________________
६७७
[है०.४.२.४४.] नवमः सर्गः । पार्थदूतो युधिष्ठिरसंदेशहारको बभूव तं नु दामोदरं विष्णुमिवान्धभूवज्ञातवन्तः । युधिष्ठिरेण हि युद्धात्पूर्व पञ्चप्रामीप्राप्त्या संधानाय कौरवाणां पार्श्वे विष्णुर्दूतः प्रेषित आसीदिति भारतम् । तथा संशयमयं विष्णुः स्यान्न वेति संदेहं न जघ्नुर्नापजह्नुर्विष्णुविषयः संशयोतिनैकट्येप्येषां न व्यपगत इत्यर्थः ॥
न यच्चख्नुर्न यजक्षुर्न यद् नन्ति स किं चन ।
नारितामगमन्नेते तेन जज्ञे ममेति धीः ॥ २७ ॥ २७. यद्यस्माद्धेतोरेते सैनिकाः किं चन लताद्यपि न चलनोंत्पाटितवन्तस्तथा यद्यस्मादेते किं चन तृणाद्यपि न जक्षु भक्षयंस्तथा यद्यस्मादेते किं चन मृगाद्यपि न नन्ति स्म तेन हेतुनैतेरितां शत्रुतां नागमन्नित्येवंविधा धीर्मम जज्ञे बभूव ॥ अन्वभूवन् । इत्यत्र "भुवो वः" [ ४३ ] इत्यादिनोपान्त्यस्य-अत् ॥ किति । जग्मुः । जनुः । जज्ञे । चख्नुः । जक्षुः ॥ सिति । प्रन्ति । इत्यत्र "गमहन" [ ४४ ] इत्यादिनोपान्त्यस्य लुक् ॥ अनडीति किम् । अगमन् ॥
अनिन्दिताध्वस्तबलोग्लुंचत्कलचुरिमदम् ।
नेत्रोदक्तध्रुवा भूपाश्चितः मावेशयञ्च तम् ॥२८॥ २८. कलचुरिश्वेदीशः । कलचुरिर्हि चेदिदेशः । इति द्वास्थोक्त्यों मदं हर्षमग्लुचपाप । कीदृशोनिन्दितमकुत्सितमध्वस्तं चानिराक
१ए ग्लुञ्चकल'. २ सी डी रिर्मुद.
१ए वास्वभू. २ ए विष्णुदूतः. ३ ए °ति पुराणम्. ४ ए त नमुनाप'. ५ बी ष्णुर्विष. ६ सी त्यर्थ ॥. ७ ए चखुनोत्पादित . ८ ९ 'तुनेते. डीतुनारि . ९ बी धीवुद्धिर्म. १० ए सी डी मद ॥ ११ ती देशेश:. १२ सी डी क्त्या मुदं. १३ ए पापः ।