________________
५७६
व्याश्रयमहाकाव्ये
[दुर्लभराजः]
दुर्लभः कृतान्तमत्राप्सीत्तृप्तीचके । अन्तर्भूतणिगर्थोत्र तृपिः सकर्मकः । वाचपाखघानेत्यर्थः ।
दयांसके । दयांबभूव । दयामास । अन्वयांचके । अयांबभूव । अन्वयामास । भासांचकाते । आसांवभूवतु. । आसामासुः । कासांचक्रिरे । कासाबभूवुः । कासामास । इत्यत्र "दया" [४०] इत्यादिना-आम् ॥
ईहाचफिरे । ईहांबभूवुः । समीहामासुः। इत्यत्र "गुरु" [४८] इत्यादि. मा भाम् ॥ भनृच्छूोरिति किम् । भानर्छ । अणुनाव ॥
प्रजागरांचकार । जागरांबभूव । जागरामास । जजागरुः ॥ ओपांचकार । उपोष ॥ समिन्धांचक्रिरे । समीधे । अत्र "जानुष" [१९] इत्यादिना-आम्वा । सम्प्रहणं कि । इन्धांचके ॥ समोन्यापीन्धेराम्बिकल्प इत्यन्ये । इन्धांचके । ईध ॥
विमोचहवान् । विभयांबभूवुः । विभयामास । विभाय । प्रजिहूयांचकार। जिजाय ॥ बिभरांबभूव । बभार ॥ Sहवांचक्रुः । जुहुवुः । इत्यत्र "भीही" [५०] इत्यादिना वा-आम् । स च तिष्पक्ष ।
विदांश्चक्रुः । विदांबभूवुः । विदामासुः । विविदुः । अ "वेत्तेः कित्" [५] इति वा-माम् स च कित् ॥
विदाकुर्वन्तु । विदन्तु । इस्पत्र "पनम्याः कृर" [५२] इति पञ्चम्याः स्थाने वा किदाम् वदन्ताय परम्यन्तः कृगनुप्रयुज्यते ॥ मध्यासीत् । इत्यत्र "सि" [५३] इत्यादिना सिम् ॥ मस्मानीत् मस्पृक्षत् । भम्राक्षीत् अमृक्षत् । भकाक्षीत् भाक्षत् ।
-
१ सीसीई मन्वया'.२ थी मां च.३१ 'म् भाच.४९ न्ये । चाच. ५ सीरी भूः । १.६ बी सी डी जहुवा. ७बी "बारेः कि.