________________
है. १.४.९१.] द्वितीयः सर्गः ।
१३१ भेयान् । वचांसि । महान् । इत्यत्र "स्महतोः" [८६] इति दीर्घः ॥ प्रसारीणि । प्रहपी । आलोकहानि । द्विडा । अपूपाणि । नृपूपा । नवार्यमाणि। अर्यमा । इत्यत्र “इन्हेन्पूपा"[८७] इत्यादिना दीर्घः ॥ "नि दीर्घः"[८५] इति सिद्धे नियमौर्य वचनम् । एपां शिस्योरेव यथा स्थानान्यत्र । तेन बन्दिनः ।
आपः । इत्यत्र "अप." [८८] इति दीर्घः ॥ स्वाम्पि स्वम्पि । इत्यत्र "नि वा" [८९] इति वा दीर्घः ॥
भीमान् । उग्रतेजाः । इत्यत्र "अन्वादेः" [९०] इत्यादिना दीर्घः ॥ अ. भवादेरिति किम् । पिण्डन । 'अतु' इत्युदिन्करणादितो न भवति । कुर्वन् ॥
कोष्टा । इत्यत्र "गस्तु नस्तृपसि" [९१] इति तृजादेशः ॥ पुंसीति किम् । प्रभृतकोष्ट्रनि ॥ क्रोटोः मुहृत्क्रोष्टरिन प्रतीक्षा क्रोष्ट्रन् शिशून् क्रोष्ट्रयपि याति मुक्का क्रोष्टनभीदं कियदुद्गते त्वयीव शत्रून्प्रति वाहुशालिन् ॥ ८॥
८. अर्क उदिते क्रोष्टोः शृशालस्य सुहृत्क्रोष्टरि मित्रशृगाले यन्न प्रतीक्षा । तथा शिशूनपि क्रोष्ठन् मुक्त्वा क्रोष्ट्री शृगाली यद्याति भयेन पलायते । इदमेतत्सुहृदादित्यजनं क्रोष्टन् क्रोष्टारश्च क्रोष्ट्यश्च "पुरुपः स्त्रिया” [३. १. १२६] इति पुरुषशेषे कोष्टारस्तानभिलक्ष्यीकृत्य कियत् । न किमपीत्यर्थः । अर्के दुर्भेद्यमन्देहादिदैत्यषष्टिसहस्राणामपि तेजोमात्रेणैव भेदक उदिते सति नृमात्रादपि भीरूणां क्रोष्ट्रणामातङ्कातिरेकाद्विपत्तिरपि संभाव्येत किं पुनः सुहृदादित्यजनमिति भावः। हे वाहुशालिन् भुर्जीवल
१ एफ ॥ ८ ॥ इति चतुर्थपादः समर्थितः ॥ १ एफ हान्तीत्य° २ एफन्स्महेत्यादिना दी. ३ एफ न्हन्नित्या. ४ ए मार्थे व. ५ एफ़श इत्यादिना तृ. ६ एफलक्षीकृ. ७ डी भाव्यते कि. एफ् मान्यत । किं. ८ ए जावलिवि.