________________
हि० २.२.६०.]
तृतीयः सर्गः।
२२७
लेम्यः" [६.३ ८०] इतीकणि तस्य लुपि चतुर्मासः स चासावुपवासश्च तस्मिन्नपि चतुरो मासानमुक्त्वापीत्यर्थः । प्रामं पुराय वा नेयुः पारणे प्रधानभिक्षालाभाद्यर्थ न गताः । एतेनातिनैष्ठिकत्वोक्तिः । महातापसा हि केचिद्देवस्वपनैकादश्या आरभ्य देवोत्थानकादशी यावञ्चतुरो वर्षामासानुपवासान्कुर्वन्ति । तत्पारणेपि वनस्थितैरेवारण्यकधान्यैः शिलोञ्छवृत्त्यानीतैः स्वयंपकैः प्राणयात्रां कुर्वन्ति न तु प्रधानभिभालाभाद्यर्थ ग्रामपुरादि वसत्स्थानमागच्छन्तीत्येषां धर्मः ॥
चित्रां खातेर्विशाखायै गन्तुर्भानोस्त्विषार्दिताः। यान्तोध्वानममन्यन्त न शुने खं न वा बुसम् ॥ २८॥
२८. अध्वानं मार्ग यान्तोध्वगाः पान्थाः स्वमात्मानं शुने कुर्कुराय नामन्यन्तात्यन्तं कष्टाधारत्वेन शुनोप्यात्मानं निकृष्टं मेनिरे । न वा
सं यद्वाकिंचित्करत्वादात्मानं पलालादप्यसारं मेनिरे । यतश्चित्रां गन्तुः स्वातेर्गन्तुर्विशाखायै गन्तुः । चित्रास्वातिविशाखानक्षत्रैः संयुज्यमानस्य सत इत्यर्थः । भानो रवेस्त्विषातपेनार्दिता अत्युष्णत्वात्पीडिताः । शरदि हि रविश्चित्रास्वातिविशाखाभिरवश्यं युज्यते तयुक्तश्च प्रायोत्युष्णधुविः स्यात् ।।
नानं नावं शुकं का शृगालं मेनिरे सुषम् ।
पयःपानोन्मदा गोपा महिषं तु शुने तृणम् ॥ २९ ॥ २९. गोपा गोपाला वृष जातावेकवचनम् । शण्डाननं नावं शुकं काकं शृगालं वा न मेनिरे । निःसत्त्वतानायासस्ववश्यताकरणादिभि
-
१ सी सी काष्ठ श.
१एफ डिकोक्तिः ।।