________________
[मूलराजः] १३२
व्याश्रयमहाकाव्ये विराजमान यथा त्वय्युदिते सति यत्सुहृदादीन् मुक्त्वा शत्रूणां स्वशिशून्मुक्त्वाशत्रुभार्याणां च क्रोष्टुवत्पलायनं तत्कियन् । यतोतिभयादेषां मरणमपि संभाव्यते ॥
कोष्टरि । कोष्टोः । इत्यत्र "टादौ स्वरे वा" [९२] इति वा तृजादेशः ॥ टा. दाविति किम् । क्रोष्टन ॥ क्रोष्टन इत्यपि कश्चित् ॥ क्रोट्री । इत्यत्र "स्त्रियाम्" [९३] इति तृजादेशः ।।
चतुर्थः पाद समर्थितः ॥ प्रेयश्चतस्रः पियतिम्र ईशास्तिस्रश्चतस्रोपि वर्विहाय । प्रयश्चतुष्क श्रुनिभित्रिमूर्तावत्रोद्गते सांध्यविधौ यतन्ते ॥९॥
९. श्रुतिभिर्वेदैः कृत्वा प्रेयस्यो वल्लभाश्चतस्रो यस्य गज्ञो हे प्रेयश्चतुकाभिप्रेतवेदचतुष्टयीक तिम्न ऋग्यजुःसामवेदलक्षणा मृर्तयो यस्य । गवर्हि त्रयीमया वर्ण्यते । तस्मिंत्रिमूर्तावत्रार्क उगते सतीशा ईश्वरजनाः सांध्यविधौ प्रभातसध्यावन्दनादिकृत्ये यतन्ते प्रवर्तन्ते । किं कृत्वा । आस्तामेका द्वे वा तिम्रोपि चतस्रोपि च वधूर्विहाय । यतः कीदृशाः । प्रेयस्यश्चतस्रा यषां ते प्रेयश्चतस्रो भार्याचतुष्टयान्विताः । तों प्रियतिनः प्रियात्रयान्विताश्च । एतेनात्यन्तकामिनोप्येतत्सांध्यकृत्यं कुवन्ति । तस्मात्त्वमपि कुर्विति सूच्यते । प्रेयश्चतस्र इत्यादौ संख्याया विशेष्यत्वेन विवक्षितत्वाद् "विशेषणसर्वादि" [३. १. १५०] इत्यादिना न माग निपातो विशेषणभूताया संख्यायास्तत्र प्राग् निपातात् ॥ सतिनि भाभिः सुतिसयुदञ्चचतनि चञ्चश्चतसर्यमुष्मिन् । निधौ श्रुतीनां तिसृणां नवार्के जगन्ति राजश्चतसृणि दिग्भिः१०
१०. अमुष्मिन्प्रत्यक्ष नवार्के सति जगन्ति दिग्भिः कृत्वा राजन्त्या१ एफ शत्रुभा'. २ एफ इवा. ज. ३ वी मेका द्वं ४ डी या प्रियाम्ति येषा ते प्रि. ५ एफ ध्यविधि बु. ६ एफू सध्याया'.