________________
७५० व्याश्रयमहाकाव्ये
[कर्णराजः] स्तथा त्रपां रतिकाले लजां विहेयास्त्यज्या अत एव ति सुखं देया इति । शार्दूलविक्रीडित छन्दः । गेयासं गीता सुमत्रेण मेयासं स्थेयासं चाग्रेवसेयासमंहः । अभ्यागाचत्राथेति जेगीयमानं बन्धूनां स्त्रैणं कुङ्कुमापीतपाणि
॥१६९ ॥ १६९. अथेत्यारम्भे । अथ विवाहारम्भकाले बन्धूनां धूवरस्वजनानां स्त्रैणं तत्रोद्वाहस्थानेभ्यागात् । कीदृग्जेगीयमानमत्यर्थ गायद्वद्वा। किमित्याह । हे वधूवरौ वां युवामहं गीतैर्विवाहोचितगानैर्गेयासं गायानि । तथाहं सुसूत्रेण सुष्टु कुमारिकांकर्तितत्वात्रुटितत्वादिशास्त्रो
गुणोपेतत्वाच्छोभनं यत्सूत्रं तेन कृत्वा मेयासं पुणं क्रियासमित्यर्थः । तथाहम लवणोत्तारणाद्यर्थं युवयोः पुरः स्थेयासं ताहमहश्चक्षुर्दोषाधु-द्भवं पापं कष्टमित्यर्थः । अवसेयासं लवणोंद्युत्तारणेनान्तं नयेयमिति । तथावृत्त्या व्याख्याने जेगीयमानं कुटिलं गच्छत्सलीलगाँमीत्यर्थः । तथा कुङ्कमेनापीता आरक्ताः पाणयो घुटिकाधोभागा अपि यस्य तत्कुकमपिञ्जरितसर्वाङ्गमित्यर्थः । एतेनास्याविधवत्वोक्तिः । वैश्वदेवी छन्दः ॥
१ई मेषास. २ सी समह । अ. ३ई मह । अ. ४ ए अभ्यगात्तथे ए पाणिः ॥. ई पाणि ॥.
१ए त्रपा र. २ बी सी डी प्यास्त्याज्या ३ बी रतिसु. ४ ई वरवधूस्व. ५ए 'नमित्यर्थः गा. ६ई दत् । कि. ए दद्य कि. ७ ए वधौव. ८ ए महंगी . ९ एस गीया'. सी °स गेया . १० ई काकीतितत्वात् त्रुटित्वादि ११ ए दिशोस्रो. १२ ए गुणापे. १३ ए पुखण. सी पुस्वण. १४ ए हमाचक्षु. १५ बी सी णादुत्ता. १६ ई गीअमा'. १७६ गामित्य. १८ ए पष्णयो. १९ई विधिवत्वोतिः. २० ई वी छ ।