________________
ज्याश्रयमहाकाव्ये
[मूलराजः]
मास्म प्रणिप्यो मा स्म विनीनशः । ईप्या मा कृथा इत्यर्थः । एतेन ग्राहारिसंवन्धिपूक्तेषु गुणेष्वेकगुणोपेतमपि मित्रं दुर्लभं किं पुनरुक्तसर्वगुणोपेतम् । यदुक्तम् ।
पराक्रमगुणेनैकं सदी चाश्रितपोपकम् ।
सन्यायं संपदोपेतं मित्रं पुण्यैरवाप्यते ॥ इति । एवंविधेन चानेन चेद्विग्रहं करिष्यसि तदा त्वमेव विनयसीत्यपि च व्यजितम् ॥ ___ अथेाजन्यभूम्युपद्रवमपि सामदण्डगर्भोक्त्याविधेयं वदन्मैत्रीमेव विधेयतया सूचयन्नाह । प्रणिशान्तरिपाविहामणिद्रे प्रणिवहति प्रणिचायि सख्यमुच्चैः। प्रणिवात्मणिदिग्धसैन्यरेणुः प्रणियास्यस्य किमुर्वरां प्रणिप्सान् १७
१७. इह ग्राहागै प्रणिचीयते स्वयमेवैत्यवंशीलं प्रणिचाय्युपचितं सख्यं प्रस्तावात्त्वद्विषयमुञ्चरत्यर्थं प्रणिवहति धारयति सत्यस्य ग्राहारेरुर्वर्ग सर्वसस्याट्यभूमि किं किमिति प्रणियासि गच्छसि । कीडक्सन् । प्रणिप्सान्भक्षयन् । तथा प्रणिवानुडीयमान. प्रणिदिग्ध उपचितः सैन्यरेणुर्यस्य सः । प्रभूतसैन्यविनाशयन्नित्यर्थः । कीदृशीह । अप्रणिद्रे सोद्यमेत एव प्रणिशान्तरिपौ वशीभूतशत्रौ । शक्तस्य स्तिग्धस्य च मित्रस्योर्वगेपद्रोतुं नोचितेत्यर्थः । अथ च । इह ग्राहारौ प्रणिशान्ते पराभूत्या गतद रिपो विपये न तु त्वत्सदृशे दर्पोद्भुरे प्रणिचायि सख्यं प्रणिवहति सत्यस्योर्वरां त्वं प्रणिप्सान्सन्कि प्रणियासि
१ बी डी वा-प्रणि. २ ए सी 'यास्थि कि.
१५ सी दावा मि २ डी मिल पो. ३ डी दोपत्र मि. ४सी मेव वि . ५सी परित्य. ६ सी ये तनुत्व'.