________________
व्याश्रयमहाकाव्ये
[मूलराजः] यदि स्त्रीणां श्रुतास्मिन् गीर्यदि दृष्टा मुखेन्दवः ।
कलः काणः खरः पिक्याः फल्गुश्चन्द्रोपि तय॑ते ॥१११॥ १११. अस्मिन्पुरे स्त्रीणां यदि गीर्वाणी श्रुता तदा पिक्याः कोकिलायाः कलो मधुगेपि काणः शब्दः खरः कठोरस्तय॑ते । अर्थाल्लाकैः । तथा स्त्रीणां मुखेन्दवो यदि दृष्टास्तदास्तां तावदन्यः कमलादिर्यावञ्चन्द्रापि सकलजगदाह्लादनहेतुकत्वेन सर्वत्र प्रसिद्ध इन्दुरपि फल्गुर्निरथकस्तय॑त । स्त्रीमुखेन्दुभिरेव सर्वलोकाह्नादनलक्षणस्य चन्द्रकार्यस्य कृनत्वाञ्चन्द्रेण न किंचित्कार्यमिति लोकैर्विमृश्यत इत्यर्थः ॥
वसन्ताधर्तुभिः सर्वैर्युगपत्पर्युपासिते ।
प्रार्छन्ति क्रीडयोद्याने नार्पत्या इह नार्कुलैः ॥ ११२ ॥ ११२. नृपतेरपत्यानि “अनि दम्यणि" [६.१.१५] इत्यादिना ज्ये नापन्या गजकुमारा नार्कुले कुल उपचारान्नृगुणोपेतक्षत्रियवंशे भन. पौस्पोपतक्षत्रियकुमार सह क्रीडया गेन्दुकक्रीडादिकया हेतुनोद्याने प्रा
ईन्ति गच्छन्ति । यत. कीदृशे सर्वैः पद्भिर्वसन्ताद्यर्तुभिर्युगपत्समकालं पर्युपासिते सेविते । सर्वक्रीडाहरामणीयक इत्यर्थः ।।
विरामे । मुग्वेन्दवः । अघोपे । कलः क्वाणः खर. पिक्याः फल्गुः । ऋतुभिः सवैः इत्यत्र "र. पदान्त" [५३] इत्यादिनी रस्य विमर्गः ॥ फल्गुन्द्र दरयादिपु तु शादय एवापवादत्वात्स्युः ।। पदान्त इति किम् । तय॑ते । सर्वेः ।। कथं नापल्या. नाकुलः वसन्ताद्यनुभिः प्रार्छन्तीत्यादि । असिद्ध बहिरङ्गमन्त. र) [न्याः सू० २०] इति द्धरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गो न
१ पफ तुत्य . २ एफ 'ग्य कर्तृत्वा'. ३ एफ अणि द. ४ ०म्यण ३.१.५ सी डी कुल ३० एफ कुलरप०.६ डी वशम. ७ डी हो स. ८ एफ नावि • ५ एफ् . १० ए सी डी एफ मरा.