________________
[है० २.३.८०.]
चतुर्थः सर्गः।
३११
अथैवं दूतस्य निर्भीकतया स्वभर्तृपक्षपोषिकया सप्राणयोक्त्या चित्ते रचितो राजा दूतं प्रशंसन्नाह। अपाणिणिषाविहेतिवादिन्युत्माणं पर्यण्पराणु पर्यन् । पर्यणतां पर्यनन्नसीत्थं तं पर्याणिणदित्युवाचं चेशः ॥२०॥
२०. इह दूतेप्राणिणिषौ जीवितुमनिच्छौ शूरत्वान्मृत्युभयरहित इत्यर्थ. । अत एवोत्प्राणमुद्गतवलं यथा स्यादेवमिति वादिनि पूर्वोक्तवदनशीले सतीशो मूलराजस्तं दूतं पयोणिणदुदजीजिवत् । जीवत्सु जीवन्तमुवाचेत्यर्थः । कथमित्याह । उ हे पर्यन् पूर्वोक्तवादित्वेन हे समन्ताजीवंस्तथा हे पर्यण्पराण पर्यणतां समन्ताज्जीवतामपि मध्ये पराणतिशयेन जीवन्दूत पर्यणतां समन्ताजीवेतां मध्ये पर्यनन्नसि त्वमेव जीवन्भवसि । ममाप्यग्र एवं वदतस्तवैव जीवनं सफलमित्यर्थः । इत्थम् । तथेति वक्ष्यमाणमुवाच । इह च बर्यन्नित्यनेन सामान्यतो जीवगविशिष्टं पर्यण्पराणित्यनेन च विशिष्टजीवद्गुणविशिष्टं दूतं संवोध्य पर्यणतां पर्यनन्नसीत्यनेन जीवद्गुणविशिष्टेषु त्वमेव जीवगुणविशिष्ट इति विधेयतयोक्तः ।। __ इत्युवाचेत्युक्तं तदेव वृत्तविंशत्या विवक्षुः पूर्व त्रिवृत्त्या दूतस्य निर्भयवादित्वं प्रशंसन्नाह । पाणिणिनिष आत्मभपक्षं त्वं पर्यानिन आत्मनो नियोगम् । भूपरिहणनैर्बुवग्निहोशङ्केतान्तहणनं हि दुईनोपि ॥ २१ ॥
२१. इह मत्सभायां भूपरिहणनैर्भूम्यास्फालनै वन् निःशर झु.
' ए बी सी च वेश. ॥ २ डी हान्तहणन द्याशङ्केत दु. ३ डी पि ॥ भूप.
१ ए सी मातकया. बी भीकया. २ सी कवादि. ३ बी ण् पर्यन् प': ४°ता जीव. ५सी वन्म'. ६ सीर्यनता.