________________
ब्याश्रयमहाकाव्ये
[मूलराजः]
इत्यर्थः । तत्तस्मादलमत्यर्थ त्वत्प्रणिदिष्टं प्रत्युत्तरादानात्त्वया ज्ञापितमन्तश्छलंप्रकरणं प्रनिदेष्टुं ग्राहारेापयितुमेषोहं यामि । "सत्सामीप्ये सहद्वा" [५. ४. १.] इति वर्तमाना । अधुनैवाहं यास्यामीत्यर्थः । कीदृक्सन् । अभीक्ष्णं प्रणिपचसि त्वं मदीयं मनः स त्वमेवं विवक्षसे नाहं प्रणिपापच्ये कि तु स्वयमेव प्रणिपापचत् । अत्र यबन्तस्य धात्वन्तरस्वाद् "एफधाती" [ ३. ४. १७. ] इत्यादिना कर्मकर्तर्यात्मनेपदाद्यभावः । स्वयमभीक्ष्णं सन्ताप्यमानं मनो यस्य सः ॥
कारोपलक्षितो माह मा । तेन माझेडोम्रहणम् । परिणिमिमीते । प्रणिमयते । दामज्ञ । प्रणिदायके । ददातेर्यच्छतेर्वा रूपम् ॥ प्रणिदयते । प्रणिधति । प्रणिधि । प्रणिधयति ॥ पतादि । प्रणिपातिषु । प्रणिपद्यसे । प्रणिनादि । प्रणिगदति । प्रणिवपति । प्रणिवहति । प्रणिशान्त । प्रणिचायि । प्रणियासि । प्रणिवात। भागिद्रे । प्रणिप्सान् । मा स प्रणिप्यः। प्रणिनन् । प्रणिदिग्ध । अन्तरः खल्वपि । अन्तर्घ्यदधाः । इत्यत्र "नेादा"[७९] इत्यादिना नेणः ॥ अडागमस्थ धात्ववयवत्वेन व्यवधायकत्वाभावादन्तर्घ्यदधा इत्यादावपि स्यात् ॥ भदुरि. स्पेव । दुनिंगदम् ॥
प्रणिजल्पितेन प्रनिजल्प । प्रणिपापचत् प्रनिपापचन् । इत्यत्र "अक. ग्यादि [८०] इत्यादिना वा णः । अकखादीति किम् । निकुर्वन् । निखेलतु ॥ अपान्त इति किम् । प्रनिद्विद् ॥ पाठ इति किम् । इह च प्रतिषेधो यथा स्यात् । प्रनिवळे । प्रनिचिखनिपता ॥ इह च मा भूत् । प्रणिदिष्टम् प्रनिदेष्टम् ॥ यद्दपि नेच्छन्त्येके । तन्मते प्रनिपापचदिस्यायेव स्यात् ॥
__ए सी डी तस्पर'. २ बी एक. ३ डी प्रतिदे'. ४ सी मायेप्र. ५डी मिपि. ६ सी "णिया . ७वीरी पान् । भ. ८ ए बीत्र
९ सीसी प्रतिकु. १० सीसी प्रतिखे. ११ सी प्रणि. डी प्रतिद