________________
५१८
ब्धाश्रयमहाकाव्ये [चामुण्डराजः] हे माभुजो यूयं किं न पश्यय । तेपि प्रत्याहुः पश्याम इति । एतेन सेवार्थमहमहमिकयास्य सिंहद्वारे प्रविशतां वहूनां राज्ञां मिथोतिसंघर्ष उक्तः ॥
मन्यमनायत । इत्यत्र “न प्रादिः" [५] इत्यादिना प्रादि युदस्य ततः पर एव धातुसंज्ञः । अप्रत्यय इति किम् । औत्सुकायत ॥
भदीयत । अदीयन्त । धीयते । अत्र "अवौ दाधी दा" [५] इति दा संज्ञा ॥ अवाविति किम् । दाव् । दात ॥ दैव् । अवदाता ॥
वर्तमाना सप्तमी पञ्चमी वस्तन्यद्यतनी परोक्षा श्वस्तन्याशिपा भविष्यन्ती (न्ती) फियातिपत्तिारेत्येते. ॥ “वर्तमाना तिव् तस् भन्ति सिव् थस् थ मिव् बस् मस् ते आते अन्ते से माथे ध्वे ए वहे महे" [६-९,११-१६] इत्यादीनि दश संज्ञासूत्राणि सूचितानि ॥
अन्यदि । जनतास्यति । पितरावस्य॑तः । सुरा अस्यन्ति ॥ युप्मदि । पश्यसि । पश्यया । पश्यथ ॥ असदि । पश्यामि । पश्यावः। पश्यामः । इत्यत्र "त्रीणि" [20] इत्यादिना त्रीणि ग्रीणि वचनान्यन्यसिनथै युप्मदर्थेमदथे , यथाक्रम परिमाप्यन्ते । “एकद्धि" [१८] इत्यादिना चैकद्विवहुप्वपु परिभाप्यन्त ॥
परस्मैपदमेतेनात्मनेपदमिव प्रियम् । क्रियते स्मान्य कार्यार्थं कृतिभिर्भूयतेध वा ॥ ७ ॥ ७. एतेन राक्षा परस्मायन्यार्थ प्रियं पदं नृपत्वादिमहापदवी
१ सपा
१ ए पी जयादि. २४ दातारे । ३. ३ वी स्तनीप. ४ बी ना चिन्द . ५ ए aiविकि. ६५ वि प्रतिप. ७ वी 'लभिवंत'. ८ए यी सी टी "नि ।। २. ९यो 'पत । न. १० ए पसः । '. ११ सी दी नि . १२ ए च तया.