________________
५१६ ब्याश्रयमहाकाव्ये
[चामुण्डराजः भूत् । “व्यर्थे भृशादे स्तोः" [३.४.२९] इति क्यङ्। विमर्शकत्वात्सर्वस्मिन्कार्ये स्थिरप्रकृतिरभूदित्यर्थः। तथा तेन चामुण्डराजेन मही पृथ्व्यदीयत देवद्विजादिभ्यो धर्मार्थ दत्ता पालिता वा । दाम्दाग्दङ रूपमिदम् । तथा तेन द्विषोदीयन्त चाखण्ड्यन्त च । यतः स चामुण्डराजः कीर्त्या अभ्यमनायत सस्पृह्यभूत् । अभिमनसः क्या।
अस्यावदाता दातारेः परोक्षापि हि धीयते । घस्तन्यद्यतनी वर्तमानेवाद्यापि सत्कथा ॥३॥ ३. दातारेरुच्छिन्नशत्रोरस्य चामुण्डराजस्य सत्कथा शोभनचरितं हि स्फुट परोक्षापीन्द्रियाणामविषयापि चिरकालीनापीत्यर्थः । शस्तनीव कल्ये भूतवाद्यतनीवाद्य भूतेव वा । इवः प्राग्वदत्रापि योज्यः । वर्तमानेव विद्यमानेव प्रत्यक्षेवं वेत्यर्थः । अद्यापि सांप्रतमपि धीयते सदोत्कीर्तनेन धार्यते । यद्वा । पीयते सदादरेण श्रूयत इत्यर्थः । धांग्क् ट्वे इत्येतयो रूपमिदम् । यतोवदाता निष्कलवानेकावदाताधिष्ठितत्वेन पवित्रा वा ॥
पञ्चमी सप्तमी मूर्तिर्वैष्णवी सोरिशासनात् । क्रियातिपत्ति शङ्कि तस्य श्वस्तन्यपि कचित् ॥ ४ ॥ ४. स राजारिशासनाच्छत्रुशिक्षणाद्धेतोवैष्णवी विष्णुसका
१ सी तना व. २ ए
वी शोरि'. ३ ए बी सी डी ई स्य स्वस्त ।
१९ वी न्यदय । वि. २ यी दत्त्वा पा. ३ सी डी दांग्कदैको. ईम्दाकदेड. ४ एक्टा , ५ बी नसा क्य. ६ ए वी सी डी क्यडय ॥ ७ सी पा सोम. ८ यी स्तनेव. ९ ई व चेत्य. १० एय: । धांग्क हे. बी य: । पाय २०. सी यः । धाकटे. डीय: । भाक् है..ई यः। भार हे १. ११ ए गातो.