________________
व्याश्रयमहाकाव्ये
६४
[मूलराजः] म् । किरति । कम्बु । न्। तन्वङ्ग्यः । धनत् । कण्ठ्यः। कवुडोचि कण्ठः । रंरम्यन्ते । इत्यत्र "नां धु" [३९] इत्यादिना निमित्तवर्गस्यैवान्त्यः ॥ धुंडिति किम् । अव्जन्म ॥ धुवर्ग इति किम् । रंरम्यन्ते ॥ अपदान्त इति किम् । लुठन् किकरति ॥
पद्मान्युन्मधुलिंहीव सुदृश्यास्यानि सुभ्रुवाम् ।
चेतांसीहाच्छताजुषि पुंसां स्वःसिन्धुवारिवत् ॥ ९६ ॥ ९६. यथा पद्मान्युदूर्ध्व मधुलिहौ भृङ्गदंपती येषु तान्युन्मधुलिंहि भृङ्गमिथुनयुतानि स्युस्तथेह पुरे. सुभ्रुवामास्यानि मुखानि सुदृशि रम्येक्षणद्वन्द्वानि सन्ति । पश्चार्द्ध स्पष्टम् ॥
पिण्ड्डि गर्व मुखेनेन्दोः स्वःस्त्रीभ्यः खं विशिण्डुि च ।
इति शास्ति वदन्साधु स्त्रीजनेत्र सखीजनः ॥ ९७ ॥ ९७. अन पुरे सखीजनः साध्वनेकभङ्गीचतुरं यथा स्यादेवं वदन् सन् स्त्रीजने विपये शास्ति शिक्षा दत्ते । कथमित्याह । पिण्डीत्यादि । अत्युत्कृष्ट वृत्तत्वकान्तत्वादिश्रीशालिना मुखेन कृत्वा चन्द्रगर्वस्य चूर्णने तथातिशयितरूपादिश्रिया देवीभ्यः सकाशात्स्वस्य विशिष्टीकरणे च तवाधुनावसर इत्यर्थ इति ॥ "प्रेपानुज्ञा" [५.४.२९] इत्यादिनात्र पनमी ॥
म् । पुंसां । न् । सुदंशि । अच्छतापि । चेतांसि । उन्मधुलिंहि । इत्या "शि" [४०] इत्यादिनानुस्वारः ॥ नामिति बहुवचनात् सुरशीत्यत्र मस्वं वाधित्वानेनानुस्वार एव ॥ शिद इति किम् । इन्दोः ॥ अपदान्त इत्येव । वदन् साधु ॥ भन्वित्येव । पिण्डि । शिण्डि । अत्र पिपशिपोहों तस्य धित्वे पस्य दस्वे च शिडभावाच्छ्रनकारस्यानुस्वारो न भवति ॥ १ सी डी एफ् स्वली.
अब कापियालेनादवांचा विचार
१ एफ फम्नवत् । न. २ सी डी धुटिति. ३ एफ °न्म । र.४ सीडी त । तु. ५ सी डी एफ जनवि . ६ पफ तेत्र क. ७ एफ हेनुस्वार इत्यनु ।