________________
है. १२१९] प्रथमः सर्गः । प्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः कचिदगनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः॥५.२६. ____ परितः सर्वतो निकेतान्परिपतनोक्रामन्न कैश्चिदपि चापपाणिभिग्सौ मृगोनुवद्धस्तथापि न कचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अगनौभिराकर्णपूर्णर्नेत्रशरैर्हतेक्षणश्रीः सर्वस्वभूतास्य यतोतो न तस्थौ । नन्वेतदप्यसंवद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । एवमन्यत्रापि ज्ञेयम् ।।
श्रोत्रियोंकारः । स्वोदाम् । इत्यत्र "ओमाहि" [10] इत्यल्लुक् ॥ आडि दीर्घत्वेनैव सिदे लुग्विधानमनर्थक स्थादित्यारित्यारादेशो गृसते । तेन आ अठा ओटा । ततसेन समासः ॥
प्रेसितः । प्रोसति । इत्यग्र "उपसर्गस्य" [१९] इत्यादिनालुक् । भनिणेधिति किम् । पति । सपैधते ।।
अत्र गुर्वपित्रर्यनतिलाकृतिभिर्जनैः। प्रोजायते प्रौषधयन् धर्मः प्रेकत्युपैकितैः ॥ २१ ॥ २१. अत्र पुरे धर्मः प्रोजायते प्रकर्षणौजस्वीव बलिष्ठ इवाचरति । कैः कृत्वा । जनैः। किंभूतैः सनिः । गुरुर्धर्माचार्यो विद्याचार्यो वा तस्मा इयं गुर्वर्था । पितरौ मातापितगै ताभ्यामियं पित्रर्था । द्वन्द्वे ते ये नती प्रणामौ ताभ्यामेव न तु रोगादिना लकारस्येव सकारस्येव वा वक्रा आकृतिः संस्थानं येषां तैः । विनीतैरित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाचरन्ति स्म । किपि के च उपैकिताः । तैः । सर्वगुणमूलविनर्यवत्त्वेन प्रधानैरित्यर्थः । यथौजवी खौजसा शत्रून् पराभवति
१एफ तान् पत. २ बी एफ नाक्रम'. ३ पफ नारा'. ४सीसी यतो न. ५ सी डी एफू स्तु । श. ६ वी आङ दी. ७ एफ पि इति. ८ एफू यत्वेन.