________________
[ है०४ १.२४.] अष्टमः सर्गः।
६०९ रित्सति । इत्यत्र "राधेर्वधे" [२२] इति स्वरस्येन च द्विः ॥ वध इति किम् । आरिरात्सुः ॥
रेधतुः । रेधुः । रेधिथ । इत्यत्र "अवित्" [ २३ ] इत्यादिना स्वरस्यैन च द्विः ॥ अविदिति किम् । रराध ॥
विरेणुः । विरेणिथ । इत्यत्र “अनादेशादेः" [२४] इत्यादिनैन च द्विः॥ अनादेशादेरिति किम् । आबभणुः । बभणिय ।। तं चरौ रहसि भेजतुरन्येयुः प्रफेलतुरिदं च वर्चस्तो । स्वेन फेलिथ विभेजिथे चाज्ञां यानिमित्तमवधारय तन्नौ ॥४०॥
४०. अन्येचू रहस्येकान्ते चरौ हेरिको तं भीमं भेजतुस्तथा तौ चराविदं वचः प्रफेलतुश्च । फलिरत्रान्तर्भूतणिगर्थः सकर्मकः । निष्पादितवन्तावूचतुरित्यर्थः । तदेवाह । हे राजन्यनिमित्त यस्य कार्यस्य हेतोस्त्व नावावयोः स्वेन धनेन कृत्वा फेलिथ फलितवानाज्ञामादेशं विभेजिथ च विभागेन दत्तवांश्च तदवधारय शृणु ॥ आवयोस्त्वमवतेरिथ यस्मात्तेन तेरिव महीं किल पुण्डाः । पिरे न वचसाज्ञपयन्यत्स्वेनिथाईमथ सस्वनिथान्यत् ॥४१॥
४१. हे राजन्यस्मात्त्वमावयोरवतेरिथ धनादि दत्तवांस्तेन हेतुनावां महीं तेरिव तीर्थों परिभ्रान्तावित्यर्थः । किलेति सत्ये । यदहमुचितं संदेशाद्याज्ञपयंस्त्वं स्वेनिथावोचोथाथ वान्यदनहँ दण्डादिकमांश१ सी च सौ । स्वे. २ सी मेमिथ. ३ सीडी वाशां. १ बी रिच्छति. २ बी अविव ई. ३ निष्कादि. ४ बी रिभ्रातावि. ५ ए सी डी चाज्ञाप. ६ डी निथ वाचोचिथा. ७ बी योचाथा'. ८डी कर्म शाप. ९ए सी माशप'.