________________
है..४.३.६५.]
नवमः सर्गः।
स्तौषि वर्णयसि । वदसीत्यर्थः । तथा कस्सिस्तातेति जनकेति रौषि च वक्षि च । तथात्रास्मिन्स्थाने किं किमिति तवीषि वर्तसे कं वा पुरुषं संस्तवीपि परिचिनोषि कस्ते वन्धुरित्यर्थः । किं न रवीषि किमिति ने किंचिद्भवीषि ॥
बोभवीपि बोभोपि । तवीषि तौपि । वीपि रौषि । संस्तवीषि स्तौषि । इत्यत्र "यतु" [६४] इत्यादिना वा-ईत् ॥ कचिम्न स्यात् । वर्वति ॥ कचिनित्यम् । वावदीति ॥
कुतो वाव्यथितेवासीरकारिश्रु यत्किल । किमासीदुर्लभः कोपि यस्तेकाीत्पदं हृदि ॥ १४४ ॥ १४४. कुतः कस्माद्धेतोस्त्वं वाव्यथितेवात्यर्थं दुःखितेवासीरभूः । ननु कथं में व्यथा त्वया ज्ञायते ताह । अकार्पोरेश्रु यत्किलेति । किलेति सत्ये । यदिति क्रियाविशेषणम् । यत्त्वमश्रु नेत्रीम्ब्वकार्यित्त्वमरोदीरित्यर्थः । अथ व्यथाहेतुं स्वयमेवाशक्य पृच्छति । यस्ते हृदि चिचे रूपाधतिशयेन पदमवस्थितिमकार्षीत् स किं कोपि युवा दुर्लभ आसीत् ॥
अकार्षीत् । अकार्षीः । आसीत् । आसीः। इत्यत्र "स" [६५] इत्यादिना-ईत् ॥
१ए °सीचकापारस य.
१ ए सि । वेद. २ एपि व. ३ डी पि । तौपि तवीपि । र. ४ ए रवोपि. ५ वी यडतु. ६ ए सी ईत ॥ क. ७ ए मे पा. ८ वी 'त्रा का. ९ ए रख य. १० ए ये । वदि. ११ ए श्रावकार्य. १२ ए अच व्य. १३ सीत् || xxxx व पीडि'.