________________
६२८
व्याश्रयमहाकाव्ये
[ भीमराज]
अन्यभूमिपतिनाम सदा शिश्रावयिष्यत इहास्य न कैश्चित् । एक एव हि भवानृपनिः शुश्रावयिष्यत इदं स समग्रैः ॥६७ ॥
६७. इह पृथ्व्यामन्यभूमिपतिनाम सदा न कैश्चिकैरपि नृपादिभिः शिश्रावयिष्यतेहयुत्वेनान्यनृपनानोप्यसहिष्णुत्वादस्य न सं. भालयितुमिष्यते कि तु हे चेदिपते हि स्फुटमेक एव भवान्नृपतिरिदमस्य समप्रैः सर्वैः शुश्रावयिष्यते स्म । इदमिति भिन्नक्रमे । अस्येत्यस्य च्याप्यत्वेपि संवन्धविवक्षया पष्ठी । एतेनायं त्वन्नामापि न सहत
इत्युक्तम् ।।
तैरनेन वसु दण्डपदे सिस्रावयिप्यत इलापतिवगैः । यैः किलोद्भटभुजैरभितोसुस्रावयिष्यत धनं धनदेन ॥६८॥
६८. तैरिलापतिवगै रौजौघैः कर्तृभिरनेन चेदिना हेतुकी ___ दण्डपदे दण्डस्थाने वसु द्रव्यं सिस्रावयिष्यते क्षारयितुमिष्यते । कि
ति सत्ये । उद्भटभुजैर्बलिष्ठवाहुभियहेतुकर्तृभिरभितः सामत्येन धनदेन प्रयोज्यकी धनमसुखावयिष्यत मुंजावलेन यैर्धनदोपि दण्डं जिघृक्षित इत्यर्थः । एतेनास्य कोशसंपतिशयोक्तिः ॥ अस्य कोपकठिनं हृदयं दिद्रावयिप्वरिकुलं चटु वक्ति। भक्तिवाग्भिरमुना खलु नादुद्रावयिष्यत जनः पुनरन्यः ॥६९॥
६९. अस्य चेदेः कोपकठिन हृदयं विद्रावयिषु प्रसिसादयिष्वि___ १५ सिमावरी सिआव'.
१ए 'युक्तना. २ ए सर्वपुः मा. ३ डी राजोपैः ४ ए हेतुः क. ५ ए बी FER. बी गामि . ७५ भियहेतु. ८६ मस्तेन, बीममार'. १.सीरी मुजर. ११ ए 'सत. १२ईन R'.