________________
ध्याश्रयमहाकाव्ये
चामुण्डराजः] उपनिन्ये गुरुस्तांस्त्रीभृत्यानिव महीपतिः।
कारं विनयमानाश्च प्रजाः प्रेक्षन्त तान्मुदा ॥२१॥ २१. यथा महीपतिश्चामुण्डराजो भृत्यानुपनिन्ये वेतनेनात्मसमीपं प्रापयत्तथा गुरुरूपाध्यायस्वीस्तान्कुमारांनुपनिन्य आत्मानमाचार्य कुवसानध्यापनार्थमात्मसमीपं प्रापयत् । तथा कारं राजग्राह्यं भागं विनयमाना दानेने शोधयन्त्यः प्रजास्तांस्त्रीन्मुदामी नः पालयिप्यन्तीति चिन्तोत्पन्नहर्पण प्रेक्षन्त च ॥
भुले । भन्न “भुनजोत्राणे" [३५] इत्यात्मने ॥ अत्राण इति किम् । भभुना ॥ पितुरनुजाते । मन्त्र "हगो गत" [३८] इत्यादिनात्मने । मयमानी नयागमे । गुरुस्तानुपनिन्ये । भृत्यानिवोपनिन्ये । यमुदानयमाना । नयते सुधारसे । कारं विनयमानाः । अर्थान्विनेप्यमाणः । अत्र "पूजाचार्यक" [३९] इत्यादिना पूजादिपु क्रमेणात्मने ॥
न्यनयन्तारिपट्टगं ते कर्फ व्यनयन्श्रमात् । व्यनयन्शीयमानस्य म्रियमाणस्य चार्तताम् ॥ २२ ॥ २२. वे कुमारा अरिपाडगम् । पण्णां क्रोधादीनां वर्ग: परगोरिः शत्रय: पर्गस्तम् । व्यनयन्त जितेन्द्रियत्वेनाशमयन्त । तथा श्र. माच्छनाभ्यासाडेतोः कर्फ श्लेप्माणं व्यनयन् । श्रमेण हि कफ: शान्यति । तथा कारुणिकत्वाच्छीयमानस्य परपराभवादिना दुःखिनो प्रियमाणस्य महाव्याध्यादिना प्राणास्त्यजतञ्चार्तता पीडां व्यनयपरित्राणपत्यादिसपादनेनोपारामयन् ।। १ मा . २ ए सा . इसी माप . सीटी 46 ई. २९ '. ३ सी टी "मानदा ४ सीन शो' ५. . सी . पी 'गोप.