________________
है० ५.१.११.] दशमः सर्गः।
८१५ नृपोनूपितः । उन्नति विजातः जननीविजातैः । मुदमुपारूढः आस्ढहर्पः। तपो
नानुजीर्णः अनुजीर्णफल्मपः । उन्नति प्रविभक्तः अविभक्तचित्तैः । अत्र "लिप" [९] इत्यादिना कर्तरि वा कः ॥
स्मयं न प्रकृतः प्रकृतोत्सवैः । अत्र "आरम्भे" [१०] इति कर्तरि वा क्त ॥
गत्यर्थ । मुदं गतः सोनुगतः । सदनं प्रयातः अभ्यनुयातवासव ॥ अकर्मक । आसितः रुचिरामितः ॥ पिब । अमृत पीतैः स विनिपीत. । अत्र “गत्यर्थ" [११] इत्यादिना को वा कर्तरि ॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचिताया श्रीसिद्ध
हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ दशम सर्गः ॥
-
१ सी डी लिप्य इ. २ ए सी र क्तः. ३ वी त्यर्थः । मु. ४ ए गते सो. ५ ए अत्यनु. ६ वी 'मित । रु. ७ वी पीत । . ८ ए "तरिः ।।