________________
व्याश्रयमहाकाव्ये
[भीमराजः]
वानि तैत्तिरीयाणि यजूंषि प्रतीपं याचितः संस्तानि मूर्तानि तित्तिरिरूपाणि योगप्रभावाद्वमति स्म । वमनानन्तरं महर्षिणा तित्तिरीभूय प्रसिवा तेषां च यजुषां शिष्येभ्यः प्रतिपादनाद्यजुर्वेदप्रसिद्धा तैत्तिरी शाखा जज्ञे । तस्याश्च याज्ञवल्क्येन वान्तानि तित्तिरिरूपाणि यजूंषि कारणमिति कार्यकारणयोरभेदोपचाराद्ववमिथापि च शाखामित्युपपन्नं स्यात् । याज्ञवल्क्यस्य विष्णुत्वेनोपवर्णनं महाप्रभावत्वात् । यदुक्तम् ।
यद्यद्विभूतिमत्सत्त्वं प्रभावोत्कटमेवे वा। तत्तदेवावगच्छेस्त्वं मम तेजोंशसंभवम् ॥ इति ॥
तथा यत्र देशेषु यमुनातटेष्वर्भककेल्या गेन्दुकशङ्कलाक्रीडादिकया बालक्रीडया हेतुना फेणिथ गोपबालकैः सह गतः । तथापफणिथागतश्च । तथेषन्मनाक त्रेसिथ गेन्दुकादिप्रहाराशङ्कया भीतः । तथो. बैरभितत्रसिथ चाभिमुख्येन भीतश्च । विष्णुर्हि कृष्णावतारे कंसभयेन बालकाले यमुनातटस्थेषु नन्दगोकुलेषु गोपरूपेणोषित इत्यागमिकाः । तथा यत्र देशे यमुनातटे वृन्दावने वा गोषु धेनुषु मध्ये रेजिथ गोरक्षाद्यर्थ गोवर्धनायुद्धरणाद्यवदातैः शोभितः । तथा गोपैः परिवारभूतैर्गोपालैः कृत्वा रराजिथ । तथा स्येमिथापि सिण्टाशब्दांश्चकर्थ च न च सस्यमिथाप्यन्यकार्यव्यग्रतायां सिण्टाशब्दान्न चकर्थ च । गोपा हि जातिस्वभावनान्यकार्याव्यप्रतायां सिण्टाशब्दान्कुर्वन्ति । केशिकंसवधादीनि वृत्तानि लोकप्रसिद्धान्येवेत्यत्र नोक्तानि ।
१बी री प्र. २५ पयुर्वे'. ३ ए बी सी याश्यव. ४ बी सी बल्केन. ५ सी डी च । व.६ सी डी शेय. ७ सी सीन्दकु. ८ एटे बन्दा १ सी सी नाभ्युद्ध. १.डी याकार्येप्यन्यव्य' सी याकार्यप्यन्वम्म ११ बी या शण्टा . १२ ए सिण्डाश.