________________
व्याश्रयमहाकाव्ये
{ भीमराजः]
त इत्याह । यी न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐलः पुरूग्वा ब्रेज । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेतीश्वरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गणः श्वेताख्यो रौजा बाणो वा परिभ्रेसे । तथेत्यार्किरस्यापत्यं कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आवभ्लासे। इत्यैलाद्या आद्यनृपाः स्वगुणैस्त्वया नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे इस्वस्य गुरुत्वाभावानच्छन्दोभङ्गः । यदुक्तम् । “पविसर्गानुस्खारव्यञ्जनाहादिसंयोगे"। जिह्वामूलीय उपध्मानीये विसर्जनीयेनुखारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्खोपि गुरुः स्यात् । अहादीति समस्तव्यस्तसंग्रहात् हसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्लादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे. तुस्तीव्रप्रयत्ने तु स्यादेव गुरुः ।।
तेरिव । भवतेरिथ । नेपिरे । प्रफेलतुः। फेलिथ । भेजतुः । विभेजिथ। इत्यत्र "अप" [२५] इत्यादिनैश्च ध द्विः ॥
जेरुः जजरुः । जेरिथ सज्जजरिथ । भेमुः बभ्रमुः । भ्रमिथ बभ्रमिथ। वेः ववमुः। वेमिथ ववमिथ । त्रेसुः तत्रसुः । प्रेसिथ अभितत्रसिथ। विफेणुः पफणुः । फेणिय आपफैणिय । स्येमुः सस्यमुः। स्पेमिथै सस्यमिथ । स्वेनुः सस्वनुः । स्वेनिथ सस्वनिय । रेजे रराजे । [रेजिथ रराजिय। ] भेजे आवभ्राजे । परिभ्रसे भावभासे । भ्लेसे भावभ्लासे । अत्र "जभ्रम" [२६] इत्यादिना वैत्वं न
-
१सी या मायि २ सी रास्य. ३ डी राजना. ४ ए त्य वर्णो. ५ बी भाषा न. ६ सीनृगा स्मा.७बीन्दो भागः । य.८ईन कादि. ९बी भावरे १० ए रिय: । मरी "रिथ । म०. ११ए °मः . १२ सी मियः . १३५ फलिय, १४ सी "णियः स्में. १५५ खे. १६ सीनियः स. १. एसीरीई दिः ॥रेषि