Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
Catalog link: https://jainqq.org/explore/006150/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ वैयाकरणसिद्धान्तकौमुदी बालमनोरमा-तत्त्वबोधिनीसहिता (भ्वादिप्रभृतिलकारार्थप्रकरणान्ता) (तृतीयो भागः) म. म. पं. गिरिधरशर्मा चतुर्वेदः म. म. पं. परमेश्वरानन्दशर्मा विद्याभास्करः मोतीलाल बनारसीदास दिल्ली :: वाराणसी :: पटना Page #2 -------------------------------------------------------------------------- ________________ श्रीः श्रीमद्भट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी (स्वादिप्रभृतिलकारार्थप्रकरणान्ता) श्रीमद्वासुदेवदीक्षितप्रणीतया बालमनोरमाख्य व्याख्यया श्रीमज्ज्ञानेन्द्रसरस्वतीविरचितया तत्त्वबोधिन्याख्यया व्याख्यया च सनाथिता जयपुर-राजकीय-संस्कृत-कालेजाध्यक्षेण महामहोपाध्यायव्याकरणाचार्यन्यायशास्त्र्याद्यनेकबिरुदभाजा चतुर्वेदोपा ह्वेन श्रीमदगिरिधरशर्मणा तदन्तेवासि - जालन्धरस्थ-राजकीय प्राच्य विद्यालयाध्यापकमहामहोपाध्याय-विद्याभास्कर ऋषिकुलस्नातक श्रीपरमेश्वरानन्दशरणा च संशोध्य सम्पादिता । मोतीलाल बनारसीदास दिल्ली :: वाराणसी :: पटना Page #3 -------------------------------------------------------------------------- ________________ © मोतीलाल बनारसी दास भारतीय संस्कृति साहित्य के प्रमुख प्रकाशक एवं पुस्तक विक्रेता मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-७ शाखाएं : १. चौक, वाराणसी-१ (उ० प्र०) २. अशोक राजपथ, पटना-४ (बिहार) पुनर्मुद्रण : दिल्ली, १९६५, १९७१, १९७७, १९८२ मूल्य : १०.४० (सजिल्द) मूल्य : २० २५ (अजिल्द) भारत सरकार द्वारा उपलब्ध किए गये रियायती मूल्य के कागज पर मुद्रित । श्री नरेन्द्रप्रकाश जैन, मोतीलाल बनारसीदास, बंगलो रोड, जवाहर नगर, दिल्ली-७ द्वारा प्रकाशित तथा श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, ए-४५, फेज-१.. इंडस्ट्रियल एरिया, नारायणा, नई दिल्ली-२८ द्वारा मुद्रित । Page #4 -------------------------------------------------------------------------- ________________ वैयाकरणसिद्धान्तकौमुद्याः उत्तरार्धम्। श्रौत्रान्तिीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ १॥ अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये। किंचास्तु पतञ्जलये भ्रात्रे विश्वेश्वराय गुरवे च ॥१॥ व्याख्याता बहुभिः प्रोढरेषा सिद्धान्तकौमुदी। वासुदेवस्तु तयाख्यां वष्टि बालमनोरमाम् ॥ २॥ ॐ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रयन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ताः स्युरिति भाष्यप्रमाणकं प्रन्थ. मध्ये विघ्नविघातादिप्रयोजनाय कृतं मजलं शिष्यशिक्षायै ग्रन्थतो निबधाति श्रौत्रेति । वेदाध्येता श्रोत्रियः । 'श्रोत्रियंश्छन्दोऽधीते' इति वेदपर्यायात् छन्दश्शब्दाद् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः । प्रकृतेः श्रोत्रादेशश्च निपातितः। श्रोत्रियस्य भावः श्रौत्रम् । श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य यकाराकारसंघातस्य लोपे इकारस्य 'यस्येति च' इति लोपः । अर्हति आयैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भक्ती. त्यर्हन् । 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः । अर्हतो भाव पार्हन्ती । 'अर्हतो नुम् च' इति ध्यनि आदिवृद्धौ प्रकृतेर्नुमागमे षित्त्वान्डीषि 'हलस्तद्धितस्य' इति यकारलोपे 'यस्येति च' इत्यकारलोपः। स्त्रीत्वं लोकात् । श्रौत्रं च आर्हन्ती च श्रौत्रार्हन्यौ । अज्ञाननाशने दक्ष दीक्षितं भक्तरक्षणे । वटमूलाश्रयं व्यक्षं दक्षिणामूर्तिमाश्रये ॥१॥ . ग्रन्थमध्ये विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षार्थ निबध्नाति श्रौत्रेत्यादिना। श्रोत्रियस्य भावः श्रौत्रम् । 'हायनान्तयुवादिभ्योऽण्' इति सूत्रे 'श्रोत्रियस्य यलोपश्च' इति वार्तिकाद्यलोपे अण्प्रत्यये च 'यस्येति च' इतीकारलोपः । अर्हतो भाव पार्हन्ती। 'गुणवचनब्राह्मणादिभ्यः-' इति सूत्रे 'अहंतो नुम् च' इत्युक्तेर्नुम् व्यञ् च । षित्त्वाद् १ 'शब्दब्रह्मात्मने च धूर्जटये' इति पाठः क। Page #5 -------------------------------------------------------------------------- ________________ २ ] सिद्धान्तकौमुदी । [ स्वादि ताभ्यां वित्ताः श्रौत्रान्तीचणाः, तैरिति विग्रहः । ' तेन वित्तशचुञ्चुप्चणपौ' इति चणप् । वेदाध्येतृत्वेन वेदविहितकर्मयोग्यतया च प्रसिद्धैरिति यावत् । गुण्यैरिति । नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वमित्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः । ' रूपादाहत प्रशंसयो :-' इति सूत्रे 'अन्येभ्योऽपि दृश्यते' इति वार्तिकेन यप् प्रत्ययः, तद्भाष्ये 'गुण्या ब्राह्मणाः' इत्युदाहरणात् । महर्षिभिरिति । महान्तश्च ते ऋषयश्चेति कर्मधारयः । ‘आन्महतः-' इत्यात्वम् । अतितपस्विभिरित्यर्थः । अहर्दिवमिति । श्रश्व दिवा चेति वीप्सायाम् 'अ चतुर -' इत्यादिना द्वन्द्वो निपातितः। श्रहन्यहनीत्यर्थः । तोष्टुय्यमानोऽपीति । 'टुव् स्तुतौ' सकर्मकः । गुणवत्त्वेनाभिधानं स्तुतिः । श्रभिधानक्रियानिरूपितं कर्मत्वमादाय देवान् स्तोतीत्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुतिः, तथा सति गुणस्य धात्वर्थोपसंगृहीतत्वेनाकर्मकत्वापत्तेः । ' धात्वादेः षः सः' इति षकारस्य सकारे ष्टुत्वनिवृत्तौ ' धातोरे काचः' इति भृशार्थे यङि 'अकृत्सार्वधातुकयोः' इति दीर्घे, 'सन्यङोः' इति द्वित्वे, 'शर्पूर्वाः खयः' इति सकारस्याभ्यासगत्स्य लोपे, 'गुणो यङ्लुकोः' इत्यभ्यासोकारव्य गुणे, ततः परस्य सस्य 'आदेशप्रत्यययोः' इति षत्वे, टुत्वेन तकारस्य टकारे, तोष्ट्येति यङन्तात् 'सनाद्यन्ताः -' इति धातुसंज्ञकात् कर्मणि लटश्शानचि 'आने मुक्' इति मुगागमे, 'सार्वधातुके यक्' इति यकि, यङोऽकारस्य 'तो लोपः' इति लोपे, तोष्ट्रय्यमान इति रूपम् । भृशं स्तृयमानोऽपीत्यर्थः । ङीष 'हलस्तद्धितस्य' इति यलोपः । ताभ्यां वित्तैः श्रोत्रान्तीचणैः । 'तेन वित्तः- ' इति चण । श्रोत्रियत्वयोग्यत्वाभ्यां प्रसिद्धैरित्यर्थः । किं च गुरायैर्गुणवद्भिः । प्रशस्तगुणयुक्तैरिति यावत् । ' रूपादाहत प्रशंसयोः -' इति सूत्रे 'अन्येभ्योऽपि दृश्यते' इत्युक्त्वा 'गुण्या ब्राह्मणाः' इत्यस्य भाष्यादावुदाहृतत्वात् । ग्रहर्दिवमिति । अहन्यहनि, प्रत्यहमित्यर्थः । श्रचतुर -' इत्यादिना निपातनात्साधुः तोष्ट्र्य्यमान इति । स्तौतेर्यङन्तात्कर्मणि शानच्, 'सार्वधातुके यक्' इति धातोयक्, 'आने मुक्' इति मुक् । श्रपिशब्देन श्रापाततो विरोधं द्योतयति । वस्तुतस्तु न विरोधः । स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि वियदा देवद्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वात् । एतच्चोत्तरमीमांसायां स्पष्टमेव । विभुर्व्यापकः परमेश्वरः । अतिशयेन विजयते. विजयतेतराम् । सर्वोत्कर्षेण वर्तत इति फलितोऽर्थः । 'विपराभ्यां जेः' इति तङ् । तदन्ताद् 'द्विवचनविभज्य -' इत्यादिना तरपि 'किमेत्तिङव्यय घादामु-' इत्याम् । नन्विह तरबू दुर्लभ एव, विजयत इत्यस्य प्रातिपदिकत्वादतिङन्तत्वाच्च । न च 'सह सुपा' इत्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं 1 Page #6 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [३ पूर्वार्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः । प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः ॥२॥ अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृशङ्कीय॑मानोऽपीति यावत् । अगुण इति। निर्गुण इत्यर्थः । 'साक्षी चेता केवलो निर्गुणश्च' इत्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्त्वेन कथनात्मिका स्तुतिविरुद्धेत्यापातप्रतिपन्नं विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति । सर्वव्यापकः परमेश्वर इत्यर्थः । विजयतेतरामिति । 'जि जये' अकर्मकः । उत्कर्षेण वर्तनं जयः । 'विपराभ्यां जेः' इत्यात्मनेपदम् । 'तिश्च' इत्यतिशायने तरप् । 'किमेत्तिङव्यय-' इति तरबन्तात् खार्थे अाम्प्रत्ययः । 'तद्धिश्वासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् । सर्वोत्कर्षण वर्तत इत्यर्थः । न च विजयते इति समुदायस्यातिङन्तत्वात् कथं ततस्तरविति वाच्यम् । वि इति हि भिन्नं पदम् , तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च जयत इत्यस्य 'विपराभ्यां जेः' इति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्कयम् । वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभावात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाचेत्यलम् । वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते पूर्वार्ध इति । तुर्यश्चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति चतुरशब्दाद्यत्प्रत्ययः, प्रकृतेश्चकाराकारसंघातलोपश्च । पूर्वार्ध चतुर्थपञ्चमाध्यायवर्तिनः प्रत्ययाः कथिता इत्यन्वयः। 'स्पृशोऽनुदक क्विन्' इत्यादितार्तीयीककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भावः । अथेति । स्यादेवेति वाच्यम् , स च छन्दस्येवेति तत्रत्यग्रन्थेन सह विरोधापत्तेः । किं च प्रातिपदिकत्वाभ्युपगमे सोरुत्पत्तिः स्यात् , लिङ्गसर्वनामताभ्युपगमेन नपुंसकत्वात्सोलुक्यपि 'ह्रस्वो नपुंसके-' इति ह्रखो दुर्वारः स्यात् । समुदायान्तर्गतस्य 'जयते' इत्यस्य तिङन्तत्वेऽपि विशब्देन साकाङ्गत्वेनासामर्थ्यात्ततोऽपि भवितुं नार्हति। समर्थः पदविधिः' इति परिभाषितत्वात् । 'आमन्तेन विशब्दो युज्यते' इति कल्पनायां त्वन्तरणत्वात् परस्मैपदप्रवृत्तौ विजयतितरामिति स्यादिति चेत् । अत्राहुः-समुदायान्तर्गताजयत इत्यस्मादेव तरप् । न च तस्य विशब्देन सह साकासत्वेनासामर्थ्य शङ्कयम् , तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाभावात् , उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थ एव नास्तीति साकाङ्क्षताया वक्तुमशक्यत्वाचेति । वृत्तकथनपूर्वकं वर्तिष्यमाणमाह पूर्वार्ध इति । हलन्तेषु 'स्पृशोऽनुदके क्विन्' 'ऋत्विग्दधृक्स्रग्-' इत्यादिना किनादिव्युत्पादनं प्रासङ्गिकमिति भावः । तुर्यश्चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' इत्युक्तत्वात् । Page #7 -------------------------------------------------------------------------- ________________ ४ सिद्धान्तकौमुदी। [ भ्वादि. अथ भ्वादिप्रकरणम् । तत्रादौ दश लकाराः प्रदर्श्यन्ते-लट् , लिट् , लुट , लृट् , लेट, लोट् , लङ्, लिङ् , लुङ्, लुङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः । २१५१ वर्तमाने लद् । (३-२-१२३ ) वर्तमानक्रियावृत्तेर्धातोर्लट स्यात् । अटाविती। चतुर्थपञ्चमाध्यायवर्तिप्रत्ययनिरूपणानन्तरं तृतीयाध्यायगोचराः प्रत्ययाः कथ्यन्त इत्यन्वयः । तृतीयाध्यायस्य गोचराः प्रतिपाद्यतया विषयाः। तृतीयाध्यायविहिता इति यावत् । कृत्सु 'ण वः स्त्रियामञ्' इत्यादितद्धितव्युत्पादनं तु प्रास जैकमिति भावः । तत्रेति । निर्धारणसप्तम्यन्तात्त्रल् । तेषु तृतीयाध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति । अनुबन्धभेदाल्लकारभेद इति भावः । पञ्चम इति। लेडित्यर्थः । छन्दो. मात्रेति । 'लिङर्थे लेट्' इत्यत्र 'छन्दसि लुङ्लब्लिटः' इति पूर्वसूत्रात् 'छन्दसि' इत्यनुवृत्तरिति भावः । एतेन लेड्रपाणि इह कुतो न प्रदर्श्यन्त इति शङ्का निरस्ता । वर्तमाने लट् । धातोरिति सूत्रमातृतीयाध्यायसमाप्तेरधिकृतम् । वर्तमाने इति तत्रान्वेति । वर्तमानेऽर्थे विद्यमानाद्धातोः लडिति लभ्यते । फलितमाह वर्तमानक्रियावृत्तेरिति । धात्वर्थक्रियाया वर्तमानत्वं तु वर्तमानकाल वृत्तित्वम् । कालस्य तु वर्तमानत्वम् अतीतानांगतभिन्न कालत्वम् । 'भूतभविष्यतोः प्रतिद्वन्द्वी वर्तमानः कालः' इति भाष्यम् । वर्तमानत्वं च न प्रत्ययार्थभूतकादिनिशेषणम् . अतीतपाकादिकिये कर्तरि वर्तमाने पचति इत्याद्यापत्तेः। किंतु धात्वर्थविशेषणमेव वर्तमानत्वम् । लट तु तस्य द्योतक एव । अटाविताविति । न च प्रकार चारणार्थ एवास्त्विति अथेति । इहापि कृत्सु 'णचः स्त्रियामञ्' 'अणिनुणः' इत्यत्रादिव्युत्पादनं प्रासङ्गिक बोध्यम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः । अनुबन्धभेदेन भेदमाश्रित्याह दश लकारा इति । प्रदर्श्यन्त इति । यद्यपि पञ्चमलकाररूपारायधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदर्श्यते 'लः कर्मणि च भावे चाकर्मकेभ्यः' 'लस्य' इत्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः । पञ्चम इति । लेडित्यर्थः । ललिडिति खोक्तामापेक्षयैव लेटः पञ्चमत्वम् , न तु सूत्रोक्तकमेणेति बोध्यम् । वर्तमाने लट् । वर्तमान इत्येतत्प्रकृत्यर्थविशेषणमित्य ह वर्तमानक्रियावृत्तेर्धातोरिति । धातोरिति सूत्रमातृतीयाध्यायान्तमधिक्रियत इति भावः । लट् स्यादिति । तस्य वाच्यं त्वमनुपदमेव स्फुटीभविष्यति । वर्तमानकालस्तु न तद्वाच्यः, किंतु द्योत्य एव । लिडादिष्वपि भूतादिकालो यथायथं द्यो य एवेल्यवगन्तव्यम् । वस्तुतस्तु वाच्यत्वाभ्युपगमोऽपि सुगम इति विध्यादिसूत्रे वयानः । अटाविता. Page #8 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५ २१५२ लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६६) लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च । २१५३ वाच्यम् । लिडादिवलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञा विना निवृत्त्युपायाभावाद् इत्संज्ञैवादर्तव्येति भावः । लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् । 'लः कर्मणि च-' इति प्रथमं वाक्यम् । ल इति प्रथमाबहुवचनान्तम् । चकारेण 'कर्तरि कृत्' इत्यतः 'कर्तरि' इत्यनुकृष्यते । 'धातोः' इत्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम् । अकर्मकेषु कर्मणीत्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्यो (धातभ्यः) कर्मणि कर्तरिच स्युरिति । एवं च सकर्मकेभ्यो भावे लकारा न भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तु देवदत्तेन घटं क्रियत इत्यादी भावलकारेण कर्मणोऽनभिहितत्वाद् द्वितीया स्यादिति भावः । 'भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम् । अत्रापि चकारेण कतैवानुकृष्यते। न तु कर्म, असंभवात् । तदाह अकर्मकेभ्योभावे कर्तरि चेति । अत्राकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः। विति । अकार उच्चारणार्थ इति तु नोक्कम् , लिडादिवैलक्षण्यसम्पादनाय तस्यावश्यवक्तव्यत्वात् । लः कर्मणि च । चकारात् 'कर्तरि कृत्' इत्यतः कर्तरीत्यनुकृष्यते, सकर्मकविषयं चेदम् । अकर्मकेषु कर्मणीत्यंशस्य बाधितत्वात् , भावे चेत्युत्तरवाक्येन तत्र विशेषविधानाच तदेतदाह सकर्मकेभ्य इति । भावे चेति । चकारेण कतैवानुकृष्यते न तु कर्म, असम्भवात्तदाह भावे कर्तरि चेति । ननु भावकर्मणोरात्मनेपदविधानात् 'शेषात्कर्तरि-' इति परस्मैपदविधानाच्च ज्ञापकाल्लकाराणां भावकर्मकारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण । मैवम् , असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घयादिवद्भावे लकारापत्तो घटं क्रियते देवदत्तेनेत्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात् । न चैवम् 'अकर्मकेभ्यो भावे लः' इत्येव सूत्र्यताम् , भावे अकर्मकेभ्य एवेति नियमार्थमिति वाच्यम् , अकमकेभ्यो भाव एवेति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकारानापत्तेः। तस्माद्भावे चेति चकार आवश्यकः । न चैवं 'भावे चाकर्मकेभ्यः' इत्येवास्त्विति वाच्यम् , भावे इव कर्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः । नन्वेवमपि 'लश्च भावे चाकर्मकेभ्यः' इत्येवास्तु चकारेण कर्तरीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकमकेभ्यो भावे कर्तरि च स्युरित्यर्थे पर्यवसिते कर्मणि तूकशापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेत् । मैवम् , उत्तरसूत्रे तयोरित्यनेन कर्मणोऽपि परामाथि Page #9 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [ स्वादि तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयर्थ्यात् । तस्माद्यथा यासमेव रमणीयम् । अत्र नैयायिकाः-'लकाराणां कृतावेव शक्तिबघवान तु कर्तरि कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् , देवदत्त इत्यादिप्रथमान्तपदेन तल्लाभाच । देवदत्तः पचतीत्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम् , आश्रयत्वं तु ससर्गः । तथ च पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सुष्टुपपद्यते' इति । तन्न, पचतीत्युक्ते पाककर्ता क इत्याकाङ्क्षानुरोधेन लकाराणां कर्तरि शक्तिरित्यभ्युपगन्तुमुचितत्वात् । पाकानुकूला कृतिरिति शाब्दबोधाभ्युपगमे तु कस्मिन्नित्याकाङ्क्षा स्यात् , कस्येति वा । न चैककर्तृका पचिक्रियेति शाब्दबोधाभ्युपगमेऽपि क इत्या काक्षा नोपपद्यत एवेति शङ्कयम् , कर्तृसामान्यबोधे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाभावात् । नापि देवदत्तकर्तृका पचिक्रियेत्युलेऽपि कस्मिन्नस्ति कस्य वेत्याकाक्षा दुर्वारैवेति शङ्कयम् , विक्लित्त्यनुकूलव्यापारस्यैव पचिकियात्वात् तदाश्रयस्य देवदत्तस्य कर्तृत्वात् क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याकाङ्क्षाया अप्रवृत्तेः । किंच पचन्तं देवदत्तं पश्य, ८ चते दवदत्ताय देहि, पचमानस्य देवदत्तस्य द्रव्यम् इत्यादौ शर्तृशानजादीनामपि तिब दिवल्लादेशत्वाविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः । न चेष्टापत्तिः, श्राश्रयत्वं संसर्ग इत्युक्तत्वेन पाकानुकूलकृत्याश्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाभावादिति वाच्यम् , नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात् । न चैवं नामार्थयोरभेदसंसर्गव्युत्पयनुरोधेन शतृशानजादीनां कर्तरि शक्तिस्तिबादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्यादोषत्वादिति वाच्यम् , स्थान्येव वाचको लाघवान्न त्वादेशो गौरवादिति स्वसिद्धान्तस्य परित्यागापत्तेः । रामः, ज्ञानम् , कतरत् , इत्यादी सोर्विसर्गे से रमि सोरदडि च कृते लाघवात्सुत्वेनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्यासांगत्यापत्तेश्च । एवं च तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वम् , बोधकस्तु लकार एवेति स्थितम्। सत्र शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृति बोधरीत्। 'अन्यायश्चानेकार्थत्वम्' इति न्यायात् । यदि तु वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्य भ्युपगम्यते, तर्हि घटम् , घटेन, हरेऽव, विष्णोऽवेत्यादिषु 'सर्व सर्वपदादेशाः-' इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिध्यदिति भवतां तन्महदेवानिष्टम् । किं च 'कर्तरि कृत्' इति यत्कर्तृग्रहणं तदेव 'लः कर्मणि-' इति सूत्रे चकारेणानुकृष्यत इति कथं एबुलादीनां लकाराणां च शक्ती वैलक्षण्यम् । न च नामार्थयोर भदान्वयसंसर्गाभ्युपगम एव एबुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यम् , पचतिरूपं पनतिकल्पं देवदत्त इत्याधनुरोधेन तिक्ष्वपि कतुरेव वाच्यतौचित्यात् । ननु समुदायस्य नामत्वेऽपि तिङप्रत्ययो न नामेति चेत्पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम्। अकान्तं नामेति चेद् रूपबाद्यन्त. Page #10 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [७ मपि नामेति तुल्यम् । ततश्चात्रप्रशस्तपाककर्ता देवदत्त इत्याधभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिक्ष्वपि कर्तुर्वाच्यता खीकर्तव्येव । किं च कर्तुर्वाच्यत्वानभ्युपगमे 'युष्मदि समानाधिकरणे मध्यमः' 'अस्मद्युत्तमः' इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था 'अभिहिते कर्तरि प्रथमा' इत्यादिकं च भवन्मते कथं संगच्छताम् । यत्तु अनभिहित इत्यस्यानभिहितसंख्याक इत्यर्थवर्णनेन 'देवदत्तः पचत्योदनम् , श्रोदनः पच्यते देवदत्तेन' इत्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तम् । तन्न, कृत्तद्धितसमासेषु संख्याभिधानस्याप्रसिद्धत्वात् । ततश्च पक्तव्यस्तण्डुलः, शल्यः शतिकोऽश्वः, प्राप्तोदको ग्रामः, इत्यादिषु 'कर्मणि द्वितीया' इत्यस्य प्रवृत्तौ प्रथमा न स्यात् । न च तिष्ठतीत्यध्याहारेण संख्याभिधानमिहाप्यस्तीति वाच्यम् , स्थित इत्याद्यध्याहारे तदभावात् । शाब्दिकोऽयं देवदत्तो न तु नैयायिक इत्यादिषु नीलमिदं न तु रक्तमित्यत्रेव क्रियापदाध्याहारस्यानावश्यकतया आख्यातेन ‘शब्ददईरं करोति' इति ठक्प्रत्ययेन वा कर्तृसंख्याया अनुक्लत्वाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च । तस्मादनभिहिते कर्तरीत्यादिव्याख्यानमेवाभ्युपेतव्यम् । अपि च धातूपात्तव्यापाराश्रयः कर्ता, तत्राश्रयमात्रं कृता लकाराणां चार्थः, न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात् । अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयो नन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारेणान्वयः क्लिष्टः स्यात् । यस्तु वदति-'कृधातोः' कृतिरर्थः, कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि । 'कर्तरि कृत्' इत्यत्र हि कर्तरीति भाव. प्रधानो निर्देशः । कर्तृत्वं कृतिमत्त्वम् । तच्च कृतिरेव । यत्र तु देवदत्तादिपदसमभि. व्याहारस्तत्र तृजादौ कृतिमति लक्षणेत्यादि, तन्मते पूर्वोक्तकर्तेत्यादौ सुतरामनन्वयः। 'कर्मवत्कर्मणा-' इति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यत्नार्थकत्वे तु करिष्यते घट इत्यादि न सिध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम् । आश्रयमात्रस्य प्रत्ययार्थत्वे तु रथो गच्छतीत्यत्र रथस्याचेतनस्य यत्नाभावेऽपि गमनानुकूलचकभ्रमणादिव्यापाराश्रयत्वान्न काचिदनुपपत्तिः । एवं स्थिते कृतौ शक्तिरित्यस्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात् , जानातील्यादावाश्रयत्वं प्रत्ययस्यार्थ इति स्वीकृत्य यत्नार्थत्वस्य त्वयाऽपि वक्तव्यत्वात् । न हि यत्नमन्तरेण ज्ञानं नोदेतीति कश्चिदभ्युपैति । तस्मात्कृता तिनं च वैलक्षण्यं दुर्लभमिति कर्थकत्वमभ्युपेयम् । एतेन कब्रधिकरणे आख्यातवाच्यत्वं कर्तुनिरस्य जअभ्यमानाधिकरणे यङन्ताद्विहितस्य जञ्जभ्यमान इति शानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रत्युक्ताः। यत्तु तैरुक्तं शानजंश 'कर्तरि कृत्' इति व्याकरणं शक्तिप्राहकमस्तीति । तन्न, कृद्वाक्यशेषो ह्ययमकाङ्क्षायामनिर्दिष्टार्थेषु ण्वुलादिष्वेवोपतिष्ठते 'आकाति Page #11 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [ भ्वादि. तविधावं ज्यायः' इति न्यायात् , न तु शत्रादिषु । स्थानिस्तलकारार्थेनैवैतेषां निराकाङ्क्षत्वात् , अन्यथा भावे कमणि च शानचो दौलेभ्यापत्तः । ततश्च शय्यमाने आस्यमाने चायं गत इत्यादिप्रयोगो भावे न स्यात् । कर्मणि तु क्रियमाण इत्यादिप्रयोगो न स्यात् । यत्तु भट्टपादा आहुः-कर्तरि यदेकत्वं तत्र तिम्, कर्तरि यद् द्वित्वं तत्र तम् , इत्यादिक्रमेण 'लः कर्मणि-' इत्यस्य 'यकयोः-' इत्यादेश्चैकवाक्यतया व्याख्यानान कर्तृवाच्यता सूत्रादायातीति । तच्चिन्त्यम्, 'तान्येकवचन द्विवचन-' इति विहितद्विवचनादिसंज्ञा हि तिवाद्यादेशनिष्ठा । ततश्च द्विवचनादिसंज्ञकतिबादिविधिना 'द्ववेकयोः-' इत्यस्यैकवाक्यताऽस्तु । न च तिबादिविधौ कर्तरीत्यति, यद् द्वित्वैकत्वादिविशेषणतया कथंचिक्रीयेत। ननु 'लः कर्मणि-' इति सूत्रे ‘कर्तरि कृत्' इत्यतोऽनुवृत्तं कर्तृग्रहणं तिबादिविधावस्त्येव, लविधितिबादिविध्योरप्येकवाक्यतास्वीकारादिति चेत् । सत्यम् , वाक्यैकवाक्यता हि सा, न तु पदैकवाक्यता, 'लः कर्मणि-' इति विहितलकारानुवादेन तिबाद्यादेशविधेः प्रवृत्तत्वात् । तथा च लविधौ श्रयमाणं कर्तृग्रहणं कथं संख्यां विशिनष्टु । न हि यत्र कर्तृग्रहणं तत्र संख्योपस्थापकमस्ति, लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात् । ततश्च 'कर्तरि यदेकत्वम्' इति व्याख्या कथमपि न संभवत्येव । स्यादेतत् , 'लः कर्मणि' इति सूत्रे ल इत्यकारानुबन्धकयो. लङ्लटोः सामान्यग्रहणं न भवति किंतू सृष्टानुबन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम् । तत्र 'लः' इति जसन्तं मा भूत् किंतु ङसन्तमस्तु 'लः परस्मैपदम्' इतिवदादेशापेक्षा चेयं षष्ठी, लस्य य आदेशः स कमणि चेत्यादि । न चाविहितस्य लस्यानुवादो न संभवतीति वाच्यम् , 'वर्तमाने लट्' इत्यादिभिव लविधानात् । तथा च लस्य स्याने य आदेशः स सकमेकात्कर्मणि कर्तरि च स्यादकर्मकाद्भावे कर्तरि चेत्यर्थः सुलभ इति भट्टपादोक्तयोजनिका निधिवेति चेत् । अत्राहुः-ल इत्यस्य षष्टयन्तत्वे आदेशानामेवार्थ उक्तः स्यात् । सोऽपि तिवादीनामेव न तु शत्रादीनाम् , तेषां द्विवचनादिसंज्ञाविरहात् । 'द्वयेकयोः-' इत्यादिनाऽस्यैकवाक्यताया भवद्भिरुतत्वात्। न च भवदुक्तरीत्या 'कर्तरि कृत्' इत्यनेनैव निर्वाहः, भावे कर्मणि च शानचो दौलभ्यापत्तेरुतत्वात् । न च शानज्विधिना सहात्मनेपदव्यवस्थापकानामेकवाक्यतया 'भावकर्मणोः' इत्यनेनेष्टसिद्धिः, सकर्मकादपि भावे शानजापत्तेः। किञ्च, जसन्तत्वे श्रुतेनैव संबन्धः, षष्ठयन्तत्वे त्वादेश इत्यध्याहारागौरवमित्यादि । अत्रेदं बोध्यम्'भावे चाकर्मकेभ्यः' इत्यकर्मकग्रहणेनाविवक्षितकर्माणोऽपि गृह्यन्ते। अत एव 'णेरणौ-' इति सूत्रे 'नेह पच्यते, नेह भुज्यते' इति भावे लकार इति हरदतः । अत्यन्ताविद्यमानकर्मकाणामेव ग्रहणम् , 'नेह पच्यते' इत्यादौ तु कर्मण्येव लकारः । गम्यमान Page #12 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [६ लस्य । (३-४-७७) अधिकारोऽयम् । २१५४ तिप्तस्झिसिप्थस्थमिब्वस्मलस्य । 'धातोः' इत्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि संग्रहः । चूडाल इत्यादौ च नातिप्रसङ्गः । तिप्तस् । तिप् , तस् , झि, सिप् , थस् , थ, मिप्, त्वाच कर्म न प्रयुज्यत इति मतान्तरम् । एतच्च ‘गतिबुद्धि-' इत्यादिसूत्रे हरदत्तग्रन्ये स्पष्टम् । यत्तु कैश्चिदुक्तम्-'अविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्तम्' इति तच्चिन्त्यम् , पक्षद्वयस्यापि भाष्यकैयटादिग्रन्थारूढत्वात् । प्रत्युत 'अविवक्षितकर्माणोऽप्यकर्मकाः' इति पक्ष एवं प्रबलः। तथा हि 'समानकर्तृकेषु तुमुन्' इति सूत्रे इच्छता कियत इति भावे लडुतो हरदत्तेन, 'णरध्ययने वृत्तम्' इति सूत्रे कैयटहरदत्तादिभिरपि नपुंसके भाव तोऽप्यकर्मकेभ्य एव, 'तयोरेव कृत्यक्तइत्यत्र क्लमात्रस्य ग्रहणात्तत्र भावे चाकर्मकेभ्य इत्यनुवर्तनात् , अन्यथा घटं कृतमिति प्रसज्येतैति सिद्धान्तितम् । एवं स्थिते यद्यविवक्षितकर्माणोऽपीह सूत्रेऽकर्मकग्रहणेन गृह्मरन् , तर्हि पीता गावो भुक्ता ब्राह्मणा इत्यादौ भावे कान्तादर्शश्राद्यजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम् , 'आदिकर्मणि क्लः' इति सूत्रे हरदत्तेन वक्ष्यमाणं कृतपूर्वीत्यत्र भाव क्त इति कैयटायुक्तं च कथं संगच्छेत, कथं च 'गतं तिरश्चीनम्' इत्यादिप्रयोगाः संगच्छेरन् । 'गतिबुद्धि-' इति सूत्रे त्वकर्मकग्रहणेनाविवक्षितकर्माणो न गृह्यन्त इत्युक्तम् , तेनाणौ यः कर्ता स ण्यन्ते कर्म न भवतीति देवदत्तेन पाचयतीति सिद्धम् । 'गत्यर्थाकर्मक-' इति सूत्रेऽपि न गृह्यन्ते, तेन हि सूत्रेण कर्तर्यपि को विधीयत इति दत्तवान् पकवान् इत्याद्यर्थे दत्तः पक्क इत्याद्यापत्तेः, इह सूत्रे त्वविवक्षित. कर्मणामकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत् । लस्य । वर्णग्रहणे प्रत्ययप्रहणपरिभाषा, अर्थवग्रहणपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल इत्यादौ तिबाद्यादेशः कुतो न भवतीति चेद् अत्राहुः-'लः कर्मणि-' इति सूत्रे निर्दिष्टानां कर्नाद्यर्थानामनुवृत्तेः कर्नाद्यर्थे विहितस्य लकारस्य ग्रहणमिति। अतोऽपि तिबाधादेशानुवादेन कर्नाद्यर्थविधिरिति कल्पना निरस्ता । लस्थानिकतिबादीनां का. धर्थविधानम् , क यर्थे विहितस्य लस्य तिबादिविधानमित्यन्योन्याश्रयापत्तेः। यद्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह प्रहणमिति नोक्लातिप्रसङ्गः । लस्येत्संज्ञा तु न भवति, फलाभावात् । च लित्स्वरः फलम् , णलो लित्त्वेन तदभावस्य ज्ञापनात् । नाप्यश्रवणमेव फलम् , तदुच्चारणस्यानर्थक्यापत्तेरादेशविधिनैवाश्रवणलाभाच । लस्य तिबादिस्थानित्वाभ्युपगमे तु 'लः परस्मैपदम्' इत्यादिस्वरसतः संगच्छत इति दिक् । तिपतसभि । समाहारे द्वन्द्वः । इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात् । किंतु 'इटोऽत्' इति विशेषणार्थः । एरदित्युच्यमाने एधेवहि Page #13 -------------------------------------------------------------------------- ________________ १०] सिद्धान्तकौमुदी। [ भ्वादि. स्तातांझथासाथांध्वमिड्वहिमहिङ्। ( ३-४-७८) एतेऽष्टादश लादेशाः स्थुः । २१५५ लः परस्मैपदम् । (१-४-६६) लादेशाः परस्मैपदसंज्ञाः स्युः। २१५६ तङानावात्मनेपदम् । (१-४-१००) तङ् प्रत्याहारःतादिनवकं शानच्कानचौ चैतत्संज्ञानि स्युः । पूर्वसंज्ञापवादः । २१५७ अनुदात्तङित आत्मनेपदम् । (१-३-१२) अनुदात्तेत उपदेशे यो ङित् वस् , मस, त, आताम् , झ, थास् , अाथाम् , ध्वम् , इट्, वहि, महिङ् । एषां समाहारद्वन्द्वात् प्रथमैकवचनम् । 'लस्य' इति स्थानषष्टयन्तमधिकृतम् । तेन आदेश इति लभ्यते। फलितमाह एत इति । तसादौ रुत्वाभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति छित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति । लः पर । 'लः' इति स्थानषष्ठी । आदेश इत्यध्याहार्यम् । तदाह लादेशा इति । तङानौ। तङ् च आनश्चेति द्वन्द्वः। प्रत्याहार इति । त आतामिति तशब्दमारभ्य महिङिति ङकारेणेति शेषः, तदाह तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते। ततश्च प्रानग्रहणेन शानच्कानचावेव गृह्यते । न तु 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति विहितश्चानशपि, तस्य लादेशत्वाभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति निम्नाना इत्यादौ । तदाह शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः। पूर्वसंक्षेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदम् , कस्मादात्मनेपदमित्याकाङ्क्षायामाह अनुदात्तङितः । एधेमहीत्यत्रापि स्यात् , वर्णग्रहणे प्रत्ययग्रहणार्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः । केचित्तु-'इटोऽत्' इत्यत्र लिङ इत्यनुवर्तनाल्लिकादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र र कारमात्रमादेशो भवति । तेन 'इटोऽत्' इत्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः । तच्चिन्त्यम् , इकारस्य विशेषणत्वे विशेषणेन तदन्तग्रहणादिवर्णान्तस्य लिङोत्स्यादित्यर्थप्रसक्तया उक्तातिप्रसङ्गस्य तदवस्थत्वात् , वहिमहीत्य स्यापि स्थानिवत्त्वेन लिड़त्वात् । महिडो कारस्तङ् तिङिति प्रत्यहारार्थः । स च समुदायानुबन्धो न त्ववयवानुबन्धो व्याख्यानात् । तेनेषेः कर्मणि प्राशीलिङि एषिषीमहीत्यत्र गुणनिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि लिटि च ववश्चिमहे पच्छिमहे इत्यत्र 'अहिज्या-' इति संप्रसारणं न । तङानी । लस्येत्यस्यानुवृत्तेर्लादेश एवानो गृह्यते इत्याशयेनाह शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपि 'ताच्छील्यवयोवचन-' इति चानश् भवत्येव, कतीह निनानाः । अनुदात्तङितः । अनुदात्तश्च ङश्च अनुदात्तडौ, तौ Page #14 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११ तदन्ताश्च धातोर्लस्य स्थाने प्रात्मनेपदं स्यात् । २१५८ स्वरितत्रितः कत्रभिअनुदात्तश्च च अनुदात्तडौ, तावितौ यस्य सः अनुदात्तडित् , तस्माद् अनुदात्तडितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते, अनुदात्तेतो तिश्चति लभ्यते । 'उपदेशेऽजनुनासिक इत्' इत्यस्माद् मण्डूकप्लुत्या 'उपदेशे' इत्यनुवृत्तं डितः' इत्यनेन सम्बध्यते, न तु 'अनुदात्तेत' इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येसंज्ञाया अप्रसक्तत्वेनाव्यभिचारात् । 'भूवादयो धातवः' इत्यस्मान्मण्डूकप्लुत्या 'धातवः' इत्यनुवृत्तं पञ्चम्या विपरिणतम् अनुदात्तेता डिताच विशेष्यते। तत्रानुदात्तदंशे तदन्तविधेः प्रयोजनाभावाद् दिंशे तदन्तविधिः। तदाह अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम् , तिहां लादेशत्वनियमात् । 'उपदेशे' किम् ? चुकुटिषति। अत्र 'गाङ्कुटादिभ्यः-' इति सन आतिदेशिकमेव इतौ यस्य सोऽनुदात्तङित् । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते । तत्रानु. दात्तांशे तदन्तविधेः फलाभावाद् अंशान्तर एव तदन्तग्रहणमित्याशयेनाह अनुदात्तेत इत्यादि । 'उपदेशेऽजनुनासिक-' इत्यतोऽनुवृत्तमुपदेशग्रहणमपि डिदंश एव संबध्यते नान्यत्र, अव्यभिचारात्तदाह उपदेशे यो डिदिति । विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह धातोरिति । लस्येति । नन्विहानुवृत्तेरभावादु. भयमपि दुर्लभं 'भूवादयः' इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्य धातव इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरिति पदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत् । अत्राहुः-'इको भाल' इत्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोराक्षेपो बोध्यः, तिङा लादेशत्वाल्लस्य च धातोर्विधानादिति। उपदेशे इति किम् , चुकुटिषति । 'गाङ्कुटादिभ्यः-' इति सन प्रातिदेशिकं ङित्त्वम् । धातोः किम् , चङभ्यां माभूत् , अदुद्रुवत् , अवोचत् । ननु लावस्थायामेव वृतादिभ्यः 'स्यतासी-' इत्या. दिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेति 'वृद्भ्यः स्यसनोः' इति सूत्रे स्यग्रहणं व्यर्थ सत् तेनैव स्यग्रहणेन "विकरणेभ्यो नियमो बलीयान्' इति ज्ञापितम् । तेनानुदात्तेत्त्वावर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्ते 'वृद्भ्यः स्यसनोः' इति परस्यैपदमपि पक्षे भवति । तथा च विकरणोभ्यो नियमस्य बलीयस्त्वाचङडोर्न दोषो विकरणात्प्रागेवपरस्मैपदप्रवृत्तेरिति चेत्। सत्यम्, स्यग्रहणं विकरणव्यवधानेऽपि नियमप्रवृत्तिं ज्ञापयतीति पक्षे चन्डोर्दोषः स्यादेव । अयं च पक्षः 'शदेः शितः' इति सूत्रे भाष्यकैयटयोः स्पष्टः । किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावश्यकम् , तत्फलं तु 'धातोरेकाच-' इत्यादिना यङि बोभूयते । ऋतेरीयङि ऋतीयते। शेते हते इत्यत्र Page #15 -------------------------------------------------------------------------- ________________ १२ ] सिद्धान्तकौमुदी। [भ्वादिप्राये क्रियाफले । (१-३-७२) स्वरितेतो जित धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । २१५६ शेषात्कर्तरि परस्मैपदम् । (१-३-७८) श्रात्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । २१६० तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः। (१-४-१०१) तिङ उभयोः पदयोस्त्रयस्त्रिकाः ङित्त्वम् , नत्वौपदेशिकम् । 'धातोः' किम् ? अदुटुवत् । अत्र णि श्रीति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु बोभूयत इत्यादौ सनायन्ताः-' इति धातुसंज्ञकाद् यन्तादात्मनेपदं न स्यात् । ङित इत्येवोक्लो यो ङित्त्वेऽपि तदन्तस्य धातोङित्त्वाभावादात्मनेपदं न स्यात्। स्वरितत्रितः । स्वरितश्च च स्वरि तनौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः । इच्छब्दः प्रत्येकं सम्बध्यते । तदाह स्वरितेतो जितश्चेति । धातोरियनन्तरं लस्य स्थान इति शेषः । कर्तारमभिप्रेति गच्छ नीति कर्बभिप्रायम् । कर्मण्यम् । तदाह कर्तृगामिनीति । एवं च होता याज्यया यजति, इत्यादौ याग. फलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावाद् नात्मनेपदम् । तथा वेतनेन यज्ञदत्तभृतो देवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् , लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्येवात्र क्रियाफलशब्देन विवक्षितत्वात् । कर्तृगामिफलकक्रियावत्तेर्धातो रेत्यर्थः । आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् । शेषात्कर्तरि। ":अनुदात्तङित-' इति 'स्वरितभित-' इति चोक्ताइ आत्मनेपदविषयादन्यः शेषः, तदाह आत्मनेपदनिमित्त. हीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् । तत्र तिबादिनवके युगपत् पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते 'युष्मद्युपा दे समानाधिकरणे स्थानिन्यपि मध्यमः' 'अस्मद्युत्तमः' 'शेषे प्रथमः' इति व्यवस्था दयन् प्रथमादिसंज्ञा तावदाह तिङस्त्रीणि त्रीणि । तिङः षट् त्रिकाः, संज्ञास्तु तिला इति यथासंख्यासम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह तिङ उभयोः पदयोरिति । 'लः परस्मैपदम्' इत्यतः परस्मैपदमिति, 'तङानावात्मनेपदम्' इल त आत्मनेपदमिति तु व्यपदेशिवद्भावेन दिन्तत्वम् । 'नमोवरिवश्वित्रङ:-' इति क्यचि चित्रीयते इत्येतत्कथमिति चेत , अत्राहुः-अवयवेऽचरितार्थों डकारः क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावना ङिदन्तत्वं बोध्यमिति । स्वरितत्रितः । पूर्ववदिच्छब्दः प्रत्येकं संबध्यते । कर्तारमभिप्रेति गच्छतीति कभिप्रायम् , कर्मण्यण । धातोरिति । धातोर्लस्येत्यर्थः । लकारधात्वोराक्षपः पूर्ववद्वोभ्यः । तिङस्त्रीणि त्रीणि । तिङः षट् त्रिकाः संज्ञास्तु तिस्र इति यथासंख्यं न प्राप्नोतीत्यत आह उभयोरिति । परस्मैपदमात्मनेपमिति चानुवर्तते । Page #16 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३ क्रमादेतत्संज्ञाः स्युः । २१६१ तान्येकवचन द्विवचनबहुवचनान्येकशः। (१-४-१०२) बग्धप्रथमादिसंज्ञानि तिङनीणि त्रीणि वचनानि प्रत्येकमेकचानुवृत्तं षष्टयन्ततया विपरिणम्यते। ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येक त्रयस्त्रिकाः सन्तीति यथासंख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धति बोध्यम् । अथ प्रथमादिपुरुषेषु एकैकस्मिन् पुरुषे प्रत्ययत्रिकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते 'येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति व्यवस्थार्थमेकवचनादिसंज्ञामाह तान्येक । तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते, तदाह लब्ध प्रथमादिसंज्ञानीति । एकश इत्यस्य विवरणं प्रत्येकमिति। 'संख्यैकवचनाच्च तेन पदद्वये प्रत्येयं त्रयस्त्रिका इति यथासंख्यं संज्ञाः प्रवर्तन्त इति भावः । ननु प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रिकद्वयस्य यथासंख्यं प्रथममध्यमोत्तमसंज्ञाः स्युन त्वेकैकस्येति । एवं 'गलुत्तमो वा' इति सूत्रं विरुध्येत णल उत्तमसंज्ञकत्वालाभात् , ततश्च प्रथममध्यमोत्तमा इत्यत्र कृतद्वन्द्वानां प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्चेत्येकशेष प्राश्रीयताम् , तथा हि सति संज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिक्लेशं विनैवेष्टसिद्धिरिति चेत् । मैवम् , एकशेषाश्रयणे गौरवाद्वैयर्थ्याच्च त्वयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्यमेव । अन्यथा शतृकखोः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया बाध्येत । ततश्च काम्यति कामती. त्यादौ 'क्रमः परस्मैपदेषु' इति दी| न स्यात् । आक्रामन्नित्यादौ तस्य सावकाशत्वात् । यदि तु 'परस्मैपदानाम्-' इति विहितस्य लो 'णलुत्तमो वा' इति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न बाध्यत इति ब्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम् । तान्येकवचन । तानीत्यस्य व्याख्यानं तु लब्धेत्यादि । अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात् । इष्टापत्तौ तु अत्तेर्लोटो 'मेनिः' इति कृते एकत्वविवक्षायामुत्तमसंज्ञाभावाद् ‘आडुत्तमस्य-' इत्यस्याप्रवृत्त्या आन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः । प्रत्येकमिति । यत्तु प्राचा एकैकश इत्युक्तं तदयुक्तम् । शसैव वीप्साया उक्तत्वेन द्विवचनायोगात्, येन नाप्राप्तिन्यायेन द्विवचनापवादः शसिति सिद्धान्तात् । तथा 'सुपः' इति सूत्रेऽप्येकैकश इति प्राचोक्तमयुक्तमेव । एतच्च मनोरमाग्रन्थानुरोधेनोक्तम् । अन्ये तु एकैकमेवैकैकशः स्वार्थे शस् , न त्वत्र वीप्सायाम् । न च स्वार्थे यः शस् स ाकरग्रन्थानावगम्यत इति वाच्यम् , एकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वेति भाष्यात् शसन्तस्य प्रत्येकमित्यर्थ Page #17 -------------------------------------------------------------------------- ________________ १४ ] सिद्धान्तकौमुदी। [ भ्वादि. वचनादिसंज्ञानि स्युः । २१६२ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । (१-४-१०५) तिवाच्यकारकवाचिनि युष्मदि श्रप्रयुज्यमाने प्रयुज्यमानेऽपि मध्यमः स्यात् । २१६३ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवञ्च । (१-४-१०६) मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने । मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः वीप्सायाम्' इति शसिति भावः। युष्मदि । उपोच्चारितं पदमुपपदम् । युष्मदि समीपोचारिते सतीत्यर्थः । समानमेकमधिकरणं वाच्यं यस्येति विग्रहः । सामानाधिकरण्यं च युष्मदस्तिङः स्थानीभूतलकारेण विवक्षितम् । 'लः परस्मैपदम्' इत्यतस्तदनुवृत्तः । तथा च फलितमाह तिवाच्यकारकवाचिनि युष्मदीति । स्थानं प्रसङ्गः अस्यास्तीति स्थानी, तस्मिन् प्रसक्ते सतीत्यर्थः । प्रतश्च तदर्थावगतौ सत्यां वक्त्रा अप्रयोग एव भवति । तथा च स्थानिनी त्यनेन उपपदभूते युष्मदि प्रयोगं विना स्वार्थ बोधयति सतीत्यर्थः पर्यवस्यति, तदा अप्रयुज्यमान इति । स्थानिनीत्यनुक्तौ युष्मद्युपपदे प्रयुज्यमान एव मध्यमः स्यात् । ततश्च राम पाहीत्यादौ अव्याप्तिः स्यात् । अपिना लब्धमाह प्रयुज्यमानेऽपीति । 'युष्मद्युपपदे स्थानिनि' इत्येवोक्तौ राम त्वं पाहीत्यादौ युष्म प्रयोगे मध्यमो न स्यात् । अतोऽपिग्रहणमिति भावः । अत्वं त्वं संपद्यत इत्यत्र तु न मध्यमपुरुषः, तत्र युष्मच्छब्दस्य गौणत्वात् । भवानागच्छतीत्यादौ भवच्छब्दयोगे तु न मध्यमपुरुषः, युष्मच्छब्दस्य संबोध्यैकविषयत्वात् , भवच्छब्दस्य तु स्वभावेन संबोध्यासंबोध्यसाधारणत्वादित्यलम् । प्रहासे च । वाक्यद्वयमिदं सूत्रम् । 'प्रहासे च मन्योपपदे' इति प्रथमं वाक्यम् । 'मध्यम' इत्यनुवर्तते । मनधातुः श्यन्विकरण उपपदं यस्येति बहुव्रीहिः । मन्यपदश्रवणबलाद् धाताविति विशेष्यं लभ्यते, तदाह मन्यधातुरित्यादिना । तस्मिन् प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थाने इत्यर्थः । मध्यमः स्यादिति । 'अस्मद्युपपदे-' इति शेषः । अस्मद्युत्तम इत्युत्तरसूत्रात्तदनुवृत्तेः। एवं च उत्तमपुरुषापवादोऽयं मध्यमविधिः । 'मन्यतेरुत्तम एक वच्च' इति द्वितीयं कत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात । ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवायुक्तमित्याहुः । युष्मदि । समानाधिकरण इत्यस्य व्याख्यानं तिङ्वाच्यकारकवाचिनीति भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् स्थानिनीत्यस्य व्याख्यानमप्रयुज्यमान इति । समानाधिकरणे किम् , त्वां पश्यति, त्वया क्रियते, तुभ्यं ददाति । प्रहासे । मन्योपपद इति सप्तम्यन्तस्यानुगुणत्वेन व्याचष्टे तस्मिन्प्रकृतिभूते सतीति । तस्माद्धातोर्लस्य स्थान Page #18 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ स्यात् । २१६४ अस्मद्युत्तमः । (१-४-१०७) तथाभूतेऽस्मद्युत्तमः स्यात् । २१६५ शेषे प्रथमः । (१-४-१०८) मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू१ सत्तायाम् । कर्तृविवक्षायां भू ति इति स्थिते । २१६६ तिशित्सार्वधातुकम् । (३-४-११३ ) तिङः शितश्च धात्वधिकारोक्का एतत्संज्ञाः स्युः। २१६७ कर्तरि शप् । (३-१-६८) कथै सार्वधातुके परे धातोः शप वाक्यम् तद्याचष्टे मन्यतेस्तूत्तम, स्यादिति । 'यष्मद्युपपदे' इति शेषः, पूर्वसूत्रात्तदनुवृत्तेः । स चेति । स मन्यतेरुत्तमपुरुषो द्वित्वबहुत्वयोरपि एकवचनं लभते इत्यर्थः । मध्यमोत्तमयोर्व्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति । अस्मद्युत्तमः। तथाभूत इति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमाने चेत्यर्थः । शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः, तदाह मध्यमोत्तमयोरविषय इति । त्वम् अहं च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव । न तु मध्यमः । देवदत्तस्त्वं च पचथ इत्यत्रापि न प्रथमपुरुषः । युष्मदस्सत्त्वेन शेषत्वाभावादित्यलम् । भू सत्तायामिति । वर्तत इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्र भू इत्येव गणे पाठः। अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न किया, तथापि अात्मधारणं सत्तेत्युच्यते । स्वरूपेणावस्थानमिति यावत् । कर्तविवक्षायामिति । वर्तमानसत्तावृत्तभूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति, भू ति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः । तत्र सार्वधातुककार्य वक्ष्यन् सार्वधातुकसंज्ञामाह तिशित् । 'धातोः' इत्यधिकृतम् , तदाह धात्वधिकारोक्ता इति । तेन हरीनित्यत्र शसः सार्वधातुकत्वं न । अन्यथा 'तिशित्सार्वधातुकम्' इति शसः सार्वधातुकत्वात् सार्वधातुकमपिदिति कित्त्वे 'डिति' इति गुणः स्यात् । कर्तरि शप् । 'सार्वधातुके यक्' इत्यस्मात् सार्वधातुक इत्यनुवर्तते । 'धातोरेकाचो हलादेः-' इत्यस्माद्धातोरिति । तदाह कर्बर्थ इत्यादिना । तिङि परे धातोविहिताना प्रत्ययानां शबादीनां विकरणसंज्ञा प्राचीइत्यर्थः । तथाभूत इति । तिब्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः। तिशित् । धात्वधिकारोक्ता इति किम् , हरीन् । शसः 'सार्वधातुकमपित्' इति डित्त्वे 'घेडिति' इति गुणः स्यात् , लिहः श्रिय इत्यादिशसन्तेषु 'सार्वधातुके यक्' इति यक् च स्यात् । केचितु वारिणीत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तक, विन्तीति निषेधात् , इगन्तत्यप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च । कर्तरि शप् । 'सार्वधातुके यक्' इत्यतः सार्वधातुक इत्यनुवर्तते, 'धातो. Page #19 -------------------------------------------------------------------------- ________________ १६ ] सिद्धान्तकौमुदी | [ भ्वादि स्यात् । पावित । २१६८ सार्वधातुकार्धधातुकयोः । ( ७-३-८४) अनयोः परयोरिगन्तस्याङ्गस्य गुणः स्यात् । श्रवादेशः । भवति । भवतः । २१६६ झोऽन्तः । ( ७ - १ - ३ ) प्रत्ययावयवस्य कस्यान्तादेशः स्यात् । 'श्रतो नाचार्यसिद्धा । शपाविताविति । शकारपकारौ 'लशक्वतद्धिते' इति 'हलन्त्यम्' इति चेत्संज्ञकावित्यर्थः । ततश्च शपि शकारपकारयोः लोपे प्रकार मात्रं शिष्यत इत्यर्थः । भूति इति स्थिते सार्वधातुकार्ध | 'इको गुणवृद्धी' इति परिभाषया 'इक’ इत्युपस्थितेन ‘अङ्गस्य’ इत्यधिकृतं विशेष्यते । तदन्तविधिः । 'मिं इर्गुणः' इत्यस्माद् 'गुण' इत्यनुवर्तते, तदाह अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति । ओकारस्येति शेषः । तथा च परिनिष्ठितं रूमाह भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लटः तसादेशे शपि गुणे श्रवादेशे सकारस्य रुत्वविसर्गाविति भावः । कर्तृबहुत्वविवक्षायां भूधातोर्लटो के इत्यादेशे शपि गुणे श्रवादेशे च कृते झोऽन्तः । कः अन्त इति च्छेदः । मइति षष्ठ्यन्तम् । श्वादेशे तकाराद् अकार उच्चारणार्थः । ' श्रायनेयी -' इति सूत्रात् त्वयग्रहणमनुवर्तते, न त्वादिग्रहणमपि, स्वरितत्वात् । अनुवृत्तं च प्रत्ययग्रहणमव विषष्टयन्तमाश्रीयते, तदाह प्रत्ययावयवस्येति । झस्य | ककारस्येत्यर्थः । ग्रन्त देशः स्यादिति । रेकाच:-' इति सूत्राद्धातोरिति च तदाह कर्त्रर्थ इत्यादि । भोऽन्तः । तकारदकार उच्चारणार्थः । ‘आयनेयीनी -' इति सूत्रात्प्रत्यग्रहणमनुवर्तते न त्वादिग्रहणम्, एकदेशे स्वरितत्वप्रतिज्ञानात् । तस्याप्यनुवृत्तौ तु शयान्ते इति न सिध्येत् । शीङो 'लेटोsडाटा' इत्यन्तरङ्गत्वादन्तादेशात्प्रागादि कृते स्यादित्वाभावात्, तदेतदाह प्रत्ययावयवस्येति । प्राचा तु प्रत्ययादेर्भास्येत्युक्तं तदनेन प्रत्युक्तम् । इह मनोरमायामादिग्रहणं निवृत्तमित्युक्तम्, तदापाततः, अन्यत्राप्रवृत्तस्यादिग्रहणस्य नित्तत्वयोगात्, निवृत्त मित्यस्याननुवृत्तमित्यर्थ इति वा कथंचिद्वयाख्येयम् । यत्तु प्रत्ययादे रिति ग्रन्थसमर्थनाय व्याचक्षते - आडागमे कृते तत्सहितोऽपि प्रत्ययोsस्तु नाम, न तु तत्सहित एव प्रत्यय इति नियमोऽस्तीति । तन्न, श्रवयवविनिर्मुक्तस्यावयवित्वायोगात् । अन्यथा भूयास्तामित्यादौ तामादीनामिडागमापत्तेः । ननु श्रङ्गात्परस्य प्रत्यस्येटो यासुजन्तं तु नाङ्गामिति चेत् । न, आगमविनिर्मुक्तस्यापि प्रत्ययत्वमिति वदतां मते भवामि भविष्यामीत्यादौ विकरणान्तस्येव तदादिग्रहणबलेन यासुङन्तस्यापङ्गताया दुर्वारत्वात् । किं च लविषीयेत्यत्र विशेषविहितत्वात्सीयुटि कृते लिङः स्थाने इट् तस्यागमेनादित्वविघातात्प्रत्ययाद्युदात्तत्वं न प्राप्नोतीत्याशङ्कय प्रत्ययस्वरे कर्तव्ये श्रागमा श्रविद्यमानवदित्यतिदेशः 'आद्युदातश्च' इति सूत्रे भाष्यादौ स्वीकृतः । न चैत केवलस्यापि प्रत्ययत्वे Page #20 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७ गुणे' (सू १६१)। भवन्ति । भवसि भवथः भवथ । २१७० अतो दी? यमि । (७-३-१०१) अदन्तस्याङ्गस्य दीर्घः स्याद्यनादौ सार्वधातुके परे । भवामि भवावः भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । अन्त् इत्ययमादेशः स्यादित्यर्थः । 'प्रत्ययावयवस्य' इति किम् ? उज्झिता । अत्र धात्ववयवस्य भकारस्य न भवति । प्रादिग्रहणानुवृत्तौ तु शयान्तै इति न सिध्यति । अन्तादेशात्प्रागेवान्तरङ्गत्वाल्लेटोऽडाटावित्याटि कृते झकारस्य प्रत्ययादित्वाभावाद् इति भाष्ये स्पष्टम् । एवं च भव झि इत्यत्र झकारस्य अन्त् इत्यादेशे, भव अन्ति इति स्थिते, 'अतो गुणे' इति द्वयोरकारयोः सवर्णदीर्घापवादे पररूपे कृते, भवन्तीति रूपमित्यर्थः । अन्तादेशे प्रथमाकारोच्चारणं तु लुम्विकरणे द्विषन्तीत्यादौ प्रकारश्रवणार्थम् । भवसीति । मध्यमपुरुषैकवचने सिपि शपि गुणे अवादेशे रूपम् । भवथ इति । मध्यमपुरुषद्विवचने थसि शपि गुणे अवादेशे रुत्वविसर्गयोश्च रूपम् । 'न विभक्ती तुस्माः' इति सस्य नेत्त्वम् । भक्थेति । मध्यमपुरुषबहुवचने थादेशे शपि गुणे अवादेश रूपम् । उत्तमपुरुषेकवचनेऽपि शपि गुणे अवादेशे भव मि इति स्थिते अतो दी? यत्रि । 'अङ्गस्य' इत्यधिकृतम् अता विशेष्यते । तदन्तविधिः । 'तुरुरतुशम्यम-' इत्यतः सार्वधातुके इत्यनुवृत्तं यत्रा विशेष्यते । तदादिविधिः। तदाह अदन्तस्येत्यादिना । भवामीति । न च भूधातोर्विहितलादेशं प्रति युज्यते, न च तन्मते आगमसहितस्यापि प्रत्ययत्वादिकारस्याप्युदात्तः स्यात् , तद्वारणाय प्रत्ययखरे कर्तव्य इत्यादिग्रन्थः स्वीकर्तव्य एवेति नास्त्येवाकर ग्रन्थविरोध इति वाच्यम् , 'भागमा अनुदात्ताः' इति विशेषवचनेनागमस्याप्यनुदात्तत्वे कृते प्रायुदात्तत्वस्य तत्राप्रवृत्तेरिति दिक् । झस्येति । झकारादकार उच्चारणार्थः । अतो गुण इति । 'अतो दी| यत्रि' इति तु न प्रवर्तते, स्थान्यलादेशविधौ स्थानिवत्त्वनिषेधादिति भावः । अतो दी? । 'तुरुस्तुशम्यमः-' इति सूत्रात्सार्वधातुक इत्यनुवर्तते सार्वधातुके किम् , केशवः, अङ्गना। अत आत् इति वक्तव्ये दीर्घग्रहणं दीर्घ एव यथा स्थादित्येवमर्थम् । अन्यथाऽपाक्षीरोदनं देवदत्त, ननु पचामि भोरित्यत्रानन्यस्यापि प्रश्नाख्यानयोरिति प्लुतः स्यात् । केचित्तु-श्रत आदिति सुवचम् , तपरकरणसामर्थ्याद् विकारनिवृत्तिर्भवेदिति प्लुतस्यापि प्रसङ्गात् , उदात्तस्थाने उदात्त श्राकारः, अनुदात्तस्थानेऽनुदात्त श्राकार इत्यादि तु 'स्थानेऽन्तरतभः' इत्यनेनैव सिद्धम् । अतएव 'वृषाकप्यग्नि--' इति सूत्रे वृषाकपिशब्दो मध्योदात्त एक एवोदात्तत्वं प्रयोजयति, अग्न्यादिषु तु 'स्थानेऽन्तरतमः' इत्येव सिद्धमिति मनोरमादावुक्तम् । ततश्च प्रयोजनाभावात्तपरकरणमनणि विध्यर्थमिति नाशङ्कनीयमेव । यदि तु 'हल्याम्भ्यः-' इत्यत्र श्रा Page #21 -------------------------------------------------------------------------- ________________ १८] सिद्धान्तकौमुदी। [ भ्वादियुवां भवथः। यूयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्य श्रोदनं भोच्यस इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये श्रोदनं भोयेथे भोयध्व इत्यादि । भोये, भोक्ष्यावहे, भोयामहे । मन्यसे, मन्येथे, मन्यध्वे इत्यादिरर्थः । 'युष्मद्युपपदे-' (सू २१६२) इत्याद्यनुवर्तते । तेनेह न - एतु भवान्मन्यते श्रोदनं भोक्ष्य इति भुक्तः सोऽतिथिभिः । 'प्रहासे' किम्यथार्थकथने मा भूत् । एहि मन्यसे श्रोदनं भोक्ष्य इति भुक्तः सोऽतिथिभिः । २१७१ परोक्षे लिट् । (३-२-११५) भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् भूधातुरेवाङ्गम् , न तु भवेति विकरणान्तमिति वाच्यम् , 'यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इत्यत्र तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात् । भवावः भवाम इति । लस्य वसि मसि च शपि गुणे अवादेशे अतो दीर्घ रुत्व विसर्गे च रूपे । न विभक्ताविति सस्य नेत्त्वम् । अथ प्रथममध्यमोत्तमपुरुषव्यवस्थामुक्तां स्मारयितुमाह स भवतीत्यादि । अथ 'प्रहासे च-' इति सूत्रस्योदाहरति एहीति । सर्वेषु भुक्तवत्सु भोक्ततुमागतं जामातरं प्रति परिहासाय प्रवृत्तमिदं वाक्यम् । भो जामातः, एहि आगच्छ, ओदनं भोदये इति त्वं मन्येस, नैतद्युक्तमित्यर्थः । कुत इत्यत आह भुक्तः सो. ऽतिथिभिरिति । स ओदनः अतिथिभिर्भक्षित इत्यर्थः । अत्र भुजेरुत्तमपुरुषे प्राप्ते मध्यमः पुरुषः । मन्यतेस्तु मध्यमपुरुषे प्राप्त उत्तमः पुरुषः । एतं एत वेति । है जामातरौ आगच्छतम् अोदनं भोक्ष्यावह इति मन्येथे इति, भो जामातरः प्रोदनं भोल्यामह इति मन्यध्वे इति चार्थः । अत्रोभयत्रापि भुजेस्त्तमे प्राप्ते मध्यमः। मन्यतेस्तु मध्यमे प्राप्ते उत्तमः । द्वित्वबहुत्वयोरेकवचनं च । इत्यादीति । एहि एतं एत वा मन्ये जलं पास्यसि पास्यथः पास्यथ इत्यादिसंग्रहः । मन्ये इत्युत्तमपुरुषैकवचनान्तं व्याचष्टे मन्यस इत्यादिना । अनुवर्तत इति । 'प्रहासे च' इति सूत्र इति शेषः । एतु भवानिति । युष्मद्भवतोः पर्यायत्वाभावस्यानुपदमेवोक्तत्वादिति भावः । इति लट् प्रक्रिया । परोक्ष लिट् । 'अनद्यतने लङ्' इत्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह भूतान आबिति वदत आ इत्यत्रा आश्रा इति प्रश्लेषः क्रियते तदा तपरकरणं विनापीष्टसिद्धिरित्याहुः । 'प्रहासे च-' इति सूत्रस्योदाहरणमाह एहि मन्य इति । ओदनं भोक्ष्य इति त्वं मन्यस इत्यर्थः । एतं एत वेति । एतं मन्ये ओदनं भोक्ष्येथे, एत मन्ये ओदनं भोक्ष्यध्वे इत्यन्वयः । भोक्ष्यावहे इति युवां मन्येथे, भोक्ष्यामह इति यूयं मन्यध्वे इति क्रमेणार्थः । परोक्ष लिद । यद्यप्यधिश्रयणादिव्यापाररूपा क्रिया सर्वा परोक्षैव । उक्तं हि भाष्ये 'क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न Page #22 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६ स्यात् । लस्य तिबादयः । २१७२ लिट् च । (३-४-११५) लिडादेशखिङार्धधातुकसंज्ञ एव स्थान तु सार्वधातुकसंज्ञः । तेन शबादयो न । २१७३ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । (३-४-८२) लिटस्तिबादीनां नवानां णलादयो नव स्युः । भू अ इति स्थिते । २१७४ भुवो वुग्लुङ्द्यतनेत्यादिना । अतीतरानेरन्त्ययामेन आगामिरात्रेराद्ययामेन सहितो दिवसः अद्यतन इति लुसूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्यवृत्तत्वं व्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे। एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियागोचरत्वं परोक्षत्वभित्येव सर्वसम्मतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः । लिट् च । लिडिति लुप्तस्थानषष्टयन्तम् । 'तिङ्शित्सार्वधातुकम्' इत्यस्मात् तिङित्यनुवर्तते । 'आर्धधातुकं शेषः' इत्यस्मादार्धधातुकमिति। तदाह लिडादेशस्तिङिति । एकसंज्ञाधिकारबहि. भूतत्वात् सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह आर्धधातुकसंश एवेति । 'लङश्शाकटायनस्यैव' इति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातु. कत्वाभावेन तन्निमित्ताः शप्श्यन्नादयो न भवन्तीत्यर्थः । परस्मैपदानाम् । 'लिटस्तझयोः-' इत्यस्माद् लिट इत्यनुवृत्तिमभिप्रेत्याह लिटस्तिबादीनामिति । शक्या पिण्डीभूता निदर्शयितुमिति, तथापि तदनुकूलशक्तिमतां व्यापाराविष्टानां साधनानां पारोक्ष्यमिह विवक्षितम् , तेन क्रियानाविष्टसाधनमात्रप्रत्यक्षेऽपि लिड् भवत्येव, अयं पपाच त्वं पेचिथ । ननु क्रियाशब्दवाच्यधिश्रयणाधःश्रयणादिव्यापाराणां युगपत्प्रत्यक्षाविषयत्वेऽपि क्रमशः प्रत्यक्षविषयत्वमस्ति, यत्र तु क्रमशोऽपि प्रत्यक्षविषयत्वं नास्ति तत्र हि पारोक्ष्यं क्रियायाः। ततश्च लिडुत्तमपुरुषो दुर्लभ इति चेत् । अत्राहु:-खव्यापारस्यापि वर्तमानतादशायां व्यासङ्गादिना खयमप्रतिसंधाने ततः कार्येणानुमितौ भवत्येव-'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' इतिवदिति । लिद् च । आर्धधातुकसंज्ञ एवेति । 'लङः शाकटायनस्य-' इति सूत्रादेवकारोऽनुवर्तत इति भावः । परस्मैपदानाम् । अत्र थशब्दस्याकारो विधीयमानोऽन्तस्य प्राप्नोति । न चाकारस्याकारविधौ निरर्थकत्वमिति वाच्यम् , यथासंख्यसंपादनेन कृतार्थत्वात् । अत्राहुः-धातोरित्यधिकाराद् 'श्रादेः परस्य' इति व्यञ्जनमात्रस्य कृते, द्वयोः 'अतो गुणे' इति पररूपम् । यद्वा द्वयोरकारयोः पररूपेण सूत्रे निर्देशस्तथा चानेकालत्वात्सर्वादेशे सिद्धभिष्टमिति । ननु सुबन्तानामेव द्वन्द्वस्तत्र त्वकारद्वयकल्पनायो सवर्णदीर्घ एव स्यादिति चेत् । मैवम् , अादेशानां स्थान्यर्थेनैवार्थवत्त्वात् थशब्दस्य विधीयमानमकारद्वयं प्रत्येकमर्थवन्न भवतीति समुदितस्य प्रातिपदि Page #23 -------------------------------------------------------------------------- ________________ २० ] सिद्धान्तकौमुदी। [ भ्वादि. लिटोः । (६-४-८८) भुवो वुगागमः स्यात् लुलिटोरचि । नित्यत्वाद् णलादय इति । णल् , अतुस् , उस् , थल , अथुस् , अ, गाल , व, म, इत्येते नव यथासंख्यं स्युरित्यर्थः । तत्र तिपो णल सर्वादेशः । न च राकारलकारयोः 'चुटू' इति 'हलन्त्यम्' इति च इत्संज्ञकत्वाल्लोपे कथमनेकाल्त्वमिति वाच्यम् , सर्वा. देशत्वात्प्राग् णलः प्रत्ययत्वाभावेन 'चुटू' इत्यस्याप्रवृत्तेः। रित्त्वं तु जुहावेत्यादौ वृद्धयर्थम् । लित्त्वं तु लित्स्वरार्थम् । ननु मध्यमपुरुषबहुवचनथस्य विधीयमानः अकारः 'अलोऽन्त्यस्य' इत्यन्त्यस्य स्यात् । अकारस्य अकार विधिस्तु यथासंख्यापादनार्थ इति चेत्, सत्यम् । द्वयोरकारयोः पररूपेण अ इति सूत्रे निर्देशादनेकाल्त्वात् सर्वादेशत्वमिति भाष्ये स्पष्टम् । न च अतुसादीनामादेशत्वात् पूर्व विभक्तित्वाभावेन 'न विभक्तौ-' इति निषेधाभावात् सकारस्येत्त्वं दुर्वारमिति वाच्यम् , सकारादुपरि सकारान्तरस्य संयोगान्तलोपेन लुप्ततया श्रूयमाणसकारस्योपदेशेऽ त्यत्वाभावादित्यलम् । भुवो वुक् । अचीति । 'अचि श्नुधातु-' इत्यतस्तदनुवृत्तेरिति भावः । 'अचि' इति किम् ? अभूत् । ननु णलि परत्वाद् बुकं बाधित्वा 'अचो नि ।' इति वृद्धिः स्यात् । बभूविथेत्यत्र तु 'सार्वधातुकार्धधातुकयोः' इति गुणः स्यादित्यत आह नित्यत्वादिति । कृतयोरपि गुणवृद्धयोरेकदेशविकृतन्यायाद् वुक् प्रवर्तते । अकृतरोरपि प्रवर्तते । ततश्व कत्वे न 'अतो गुणे' इति पररूपस्यैव प्रवृत्तेः । भुवो वुक् । 'प्रचि अधातु-' इति सूत्रादचीत्यनुवर्तते तदाह लुइलिटोरचीति । अचीति किम् ,अभूत् , अभूः इत्यत्र बुकि सति 'लोपो व्योः' इति लोपं बाधित्वा परत्वाद्धल्यादिलोप: स्यात् । ननु हल्ङ्यादिलोपादन्तरङ्गत्वाद् 'लोपो व्योः' इति लोप एव भविष्यति । तथा व मव्यतेर्यङ्लुगन्ताल्लङि तिपसिपोः अमामत् अमाम इत्यत्र व्योपि एव माधवादिभिः स्वीकृतः । एवं चाग्रहणम् 'ऊदुपधाया-' इत्युत्तरार्थमनुवत्मानमिहाप्युपरञ्जकतया वृत्तिकारादिभिर्योजितम् , न त्वावश्यकतयेत्येव निष्कर्ष उचित इति चेत् । अत्राहुः-- 'भुवो वुक्-' इत्यस्याङ्गत्वाद्वपक्षत्वेन हल्ङयादिलोपस्येव वुकोऽपि बहिरङ्गतया असिद्धत्वे सति वलिलोपस्य प्राप्तेरेवाभावादग्रहणमिहार्थमपीत्या युक्तमिति । अयं च शङ्काग्रन्थः समाधानप्रन्थश्च मनोरमायां स्थितः । अत्र नव्या:-मव्यतेलुगन्त एव नास्ति, अमामदित्यादि रूपं तु दुरादपास्तमेव, यकारतकारान्तानामूठभाविनां यङ्लुग् नास्तीति 'छः शूड्-' इति सूत्रे भाष्ये ध्वनितम् , केयटेन स्पष्टीकृतम् । इदं च वोरिति यत्रोत् तद्विषयकं 'ज्वरत्वर-' इत्यूठभाविनोः त्रिविमव्योस्तु यलुगस्त्येवेति न्याय्यं माधवादिसंमतं च । 'मव्य बन्धने' अयं यान्त ऊभावीति मूले वक्ष्यमाणस्वात् । तथा च तद्ग्रन्थेन सहानत्यमनोरमाग्रन्थो विरुध्यत इत्याहुः । यदि Page #24 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्वबोधिनीसहिता । [ २१ , बुग्गुणवृद्धी बाधते । २१७५ एकाचो द्वे प्रथमस्य । ( ६-१-१ ) २१७६ जादेर्द्वितीयस्य । ( ६- १-२ ) इत्यधिकृत्य । २१७७ लिटि धातोरनभ्यासस्य । ( ६-१-८ ) लिटि परेऽनभ्यासधास्ववयवस्यैकाचः प्रथमस्य द्वे स्तः, श्रदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् श्र इति स्थिते । २१७८ 'कृताकृतप्रसङ्गी यो विधिः स नित्यः' इति न्यायेन वुक् नित्यः सन् गुणवृद्धी बाधते इत्यर्थः । बुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः । भूव् इति स्थिते । एकाचः । श्रजादेः । इत्यधिकृत्येति । षष्टाध्यायारम्भे द्वे इमे सूत्रे । ते च न विधायके, अतिप्रसङ्गात् । किन्तु 'यङ ः सम्प्रसारणम्' इत्यतः प्राग् अनुवर्तेते एवेति भावः । लिटि धातोः । 'एकाचो द्वे प्रथमस्य' इत्यधिकृतम् । धातोरित्यवयवषष्ठी । तदाह धात्ववयवस्यति । एकाच इति प्रथमस्येति च धात्ववयवस्य विशेषणम् । एकः यच् यस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । तथा च लिटि परे अभ्यासभिन्नस्यैकाच्कस्य प्रथमस्य धात्ववयवस्य द्वे उच्चारणे स्त इत्यर्थः । एकाच इत्यत्र कर्मचारयाश्रयणे तु पपाचेत्यादि न सिध्येदिति भाष्ये स्पष्टम् । 'अजादेर्द्वितीयस्य' इत्यप्यधिकृतम्। तत्राच्चासावादिश्च अजादिः, तस्मादिति कर्मधारयात् पञ्चमी, तदाह श्रादिभृतादचः परस्य तु द्वितीयस्येति । एकाच इति शेषः । अजादिधात्ववयवस्य एकाचश्चेद् द्वित्वम् तर्हि द्वितीयस्यैवैकाचो द्वित्वम् नतु प्रथमस्येति यावत् । अत्र द्वे इत्यनन्तरमुच्चारणे इत्यध्याहृत्यैकाचः प्रथमस्येति कृद्योगलक्षण षष्ठीं चाश्रित्य द्विः प्रयोग एवात्र विधीयते । न स्थानषष्टीमाश्रित्यादेशपक्ष इति प्रकृतसूत्रभाष्ये प्रपञ्चितम् । 'प्रदेशप्रत्यययोः' इति सूत्रभाष्येऽपि द्विः प्रयोगपक्ष एवोक्तः । तदिह विस्तरभयान्न लिखितम् । पपाच इयायेत्यादौ प्रथमत्वमेकाच्कत्वं च व्यपदेशिवत्त्वेन बोध्यम् । अजादेरिति बहुव्रीह्याश्रयणे तु, इन्द्रमात्मन इच्छति इन्द्रीयति इन्द्रीयितुमिच्छति इन्दिद्रीयिषतीत्यादौ 'नन्द्राः संयोगादयः' इति दकारस्य द्वित्वनिषेधश्च स्यात्, तत्राजादेरित्यनुवृत्तेः । 'धातोः' इति किम् ? तदभावे हि लिटि परे यः प्रथम एकाच् तस्य द्वे इत्यर्थः स्यात् । एवं सति पपाचेत्यादावेव स्यात् । न तु जजागारेत्यादाविति भाष्ये स्पष्टम् । न च पपाचेत्यादौ 'लिटि धातो:-' इति द्वित्वे कृते लक्ष्ये लक्षणस्यति न्यायेन पुनर्द्वित्वस्याप्रसक्लेरनभ्यासग्रहणं व्यर्थमिति वाच्यम्, " , तु मवतेर्यङ्लुगन्तादिति मनोरमायां पठेयेत तदा तत्र पूर्वापर ग्रन्थविरोधो नास्तीति दिक् । श्रजादेरिति । यदि बहुव्रीहेः षष्ठी तदा इन्द्रमात्मन इच्छति इन्द्रीयति, इन्द्री - यितुमिच्छति इन्दिद्रीयिषति इत्यत्र दकारस्य 'नन्द्रा :-' इति द्वित्वनिषेधः स्यात्, किंतु अच्चासावादिश्चाजादिस्तस्मादिति कर्मधारयादेषा पश्चमी, तदाह आदि भूतादचः Page #25 -------------------------------------------------------------------------- ________________ २२ ] सिद्धान्तकौमुदी। [भ्वादिपूर्वोऽभ्यासः । (६-१-४) अब ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् । २१७६ हलादिः शेषः । (७-४-६० ) अभ्यासस्यादिहल शीष्यतेऽन्ये हलो लुप्यन्ते । इति वलोपः । २१८० ह्रस्वः । (७-४-५६) अभ्यासस्याचो यङन्तात् 'सन्यङोः' इति यनिमित्तकद्वित्वविशिष्टात् सनि सन्निमित्तकद्वित्वनिवृत्तये सन्नन्तात् 'सन्योः ' इति कृतद्वित्वारिणचि लुङि चङि कृते 'चङि' इति द्वित्वनिवृत्तये चानभ्यासग्रहण स्यावश्यकत्वात् । भाष्ये तु 'कृष्णो नोनाव वृषभो यदीदम्' इत्यादौ नुधातोर्यङन्तात् 'सन्यङोः' इति कृतद्वित्वाद् नोनूय इत्यस्माद् लिटि 'कास्प्रत्ययादाममन्त्रे लिटि' इति मन्त्रपर्युदासादामभावे 'यस्य हलः' इति यकार लोपे अतो लोपे तिपो णलि वृद्धावावादेशे नोनावेत्यत्र 'लिटि धातो:-' इति द्वित्वनिवृत्तये अनभ्यासग्रहणमित्युक्त्वा 'अनभ्यासग्रहणमनर्थकं छन्दसि वा वचनात्' इत्युक्तम् । यङन्तात् सनि सन्नन्तारिणचि चङि च प्रयोगो लोके नास्त्येवेति तदाशय इति शब्देन्दुशेखरे स्पष्टम्। प्रकृते च भूव् अ इत्यत्र चत्वार एकाचः। तत्र भू इति प्रथमः, ऊव् इति द्वितीयः, ऊ इति व्यपदेशिवद्भावेन तृतीय एकाच , भूव् इति समुदायस्तु चतुर्थः। तत्र समु. दाय द्विरुच्यमाने सर्व अवयवा द्विरुच्यन्त इति भूव् इति समुदायस्यैव द्विवेचनमिति भाष्ये स्पष्टम् । तदाह भूव भूव अ इति स्थित इति । अत्र भूव इत्यस्य एकाचो धात्ववयवत्वं प्रथमत्वं च व्यपदेशिवत्त्वाद्वोध्यम् । पूर्वः । अत्रेति । 'एकाचो द्वे प्रथमस्य' इति षाष्टद्वित्वप्रकरण इत्यर्थः । तेन 'सर्वस्य द्वे' इत्यादिविहितस्य द्वित्वस्य न संग्रहः । कस्य पूर्व इत्याकाङ्क्षायां द्वे इत्यनुवृत्तं षष्ठया विपरिणतं संबध्यते, तदाह ये द्वे विहिते तयोरिति । हलादिः शेषः । 'अत्र लोपोऽभ्यासस्य' इत्यस्माद. भ्यासस्येत्यनुवर्तते । शिष्यत इति शेषः, कर्मणि घञ् । शिषधातुरितरनिवृत्तिपूर्वकावस्थितो, तदाह अभ्यासस्येत्यादिना । इति वलोप इति । भूव भूव इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः । भू भूव् अ इति स्थिते इस्वः । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणाद् 'अचश्च' इति परिभाषया अच परस्य त्विति । भूवभूव इति । यद्यप्यत्र धात्ववयवत्वं प्राथम्यं च न संगच्छते, तथापि व्यपदेशिवद्भावेन तद्बोध्यम् । नन्विह चत्वार एकाचस्तत्रावयवात्रयः, तत्र भू ऊ ऊंव् इति भूविति समुदायश्चतुर्थः, तथा चानियमेन यस्य कस्यचिद् द्वित्वं स्यात् । मैवम् , समुदायस्यैकाच एव द्विर्वचनस्य न्याय्यत्वात्तस्मिन्हि द्विरुच्यमाने अवयवा अपि द्विरुच्यन्त एव, वृक्षचलनेन सर्वावयवचलनवत् । अत्रेति । एकाचो द्वे इति प्रकरणे । हलादिः। अभ्यासस्येति जातिपरो निर्देशस्तेन अाटतुः आटुरित्यादौ तकारादिनिवृत्तिः सिध्यति, कचिदभ्यासे आदेईलः सत्त्वमाश्रित्य सर्वत्रानादोप Page #26 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३ हस्वः स्यात् । २१८१ भवतेरः । (७-४-७३) भवतेरभ्यासोकारस्य श्रः इत्युपस्थितम् , तदाह अभ्यासस्याच इति । भुभूव् अ इति स्थितम् । यद्यपि 'भवतेरः' इति वक्ष्यमाणाकारविधिनैव सिद्धमिदम् , तथापि लुलावत्याद्यर्थमावश्यकमिदम् अत्रैव न्याय्यत्वादुपन्यस्तम् । भवतेरः । 'भवतेः' 'अः' इति छेदः । भवतेरिति श्तिपा निर्देशः। भूधातोरित्यर्थः । 'इकश्तिपौ धातुनिर्देशे' इत्युक्तेः । 'अत्र लोपोऽभ्यासस्य' इत्यस्मादभ्यासस्येनुवर्तते। 'व्यथो लिटि' इत्यस्माद् लिटीति । भू. विधानात् । भवतेरः । 'अत्र लोपोऽभ्यासस्य' इति सूत्रादभ्यासपदमनुवर्तते । अत्र प्राचोक्तम्-भवतेरिति कर्तृनिर्देशाद् भावकर्मणो त्वमिति, व्याख्यातं च तत्पौत्रेण कर्ययोः श्तिप्शपोनिर्देशांदित्यर्थ इति । तन्न, धातुनिर्देशमात्रे श्तिपो विधानात् , प्रपश्च विकरणत्वेनानर्थकत्वात् कथके परे विहितस्यापि तस्य श्तिपः शित्त्वसामर्थ्या. देवह प्रवृत्तेः, अन्यथा त्वदुक्तरीत्या 'उपसर्गात्सुनोतिसुवति-' इत्यादीनामपि भावकर्मणोरप्रवृत्तौ सर्वोपप्लव एव स्यात् , अपसिद्धान्तश्चायमिति स्पष्टमेवाकरदृशाम् । प्रयुञ्जते च कर्मण्यप्यकारं कवयः 'तस्यातपत्रं बिभरांबभूवे' 'विभावरीभिर्बिभरांबभूविरे' इत्यादि । एतच प्रक्रियाप्रसादग्रन्थदूषणं मनोरमायां स्थितम् । अत्र नव्याः-श्तिपः शित्त्वसामर्थ्यावेदेह शपः प्रवृत्तिरिति यदुक्तं तन्न । पिबतिः ग्लायतिरित्यादौ पिबाद्या. देशप्रवृत्त्या आत्त्वनिवृत्त्या च शित्त्वस्य चरितार्थत्वात् । एवं च 'उपसर्गात्सुनोति. सुवति-' 'भवतेरः' 'ध्यायतेः संप्रसारणं च' इत्यादिनिर्देशादकर्तृवाचिन्यपि परे शबादय इत्येव व्याख्येयम् । अन्यथा 'इश्तिपौ-' इति सूत्रे वक्ष्यमाणस्वप्रन्थेन सह विरोधापत्तेः । केचित्तु-शित्त्वात्तिपः सार्वधातुकत्वेन भवतिरित्यादौ 'आर्धधातु. कस्येड् वलादेः' इतीडागमनिवृत्या, ब्रवीतिरित्यत्र 'ब्रुव ईट्' इतीडागमप्रवृत्त्या च शित्त्वं चरितार्थमिति व्याचख्युः, तचिन्त्यम् । 'तितुत्र-' इत्यनेनेरिनषेधादार्धधातु. कत्वेऽपि क्षत्यभावात् । 'ब्रुव ईट्' इत्यत्र त्रुवः परस्य हलादेः पित ईडागम इत्येतन्मात्रस्य मूले व्याख्यातत्वात्सार्वधातुकस्येति विशेषणाभावेऽपि क्षत्यभावात् । न च हलादेः पित्प्रत्ययस्य सार्वधातुकस्येति विशेषणाभावे ब्रुवो लिटि वच्यादेशे सिपस्थलि उवक्थेत्यत्रातिप्रसङ्गः स्यादिति वाच्यम् , थलोऽत्र पित्त्वाभावात् । न च स्थानिवद्भावेन पित्त्वम् , श्नः शानचः शित्त्वेन लिङ्गेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति तनिषेधात् । तस्मात्पूर्वोक्तरीत्यैव श्तिपः शित्त्वसामर्थ्यादकर्तयपि शपः प्रवृत्तिरिति अन्थो निराकर्तव्य इत्याहुः । तदपरे न क्षमन्ते । थलः पित्त्वाभावे हि 'असंयोगाल्लिट कित्' इति कित्त्वाद् ‘वचिखपि-' इति संप्रसारणे सत्युवचिथ उवक्थेति न सिध्येत् किंतु ऊचिथ ऊक्थेति स्यात् । तस्मात्स्थानिवत्त्वेन थलः कित्त्वेऽभ्युपगते उवक्थेत्यादा Page #27 -------------------------------------------------------------------------- ________________ २४ ] सिद्धान्तकौमुदी । [ भ्वादि स्याल्लिटि । २१८२ अभ्यासे चर्च । ( ८-४-५४ ) श्रभ्यासे झलां चरः स्युजंशश्च । झशां जशः । खयां चरः । तत्रापि प्रकृतिजशः प्रकृतिजशः, प्रकृतिचरां प्रकृतिचर इति विवेकः, श्रान्तरतम्यात् । २१८३ सिद्धवदत्राभात् । धातोरभ्यासस्य भवन्नकार. 'अलोऽन्त्यस्य' इत्यन्त्यस्योकारस्य भवति, तदाह अभ्या सोकारस्येति । 'नानर्थकेऽलोन्त्यविधिः -' इति तु नेह प्रवर्तते । अनभ्यासविकार 1 इत्युक्तेः । भ भूव् अ इति स्थिते अभ्यासे चर्च । 'मालां जश् झशि' इस्माद् लामित्यनुवर्तते । चकारेण जश् समुच्चीयंत, तदाह अभ्यासे झलामित्यादिना । भलश्चतुर्विंशतिः । तत्र शषसाः शरः । तेषामभ्यासे लोपो वक्ष्यते 'शर्पूर्वाः खयः' इति । हकारस्य त्वभ्यास 'कुहोस्ः' इति चुवं वक्ष्यते । एवं च झत्यु भयो विंशतिरिहाभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः कस्य जश इत्याकाङ्क्षायामाह झशां जश इति । वर्गाणां तृतीयचतुर्था कशः । तेषां जशो जबगडदा इत्यर्थः । यद्यद्वयः स्थानिनः तत्तद्वय आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वयः स्थानिनः तत्तद्वर्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि चर्येषु प्रकृत्या स्वभावेन जशामेव सतां प्रकृत्या स्वभावेन जश एवं सन्तः तत्तद्वय आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तः तत्तद्वर्ग्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षण प्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत श्राह श्रान्तरतम्यादिति । कशां जशांच घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च श्वासाघोषविवारप्रयत्नसाम्यम् । तत्तद्वयणां तनद्वय आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् । तथा च प्रकृतेः अभ्यासभकारस्य बकारे सति बभूव् अ इति स्थिते 'अचिरनुधातु -' इत्युवङादेशमाशङ्कितुमाह । श्रसिद्धवदत्र | षष्टस्य चतुर्थपादे इदं सूत्रम् । 'नान्नलोपः' इति सूत्रात् पूर्वं पठितम् । श्रभादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च पादपरिसमाप्तेरिति सिद्धान्तः । तथा च पादपरिसमाप्तेरिति लभ्यते । विद्दितं कार्यमिति शेषः । वतिप्रसङ्गवारणाय पितः सार्वधातुकस्येडागम इति व्याख्यातव्यमेव, तथा च ब्रवीतिरित्यत्र ईडागमप्रवृत्त्या शित्त्वं चरितार्थमिति कैश्चियदुक्तं तदपि सम्यगेवेति । असिद्धवदत्राभात् । वत्करण प्रतिपत्तिलाघवाय अन्यथा सिद्धे प्रसिद्ध इति प्रयुज्यमानमनुपपन्नं सत्सामर्थ्यादसिद्धवदिति कल्पनीयं स्यात् । यथा राजभिन्ने पुरोहिते राजायमिति प्रयोगो राजवदिति कथंचित्कल्पयति, राजवदयं पुरोहित इत्युक्ते तु लघुप्रतिपत्तिर्भवति, तथा चागल्या 'बत्वतुकोरसिद्धः' इत्यत्रासिद्धवदिति कल्प्यते । Page #28 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५ (६-४-२२) इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये किमारभ्येत्याकांक्षायामुपस्थितत्वादस्मादव सूत्रादूमिति लभ्यते। ततश्च नान्नलोपः' इत्यारभ्यापादसमाप्तेः विहितं यदाभीयं कार्य तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद् भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'नान्नलोपः' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्ये इति लभ्यते । एवं च 'नान्नलोपः' इत्यादि तत्तदाभीयं कार्य 'श्नान्नलोपः' इत्याद्याभीये कार्ये कर्तव्ये असिद्धवदित्यर्थः पर्यवस्यति । अत्रत्यनेन निमित्तसप्तम्यन्तन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्त के कार्ये कर्तव्ये सतीत्यर्थलाभात् समानाश्रये कार्य कर्तव्ये सतीति लभ्यते। एतत्सर्व भाष्ये स्थितम् , तदाह इत ऊर्ध्वमित्यादिना । तस्मिन्निति । भाभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्र 'ध्वसोरेद्धावभ्यासलोपश्च' इत्यस्तरेत्वस्य 'शादी' इति शास्तेः शाभावस्य चाभीयत्वेनासिद्धत्वाद् हुमल्भ्यो हेधिः' इति हेधित्वमाभीयं प्रवर्तते । तथा जङ्घहीत्याद्यप्युदाहरणम् । हनधातोयङलुगन्ताद् 'असंयोगालिट् किन्' इत्यत्रापि किद्वदित्यगत्येव कल्प्यत इति ज्ञेयम् । श्रा भादित्यभिविधावाङ् । भाधिकारमभिव्याप्येत्यर्थः । अधिकारश्चायम् । अत्रग्रहणं समानाश्रयप्रतिपत्त्यर्थम् । श्राभाद्ग्रहणं विषयनिर्देशार्थम् । भाधिकारस्यावधिलाभस्तु 'अङ्गस्य', 'प्रत्ययः' 'परश्च' इत्यादाविव व्याख्यानेनेत्र सिध्यति । एवं च 'अनुदात्तोपदेश-' इत्यवास्योपस्थाने सत्ययमर्थो भवति–एषामनुनासिकस्य लोपः स्याज्झलादौ क्ङिति परे, स चासिद्धो भवति । अत्र झलादिकिदाश्रित्येव यदाभीयं प्राप्नोति तस्मिन्कृते सति जङ्गहि जङ्घहि 'अतो हेः' इति लुग् न भवति, अनुनासिकलोपस्य हिशब्दाश्रितत्वेनासिद्धत्वात् । नन्वस्याधिकारत्वे यत्र यत्रोपस्थानं तत एवारभ्य यदाभीयं तस्मिन्नेव कर्तव्येऽसिद्धत्वं स्यान्न तु ततः पूर्वस्मिन्नपि । ततश्च 'ध्वसोः-' इत्येत्वं पूर्वस्मिन्नपि धित्वे कर्तव्ये नासिद्धं स्यादिति चेत् । भवेदयं दोषः शब्दाधिकारे । अर्थाधिकारस्त्वयम्। ततश्चेहनान्नलोपः' इत्यवधिनिर्णीतः स एव प्रतिसूत्रमुपतिष्ठते, तदेतत्सकलमभिप्रेत्याह इत ऊर्ध्वमिति । अत्रापि शास्त्रासिद्धत्वमेवाकरे स्थितम् । तेन एधि शाधीत्यत्र स्थानिनो झलन्तत्वबुद्धेरनिवर्तितत्वात्तन्निबन्धनं 'हुमल्भ्यो हेधिः' इति धित्वं सिद्धयति । प्राचोक्तकार्यासिद्धत्वपक्षे तु न सिद्धयति । देवदत्तस्य हन्तरि हते देवदत्तस्य जीवनं नेति न्यायेन एत्वविधिना झाल्बुद्धौ निवर्तितायां पश्चादेत्वबुद्धिनिवर्तनेऽपि धित्वकार्यस्याप्रवृत्तरित्याहः । समानाश्रये इति किम् , पपुषः। चिच्युषः । लुलुवुषः । इह पाधातो. श्चिओ लूबश्च परस्य वसोर्यत्संप्रसारणं तत् 'अातो लोप इटि च' इत्यालोपे 'एरनेकाचः-' इति यण्युवङि च कर्तव्ये नासिद्धम् , आलोपादीनि हि कसौ, संप्रसारणं तु Page #29 -------------------------------------------------------------------------- ________________ २६ ] सिद्धान्तकौमुदी। [ भ्वादि. तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते–'बुग्युटावुवङ्यणोः सिद्धौ लोरमध्यमपुरुषैकवचने सिपो हिभाव अनुदात्तोपदेश-' इति नलोपस्याभीयस्यासिद्धत्वाद् 'अतो हेः' इत्याभीयो लुङ् न भवति । 'समानाश्रये' इति किम् ? पपुष इत्यत्र पाधातोलिटः कसौ 'लिटि धातो:-' इति द्वित्वे अभ्यासहवे क्वस्वन्ताद् द्वितीयाबहुवचने शसि 'वसोः संप्रसारणम्' अाभीयम् 'अातो लोप इटि च' इत्याल्लोपे आभीये कर्तव्ये प्रसिद्ध न भवति । आलोपः क्वसौ, संप्रसारणं तु शसीति भिन्नाश्रयत्वात् । 'भाभीये कर्तव्ये' इति किम् ? अभाजि राग इत्यत्र भश्चिणि, रघमि च कृते. 'भञ्जश्च चिणि' 'घञि च भावकरणयोः' इति नलोपस्याभीयस्यानाभीयायामुपधावृद्धौ कर्तव्यायां नासिद्धत्वम् । 'आभादित्यभिविधिः' किम् ? भाधिकारात् प्रागित्युक्ते भूयानित्यत्र 'वहोर्लोपो भू च बहोः' इति बहोर्भूभावस्य ओर्गुणे कर्तव्ये प्रसिद्धत्वं न स्यात् , भस्यति सूत्रादूर्वभावित्वादित्यलम् । इति वुकोऽसिद्धत्वादिति । बुक अाभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्ये असिद्धतया ऊकारस्योवडि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवङयणोरिति । यथासंख्यमन्वयः । बभूवेति । णलो णित्त्वं तु विभक्ताविति व्याश्रयत्वात् । न च बहिरङ्गत्वेनासिद्धताऽस्त्विति शङ्कयम् , 'नाजानन्तर्य-' इति निषेधात् , 'वाह उठ्' सूत्रस्थबहिरङ्गपरिभाषाया अप्याभीयत्वेनाss. लोपादिषु कर्तव्येष्वसिद्धत्वाच्च । न चोक्लपरिभाषाया आलोपादीनां च समानाश्रयत्वं नेति शङ्कयम् , वसोः संप्रसारणे कृते ह्यजाद्याश्रयेणाऽऽलोपादीनि प्रवर्तन्ते, तेषु कर्तव्येषु संप्रसारणस्यासिद्धत्वाय तद्विषये बहिरङ्गपरिभाषाऽपि प्रवर्तत इति तेषां तत्सत्त्वादिति दिक् । विषयलाभार्थमाभाद्ग्रहणं किम् , आभीयं प्रत्येवाभीयमसिद्धं नान्यं प्रतीति यथा स्यादित्येवमर्थम् । तेन अभाजि राग इत्यत्र ‘भजेश्च चिणि' 'रजेश्च' 'घनि च भाक्करणयोः' इति नलोपे कृते तस्यासिद्धत्वाभावाद् 'अत उपधायाः' इति वृद्धिर्भवतीत्याहुः । स्यादेतत् , देभतुः देभुरित्यत्र 'श्रन्थिप्रन्थिदम्भि-' इति वक्ष्यमाणवचनेन लिटः कित्त्वान्नलोपेऽप्येत्वाभ्यासलोपौ न स्याताम् , नलोपस्यासिद्धत्वात् । अत्राहुः-'नसोरल्लोपः' इति तपरकरणाल्लिङ्गादाभीयासिद्धत्वमनित्यमिति नास्त्यत्र दोषः । तपरकरणं हि आस्तामित्यत्राडागमस्य लोपो मा भूदित्येतदर्थम् । यद्याडागमः श्रसोरल्लोपं प्रत्याभीयत्वेनासिद्धः स्यातर्हि किं तेन तपकरणेन । एवं च 'दम्भेश्च' इति वक्ष्यमाणं नापूर्वं वार्तिकं किं त्वनित्यत्ववललभ्यमेवेति । वुक इति । 'भुवो युक्-' शास्त्रस्य । एवमग्रेऽपि । युट उदाहरणं दिदीपे । बभूवेति । अत्र प्राचा 'इन्धिभवतिभ्यां च' इति सूत्रं पितोऽपि लिटः कित्त्वार्थमिति व्यार याय 'अचोऽणिति' Page #30 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२७ वक्रव्यो' । बभूव बभूवतुः बभूवुः । २१८४ आर्धधातुकस्येवलादेः । जगादेत्यादौ वृद्धयर्थम् । बभूवतुरिति । तसः अतुसादेशे युगादि पूर्ववत् । सकारस्य रुत्वविसौ । वभूवुरिति । मेरुसादेशे वुगादि पूर्ववत् । सिपः थलि बभू थ इति स्थिते आर्धधातुकस्येद् । 'नेड्वशिकृति' इत्यस्मादनुवृत्त्यैव सिद्धेरिहेड्ग्रहणं इति वृद्धिप्राप्तौ 'क्छिति च' इति निषेध इत्युक्तं तदुपेक्षितम् । इग्लक्षणयोरेव गुणवृद्धयोनिषेध इति सिद्धान्तात् । अन्यथा इक्स्थानिकयोनिषेधे लैगवायन इत्यत्रापि वृद्धिन स्यात् । न चात्र कित्त्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धनिषेध इति वाच्यम् , थलि उत्तमे णलि च गुणनिषेधेन 'कित्त्वस्य चरितार्थत्वात् । सूत्रं तु प्रत्याख्यातमेवाकरे । तथा च वार्तिकम् ‘इन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यम्' इति । यद्यपीह शब्दान्तरप्राप्त्या वुको नित्यत्वं नास्ति, तथापि कृताकृतप्रसङ्गित्वमात्रेणापि क्वचिन्नित्यता स्वीक्रियत इति पक्षोऽप्यस्मादेव वार्तिकादवगम्यते, तेन रणिचि परामप्युपधावृद्धिं बाधित्वा नित्यत्वाद् 'रथिजभोरचि' इति नुमि कृते रन्धयतीति सिद्धम् । नन्वमपि संयोगात्परस्य लिटः कित्त्वार्थमिन्धेश्चत्यंशोअपेक्षित एव । अन्यथा 'समीधे दस्यु हन्तमम्' इत्यत्रेन्धेनलोपो न स्यात् । मैवम् , 'छन्दस्युभयथा' इति सूत्रेण हि सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा च विधीयते, तेन 'सार्वधातुकमपित्' इति लिटो ङित्त्वे स्यादेव नलोप इति वार्तिकाशयात् । अत्र नव्याः-बभूवेत्यत्र 'द्विवचनेऽचि' इत्यजादेशस्य निषेधाद् गुणवृद्धिभ्यां प्रागेव वुकः प्रवृत्त्या भुवो वुको नित्यत्वादिति वार्तिके नित्यत्वादिति हेतूपन्यासो निष्प्रयोजनः, शब्दान्तरस्य प्राप्त्या वुको नित्यत्वं नास्तीत्याशङ्कय कृताकृतप्रसङ्गित्वमात्रेणापि कचिनित्यत्वं स्वीक्रियत इत्यादिसमाधानमपि व्यर्थमेवेत्याक्षिप्य स्वयमेव समादधुः । षाष्ठद्वित्वप्रकरणान्ते हि वार्तिककृता पूर्बविप्रतिषेधः पठ्यते, 'द्विर्वचनं यशयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः' इति । तथा च 'द्विवचनेऽचि' इति सूत्रं नारम्भणीयमित्याशयेन नित्यत्वादिति हेतुरूपन्यस्त इति । 'द्विवचनेऽचि' इति सूत्रेणाजादेशस्य स्थानिवद्भावो विधीयत इति पक्षे तु द्वित्वात्प्रागेव वृद्ध्यायादेशस्य खीकृतत्वादादेशानन्तरमपि वुकः प्रवृत्तिरस्तीति भुवो वुको नित्यत्वादित्यादिग्रन्थः सम्यगेव । न चैवमपि नामधातुषु त्वापयति मापयतीत्यत्र मपर्यन्तस्य त्वमौ पररूपात्पूर्व नित्यत्वाट्टिलोप इति ग्रन्थः कथं सङ्गच्छेतेति वाच्यम् , 'प्रकृत्यैकाच्' इति सूत्रं भाष्ये प्रत्याख्यातमित्याशयेन तत्प्रवृत्तेः । अतएव त्वादयति मादयतीत्येव न्याय्यमिति तत्रोकमिति दिक् । आर्धधातुकस्येवलादेः । 'नेड्वशिकृति' इत्यत इडित्यनुवर्तमाने पुनरिग्रहणं निषेधसम्बद्धस्येटो निवृत्त्यर्थम् । वस्तुतस्तु 'समर्थानां प्रथमावा' इत्यनु Page #31 -------------------------------------------------------------------------- ________________ २८) सिद्धान्तकौमुदी। [ स्वादिः (७-२-३५ ) वलादेरार्धधातुकस्येडागमः स्यात् । बभूवेथ बभूवथुः बभूव ! न कार्यमिति 'नेड्वशि-' इति सूत्रभाष्य प्रत्याख्यातम् । 'या धातुकन्य' इति किम् ? जुगुप्सते । अत्र 'गुप्तिकिद्भधः-' इति सनो धातोरित्यधिक य विहितत्वाभावान्नार्धधातुकत्वम् । बभूविथेति ! सिपः थलि तस्य इडागम वुयादि पूर्ववत् । वभूवथु. वृत्तस्य पदत्रयस्य मध्ये 'प्राग्दिशः' इत्यनन्तरं 'समर्थानां प्रथमान्-' इति निवृनं 'वा' इति त्वनुवर्तत इति व्याख्यानमिव नेति निवृत्तम् , इडिला नुवतंत इति व्याख्यातुं शक्यत्वादिड्ग्रहणं त्यक्तुं शक्यम् , तथापि स्पष्ट प्रतिपत्त्यर्थं स्वीकृतमिति बोध्यम् । आर्धधातुकस्येति किम् , आस्ते, शेते । वलादेः किम् , एधन यम् । ननु 'रुदादिभ्यः सार्वधातुके' इत्यनेन सावधातुकस्य यदी भवति तर्हि रुदानि भ्य एवेति नियमादास्ते शेत इत्यत्र इट् न भवेदित्याधधातुकस्यति ग्रहणं व्यर्थम् । न च सदादिभ्यः सावेधातुक एवेति विपरीतनियमाद्रोदितत्यत्र न स्यात् , अास्ते ोत इत्यत्र तु स्यादिति शङ्कयम् , 'रुदविदमुषग्रहिस्वपिप्रच्छः संश्च' इति क्त्वासनोः कित्त्वस्य ययप्रसङ्गात् , त्वदुक्तरीत्या रुदादेः क्त्वासनोरिडागमाभावेन 'न क्त्वा ले' इति निषेधाप्रवृत्त्या क्त्वाप्रत्यये औपदेशिककित्वस्य सुस्थत्वात् । 'हलन्ताच्च' इति कलादिसनः कित्वाच । तस्माद्विपरीतनियमासम्भवनार्धधातुकग्रहणं व्यथमेव । ननु तद्ग्रहणाभावे वलादेरित्यस्याङ्गस्येति यदधिकृतं तद्विशेष्यं स्यात् , ततश्च अडाटाविवेडागमोऽप्यनस्य स्यात् । मैवम् , कृतऽप्यार्धधातुकग्रहरणे वलाद्यार्धधानुकस्य यदङ्गं तस्येडागम इति व्याख्यानापत्त्योक्तदोषतादवस्थ्यादकृतेऽपि तद्ग्रहणेऽस्य यो वलादिरगानिमित्तं तस्येडिति व्याख्यानादिष्टसिद्धेश्च । तस्मादुभयथापि व्याख्याने शरणीकर्तव्ये 'आधधातुकस्य-' इत्यस्य त्याग एव श्रेयान् । नन्वेवं केशवः, अङ्गना, वृक्षत्वमित्यत्रेद स्यात् , 'ऋत इद्धातोः' इत्यतो धातोरित्यनुवर्तनादधाताः परस्य न भवतीति परिहारसम्भवेऽपि लूभ्यां पूभ्यामित्यत्र दुर्वार एवेडागमो विहितविशेषणनाप्यचं वारयितुमशक्यः, क्विबन्ता धातुत्वं न जहतीति पूभ्यां पूभिरित्यत्र भ्यामादेर्धातोविहितत्वानपायात् । किं च जुगुप्सते इत्यादौ 'गुप्तिज्किन्यः-' इति धातोविहितस्य सन इट दुर्वारः । न चेह धातोः परत्र विहितस्य वलादेरिति व्याख्यानलाभाय धातोरिति पञ्चम्यन्तमपेक्षितं तच्च दुर्लभम् ‘त इद्धातोः' इत्यत्र धातोन्त्यिस्य षष्ट्यन्तत्वात् , तथा च वृक्षत्वमित्यादावपीडागमप्रसङ्ग इति वाच्यम् , शब्दाधिकारपक्षे खरितत्वेन तत्सदृशशब्दोऽनुमीयत इति पञ्चम्यन्तलामात् । अस्तु वा षटचन्तत्वम् , विहितत्वं षष्टयथ इति व्याख्यायामिष्टसिद्धेः । तस्माज्जुगुप्सत इत्यादावतिप्रसङ्गवारणार्थमार्धधातुकस्येति ग्रहणम् । केचित्तु-धातोरित्यावर्त्य धातोरित्युच्चार्य विहितो यः प्रत्यय Page #32 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्ववोधिनीसहिता। [२६ बभूव बभूविय बभूविम । २१८५ अनद्यतने लुट् । (३-३-१५) भविष्यत्यनद्यतनेऽर्थे धातोढुंट स्यात् । २१८६ स्यतासी ललूटोः। (३-१-३३) 'लु' इति तृइलुटोहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लुलुटोः परतः । शबायपवादः । २१८७ आर्धधातुकं शेषः। (३-४-११४) तिशिद्भयोऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् । २१८८ लुटः प्रथमस्य डारौरसः । (२-४-८५) डा, रौ, रस् एते क्रमास्युः । डित्त्वसामर्थ्यादभस्यापि रिति । थसः गृथुसादेश बुगादि पूर्ववत् । सकारस्य रुत्वविसौं । बभूवेति । मध्यमपुरुषबहुवचनस्य अकारः सर्वादेश इति 'परस्मेपदानां गलतुस्-' इत्यत्रोहम् । युगादि पूर्ववत् । बभूवेति । मिपो गलि वुगादि पूर्ववत् । बभूविवेति । वसो वादेशे वलादित्वादिडागमे युगादि पूर्ववत् । नचात्र 'श्रयकः किति' इतीडागमनिषेधः शङ्कयः, 'कृसभृवर तुद्रसाश्रुवो लिटि' इति क्रादिनियमादिसिद्धः । वभूविमेति । ममो मादेशे इडागमे बुगादि पूर्ववत् । इति लिट्प्रक्रिया। अनद्यतने लुट् । धातोरित्यधिकृतम्। 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थऽन्वेति । तदाह भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोने लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः । भू ति इति स्थिते 'कर्तरि शप' इति शपि प्राप्ते स्यतासील । स्यश्च तासिश्चेति द्वन्द्वात् प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । ल लुट् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । ग्रहणमिति । लस्वरूपस्योभयत्राविशिष्टत्वादिति भावः । 'धातोः' इत्यधिकृतम् , तदाह धातोरिति । भू तास् ति इति स्थिते आर्धधातुकं शेषः। 'तिशित्सार्वधातुकम्' इति पूर्वसूत्रोपात्ततिशिदन्यः शेषः, तदाह तिशिद्भयोऽन्य इति । विहित इति । धातोरित्यधिकृतं विहितविशेषणमाधीयत इति भावः । एवं च जुगुप्सत इत्यादौ 'गुप्तिजिकद्भयः-' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाभावेन आधधातुकत्वाभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः। इडिति। तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात् स्वतो वलादित्वाच्च 'आर्धधातुकस्येवलादेः, इतीडागम इत्यर्थः । भू इ तास् इति स्थिते, ऊकारस्य गुणे अवादेशे च भनिता स् स्तस्येडिति यदि व्याख्यायेत तदा लूभ्यां जुगुप्सत इत्यत्रातिप्रसङ्गाभावादार्धधातुकस्येति व्यर्थमित्याहुः । वभूविवेति । न चात्र 'भ्युकः किति' इतीरिनषेधे युगागमोऽपि न स्यादिति शङ्कयम् , कादिनियमादिटः प्रवृत्तेः । अनद्यतने । अतीताया रात्रेः पश्चार्धनागामिन्याः पूर्वार्धेन सहितो दिवसोऽयतन इति 'कालोपसर्जने च तुल्यम्' इत्यत्र स्थितम् । आर्धधातुकम् । धातोरिति । धातोरेकाच-' इत्यतो धातो Page #33 -------------------------------------------------------------------------- ________________ ३० ] सिद्धान्तकौमुदी । [ भ्वादि टेर्लोपः । २१८६ पुगन्तलघूपधस्य च । ( ७-३-८६ ) पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्यवहितेऽपि, वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् श्रा, अत्रेको गुणे प्राप्ते । २१६० दीधीवेवीटाम् । (१-१-६) दीधीवेव्योरिटश्च 1 इति स्थिते लुटः प्रथमस्य डा । डा रौ रस् एषां द्वन्द्वात् प्रथमाबहुवचनम् । लुट इति स्थानषष्टी लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति । यथासंख्यलभ्यम् । ननु परस्मैपदस्य त्रयः प्रथमा श्रात्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, प्रदेशस्तु त्रय इति कथं यथासंख्यमिति चेन्न । डाश्च रौश्च स चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेति एकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाभावेन 'चुटू' इत्यस्याप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वाच्चट् इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भूतास् इति स्थिते प्रक्रियां दर्शयति डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तभूतत्वेन तस्मिन् परे भत्वाभावेऽपि डित्त्वसामर्थ्यात् टेरिति टिलोप इत्यर्थः । तथा च भवित् श्रा इति स्थिते पुगन्तलघू । 'मिदेर्गुणः' इत्यतो 'गुणः' इत्यनुवर्तते । ‘अङ्गस्य' इधिकृतमवयवषष्ठयन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तम् । लघ्वी उपधा यस्य तल्लघूपधम् । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्टी । 'इको गुणवृद्धी' इति परिभाषया 'इक:' इत्युपस्थितं स्थानषष्ट्यन्तमाश्रीयते । तदाह पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टा इत्याद्युदाहरणम् । नन्वत्राङ्गावयवस्येकः तदुपरितनहला व्यवधानात् सार्वधातुकपरत्वाभावात् कथमिह इको गुण इत्यत श्राह येन नेति । येन स्थान्युत्तरवर्णेन परनिमित्तस्य नाव्यवधानं व्यवधानं अवर्जनीयमिति यावत् । तेन वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत श्राह वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचन रम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधीयते । उपधात्वं चान्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याभावे इक उपधात्वाभावाल्लघूपधस्याङ्गस्य गुण. विधानं निर्विषयमेव स्यात् । अतस्तद्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत श्राह तेनेति । अवर्जनीयव्यवधानस्यैवाश्रयणेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय रित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । धातोरितिविहित इति किम्, लूभ्याम्, जुगुप्सते । अनेकव्यवहितस्येति । Page #34 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१ गुणवृद्धी न स्तः । भविता । २१६१ तासस्त्योर्लोपः। (७-४-५०) तासे. रस्तेश्च लोपः स्यात्सादौ प्रत्यये परे। २१६२ रिच। (७-४-५१ ) रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । २१६३ लट् शेषे च । (३-३-१३) भविसंभवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् आ इति स्थिते डाभावसंपन्नस्याकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भवित् इत्यझावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाङ्गम, न तु भवित् इति विकरणविशिष्टमिति वाच्यम् । अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याप्यङ्गत्वात् । दीधीवेवी। दीधीङ् दीप्तिदेवनयोः 'वेवीङ् वेतिना तुल्ये'। दीधीश्च वेवीश्च इट् चेति द्वन्द्वात् षष्टी। 'इको गुणवृद्धी' इत्यतो 'गृणवृद्धी' इति 'न धातुलोप-'इत्यतो 'न' इति चानुवर्तते, तदाह दीधीवेव्योरित्यादिना। अथ प्रथमपुरुषद्विवचने तसि परे शबपवादे तासि इडागमे ऊकारस्य गुणे अवादेशे तसो रौभाव भवितास् रौ इति स्थिते रि चति सकारस्य लोपं वक्ष्यन् तत्रानुवृत्तिप्रतिपत्तये तत्पूर्वसूत्रमुपन्यस्यति तासस्त्योः । तास् चास्तिश्चेति द्वन्द्वात् षष्ठी । 'सस्स्यार्धधातुके' इत्यतोऽनुवृत्तेन सीति सप्तम्यन्तेनाधिकृताङ्गाक्षिप्तप्रत्ययस्य विशेषणात् तदादिविधिः, तदाह तासेरित्यादि । अस्तेरिति रितपा निर्देशः । अस्धातोरित्यर्थः । 'अलोऽन्त्यस्य' इत्यन्त्यस्य लोपः । भवितासीत्यनुपदमेवोदाहरणं वक्ष्यते । रि च । 'तासस्त्योर्लोपः' इति सूत्रम्, अस्तिवर्जमनुवर्तते । रीत्यननाङ्गाक्षिप्तप्रत्ययस्य विशेषणात्तदादिविधिः, तदाह रादाविति । प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नानुवर्तते । ततो रादिप्रत्ययस्यासंभवात् । आर्धधातुके तस्य भूभावविधानात् । एवं च भवितास् रावित्यत्र सलोपे सति रूपमाह भविताराविति । भवितार इति । झो तासि इडागमे ऊकारस्य गुण अवादेश झेः रस् इत्यादेशे तासः सकारस्य लोपे रसः सकारस्य रुत्वविसर्गाविति भावः। भवितासीति । सिपि तासि इडागमे उकारस्य गुणे अवादेशे 'तासस्त्योः -' इति सकारस्य लोप इति भावः । भवितास्थ इति । थसि तासि इडागमे गुणे अवादेशे थसः सस्य रुत्वविसर्गाविति भावः । भविता. स्थेति । बहुवचने थे तासि इटि गुणावादेशौ । भवितास्मीति । मिपि तासि इटि गुणावादेशौ । भवितास्व इति । वसि तासि इटि गुणे अवादेशे रुत्वविसौ । एवं सार्वधातुकादिकमिको विशेषणं न त्वङ्गस्येति भावः । तासस्त्योः । सः स्यार्धधातुके' इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात् । 'यस्मिन्विधिःइति तदादिविधिस्तदिदमाह सादाविति । एवं रादावित्यत्राप्यूह्यम् । प्राग्वदिति । Page #35 -------------------------------------------------------------------------- ________________ ३२ ] सिद्धान्तकौमुदी। [भ्वादि. ध्यदर्थाद्धातोलृट् स्यास्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्य इट् । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविष्यथ । भविष्यामि भविप्यावः भविष्यामः । २१६४ लोट् च । (३-३-१६२) विध्यादिष्वर्थेपु धातोर्लोट् स्यात् । २१६५ आशिषि लिङ्लोटौ । ( ३-३-१७३) २१६६ मसि भवितास्म इति रूपम् । इति लुट्प्रक्रिया। लट शेपे च । 'धातोः' इत्यधिकृतम्। 'भविष्यति गम्यादयः' इत्यतो 'भविष्यति' इत्यनुवृत्तं धात्वर्थेऽन्वनि, तदाह भविष्य. दर्थाद्धातोः लट् स्यादिति , 'तुमुन्बुलौ क्रियायां कियार्थायाम्' इति पूर्वसूत्रे 'क्रियार्थायां कियायाम्' इत्यर्थनिर्देशः स्थितः, ततोऽन्यः शेषः । कियार्थायां क्रियायाम् असत्यामिति लभ्यते । चकारात् क्रियार्थायां क्रियायां सत्यामित्यपि लभ्यते, तदाह क्रियार्थायां क्रियायामसत्यां सत्यां चेति । ननु 'लुट्' इ येव सूत्रमस्तु । 'शेधे च' इति मास्तु । भविष्यदर्थाद्धातोः लुट् इत्येतावतेव कियार्थायां क्रियायामसत्यां सत्यां च लूटो लाभ इति चेन् मैवम् । 'शयिष्यते इति स्थीयते' इत्यादौ भावकोंः तुमुन्राबुलभ्यां लुटो बाधाभावार्थत्वात् । न च वासरूपविधिना तसिद्धिः शङ्कया, 'लल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति' इति तनिषेधादित्यास्तां तावत् । स्थ इडिति । लुटस्तिपि 'स्यताती ललुटोः' इति स्यप्रत्ययः । तस्य वलाद्यार्थधातुकत्वाद् इडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादशे प्रत्ययावयवत्वात् सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादी भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौ 'अतो दी? यमि' इति दीर्घः इति लुट्प्रक्रिया। लोट् च । 'विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु' इत्लनुवर्तते, सदाह विध्या. तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्य सम्भवात् । लुट शेषे च । 'तुमुन्ण्वुलौ कियायां क्रियार्थायाम्' इति प्रागुतं ततोऽन्यः शेष इत्याह असत्यामिति । चार्थमाह सत्यामिति । हरदत्तस्त्वाह- स्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं च शेषे चेति मुत्यजमिति तचिन्त्यम् । शयि. ध्यत इति स्थीयत इत्यादौ तुमुना लुटो बाधापत्तेः । कल्युटतुमुन्तलई पु वासरूपविधेरभावात् । अत्र च ज्ञापकं 'प्रेषातिसर्गप्राप्तकालेषु कृत्याश्च' इत्यत्र लोटा बाधा माभूदिति पुनः कृत्यविधिरित्यादि कृदन्ते वक्ष्यति । इदमपि मापकमित्यन्यदेतत् । यत्त प्राचा भविष्यतीति व्रजतीत्युदाहृतं तदापाततः । तुमुन्विषयेऽपि लुड् भवति तुमुना लगन बाध्यत इत्येतत्प्रतिपादनाय तस्यानुपयोगात् । स हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति, भावे हि सः । समानकरीकेष्वेवेति च वक्ष्यते । लुडियेतावत्सूत्रकरणेऽपि भविष्यतीति व्रजतीत्ययं सिध्यत्येवेत्यास्तां तावत् । लोट् च । Page #36 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३ परुः । (३-४-८६) लोट इकारस्य उः स्यात् । भवतु । २१६७ तुह्योस्तातङगशिष्यन्यतरस्याम् । (७-१-३५) आशिषि तुझोस्तातङ् वा स्यात् । अनेकाल्वात्सर्वादेशः । यद्यपि 'ङिच्छ' (सू ४३) इत्ययमपवादस्तथाप्यनन्यार्थडित्त्वेष्वनकादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनदिष्विति । विघ्यादिशब्दा अनुपदमेव लिविधौ व्याख्यास्यन्ते । आशिषि लिङ्। आशिष्यपीत्यर्थः । श्राशासनमाशीः इष्टप्राप्तीच्छा। लोटस्तिपि विशेषमाह एरुः। 'ए:' 'उः' इति च्छेदः । एरिति षष्ठयन्तम् । इवर्णस्येति लभ्यते । 'लोटो लङ्वत्' हिश्च इत्यतो 'लोटः' इत्यनुवर्तते, तदाह लोट इति । भवत्विति । तिपि शपि गुणे अवादेशे तिप इकारस्य उकारः । अथाशिषि लोटो विशेषमाह तुह्योस्तातङ् । तुश्च तुही, तयोरिति विग्रहः । तातडि उकार इत् । अकार उच्चारणार्थः। तादित्यादेशः शिष्यते । नन किमस्य अनेकाल्त्वात्सर्वादेशता उत ङित्वादन्तादेशतेत्यत आह अनेकाल्त्वात् सर्वादेश इति । ननु 'ङिच्च' इत्यस्य सर्वादेशापवादतया अनङादेरिव तातडोऽप्यन्त्यादेशत्वमेवोचितमित्याशङ्कते यद्यपि ङिच्चेत्ययमपवाद इति। परिहरति तथापीति । परेण बाध्यत इति । तातडादेशे 'डिच्च' इत्ययं विधिः 'अनेकालशित् सर्वस्य' इति परेण बाध्यत इत्यर्थः । ननु 'परनित्यान्तरङ्गापवादानामु. त्तरोत्तरं बलीयः' इति परापेक्षया अपवादस्य प्रबलत्वाद् डिच्चेत्यन्तादेशत्वमेव तातडि युक्तमित्यत आह तातङि मन्थरं प्रवृत्त इति । 'ङिच्च' इति विधिरिति शेषः । तातविषये 'डिच्च' इति विधिर्मन्थरं प्रवृत्त इति हेतोः परेण सर्वादेशविधिना बाध्यत इत्यर्थः । कुतो मन्दप्रवृत्तिकत्वमित्यत आह अनन्यार्थत्यादिना। अन्तादेशत्वादन्योऽर्थो यस्य ङित्त्वस्य न विद्यते तदनन्यायम् । तथाविधं ङित्वं येषां तेषु अनङादिषु 'डिच्च' इति विधिः चरितार्थो लब्धप्रयोजनक इति कृत्वा मन्दं प्रवृत्त 'इत्यर्थः । तातडो उित्त्वं तु अन्तादेशत्वापेक्षया अनन्यार्थ नेत्याह सम्भवत्प्रयोजनकार इति । सम्भवन्ति प्रयोजनानि अन्यानि यस्य स सम्भवत्प्रयोजनः । तथाविधो डकारो यस्य तथाविधे तातडीत्यर्थः । कथं सम्भवत्प्रयोजनकत्वमित्यत आह 'विधिनिमन्त्रणा.-' इत्याद्यनुवर्तते तदाह विध्यादिष्विति । आशिषि लिङ्लोटौ। ननु विध्यादिसूत्र एव संप्रश्नप्रार्थनाशी:श्वित्युच्यता किमनेन पृथक्सूत्रकरणेनेति चेत् । अत्राहुः-इह हि 'किन्तौ च-' इत्युत्तरसूत्रार्थमाशिषीति तावदावश्यकम् । लिङ्लोटावपीहैव विधेयौ। विध्यादिसूत्रे आशीर्ग्रहणे हि 'स्मे लोट्' इत्यादिना खविषये परत्वाद्वाधः स्यात् । सिद्धान्ते तु परत्वादेष विधिः 'स्मे लोट्' इत्यादेर्बाधक इति महान्विशेष इति । तुह्योस्तातङ् । यद्यपि तियोस्तातबिति व शक्यं तथापि Page #37 -------------------------------------------------------------------------- ________________ ३४ सिद्धान्तकौमुदी। [ भ्वादि. डकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलस्वात् । भवतात । २१६८ लोटो लङ्वत् । (३-४-८५) तोटो लङ इव कार्य स्यात् । तेन तामादयः सलोपश्च । तथाहि-२१६६ तस्थस्थमिपां तांतगुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतयेति । द्विष्टादि यादौ लघूपधादिगुणनिषेधः । स्तुतात् युतादित्यादौ 'उतो वृद्धि कि हलि' इति विहिताया वृद्धेर्निषेधः । 'वश कान्तौ' उष्टादित्यत्र 'अहिज्यावयि-' इति सम्प्रसारणम् । श्रादिना ब्रूतादित्यत्र 'ब्रुव ईट्' इतीटोऽभावस्य संग्रहः । ननु तातविषये 'लिच्च' इति विधिर्मन्दं प्रवर्तताम्। अथापि 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं वलीयः' इति न्यारागन परस्यापि सर्वादेश. विधेरपवादभूतेन 'ङिच्च' इत्यनेन बाध एवोचित इत्यत आह इति । इह तातविषये 'अनेकालशित्सर्वस्य' इति सामान्यशास्त्रस्य 'डिच्च' इति विशेषशास्त्रस्य च समबलत्वाद् सामान्यशास्त्रं विशेषशास्त्रेण न बाध्यत इत्यर्थः । अयं भावः--अपवादशास्त्रस्य परनित्यान्तरजापेक्षया प्राबल्ये निरवकाशत्वमेव बीजम् । प्रकृते च 'डिच्च' इति विधिः अनकादिङित्त्वमन्तादेशत्वैकप्रयोजनकं प्रयोजनान्तरविरहेण रिवकाशत्वाद् झटिति परिगृह्णन् कृतार्थतामनुभवन् , तातको छित्त्वं प्रयोजनान्त सत्त्वेन सावकाशत्वादुपेक्षत इति । तदुक्तं भाष्ये-'लित्त्वस्य सावकाशत्वाद्विप्रतिषेधा तातङ् सर्वादेशः' इति। अधिकात्तु विस्तरभिया विरम्यते । भवतादिति । आशिषि लोटस्तिपि शपि गुणे शवादेशे उकारे तोस्तातङ् सर्वादेशः । ङकार इत् । द्वितीयत कारादकार उच्चारणार्थः । लोटो लङ्वत् । लङ इव लङ्वत् । 'तत्र तस्येव' इति षष्टयन्ताद्वतिः, तदाह लोटो लङ इवेति । ननु तर्हि 'लुङ्लङ्लुङ्वडुदात्तः' त्यडागमोऽपि स्यादित्यत आह तेनेति । लछ इति स्थानषष्ठयन्ताद् वतिप्रत्यया यणेनेत्यर्थः । अडाग. लाघवाभावादतिप्रसङ्गवारणाय हिशब्दसाहचर्याश्रयणे लोट् इत्यनुवर्तमाने वा गौरवाच्च तुह्योरित्युक्तम् । लोटो लङ्वत् । लोट इत्युपमेये षष्ठीदर्शनगदुपमानादपि षश्यन्तादेव वतिस्तदाह तेनेति । अडाटौ तु नातिदिश्यते । न हि नौ लङः क्रियेते, किंतु लङि अजस्येति भावः । नन्वेमपि यान्तु वान्तु इत्यत्र 'ल : शाकटायनस्य' इति जुस् स्यात् , जुतु विदन्त्विरात्र तु 'सिजभ्यस्त-' इति जुस्स्यात् । अत्राहुः-'विदो लटो वा' इति वाग्रहणमिहानुवर्त्य व्यवस्थितविभाषाश्रयणा न जुस् । यद्वा 'लङः शाकटायनस्य' इति सूत्रे 'नित्यं ठितः' इत्यतो डित इत्यनु वृत्त्येवेष्टसिद्धेर्लङ्ग्रहणमतिरिच्यते, लुङि सिना लुङि स्यप्रत्ययेन च व्यवधानात् , लेङि तु 'झेर्जुस्' इति जुसो विहितत्वाच्च । ठित इत्यस्य लड्येव पर्यवसानात्ततो लङ्ग्रहणं विभज्यते। नियमश्चायं 'लव यो लङ् तस्यैव झर्जुस् , न तु लवद्भ वेन यो लङ् तस्येत्यतो Page #38 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५ तामः । (३-४-१०१) उितश्चतुर्णामेषां तामादयः क्रमारस्युः । २२०० नित्यं डिन्तः। (३-४-६६) सकारान्तस्य डिदुत्तमस्य नित्यं लोपः स्यात् । 'अलोऽन्त्यस्य' (सू ४२) इति सस्य लोपः। भवताम् भवन्तु । २२०१ सेयपिञ्च । (३-४-८७) लोटः सेहिः स्यात्सोऽपिए । २२०२ अतो हे। मस्तु न लो विधीयते। किन्तु लङि अङ्गस्येति भावः। केन तामादयः, केन वा सलोप इत्यत आह तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । तस्थस्थमिपाम् । तस् थस् , थ मिप् एषां द्वन्द्वात् षष्टीबहुवचनम् । ताम् तम् त अम् एषां द्वन्द्वात् प्रथमाबहुवचनम् । 'नित्यं तिः' इत्यस्माद् 'डितः' इत्यनुवर्तते, तदाह ङितश्चतुर्णामिति । डितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासंख्यसूत्रलभ्यमिदम् । नित्यं ङितः। उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम् । प्रसङ्गादिहोपन्यस्तम् । ‘स उत्तमस्य' इति सूत्रमनुवर्तते । तत्र 'सः' इति षष्ठयन्तम् । तेन उत्तमो विशेष्यते। तदन्तविधिः । 'इतश्च लोपः-' इत्यतो 'लोपः' इत्यनुवर्तते, तदाह सकारान्तस्य जिंदुत्तमस्येति । डितो लकारस्य य आदेश उत्तमपुरुषः तस्येत्यर्थः। 'वैतोऽन्यत्र' इत्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम् । 'अलोऽन्त्यस्य, इत्यन्त्यलोपः । भवतामिति । लोटस्तस् , तस्य तामादेशः। शप् गुणावादेशौ। न च तामादेशस्य सर्वादेशत्वात् प्राग् विभक्तित्वाभावाद् 'न विभक्ती तुस्माः' इति निषेधाभावाद् मकारस्येत्संज्ञा शङ्कया, संयोगान्तलोपेन मकारान्तरप्रश्लेषण उपदेशेऽन्त्यत्वाभावात् । भवन्त्विति । लोटो झैः अन्तादेशे शपि गुणे अवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम् । अथ लोटः सिपि शपि गुणावादेशयोः भव सि इति स्थिते । सेयपिच्च । 'हि' इति नोकदोषः' इति । तचिन्त्यम् , अदुरित्यत्र 'सिजभ्यस्त-' इति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्मालमहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न च 'श्रातः' इति सूत्रेणादुरित्यत्र नित्यं जुस्स्यादिति वाच्यम् , तस्य नियमार्थत्वेन विध्यर्थत्वायोगात् , अन्यथा अभूवन्नित्यत्र 'सिजभ्यस्त-' इति जुस् दुरि एव स्यादिति नव्याः । यदि त्विह 'प्रातः' इति सूत्रमावर्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूलदोषाभावायवेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् , तदभावपक्षे पुनःप्रसङ्गविज्ञानात् । 'सिजभ्यस्त-' इति जुसि वीकृते तु सुतरी सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवेति दिक् । सकारान्तस्येति । दिल्लकारोत्तमसकारस्येति प्राचो व्याख्यानं त्वयुक्तम् , भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः। डिदुत्तम Page #39 -------------------------------------------------------------------------- ________________ ३६ ] सिद्धान्तकौमुदी । [ भ्वादि ( ६-४- १०५ ) श्रतः परस्य हेर्लुक्स्यात् । भव-भवतात् भवतम् भवत । २२०३ मेर्निः । ( ३-४-८६ ) लोटो मेर्निः स्यात् । ६२०४ श्राडुत्तमस्य पिञ्च । ( ३-४-६२ ) लोडुत्तमस्याडागमः स्यात्स पिञ्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि भवाव भवाम । २२०१ अनद्यतने लङ् । लुप्त प्रथमकम् । 'लोटो लङ्घत्' इत्यतो लोट इत्यनुवर्तते । तदाह लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य है: पित्त्वात्सार्वधातुकमपिदिति ङित्त्वाभावाद् गुणे प्राप्ते पिद्वचनम् । एवं च ङिद्वत्त्वात् 'क्क्ङिति च' इति गुणो न । 'सेर्हि ङिच्च' इत्येव तु न सूत्रितम् । पितस्सिपः अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि इति स्थिते । अतोहे: । 'अतः' इति पञ्चमी । हेरिति षष्ठी 'चिणो लुक्' इत्यतो लुगित्यनुवर्तते, तदाह श्रतः परस्येति । भवेति । हिविधानं तु स्तुहीत्याद्यर्थमिति भावः । भवतादिति । आशिषि लोट: सिपि तस्य 'पिच' इति हिभावे शपि गुणावादेशयोः 'तो दे:' इति लुकं परत्वाद् बाधित्वा 'तुह्यो :-' इति पक्षे तातङिति भावः । भवतमिति । थसि शपि गुणे अवादेशे च भव शस् इति स्थिते 'लोटो लब्वत्' इति लवत्त्वात्तस्थस्थमिपामिति थसः तमादेशे रूपम् । एवं भवतेति । थस्य तादेश इति विशेषः । लोटो मिपि शपि गुणे श्रवादेशे मि : तस्थस्थामपानित्यमादेशे प्राप्ते मेर्निः । 'लोटो लवत्' इत्यतः 'लोट:' इलनुवर्तते, तदाह लोटो मेरिति । भव नि इति स्थिते । श्रडुत्तमस्य । 'लोटो लवत्' इत्यतः 'लोटः ' इत्यनुवर्तते, तदाह लोडुत्तमस्येति । स्तवानि स्तवावेत्यादौ 'सार्वधातुकमपित्' इति विनिवृत्त्यर्थं पिद्ववचनम् । यद्यपि मिप्स्थानिकस्य नः पित्त्वात्तदागमस्यापि सिद्धं पित्त्वं तथापि वास्मसोराडागमस्याङित्त्वार्थं पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र 'एरुः' इत्युत्वं कुतो न स्यादित्यत श्राह हिन्योरुत्वं नेति । सामर्थ्यादिति । श्रन्यथा 'हु' 'नु' इत्येव विदध्यादिति भावः । भवानीति । आडागमे सवर्णदीर्घः यः । नचात्र लवद्भावादितश्चेति लोपः शङ्कयः, इकारोच्चारणसामर्थ्यात् । अन्यथा मो न इत्येव विदध्यात् । एवं हेरपि बोध्यम् । यद्यपि भवानीत्यादौ 'तो दीर्घो यत्रि' इत्येव दीर्घसिद्धेराडागमविधिर्व्यर्थः । तथापि स्तवानं त्याद्यर्थमावश्यकमिहापि स्यति । डिल्लकारोत्तमस्येत्यर्थः । तेन भवावः भवाम इत्यादौ नातिप्रसङ्गः । सोऽपिचेति । एवं च पित्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तु 'स्थानेऽन्तरतमः ' इत्यनुदात्तो न भवति । 'जहि शत्रून्' 'स्तुहि श्रुतम्' । भवतादिति । लुगाया परत्वाद्धेस्तातङ्, अन्तरङ्गमेव लुग् बाधते न तु परमिति भावः । स पिश्चेति । स इति तच्छब्देन यस्याडागमः स परामृश्यत इत्याहुः । इतश्च । 'इतश्च लोपः-' Page #40 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [३७ (३-२-१११) अनद्यतनमूतार्थवृत्तेर्धातोर्लङ् स्यात् । २२०६ लुङ्लङ्लुङ्. वडुदात्तः। (६-४-७१) एषु परेष्वङ्गस्याडागमः स्यात् , स चोदात्तः । २२०७ इतश्च । (३-४-१००) डितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोप: स्यात् । अभवत् अभवताम् अभवन् । प्रभवः अभवतम् अभवत । अभवम् अभवाव अभवाम । २२०८ विधिनिमन्त्रणामन्त्रणाऽधीष्टसंप्रश्नप्रार्थनेषु न्याय्यत्वादुपन्यस्तम् । भवावेति । लोटो वस् गुणावादेशौ श्राडागमः सवर्णदीर्घः । लड्वद्भावाद् 'नित्यं डितः' इति सकारलोपः । एवं मसि भवामेति रूपम् । इति लोटप्रक्रिया। अनद्यतने लङ् । 'धातोः' इति 'भूते' इति चाधिकृतम् । भूत इति धात्वर्थे अन्वेति, तदाह अनद्यतनभूतार्थवृत्तेरिति । लुङ्लङ्लक्षु । 'अगस्य' इत्यधिकृतम् , तदाह एषु परेष्वङ्गस्येति । अन्तरजत्वाद् नित्यत्वात्परत्वाच्च यथायथं तिपि शपि विकरणे गुणे अवादेशे विकरणविशिष्टस्याङ्गस्य अडागमः । लावस्थायामेवाडागम इति तु पक्षान्तरं भाष्ये स्थितम् । इतश्च । 'लस्य' इत्यधिकृतम् । 'इतश्च लोपः परस्मैपदेषु' इत्यस्माद् 'लोपः' इति 'परस्मैपदेषु' इति चानुवर्तते । परस्मैपदेस्वित्येतत् षष्ठया विपरिणम्यते, तदाह ङितो लस्येत्यादिना । 'अलोऽन्त्यस्य' इत्यन्यस्य लोपः, तदाह अभवदिति । अभवतामिति । लङस्तसः तामादेशः शप् गुणावादेशौ अट् । अभवन्निति । झरन्तादेशः । शप् गुणावादेशौ अट् 'इतश्च' इति इकारलोपः । तकारस्य संयोगान्तलोपः। अमव इति । सिपि शपि गुणे अवादेशे अटि इकारलोपे रुत्वविसर्गौ। अभवतमिति । थसस्तमादेशः । शप गुणावादेशौ अट् । अभवतेति । थस्य तादेशे शपि गुणे अवादेशे अटि। अभवमिति । मिपः श्रमादेशे शपि गुणे अवादेशे पूर्वरूपम् । अभवावेति । वसि शपि गुणावादशौ अट् । 'अतो दीर्घो यमि' इति दीर्घः । 'नित्यं डितः' इति सकारलोपः । एवं मसि अभवामेति रूपम् । इति लप्रक्रिया। विधिनिमन्त्रणा। ननु विध्यादयो हि न लिङो वाच्याः । 'लः कर्मणि च भावे च-' इति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच 'लः कर्मणि च-' इति शास्त्रं लिव्यतिरिक्तलकारविषय. कमेवास्त्विति वाच्यम्, तथा सति यजेतत्यादौ कर्तृवाचकत्वाभावेन शबाद्यनापत्तरित्यत इति सूत्रात्परस्मैपदेश्वित्यनुवृत्तं षष्ठयेकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेध्यते तदाह परस्मैपदमिकारान्तं यत्तस्येति । प्राचा तु परस्मैपदेष्विकारस्य लोप इत्युक्तम् , तदयुक्तम् , भवेदित्यादावतिव्याप्तेः। ननु 'अतो येयः' इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्लातिव्याप्तिः 'इतश्च' इति तपरकरणात् । अतएव अबोभवीदित्यादापि न दोष इति चेत् । मैवम् , रुदेर्लडि अरुदितामित्यादौ दोषध्रौव्यादिति Page #41 -------------------------------------------------------------------------- ________________ ३८] सिद्धान्तकौमुदी। [भ्वादिलिङ् । (३-३-१६१ ) एष्वर्थेषु चोत्येषु वाध्येषु वा लिङ् स्यात् । विधि: प्रेरणम् , भृत्यादेनिकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियंगकरणम् , अावश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सस्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णा पृथुगुपादानं अाह द्योत्येष्विति । 'लः कर्मणि च-' इति सूत्रं सामान्यविषयं सदपि विधिनिमन्त्रणेति विशेषशस्त्रिण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्ट कादिषु लिङिति फलतीति मत्वाह वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् । 'विधिः प्रेरणम्' इति भाष्यम् अर्थतस्संगृह्णाति विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनरुक्त्यमित्यतो व्याचष्टे भृत्यादेनिकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति-भवान् वस्त्रं क्षालयेदिते। आमन्त्रणाद् भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे निमन्त्रणं नियोगकरणामति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनमिति । 'त्रीणि श्राद्ध पवित्राणि दौहित्रः कुतपसि लः' इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रति इह श्राद्धे भवान् भुञ्जीतेति । आमन्त्रणं कामचारानुशेति । यथेच्छं क्रियतामित्यभ्यनुज्ञानमित्यर्थः । अधीष्टः सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थ । अधिपूर्वकस्येषधातो. र्भावे क्वान्तस्योपसर्गवंशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य मनोरमाया स्थितम् । विधिनिमन्त्रणा । द्योत्येषु वागेषु वेति । पक्षद्वयस्याप्याकरे स्थितत्वादिति भावः । अत्राये त्वित्थमुपपत्तिः-वि यादीनां प्रत्ययार्थत्वमनुचितम् । तथाहि सति कर्नादीनामर्थानां लकारान्तरे ! तार्थानां विध्यादयोऽर्था बाधकाः स्युः, तथा च लिङः कधिभिधायकत्वं न स्यात् , ततश्च द्विवचनबहुवचने न स्याताम् , शबादयश्च न स्युः, पुरुषव्यवस्था च न स्यात् , पिहितत्वप्रयुक्तस्तृतीयादिविरहश्च न सिध्येदिति । द्वितीये त्वित्थमुपपत्तिः-विध्यादिम्मिः कादयो न बाध्यन्ते परस्परविरोधाभावात् । तथा च 'लः कर्मणि-' इत्यत्र ।। इति बहुवचननिर्देशन सर्वलकाराणां संग्रहाल्लिङादीनामपि कर्नादयोऽर्था भवेयुः किं च कर्नादयोऽपि निरवकाशाः । न च लडादयोऽवकाशाः । न्यायसाम्येन विध्यादिवद्वर्तमानत्वभूतत्वादेरपि तत्तल्लकारवाच्यत्वात् । न चैवं पचतीत्यादौ धात्वर्थ प्रति वर्तमानत्वादेः प्रत्ययार्थतया विशेष्यत्वं स्यात् । तथा चैककर्तृका वर्तमाना पचिक्रियेत्य दिशाब्दबोधवर्णनमयुक्त स्यादिति वाच्यम् , प्रत्ययार्थतया विशेष्यत्वापादनस्य कवितावपि तुल्यत्वात् । ननु प्रत्ययार्थः प्रधान प्रकृत्यर्थो विशेषणमित्यौत्सर्गिकमाख्याते त्यज्यते ‘भावप्रधानमा Page #42 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३६ पुंस्त्वम् । अधीष्टमित्येव क्वचित्पाठः, माणवकं भवानध्यापयेदित्युदाहरणम् । इदं कार्य न वेति विचार्य निर्धारणं संप्रश्नः, यथा-किं भोः व्याकरणं भवानधीयीतेति। प्रार्थनं याच्या, यथा भवानन्नं मे दद्यादिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुषु अनुस्यूतत्वादिति भावः । प्रवृत्त्यनुकूलव्यापारः प्रवर्तना। तत्र प्रवृत्तिः शिष्यादिनिष्ठः । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां इष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामियर्थः । ख्यातम्' इति सिद्धान्तानुरोधादिति चेत्तर्हि तत एव नोक्लदोष इति दिक् । प्रवर्तना. यामिति । प्रवर्तना त्वस्य विध्यादिषु चतुर्खनुस्यूतत्वादिति भावः । अत्र वदन्तिप्रवृत्तिः प्रवर्तना चोभयमपि व्यापारः, स च धात्वर्थः । फलव्यापारयोर्धातुवाच्यत्वखीकारात् । तदाश्रयस्तु लकारार्थः, व्यापारत्वेन प्रवर्तनाया धात्वर्थत्वेऽपि (प्रवृत्तत्वात्) प्रवर्तना तु लिङ्त्वादिरूपेण लकारवाच्या द्योत्या चेति पक्षद्वयम् । प्रवृत्तिः पुरुषनिष्ठा प्रार्थी भावनेत्युच्यते । प्रवर्तना तु विधिः, मां प्रेरयतीत्यनुभवाल्लिकादिनिष्ठा शाब्दी भावनेत्युच्यते । वेद एव लिगदिनिष्ठा वक्तुरभावात् , लोके तु पुरुषनिष्टेति केचिदभ्युपगच्छन्ति । प्रवर्तनाया अस्याः पुरुषप्रवृत्तिरेव भाव्या । पुरुषप्रवृत्तेस्तु यजनदानादि भाव्यम् , एवं च धातूपात्तव्यापारस्य विषयविषयिभावेन द्वेधान्वये तात्पर्यप्राहका लिडादय इति द्योतकतापक्ष एव ज्यायान् । लिबत्वादिरूपेण लकारस्य प्रवर्तनायां शक्त्यन्तरकल्पने गौरवात् । एवं णिच्यपि। इयांस्तु विशेषः-णिच्प्रत्ययद्योत्या प्रेरणा सर्वस्मिन्नपि मते पुरुषादिनिष्ठेव न तु णिनिष्ठा, लिडादिद्योत्या तु मतभेदेन लिक्निष्ठा वा पुरुषनिष्ठा वेति । स्यादेतत्-लिादिद्योत्या प्रवर्तना लोके पुरुषनिष्ठेति मते पाचयत्योदनं देवदत्तेन यज्ञदत्त इतिवत् पचेदोदनं देवदत्तेन यज्ञदत्त इति प्रयोगः स्यात् । प्रवृत्त्याश्रयः प्रवर्तनाश्रयश्च लकारेणोक्त इति कर्तरि तृतीया न भवति किं तु. प्रथमैवेति चेत् । तर्हि श्रोदनं देवदत्तो यज्ञदत्तः पचेदिति प्रयोगः स्यात् । अत्राहुः-पुरुषनिष्ठेति मते प्रवर्तना लिडादिवाच्यैव, न तु धातुवाच्या । तथा च लिङपात्तव्यापाराश्रयस्य पुरुषस्य कर्तृत्वाभावासोक्तदोषः । देवदत्तेन पाचयति यज्ञदत्त इत्यादौ तु णिजन्तस्य धातुत्वादातूपात्तव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयो। रुभयोरपि कर्तृत्वाल्लकारेणानुक्ते प्रयोज्ये कर्तरि तृतीयेति वैषम्यमिति । कौस्तुभादौ तु–'हेतुमति च' इति सूत्रे प्रयोजकव्यापारस्य णिज्वाच्यत्वपक्ष एव मुख्यत्वेन स्थापितः । व्यापारद्वयस्यापि पिच्प्रकृत्यर्थत्वे त्वभीत्यस्य णिजर्थविशेष्यकत्वे अभिसावयति, प्रकृत्यर्थविशेष्यकत्वे तु 'उपसर्गात्सुनोति-' इति षत्वमभिषावयतीति सिद्धान्तस्य खारस्यभङ्गापत्तेरिति । तथा च 'गतिबुद्धि-' इति सूत्रे अणिकर्तेति विशेषणमव्या. Page #43 -------------------------------------------------------------------------- ________________ ४० ] सिद्धान्तकौमुदी | [ भ्वादि प्रपञ्चार्थम् । २२०६ यासुद् परस्मैपदेषूदात्तो ङिच्च । ( ३-४-१०३) लिङः परस्मैपदानां यासुडागमः स्यात् स चोदात्तो ङिच्च । ङिबोक्नेज्ञायते कचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्रः शानचः शित्वमपीह लिङ्गम् । I श्रथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणे श्रवादेशे भव तू इति स्थिते यासुद् पर । 'लिङः सीयुट् ' इत्यतो लिङ इत्यनुवर्तते । षष्ठयर्थे सनमी, तदाह लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत् उकार उच्चारणार्थः । टित्वात् तिबादीनामाद्यवयवः । श्रवयवे ङित्वं च 'अनर्थक्य तदङ्गेषु' इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । 'आगमा अदात्ताः' इति यासुटः अनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् 'आगमा अनुदात्ताः' इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु 'यदागमा -' इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेः यासुटो ङित्त्वविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्कयः, 'घुमास्थागापाजहातिसां हलि' इति क्ङिति विहितस्य इत्वस्य 'न ल्यपि' इति निषेधेन लिङ्गेनानुबन्ध कार्ये अनल्विधाविति निषेधाभावज्ञापनादित्यत आह ङित्वोक्तेरिति । क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यामुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङोबभावः । अन्यथा लुडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान् ङीप् स्यात् । ननु ‘क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधः' इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाभावे सत्यापे यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात् । नहि लिङादेशत्वेऽपि तिसिमियां ङित्त्वं स्थानिवत्त्वलभ्यम् । हलरश्नश्शानज्भाविति सूत्रभाष्ये चि पिन्न, पिच्च ङिन्न' इति प्रपञ्चितत्वादित्यस्वरसादाह श्नः शानचः शित्त्वमपीह लिङ्गमिति । इह अनुबन्धकार्येऽपि क्वचिदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे श्राः - श्रप्रत्ययस्य यः शानजादेशः‘इलः श्नश्शानज्झौ' इति विहितः, तस्य शित्त्वमपि लिङ्गम् ज्ञापकमित्यर्थः । वर्तकं स्यात् । त्वन्मते प्रयोजकव्यापारस्यापि णिच्प्रकृत्यर्थत्वेन प्रयोजकस्याप्यणौ कर्तृत्वमिति दिक् । प्रार्थनं याच्या । क्वचिदिति । ज्ञापनफ तं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इति 'टिड्ढा -' इति सूत्र एवोक्तम् रुयादित्यादौ 'उतो वृद्धिर्लुकि हलि' इति न प्रवर्तते, भाष्ये 'पिच पिन्न, ङिच्च पिन' इति व्याख्यानाद्विशेषविहितेन हित्वेन पित्त्वस्य बाधादित्यादौ वच्यमाणतय यासुटो वित्त्वं न G Page #44 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१ २२१० सुद् तिथोः। (३-४-१०७) लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट न बाध्यते, लिडो यासुट तकारथकारयोः सुडिति विषयभेदात् । २२११ लिङः सलोपोऽनन्त्यस्य । (७-२-७६) सार्वधातुकलिडोऽनन्स्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं स्वाशीलिङि । स्फुटतरं तु तत्राप्यात्मनेपदे । २२१२ अतो येयः। (७-२-८०) अतः परस्य अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थ स्यादिति भावः । अत्र च यद्वक्तव्यं तत् स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् । तथा च प्रकृते भव यास् त् इति स्थिते । सुतिथोः । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते। तिश्च थ् चेति द्वन्द्वात् षष्ठीद्विवचनम् । इकार उच्चारणार्थः, तदाह लिङस्तकारेति । सुटि टकार इत् , उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः, भवेयुरित्यादौ परस्मैपदेषु यासुविधेः चरितार्थत्वादित्याशङ्क्य निराकरोति सुटा यासुद्न बाध्यत इति । तत् कुत इत्यत आह लिङो यासुडिति । लिङः सीयुड् यासुडागमश्च । लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च योगपद्यसम्भवाभावात् विप्रतिषेधाभावान परेणापि सुटा यासुटो बाध इति भावः । लिङः स । 'स' इति लुप्तषष्ठीकं पदम् । 'रुदादिभ्यः सार्वधातुके' इत्यतः सार्वधातुक इत्यनुवृत्तं षष्टया विपरिणम्यते, तदाह सार्वधातुक लिङ इति । सकारद्वयस्यापीति । अविशेषात् सकारद्वयस्यापि युगपल्लोपः प्रवर्तते । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति तु पर्यायेण पुनःप्रवृत्तिपरमिति भावः । यद्यपि भव यास स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थ सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह सुटः श्रवणं त्वाशीलिङीति । भूयास्तामित्यादौ 'लिगशिषि' इत्यार्धधातुकत्वेन तत्र सकारलोपस्याप्रसक्तेरिति भावः । व्यञ्जनपरस्यैकस्यानेकस्य वोच्चारणे विशेषाभाव इति भाष्यादाह स्फुटतरं त्विति । ज्ञापकमित्यपरितोषादाह नः शानचः शित्त्वमिति । सुद तिथोः। तकारादिकार उच्चारणार्थः । लिङः सलोपो। 'रुदादिभ्यः-' इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्यस्येत्यमेन विशेष्यते तदाह सार्वधातुकलिङो. ऽनन्त्यस्येति । सकारद्वयस्यापीति । अवयवावयवोऽपि समुदायं प्रत्यवयव इत्याश्रयणात्सुटोऽपि लिङ्भक्त्वादिति भावः । आशीलिङीति । भूयास्तामित्यादौ । ननु सुटि कृते 'अनचि च' इति द्वित्वस्यासिद्धत्वात्ततः प्रागेव 'स्को:-' इति यासुटः सकारो लुप्यते, झलि परे यः संयोगस्तदादित्वात् । तथा चैकसकारकं रूपं तुल्यम् । सुडभावे यासुटः सकारस्य द्वित्वे कृते तु सुटि ‘स्को:-' इति सलोपात्सुट एव सकारस्य Page #45 -------------------------------------------------------------------------- ________________ ४२ ] सिद्धान्तकौमुदी। [ भ्वादिसार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः। भवेत् । 'सार्वधातुके' किम्-चिकीयात् । मध्येऽपवादन्यायेन हि 'अतो लोपः' एव बाध्येत । भवेदित्यादौ तु परस्वादीर्घः स्यात् । भवेताम् । २२१३ झर्जुस् । तत्रापि आशिषि लिङ्यपि एधिषीष्टेत्यादावात्मनेपदं स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावन सलोपाभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः । तथा च भव यात् इति स्थिते । अतो येयः । या इति लुप्तषष्ठीकं पदम् । अत इति पञ्चमी । परस्येत्यध्याहार्यम् । इय इत्यत्राकार उच्चारणार्थः । 'रुदादिभ्यः-' इत्यस्मात् 'सावधातुके' इत्यनुवृत्तम् अवयवषष्ट्या विपरिणम्यते । तदाह अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति । 'श्राद् गुणः' इत्यनेनेति शेषः । भवेय् त् इति स्थितम् । यलोप इति । लोपो व्योः-' इत्यनेनेति शेषः । भवेदिति । यलोपात् प्राग हल्ङयादिलोपः संयोगान्तलोपश्च न शङ्कयः, अन्तरङ्गत्वेन यलोपस्य पूर्व प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनासिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्यः-' इत्यतस्सार्वधातुक इत्यनुवृत्तिलभ्यं सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीलिङि आर्धधातुके अतः परत्वाभावादेव इयादेशाभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिर्व्यर्थेत्याशयः । चिकीर्ष्यादिति । कृञ्धातोः सन्नन्ताद् आशीलिङि तिबादौ चिकीर्ष यादिति स्थिते 'अतो लोपः' इत्यकारलोपे चिकीादिति रूपम् । तत्र 'श्रतो ये पः' इत्यत्र सार्वधातुकप्रहणाननुवृत्तौ चिकीर्ष यादिति स्थिते 'अतो येयः' इति इयादेश श्राद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तौ तु न दोषः, आशीलिंगदेशस्य तिको लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिडि चिकीर्ष यादिति स्थिते नित्यत्वाद् 'अतो लोपः' इति अकारलोपे सति अतः परत्वाभावादेव अतो येय इत्यस्याप्रवृत्तेः, तत्र सार्वधातुकग्रहणानुवृत्तिय॑थैवेत्यत आह मध्येउपवादन्यायेन हतो लोप एव बाध्येतेति । षष्ठस्य चतुर्थपादे 'अतो लोपः' इति सूत्रम , सप्तमस्य द्वितीयपादे 'अतो येयः' इति सूत्रम् , सप्तमस्य चतुर्थपादे तु 'श्रतो दी| यमि' इति सूत्रमिति स्थितिः । तत्र आशीलिछि श्रार्धधातुके चिकीर्ष यादित्यत्राल्लोपप्राप्त्या विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति न्यायेन 'अतो लोपः' एव बाध. द्वित्वे च द्विसकारकमपि रूपं तुल्यमेवेति सुटो विधानं व्यर्थमित्यपरितोषादाह स्फुटतरं त्विति । एधिषीष्टेयादाविति भावः । मध्येऽपवादन्यायेनेति । 'रुदादिभ्यः-' Page #46 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [४३ (३-४-१०८) लिङो झर्जुस स्यात् । ज इत् । २२१४ उस्यपदान्तात् । (६-१-६६) अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्त । परत्वात्रिस्यस्वाच 'प्रतो येयः' (सू २२१२) इति प्राचः । यद्यप्यन्तरणत्वात्पर. रूपं न्याय्यम् , तथापि 'यास्' इत्येतस्य इय् इति व्याख्येयम् । एवं च सखोपस्या. महति । न तु 'अतो दीघा-' इत्यथः । एव चार्धधातुके चिकीर्ष यादिति स्थिते अतः परत्वादियादेशः प्रसज्येतेत्यतिव्याप्तिः स्यादिति स्थितम् । एवं चाव्याप्तिरपीत्याह भवेदित्यादाविति । अतः परस्य इयादेशविधौ सार्वधातुकग्रहणाननुवृत्तौ विधिलिङ. स्तिपि सार्वधातुके भव यादिति स्थिते इयादेशं परत्वाद् बाधित्वा 'अतो दी? यमि' इति यादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । नच इयादेशस्य निरवकाशत्वाद् दीर्घबाधकत्वं शङ्कयम् , चिकीर्ष्यादित्यार्धधातुके दीर्घप्राप्त्ययोग्ये इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसः तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गणे यलोपः । अथ लिङो म 'झोऽन्तः' इति प्राप्ते झर्जुस । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते । तदाह लिडो मेरिति । अनेकाल-वात्सर्वादेशः । ज इदिति । जुसः स्थानिवत्त्वेन प्रत्ययत्वात् 'चुटू' इति जकार इत्संज्ञक इत्यर्थः । उसि शपि गुणे अवादेशे यासुटि सकारलोपे भव या उसिति स्थिते इयादेश बाधित्वा पररूपप्रवृत्तिं शङ्कितुमाह उस्यप । 'एकः पूर्वपरयोः इत्यधिकृतम् । 'श्राद्गणः' इत्यस्मादादित्यनुवर्तते । 'एवि पररूपम्' इत्यस्मात्पररूपमिति, तदाह अप. दान्तादिति । उसीति । उसि यः अच् उकारः तस्मिन् परत इत्यर्थः । 'इको यणचि' इत्यतः अचीत्यनुवृत्तेः । यद्यपि उसः कृत्स्नस्याकारस्य च उसित्येकादेशेऽपि रूपं तुल्यम् , तथापि 'अकः सवर्णे दीर्घः' इत्यादावुत्तरत्राचीत्यावश्यकमत्राप्यनुवर्तत इति बोध्यम् । भिन्युरित्यायुदाहरणम्। इति प्राप्त इति । भव या उसित्यत्राकारस्योकारस्य चाद्गणं बाधित्वा एकस्मिन्नुकारे पररूपे प्राप्ते सतीत्यर्थः । सति च पररूपे या इत्यस्याभावाद् इय् न स्यादिति मन्यते परत्वादिति । पररूपापेक्षया इयादेशः परो नित्यश्च, अकृते कृते च प्रवृत्तेः। कृते पररूपे य इत्यस्यैकदेशविकृतन्यायेन एकादशस्य पूर्वान्तवत्वेन वा इयादेशस्य निर्वाधत्वात् । ततश्च पररूपं इति सूत्रात्सार्वधातुक इत्यननुवृत्तावयं न्यायः प्रवर्तत इति भावः । अन्तरङ्गत्वादिति। प्रत्ययमात्रापेक्षत्वात् , 'श्रतो येयः' इत्यस्य त्वात्वात्प्रकृतिप्रत्ययोभयसापचवन बहिसा. त्वादिति भावः । नन्वपदान्ताकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेत् । मैवम् , अनेकाश्रयणेऽपि प्रत्सबमात्राश्रयतया प्रकृतेरनाश्रयणात् । ब्यास्येय Page #47 -------------------------------------------------------------------------- ________________ ४४] सिद्धान्तकौमुदी। [ स्वादि. पवाद इय' (सू २२१२) इस्यत्र तु सन्धिराईः । भवेयुः । अवे मवेतम भवेत । भवेयम् भवेव भवेम । २२१५ लिङाशिषि । ( ३-४.-११६) आशिषि विकस्तिडार्धधातुकसंज्ञः स्यात् । २२१६ किदाहिद ! (३-४-१०४) बाधित्वा इयादेशे भवेयुरिति रूपमिति प्राचीना मन्यन्त इत्यर्थः । ननु पररूम.प्र! धिकारस्थत्वाभावाद् अङ्गानपेक्षत्वाद् अन्तरङ्गम् , इयादेशस्तु आः त्वान् प्रकृतिप्रत्ययोभयसापेक्षत्वाद् बहिरङ्गः । ततश्च परान्नित्यादपीयादेशात् पररूपस्यान्तरणतया बल. वत्त्वात् पररूपमेव इह स्यादिति शङ्कते यद्यपीति । परिहरति तथापीति । 'अतः' 'यास्' 'इयः' इति पदच्छेदः । यासिति लुप्तषष्ठीकं पदम् । ततश्च अतः परस्य यासि. त्येतस्य इय् स्यादिति व्याख्येयमित्यर्थः । ननु लिङः स लोपोऽन त्यस्येति सकारस्त लोप इयादेशं बाधित्वा नित्यत्वात् प्राप्नोतीति ततश्च यास् इत्यस्य य् इति कथमित्यत आह एवं चेति । यासिति सकारान्तस्य इयादेशविधिसामः र्यादेव सकारलोपं बाधित्वा प्रागेव यासिति सकारान्तस्य इयादेशो भवतीत्यर्थः । तथा च सकारावस्थायामवर्णात्परत्वाभावेन पररूपस्याप्रवृत्तिरिति भावः। ननु यदि यार इय इतिच्छेदः, तदा सकारस्य रुत्वे, 'भोभगो-' इति यत्वे, 'लोपः शाकल्यस्य' इति तस्य लोपे अतो या इय इति स्यात् । श्रावणे कर्तव्ये यलोपस्यासिद्धत्वादित्यत 'पाह सन्धिरार्ष इति । 'आने मुक्' इति सूत्रे भाष्ये तु 'अतो या इय.' इत्येव र त्रपाठो लक्ष्यते । भवेरिति । सिपि, शपि गुणः । अवादेशः । 'इतश्च' इति इकारलोपः। यासुडा गमः । सकारस्य लोपः । इयादेशः । श्राद्गणाः । यलोपः । रुत्वनि रगा। एवं थस: तमादेशे थस्य तादेशे च, भवेतम् भवतेति च रूपम् । भवेयमि ते । मिपि अमादेशः । शप् । गुणः । अवादेशः । यासुट् । सलोपः । इयादेशः । श्राद्गणः । भवे. वेति । वस शप् गुणावादेशौ। 'नित्यं डितः' इति सकारलोपः । रासुट । सलोपः । इयादेशः । श्राद्गणः । यलोपः । एवं मसि भवेमेति रूपम् । इति विधिलिप्रक्रिया । अथाशीलिडि विशेषमाह लिङाशिषि । लिङिति लुप्तषष्ठीकं पदम् । 'तिङ्शित्सार्वधातुकम्' इत्यतस्तिडित्यनुवर्तते, तदाह आशिषि लिङस्तिङिति । सार्वधातुक. संज्ञापवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्य शबादि न भवति । किदाशिषि । 'लिङस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते । ‘यासुट् परस्मैपदेघु-' इत्यतं यासुडिति च ! मिति । एतच्च विप्रतिषेधसूत्रे भाध्ये स्पष्टम् । आर्धधातुकसंह' इति । 'लङः शाकटायनस्यैव' इत्यत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधि कारबहिर्भूतत्वेन सार्वधातुकसंज्ञापि स्यात्ततश्च पक्षे शबादिः स्यात् । किदाशिषि । ङि वेनैव गुणवृद्धिप्रतिषेधे सिद्ध किद्वचनमिज्यादित्यादौ संप्रसारणार्थ जागर्यादित्यत्र गुणार्थ च । Page #48 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५ आशिषि लिङो यासुट किस्स्यात् । 'स्को:-' (स् ३८०) इति सलोपः । २२१७ क्क्डिति च । (१-१-५) गिरिकन्डिनिमित्ते इग्लक्षणे गुणवृद्धी न स्तः। तदाह आशिषि लिङ इति । ‘यासुट परस्मैपदेषु-' इति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापि इज्यादित्यादौ 'वचिस्वपियजादीनां किति' इति संप्रसारणाद्यर्थ कित्त्वमावश्यकम् इह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिपि आर्धधातुकत्वात् शनभावे 'इतश्च' इतीकारलोपे यासुडागमे अतः परत्वाभावात् सार्वधातुकत्वाभावाच्च इयार्देशाभाव सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह स्कोरिति सलोप इति । लिङस्सलोप इत्यस्य सार्वधातुकविषयत्वात् स्कोरिति सुटः पदान्तसंयोगादित्वाद् लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः। न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तम् । तथा सति झल्परसंयोगादिलोपस्यासिद्धत्वेन संयोगान्तलोपापत्तेः। भ्रष्ट इत्यादी सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्र 'सार्वधातुकार्धधातुकयोः' इति गुणे प्राप्ते । विक्ङति च । ग्कङ् एषां समाहारद्वन्द्वः कात्पूर्व गकारस्य चन निर्देशाद् गङ् च इद् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इच्छन्दः प्रत्येकमन्वेति । तथा च गिति किति ङिति चेति लभ्यते । निमित्तसप्तम्येषा। 'इको गुणवृद्धी' इत्यनुवर्तते । चकार इत्यर्थे । इक इत्युच्चार्य विहिते इति लभ्यते । 'न धातुलोप आर्धधातुके' इत्यतो नेत्यनुवर्तते । तदाह गिकिङिनिमित्ते इत्यादिना । गितीत्यनुक्तौ तु 'ग्लाजिस्थश्च पस्नुः' इति ग्स्नुप्रत्यये जिष्णुरित्यत्र गुणनिषेधो न स्यात् । न च रस्नुप्रत्ययः किदेव क्रियतामिति वाच्यम् , तथा सति 'घुमास्था-' इति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति किति बिति परतो जागर्तेर्गुणो हि लिति पर्युदस्यते, ङित्वं चेह विशेषविहितेन कित्त्वेन बाध्यते । सलोप इति । झल्परसंयोगादित्वेन यासुटः सस्य लोपः सुटस्तु पदान्तसंयोगादित्वेनेति भाव इति मनोरमायां स्थितम् , तदसम्बद्धमिति मत्वात्र निष्कर्षमाहुः-भूयास्तां भूयास्तं भूयास्तेत्यत्र झल्परसंयोगादित्वेन यासुटः सस्य लोपः । भूयादित्यत्र तु सुट इव यासुटोऽपि सस्य लोपः पदान्तसंयोगादित्वेनैव । अन्यथा झल्परसंयोगादिलोपस्यासिद्धत्वात्संयोगान्तलोप एव स्यात् । मृष्ट इत्यादौ सावकाशस्य झल्परसंयोगादिलोपस्य संयोगान्तलोपाबाधकत्वादिति । डिनिमित्त इति । किति किति परे इको गुणवृद्धी न स्त इति न व्याख्यातम् , छिनभिन्नमित्यत्र लघूपधगुणस्यानिषेधप्रसङ्गात्। नचारम्भसामर्थ्य शङ्यम् , चितं स्तुतमित्यादावव्यवहिते किति चरितार्थत्वादिति Page #49 -------------------------------------------------------------------------- ________________ ४६ ] सिद्धान्तकौमुदी। [ भ्वादिभूयात् भूयास्ताम् भूयासुः। भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघूपधगुण. निषेधो न स्यात् , स्थानिभूतस्येको हला व्यवधानात् । नच येन नाव्यवधानन्यायः शङ्कयः, चितं स्तुतमित्यादाकव्यवहिते चरितार्थत्वात् । यदि च इको न गुणवृद्धी इत्येव व्याख्यायेत न विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक् , इह आदिवृद्धरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वाद् निषेधः स्यादित्यलम् । भूयादिति । इहार्धधातुकत्वाद् 'लिङः सलोप-' इत्यस्याप्रवृत्तेः 'स्को:-' इति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्यासिद्धत्वाद्धल्ड्यादिलोपः स्यादिति वाच्यम् , सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावादित्यलम् । भयास्तामिति । आशिषि लिङस्तसस्तामादेशे आर्धधातुकत्वात् शबभावे यासुडा. गमे अतः परत्वाभावादियादेशाभावे सुटि झल्परसंयोगादित्वेन यासुट सकारस्य लोपो गुणनिषेधश्च । भूयासुरिति । झर्जुसि यासुडागमे गुणनिषेधे रूपम् । भया इति। आशीलिङः सिपि 'इतश्च' इतीकारलोपः, यासुटः 'स्कोः' इति सलोपः, गुणनिषेधः, रुत्वविसर्गौ। भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य भावः । अन्ये तु-क्तिीति प्रत्ययग्रहणात् प्रत्ययेन संनिधापितस्याङ्गस्य विछति पर इति व्याख्याने तु छिन्नं भिन्ममित्यादि सिध्यत्येव । न चवं भवावो भवाम इत्यादावतिप्रसङ्ग इति वाच्यम् , अन्तरङ्गगुणं प्रति बहिरङ्गनिषधस्याप्रवृत्तेरित्याहुः । 'क्लिति च' इति सूत्रे चर्वेन गकारोऽपि प्रश्लिष्यत इत्याशयेन गिकिन्डिन्निमित्त इत्युक्तम् । गिति किम् , 'ग्लाजिस्थश्च गस्नुः' जिष्णुः । किति त्वस्मिन्स्थास्नुरित्यत्र 'घुमास्था-' इतीत्वं प्रसज्येत । न च सोगित्त्वे भूष्णुरित्यत्रेरिनषेधो न स्यात् 'ग्लाजिस्थश्च-' इति चकाराद् भुवश्व गस्नुर्भवतीति स्वीकारादिति वाच्यम् , 'श्रयुकः किति' इत्यत्रापि चत्वेन गकारं प्रश्लिष्य गित्किनोरिरण स्यादिति व्याख्यानात् । न चैवं चर्वस्यासिद्धतया 'श्रृयुकः-' इत्यत्र विसर्जनीयो न लभ्यत इति 'हशि च' इत्युत्वमेव स्यादिति वाच्यम् , सौत्रत्वात् । 'न मु ने' इत्यत्र नेति योगविभागेनासिद्धत्वाभावाद्वेष्टसिद्धे. । वामनस्तु'ग्लाजिस्थश्व-' इति सूत्रे स्था श्रा इति प्रश्लेषात्स्थास्नुरित्यत्र 'घुमाग्था-' इतीत्वं न भविष्यतीति गकारप्रश्लेषाभावान्न 'श्रयुकः किति' इत्यत्र चर्वस्यासिद्धत्वाभावसमर्थन क्लेश इत्याह इग्लक्षण इति । इक इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् , लैगवायनः । लिगोनडादित्वात्फक । इहादिबुद्धेरोर्गुणस्य च वस्तुगत्या इस्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपि 'किति च' इत्यारम्भसामर्थ्यादत्र निषेधो न भवेदिति शङ्कयम् , नाडायनादौ तस्य चरितार्थत्वात् । भूयादिति । इह 'स्को:-' Page #50 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७ भूयास्म । २२१८ लुङ् । (३-२-०११) भूतार्थवृत्तातोलुङ् स्यात् । २२१६ माङि लुङ् । (३-३-१७५) सर्वलकारापवादः । २२२० स्मोत्तरे लङ् च । (३-३-१७६) स्मोत्तरे माङि लङ् स्याल्लुङ् च । २२२१ चिल लुङि। (३-१-४३) शबाद्यपवादः । २२२२ च्लेः सिच् । (३-१-४४) इचावितौ । २२२३ तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपः अमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिडो वस् ‘नित्यं ङितः' इति सकारलोपः। यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीलिप्रक्रिया । लुङ् । 'धातोः' इति 'भूते' इति चाधिकृतम् । तदाह भूतार्थवृत्तेरिति । माडि लुङ् । मालि प्रयुज्यमाने धातोलुङ् स्यादित्यर्थः । नन 'लुङ्' इत्युदाहृतसूत्रेणैव सिद्धेः किमर्थमिदमित्यत आह सर्वलकारापवाद इति । मास्त्वित्यादौ तु मा इत्यव्ययान्तरं प्रतिषेधार्थकमित्याहुः। 'श्राङ्माङोश्व' इति सूत्रभाष्ये तु उितो माशब्दस्य निर्देशात् प्रमाछन्द इत्यत्र तुक् न भवतीत्युक्तम् । माशब्दस्याव्ययान्तरस्य सत्त्वे तु तदेवोदाहियेत। मास्त्वित्यत्र तु अस्त्विति विभक्तिप्रतिरूपकमव्ययमित्यन्ये । स्मोत्तरे लच। चकाराद् 'माडि लुङ्' इत्यनुकृष्यते । स्म इत्यव्ययम् उत्तरं यस्मादिति विग्रहः, तदाह स्मोत्तरे माङीति । अयमपि सर्वलकारापवादः । चिल लुङि। च्लि इति लुप्तप्रथमाकम् । लुङि परे धातोः चिलप्रत्ययः स्यादित्यर्थः । शबाद्यपवाद इति । आदिना श्यनादिविकरणसंग्रहः । च्ले सिन् । इचाविति । चित्स्वरश्चित्त्वस्य प्रयोजनम् । इदित्त्वस्य तु अमंस्तेत्यत्र 'अनिदितां हल उपधायाः-' इत्युपधालोपस्याप्रवृत्तिः इति लोपस्यासिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनानवकाशेन बाध्यते । नन्वेमपि संयोगादिलोपस्य 'पूर्वत्रासिद्धम्' इत्यसिद्धत्वाद्धल्ड्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादिति चेत् । अत्राहुः-सुड्यासुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनापृक्तत्वाभावात् , हलन्तायाः प्रकृतेः परत्वाभावाचोक्तदोषशङ्कव नास्तीति । सर्वलकारापवाद इति । मास्त्वित्यादौ निषेधार्थकमाशब्दोऽन्य एव न तु माङित्याहुः । चिल लुङि । इकार उच्चारणार्थ इति मनोरमा । न च 'मन्त्रे घस-' इति सूत्रे लेरिति स्थाने ल इत्युच्यमाने चिलमिनस्यापि लकारस्य लुक् स्यादिति शङ्कथम् , 'गातिस्था-' इति सूत्रातिसच इत्यनुवर्त्य सिच्स्थानिनः स्थान्यहस्य लस्य लुगिति व्याख्यायामतिप्रसमाभावाद्विभाषानुवृत्तेलुको वैकल्पिकतया छन्दसि रूपान्तरस्यानापाद्यतया च सिजनुकृति विनापि नातिप्रसा इत्याहुः । शबाद्यपवाद इति । आदिशब्दात्तत्तद्गणप्रयुक्तानां श्यन्नादिनां ग्रहणम् । इचाविताविति । तोदित्त्वे प्रयोजनममंस्तेत्यत्र 'अनिदिताम्-' इत्युपधालोपा Page #51 -------------------------------------------------------------------------- ________________ ४८ ] सिद्धान्तकौमुदी । [ स्वादि गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । ( २-१-७७ ) एम्बः सिचो लुक्स्यात् । गापाविहेणादेशपिवती गृह्येते । २२२४ भूसुवो स्तङि । (७-३-८८ ) भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् । २९२५ अस्तिसिचोपृक्ते । ( ७-३-६६ ) सिच् च श्रम् चेति समाहार इन्द्रः । सिच्छन्दस्थ प्रयोजनम् । गातिस्थाघु । गाति स्था घुपा भू एषां द्वन्द्वत् पचमीबहुवचनम् । परस्येति शेषः । सिच इति षष्ठी । गातीति रितपा निर्देशाद गाधातोर्ग्रहणम् । घु इत्यनेन 'दाधाध्वदाप्' इति घुसंज्ञकयोः दाधातोर्घाधातोश्च ग्रहणम् । 'रायत्तत्रियार्षबितो यूनि लुगणिञोः' इत्यस्माद्वयवहितादपि लुगित्यनुवर्तते । 'जुहोत्यादिभ्यः श्लुः' इत्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात्, तवाह एभ्यः सिच इत्यादिना । गापाविहेति । इह 'गातिस्था-' इति सूत्रे वातीत्यनेन पाप होन च 'इणो गा लुङि' इति लुग्विकरणस्येणो गादेशः, शब्दिकरणः पिबादेशयोग्यः पाधातुश्च गृह्येते इत्यर्थः । गापोहणे इणपिबत्योर्ग्रहणमिति भाव्यादिति भावः । तथा च लुङस्तिबादेशे 'इतश्च' इति इकारलोपे शबपवादे चिलप्रत्यये तस्य सिचि तस्य लुकि डागमे अभूत् इति स्थिते वित्त्वाद् ङित्त्वाभावे 'सर्वधातुकार्धधातुकयोः ' इति गुणे प्राप्ते भूसुवोस्तिङि । 'मिदंर्गुण:' इत्यतो गुण इते 'राम्भ्यस्तस्याचि पिति-' इत्यतो नेति सार्वधातुक इति चानुवतते । तदाह एतये रिति । भू सृ इत्यनयोरित्यर्थः यः । इह ' षूङ् प्राणिगर्भविचने' इति लुग्विकरण व ग्रहणम् । न तु सुवतिसूयत्योः शविकरणश्यन्विकरणयोरपि तत्र तिङो विकरणेन व्यवधानात् । अथ अभूत् इत्यत्र तकारस्येडागममाशङ्कितुमाह ग्रस्तिसिवोऽपृक्ते । श्रस्तिश्व सिच्चेति समाहारद्वन्द्वात् पञ्चमी । 'ध्रुव ईटू' इत्यत ईडित्यनुवर्तते । तस्मादित्युत्तरस्य' इति परिभाषया 'अस्तिसिचः -' इति पञ्चमी श्रपृक्तस्येति षष्ठीं कल्पयति । ततश्च श्रस्तेः सिचश्च परस्यापृक्लस्य ईडागमः स्यादिति प्राचीना व्याचचते । तथा सति लुङि भावः । गातिस्था । इह व्यवहितोऽपि लुगनुवर्तते न तु श्लुः, व्याख्यानादित्याशयेनाह लुगिति । गापाविति । गातीति शितपा विकरणशून्यस्य निर्देशाल्लुग्विकरण इणादेशो गृह्यते, 'लुग्विकरणा लुग्विकरणयोर लुग्विकरणस्य ग्रहण 1' इति परिभाषया पिबतिर्गृह्यते न तु पातिरित्यर्थः । भूसुवोः । ' षूङ् प्राणिगर्भविमोचन' । इत्यादादिकस्येह प्रहणम्, सुवतिसूयत्योस्तु न ग्रहणम्, तिङो विकरणेन व्यवधानात् । श्रस्तिसिचो ऽपृक्ते । अत्र प्राश्चः - अस्तिश्च सिच्चेति समाहारद्वन्द्वे अस्तिसिच्, तस्मादिति विग्रहं मत्वा अस्तेः सिचश्च परस्येति व्याचख्युः । तच्चिन्त्यम्, तत्र समासान्तस्यानित्यत्वाश्रयणे 'द्वन्द्वाच्चुदषहान्ताद्-' इति प्राप्तस्य टचः परिहारेऽपि 'समुद्राभ्राह:' इति निर्देशाद् Page #52 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा सत्वबोधिनीसहिता। [४६ सौत्रं भस्वम् । अस्तीत्यम्यवेन कर्मधारयः । ततः पवम्याः सौत्रो लुकू । विद्यमानास्सिचोऽस्तेश्च परस्साहन ईडागमः खात् । इति ईट् नेह, सिचो लुका अस्ते भावे अभूदिति न स्यात् । भूभावस्य स्थानिवत्त्वेन अस्तितया तत्राप्रकस्य हल ईडागमस्य दुरित्वात् । तथा अगात् अस्थात् अपादित्यादावपि 'गातिस्था-' इति सिचो लुक्यपि स्थानिवत्त्वेन सिचः परत्वादोडागमः स्यात् । अतः प्रकारान्तरण व्याचष्टे सिश्च अस् चेत्यादिना । ननु सिचसशब्दे सिचशब्दस्य पूर्वखण्डस्यान्तर्वर्तिविभक्त्या पदत्वात् 'चोः कुः' इति कुरवप्रसा इत्यत माह सिचशब्दस्य सोत्रं भत्व. मिति । तथा च भत्वेन पदत्वस्य बाधा कुत्वमिति भावः । ननु सिचस्शब्दे अस् इत्यनेनेवास्तेाभाद् अस्तिग्रहणं किमर्थमित्यत माह अस्तीत्यव्ययेन कर्मधारय इति । अस्तीति विभक्तिप्रतिरूपकमव्ययं लुप्तसुब्विभक्तिकं विद्यमानार्थकम् । तेन सिचस्शन्दस्य कर्मधारय इत्यर्थः । तथा च अस्तिसिचस् इत्येकं पदमिति स्थितम् । ततः पञ्चम्याः सीमो लुगिति । 'सुपो मुलुक्-' इत्यनेनेति शेषः। तथा च अस्तिसिच इति पदाद् लब्धार्थमाह विद्यमानारिसचोऽस्तेश्च परस्येति । 'अल्पान्तरम्' इत्येतदनित्यमित्याश्रित्य सिच्छन्दस्य परत्वसमर्थनेऽपि 'अस्तेभूः' इति भूमावस्य स्थानिवत्वेनास्तितया तत्राकस्य हल ईडागमस्य दुरित्वात् , तथा गातिस्थाधुपाभूभ्यः सिचो लुक्यपि स्थानिवद्भावेन सिचः परत्वानपायादगादस्थादभूदित्यादावतिप्रसशाच्च । तदेतद् ध्वनयन्व्याचष्टे सिख अस् चेति । सौत्रं भत्वमिति । तेनान कुत्वजश्त्वे न भवत इति भावः । विद्यमानादिति । सिचोऽस्तेश्च विद्यमानविशेषणेन लुप्तात्सिचः कृतभूभावादस्सेश्च नेति भावः । भाष्यकारास्त्वाहुः-'अस्तिसिचोऽपृक्ते' इति द्विसकारकोऽयं निर्देश इति । अत्र माधवः-अस् स इति समुदायस्याधातुतया 'इविश्तपौ धातुनिर्देश' इति रितप् प्रत्ययो न स्यादिति । अत्र वदन्तिद्विसकारकनिर्देशे रितप् न स्यादिति यदुक्तं तद्रमसोलिमात्रम् । इत्थं हि भाष्याशयःसिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु रितपः प्राक्, अत एव 'सिचोऽपृक्ते' इति द्विसकारकोऽयं निर्देश इत्युक्तं भाष्ये । अन्यमा अस्तीति निर्देशो द्विसकारक इत्येव ब्रूयात् , एवं च सान्तादस्तेः सान्तात्सिच इति चार्षो निर्वाध एव । द्वितीयश्च सकारो लुप्यते 'संयोगान्तस्य पदान्तस्य' इति व्याख्यानात् , व्यपदेशिवद्भावेन पदान्तत्वाद् द्वितीयसकारस्य । न च संयोगान्तलोपस्यासिद्धत्वाद् 'अतो रोः-' इत्युत्वं दुर्लभमिति वाच्यम् , 'संयोगान्तलोपो रोरुत्वे' इति वार्तिकेनासिद्धत्वनिषेधात् , संयोगान्तं यत्पदमिति व्याख्यान तु नेह संयोगान्तलोपः, किंतु सकारद्वयस्यापि रुत्वे कृते 'अतो रोः-' इत्यनेनैक एवोकारो भविष्यति, विधेयविशेणस्यैकत्वस्य पधेकत्ववद्विवक्षितत्वात् । Page #53 -------------------------------------------------------------------------- ________________ ५० सिद्धान्तकौमुदी। भ्वादिः लुप्तस्वात् । प्रभूत् । 'हलः किम्-ऐधिषि । 'अपकस्य' इति किम्-ऐधिष्ट । अभूताम् । २२२६ सिजभ्यस्तविदिभ्यश्च । (३-४-१०६ ) सिचोऽभ्यस्ताद्विदेश्च परस्य रिसंवन्धिनो फर्जुस् स्यात् । इति प्राप्ते २२२७ प्रातः । हल इति । 'उतो वृद्धिलुकि हलि' इत्यतोऽनुवृत्तस्य हलीत्यस्य षष्टधा विपरिणाम इति भावः । इतीट नेहेति। अनेन सूत्रेण अभूत् इत्यत्र ईडागमो नेत्यर्थः । कुत इत्यत आह सिचो लुका लुप्तत्वादिति । विद्यमानत्वविशेषणेन लुप्तात्सिचः परस्य नेति भावः । एवं च अगादित्यादावपि लुप्तात्सिचः परस्य, अस्ते डि कृतभूभावात्परस्य च नेत्युक्त प्रायम् । ऐधिषीति । एधधातो हि उत्तमपुरुषैकवचनम् , इट् । अत्र इकारस्य सिचः परत्वेऽपि हल्त्वा भावाद् ईडागमो नेति भावः । ऐधिष्टेति। एधधातोर्तुङि प्रथमपुरुषकवचम् । अत्र त इत्यस्य सिचः परत्वऽपि एकाल्प्रत्ययत्वाभावेनापृक्तत्वाभावाद् ईडागमो नेति भावः । अभूतामिति । लुङन्तसि तस्य तामादेशः, च्लिः, सिच् । अट् । गुणनिषेधः । सिजभ्यस्तविदि ! "झर्जुस्' इति सूत्रमनुवर्तते । 'नित्यं ठितः' इत्यतो डित इति च तदाह लिचोभ्यस्तादित्यादिना । इति प्राप्त इति । लिङो झर्जुसीति शेषः। अतः। 'मजा' इति सूत्रमनुवर्तते। 'प्रातः सिज्लुगन्तादिति वक्तव्यम्' इति वाकिं भाष्ये पठितम् । ततश्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झर्जुसिति लभ्यते 'सिजभ्यस्त-' इति न च स्थानिभेदेन उकारद्वये सत्यपि न क्षतिः, सवर्णदीर्घानन्तरमाद्गुणे सति समीहितरूपसिद्धेरिति वाच्यम् , एकपदाश्रयत्वेनान्तरमत्वाद् गुणे पश्चादवादेश प्रवृत्त्या 'अस्तिसिचोऽपृक्त' इति रूपासिद्धः, तस्मादुक्तरीत्या एक एवोकाः इति स्वीकर्तव्यम् । अतएव विधेयगतैकत्वस्य विवक्षितत्वाद् ‘एकः पूर्वपरयोः' इल त्रैकाहणं भाष्यादौ प्रत्याख्यातम् । नन्वति परे यो रुः स त्वतः परो न भवति, शतः परस्तु अतिपूर्वो न भवतीति रुद्व यस्थाने कथमुकारः स्यात् । मैवम् , 'रोः' इति जातिपरनिर्देशनातः परत्वस्य पूर्वत्वस्य च सम्भवात् । न चैवमपि परत्वाद 'हशि च' इति प्रथमस्यैव रोरुः स्यादिति वाच्यम् , रुत्वस्यासिद्धतया हश्परत्वाभावात् । न चाश्रयासिद्धत्वमिति वाच्यम् , स्थान्यंशे तथात्वेऽपि निमित्तभूतहशंश तदसंभवात् । यद्यपि सत्व जातेरेकत्वादुभयोरपि एक एव भवतीति व्याख्यायां नायं क्लेशस्तथापि रुत्वविधौ पदस्येत्यनुवर्तमानादेकपदान्तत्वं न संभवति, द्वितीयसकारस्य पृथक्पदत्वादित्याहुः । अपृक्तहल इति । अपृक्तसार्वधातुकस्येति प्राचोक्तं त्वयुक्तम् । ऐधिषि इत्यादावतिव्यागे, सार्वधातुकप्रहणव्यावालाभाच्च । प्रातः। सिज्ग्रहणमनुवर्तते 'झर्जुस्' इति च । सिच आकाराच्च परस्य झर्जुस् । तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह Page #54 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१ (३-४-११०) सिज्लुक्यादन्तादेव झर्जुस् स्यात् । प्रभूवन् । प्रभूः अभूतम् अभूत । अभूवम् अभूव अभूम । २२२८ न माङ्योगे । (६-४-७४) अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा । २२२६ लिनिमिते लुङ क्रियातिपत्तौ। (३-३-१३६ ) हेतुहेतुमद्भावादि लिनिमित्तं तत्र भविष्यत्यर्थे लुङ् स्यास्क्रियाया अनिष्पत्तो गम्यमानायाम् । प्रभविष्यत् पूर्वसूत्रेणेव सिद्ध नियमार्थमिदम्। तदाह सिज्लुक्यादन्तादेवेति।अभूवन्निति। मिः, चिलः, सिच , लुक् , अट् , झोऽन्तः 'इतश्च' इति इकारलोपः । तकारस्य संयोगान्तलोपः। 'भुवो वुग्लुलिटोः' इति वुक् । सिज्लुकि प्रातः परस्येवेति नियमात् 'सिजभ्यस्त-' इति न जुसिति भावः । अभूरिति । सिप् , च्लिः, सिच् , लुक् , अट्, इकारलोपो रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः, सिच् , लुक् , अट् , गुणनिषेधः । एवं थस्य तादेशे अभूनेति रूपम् । अभूवमिति । मिप् , अम् , च्लिः, सिच् , लुक्, अट, वुक् । अभूवेति । वस् , च्लिः, सिच् , लुक् , अट्, 'नित्यं डितः' इति सकारलोपो गुणनिषेधः । एवं मसि अभूमति रूपम् । अथ माङि लुङि विशेषमाह न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे अडाटौ न स्त इति । 'लुङ्लङ्लुङ्वडुदात्तः' इत्यतः 'पाडजादीनाम्' इत्यतश्च तदनुवृत्तेरिति भावः । मा भवान् भूदिति । मा भूदित्यत्र अडागमे सति असति च विशेषाभावाद् भवत्पदस्य मध्ये प्रयोगः। अथ 'स्मोत्तरे लङ् च' इत्यस्य उदाहरति मा स्म भवद भवेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुप्रक्रिया। लिनिमित्ते । हेतुहेतुमद्भावादीति । 'हेतुहेतुमतोर्लिङ', 'इच्छार्थेषु लिङ्लोटौ, इत्यादि लिनिमित्तं लकारार्थप्रक्रियायां स्पष्टीभविष्यति । भविष्यत्यर्थ इति । 'भविष्यति मर्यादावचने' इत्यतः तदनुवृत्तेरिति भावः । क्रियातिपत्तिपदं व्याचष्टे क्रियाया अनिष्पत्ताविति । सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् इत्युसिज्लुकीति । 'गातिस्था-' इति सूत्रेणेत्यर्थः । 'सिज्भ्यस्त-' इति पूर्वसूत्रेणैवादन्तादपि झेः जुसि सिद्ध नियमार्थोऽयमित्याह आदन्तादेवेति । हेतुहेतुमद्भावादीति । अत्र केचिद् श्रादिशब्देनाशंसावचनं गृह्यत इति व्याख्याय आशंसावचनं लिो यनिमित्तं तत्रापि कियातिपत्तौ भविष्यति लुङ्, गुरुश्चेदायास्यत् श्राशंसे अहमध्येष्ये इत्युदाहरन्ति । अन्ये तु-'भविष्यति मर्यादा-' इत्यादिना भविष्यतीत्युपक्रम्य यो यो लिङ् विहितस्तनिमित्त एव क्रियातिपत्तौ लुङ् भवति नान्यत्रेत्याहुः । लिनिमित्समिति । 'हेतुहेतुमतोर्लिङ', 'इच्छार्थेषु लिङ्लोटौ' इत्यादिलकाराथप्रक्रियायां स्फुटीभविष्यति । अनिष्पत्ताविति । सुवृष्टिश्चेदभवि Page #55 -------------------------------------------------------------------------- ________________ ५२ ] सिद्धान्तकौमुदी । [ भ्वादि • . , 2 . " 9 > अभविष्यताम् अभविष्यन् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविष्याव अभविष्याम । २२३० ते प्राग्धातोः । ( १ - ४ -८० ) ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः । २२३१ श्रानि लोट् । ( ८-४-१६ ) उपसर्गस्थानिमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य यः स्यात् । प्रभवाणि । 'दुरः षत्वणत्वयोरुपसर्गस्वप्रतिषेधो वक्तव्यः' । दुःस्थितिः । दुर्भवानि । 'धन्तःदाहरणं बोध्यम् । अभविष्यदिति । लुङ्, तिप्, 'इतश्च' इतीकारलोपः । ' स्यतासी लृलुटोः' इति शबपवादः स्यप्रत्ययः । अद् वलादिलक्षण इट् गुणावादेशौ । त्वम् । अभविष्यतामिति । तसस्तामादेशः । स्यः, श्रट् इद् गुणावादेशौ, त्वम् । अभविष्यन्निति । भिः स्यः, श्रद् इट् गुणावादशौ । 'भोऽन्तः ' इति फेरन्तादेशः 'इतश्च' इतीकारलोपः । तकारस्य संयोगान्तलोपः । षत्वम् । अभविष्य इति । सिप्, स्यः, ऋट्, इद् गुणः, श्रवादेशः, 'इतश्च' इतीकारलोपः, षत्वम्, रुत्वविसर्गौ । अभविष्यतमिति । यसः तमादेशः स्यः, अट्, इट् गुणावौ षत्वम् । एवं थस्य तादेशादि पूर्ववत् । श्रभविष्यमिति । मिपः अम्, स्यः, अट् इट् गुणावौ, पूर्वरूपम् षत्वम् । अभविष्यावेति । वस्, स्यः, श्रट्, 'नित्यं ङितः' इति सकारलोपः । श्रतो दीर्घः । षत्वम् । एवं मसि अभविष्यामेति रूपम् । इति लृप्रक्रिया । अथ प्रसङ्गादाह ते प्राग्धातोः। ते इत्यस्य विवरणम् गत्युपसर्गसंज्ञा इति । 'उपसर्गाः कियायोगे' 'गतिश्च' इति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो नापि व्यवहिता इत्यर्थः । इह धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्युरिति संज्ञा नियमपक्षोऽपि भाष्ये स्थितः । अनि लोट् । लोडिति श्रनीति च लुप्तषष्ठीकं पदम् । 'रषाभ्यां नो णः' इत्यनुवर्तते । ' उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति न । तदाह उपसर्गस्थान्निमित्तादिति । रेफषकारात्मकादित्यर्थः । असमानपदत्वार्थ आरम्भः । 'अट्कुप्वाङ्नुम्व्यवायेऽपि' इति सूत्रं णत्वप्रकरणे सर्वत्र भवतीति भाष्यम् । दुरः पत्वेति । षत्वणत्वयोः कर्तव्ययोः दुर उपसर्गत्वप्रतिषेध इत्यर्थः । दुःस्थितिरिति । ष्यत्तदा सुभिक्षमभविष्यदिति तत्रैवोदाहरिष्यति । प्रागेवेति । न परतः, नापि व्यवहिता इत्यर्थः । अतएव 'छन्दसि परेऽपि ' ' व्यवहिताश्च' इति सूत्रितम् । अनि लोट् । नि लोडित्येव वक्तव्ये श्रानिग्रहणमागमशास्त्रस्यानित्यता ज्ञापयितुम् । तेन 'सागरं तर्तुकामस्य जप्त्वा स्तोत्रम्' इत्यादि सिध्यति । लोड्ग्रहणं स्पष्ट प्रतिपत्त्यर्थम् । न च प्रकृष्टा वपा येषां तानि प्रवपानि मांसानीत्यत्राप्यनेन नित्यं णत्वं स्यादिति वाच्यम्, उपसर्गग्रहणादर्थवद्महणाच्चास्याप्रवृत्तेः । 'प्रातिपदिकान्त--' इति वैकल्पिकत्वं 1 Page #56 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३ शब्दस्यातिविधि णवेधूपसर्गस्वं वाच्यम्' । अन्तर्धा । अन्तर्षिः । अन्तर्भवाणि । २२३२ शेषे लिभाषाऽकखादावषान्त उपदेशे । (८-४-१८) उपदेशे कादिखादिषान्त बर्जे गदनदादेरन्यस्मिन्धातौ पर उपसर्गस्थानिमित्तात्परस्य नेर्नस्थ णत्वं वा स्यात् । प्रणिभवति, प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता निस्या। तदुक्रम् 'संहितैकपदे निस्या नित्या धातूपसर्गयोः । निस्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति । सत्ताद्य निर्देशश्वोपलणम् । यागास्वार्गो भवतीत्यादावुत्पद्यत इत्या. अत्र 'उपसर्गात्सुनोति-' इति षत्वं न भवति । दुर्भवानीति । अत्र 'पानि लोट्' इति रणत्वं न भवति । अन्तःशब्दस्येति । अविधौ किविधौ णत्वे च कर्तव्ये अन्तर् इत्यस्य उपसर्ग मित्यर्थः। प्रादित्वाभावादप्राप्ते वचनम् । अन्तर्धेति । 'स्त्रियाम्' इत्यधिकारे धाध तोः 'आतश्चोपसर्गे' इत्यङ् । टाप् । अन्तर्धिरिति । 'उपसर्गे छोः किः' । अन्तर्भवाणीति । 'पानि लोट्' इति णत्वम् । शेषे विभाषा । अकखादाविति छेदः । 'नर्गदनद-' इति पूर्वसूत्रोक्तधातुभ्योऽन्यः शेषः। तदाह गदनदादेरन्यस्मिन्निति । ननु णत्वप्रकरणं संहिताधिकारस्थम् । ततश्चाविवक्षितायां संहिताया. उपसर्गात्परत्वाभावाद् णत्वाभावः । विवक्षितायां तु णत्वमिति विकल्पसिद्धः कि मेह विभाषाग्रहणेनेत्यत आह इहोपसर्गाणामिति । उक्तमिति। हरिणति शेषः । अत्र एकपद इत्यनेन अखण्डं पदं विवक्षितम् , 'नित्या समासे' इति लिझात् । अखए इत्वं च पदभिन्नोत्तरखण्डकत्वम् । अन्यथा राजीयतीत्यादौ 'प्रतो त्विष्यत एव । दुरः षत्वेति । 'दुरः परस्य णत्वं नेति केचित्' इति प्राचोक्तं त्वयुक्तम् । एवं हि सिद्धान्ते णत्वं स्यात् तच्चाकरविरुद्धमिति भावः । अन्तधेति । 'आतश्चोपसर्गे' : त्यङ् टाप । अन्तर्धिरिति । 'उपसमें घोः किः' । श्रच्छब्दस्याङ् विधावुपसर्गत्वमु संख्यायते, तत्तु प्रकृतानुपयोगादुपेक्षितम् । भिदादिपाठेन 'प्रज्ञाश्रद्धा-' इति निपातनेन । गतार्थत्वाच्च । शेषे विभाषा । 'नेर्गदनद-' इति सूत्रोक्कापेक्षया रोष इत्याह गद नदादेरन्यस्मिन्निति । उपदेशे किम् , प्रनिचकार प्रनिचखादेत्यत्रापि निषेधे न्यथा स्यात् । अषान्तेति किम् , प्रनिपिनष्टि । उपदेशग्रहणात् प्रनिपक्ष्यति । 'च क्षतः ख्याञ्' प्रनिचक्शे इत्यत्रापि निषेधः । शेषग्रहणं स्पष्टार्थम् । गत्वशास्त्रे सहि तायामित्यधिकारात् संहितायामविवक्षितायां णत्वाभावः, संहितायां तु गत्वमिति विकल सिद्धेः किमनेन विभाषाग्रहणेनेत्याशङ्का न कार्येत्याह इहोपसर्गाणामित्यादि । कपद इत्यनेनैव सिद्धे समासग्रहणं गोबलीवर्दन्यायेनेति बोध्यम् । Page #57 -------------------------------------------------------------------------- ________________ ५४ ] सिद्धान्तकौमुदी। [भ्वादिधर्थात् । उपसर्गास्त्वर्थविशेषस्य घोतकाः । प्रभवति पराभवति संभवति अनुभवति अभिभवति उद्भवति परिभवतीत्यादौ विलक्षणार्थावगतेः । उन च "उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥' इति । एध २ वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः । २२३३ टित आत्मने. गुणे' इति शपा पररूपम् एकादेशः पक्षे न स्यात् । अर्थनिर्देशश्चेति । धातुपाठे 'भू सत्तायाम्' इत्याद्यर्थनिर्देश इत्यर्थः । उपलक्षणमिति । प्रदर्शनमात्रमित्यर्थः । नन्वर्थान्तरपरिसंख्या कुतो न स्यादित्यत आह यागादिति । न च यागात् स्वर्गो भवतीत्यादौ उत्पत्त्यादौ लक्षणा कुतो न स्यादिति वाच्यम् , प्रयोग गर्यसत्त्वात् । पाणिनिर्हि धातुपाठे धातून् कांश्चिदर्थसहितान् कोश्विदर्थरहितान् पठतीति 'चुटू' इति सूत्रभाष्ये स्थितम् । न चातिप्रसङ्गः शङ्कयः, अनेकार्था अपि धातवो भवन्ती ते भाष्ये अपिशब्देन प्रयोगानुसारित्वावगतः । सर्वेषु धातुवर्थनिर्देशस्स्वाधुनिकः । एवं च 'सेधतेर्गतौ' इति सूत्रे गतावित्युपादानात् 'षिध गत्याम्' इत्यर्थनिर्देशः अपाणिनीय एवेति दिक् । ननु भूधातोः केवलस्योत्पत्त्याद्यर्थकत्वे उद्भवतीत्यादौ उपसर्गा व्या इत्यत आह उपसर्गास्त्विति । उपसर्ग विनापि भूधातोरुत्पत्त्याद्यर्थप्रतीतेः । उद्भवतीत्यादौ प्रयुज्यमाना अप्युपसर्गा द्योतका एव, न तु वाचका इति भावः । द्योतकत्वं वा तेषां किमर्थ स्वीकार्यमित्यत आह प्रभवतीत्यादि । प्रभवः प्रकाश उत्पत्तिः शक्तिर्वा । पराभवः पराजयः । सम्भवः सम्भावना । अनुभव उपभोगः । अभिभवो हिंसा । उद्भव उत्पत्तिः । परिभवः तिरस्कारः। उक्तं चेति । हरिणति शेषः। प्रहारः कशाद्याघातः । आहारो भक्षणम्। संहारो वधः । विहारः क्रीडा। परिहारः परित्यागः । इति भूधातुप्रक्रिया । एघ वृद्धाविति । जायते, अस्ति, विपरिणमते, वर्धते, अपक्षीयते, विनश्यतीति षड् भावविकाराः । तत्र चतुर्थावस्था वृद्धिः उपचयः । कत्थवाक्ये त्विति । सा संहिता विवक्षाधीना न त्वत्र नित्येत्यर्थः । उपलक्षणमिति । एतच्च सत्ताद्यर्थनिर्देशं कृतवतो भीमसेनस्यापि संमतमित्यत्र 'कुर्द खुर्द गुर्द गुद क्रीडायामेव' इत्येवकारो ज्ञापकः । 'सेधतेर्गतौ' इति सूत्रे गतावित्येतदपि 'षिध गत्याम्' इत्याद्यर्थनिर्देशस्योपलक्षणत्व एव घटते नान्यथेति दिक् । उत्पद्यत इत्याद्यर्थाः दिति । एवं च उपसर्ग विनाप्युत्पत्त्यर्थप्रतीतेरुद्भवतीत्यादौ प्रयुज्यमानोऽप्युपसर्गो द्योतक एव न तु वाचक इति भावः । उपसर्गेण धात्वर्थ इति । अत एवाऽमरेणाप्युक्तम्- 'स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः। अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः । Page #58 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५५ पदानां टेरे । ( ३-४-७६ ) टिवो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते । २२३४ सार्वधातुकमपित् । ( १-२-४ ) अपित्सार्वधातुकं द्वित्स्यात् । २२३५ श्रतो ङितः । ( ७- २ - ८१ ) अतः परस्य ङितामाकारस्य इय् स्यात् । एवेते एधन्ते । २२३६ थासः से । ( ३-४-८० ) टितो लस्य थासः से स्यात् । एधसे एधेथे एधध्वे । 'अतो गुणे' ( सू १६१ ) । एधे एधावहे न्ता इति । 'कत्थ श्लाघायाम्' इत्यन्ता इत्यथः । अनुदात्तेत इति । ततश्च एतेभ्य आत्मनेपदमेवेति भावः । तत्र एध् इत्यस्मात् कर्तरि लटि तस्यात्मनेपद प्रथमपुरुषैकवचने तादेशे शपि एध त इति स्थिते टित आत्म । 'टे: ' 'ए' इति च्छेदः । लस्येत्यधिकृतम् । तदाह टितो लस्येति । श्रादेशानामिति शेषः । श्रत्रात्मनेपदशब्देन तदेव गृह्यते नत्वानोऽपि । तेन पचमानो यजमान इत्यादावेत्वं नेति भाष्ये स्पष्टम् । एधत इति । अत्र तकारादकारस्य व्यपदेशिद्भावनान्त्यादित्वेन टित्वादेत्वम् । अथ लटः प्रथमपुरुषद्विवचने तामित्यादेशे टित आत्मनेपदानाम् -' इति श्रम एत्वे शपि एध आ इति स्थिते खित्कार्यं वक्ष्यन् ङित्त्वमाह सार्वधातुकमपित् । 'गाङ्कुटादिभ्यः -' इत्यतो विदित्यनुवर्तते । अङितो वित्त्वं वास्तवं न संभवतीति विद्वदिति लभ्यते । तदाह ङिद्वदिति । आतो ङितः । ङित इत्यवयवषष्ठी । 'तो येयः' इत्यस्माद् श्रत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह अतः परस्येति । वितामित्यनन्तरं श्रवयवस्येति शेषः । एधेते इति । श्रते इति स्थिते, आकारस्य इय्, आद् गुणः, 'लोपो व्योर्वलि' इति यकारलोप इति भावः । एधन्त इति । लटः प्रथमपुरुषबहुवचने झादेशे परे शपि झकारस्य अन्तादेशे पररूपे टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेशे कृते टित श्रात्मनेपदानामित्येत्वे प्राप्ते । थासः से । 'से' इति लुप्तप्रथमाक्रम् । एधस इति । थाखि शपि यासः सेभावः । एधेथे इति । लटो मध्यमपुरुषद्विवचने श्राथामादेशे शपि श्रम एत्वे व्याकारस्य इयादेशे गुणे यलोप इति भावः । एधध्व इति । लटो मध्यमपुरुषबहुवचने ध्वमादेशे शपि टेरेत्वे रूपम् । लट उत्तमपुरुषैकवचने इडादेशे एत्वे शपि एध ए इति स्थिते प्रक्रियां दर्शयति तो गुण इति । 'श्रतो सुप्रलापः सुवचनमपलापस्तु निह्नवः' इति । टित आत्मने । ननु शानचोऽपि लस्थानिकात्मनेपदत्वात्पचमानो यजमान इत्यत्र टेरेत्वेन भवितव्यमिति चेत् । अत्राहुःप्रकृतेस्तिबादिभिरात्मनेपदानां विशेषणान्न दोषः । एवं च 'टितस्तङां टेरे' इत्येव वक्तुमुचितमिति । थासः से । एकारोवारणं ज्ञापनार्थमिति 'लिटस्तमयोः -' इत्यत्र स्फुटीभविष्यति । श्रतो गुण इति । इट एत्वे कृते श्राद्गुणं बाधित्वा वृद्धौ Page #59 -------------------------------------------------------------------------- ________________ ५६ ] सिद्धान्तकौमुदी। [ भ्वादि. एधामहे । २२३७ हजादेव गुरुमतोऽनृच्छः । (३-१-३६) इजादियों धातुर्गुरुमानृच्छत्यन्यखत भाम्स्यालिटि । 'मामो मकारस्य नेस्वम्'। प्रास्कासोराम्विधानाज्ञापकात् । २२३८ प्रामः । (२-४-८१) भामः परस्य बेलुक्स्यात् । २२३६ कृञ्चानुप्रयुज्यते लिटि । (३-१-४०)मामन्ताहिटगुणे' इति पररूपे वृद्धयपवादे कृते सति एध इति रूपमित्यर्थः । एधावह इति । लट उत्तमपुरुषद्विवचने वहि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । एधामह इति । लट उत्तमपुरुषबहुवचने महि इत्यादेशे टेरेत्वे शपि अतो दीर्घः । महिहिति लकारस्तङ्. प्रत्याहारार्थः । इति लट्प्रक्रिया । इजादेश्च । नमः ऋच्छ इत्यनेन समासे अनृच्छ इत्यस्मात् पञ्चमी । 'धातोरेकाचः-' इत्यतो धातोरित्यनुवर्तते । 'कास्प्रत्ययात्-' इत्यत आमिति लिटीति चानुवर्तते । तदाह इजादिरित्यादिना । प्रास्कासोरिति । 'कास्प्रत्ययादाममन्त्रे लिटि' इति 'दयायासश्च' इति च, कास्धातोः, आस्धातोश्च लिटि श्राम् विहितः । तत्र मकारस्य इत्संज्ञकत्वे 'मिदचोऽन्त्यात् परः' इति भाकारादाकारान्तरं स्यात् । ततव सर्वणदीर्घे कृते कास् आस् इत्येव भवतीति प्राविधिरनर्थकः स्यात् । अत आमो मकारस्य नेत्संज्ञेति विज्ञायत इत्यर्थः । तथा च एथ् पाम् ल इति स्थिते आमः । 'मन्त्रे घसहर-' इत्यतो लेरिति, एयचत्रिवार्षमितः-' इत्यतो लुगिति चानुवर्तते, तदाह प्रामः परस्य लेरिति । अत्रेदमवधेयम् । 'कृन्मेजन्तः' इत्यत्र कृद्यो मान्तस्तदन्तमव्ययमिति व्याख्याने एधामित्यादि नाव्ययम् , लिट एव कृत्वात् तस्य च मान्तत्वाभावात् । तथा च प्रत्ययलवणेन कृदन्तत्वात् प्रातिपदिकत्वे स्वाद्युत्पत्ती 'श्रामः' इति लुक् । लेरिति तु नानुवर्तते। मान्तं कृदन्तमव्ययमिति व्याख्याने तु प्रत्ययलक्षणेन कृदन्तत्वाद् एधामिति मान्तमव्ययम् । ततः सुबुत्पत्ती 'अव्ययादाप्सुपः' इति लुक् । 'प्रामः' इत्यनेन तु परिशेषालेरेव लुक्सिद्धेलेरिति नानुवर्तनीयम् । प्रामः परस्य लेरिति विवरणवाक्ये तु लेरिति स्पष्टार्थमेव । एवं च एधामित्यव्ययं न वेति पक्षद्वयम् , उभयथापि सुबन्तं पदमिति भाष्ये स्पष्टम् । प्राप्तायामनेन पररूपमित्यर्थः । इजादेश्च । 'धातोरेकाचः' इत्यतो धातुग्रहणं 'कास्प्रत्ययात्-' इत्यत आम् लिटीति चानुवर्तत इत्याह इजादियों धातुरित त्यादि । गुरुमान् किम् , इयेष। ऋच्छेस्त्वानर्छ । आमः। 'लक्षणप्रतिपदोक्तपरिभाषया, 'प्रत्ययग्रहण-' परिभाषया च नेह-श्राम, आमतुः परस्य लेलगिति। 'मन्त्रे घस-' इति सूत्राल्लेरित्यनुवर्त्य ‘ले क्' इति काशिकादौ व्याख्यातं तदत्रो. पेक्षितं व्यावालाभात् । तिङाद्यपवादत्वाल्लावस्थायामेवायं लुक् । तेन आमन्तस्यातिन्तत्वाटेवदत्तादिपदास्परत्वेऽपि 'तिङ्ङतिङः' इति न निघातः । आमन्तात्परस्य Page #60 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७ पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । 'माम्प्रत्ययवस्कृतोऽनुप्रयोगस्य' (सू २२४०) इति सूत्रे कृम्ग्रहणसामादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन 'कृम्वस्तियोगे-' (सू २११७ ) इत्यतः 'कृमो द्वितीय-' (स् २१२६) इति प्रकारेण प्रत्याहारा. श्रयणास्कृभ्वस्तिलाभः । तेषां क्रियासामान्य वाचिस्वादाम्प्रकृतीनां विशेषवाचिस्वा. तदर्थयोरभेदेनान्वयः । सम्पदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थस्वास प्रयुज्यते। कृञ्चानु । 'कास्प्रत्ययादाम्-' इत्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । लिटि परे यः कृञ् सः अनुप्रयुज्यत इत्यन्वयः । फलितमाह आमन्तालिट्परा इति । लिशिरस्का इत्यर्थः । कृभ्व. स्तय इति । कृत्रित्यनेन कृभ्वस्तीनो ग्रहणमिति भावः । अनुपयुज्यन्त इति । प्रशब्दादनुशब्दाचाव्यवहिताः पश्चात्प्रयुज्यन्त इत्यथः । विपर्यासनिवृत्त्यर्थं व्यवहित निवृत्त्यर्थ चेति वार्तिकाद् भाष्याच । एवं च तं पातयां प्रथममास पपात पश्चात्' 'प्रभ्रंशयां यो नहुषं चकार' इत्यादिप्रयोगाः प्रामादिका एव । धातोराम् स्यात् , कृश्चानुप्रयुज्यत इत्युक्तसमुच्चयाथेश्वकारः । ननु कृम एवानुप्रयोगश्रवणात् कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह प्राम्प्रत्ययवदित्यादिना । 'कृश्यानुप्रयुज्यते-' इत्यत्र कृम एकस्यैवानुप्रयोगविधौ सति 'अाम्प्रत्ययवत्-' इति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृत इति विशेषणं व्यर्थ स्यात् । धात्वन्तरस्यानुप्रयोगाप्रसक्केः । ततश्च कृम इति विशेषणादन्यस्यापि अनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृमोऽन्यस्याप्य. नुप्रयोगो विज्ञायताम् , भ्वस्त्योरपीत्येव कुत आयातमित्यत आह तेनेति । कृन्प्रहणेनेत्यर्थः । प्रत्याहाराश्रयणादिति । एतच्च भाज्ये स्पष्टम् । नन्वनुप्रयुज्यमानानां कृभ्वस्तीनां पाम्प्रकृतिभूतानां च कथमन्वय इत्यत पाहतेषामित्यारभ्यानिघातच तिङन्तस्पेत्यर्थः । न चातिङन्तत्वे पदत्वाभावादामन्तात्परस्य निघातो न सिध्यतीति शङ्कयम् , लिटः कृत्त्वात्प्रत्ययलक्षणेन कृदन्ततया प्रातिपदिकत्वे सोरुत्पत्तावामन्तस्याव्ययत्वात्सुपो लुक्यपि प्रत्ययलक्षणेन सुबन्ततया पदत्वात् । कृञ्चानुप्रयुज्यते । कथं तहिं 'तं पातयां प्रथममास पपात पश्चात्' । 'प्रभ्रंशयां यो नहुषं चकार' इति । प्रमाद एवायम् । न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात् पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्, विपर्यासनिवृत्त्यर्थ व्यवहितनिवृत्त्यर्थ चेति वार्तिकविरोधात् । अन्यापीति । यदीह कृष्शब्देन एक एव धातुर्गुह्येत तदा धात्वन्तरस्य प्राप्त्यभावाद् 'अाम्प्रत्ययवत्-' इति सूत्रेऽनुप्रयुज्यमानस्य कृष इति विशेषणं व्यर्थ स्यादिति भावः । न चात्र 'कृञ् च-' इति चकारेशैवानुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्कयम् , धातोराम् स्यात् , अनुप्रयुज्यते च Page #61 -------------------------------------------------------------------------- ________________ ५८ ] सिद्धान्तकौमुदी। भ्वादि कृषस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते । २२४० आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य । (१-३-६३) प्राम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । भेदेनान्वय इत्यन्तेन । सामान्यविशेषयोरभेदान्वयस्य न्याय्यत्वादिति भावः । कृज इव भ्वस्त्योरपि क्रियासामान्यवाचित्वाद् धातूनामनेकार्थत्वादिति ज्ञेयम् । ननु 'कृभ्वस्तियोगे-' इत्यस्य 'कृो द्वितीय-' इत्यस्य च सूत्रस्य मध्ये 'अभिविधौ संपदाच' इति पठितम् । एवं च कृप्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह संपदिस्त्विति । अनन्वितार्थत्वादिति । सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्धयादिरर्थः। तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासंभवादित्यर्थः । अत एव 'कृभ्वस्तीनां ग्रहणम्' इति भाष्यं संगच्छत इति भावः । ननु 'अाम्प्रत्ययवत्-' इति कृत्र आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थम् । 'खरितत्रितः' इत्येव तत्सिद्धेरित्याशङ्कयाह कृास्त्विति । अाम्प्रत्ययवत्कृञः। 'अनुदात्तङितः' इत्यत आत्मनेपदमित्यनुवतिते । तत्राम्प्रत्ययस्यात्मनेपदाभावादाह आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहु. वीहिरिति । तस्य अन्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया ज्ञानं न विद्यते यस्य बहुव्रीहेः सः अतद्गुणसंविज्ञानः । यथा लिट्परः कृञ् इत्यर्थसमर्पकतया तस्योपक्षीणत्वात् । अभेदान्वय इति । सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः । एवं च एधांचक्रे एधांबभूवे इत्यादौ एककर्तृकभूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः । ननु करोतिः सकर्मकः भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् । अत्राहुः-यदा हि करोतिरुत्पादनार्थकः खातन्येण प्रयुज्यते घटं चके राज्यं चकारेति तदा नियमेन सकर्मकत्वम् । यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते जुहवांचकारेत्यादौ तदा यत्समानाधिकरणः करोतिस्तस्य सकर्मकत्वाकर्मकत्वाभ्यां स्वयमपि तथाभावं भजते । एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम् । अतएवानु प्रयुज्यमानाद्भवतेः सकर्मकत्वाल्कर्मणि लिट् । तथा च माघः-'तस्यातपत्रं बिभरांबभूवे' इति, श्रीहर्षश्च 'तपर्तुपूर्तावपि मेदसां भर। विभावरीभिर्विभरांबभूविरे' इति । अत्रेदमवधेयम्जुहाव जुहवांचकार जुहवांबभूव इत्यादौ केवलो होमो गम्यते इतरत्र तु होमरूपा क्रियेति बोधः । फले तु न कश्चिद्विशेषः, घटमानय द्रव्यंघटमानयेत्यत्र यया । एवं चाम्प्रकृत्यर्थगतकारकसंख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति । अनन्वि. तेति । संपद्यर्थस्याम्प्रकृत्यर्थस्य चाभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वा. दिति भावः। आम्प्रत्ययवत् । आम्प्रत्ययान्तस्यात्मनेपदाभावादाह अतद्गुण Page #62 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ बालमनोरमा-तत्त्वबोधिनीसहिता। [५६ भाम्प्रकृत्या तुल्यमनुप्रयुज्यमानास्कृतोऽप्यात्मनेपदं स्यात् । इह पूर्ववद् इत्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् । २२४१ लिटस्तझयोरेशिरेच् । (३-४-८१) चित्रगुमानयेति । अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वयः। न तु चित्राणां गवामपि । तथा च 'प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्यय प्रकृतिभूत एधादिधातुरेव अाम्प्रत्ययशब्देन लभ्यत इति भावः । अाम्प्रत्ययवदिति तृतीयान्ताद्वतिः। अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी, तदाह प्रामप्रकृत्येत्यादिना। श्राम्प्रकृतभवितुं योग्यं यदात्मनेपदं तद् अनुप्रयुज्यमानात् कृलोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम् । 'अनुप्रयोगस्येत्येव सिद्धे कृञ्ङ्ग्रहणादिह न प्रत्याहारग्रहणम्' इति भाष्यम् । परामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दांचकारेत्यादौ तु परगामिनि क्रियाफले नानेनात्मनेपदम् । अाम्प्रकृतेः 'इदि परमैश्वर्य' इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् । एतदर्थमेव अाम्प्रत्ययवदित्युपात्तम्। नन्विन्दांचकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले 'स्वरितत्रितः-' इत्यात्मनेपदं दुरिम् । अस्य सूत्रस्य एधां. चक्र इत्यादौ परग मिनि क्रियाफले आत्मनेपदस्याप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले 'स्वरितत्रित:-' इति प्राप्तस्यात्मनेपदस्य निवारणे. सामर्थ्या. भावादित्यत आह इहेति । इह 'अाम्प्रत्ययवत् कृमोऽनुप्रयोगस्य' इति सूत्रे 'पूर्ववत् सनः' इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य अाम्प्रत्ययवत् कृतोऽनुप्रयोगस्येत्येकं वाक्यम् , पूर्ववत् कृमोऽनुप्रयोगस्येति अन्यद्वाक्यमिति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमित्यर्थः । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्याद् द्वितीयं वाक्यं नियमार्थ संपद्यते । पूर्ववदेव प्रात्मनेपदं न तु तद्विपरीतमिति । एवं च पूर्ववाक्येन एधांचक्रे इत्यादी कृत्रः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दांचकारेत्यादौ कर्तृगामिनि क्रियाफले 'स्वरितमितः-' इत्यात्मनेपदस्य निवृत्तिः फलति, तदाह तेनेति । द्वितीयवाक्येनेत्यर्थः । न तडिति । न आत्मनेपदमित्यर्थः । एवं चानुप्रयुज्यमानात्कृो लिटस्तङि इति। अाम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति । तृतीयान्ताद्वतिः । अनुप्रयोगस्येत्यत्र कर्मणि घमिति भावः । 'अनुदात्तक्ति-' इत्यतोऽनुवर्तनादाह प्रात्मनेपदं स्यादिति । एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह वाक्यभेदेनेति । अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव । अन्यथा पूर्व वदित्यनुवृत्त्यैवानुप्रयोगस्य कृष श्रामः पूर्वेण तुल्यमित्यर्थलाभादिष्टसिद्धेः किं तेन Page #63 -------------------------------------------------------------------------- ________________ ६०] सिद्धान्तकौमुदी। [भ्वादि. लिडादेशयोस्तझयोः एश् इरेच् एतौ स्तः। एकारोचारणं ज्ञापकं 'तडादेशानां टेरेवं न' इति । तेन डारौरसां न । कृ ए इति स्थिते । २२४२ असंयोगालिद्कित् । (१-२-५) असंयोगात्परोऽपिल्लिट् किस्स्यात् । 'क्किडति च' (सू २२१७) इति निषेधात् 'सार्वधातुकार्धधातुकयोः' (सू २१६८) इति गुणो न । द्विस्वात्परत्वाद्यणि प्राप्ते । २२४३ द्विवचनेऽचि। (१-१-५६ ) द्विस्वनिमित्तेऽचि परे अच प्रादेशो न स्याद् द्वित्वे कर्तग्य । २२४४ उरत् । (७-४-६६) प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते । लिस्तटझयोरेशि । ननु लिटस्तझयोरिशिरिजित्येवास्तु । श्रादेशयोरेकारोचरणं व्यर्थम् , 'टित आत्मनेपदानाम्-' इत्येत्वेनैव सिद्धरित्यत आह एकारोचारणमिति । ज्ञापनस्य फलमाह तेन डारौ. रसां नेति । डा रौ रस् एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायाद् एत्वं नेति 'लुटः प्रथमस्य-' इति सूत्रभाष्य स्पष्टम् । कृ ए इति स्थित इति । तकाराकारसंघातस्य एकारः शित्त्वात् सर्वादेश इति भावः । असंयोगालिट् । अपिदिति । 'सार्वधातुकमपित्' इत्यतस्तदनुवृत्तरिति भावः। 'सार्वधातुकमपित्' इति ङित्त्वं तु नात्र प्रवर्तते । लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह क्विडति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वात् परत्वाद् 'इको यणचि' इति ऋकारस्य यणादेशे रेफे प्राप्त सतीत्यर्थः । कृते तु यणि एकाचवाभावाद् ‘लिटि धातो-' इति द्वित्वं न स्यादिति भावः । द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद् द्विवचनं द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशे. षणमिदम् । 'अचः परस्मिन्-' इत्यतः अच इति 'स्थानिवदादेशः-' इ यत आदेश 'आम्प्रत्ययवत्-' इत्यनेन । लिटस्तझयोः । एशिति शकारकरणमकारविशिष्टतकारस्यादेशत्वाय । असंयोगात् । असंयोगादिति किम् , ममन्थे । अत्र नलोपो न । द्विवचनेऽचि । अचा सामानाधिकरण्यलाभाय द्विवचनशब्दस्य तनिमित्ते लक्षणा स्वीक्रियते । यद्वा उच्यत इति वचनम् , द्विर्वचनं यस्मिन्नचि तद् द्विवचनम् । अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शश्राद्यच् , तदेतदाह द्वित्वनिमित्तऽचीति । इह 'अचः परस्मिन्-' इत्यतोऽच इति, 'स्थानिवदादेशः-' इत्यस्मादादेश इति, 'न पदान्त-' इत्यतो नेति चानुवर्तते तदाह अच आदेशो न स्यादिति । यद्यपीह वृत्त्यादौ अजादेशः स्थानिवत्स्यादिति रूपातिदेशपक्षः खीकृतः, फलं चोभयत्र तुल्यम् , तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु । 'प्रक्षालनाद्धि Page #64 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१ इति 'न पदान्त-'इत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं च द्वित्वे कर्तव्ये सतीत्यपि लभ्यते, तदाह द्वित्वनिमित्ते अचीत्यादिना । द्वित्वे कर्तव्ये सतीत्युक्तेः कृते द्वित्वे चके इत्यादौ यणादयो भवन्ति । अन्यथा तु न स्युः। द्वित्वनिमित्तस्य अचः सस्वात् । द्वित्वनिमित्ते' इति किम् ? दुषति । दिव् धातोः सनि द्वित्वात्परत्वाद् ऊठि कृते द्वित्वात्प्राग्या भवत्येव । तथा च द्यू इत्यस्य द्वित्वे दुद्यषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दियूषतीत्यभ्यासे इकार एव श्रूयेत । न पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायात् । 'न पदान्त-' इति निषेधानन्तरं पाठोड, प्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः । इष्टानुरोधेन द्विवचन इत्यावर्त्य कालावधारणपरतयापि व्याचष्टे द्वित्वे कर्तव्य इति । कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः द्वित्वनिमित्ते किम् , दुषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात् तदा दियूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम् । नयूठ द्वित्वनिमित्तम् । अचीति किम् , जेघ्रीयत । दध्मीयत । शाशय्यते । इह 'ई घ्राध्मोः' इति ईकारः, 'अयक् यि क्डिति' इत्ययादेशश्च निषिध्येत, स माभूदिति प्राचः । अन्ये त्वाहुः-अचीति व्यर्थ घ्रीयध्मीयशय्य इति द्वितीयाजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमित्तत्वाभावादिति । अचः किम् , असूषुपत् । इह 'खापेश्चलि' इति यत्सम्प्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रयेत । न च द्वित्वे कृते पुनः संप्रसारणेन खापरवयवत्वाविशेषादभ्यासे तदुत्तरखण्डे च उकारश्रवणं भवेदिति वाच्यम् , परस्य संप्रसारणे कृते यून इत्यत्रेव 'न संप्रसारणे-' इति पूर्वस्य यणः संप्रसारणनिषेधात् । स्यादेतत्-चक्रतुरित्यत्र अच आदेशस्य निषेधाप्रवृत्त्या यण स्यादेव । अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्यातयात्वात् । नच 'द्विवचनेऽचि' इत्यस्य वैयर्थ्यम् , चक्र इत्यादौ सावकाशत्वात् । तथा चैकाच्वाभावाद् ‘लिटि धातो:-' इतीह द्वित्वं न स्यादिति चेत् । मैवम् , इह द्वित्वनिमित्तशब्देन साक्षाद्वा समुदायघटकतया वा यद् द्वित्वप्रयोजक लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात् । एतच्च 'ठस्येकः' इति सूत्रे कैयटे स्पष्टम् । तथा च ऊर्णोतेः सनि 'सनीवन्त-' इतीटपक्षे 'विभाषोर्णोः' इति ङित्त्वविरहे ऊर्जुनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयो. जकत्वेन तस्मिन्परे प्राप्तयोगुणावादेशयोदित्वे कर्तव्ये निषेधात् । अत एवाहुस्तद्भावभावितामात्रेणेह निमित्तत्वमिति । एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुसोऽ. कारश्च द्वित्वनिमित्तमिति स्थितम् । नन्वेवम् ऋधातोः सनि 'स्मिपूज्वशां सनि' इति इटि कृते इस्शब्दनिमित्तकस्य गुणस्य 'द्विवचनेऽचि' इति निषेधे 'अजादेद्वितीयस्य' इति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत् । रिस्शब्दस्य द्वित्वे तु Page #65 -------------------------------------------------------------------------- ________________ ६२] सिद्धान्तकौमुदी। [ भ्वादि. अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे । रपरत्वम् । 'हलादिः शेषः' (सू २१७६ )। 'प्रत्यये' किम्-वत्रश्च । २२४५ कुहोश्चुः । (७-४-६२) अभ्यासकवर्गतूकारः। द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राग् यणो न निषेधः । ऊठो द्वित्वनिमित्तत्वाभावात् । 'अचि' इति किम् ? जेघीयते । अत्र वाधातोर्यहि द्वित्वात् प्राग 'ई प्राध्मोः' इति ईकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यनिमित्तकत्वेऽपि द्वित्वनिमित्तानिमित्तकत्वाभावात् । 'अचः' किम् ? असू षुपत् । इह खापेश्चङि द्वित्वात् प्राक् 'स्वापेश्चति' इति वकारस्य सम्प्रसारणं न निषिध्यते । तस्याजादेशत्वाभावात् । ततश्च कृते सम्प्रसारणे सुप् इत्यस्य दित्वे अभ्यासे उकारस्य श्रवणं सम्भवति। सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात् प्राग् 'लिटि धातो:-' इति द्वित्वे कृ कृ ए इति स्थिते उरत् । उः अत् इति छेदः । ऋ इत्यस्य उरिति षष्टयेकवचनम्। 'अत्र लोपोऽभ्यासस्य' इत्यस्मादभ्यासस्येत्यनुवर्तते। 'अनस्य' इत्यधिकृतम् । तद्वशात् प्रत्यये परत इति लभ्यते। प्रत्यये परत एव अङ्गसंज्ञाविधानात् , तदाह अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याकारस्य 'उरणपरः' इति रपरत्वमित्यर्थः । तथा च कर क ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः। प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात् प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'श्रोत्रश्चू छेदने', लिटि गल् द्वित्वं 'लिट्यभ्यासस्य-' इति अभ्यासरेफस्य सम्प्रसारणम् ऋकारः। उरत् । रपरत्वम् । हलादिः शेषः । वव्र श्वेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नः अकारः, तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधान सम्प्रसारणमिति स्थितिः । 'उरत्' इत्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वा. भावेन स्थानिवत्त्वाप्रसक्तः सम्प्रसारणत्वाभावात्तस्मिन् परतो 'न सम्प्रसारणे सम्प्रसारयद्यपि सिध्यति, तथापि गुणनिषेधे रिस्शब्द एव दुर्लभ इति चेत् । अत्राहुः-गुणे रपरे कृते रिस्शब्दस्यैव द्वित्वम् । न च द्वित्वनिमित्ते ह्यचि गुणस्य निषेधः । इस्शब्दस्तु नेह निमित्तं कार्यित्वात् । न हि कार्थी निमित्ततयाऽऽश्रीयते, 'स्थण्डिलाच्छयितरि व्रते' इति ज्ञापकात् । अन्यथा शीङो ङित्त्वेन 'क्छिति च' इति गुणनिषेधाच्छयितरीति रूपस्यासिध्यापत्तेः । न च किति डिति परे गुणवृद्धी नेति व्याख्यायामुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यम् , तयाख्यायां छिनं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य विक्ङति च' इति सूत्र एवोपपादितत्वात् । न चैवं कार्यिणो Page #66 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३ हकारयोश्चवर्गादेशः स्यात् । एधांचके एधांचक्राते एधांचक्रिरे । २२४६ णम्' इति निषेधो न स्यादिति भावः । एवं च क कृ ए इति स्थिते कुहोश्चुः । कु ह इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्ये. त्यनुवर्तते, तदाह अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात् चवर्गीयाणां पञ्चत्वान्न यथासंख्यम् , नापि स्थानत श्रान्तर्यम् , कराठतालुस्थानभेदात् । अाभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत् । अतो बाह्यप्रयत्नत एवान्तयमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य प्रथम एव चवर्गीयो भवति, अघोषश्वासविवाराल्पप्राणप्रयत्नसाम्यात् । नतु द्वितीयः,महाप्राणत्वात्।नापि तृतीयपञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् । नतु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमी, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थः, घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषश्वासविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्राणप्रयत्नत्वाच्च । नापि चतुर्थः, महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्पप्रारणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोष श्वासविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारश्वासप्रयत्नत्वात् । नापि तृतीयपञ्चमी, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाद् अकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क क ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः। तदाह एधांचक इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थः । एघांचक्रात इति । कृो लिट श्रातामि टरेत्वम् । 'द्विवचनेऽचि' इति यणि निषिद्ध कृ इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः। चर्वम् । यण । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याचो द्वित्वनिमित्तत्वाभावात् कथमिह 'द्विवचनेऽचि' इति यणनिषेध इति वाच्यम् , साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । मस्य इरेच् । कृ निमित्तत्वानाश्रयणे सन्नन्तस्य कार्यित्वात्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादू नविषतीत्यपि न स्यादिति वाच्यम् , मत्वर्थीयेनेनिना कार्यमनुभवत एव कार्यित्व. लाभात् । कर्णोतर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन् । अरिरिषती. Page #67 -------------------------------------------------------------------------- ________________ ६४ ] सिद्धान्तकौमुदी। [भ्वादिएकाच उपदेशेऽनुदात्तात् । (७-२-१० ) उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । 'एकाच' इति किम्-यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हिइत्यस्य द्वित्वादि पूर्ववत् । अथ लिटि थासः सेभावे कृ इत्यस्य द्वित्वादौ एधां चक से इति स्थिते आर्धधातुकस्येड्वलादेरिति इडागमे प्राप्ते एकाच उपदेशेऽनुदा. त्तात । 'ऋत इद्धातोः' इत्यत धातोरित्यनुवर्तते । 'नेड्वशिकृति' इत्यतो नेति च । तदाह उपदेशे यो धातुरेकाजिति । एकः अच् यस्येति बहुव्रीहिः । आर्ध. धातुकस्येति । यद्यपीदं न श्रुतम् , नाप्यनुवृत्तिलभ्यम् , तथाप्यार्थिकमिदम् , आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु भार्धधातुकस्येति नोपातम् । ननु ‘एकाच उपदेशेऽनुदात्तात्' इत्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा कर्तुमित्यत्र इगिनषेधो न स्यात् । कृञ्धातोरूदृदन्तैरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते 'नि यादिनित्यम्' इत्यायुदात्तत्वात् । यदि तु उपदेशे इत्येतद् अनुदातादिल्यनेनान्वेति । तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इएिनषेधस्य निर्बाधत्वात् । तथापि एघांचकृषे इत्यादी इरिनषेधो न स्यात् । द्वित्वे कृते अनेकाच्त्वादित्यत आह उपदेश इत्युभयान्व यीति । 'उपदेशे' इत्येतद् ‘एकाच्' इत्यत्र 'अनुदात्तात्' इत्यत्र चान्वेति । मध्य. मणिन्यायादिति भावः । ननु ऊदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्याव्यभिचारादेकाज्महणं मास्तु । उपदेशेऽनुदात्तादित्येवास्तु । एतावतैव कर्तु चकृष इत्यादाविणनिषेधसिद्धेरिति पृच्छति एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इएिनषेधव्यावृत्तये एकज्ग्रहणमित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः । कृते द्वित्वे अनेकाच्त्वेऽपि धातूपदेशे एका. चत्वादित्यत आह स्मरन्ति हीति । प्राचीनाचार्या निबधन्तीत्यर्थः । श्तिपा शपेत्या. देरुदाहरणानि यङ्लुनिरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाग्रहणाद्यङ्लुकि इरिनषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि न्यावृत्तिः प्राचीनाचार्यसमताऽपि त्यत्र तु रिस्शब्दः कार्यभागिति वैषम्यादिति । उभयान्वयीति । मध्ये पाठादेहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः । तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविएनषेधः फलम् । नित्खरेण संप्रत्युदात्तत्वात् । पिपक्षति बिभित्सतीत्यादाविएनषेधस्तु पूर्वान्वयस्य फलम् । द्वित्वे कृते अनेकाच्वात् । नन्वेकाच इत्युक्ते युपदेशपदेनाप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु उपदेशऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते एकाचः किमिति । पिपक्षतीत्यादाविव यङ्लुक्यपीरिनषेधः स्यादेवेसाशङ्कायामाह स्मरन्ति Page #68 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [६५ "श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्रणेन च । यत्रैकाग्रहणं चैव पञ्चैतानि न यलुकि ॥' इति । एतःहैवैकाग्रहणेन ज्ञाप्यते । 'प्रचः' इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावय॑ते । तेन वधर्हन्स्युप. पाणिनेरसंमतैवैत्यत आह एतच्चेति । एतत् श्तिपाशपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु 'हनो वध लिङि' 'लुङि च' इति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् । वधदिशे कृते अनेकाच्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह अच इत्येवैकत्वेत्यादि व्यावय॑त हीति । श्तिपेत्यादि । श्तिपा यथा-स्यतिहन्तियातिवातिद्रातीत्यादि । तेन प्रन्यजङ्घनीदित्यादौ 'नर्गद-' इति णत्वं न। शपा यथा-भरेति । तेन बिभर्तेः भरतेः (यङ् लुगन्तात् ) सनि विभरिषतीत्यत्र 'सनीवन्तर्ध-' इतीविकल्पो न, किंतु नित्यमेवेट । 'एकाचइति निषेधाप्नवृत्तेः । अनुबन्धेन निर्देशो द्विधा स्वरूपेणेत्संज्ञकत्वेन च । स्वरूपेण यथा'शीलः सार्वधातुके गुणः' 'दीडो युचि-' इति । शेशीतः । देदीतः । तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे । इत्संज्ञकत्वेन यथा-'अनुदात्तक्तिः -' इति । तेन स्पर्धशीलादिभ्यः 'अनुदात्तडितः-' इत्यात्मनेपदं न। पास्पर्धीति । शेशयोति। गणेन यथाबेभिदीति । 'रुदादिभ्यः' इति श्नम न। एकाच्ग्रहणं प्रकृतसूत्रे । तेन बेभेदिता चेच्छेदितेत्यादाविपिनषेधो न । एतश्चेति । न च श्तिपाशपायंशे कथमिदं ज्ञापकमिति शङ्कयम् , एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्य 'उपपदमतिङ्' इत्यादौ दृष्टत्वात् । अतएव तत्र 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति सिद्धमित्युक्तम् । अनन्याथैः स्यतिहन्तिभरेत्यादिभिः श्तिशबादिभिरेव ज्ञापनसंभवाच्च । 'अपरस्परा:-' इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्या 'लुम्पेदवश्यमः कृत्ये' इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवावोचाम । मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वावार्यपठितपरिभाषाया ज्ञापनस्य 'गतिकारकोपपदानाम्-' इत्यादौ दृष्टत्वादित्युक्तम् , तदयुक्तमिति नव्याः । 'गतिकारकोपपदानाम्-' इत्यायेव हि पूर्वाचर्याणां परिभाषा, न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति । तद्वत इति । न च मत्वर्थलक्षणायां मानाभावः । वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात् । न चेदानीमनुदात्तपाठः परिभ्रष्टः, अाधुनिकानां वसतिशक्लित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्कथम् , पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैाख्यातृपरम्परया संगृहीतत्वात् । अन्यथा एकः अच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद् वसतिशक्कादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात् । एकग्रहणेति। Page #69 -------------------------------------------------------------------------- ________________ 1 ६६ ] सिद्धान्तकौमुदी । [ भ्वादि देश एकाचोsपि न निषेधः । आदेशोपदेशेऽनेकाच्कत्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे एधांचा । २२४७ इणः षीध्वंलुलियां धोऽङ्गात् । ( ८- ३-७८) इय्यन्तादङ्गात्परेषां षीध्वं लुलियां धस्य मूर्धन्यः इत्यन्तम् । ‘एकाच उपदेशेऽनुदात्तात् ' इत्यत्र हि एकग्रहणमपनीयाच इत्युक्तेऽपि एकाच्कादिति लभ्यते । एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत, नत्वेकाच्कादिति बहुत्रीत्यर्थ इति वाच्यम्, अनुदात्तोपदेशपरिगणने शक्लृपचिमुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थ लक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकप्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मिंश्चिदप्युप. देशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुर्व्यावर्त्यत इत्यर्थः । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे - इनिति स्थान्युपदेशे - एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इग्निषेधो नेत्यर्थः । कुत इत्यत आह आदेशोपदेश इति । श्रवधोदित्यत्र 'अतो हलादेर्लघोः' इति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के ते अनुदात्ता धातव इत्यत श्राह अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम्, पदमात्रेती सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृष इति । इडभावे प्रत्ययावययत्वात् त्वम् । एधांचाथ इति । लिट आथामादेशः । टेरेत्वम् । द्वित्वादि पूर्ववत् । लिटो ध्वमष्ठे रेल्वे द्वित्वादौ एधांचकृध्ये इति स्थिते इणः षीध्वंलुलिटाम् । षीध्वं लुङ् लिट् एषां द्वन्द्वः । 'धः' इति षष्ठयेकवचनम् । इण इत्यङ्गविशेषयाम् । तदन्तविधिः । ‘अपदान्तस्य मूर्धन्यः' इत्यधिकृतम्, तदाह इराणन्तादित्यादिना । नन्वेकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामर्थ्यादित्युक्तौ परस्परव्याघातः स्यादिति चेत् । अत्राहुः - एका शब्देनैकाज्ग्रहणं यङ्लुग्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाञ्प्रहणम्, तचैकग्रहणं विनैव लभ्यत इत्यदोष इति । वधेरिति । यस्तु तव्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना स एव प्राचाऽनुसृतः । ‘अदू दृदन्तरुनुच्णुशी युनु क्षुश्वि डीश्रिभिः । वृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः' इति । स चादन्तपर्युदास इहोपेक्षितः । सूत्राननुगुणत्वात् । तथापि—'सर्वे सर्वपदादेशाः' इति न्यायेन कृइत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् । अदन्तपर्युदाससामर्थ्यादिति चेत् । न सूत्रकारेणाऽपर्युदस्तत्वादिति भावः । इणः षीध्वम् । 'इएको:' इत्यधिकारेऽपि पुनरिग्रहणं कवर्गात्परस्य 1 Page #70 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७ स्यात् । एधांचवे । एधचक्रे एधांचकृवहे एधचक्रमहे । एधबभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि 'क्रस्चानुप्रयुज्यते' इति 'कृभु - ' धकारस्य ढकारो मूर्धन्यः । घोषसंवारनादमहाप्राण प्रयत्नसाम्यात्, तदाह एघां - चक्रुव इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववद् द्वित्वादौ कृते रूपमाह एधांचक इति । एधांच वह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववद् । एवं लिटो महिभावे द्वित्वादि पूर्ववत् । सर्वत्र 'असंयोगालिकित् इति कित्त्वाद् गुणाभावः । अथ भूधातोः लिङन्तस्यानुप्रयोगे उदाहरति एधांबभूवेति । एधांचक इत्यनेन समानार्थकम् । अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वाद अस्तेर्भूरित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह अनुप्रयोगेति । 'कृञ्चानुप्रयुज्यते -' इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति अन्यथेति । अनुप्रयुज्यमानस्यास्तेर्भूभावाभ्युपगमे 'कृश्चानुप्रयुज्यते -' इत्यनुप्रयोगविधौ 'क्रस्चानुप्रयुज्यते -' इति वा 'कृभुचानुप्रयुज्यते -' इति वा ब्रूयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपि कृञित्युक्तौ लाघवमस्ति । तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भावः । श्रत एव 'अत उत्सार्वधातुके' इति सूत्रभाष्ये ऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते । ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधाम् अस् इति स्थिते द्वित्वे हलादिशेषे त्र् अस् इति स्थिते सवर्णदीर्घं बाधित्वा 'अतो गुणे' इति पररूपे प्राप्ते माभूदित्येतदर्थम् । तेनेह - पक्षीध्वम् । अङ्गात्परेषामिति । विहितानामित्युक्तौ तु दामो लुङि श्रदिवमित्यत्राव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वधत्वधत्वेषु लितीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम् । अङ्गात् किम्, वेविषीध्वम् । यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात् कृषीवमित्यादावेव भवेद् नत्वत्र, तथाप्यर्थवद्प्रहणपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम् । तेन 'अनिनस्मन्प्रहणानि -' इति सिद्धम् । एधांबभूवेत्यादि । ' श्राम्प्रत्ययवत् -' इति सूत्रे कृञ्प्रहणादनुप्रयोगान्तरे तङ् नेति 'शेषाश्कर्तरि-' इति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव एधाबभूवे ईक्षां बभूवे । इति । श्रस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते । तथाहि — उभयत्रापि 'ह एति' इति हादेशे कृते एधामहे ईक्षामाहे इति केचित् । तासिसाहचर्यादिय्येव हत्वं न त्वेशीत्यन्ये । तत्साहचर्यादेव सार्वधातुक एव एति हत्वम् । तथा च कर्मव्य तिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि । तेन एधामा से ईक्षामासे इत्येव रूपमित्यपरे । कृद्भिवतीति । यद्यपि कृञ् इत्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं Page #71 -------------------------------------------------------------------------- ________________ ६८ ] सिद्धान्तकौमुदी । [ भ्वादि इति वा प्रयात् । २२४८ त आदेः । ( ७-४-७० ) अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः । एधामास एधामासतुरित्यादि । एधिता एधितारौ एधितारः । एधितासे एधितासाथे । २२४६ धि च । ( ८-२-२५) धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे । २२५० ह एति । ( ७-४-५२ ) तासस्त्योः सस्य हः स्यादेति परे । एधिताहे एधितास्वहे एधितास्महे । एधिष्यते श्रत आदः । 'अत्र लोपः -' इत्यस्मादभ्यासस्यत्यनुवर्तते । 'दीघ इणः-' इत्यतो दीर्घ इति च, तदाह अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् इवाचरति तीत्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्कयम्, तत्र कृञ्ग्रहणेन प्रत्याहारप्रहणाभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । धामासुः । धामाथि धामासः एधामास । एधामास एधामासिव एधामासिम | इति लिट्प्रक्रिया | एधिति । लुटः तादेशे एध् त इति स्थिते शबपवादस्तास् इद् । 'लुटः प्रथमस्य -' इति डा टिलोपः, एधितेति रूपम् । 'दीधीवेवीटाम्' इति लघूपधगुणो न । एधिताराविति । लुट्, आताम्, तास्, इट् श्रात मित्यस्य रौभावः । 'रिच’ इति सलोपः । एधितार इति । झस्य रस्, तास्, इद्, 'रि च' इति सलोपः, रुत्ववि । एधितास इति । थासः से, तास्, इट्, 'तासस्त्यो:-' इति सलोपः । एधितासाथ इति । आथाम्, टेरेत्वम्, तास्, इट् । अथ ध्वमि टरेत्वे तासि इटि एधितास् ध्वे इति स्थिते । धि च । 'सस्स्यार्धधातुके' इत्यतः स इत्यनुवर्तते । 'तासस्त्योः -' इत्यतो लोप इति । अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते । तदादिविधिः, तदाह धादाविति । तासः सलोपे एधिताध्वे इति रूपम् । श्रथ लुट इडादेशे एवे तासि इटि एधितास् ए इति स्थिते ह एति । ६ इति प्रथमान्तम् । अकार उच्चारणार्थः । 'सस्स्यार्धधातुके' इत्यतः स इति 'तासस्त्योर्लोपः' इत्यतः तासस्त्योरिति चानुवर्तते, तदाह तासस्त्योरिति । तासः सस्य हकारे एधिताहे इति रूपम् । एधितास्वह इति । लुटो वहिभावः, ढेरेत्वम्, तास्, इट् । एवम् एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटः तादेशे टेरेत्वम् । 'स्यतासी -' इति शबपवादः स्यः, इद् प्रत्ययावयवत्वात् षत्वम् । एधिष्येते इति । श्राताम्, टेरेत्वम्, स्यः, इट्, 'आतो ङितः' इत्याकारस्य इय्, 'लोपो व्योः-' इति प्रत्याहाराश्रयणे क्लेश इति भावः । पररूपापवाद इति । श्रपवाद इत्ययं प्रन्थो नामधातु प्रक्रियास्थः स्वग्रन्थेन सह विरुध्यते । तत्र हि श्र इवाचरति प्रति । प्रत्ययग्रहणमपनीय कास्यनेकाज् इत्युक्तेर्नाम् । श्रौ । अतुः । उः । द्वित्वम् 'अतो गुणे'. Page #72 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६६ ये धियन् । एधिष्यसे एधिष्येथे एधिष्यध्वे । एधिव्ये एधिष्यावहे एधिष्यामहे । २२५१ आमेतः । ( ३-४-६० ) लोट एकारस्याम्स्यात् । एधताम् एधेताम् एधन्ताम् । २२५२ सवाभ्यां वामौ । ( ३-४-६१ ) सकारवकाराभ्यां परस्य लोडेतः क्रमाद् व श्रम् एतौ स्तः । एधस्व एधेथाम् एधध्वम् । २२५३ एत ऐ । ( ३-४-६३) लोडुत्तमस्य एत ऐ स्यात् । श्रामोऽपवादः । एवै एधावहै एधामहै । २२५४ श्राडजादीनाम् । ( ६-४-७२ ) यलोपः, 'द गुणः' षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वम्, झकारस्य अन्तादेशः, स्यः, इट, पररूपम्, षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से, स्यः, इट्, षत्वम, एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे, स्यः, इट्, षत्वम्, एधिष्यध्वे इति रूपम् । इट एत्वे, स्यः, इडागमः, षत्वम्, 'अतो गुरंग' इति पररूपम्, एधिष्ये इति रूपम् । वहिमह्योष्टेरेत्वम्, स्यः, इट्, अतो दीर्घः, एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया । श्रमेतः । 'आम्' 'एतः' इति च्छेदः । 'लोटो लड्वत्' इत्यतो लोट इत्यनुवर्तते, तदाह लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटः तादेशे टेः एत्वे आमादेशे शपि रूपम् । एधेतामिति । ताम् । टेरेत्वं शप् 'सावधातुकमपित्' इति ङित्त्वाद् 'श्रतो ङितः ' इत्याकारस्य इय्, गुणः, यकारलोपः, 'आमेतः' इत्येकारस्य म् । एधन्तामिति । 1 स्य टत्वे शपि ककारस्य अन्तादेशे एकारस्य श्रम् । अथ लोटः यासः सेभावे शपि एधसे इति स्थिते । सवाभ्याम् । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च श्रम् च वामौ । 'लोटो लङ्कत्' इत्यस्माद् लोट इति 'आमेतः' इत्यस्मादेत इति चानुवर्तते, तद्राह सकारेति 'श्रमेतः' इत्यस्यापवादः । एधस्वेति । एधसे इत्यत्र एकारस्य व इति वकाराकारसंघात श्रादेशः । एधेथामिति । आथाम्, दैरेत्वम्, शप्, 'श्रतो ङितः' इत्याकारस्य इय्, गुणः, यलोपः, 'आमेतः ' इत्याम् । एधध्वमिति । ध्वमि शप् टेरेत्वे कृते 'सवाभ्याम् -' इति वकारात् परत्वादेकारस्य अम् । उत्तमपुरुषैकवचने इटि टेरेत्वे शपि 'आमेतः' इत्येकारस्य आमि प्राप्ते । एत ऐ । ऐ इति लुप्त प्रथमाकम् । 'लोटो लवत्' इत्यस्माल्लोट इंति 'प्राडुत्तमस्य पिच्च' इत्यस्मादुत्तमस्येति चानुवर्तते, तदाह लोडुत्तमस्येति । एधै इति । ए ए इति स्थिते एकारस्य ऐत्वे 'आडुत्तमस्य -' इत्याडागमे 'आटश्च' इति वृद्धौ 'अत आदेः' इति दीर्घ. । गल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात् प्रागेव परत्वाद् 'अत आदेः' इति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति Page #73 -------------------------------------------------------------------------- ________________ ७० ] सिद्धान्तकौमुदी। [ भ्वादि. अजादीनामा स्यालुङादिषु । अटोऽपवादः । 'माटश्च' (सू २६६ ) ऐधत ऐघेताम् ऐधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि ऐधामहि । २२५५ 'वृद्धिरेचि इति वृद्धिः । एधावहै, एधामहै इति । वहिमयोप्टेरेत्वे शपि एकारस्य ऐत्वे पाटि सवर्णदीर्घः । इति लोप्रक्रिया । अथ एधधातोर्लङि 'लुङ्लङ्लुङ्वडुदात्तः' इत्यडागमे वृद्धिं बाधित्वा परत्वाद् 'अतो गुणे' इति पररूपे प्राप्ते । आडजादीनाम् । लुङादिष्विति । लुङ्लङलुङ्क्षिवत्यनुवृत्तरिति भावः । अटो. अपवाद इति । अटि सति पररूपं स्यादिति भावः । 'पाटश्च' इत्यनन्तरं वृद्धिरिति शेषः । यद्यपि 'वृद्धिरेचि' इति 'एत्येधति-' इति वा वृद्धौ इदं सिध्यति, तथापि ऐक्षतेत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि प्राडा. गमे 'पाटश्च' इति वृद्धिः । लङादेशानां टिदादेशत्वाभावाद् एत्वं न भवति । 'श्राड. जादीनाम्' इति सूत्रं भाष्ये प्रत्याख्यातम् । ऐघेतामिति । प्रातामि शपि पाटि नव्याः । प्राडजादीनाम् । एतच्चाजादीनामटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटि सति 'पृद्धिरेचि' इत्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत् । किं च 'अतो गुणे' इति पररूपप्रवृत्त्या ऐधतेत्यापि न सिध्येत् । यदि तु 'आटश्च' इति सूत्रं 'अटश्च' इति क्रियेत तर्हि अस्वपोऽहसत् इत्यत्र वृद्धिः स्यात् । 'रुदश्च पञ्चभ्यः' 'अड्गार्यगालवयोः' इति अडागमस्य सत्त्वाद् 'अतो रोरप्लुतात्-' इति रोरुत्वे सति अच्परत्वाचेति चेत् । न, 'उपसर्गादृति धातौ' इत्यतो धातावित्यपकृष्याजादौ धाताविति व्याख्यानात् । न च अखपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाट् त्वात्परत्राजादिधातुसत्त्वाचोक्तदोषस्तदवस्थ इति वाच्यम् , आदित्यनुवर्षे अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तो 'घट गतौ' इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तम् । न चैवमपि आतत् आतीत् इत्यादि न सिध्यति । 'अटश्च' इत्यस्य ऐन्ददित्यादौ सावकाशतया परत्वादिह 'अतो गुणे' इत्यस्यैव प्रवृत्तेरिति वाच्यम् , चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरगत्वाद्वा 'अटश्च' इत्यस्यैव प्रवृत्तेः । स्यादेतत्-'पाडजादीनाम्' इति सूत्राभावे प्रास्ताम् आसन् इति कथमटा सिध्यति । 'नसोः-' इत्यल्लोपेन 'अटश्च' इति तत्र वृद्ध्यप्रवृत्तेः । मैवम् , अन्तरङ्गत्वात्प्रागेवाडागमे कृते पद्धौ च कृतायो पश्चात् श्नसोरल्लोपस्याप्रसक्तेः । न च 'वार्णादाझं बलीयः' इति वृद्धेः प्रागल्लोप एव स्यादिति शङ्कयम् , व्याश्रयत्वाद् 'वार्णादाङ्गम्-' इति परिभाषाया अनित्यत्वाद्वा। तत्राहि नसोरल्लोपः' इति तपरकरणमेव लिङ्गम् , यदि वृद्धेः प्रागेवाल्लोपः स्यात्तहिं किं तेन तपकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट श्राव् इत्यादौ 'छन्दस्यपि दृश्यते' इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थ Page #74 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७१ लिङः सीयुट् । (३-४-१०२) लिङाल्मनेपदस्य सीयुडागमः स्यात् । सलोपः । एधेत एधेयाताम् । २२५६ झस्य रन् । (३-४-१०५) लिको झस्य रन्स्यात् । एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । २२५७ इटोऽत् । (३-४-१०६) लिङादेशस्यटोऽत्स्यात् । एधेय एधेवहि एधेमहि । पाशीलिङि आर्धधातुकस्वाल्लिङः सलोपो न । सीयुटसुटोः प्रत्ययावयवस्वास्षस्वम् । एधिषीष्ट वृद्धिः । 'पातो डितः' इत्याकारस्य इय् , 'श्राद् गुणः' यलोपः । ऐधन्तेति । भैरन्तादेशः, शप, प्राट् , वृद्धिः। ऐधथा इति । थास्, शप् , आट , वृद्धिः । ऐधेथामिति । प्राथाम् , शप् , श्राद् , वृद्धिः, इय् , श्राद्गुणः, यलोपः। ऐध. ध्वमिति । ध्वम् , शप् , श्राट् , वृद्धिः । ऐधे इति । इट् , शप्, 'श्राद्गुणः', आटो वृद्धिः । ऐधावहि ऐधामहि इति । वहिमयोः शप, , वृद्धिः, अतो दीर्घः । इति लप्रक्रिया । लिङः सीयुट । स्पष्टम् । परस्मैपदानां लिडादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति । 'लिङः सलोपः-' इत्यनेनेति शेषः। एधेतेति । लिङस्तादेशः, सीयुट् , शम् , सलोपः, आद्गुणः, यलोपः । एधेयातामिति । आतामि सीयुट, शप् , सलोपः, श्राद्गुणः। झस्य रन् । 'लिङः सीयुट्' इत्यतो लिङ इत्यनुवर्तते, तदाह लिङो झस्येति । लिङदिशस्य मस्येत्यर्थः । अनेकालत्वात्सर्वादेशः। एधेरनिति । झस्य रन , शप् , सीयुट , सलोपः, श्राद्गुणः, यलोपः। ऐधेथा इति। थास् , सीयुट्, शप् , सीयुटस्सस्य लोपः, श्राद्गुणः, यलोपः, यासस्सस्य रुत्वविसरें। एधेयाथामिति । प्राथाम् , सीयुट, सलोपः, शप् , आद्गुणः। एधेध्वमिति । ध्वम् , सीयुट्, शप् , सलोपः, श्राद्गुणः, यलोपः । इटोऽत् । इटः अत् इति च्छेदः । ' लिस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते, तदाह लिङादशस्यति । 'अच्च घेः' इत्यत्रेव आदेश तकार उच्चारणार्थ एव, नस्वित्संज्ञक इति शब्देन्दुशेखरे 'दिव श्रौत्' इत्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । 'न विभक्तो-' इति निषेधस्तु न । आदे. शत्वात् प्राग् विभक्तिस्वाभावात् । 'झस्य रन्' इत्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावानकारस्य नेत्संज्ञेत्यलम् । एधे. येति । इट् तस्य प्रकारादेशः । सीयुट, शष् , सलोपः, श्राद्गुणः । एधेवहि एधेमहीति । वहिमह्योः सीयुट , सलोपः, शप् , आद्गुणः, यलोपः। इति विधिलिप्रक्रिया। आर्धधातुकत्वादिति । 'लिडाशिषि' इत्यनेनेति भावः । सलोपो नेति । सार्वधातुकग्रहणस्य 'लिङः सलोप:-' इत्यत्रानुवृत्तेरिति भावः । सीयुद्माटसूत्रं कर्तव्यं तथाप्याटं विनैवाव्यत्ययेन आयूर्वकत्वेन वा तत्र कथंचिद्याख्येयः Page #75 -------------------------------------------------------------------------- ________________ ७२] सिद्धान्तकौमुदी। [ भ्वादि. एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिषीवहि एधिषीमहि । ऐधिष्ट ऐधिषाताम् । २२५८ आत्मनेपदेष्वनतः । (७-१-५) अनकारात्परस्यात्मनेपदेषु झस्य 'अत्' इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः। ऐधिषायाम् । 'इणः पीवलुङ्लिटां धोऽङ्गान्' (सू २२५७)। सुटोरिति । लक्ष्यभेदात्पुनः प्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमियन्ये । एधिषीष्टेति । आशिषि लिङः तादेशः। आर्धधातुकत्वाद् न शप् , सीयुट् , तका• रस्य सुट, सीयुटस्सकारात् प्रागिडागमः, यलोपः, सीयुटः सुटा सकारस्य षत्वम् , तकारस्य ष्टुत्वेन टकारः । एधिषीयास्तामिति । श्राताम् , सीयुट् । आकारादुपरि तकारात्प्राक् सुट् । सीयुटः प्रागिट । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरनिति । 'भस्य रन्' । सीयुट् , इडागमः, यकारलोपः, षत्वम् । एधिषीष्ठा इति । थास् , सीयुट, थकारस्य सुद, सीयुटः प्रागिट्, सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः, रुत्वविसौ। एधिषीयास्थामिति । प्राथाम् , सीयुट् । आकारादुपरि थकारात् प्राक् सुट ,सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम्, सीयुट, यलोपः, सीयुटः प्रागिट, षत्वम् । इणः परत्वेऽपि इराणन्तादङ्गात्परत्वं नास्ति । इटः प्रत्ययभक्तत्वात् । ततश्च 'इणः षीध्वम्-' इति ढत्वं न भवनि । एधिषीयेति । इटः अत्, सीयुट्, इट, षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योस्सीयुट् इट् षत्वम् । इत्याशीलिङप्रक्रिया। ऐधिति । लुङः तादेशः, च्लिः, सिच् , इट् , धातोराट् , वृद्धिः, षत्वम् , ष्टुत्वम् । ऐधिषातामिति । आताम् , चिलः, सिच् , इट, आट् , वृद्धिः, षत्वम् । अथ झस्य श्रादर्भकारस्य "झोऽन्तः' इत्यन्तादेश प्राप्त आत्मनेपदेषु । 'झोऽन्तः' इत्यतो झ इति षष्ठयन्तमनुवर्तते । आत्मनेपदेष्विति षष्ट्यर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । 'अदभ्यस्तात्' इत्यतः अदित्यनुवर्तते। न अत् अनत् , तस्मादिति विप्रहः । तदाह अनकारादित्यादिना । ऐधिषतति । झावयवझकारस्य अत् इत्यादेशः, चिलः, सिच् , इट, आट , वृद्धिः, षत्वम् । ऐधिष्ठा इति । थास् , फिलः, सिच, इट् , आट , वृद्धिः, षत्वम् , थकारस्य ष्टुत्वेन ठकार:, रुत्वविसगें।। एधिषाथामिति । प्राथाम् , च्लिः, सिच, इट् , अाट , वृद्धिः, षत्वम् । अथ ध्वमो धस्य ढत्वं मिति स्थितस्य गतिमाहुः । सलोप इति । 'लिङः सलोपोऽनन्त्यस्य' इत्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः । एधिषीमिति । इणः परत्वेऽपि इणन्तादङ्गात्परत्वाभावाद् ‘इणः षीध्वम्-' इति ढत्वं न भवति । आत्मने । 'झोऽन्तः' इत्यतो झ इति 'अदभ्यस्तात्' इत्यस्माद् अदिति चानुवर्तते । तदाह झस्य Page #76 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७३ ऐधिवम् । इभिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्विस्वविकल्पात्षोडश रूपाणि । ऐधिषि ऐधिष्वहि एघिष्महि । ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्तं । ऐधिष्यथाः ऐधिध्येथाम् ऐधिष्यध्वम् । ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि । उदात्तत्वालादेरिट । प्रसङ्गादनुदात्ताः संगृह्यन्तेस्मारयति इणः षीध्वमिति । ऐधिड्वमिति । ध्वम् , च्लिः, सिच् , इट् , आट्, वृद्धिः, धि च' इति सस्य लोपः । इणः षीध्वम्-' इति धकारस्य ढत्वम् । इटो लुप्तसिज्मक्ततया सिजन्ताद्धान्तभूतत्वेन इडन्तस्य इराणन्ताङ्गत्वादिति भावः । इभिन्न एवेति। उत्तरसूत्रे 'विभाषेटः' इत्यत्र इड्ग्रहणात् पूर्वसूत्रे 'इणः षीध्वम्-' इत्यत्र इभिन्न एव इण् गृह्यत इति केचिदाहुः। तन्मते तु प्रकृते इटः परत्वाद् धकारस्य ढत्याभावे ऐधिध्वमित्येव रूपमित्यर्थः । इदं तु मतान्तरं भाष्यानारूढमिति संचयितुं तुशब्दः । ढधयोरिति । मतभेदमाश्रित्येदम् । तत्र ढत्वाभावपक्ष धकारस्य 'अनचि च' इति द्वित्वविकल्पाद् द्विधमेकधमिति रूपद्वयम् । एवं टत्वे द्विढम् एकढामेति रूपद्वयम् । रूपचतुष्टयेऽपि 'यणो मयो द्वे वाच्ये' इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथा च आष्टौ रूपाणि संपन्नानि । मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि संपन्नानीत्यर्थः । ऐधिषीति | लुङ इडादेशः, चिलः, सिच् , इडागमः, आट , वृद्धिः । वहिमह्योस्तु च्लेः सिचि इडागमे आटि वृद्धौ ऐधिष्यहि ऐधिष्महीति रूपे । इति लुप्रक्रिया । ऐधिष्यतेति । लुङः तादेशः, स्यः, इट , श्राट् , वृद्धिः, षत्वम् । ऐधिष्येतामिति । आतां स्यः, इट् , अाकारस्य इय् , आद्गुणः, यलोपः, आट , वृद्धिः, षत्वम् । ऐधिष्यन्तेति । भावयवझकारस्यान्तादेशः, स्यः, इट् , अाट , वृद्धिः, षत्वम् । ऐधिष्यथा इति । थास् , स्यः, इट् , अाट , वृद्धिः, स्त्वविसर्गों। ऐधिप्येथामिति । प्राथाम् , स्यः, इट, आकारस्य इ-, 'श्राद्गुणः,' यलोपः, आट् , वृद्धिः, षत्वम् । ऐधिष्यध्वमिति । ध्वम् , स्यः, इट् , आट् , वृद्धिः, षत्वम् । ऐधिष्य इति । इडादेशः, स्यः, इडागमः, षत्वम् , आद्गुणः । वहिमह्योस्तु स्यः, इट् , अतो दीर्घः, प्राट् , वृद्धिः, ष-वम् । ऐधिध्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तत्कत्वाद् एकाच उपदेशेऽनुदानात् , इतीगिनषेधः कुतो न स्यादित्यत आह उदात्तत्वादिति । एधधाअदिति । आत्मनेपदेषु किम् , अदन्ति । मुन्वन्ति । अनतः किम् , एधन्ते । प्लवन्ते । इभिन्न एवेणिति । 'विभाषेटः' इति इटो विशिष्यग्रहणागोबलीवर्दन्यायेन कैश्वि Page #77 -------------------------------------------------------------------------- ________________ ७४ ] सिद्धान्तकौमुदी। [ भ्वादि. ऊदृदन्तैयौंतिरुचणुशीनुनुन्शुश्विडीशिभिः । वृद्धाभ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥ शक्लुपच्मुरिच्वन्विन्सिच्प्रच्छत्यनिजिर्भजः । तुर्यद्यपि अनुदात्तेत् , तथापि अनुदात्तस्येतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह प्रसङ्गादिति । स्मृतस्योपेक्षानहत्वं प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनां तदानींतनशिष्यपरम्परया श्रानुनासिक्यवदिदानी ज्ञानं संभवतीति भावः । ऊदृदन्तैरिति । अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभिः विना यु रु फ्णु शीङ स्नु नु क्षु श्वि डीङ् श्रि एतैश्च धातुभिर्विन। वृ वृञ् प्राभ्यां च विना अन्ये एकाचः अजन्तधातवो निहता अनुदात्ताः स्मृताः । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः । अथ हलन्तेषु अनुदात्तान् धातून परिगणयति शक्ल पच् मुचिति । दिभिन्न एवेणिह गृह्यत इति भावः। ऊदन्तैरिति । ऊदृदन्तैर्विना यौत्यादिभिर्विना वृञ्भ्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः । अनुदात्ता इत्यर्थः । तथा च दाता धाता चेता स्तोतेत्यादिषु इण न भवति । ऊदन्ता भूलूप्रभृतयः । ऋदन्ताः कृतदृप्रमृतयः । 'यु मिश्रणादौ' । 'रु शब्दे', 'रुङ् गतिरेषणयोः' इत्युभयोर्ग्रहणम् , निरनुबन्धपरिभाषया, 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया वा । न च साहचर्याल्लुग्विकरणस्यैव प्रहणमिति शङ्कयम् , तस्यानित्यत्वात् । 'क्ष्णु तेजने'। 'शीङ् खप्ने' । 'ष्णु प्रस्रवणे' । 'णु स्तुतौ' । 'टुच शब्दे' । 'टुओश्वि गतिध्योः ' । 'डी विहायसा गतौ' । 'श्रिञ् सेवायाम्' । 'वृङ् संभक्तौ' । 'वृञ् वरणे' । नन्वेतद्भिभानामेकाचामेवानुदात्तत्वे ऊर्गुतः ऊर्गुतवानित्यादि न सिध्येदिति चेत् । मैवम् , 'ऊोतेMवद्भावो वाच्यः' इति वक्ष्यमाणवार्तिकेनेष्टसिद्धेः । तेन ऊोनूयते इत्यत्र तु 'धातोरेकाचः-' इति यङ् । ऊर्णनावेत्यत्रानेकाच्त्वेन प्रवृत्तस्याऽमोऽभावश्च सिध्यति । उक्तं च भाष्ये-'वाच्य ऊर्णोर्गुवद्भावो यप्रसिद्धिः प्रयोजनम् । श्रामश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्' इति । 'विभाषा गुणेऽस्त्रियाम्' इति हेतावियं पञ्चमी । हेतुरिह फलम् । एतच्च कैयटे स्पष्टम् । उपग्रहः प्रतिषेधः । इट्प्रतिषेधार्थमित्यर्थः । एवं च णुवद्भावनैकाच्त्वात् 'युकः किति' इति निषेधप्रवृत्तेः ऊर्णत इत्यादि सिध्यति। 'एकाच उपदेशे-' इतीनिषेधस्तु न प्रवर्तते, णुवद्भावेनैकाच्त्वेऽप्यनुदात्तत्वाभावात् , ऊर्गुधातोर्णधातोश्चोदात्तत्वात् , तथा चोर्णविता और्णावीदिल्याद्यपि सिद्धम् । 'वसतिशवलघस्लुभ्यः' इति प्राचो प्रन्थस्थं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह शक्ल इति । कान्त एकः । चान्तेषु पच्मुत्रिच्वविच्सिचः षट् । 'डुपचष् पाके' 'पचि व्यक्ती Page #78 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [७५ भजभुभ्रस्मस्जियज्युज्रज्रविजिरस्वजिससृजः ॥ अखिदिनुदः पद्यभिद्विद्यतिर्विनन् । शद्सदिस्विधतिस्कन्दिहदिक्रुक्षुधिबुध्यती ॥ शक्ल पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर् भज् एषां द्वन्द्वः । तत्र कान्तेषु शक्ल इत्येकः । लकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच वच् विच् सिच् इति षट् । अत्र 'डुपचष्' इत्यस्यैव ग्रहणं प्रसिद्धत्वात् । न तु 'पचि व्यक्तीकरणे' इत्यस्येत्याहुः । 'मुचलु मोक्षणे' इत्यस्यैव प्रहणम् , न तु 'मुचि कल्कने' इति भौवादिकस्य । अविशेषात्सर्वस्येत्यन्ये । छान्तेषु प्रच्छ एकः । प्रच्छेत्यकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भञ् भुजित्यादि सृज इत्यन्तमेकं पदम् । जान्तेषु त्यज् नि भ भ भुज् भ्रस्ज मस्ज यज् युज रुज् र विज् स्व सज् सृज् इति पञ्चदश । अक्षुदित्यादि नुद इत्यन्तमेकं पदम् । तत्र तुदेत्यकार उच्चारणार्थः । पद्यभिदित्येकं पदम् । समाहारद्वन्द्वः। पयेति श्यना निर्देशः । विद्यतिरिति श्यना निर्देशः । विनदिति श्नमा निर्देशः । शसदी. त्यादि बुध्यतीत्यन्तमेकं पदम् । समाहार द्वन्द्वः । सदि स्कन्दि हदि क्षुधि इति इका निर्देशः । स्विद्यति बुध्यतीति श्तिपा श्यन्विकरणयोर्निदशः । ततश्च दान्तेषु अद् करणे' द्वावपि पचित्यनेन गृह्यते । 'मुच्ल मोक्षणे' । रिचित्यनेन 'रिचिर् विरके' 'रिच वियोजनसंपर्चनयोः' इति यौजादिकश्च गृह्यते । वचित्यनेन तु 'वच परिभाषणे' ध्रुवो वचिरपि । वचि?जादिकोऽपि गृह्यते । विचिर् पृथग्भावे'। 'षिच क्षरणे'। छान्तेषु प्रच्छयेकः । जान्तेषु त्यनिजिर्भज्भजभुभ्रस्ज्मस्ज्यज्युज्जरविजिवससृजः पञ्चदश । भुजित्यनेन 'भुज पालनाभ्यवहारयोः' 'भुजो कौटिल्ये' इति च गृह्यते । युजित्यनेन 'युजिर् योगे' । 'युज समाधौ' इति च गृह्यते । केचित्तु व्याघ्रभूतिश्लोके भाष्ये च युजित्येतद् 'युजिर् योगे' इत्यस्यैकदेशोच्चारणमित्याहुस्तन्मते 'युज् समाधौ' सेट् । सृजित्यनेन तु 'सृज विसर्गे' दिवादिस्तुदादिश्च गृह्यते । दान्तेषु अखिच्छिद्तुद्नु पद्यभिद्विद्यतिर्विनद्शद्सद्धिद्यस्कन्दहदः पञ्चदश। खिदित्यनेन 'खिद दैन्ये' खिद्यतिः, खिन्दतिः खिनत्तिश्च गृह्यते । विद्यतीति । 'विद सत्ता. याम् । विनदिति । 'विद विचारणे'। धान्तेषु क्रुध्क्षुध्बुध्यबन्धयुधध्राध्यध्शुध्साध्सिध्यतय एकादेश । रुधित्यनेन 'रुधिर आवरणे' । 'अनो रुध कामे' इति दिवादिश्च गृह्यते । नान्तेषु मन्यहनौ द्वौ । 'मन ज्ञाने' दिवादिः । पान्तेषु प्राप्तिप्. छुप्तप्तिप्तृप्यदृप्यलिप्लुप्वपशप्स्वप्सृपस्त्रयोदश। क्षिपित्यनेन 'क्षिप प्रेरणे' क्षिप्यतिः, क्षिपतिश्च गृह्यते । 'छुप स्पर्शे' । तपित्यनेन 'तप संतापे' 'तप ऐश्वर्य' दिवादिः, 'तप Page #79 -------------------------------------------------------------------------- ________________ ७६ ] सिद्धान्तकौमुदी। [ भ्वादि. बन्धियुधिरुधी राधिव्यधुशुधः साधिसिध्यती। मन्यहन्नासिछुपिततिपस्तृप्यतिदृप्यती। लिप्लुप्वपशप्स्वपसृपियभभलभगमनम्यमो रमिः । क्रुशिदेशिदिशिश्मृश्रिशलिश्विश्स्पृशः कृषिः ॥ विष्तुद्विषदुषपुष्यपिविशिषशुश्लिष्यतयो घसिः । • तुद् खिद् छिद् तुद् नुद् पद् ( श्यन्विकरणः ) भिद् विद् ( श्यन्विकरणः ) विद् (श्नम्विकरणः) शद् सद् स्विद् (श्यन्विकरणः) स्कन्द हद् इति पञ्चदश । बन्धिरिति इका निर्देशः । युधिरुधी इत्येकं पदम् , इका निर्देशः । राधिव्यध्शुध इत्येकं पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधोति इका निर्देशः । ततश्च धान्तेषु क्रुध् क्षुध् बुध् (श्यन्विकरणः) बन्ध् युध् रुध् राध् व्यथ् शुध् साथ् सिध् (श्यन्विकरणः) इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकं पदम् । मन्येति श्यना निर्देशः । छुपीति इका निर्देशः। तृप्यतिदृप्यती इति द्वन्द्वः, श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकं पदम् । स्पीति इका निर्देशः। रमिरिति भिन्नं पदम् , इका निर्देशः । तथा च नान्तेषु मन् हनिति द्वौ। मनिः श्यग्विकरणः । पान्तेषु आप क्षिप् छुम् तप् तिप् तृप् दृप् लिप् लुप् वा शप् स्वप् सप् इति त्रयोदश । भान्तेषु यम् र लभ् इति त्रयः। मान्तेषु गम् नम् यम् रम् इति चत्वारः । क्रुशिरित्यादि स्पृश इत्यन्तमेकं पदम् । दृशिरिति च इरित् । क्रुशि दिशि देशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दंश् दृश दिश् मृश् रिश् रुश् लिश् विश् स्पृश इत्येते दश । कृषिरिति पृथक्पदम् , इका निर्देशः । विपित्यादि श्लिष्यतय इत्यन्तमेकं पदम् , पुष्येति श्यना निर्देशः, श्लिष्यतीति श्यन्विकरणस्य शितपा दाहे' इत्यपि णिजभावपक्षे गृह्यते । 'तिपृ क्षरणे' । तृप्यतिदृप्य योवेंट्कत्वेऽपि 'अनु. दात्तस्य चर्दुपधस्य-' इत्यमर्थोऽयं पाठः। भान्तेषु यभभ्लभस्त्रयः । मान्तेषु गम्नम्यम्मश्चत्वारः । शान्तेषु क्रुश्दंश्दिशश्मृशिशुलिविश्स्पृशो दश । 'रिश् स्श हिंसायाम्' । लिशित्यनेन 'लिश अल्पीभावे' दिवादिः, "लिश गतौ' तुदादिश्च गृह्यते । षान्तेषु कृत्विषतुद्विषदुष्पुष्यपिविशिष्शुश्लिष्य एकादश । कृषिति भौवादिकतौदादिको गृह्यते। विषियनेन 'विष्ल व्याप्तौ, तिष्विमिषिति दण्डकस्थोऽपि गृह्यते । शिषित्यनेन तु 'शिष्ल विशेषणे' कष खष शिषेति दण्डकस्थश्च गृह्यते। विषिति 'विष्ल व्याप्तौ' इति जौहोत्यादिक एव गृह्यते न तु दण्डकस्थः । शिषित्यनेनापि 'शिष्ल विशेषणे' इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादयः। सान्तेषु घस्लवसती द्वौ । 'घस्ल अदने' । 'लुङ्सनोघस्ल' इत्यत्तेरादेशस्य तु स्थान्यनु Page #80 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७७ वसतिर्ददिहिदुहो नमिहरुलिह्वहिस्तथा ॥ अनुदात्ता हलन्तेषु धातवो द्वयधिकं शतम् । तुदादौ मतभेदेन स्थितौ यो च चुरादिषु ॥ तृपहपी तो वारयितुं श्यना निर्देश प्रादृतः। किं च-स्विद्यपद्यौ सिध्यबुध्यो मन्यपुष्यश्लिषः श्यना ॥ वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये । निर्देशः । तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् पुष् (श्यन्विकरणः) पिष् विष् शिष् शुष् श्लिष् ( श्यन्विकरणः) इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देशः। वसतिरिति पृथक्पदं श्तिपा निर्देशः । सान्तेषु धस् वस् इति द्वौ। दह्दिहिदुह इति द्वन्द्वः । दिहीति इका विर्देशः । नह् मिह् रुह् लिह् इति समाहारद्वन्द्वः । वहिरिति पृथक्पदम् , इका निर्देशः। तथेति चकारपर्यायः। हान्तेषु दह दिह् दुइ न मिह रुद्द लिह वह इत्यष्टौ । द्वयधिकं शतमिति । भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह तुदादाविति । यो तृप्टपी तुदादी चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ, तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशः अभ्युपगत इत्यर्थः । अत एव 'शे मुचादीनाम्' इति सूत्रभाष्ये तृपितो दृपित इत्युदाहृतं सङ्गच्छत इति भावः । किं चेति । अन्यदपि वक्ष्यत इत्यर्थः। अन्यनिवृत्तय इति । विकरणान्तरदात्तत्वेनापि सिद्धम् । हान्तेषु ददिदुमिह्नलिवहयोऽष्टौ । दुहित्यनेन दुहिरिति, भौवादिको न गृह्यते, किं तु 'दुह प्रपूरणे' इति श्रादादिक एवेति प्राचः । इह मनोरमायां संग्रहश्लोक उक्त:-'कचच्छजा दधनपा भमशाः षसहाः क्रमात् । कचका णणटाः खण्डो गघजाष्टखजाः स्मृताः' इति । तत्र पूर्वार्धोपात्ता ये चतुर्दश वर्णास्तदन्ता धातव उत्तरार्धोपात्तकादिक्रमेण ये वास्तत्संख्याका बोध्या इत्यर्थः । अत एव कान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम् । क इत्येकस्य, च इति षण्णाम् , ण इति पञ्चदशाना संज्ञेत्याद्यभ्युपगमात् । पान्तेषु द्वयोः श्यनाः निर्देशस्य फलमाह तुदादाविति । तृप्पी मतभेदेन तुदादौ स्थितौ । चुरादौ तु तृपिः सर्वमतेन स्थितः, दृपिस्त्वेकीयमतेनेति विवेकः । अतएव वक्ष्यति'तृप तृम्फ तृप्तौ' । द्वावपि द्वितीयान्तावित्यन्ये । 'दृप दृम्फ उक्लेशे' । प्रथमः प्रथमान्तः द्वितीयो द्वितीयान्त इत्येके इति च तुदादौ । चरादौ तु 'तृप तृप्तौ' । 'तृप दृप संदीपने' इत्येके इति च । अन्यनिवृत्तय इति । निवर्तनीयास्तु 'मिष्विदा स्नेहनमोचनयोः' । ‘पद स्थैर्ये' । 'षिध गत्याम्' । 'षिधू शास्त्रे माङ्गल्ये च' । 'बुधिर् बोधन' Page #81 -------------------------------------------------------------------------- ________________ ७८] सिद्धान्तकौमुदी। [ भ्वादिनिजिर्विजिशक्ल इति सानुबन्धा प्रमी तथा ॥ विन्दतिश्चान्द्रदोर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्वेनं नेह पंछुरिति स्थितम् ॥ रजिमस्जी प्रदिपदी नुद् ध् शुषिपुषी शिषिः । भाज्यानुक्का नवेहोका ग्याघ्रभूत्यादिसंमतेः ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा। धास्वर्थेनोपसंग्रहादकर्मकः। स्पर्धते । निवृत्तय इत्यर्थः । तच्चाने तदार्धधातुकनिरूपणे स्पष्टीभावष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दतिरिति । 'विद्लु लाभे' इति तौदादिकः । चान्द्रदौर्गादिव्याकरणसम्मतः । भाष्येऽपि दृश्यत इति । विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः । एनमिति । विन्दतिमित्यर्थः । नेह पेटुरिति । तथापि भाष्यप्रामाण्यादस्यानिटकत्वमिति भावः। रसिमस्जी इत्येकं पदम् । नुद् क्षुध् इति पृथक्कृते पदे । शुषिपुषी इत्येकं पदम् । शिषिरित्यनन्तरम् इत्येते इति शेषः । नवेहेति । नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत पाह व्याघ्रभूत्यादिसम्मतेरिति । भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानाम. प्येषामुपलक्षणमिति भावः । तेन रक्तं रागात् , तदस्मिन्नन्नं प्रायेण, तोऽकृतमितप्रतिपक्षाः, शुष्कधृष्टी, क्लेन नविशिष्टेनेत्यादिसौत्रप्रयोगा:-नुन्नः, मग्नः, पुष्टः, मक्ता, मतव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । इत्यनिटकारिकाः । स्पर्ध संघष इति । इति भौवादिकाः । 'मनु अवबोधने' तानादिकः । 'पुष पुष्टौ' भौवादिकः कैयादिकश्च । 'श्लिष दाहे' भौवादिकः । 'वस आच्छादने' श्रादादिकः । एते अनुदात्तत्वराहिल्यात् सेटः । 'युञ् बन्धने' कैयादिकोऽयमनुदात्त इत्यनिट् । श्यना निर्देशन संप्रात्यास्तु 'निष्विदा गात्रप्रक्षरणे' । ‘पद गतौ' । 'षिधु संराद्धौ' । 'बुध अवगमने' । 'मन ज्ञाने' । 'पुष पुष्टौ' । 'श्लिष आलिङ्गने' । 'वस निवासे' । एतेऽनिटः । 'यु मिश्रणामिश्रणयोः' अयं सेट् । अमी तथेति । 'णिजिर् शुद्धौ' । 'श्रोविजी भयचलनयोः' । 'शक मर्षणे' इत्येषां क्रमेण श्रादादिकतौदादिकदेवादिकानां व्यावृत्तये सानुबन्धा निर्दिष्टा इत्यर्थः । विन्दतिरिति 'विद्ल लाभे'। इष्ट इति । अनिटत्वेनेति शेषः । भाष्यानुक्ता इति । भाष्यकृताऽनुक्ताः, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः । ततश्च व्याघ्रभूत्यादिप्रन्यानुरोधात् 'शुष्कधृष्टौ' 'केन नविशिष्टे १ अत्र 'नुद्' इति पाठो बालमनोरमानुरोधेन । परन्तु 'तुद्' इति बहुसम्मतः पाठः। . Page #82 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ७ २२५६ शर्पूर्वाः खयः । ( ७-४-६१ ) अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । ' हलादिः शेष:' ( सू २१७8 ) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता | स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत | स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । श्रस्पर्धिष्यत । गाट 1 वर्तते इति शेषः । पराभिभवेति । परस्याभिभवः पराजयः । तद्विषयकेच्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वाद् देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौ 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् -' इत्यकर्मककार्यं कथमित्यत आह धात्वर्थेनोपसंग्रहादकर्मक इति । धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व - मिति 'सुप श्रात्मन: क्यच्' इति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैवं सति पदव्यवस्थायां ‘स्पर्धायामाङः' इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम्, तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तेरित्यलम् । स्पर्धत इति । कत्थन्ताः षट्त्रिंशदनुदात्तेत इत्युक्तेरात्मनेपदम् । एधधातुवद् लटि रूपाणीति भावः । धातोरिजादित्वाभावाद् 'इजादेश्च -' इति लिट्याम् न । अत एव नानुप्रयोगोऽपि । किन्तु लिटस्तादेशे 'लिटस्तमयोः -' इति तस्यैशि 'लिटि धातो:-' इति द्वित्वे 'हलादिः शेषः ' इत्यभ्यासे प्रथमहव्यतिरिक्तलां निवृत्तौ सस्पर्धे इति प्राप्ते । शर्पूर्वाः खयः । अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । ' शर्पूर्वा: - ' इत्यत्र शर् पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर् न शिष्यते । शिष्यन्त इति । ' हलादिः शेषः' इत्यतः शेष इत्यनुवृत्तं कर्मणि घमन्तं बहुवच नान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यत । 'नन्द्राः संयोगादयः' इति रेफस्य द्वित्वनिषेधो न शङ्कयः । द्वितीयैकाजवयवस्यैव तन्निषेधात्, तदाह पस्पर्ध इति । नच वत्रश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यम् . 'इलादिः शेषः' इत्यतो हि श्रादिरित्यप्यनुवर्तते । शर्व्यतिरिक्तवर्णपेिक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते पस्पर्धिरे, पस्पर्धिषे पस्पर्धाये पस्पर्धिध्व, पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे, इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एधधातुबद् रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लुटि एधधातुवद्रूपाणीति नानञ्' इत्यादि सौत्रप्रयोगादत्तुं प्रतिपत्तुमित्यादिसार्वलौकिकव्यवहाराच्च उपलक्षणतयैव भाष्यं नेयमिति भावः । अकर्मक इति । अत्र केचित् — श्रभिभवेच्छा धात्वर्थस्तथा च स्पर्धार्थिकस्य सकर्मकता दृश्यते 'आहास्त मेरावमरावतीं या' इति । उदाहरिष्यते च 'स्पर्धायामाङः' इत्यत्र स्वयमेव ' कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थः' इति । श्रीहर्षोऽपि प्रायुङ्क - 'तन्नासत्ययुगान्तं वा त्रेधा स्पर्धितुमर्हति' इति । श्रतोऽस्य कर्मकत्वं न्याय्यमित्याहुः । शर्पूर्वाः । अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तेन शरो न Page #83 -------------------------------------------------------------------------- ________________ ८० ] सिद्धान्तकौमुदी। [ भ्वादि ४ प्रतिष्ठालिप्सयोग्रन्थे च । गाधते । जगाधे । वाट ५ लोडने । लोडनं प्रति. घातः । बाधते । नाथ ६ ना . यासोपतापैश्वर्याशीःषु । 'आशिषि नाथ इति वाच्यम्' । अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । दध ८ धारण । दधते । २२६० अत एकहल्मध्येऽनादेशादेलिटि । भावः । स्पर्धतामिति । लोटि एधिवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति | विधि. लिहि एधिवदपाणि । स्पर्धिषीऐति । आशिषि लिडि एधिवद्रपाणि । अस्पधिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाड् इति विशेषः । अस्पर्धिष्यतेति । लुङि एधिवडूपाणि । अडागमो विशेषः । न त्वाट । गाधृ प्रतिष्ठति । चतुर्थान्तो धातुः । ऋकारो 'नाग्लोपिशास्वृदिताम्' इति निषेधार्थः । अजगावत् । प्रतिष्ठा आधारे स्थितिः । ग्रन्थो ग्रन्थनं रचनम् । जगाध इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः, चुत्वम् । बाधृ इति । प्रतिघातः पीडनम् । नाथ नाधृ इति । द्वितीय. चतुर्थान्तौ धातू । उपतापो ज्वरप्रयुक्ता पीडा। आशीराशासनम् । द्वितीयान्तस्य नाथधातोविशेषमाह आशिषि नाथ इति । अत्र नाथ इति षष्टी । 'अनुदात्तङित-' इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् । तदाह अस्याशिष्येवेति । श्राशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेस्तु 'शेषात् कर्तरि-' इति परस्मैपदमेवेत्यर्थः । नाथत इति। आशास्ते इत्यर्थः । अन्यवेति । याच्आद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति नाधत इति । दधेति । चतुर्थान्तोऽयम् । तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दघ् दध् ए इति स्थिते । अत एकहल्मध्ये । श्रादेश आदिर्यस्येति बहुव्रीहिः । 'अङ्गस्य' इत्यधिकृतम् अन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी। तथा च तथाविधानावयवस्याऽत इति लभ्यते । एकशब्दः असहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्य एकहल्मध्यः, तत्रेति विग्रहः । अत इत्यस्यैव शेषः किं तु खयामेव । इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति, द्वितीयस्यैकाचः सबन्धिरेफस्यैव 'नन्द्राः-' इति निषधादिति बोध्यम् । गाध । ऋकारो 'नाग्लोपिशास्वदिताम्' इति निषेधार्थः । अजगाधत् । आस्पदं स्थापनम् अवस्थानं वा। प्रतिष्ठा एकत्र स्थापनं संदर्भो वा प्रन्थः । नाथ नाधृ । उपतापो रोगः । अनुदात्तत्त्वादेव सिद्धे नियमार्थ वार्तिकमित्याह आशिष्येवेति । अत एकहल्मध्ये | एकशब्दोऽ. Page #84 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ८१ ( ६-४- १२० ) लिनिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्रहरमध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि । २२६१ थलि च सेटि । ( ६-४- १२१ ) प्रागुक्रं स्यात् । श्रादेशश्चेह वैरूप्यसंपादक एवाश्रीयते, शसिदयोः प्रतिषेधवचनाज्ज्ञापकात । तेन प्रकृतिजश्वरां तेषु सत्स्वपि एवाभ्यासलोपो व एव । देधे देधा देधिरे । 'श्रतः ' किम् - दिदिवतुः । 'तपरः किम् - ररासे । 'एक - इत्यादि' किम् - - तत्सरतुः । ' श्रनादेशादेः' किम्-चकणतुः । लिटा विशेषणमिदम् । 'ध्वसोद्धौ -' इत्यत एदिति श्रभ्यासलोप इति चानुवर्तते । 'गमहन-' इत्यतः कितीत्यनुवर्तते, न तु ङितीति, लिड देशानां ङित्त्वासंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । 'आवृत्त्या उभयार्थलाभः, तदाह लिग्निमित्तेत्यादिना । थलि च । प्रागुक्तमिति । 'अत एकहल्मध्ये -' इति यत् प्रागुक्तं एत्वादि तत् सेटि थलि च स्यादित्यर्थः । थलः कित्त्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् । ननु देधे पेततुरित्यादौ 'अभ्यासे चर्च' इति जशां चरां च जशि चरि च लिनिमित्तादेशादित्वात् कथमेत्याभ्यासलोपावित्यत आह आदेशश्चेति । इह 'श्रत एकहल्मध्ये -' इति सूत्रे आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः स्थानिसरूपादेशादेस्तु न पर्युदास इत्यर्थः । शसिदद्योरिति । 'न शसददवादिगुणानाम्' इति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदीह यथाकथंचिदादेशादेः पर्युदासः स्यात्, तर्हि शसिदयोरभ्यासे शकारदकारयोश्वजशोः शकार दकारादेशे सति आदेशादित्वादेव एत्वाभ्यासजोपयोः श्रभावसिद्धौ 'न शसददवा -' इति तत्प्रतिषेधोऽनर्थकः स्यात् । अतो वैरूप्य संपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः तेनेति । स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः । सत्स्वपीति । देधे पेतुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देध इति । दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम् । 'असंयोगाल्लिकित्' इति कित्त्वमिह बोध्यम् । देधिर इति । देधिषे देधाथे देधिध्वे, देवे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः । दिदिवतुरिति । दिव्धातोतुसि द्वित्वे हलोर्मध्ये अतोऽभावादेत्त्वाभ्यासलोपो नेति भावः । तपरः किमिति । श्रुत इति तपरकरणं किमर्थमित्यर्थः । ररास इति । राम शब्दे' भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थावर्णस्य हस्खत्वाभावादेत्वाभ्यासलोपौ मेति भावः । एकेत्यादि त्रासहायवचनः । एकयोलोर्मध्य इत्यर्थः । तद्याचष्टे असंयुक्तेति । इष्टानुरोधेन लिटीत्यावर्त्य आदेशविशेषणमेत्वस्य निमित्तं च क्रियत इत्याह लिरिनमिचेति । कति लिटीति । यद्यपि 'गमद्दन -' इति सूत्रे विडतीति वर्तते तथापि प्रयोजना Page #85 -------------------------------------------------------------------------- ________________ ८२] सिद्धान्तकौमुदी। [ भ्वादिप्रादेशविशेषणादिह स्यादेव-नेमिथ, सेहे ॥ स्कुदि । आप्रवणे । श्राप्रवणमुत्प्लवनमुद्धरणं च । २२६२ इदितो नुम्धातोः। (७-१-५८) स्कुन्दते । चुस्कुन्दे । विदि १० श्वेत्ये । अकर्मकः । विन्दते । शिश्विन्दे । वदि ११ अभि. वादनस्तुत्योः । वन्दते । ववन्दे । भदि १२ कल्याणे सुखे च । भन्दते । बभन्दे । किमिति । एकहल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति । 'त्सर च्छद्मगतौ' । लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति । 'कण शब्द' । लिटोऽतुसि द्वित्वे 'कुहोश्चुः' इति ककारस्य चुत्वेन चकारः । तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो नेति भावः । अथ लिएिनमित्तादेशादिकमित्यत्र लिएिनमित्तेत्यस्य प्रयोजनमाह लिटेति । नेमिथेति । 'णमु प्रहृत्वे शब्दे च'। 'यो नः' इति नत्वम् । थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिएनमित्तकत्वाभावाल्लिरिनमित्तकादेशादित्वाभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः। सेह इति । 'षह मर्षणे'। 'धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिनिमित्तकत्वाभावाद् लिग्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपो निर्वाधाविति भावः । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कदीति । उत्प्लवनमुत्प्लुत्य गमनम् । इदितः। इद् ह्रस्व इकारः, इन् इत्संज्ञकः यस्य स इदित् , तस्येति विग्रहः । इत्संज्ञकदन्तधातोरित्यर्थः । तेन चक्षिादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति । 'नश्चापदान्तस्य-' इत्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे 'शपूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते । 'कुहोश्चुः' इति तस्य कुत्वेन चकारः। शिवदीति । श्वैत्यं श्वैत्यकरणम् । अकर्मक इति । श्वैत्यस्य धात्वर्थोपसंग्रहादिति भावः । ततश्च श्विन्दयति देवदत्तं यज्ञदत्त इत्यादौ 'गतिबुद्धिप्रत्यवसान-' इत्यादिना अकर्मककार्य द्वितीया भवति । श्वेतीभवनं वा श्वैत्यम् । श्विन्दत इति । श्वेतीभवतीत्यर्थः । इदित्वान्नुम् । अनुखारपरसवौँ । शिश्विन्द इति । नुमि कृते गुरुमत्त्वेऽपि इजादित्वाभावादाम् नेति भावः। वदीति। अभिवदनम् श्राशीर्वादः, तत्कारणभूतो व्यापारः प्रणामादिरभिवादनम् । वन्दत इति । इदित्वान्नुम् । भावाद् कितीत्येतनानुवर्तत इति भावः । किति किम् , ननाद । लिटि किम् , पापच्यात् । चकणतुरिति । न चैवमपि बभणतुरित्यत्र 'अभ्यासे चर्च' इत्यस्यासिद्धत्वादेत्वाभ्यासलोपौ स्व एवेति वाच्यम् , फलभजग्रहणेन एत्वविधि प्रति तत् सूत्रस्य सिद्धत्वज्ञापनात् । एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्यत इति व्याख्यानमा Page #86 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [८३ मदि १३ स्तुतिमोदमदस्वमकान्तिगतिषु । मन्दते । ममन्दे। स्पदि १४ किञ्चिञ्चलने । स्पन्दते । पस्पन्दे। क्रिदि १५ परिदेवने। शोक इत्यर्थः । सकर्मकः । क्रिन्दते चैत्रम् । चिनिन्दे । मुद १६ हर्षे । मोदते । मुमुदे । दद १७ दाने । ददते । २२६३ न शसददवादिगुणानाम् । (६-४-१२६) शसेर्ददेवकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । दददे दददाते भदीति । कल्याणं शुभकिया, सुखं सुखीभावः । भन्दत इति । इदित्वान्नुम् । बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः सन्तोषः। मदो गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल. मध्यस्थत्वादेत्त्वाभ्यासलोपो नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । 'शपूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते। क्लिदीति । परिदेवनशब्दं व्याचष्टे शोक इति । स्मृत्वा क्लेशः शोकः, तदाह सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन च इति भावः । मुदेति । हर्षस्तुष्टिः। मोदत इति । शपि लघूपधगुणः । मुमुद इति । 'असंयोगाल्लिकित्' इति कित्त्वान गुणः । ददेति । न ममेति त्यागो दानम् , न तु द्रव्यत्यागः, तथा सति धात्वर्थोपसंग्रहादकर्मकत्वापत्तेः । न शसदद । शस दद वादि गुण एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विवक्षितः, अन्यथा शसिददिग्रहणवैयर्थ्यात् । 'अत एकहलमध्ये-' इत्यस्माद् अत इति, 'ध्वसोरद्धौ-' इत्यत एदिति, अभ्यासलोप इति चानुवर्तते, तदाह शसेरित्यादिना । गुणशब्देनेति किम् ? पेचे। अत्र पचेरकारस्य गुणत्वेऽपि गुणशब्देन विहितत्वाभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम् , गुणशब्देन विहितो यः अर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेलिटस्तादेशस्य एशि द्वित्वे 'अत एकहल्मध्ये-' इति प्राप्तावेत्त्वाभ्यासलोपौ न वश्यं कर्तव्यमेवेति दिक् । मदि स्तुतीति । मोदः संतोषः । मदो गर्वः । खप्न आलस्यम् । न शसदद । 'शसु हिंसायाम्' दन्त्यान्तः । सूत्रेऽवयवावयविभावः षटयर्थः। तथा च-शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्कय तन्निर्वाहार्थ व्याचष्टे गुणशब्देन भावितस्येति । भावितत्वं च साक्षात्परम्परासाधारणम् । तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः । लुलवियेत्यादौ तु गुणशब्देन क्रियमाणो य श्रोकारस्तत्स्थानिकस्यावादेशस्यावयवोऽकार इत्यर्थानास्त्यत्रानुपपत्तिः । THEREFEREERH Page #87 -------------------------------------------------------------------------- ________________ ८४] सिद्धान्तकौमुद्री। [ भ्वादिदददिरे । व्वद १८ स्वर्द १६ पास्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः । २२६४ धात्वादेः षः सः । (६-१-६४) धातोरादेः षस्य सः स्यात् । 'सात्पदायोः' (सू २१२३ ) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । उर्द २० माने क्रीडायां च । २२६५ उपधायां च । (८-२-७८) धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । उर्दते । भवतः । ष्वद स्वर्देति । आस्वादनम् अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा, तदाह अयमिति । प्रत्येकाभिप्रायमेकवचनम् । धात्वादेः। ष इति षष्ठयन्तम् , तदाह धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थः । धातुग्रहणं किम् ? षट् । अत्र धात्वादित्वाभावान्न सकारः। आदिग्रहणं किम् ? लषति । न चैवममि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् , 'आदेच उपदेशेऽशिति' इत्यत उपदेश इत्यनुवृत्तेः। एवं च षडित्यादावपि उपदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च 'धात्वादेः षः सः' इत्यपि मास्तु इति चेन्मैवम् , एयन्ताद् लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वाद् धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासंभवात् । नन्वेवं सति अनुस्वदंत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वदित्वाभ्यासलोपो नेति भावः । उदेति । चकारादास्वादेनऽपीति केचित् । उपधायां च । 'सिपि धातो:-' इत्यतो धातोरिति, 'वोरुपाधायाः-' इत्यतोर्वोरिक इति, 'हलि च' इत्यतो हलीति चानुवर्तते। उपधयोरित्यर्थे उपधायामित्यार्षम् तदाह धातोरित्यादि। ऊदत इति । अत्र धातो रेफददद इति । शशसतुः । शशसुः । ववमतुः । ववमुरित्यादावपि निषेधो बोध्यः । प्वद स्वर्द । अयमिति । प्रत्येकाभिप्रायेणोक्तमित्याहुः । सकर्मक इति । खदख हव्यानि । हव्यान्यनुभवेत्यर्थः । अकर्मक इति । 'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः खदते तुषारा' इति श्रीहर्षः । न खदते । न रोचत इत्यर्थः। धात्वादेः । धातुग्रहणं किम् , षट् षड् । आदेः किम् , लषति । उपधायां च । 'सिपि धातो:-' इत्यतो धातोरित्यनुवर्तते । वोरुपधायाः-' इत्यतो ोरिको दीर्घ इति। 'हलि च' इत्यतो हलीति च, तदाह धातोरित्यादि । धातोः किम् , 'ऊङ्गुतः । कुरूः कुरु कुर्व इत्यत्रंको दीर्घा मा भूत् । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाभावादेव दीर्घो न भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यम् , पदस्येत्यनुवृत्तौ तु कूदते खूर्दत इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानि Page #88 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [८५ उदांचक्रे । कुर्द २१ खुर्द २२ गुर्द २३ गुद २४ क्रीडायामेव । कूदते । चुकू । खूर्दते । गूदते । गोदते । जुगुदे । षूद २५ चरणे । सूदते । सुषूदे। वान्तत्वाभावाद् र्वोरुपधायाः-' इत्यस्य 'हलि च' इत्यस्य चाप्राप्तौ उपधायां चेत्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात् पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊई इत्यत्रैव स्याद् ऊर्दत इत्यादौ न स्यात् । 'रफवकारेयोः' किम् ? पुष्यति । 'हलपरयोः किम् ? चिरिणोति । 'इकः' किम् ? नर्दति । ऊ चक्र इति । इजादित्वादाम् । 'कृञ्चानुप्रयुज्यते-' इत्यनुप्रयोगः। कुर्देति । गुदेत्यपि पृथग्धातुः । क्रीडायामेवेत्यर्थनिर्देशः। एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति कूर्दत इति । 'उपधायां च' इति दीर्घः । चुकूर्द इति । 'कुहोश्चुः' इति चुत्वम् । खूर्दत इति । 'उपधायां च' इति दीर्घः । एवं गूर्दत इति। गोदत इति । शपि लघूपधगुणः । जुगुद इति । 'असंयोगात्-' इति कित्त्वान गुणः । देति । क्षरणं प्रस्रवणम् । सूदत इति । प्रस्रवतीत्यर्थः । 'धात्वादेः-' इति षस्य सः । अलघूपधत्वान गुणः । सुषूद इति । 'धात्वादेः-' इति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात् षत्वम् । यदि धातुपाठे सकारस्यैव पाठः, तर्हि इहादेशसकारत्वाभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्कय पाणिनीयपरम्परावदिति खीकाराद् 'अचः परस्मिन्-' इति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षे 'असिद्ध बहिरङ्गम्-' इति परिभाषायाः प्रवृत्तेर्बहिरङ्गस्य यणोऽसिद्धत्वात् कुरु कुर्व इत्यत्र 'उपधायां च' इति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यनुवृत्त्या कूर्दत इत्यादौ दीर्घः सिद्धयत्येवेत्याहुः । रेफवकारयोः किम् , 'पुष्प विकसने' पुष्प्यति। हल्पयोः किम् , चिरिणोति जिरिणोति । इकः किम् , अर्वते । नर्दति । ननु 'हलि च' इत्यत्र रेफवकारयोहैल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूदते इत्यादि सिद्धयत्येवेति सूत्रमिदं व्यर्थमिति चेत् , अत्राहु:-'हलि च' इत्यत्र धातुग्रहणमनुवर्तनीयमेव, अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा च 'उपधायां च' इति सूत्राभावे उपधाभूतयोः र्वोः परतो दी? न स्यात् , किं तु रेफवान्तयोरेव धात्वोः 'हलि च' इति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति । सूदत इति । स्रवतीत्यर्थः। ननु खदेतिवत् खद सूदेति दन्त्यादय एव धातवः पठ्यन्ताम् , षोपदेशान् पठित्वा सत्वविधौ गौरवात् । मैवम् , तथाहि सति एयन्ताचङि असिष्वदत् असू षुदत् इत्यादौ लिटि सुषूदे सिषेधेत्यादौ च 'आदेश. Page #89 -------------------------------------------------------------------------- ________________ ८६ सिद्धान्तकौमुदी। [ भ्वादि. सेक्सृप्सृस्तृसृजस्तृस्त्यान्ये दन्त्याजन्तषादयः । एकाचः षोपदेशाः स्युः ध्वस्विद्वद्वजस्वप्स्मिङः ॥ सिद्धान् षोपदेशान् पठति सेगिति श्लोकेन । दन्त्याजन्तषादय एकाचः षोपदेशाः स्युरित्यन्वयः । दन्त्यश्च अच्च दन्याचौ, तौ अन्तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः, तथाविधः षः षकार आदियेषां ते दन्त्याजन्तषादयः। दन्त्यपरकः अच्परकश्च यः षकारः तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टाः प्रत्येतव्या इत्यर्थः । सादय इति पाठेऽप्येवमेव व्याख्येयम् । 'अज्दन्त्यपराः षादयः षोपदेशाः' इति भाष्यम् । षूद क्षरणे इत्यादयः श्रपरकषोपदेशाः । ष्टा गतिनिवृत्तावित्यादयस्तु दन्त्यपरकषोपदेशाः । ‘दन्त्याजन्त' इति किम् ? 'स्कुदि आप्रवणे'। चुस्कुन्दे। अत्र सकारो न दन्त्यपरकः नाप्यच्परकः । 'एकाचः' किम् ? सोसूश्यते । सूत्र वेष्टने, चुरादिरजन्तः अनेकाच् । यद्यप्येकाच इति भाष्ये न दृश्यते, तथापि यविधौ ‘सोसूच्यते' इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननु 'सेक गती' 'सृप्लु गतौ' 'स गती' 'सृज विसर्गे' एते चत्वारः अच्परकसादयः । 'स्तृञ् आच्छादने', ऋदन्तः श्नुनिकरणः। 'स्तृञ् आच्छादने' ऋदन्तः नाविकरणः, 'स्त्यै शब्दसंघातयोः' एते त्रयो दन्त्यपरकसादयः । एतेषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्कय तद्भिन्नत्वं विशेषणमाह सेक् सूप स स्तु सूज स्तृ स्त्यान्य इति । स्त्यैधातोः कृतात्वस्य निर्देशः श्लोके समावेशार्थः । स्त्यै इत्यकारान्तस्य निर्देश स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तः। नन्ववमपि 'ध्वष्क् गतौ' 'निविदा गात्रप्रस्रवणे' 'ध्वद आखादने' 'ध्वज परिष्वङ्गे' 'निष्वप् शये' 'मिल् ईषद्धसने' इत्येतेषु सकारस्य दन्त्यपरकत्वाभावाद् अच्परप्रत्यययोः' इति षत्वं न स्यात् । इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत् षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानी परिभ्रष्टः। साधादिषु सादिपाठस्यैव दृश्यमानत्वात् । अतो लक्षणमुखेन तान्व्यवस्थापयति सेगिस्यादि । दन्त्यश्च अच्च दन्त्याची तौ अन्तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः, दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पव्यमानः सकार उपदेशे न स्थित इत्यनुमेयमिति भावः । दन्त्येत्यादि किम , चुस्कुन्दे । एकाचः किम् , सोसूच्यते । सोसूच्यते । सुचिसूत्री चुरादा. वदन्तौ । उक्कलक्षणस्यातिव्याप्तिं वारयितुमाह सेगिति । 'सेक गतौ'। 'सृप्लु गतौ'। Page #90 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ८७ 1 I 1 1 दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि । ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । ह्राद २६ अव्यक्ते शब्दे । ह्रादते । जहादे । ह्लादी २७ सुखे च । चादग्यक्ले शब्दे । ह्लादते । स्वाद २८ आस्वादने । स्वादते । पर्द २६ कुत्सिते शब्दे । पर्दते । यती ३० प्रयले । यतते । येते । युत ३१ जुतृ ३२ भासने । योतते । युयुते । जोतते । जुजुते । विधृ ३३ वेधृ ३४ याचने । विविथे । विवेथे । श्रथि ३५ शैथिल्ये । श्रन्थते । प्रथि ३६ कौटिल्ये । ग्रन्थते । कत्थ ३७ श्लाघायाम् । कत्वाभावाच्च षोपदेशेष्यसंग्रहः स्यादित्यव्याप्तिमाशङ्कय तानपि संगृह्णाति ष्वष्क् स्विद् स्वद् स्वञ्ज स्वप् स्मिङ इति । अपीति शेषः । ननु 'स्त्र शब्दोपतापयोः' इत्यादीनामपि दन्त्यवकार परकत्वात् षोपदेशत्वं स्यादित्यत श्राह दन्त्यः केवलदन्त्य इति । कुत इत्यत आह ष्वष्कादीनामिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि 'सुब्धातुष्टियुष्वष्कतीनां सत्वप्रतिषेधः' इति वार्तिकात्तल्लाभ इति भावः । ह्रादेति । रेफवानयम् । अव्यक्तशब्दः श्रमनुष्यवाक् । जहाद इति । अभ्यासस्य ह्रस्वः, चुत्वम् । ह्वादीति । लकारवानयम् । 'वीदितो निष्टायाम्' इति इनिषेधार्थमीत्वम् । स्वादेति । केवल दन्त्यपरकत्वाभावान्नायं षोपदेशः । असिखदत् । पर्देति । गुदंरव इत्यर्थः । यतीति । ईदित्त्वमिरानषेधार्थम् । येत इति । 'अत एकहल्मध्ये -' इत्येत्वाभ्यासलोपौ । युतृ जुट इति । ऋदित्त्वं ‘नाग्लोपिशास्वृदिताम्' इत्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति । 'असंयोगात् -' इति कित्त्वान्न गुणः । विधृ वेधृ इति । द्वितीयान्ताविमौ । ननु वियृ इत्येवास्तु, लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादित्यत आह विविधे विवेथ इति । वेवृधातोर्विवेये इति रूपम् । विवृधातोस्तु 'असंयोगात् -' इति कित्त्वाद् गुणाभावे विविध इति रूपमिति भावः । श्रधीति । द्वितीयान्तः । शैथिल्यं स्रंसनम् । श्रन्थते इति इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । ‘सृ गतौ' । ‘स्तृञ् आच्छादने' । 'सृज विसर्गे' । 'स्तृञ् श्राच्छादने' । 'स्त्यै शब्दसंघातयोः' । एभ्योऽन्ये । पूर्वेस केषांचिदसंग्रहादाह ष्वष्केति । 'ध्वष्क गतौ' । 'ञिष्विदा गात्रप्रक्षरणे' । 'स्वद आस्वादने' । 'ष्वञ्ज परिष्वङ्गे' । ञिष्वप् शये । 'स्मिङ् ईषद्धसने' । एते षोपदेशा इत्यन्वयः । 'स्वाद प्रास्वादने' इत्यादावतिव्याप्तिमाशङ्कयाह दन्त्यः केवलदन्त्य इति । तथा च श्रसिखददित्यादौ षत्वं नेति भावः । ह्लादी सुखे च । चादव्यक्ते शब्दे । ईकारः 'श्वीदितो निष्ठायाम् ' इतीरिनषेधार्थः । १ अन्यत्र पुस्तकेषु मूल एवायं पाठो दृश्यते । I Page #91 -------------------------------------------------------------------------- ________________ ८८] सिद्धान्तकौमुदी। [ भ्वादिकस्थते । एधादयोऽनुदात्ततो गताः। अथाष्टात्रिंशत्तवर्गीयान्ताः परस्मैपदिनः । अत ३८ सातस्यगमने । प्रतति । 'प्रत प्रादेः' (स २२४८)। भात पावतुः पातुः। लुङि प्रातिस् ई त् इति स्थिते । २२६६ इट ईटि । (८-२-२८) इटः परस्य सस्य लोपः स्यादीटि परे । 'सिज्लोप एकादेशे सिद्धो वाच्यः' । मातीत् प्रातिष्टाम् प्रातिषुः । २२६७ वदवजहलन्तस्याचः । (७-२-३) वदेवजेई लन्तस्य चाङ्गस्याचः कौटिल्यं वक्रीभवनम् । ग्रन्थत इति । इदित्त्वान्नुम् । कत्थेति। अविद्यमानगुण. ज्ञापनं श्लाघा । अथाष्टात्रिंशदिति । अष्टौ च त्रिंशदिति द्वन्द्वः, अष्टाधिका त्रिंशदिति वा । 'घष्टनः संख्यायाम्-' इत्यात्वम् । अष्टत्रिंशदिति पाठे तु अष्टेति पृथक्पदम् । परस्मैपदिन इति । अनुदात्तस्वरितमित्त्वाभावात् 'शेषात् कर्तरि-' इति परस्मैपदिन एवेति भावः । अतेति । सातत्यगमनं संततगमनम् । लिटि एलि द्वित्वे हलादि. शेषे अ अत् अ इति स्थिते पररूपे प्राप्ते आह अत प्रादेरिति । इति दीर्घ इति शेषः । तथा च अभ्यासाकारस्य दीर्घे सति सवर्णदीर्घः, तदाहं प्रातेति । अकारस्य हल्मध्यस्थत्वाभावादेत्वाभ्यासलोपौ न । लुङीति । अतधातोलस्तिपि 'इतश्च' इति इकारलोपे, च्लेः सिचि, तस्य इडागमे 'अस्तिसिचोऽपृक्त' इति ईडागमे आटि वृद्धौ आतिस् ई त् इति स्थिते सतीत्यर्थः । इट ईटि। इट इति पञ्चमी । 'रात्सस्य' इत्यतः सस्येति 'संयोगान्तस्य -' इत्यतो लोप इति चानुवर्तते, तदाह इटः परस्येति । एवं च प्राति स ई त् इति स्थिते सकारस्य लोपे प्राति ई त् इति स्थिते सवर्णदीर्घ आतीदिति रूपं वक्ष्यति। तत्र सलोपस्यासिद्धत्वात् कथं सवर्णदीर्घ इत्यत आह सिज्लोप एकादेशे सिद्धो वक्तव्य इति । आतिष्टामिति । लुलस्तस् । तस्य ताम् । च्लेः सिच् । तस्य इटि पाटि वृद्धौ षत्वम् । अपृकत्वाभावेन इंडभावात् सलोपो न। आतिषुरिति । लुडो झिः। च्लेः सिच्। जुस् , इद्, प्राट् , वृद्धिः, षत्वम् , रुत्वविसौं । आतीः श्रातिष्टम् प्रातिष्ट । आतिषम् प्रातिष्व प्रातिष्म । अत्र वृद्धिमाप्रहनः, प्रहलवान् । इह 'हादो निष्ठायाम्' इत्युपधाहखः । श्लाघायामिति । अविद्यमानगुणसम्बन्धज्ञापनं श्लाघा । प्राततुरिति । हल्मध्यस्थत्वाभावादेत्वं न । इट ईटि । 'संयोगान्तस्य लोपः' इत्यतो लोप इति 'रात्सस्य' इत्यतः सस्येति चानुवर्तते, तदाह लोपः स्यादिति । इटः किम् , अहार्षीत् । ईटि किम् , आतिष्टाम् । प्रातिषुः । सिज्लोप इति । अत्र वदन्ति-सलोप इति वक्तव्ये सिग्रहणं 'झलो झलि' इत्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम् । तेनेह न-सोमसुत् । स्तोता । द्विष्टराम् । द्विष्माम् । 'घि च' इति सूत्रे तु वामनमते सिचो लोपः । भाष्य Page #92 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [८६ स्थाने वृद्धिः स्थास्सिधि परस्मैपदेषु । इति प्राप्ते । २२६८ नेटि। (७-२-४) इडादी सिचि प्रागुनं न स्यात् । मा भवानतीत् अतिष्टाम् अतिषुः । चिती ३१ संज्ञाने । चेतति । विचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । ब्युतिर ४० प्रासेचने । असेचनमार्दीकरणम् । प्राङीषदर्थेऽभिव्याप्तौ च । 'इर इस्मज्ञा वाच्या' । च्योतति । चुन्योत । २२६६ इरितो वा । (३-१-५७) इरितो शङ्कितुमाह वदव्रज । वद व्रज हलन्तः, एषां समाहारद्वन्द्वात् षष्ठयकवचनम अङ्गस्य' इत्यधिकृतम् । 'सिचि वृद्धिः परस्मैपदः' इत्यनुवतते । तदाह वदेरित्यादिना । हलन्तत्वादेव सिद्धे वदव्रजग्रहणं तु अवादीदवाजोदित्यत्र 'अतो हलादेलेघोः' इति वृद्धिविकल्पबाधनार्थम् । नेटि। प्रागुक्त नेति । 'वदवजहलन्तस्याचः' इत्युक्तं नेत्यर्थः । तत्र वदव्रजयोविशिष्य विधानाद्, हलन्तलक्षणाया एव वृद्धनिषेधोऽयम् । हलन्त. लक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था । नन्वाती/दत्यादौ अकारस्य वृद्धौ सत्यामसत्यां च पाटा एकादेशे सति रूपे विशेषाभावात किं तनिषेधेनेत्याशङ्कथाह मा भवानतीदिति । मायोगे श्राडभावे सति वृद्धिनिषेधः सफल इति भावः । चितीति । ईदित्त्वं 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम । चेततीति । शपि लघूपधगुणः । चिचेतेति । तिबादेशणलः पित्त्वेन 'असंयोगात्-' इति कित्त्वस्याप्रवृत्तेः न गुणनिषेधः । चिचिततुरित्यादौ तु कित्त्वान गुणः । अचेती. दिति । 'इट ईटि' इति सलोपः । अचेतिष्टामिति । अपृक्तत्वाभावादीडभावान सिज्लोपः । 'नेटि' इति निषेधान्न हलन्तलक्षणा वृषिः। च्युतिरिति । अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वान्नुमि प्राप्ते आह इर इत्संक्षेति। तथा च इर् इति समुदायस्य इत्संज्ञकत्वादिदित्त्वाभावान नुमिति आवः । च्योततीति । लघूपधगुणः । चुच्योतेति । णलः पित्त्वेन कित्त्वाभावान गुणनिषेध इति भावः। चुच्युततरित्यादौ तु कित्वान गुणः । लुङि च्लेः सिचि प्राप्ते । मते तु सस्येति भेदो बोध्य इति । वदव्रज । अवादीत् । अवाजीत् । अतो हलादेःइति विकल्पं बाधित्वा अनेन नित्यं वृद्धिः । हलन्तस्योदाहरणमपाक्षीत् , अधाक्षीत् । तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम् । 'हलोऽच्' इत्युक्ते त्वजन्तास्य हलः स्थाने वृद्धिरिति कदाचिदाशयत । अच इति तु इक्परिभाषाया अनुपस्थानार्थम् । अन्यथा अभेत्सोदित्यत्र स्थान त्वपाक्षीदित्यादौ । नेटि । प्रागुतं नेति । हलन्तत्वादेव सिद्ध वदव्रजोविशिष्य विधानान निषेधः, किंतु हलन्तलक्षणाया एवं वृद्धनिषेधः, तस्या. अनिडादौ सिचि चरितार्थत्वात् । अमुमेवार्थ मनसि निधाय कचित् पुस्तकेषु हलन्तलक्षणा वृद्धेर्नेत्येव पठ्यते । इर इत्संक्षेति । इकारस्य 'उपदेशेऽ. Page #93 -------------------------------------------------------------------------- ________________ १०] सिद्धान्तकौमुदी। [ भ्वादिधातोश्च्लेर वा स्यात्परस्मैपदे परे । अच्युतत् , अच्योतीतः । श्च्युतिर् ४१ हरणे । श्च्योतति। चुश्च्योत। अश्च्युतत् , अश्च्योतीत् । यकाररहितोऽप्ययम् । श्वोतति । मन्य ४२ विलोडने । विलोडनं प्रतिघातः । मन्थति। ममन्थ । यासुटः 'किदाशिषि' (सू २२१६) इति कित्त्वाद् 'अनिदिताम्-' (सू ४१५) इति नलोपः । मध्यात् । कुथि ४३ पुथि ४४ लुथि ४५ मथि ४६ हिंसासक्नेशनयोः । इदित्त्वाबलोपो न । कुन्थ्यात् । पुन्थ्यात् । लुन्थ्यात् । मन्थ्यात् । षिध ४७ गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । 'सात्पदाद्योः' (सू २१२३) इरितोवा। धातोरेकाचः-' इत्यतो धातोरिति 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः-' इत्यतः अदिति 'पुषादिद्युतादि-' इत्यतः परस्मैपदेष्विति चानुवर्तते, तदाह इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । अङभावे त्वाह अच्योतीदिति । 'इट ईटि' इति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति । च्युतिवद्रूपाणि । चुश्च्योतति । 'शपूर्वा:-' इति चकारः शिष्यते । यकाररहितोऽपीति । 'मधुश्चुतं घृतमिव सुपूतम्' इत्यादौ तथा दर्शनादिति भावः । मन्थेति । विलोडनमास्फालनम् । मन्थतीत्यादि । सुगमम् । आशीलिङि विशेषमाह यासुट इति । कुथीति । चत्वारोऽपि द्विती. यान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिडि यासुटः कित्त्वेऽपि इदित्त्वेन 'अनिदिताम्-' इति पर्युदासाद् नलोपो नेत्याह इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः । षिघ गत्यामिति । अच्परकषकारादित्वात् षोपदेशोऽम् । ततश्च 'धात्वादेः-' इति सः । तदाह सेघतीति । सिषेधेति । आदेशसकारत्वात् षत्वम् । अनिट्सु . श्यन्विकरणस्यैव सिधैर्ग्रहणात् सेटकोऽयम् । असेधीदिति। 'इट ईटि' इति सिज्लोपः । 'नेटि' इति निषेधाद् न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि। अथ जनुनासिक:-' इति, रेफस्य तु 'हलन्त्यम्' इति प्रत्येकमित्संज्ञायाम् 'इदित-' इति नुम् स्यादिति भावः । एतस्य वैयर्थ्य 'चक्षिा व्यक्तायां वाचि' इत्यत्र स्फुटीभवि. प्यति । चुश्च्योतेति । 'शरपूर्वाः खयः' । यकाररहितोऽप्ययमिति । तथा च प्रयुज्यते 'मधुश्च्युतं घृतमिव सुपूतम्' इति । मन्थ । श्रयं ज्यादावपि । 'विध गत्याम्' । अयमुदिदिति केचित् । तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिप्रन्थविरुद्धम् । उदित्त्वे तु 'उदितो वा' इति क्त्वायामिड्. विकल्पानिष्ठायामिण् न स्यात्, 'यस्य विभाषा' इति निषेधात् । सिषेधेति । Page #94 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [११ इति षत्वनिषेधे प्राप्ते। २२७० उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वजाम । (८-३-६५) उपसर्गस्थानिमित्तादेषां सस्य षः स्यात् । २२७१ सदिरप्रतेः। (८-३-६६) प्रतिभिन्नादुप. सर्गात्सदेः सस्य षः स्यात् । २२७२ स्तन्मेः। (८-३-६७) सौत्रस्य सस्य षः निषेधतीत्यादौ 'उपसर्गात्सुनोति-' इति षत्वं वक्ष्यति । तत्किमर्थम् 'श्रादेशप्रत्यययोः' इत्येव सिद्धरित्याशङ्कयाह सात्पदाद्योरिति । उपसर्गात्सुनोति । उपसर्गस्थादिति । उपसर्गशब्द उपसर्गस्थे लाक्षणिक इति भावः । निमित्तादिति । इणरूपादित्यर्थः । 'इर कोः' इत्यधिकारेऽपि कोरिति नात्र संबध्यते, असंभवात् । सस्येति । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तत इति भावः । षः स्यादिति । 'अपदान्त्स्य मूर्धन्यः' इत्यधिकारादिति भावः । अत्र सुनोतीस्यादिः श्तिपा निर्देशो यङ्लुङ् नेवृत्त्यर्थ इति प्राञ्चः । स्वष्टार्थ इति प्रौढमनोरमायाम् । सेनयेति णिजन्तो नामधातः । सेधतीति शपा निर्देशात् सिध्यतेन ग्रहणम् । अभिषुणोतीत्यायुदाहरणम् । प्रकृते निषेधतीत्याद्यर्थमिह सूत्रोपन्यासः। प्रसङ्गादाह सदिरप्रतेः । उपसर्गादिति । उपसर्गस्थादिणः परस्येत्यर्थः । सदिरिति षष्ठ्यर्थे प्रथमेत्यभिप्रत्याह सदः सस्येति । निषीदतीत्युदाहरणम् । स्तन्भः। नकारोपधनिर्देशस्य प्रयोजनमाह सौत्रस्येति । 'स्तन्भुस्तुन्भु-' इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः । 'श्रादेशप्रत्यययोः' इति षत्वम् । उपसर्गात् । 'सुनोति सुवति-' इत्यादि श्तिपा निर्देशो यङ्लुनिवृत्त्यर्थस्तेन अभिसोषवीति अभिसोषोतीत्यादी षत्वं नेति प्राश्चः । स्थादिष्वेवाभ्यासस्य षत्वं न सुनोत्यादिष्विति नियमान्नेह षत्वप्राप्तिरिति व्यर्थः प्रतिषेध इति मनोरमादौ स्थितम् । सेनयेति णिजन्तो नामधातुः । सेनयाऽभियाति अभिषेणयति । सेधेति शपा निर्देशाद्भौवादिकस्य ग्रहणं न तु सिध्यतेः, परिसिध्यति। गृहा दारा इत्यत्रेव तात्स्थ्यात्ताच्छब्द्यमित्याह उपसर्गस्थादिति । निमित्तादिति। इणरूपात् । कवर्गस्तु नेह सम्बध्यते, असम्भवात् । न च निःषुणोति निषेधति निःषिञ्चतीत्यादौ व्यवधानेन इणः परत्वाभावात् सस्य षत्वं न स्यादिति शङ्कथम् , षत्वविधौ ‘नुमविसर्जनीयशर्व्यवायऽपि' इत्यधिकारात् । इणन्तादुपसर्गादिति व्याख्याने तु स्यादेवात्राव्याप्तिः । 'दुरः षत्वणत्वयोः-' इत्युपसर्गत्वप्रतिषेधाद् दुःसुनोति दुःसेधतीत्यादौ तु षत्वेन न भवितव्यमिति दिक् । मूर्धन्यादेशे फलितमाह सस्य षः स्यादिति । स्थादित्रु 'प्राक् सितात्-' इत्यत्र क्रमज्ञानस्यापेक्षितत्वात्तेनैव क्रमेण षत्वसूत्राणि व्याचष्टे सदिरप्रतेः। अप्रतेः किम् , प्रतिसीदति । षष्ठयर्थे प्रथमेत्याह सदेरिति । स्तन्भेः सौत्रस्येति । 'स्वन्भुस्तुन्भु-' इति सूत्रे निर्दिष्टस्य Page #95 -------------------------------------------------------------------------- ________________ ६२] सिद्धान्तकौमुदी। [ भ्वादि. स्यात् । योगविभाग उत्तरार्थः । किं च अप्रतेः इति नानुवर्तते । 'बाहुप्रतिष्टम्भविवृद्धमन्युः' इति । २२७३ अवाच्चालम्बनाविर्दूययोः । (८-३-६८) अवास्तन्भेरेतयोरर्थयोः षत्वं स्यात् । २२७४ वेश्च स्वनो भोजने । (८-३-६६) व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने । स हि प्रतिपदोक्तः । 'टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम् । तेन विस्तम्भत इत्यादौ न षत्वम् । 'उदः स्थास्ाम्भोः-' इति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणम् , मकारस्य उभयत्रापि लाक्षणिकत्वात् । ननु ‘सदिस्तन्भ्योरपतेः' इत्येकमेव सूत्रं कुतो न कृतमित्यत आह योगविभाग उत्तरार्थ इति । 'अवाच्चालम्बनाविर्ययोः' इत्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः । ननु सदेरखरितत्वादालम्बनाविदूर्ययोवृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यखारस्यादाह किं चेति । नानुवर्तत इति । 'स्तन्भेः' इत्यत्र अप्रतेरित्यस्य अनुवृत्तिनेष्टा । एकसूत्रत्वे तु अप्रतरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः । अप्रतेरित्यस्य स्तन्भावनन्वयो वृद्धप्रयोगानुगत इत्याह बाहुप्रतिष्टम्भेति । अवाच्च । आलम्बनं च श्राविदूर्य चेति द्वन्द्वात्सप्तमीद्विवचनम् । एतयोरिति । पालम्बनाविर्ययोरर्थयोर्विद्यमानस्य अवात्परस्य स्तन्भेरित्यन्वयः । अपूर्वविधिरयम् , इणः परत्वाभावादप्राप्तः। आलम्बने यथा-यष्टिमवष्टभ्य तिष्ठतीति । आश्रित्येत्यर्थः । आविर्य रोधनार्थस्य, न तु 'टभि प्रतिबन्धे' इत्यस्येति भावः । एवं 'जस्तन्भु-' इत्यविधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम् । एतच्च ‘लक्षणप्रतिपदोन-' परिभाषया लभ्यते । सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः । इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः । तेन विस्तम्भते इत्यादौ षत्वं न । 'उदःस्थासम्भोः-' इति सूत्रे मकारोपधग्रहणेनोभयोरपि ग्रहणादुत्तम्भते इति द्वयोरपि रूपं तुल्यम् , मकारस्योभयत्रापि लाक्षणिकत्वात् । उत्तरार्थ इति । उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः । ननु 'सदिस्तन्भ्योः ' इति सूत्रितेऽपि एकदेशे खरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह कि वेति । जानुवर्तत इति । तथा च 'स्तन्भेः' इत्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः । अवाश्चा। चकारश्चिन्त्यप्रयोजन इत्याहुः । पालम्बनमाश्रयणम्। यथा यष्टिमवष्टभ्य आस्ते। तामाश्रित्य तिष्ठतीत्यर्थः । श्राविदूर्य सामीप्यम्। तच प्रयोगोपाधिः । अवष्टब्धा गौः । निरुद्धा सती समीपे प्रास्त इत्यर्थः । एतयोः किम् , अवस्तब्धो वृषलः शीतेन । केचिदिह अविदूरशब्दात्स्वार्थे व्यञ् । प्राविदूर्यमनतिदूरम् । ईषदूरमित्यर्थः । तथा च अविदूरशब्दात् 'न नअपूर्वात्तत्पुरुषात्' इति निषेधे प्राप्ते अतएव निपातनाद्भावे प्रत्यय इति मनोरमाप्रन्थोक्ति तीवोपयुज्यत Page #96 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [६३ २२७५परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वाम्। (८-३-७०) परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति । २२७६ प्राक्सितादड्व्यवायेऽपि । (८--३-६३) 'सेवसित-'(सू २२७५) इत्यत्र सितशब्दात् प्राक् ये सुनोत्यादयस्तेषामड्व्यवायेऽपिषत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् । २२७७ स्थादिष्वभ्यासेन चाभ्यासस्य । (८-३-६४) प्राक्सितात्स्थासामीप्यम् । अवष्टब्धा गौः । निरुद्धा सती समीपे प्रास्त इत्यर्थः। वेश्च । अवादित्यनुकर्षणार्थश्वकारः, तदाह व्यवाभ्यामिति । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । 'अट्कुप्वाङ्-' इति णत्वम् । परिनिविभ्यः । सेवेत्यकार उच्चारणार्थः । 'षेत्र सेवायाम्' इति धातोर्ग्रहणम् । परिषेवते। निषेवते । विषेवते । सितत्यनेन 'षिञ् बन्धने' इति क्लान्तस्य ग्रहणम् । अस्यैव धातोः एरजन्तो वा पचायजन्तो वा सयशब्दः । विषितः विषयः । 'षिवु तन्तुसन्ताने' । परिषीव्यति । 'षह मर्षणे' परिषहते । सुट आगमः । परिष्करोति । स्तुस्वोः 'उपसर्गात् सुनोति-' इत्येव सिद्ध 'सिवादीनां वा-' इति विकल्पार्थ पुनर्वचनम् । प्राक्सितात् । सुनोत्यादय इति । 'उपसर्गात्सुनोति-' इत्यादिसूत्रोपात्ता इति शेषः। तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेण व्यवहितत्वादिणः परत्वाभावादप्राप्ती वचनम् । अभ्यषुणोदित्यप्युदाहार्यम् । स्थादिषु । अभ्यासेनेति तृतीयान्तम् । प्राक्सितादित्यनुवर्तते, तदाह प्राक्सितादिति । 'उपसर्गात्सुनोति-' इति सूत्रे स्थाधातुमारभ्य 'परिनिविभ्यः सेवसित-' इत्यत्र सितशब्दात्प्राग् ये धातव उपात्ताः इत्याहुः । वेश्च । विष्वणति । सशब्दं भुत इत्यर्थः । 'अट्कुप्वाङ्-' इति णत्वम् । एवमवष्वणति । व्यष्वगत् । विषष्वाण । 'स्थादिष्वभ्यासेन-' इति षत्वम् । भोजन किम्, विखनति वीणा। परिनिविभ्यः । सेवेत्यत्र प्रकार उच्चारणार्थः । न च यङ्लुमिवृत्तये शपा निर्देश एवास्त्विति शङ्कपम् , वकारान्तानामूठभाविना यङ्लुङ् नास्तीति वक्ष्यमाणत्वात् । 'षेत्र सेवायाम्' परिषेवते । 'षिञ् बन्धने, वान्ता सितशब्दः, एरजन्तः पचायन्तो वा सयशब्दः । विषितः । विषयः । प्रत्ययविशिष्टप्रहणं किम् , विसिनोति । 'षिवु तन्तुसन्ताने', परिषीव्यति । 'षह मर्षणे' परिषहते । सुडागमः, परिष्करोति, विष्करोति । स्तुखोः 'उपसर्गात्सुनोति-' इत्येव सिद्धे परिनिविभ्यः परयोरेतयोः 'सिवादीनां वाड्व्यवायेऽपि' इति विकल्पार्थ पुनर्वचनम् । प्राक्सितात् । 'उपसर्गात्सुनोति-' इत्यादिना विहितं षत्वम् अड्व्यवाय एवेति भ्रमनिवारणार्थमपिशब्दस्योपादानम् । तेषामिति । पञ्चदशानामित्यर्थः । अभ्यषुणोदित्यादीन्युदाहर्तव्यानि । स्थादिषु । इह द्वे वाक्ये, पाद्यं षत्वविध्यर्थ Page #97 -------------------------------------------------------------------------- ________________ ६४] सिद्धान्तकौमुदी। [भ्वादिदिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः। २२७८ सेधतेर्गतौ। (-३-१९३) गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । षिधू ४८ शास्त्र माङ्गल्ये च । शास्त्रं शासनम् । २२७६ स्वरतिसूतिसूयतिधूदितो वा । (७-२-४४) स्वरत्यादेरूदितश्च तेषु दशखित्यर्थः । निषिषधेत्यादौ अभ्यासात्परस्य सस्य अभ्यासव्यवहितत्वेन उपसर्गात्परत्वाभावादप्राप्तौ वचनम् । ननु निषिषेधेत्यादौ अभ्यासस्थसकारस्य 'उपसर्गात्सुनोति-' इत्यनेनैव सिद्धत्वादभ्यासस्येति व्यर्थमित्याशङ्कय नियमार्थमित्याह एषामेवेति । अभ्यासस्थसकारस्य चेत् षत्वं तर्हि स्थादिदशानामेवत्यर्थः । एवं च 'धू प्रेरणे' अभिसुसूषति । अत्राभ्यासस्य न षत्वम् । अभ्यासात्पर स्य तु सस्य 'स्तौतिएयोरेव-' इति नियमान्न षत्वम् । सेधतेः । न षत्वमिति । 'न रपर-' इत्यतो नेत्यनुवृत्तेरिति भावः । गङ्गां विसघतीति । गच्छतीत्यर्थः । इह 'उपसर्गात्सुनोति-' इति षत्वं न भवति । अनन्तरस्यति न्यायेन 'उपसर्गात्सुनोति-.' इत्यस्यैवायं निषेधः, न त्वादेशप्रत्यययोरित्यस्यापि । तेन सिषेधेत्यादौ आदेशप्रत्यययोरिति षत्वं भवत्येव । षिधू इति । ननु वाक्यसङ्घविशेषात्मकस्य शास्त्रस्य अक्रियारूपत्वात्कथं धात्वर्थत्वमित्यत आह शास्त्रं शासनमिति । माङ्गल्यं तु शुभकर्म । 'षिध गत्याम्' इतिवदस्यापि रूपाणि । तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते । स्वरति । 'आर्धधातुकद्वितीयं तु नियमार्यमित्याशयेनाह व्यवायेऽपीति, षत्वमेषामेव चेति । स्थादीनां दशानामेवाभ्यासस्य षत्वमित्यर्थः । तत्फलं तु 'पू प्रेरणे' अभिसुसूषति । अत्रोक्वनियमादभ्याससकारस्य न षत्वम् , द्वितीयस्य तु 'स्तौतिण्योः' इति नियमान भवति । अभिसिषासतीत्यत्र तु षणोऽभावादभ्यासात्परस्य षत्वं पूर्वस्य तूक्लनियमानेति बोध्यम् । स्यादेतत्-निषिषेधेत्यादौ अभ्यासस्य 'उपसर्गात्सुनोति-' इत्यनेन सिद्धम् , अभ्यासात्परस्य तु 'श्रादेशप्रत्यययोः' इत्यनेनेति किमाद्यवाक्येन । अत्राहुः-फलत्रयार्थमायं वाक्यम् , अषोपदेशार्थम् । तथाहि-सेनया अभियातुमिच्छति अभिषिषणयिषति । अवर्णान्ताभ्यासार्थ च-'अर्धासनं गोत्रभिदोऽधितष्टौ' । षणि प्रतिप्रसवार्थ च-अभिषिषिक्षति । 'षिच क्षरणे' । 'स्तौतिण्योरेव-' इति नियमात् षभूते सनि निवर्तितमपि षत्वमुपसर्गमाश्रित्यात्र भवतीति । सेधतेर्गतौ । श्तिपा निर्देशाद्गत्यर्थादस्माद्यब्लुकि न निषेधः, तेनोपसर्गमाश्रित्य षत्वं भवत्येव । विसेधतीति । न च सेधेति शपा निर्देशाद्यब्लुकि 'उपसर्गात्सुनोति-' इति षत्वं न भवेदिति शङ्कयम् , देवादिकनिवृत्त्यर्थतया शपा निर्देशस्य चारितार्थ्यात् । अन्यथा सेधतेरिति रितपा निर्देशस्य वैयर्थ्यापत्तेरिति दिक् । बिधू शास्त्रे । माङ्गल्यं मङ्गलकिया। स्वार्थे ध्यञ् । Page #98 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६५ परस्य वलादेरार्धधातुकस्येड्वा स्यात् । २२८० झषस्तथो?ऽधः। (८-२४०) झषः परयोस्तथोर्धः स्यान तु दधातेः । जश्वम् । सिषेद्ध-सिषेधिय । सेद्धा, सेधिता। सेत्स्यति, सेधिष्यति । असत्सीत् । २२८१ भलो झलि । स्यड्वलादेः' इत्यनुवर्तते । खरति सूति सूयति धूञ् ऊदित् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । फलितमाह स्वरत्यादेरिति । खरतीति स्वृधातोः शपा निर्देशः। सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवं च 'धू प्रेरणे' इति तौदादिकस्य न ग्रहणम् । 'धून कम्पने' स्वादिः क्रयादिश्च । अकारानुबन्धनिर्देशाद् 'धू विधूनने' इत्यस्य न ग्रहणम् । 'इट्सनि वा' इत्यतो वेत्यनुवर्तमाने वाग्रहणं लिङ्सिचोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडभावपक्षे द्वित्वादौ सिसेध् थ इति स्थिते । झषस्तथोः । झष इति पञ्चमी । तश्च थ् वेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । धः इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । अध इति षष्ठयन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह झष: परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थिते 'झलां जश् झशि' इति प्रथमधकारस्य दकारे सिषेद्धति रूपमित्यर्थः । सिषिधिव-सिषिध्व, सिषिधिम-सिषिध्म। क्रादिनियमस्तु नेड्वशीति प्रक्रमानप्रापितस्यैवाभावस्य निवर्तकः, नतु विभाषादिप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह सिषधिथेति । सेद्धति । लुट् , तास् , इडभावः, डा, टिलोपः, गुणः, धत्वम् जश्त्वम् । सेद्धारौ सेद्धार इत्यादि । सेधितेति । इटपक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लुटि स्यः, इविकल्पः। असत्सीदिति । लुगस्तिप् , इकारलोपः,च्लिः, सिच, इडभावः, 'अस्तिसिचः-' इति स्वरतिसूति । 'स्थ शब्दोपतापयोः' भ्वादिः । ननु 'खरतिसूधूदितो वा' इति सूत्र्यता किमनेन सूतिसूयत्योः पृथग्ग्रहणेन । मैवम् , तथाहि सति निरनुबन्धकपरिभाषया 'घू प्रेरणे' इति तौदादिकस्यैव प्रहणं स्यान त्वादादिकदेवादिकयोरेतयोः।न चैवं षूङ् इति पठ्यतामिति वाच्यम् , 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया अलुग्विकरणस्य सूयतेरेव प्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणमेव ज्ञापकमित्याहुः। 'धूञ् कम्पने' खादिः क्रयादिश्च । सानुबन्धनिर्देशो 'धू विधूनने' इत्यस्य निवृत्त्यर्थः । 'इट् सनि वा' इत्यतो वेति वर्तमाने पुनर्वाग्रहणं लिसिचोर्विकल्पनिवृत्त्यर्थम् । अन्यथा लिसिज्विशिष्टं वापदमत्रापि लिङ्सिचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु वलाद्यार्धधातुकमात्रस्य विकल्पः सिद्ध इति भावः । झषस्तथोः । अध इति किम् , धत्तः । असैत्सीदिति । 'अस्तिसिच -' इति Page #99 -------------------------------------------------------------------------- ________________ ε६ ] सिद्धान्तकौमुदी । [ भ्वादि ( ८-२-२६) मलः परस्य सस्य लोपः स्याज्झलि । श्रद्धाम् असैरसुः । असस्सीः असैद्धम् असेद्ध । असैस्सम् असैत्स्व असैरस्म । पक्षे असेधीत् अधिष्टामित्यादि । खाह ४६ भक्षणे । ऋकार इत् । खादति । चखाद | खद २० स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्येऽकर्मकः खटति । २२८२ श्रत उपधायाः । ( ७-२ - ११६ ) उपधाया तो वृद्धिः स्याद् ञिति णिति च प्रत्यये पर । चखाद | २२८३ लुत्तमो वा । ( ७ - १६१ ) उत्तमो यत्रा णित्स्यात् । चखाद, चखद । २२८४ तो हलादेर्लघोः । ( ७-२-७ ) ईट्, 'वदन्रज-' इति वृद्धिः । धकारस्य चर्त्वम् । श्रसैध् स समिति स्थिते, अपृक्तत्वाभावादीडभावादिडभावाच्च 'इट ईटि' इति सिचो लोपे प्राप्ते । झलो झलि । झल इति पञ्चमी । 'संयोगान्तस्य -' इत्यतो लोप इति, 'राम्भस्य' इत्यतः सस्येति चानुवर्तते, तदाह झलः परस्य सस्य लोपः स्यादिति । श्रसैद्धामिति । असैध स् तामिति स्थिते सलोपे धत्वे जश्त्व च रूपम् । पक्ष इति । इट्पक्ष इत्यर्थः । असेधीदिति । 'इट ईटि' इति सलोपः । 'नेटि' इति वृद्धिप्रतिषेधः । लघूपधगुणः । खाद्य इति । अत्र ऋदित्वं 'नाग्लोपि -' इत्याद्यथमित्यभिप्रेत्याह ऋकार इदिति । खदेति । स्थैर्यं स्थिरीभवनम् । णलि अजन्तत्वाभावाद् 'अवो ञ्णिति' इति वृद्धेरेप्राप्तौ । अत उपधायाः । वृद्धिः स्यादिति । 'मृजेवृद्धि ' इत्यतः तदनुवृत्तेरिति भावः । ञिति णिति चेति । श्रचो णिति' इत्यत तदनुष्टनेरिति भावः चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः । पित्त्व कित्त्वाद् आदेशादित्वात् तदपेक्षया वृद्धेः परत्वाच्च । लुत्तमः । णित् स्यादिति । गोतो णित्' इत्यतस्तदनुवृत्तेरिति भावः । चखाद चखदेति । णित्वे उपधावृद्धिः । तदभावे न । तो हलादेः । 'सिचि वृद्धिः परम्मैपदेषु' इत्यनुवर्तते । नेटि' इत्यस्मादिटीति 1 1 ईडागमः । वदब्रज - इति वृद्धिः । ततश्चर्त्वम् । झलो झलि । संयोगान्तस्य -' इत्यतो लोप इति, 'रा सस्य' इत्यतः सस्येति चानुवर्तते तदाह सस्य लोपः स्यादिति । पदस्येत्यधिकारात्प्रत्यास सर्कलो झलि सस्येति निर्दिष्टानां त्रयाणा मेकपद सम्बन्धित्वे लोपोऽयम् । तेन सोमसुत्स्थानमित्यत्र न भवति । झलः किम्, अष्टाम् । झलि किम् असैत्सीत् । असेधीदिति । 'नेटि' इति वृद्धिप्रतिषेधः । गुणः । खाह भक्षणे । ऋकार इदिति । तेन 'नाग्लोपि--' इति निषेधे चखादत् । अत उप । अतः किम् तुतोद । उपधायाः किम् गणयति । इह तो लोप बाधित्वा परत्वाद् वृद्धिः स्यात् । अतो हलादेः । इह 'सिचि वृद्धि:-' इति सूत्रमनुवर्तते । 'नेटि' इति सूत्रादिटि इति 'ऊर्णोते विभाषा' इत्यतो विभाषाग्रहणं च " Page #100 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७ 9 हलादेर्लघोरकारस्येडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । श्रखादीत् श्रखदीत् । बद ५१ स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद, बबद । श्रबादीत्, अबदीत् । गद ५२ व्यक्तायां वाचि । गदति । २२८५ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोति देग्धिषु च । ( ८ -४ -१७ ) उपसर्गस्थानिमित्तात्परस्य नेर्णः स्याद्गदादिषु । 'ऊर्णोतेर्विभाषा' इत्यतो विभाषेति च । तदाह हलादेरिति । हलाद्यङ्गावयवस्येत्यर्थः । आदिग्रहणं स्पष्टार्थम्, इलः परस्येत्येव सिद्धेः । अखादीत् श्रखदीत् इति । वृद्धौ तदभावे च 'इट ईटि' इति सिज्लोपः । अखादिष्टाम् अखदिष्टामित्यादि । बदेति । स्थैर्यं स्थिरीभवनम् । पवर्गीयादिरिति । पवर्गतृतीयादिरित्यथः । नतु दन्त्योष्ठयादिरिति भावः । बबादेति । 'अत उपधायाः' इति वृद्धिः । बेदतुरिति । अभ्यासजश्त्वेन आदेशादित्वेऽपि जश्त्वस्य वैरूप्यापादकत्वाभावादेत्त्वाभ्यासलोपाविति भावः । बबादेत्यत्र तु पित्त्वेन कित्त्वाभावादेत्त्वाभ्यासलोपौ न । बेदिथेति । श्रकित्त्वेपि 'थलि च सेटि' इत्येत्वाभ्यासलोपौ, बेदधुः बेद । अथ उत्तमपुरुषलि 'लुत्तमो वा' इति णित्त्वविकल्पादुपधावृद्धिविकल्प इत्याद बबाद बबदेति । बेदिव बेदिम । अबादीत्, अबदीत् इति । 'अतो हलादे:-' इति वृद्धिविकल्पः । गदेति । व्यक्तवाङ् मनुष्यकृतशब्दप्रयोगः । जगादेति । चुत्वजश्त्वे । उपधावृद्धिः । वैरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ न । जगदतुः जगदुरित्यादि । नेर्गद । 'रंषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि - ' इत्यत उपसर्गादिति च । तच्च तदाह इडादावित्यादि । अतः किम् अदवीत् । हलादेः किम्, मा भवानतीत्, अटीत् । लघोः किम्, अगर्दीत्, अरक्षीत् । इडादौ किम् अपाक्षीत् । परस्मैपदे किम्, अयतिष्ट, श्रयतिषाताम् । श्रचकासीदित्यत्र चकारादकारस्य वृद्धिवारणाय 'येन नाव्यवधानम् -' इति न्यायेन यद्येकवर्णव्यवधानमेवाश्रीयते तदा त्वरक्षीदित्यत्रापि प्रसक्त्यभावाल्लघोरिति शक्यमकर्तुमित्याहुः । तपरकरणं स्पष्टार्थम् । पवर्गीयादिरिति । दन्त्योष्ठपादित्वे तु 'न शसदद-' इत्येत्वाभ्यासलोपनिषेधाद् बेदतुः बदिथेत्यादि न सिध्येदिति भावः । नेर्गदनद । गदादीनां चतुर्णां शपा निर्देशः स्यत्यादीनामेकादशानां श्तिपा निर्देशश्च यङ्लुङ्निवृत्त्यर्थः । तेन प्रनिजागदीति, प्रनिनानदीति, प्रनिसासेति, प्रनिजङ्घनीति इत्यादौ णत्वं न । घुशब्देन घुसंज्ञका दाधादयः षड् गृत्यन्ते । डुदाञ् प्रणिददाति । दाण् प्रणियच्छति । दो प्रणियति । देङ् प्रणिदयते । धट् प्रणिधयति । डुधाञ् प्रणिदधाति । माशब्देन मेङ्माङोरेव ग्रहणम् । घुप्रकृतिमाङिति पठित्वा भाष्यादौ तथा व्याख्या , 1 Page #101 -------------------------------------------------------------------------- ________________ ६८] सिद्धान्तकौमुदी। [ भ्वादि. प्रणिगदति । जगाद । रद ५३ विलेखने । विलेखनं भेदनम् । रराद । णद ५४ अव्यक्ने शब्दे । २२८६ णो नः । (६-१-६५) धातोरादेर्णस्य नः स्यात् । नदति । 'णोपदेशास्त्वननाटिनाथनानन्दन कननृतः ।' नाटेर्दीर्घार्हस्य पयु. दासाद्घटादिोपदेश एव । तवर्गचतुर्थान्तनाधतेः नृनन्द्योश्च केचिण्णोपदेशतामाहुः । २२८७ उपसर्गादसमासेऽपि णोपदेशस्य । (८-४-१४) उपसर्गस्थानिमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । उपसर्गस्थे लाक्षणिकम् , तदाह उपसर्गस्थादिति स्तिपा शपा च निर्देशा यङ्लुग्निवृत्त्यर्थाः । प्रणिगदतीति । भिन्नपदस्थत्वादप्राप्तौ वचनम् । रदेति । णलि उपधावृद्धिमभिप्रेत्याह ररादेति । रेदतुरित्यादि । अरादीत् , अरदीत् । रणदेति । अव्यक्तशब्दः अमनुष्यपशुपक्ष्यादिकृतशब्दप्रयोगः । णो नः। ण इति षष्टयन्तम् । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनादाह धातोरादेरिति । तेन अणतीत्यादौ न नत्वम् । नः स्यादिति । नकारः स्यादित्यर्थः । नदतीति । मेघादिरिति शेषः । 'णो नः' इति नत्वस्यानैमित्तकतया लिरिनमित्तादेशादित्वाभावादेत्त्वाभ्यासलोपौ स्त एव - नेदतुरित्यादि । अथ 'नृत्ननन्द्नक्कनाट्नानाधृनृवर्ज णोपदेशाः' इति भाध्यं श्लोकार्धन सङ्ग्रह्णाति णोपदेशास्त्विति । 'नर्द शब्द' । 'नट अवस्कन्दने' चुरादिः । नाथू नायाच्नादौ। द्वितीयचतुर्थान्तौ । 'टु नदि समृद्धौ'। 'नक्क नाशने' । 'नृ नये' । 'नृती गात्रविक्षेपे' । एभ्योऽष्टभ्योऽन्ये णकारादिधातव इदानीं नकारादित्वेन दृश्यमाना अपि नत्वसंपन्न नकारादितया णोपदेशाः प्रत्येतव्या इत्यर्थः । नाटीति ण्यन्तम्य प्रयोजनमाह नाटेरिति । घटादिरिति । 'नट नृत्तौ' इति घटादिपठित इत्यर्थः । तत्फलं घटादौ वक्ष्यते । मतान्तरमाह तवर्गेति । तवर्गचतु र्थान्तनाधधातोः नृनन्द्योश्च णोपदेशेषु पर्युदासाभावमङ्गीकृत्य तेषामपि णोपदेशत्वमाहुरित्यर्थः । अत्र मते पञ्चभ्यो भिन्ना णोपदेशा इति फलितम् । भाष्यविरोधोऽत्रारुचिबीजम् । ननु णकारमुपदिश्य तस्य किमर्थ नकारो विधीयते । नकार एवोपदिश्यतामित्याशय तत्प्रयोजनमाह उपसर्गात् । 'रषाभ्यां नो णः' इत्यधिकृतम् । नात् । णो नः । धातोरिति । 'धात्वादेः षः सः' इत्यतोऽनुवर्तनाद्धात्वादेरित्येव । नेह अणति । णोपदेशान्पर्युदासमुखेनाह णोपदेशास्त्विति । 'नर्द शब्दे' । 'नट अवस्यन्दने' चुरादिः । यस्तु नट नृत्ताविति घटादिः, स नेह गृह्यते, नाटीति दीर्घनिर्देशात् । 'नाथू ना याच्यादौ' । 'टुनदि समृद्धौ' । 'नक्क नाशने' । 'नृ नये' । 'नृती गात्रविक्षेपे' । एभ्योऽष्टाभ्यो भिन्ना इत्यर्थः । तवर्गेति । तेषां मते पञ्चभ्यो भिन्ना णोपदेशाः । उपसर्गाद् । 'समासेऽङगुलेः सङ्गः' इत्यतोऽनुवर्तनात्समास Page #102 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६६ प्रणदति । प्रणिनदति । अर्द ५५ गतौ याचने च । 'श्रत प्रादेः' (सू २२४८) २२८८ तस्मान्नुड् द्विहलः । (७-४-७१ ) द्विहलो धातोर्दी(मूतादकारात् परस्य नुट् स्यात् । पानद । पार्दीत् । न ५६ गर्द ५७ शब्दे । णोपदेशत्वाभावान णः । प्रनर्दति । गर्दति । जगर्द । तर्द ५८ हिंसायाम् । तदति । कर्द २६ कुत्सिते शब्दे । कुत्सिते कौक्षे। कर्दति । खर्द ६० दन्दशूके । दंशनहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः। खर्दति । चखई। अति ६१ अदि ६२ बन्धने । अन्तति । श्रानन्त । अन्दति । अानन्द । इदि ६३ परमैश्वर्ये । इन्दति। तदाह उपसर्गस्थादिति । 'समासेऽङ्गलेः सङ्गः' इत्यतः समास इत्यनुवृत्ते. रसमासे न स्यादित्यसमासग्रहणम् । तथा सति प्रणाम इत्यादौ समासे न स्यादित्यपिग्रहणम् , तदाह समासे असमासेऽपीति । णस्योपदेशो यस्मिन्निति विग्रहः । प्रणदतीति । भिन्नपदत्वादप्राप्तिः। प्रणिनदतीति । 'नेर्गद-' इति णत्वम् । नचात्र 'उपसर्गादसमासे-' इति धातुनकारस्य णत्वं शङ्कयम् , अटकुप्वाभिन्न व्यवधानात् । अर्देति । 'उपधायां च' इत्यत्र इक इत्यनुवर्तनाद् अर्दतीत्यादौ न दीर्घः। लिटि णलि द्वित्वे हलादिशेषे 'अत अदिः' इत्यभ्यासाकारस्य दीर्घ श्रा अर्देति स्थिते तस्मान्नु । द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देन 'श्रत श्रादेः' इति कृत. दीर्घः पराभृश्यते, तदाह दी(भूतादिति । टकार इत् , उकार उच्चारणार्थः । टित्त्वादाद्यवयवः, तदाह आनर्देति । आर्दीदिति । 'इट ईटि' इति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह कुत्सिते कौक्ष इति । कुक्षिभवे इत्यर्थः। खर्देति । दन्दशूको दंशनस्वभावः सर्पः । 'दन्दशूको बिलेशयः' इत्यमरः । ननु सर्पस्य क्रियात्वाभावात् कथं धात्वर्थत्वमित्यत आह दंशनेति । अति अदीति । इदित्त्वान्नुम् , तदाह अन्ततीति । आनन्तेति । 'अत आदेः' इति दीर्घः । 'तस्मान्नुविहलः' इति नुट् । एवम् अन्दति । अानन्दति । नुट् । आन्दीत् । इदीति । परमैश्वर्य परमेश्वरीभवनम् । एव स्यादित्यसमाग्रहणम् , कृते तु तस्मिन्नसमास एव स्यादित्यपेर्ग्रहणं कृतम् । प्रणिनदतीति । 'नेर्गद-' इति णत्वम् । धातुनकारस्य तु 'उपसर्गादसमास-' इति णत्वं न भवत्यडादिभिन्न व्यवधानात् । तस्मात् तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह दी/भूतादिति । खर्द दन्दशूके । दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न संगच्छत इत्यत आह दन्दशूकक्रियायामिति । दन्दशूककर्तृकायामित्यर्थः । आन १ 'निर्गलिताम्बुगर्भ शरद्धनं नार्दति चातकोऽपि' इति पञ्चमे रघुवंशे । Page #103 -------------------------------------------------------------------------- ________________ १००] सिद्धान्तकौमुदी। [ भ्वादिइन्दांचकार । बिदि ६४ अवयवे । पवर्गतृतीयादिः। बिन्दति । अवयवं करोतीत्यर्थः । भिदि इति पाठान्तरम् । गडि ६५ वदनैकदेशे। गण्डति । अन्तत्यादयः पञ्चैते न तिविषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । हिदि ६६ कुस्सायाम्। निन्दति प्रणिन्दति । टुनदि ६७ समृद्धी । २२८६ आदिदिडवः। (१-३-५) उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वाबलोपो न । नन्द्यात् । चदि ६८ श्राह्लादे । चन्दति । चचन्द । दि ६६ चेष्टायाम् । वन्दति । तत्रन्द । कदि ७० ऋदि ७१ ऋदि ७२ श्राह्वाने रोदने च । चकन्द । चक्रन्द । चक्रन्द । क्रिदि ७३ परिदेवने । चिनिन्द । शुन्ध ७४ शुद्धौ । इन्दतीति । इदित्त्वान्नुम् । इन्दांचकरेति । 'इजादेश्व-' इत्याम् । बिदीति । इदित्त्वान्नुमित्याह बिन्दतीति । नन्ववयवस्य प्रक्रियारूपत्वात् कथं धात्वर्थत्वमित्यत आह अवयवं करोतीत्यर्थ इति । अबिन्दीत् अबिन्दिष्टामित्यादि । पाठान्तर. मिति । पवर्गीयचतुर्थादिरित्यर्थः । गडीति । वदनैकदेश इति । तक्रियायामित्यर्थः । गण्डति । अगण्डीत् । अन्तत्यादय इति । अति अदि बन्धने, इदि परमैश्वये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवः तिप्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति । काश्यपादन्ये मुनयः तिङमपि एभ्य इच्छन्तीत्यर्थः । णिदीति । इदित्त्वान्नुम् , णोपदेशत्वाद् णस्य नत्वम् , तदाह निन्दतीति । प्रणिन्दतीति । 'उपसर्गादसमासेऽपि-' इति णत्वम् । टुनदीति। समृद्धिः प्रजापश्वादिसम्पत्तिः। आदिः। 'भूवादयो धातवः' इत्यस्माद् धातव इत्यनुवृत्तं षष्ठया विपरिणम्यते । 'उपदेशेऽजनुनासिकः-' इत्यस्माद् उपदेश इति, इदिति चानुवर्तते । श्रादिरिति इदिति च बहुत्वे एकवचनम् , तदाह उपदेश इति । टित्करणं 'टितोऽथुच्' इत्येतदर्थम् । नन्दतीति । इदित्त्वान्नुम् । इदित्त्वादिति । आशीलिङि यासुटः कित्त्वेऽपि इदित्त्वाद् 'अनिदिताम्-' इति नलोपो नेत्यर्थः । नन्द्यादिति । अन्त्याद् अन्द्यादित्यस्याप्युपलक्षणम् । चदीति । इदित्त्वान्नुमित्याह चन्दतीति । त्रदौति । अदुपधोऽयम् । इदित्त्वान्नुमित्याह जन्दतीति । क्रदि क्लदीति । अदुपधौ । क्लिदि परिदेवन इति । अनुदान्तेति । इदित्त्वान्नुम् , 'तस्मान्नुड् द्विहलः' इति नुट् । वदनैकदेश इति । तत्कियायामित्यर्थः । 'प्रादिजिटुडवः' । 'उपदेशेऽजनुनासिक-' इत्यतोऽनुवर्तनादाह उपदेश इति । उपदेशे किम् , विकारीयति । भिष्वप् , 'जीतः क्तः', सुप्तः । 'ट्वितोऽथुच्', नन्दथुः । 'इवितः वित्रः, कृत्रिमम् । क्लिदि परिदेवने । अनुदात्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । क्रियाफलस्य कर्तृगामित्वेऽपि परस्मैपदार्थ खरितेत्स्वयं Page #104 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमात्तत्वबोधिनीसहिता। [१०१ शुन्धति । शुशुन्ध । नलोपः शुध्यात् । अथ कवर्गीयान्ता अनुदात्तेतो द्विचत्वारिंशत् । शीकृ ५५ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके । लोक ७६ दर्शने । लोकते । लुलोके । श्लोक ७७ संघाते । संघातो ग्रन्थः । स चेह प्रथ्यमानस्य व्यापारो ग्रन्थितुर्वा । प्रायऽकर्मको द्वितीये सकर्मकः । श्लोकते। द्रेक ७८ धेकृ ७६ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । 'एच इग्घ्रस्वादेशे' इति हस्वः। दिद्रके । दिधेके । रेकृ ८० शङ्कायाम् । रेकते । सेकृ ८१ नेकृ ८२ सकि ८३ श्रकि ८४ श्लकि ५ गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी। अषोपदेशस्वान षः। सिसेके । शकि ८६ शङ्कायाम् । शङ्कते । शशङ्के । अकि ८७ लक्षणे। भकते । प्रानङ्के। वकि ८८ कौटिल्ये। वङ्कते। मकि ८९ मण्डने । मङ्कते। त्तेत्सु पठितस्येह पाठः परस्मैपदार्थः । शुन्ध शुद्धाविति । अकर्मकोऽयम् । शुन्ध. तीति । शुचिर्भवतीत्यर्थः। ननु शुधीत्येवमिदिदेवायं कुतो न पठित इत्यत आह नलोप इति । श्राशीलिडि 'अनिदिताम्-' इति नलोपे शुध्यादिति रूपमिष्टम् । इदित्त्वे तु नलोपो न स्यादिति भावः। अथ कवर्गीयान्ता इत्यादि लोक इत्यन्तम् । स्पष्टम् । श्लोक इति । संघातशब्दं व्याचष्टे ग्रन्थ इति । ननु वाक्यसमुदायात्मकस्य ग्रन्थस्य अक्रियात्वात् कथं धात्वर्थत्वमित्याशङ्कयाह स चेहति । प्रन्थनं ग्रन्थः-संघीभावः संघीकरणं वा । तत्र संघीभवनं संघनिष्ठम् , संघीकरणं तु संघीकर्तृनिष्ठम् । तत्र संघीभवनार्थकत्वे अकर्मकः, संघीकरणार्थत्वे सकर्मक इत्यर्थः । श्लोकत इति । संघीभवतीत्यर्थः, संघीकरोतीति वा । द्रेक धेकृ इति । शब्दनं शब्दः । एच इति । लिट एशि द्वित्वे हलादिशेषे देद्रेक ए इति स्थिते अभ्यासे एकारस्य ह्रस्वो भवन् ‘एच इग्घ्रस्खादेशे' इति इकारो भवतीत्यर्थः । दिभ्रेक इति। अभ्यासे धकारस्य जश्त्वेन दकारः । एकारस्य तु हृख इकारः । रेकृ इति । शङ्का संशयः आक्षेपो वा । 'शीकृ' सेचने' इत्यारभ्य एतत्पर्यन्ता ऋदितः । सेक इति । श्राद्यौ एकारमध्यौ ऋदितौ । इतरे त्रयः अदुपधा इदितः। त्रय इति । पञ्चसु आद्यास्त्रय इत्यर्थः । अषोपदेशत्वादिति । सेकृधातोः पयुदासान षोपदेशत्वम् । द्वितीयतृतीययोस्तु दन्त्याच्परकसादित्वाभावान्न षोपदेशत्वम् । ततश्च सकारस्यादेशसकारत्वाभावान्न षत्वमिति भावः । एच इग्घ्रस्खादेश इत्यभिप्रेत्याह सिसेक इत्यादि । सस्रङ्के इत्यादाविदित्त्वान्नुम् । शकीति । इदित्त्वान्नुमित्याह शङ्कत इति । शशङ्क इति । अकीति । लक्षणं चिह्नीकरणम् । अङ्कत इति । न पठितः । शुन्ध शुद्धौ । अयं शौचकर्मणि युजादौ माङ्गलिकः । एतिरुवस्तवर्गी Page #105 -------------------------------------------------------------------------- ________________ १०२] सिद्धान्तकौमुदी। [भ्वादि. कक १० लौल्ये । लौल्यं गर्वश्चापल्यं च । ककते। चकके । कुक ११ वृक १२ अादाने । कोकते । चुकुके। वर्कते। ववृके। 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन ।' चक १३ तृप्तौ प्रतिघाते च । चकते। चेके । ककि १४ वकि १५ श्वकि ६६ कि ६७ ढौ १८ त्रौ ९ वष्क १०० वस्क १०१ मस्क १०२ टिक १०३ टीक १०४ तिकृ १०५ तीकृ १०६रधि १०७ लघि १०८ गत्यर्थाः । कङ्कते । बुढौके । तुत्रोके । 'सुब्धातुष्ठिवुष्वष्कतीनां सत्त्वप्रतिषेधो वक्रव्यः।' वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । टेकते । टीकते । एवं तेकते । तीकते । लघि जननिवृत्तावपि । अघि १०६ वधि इदित्त्वान्नुम् । आनङ्क इति । 'तस्मान्नुविहलः' इति नुट् । 'वकि कौटिल्ये' इत्यादि स्पष्टम् । कुक वृकेति । द्वितीय ऋदुपधः । शपि लघूपधगुणं मत्वा आह कोकत इति । चुकुक इति । 'असंयोगात्-' इति कित्त्वाद् न लघूपधगुणः । अभ्यासे चुत्वम् । लघूपधगुणे रपरत्वं मत्वाह वर्कत इति । लिटि 'असं. योगात्-' इति कित्त्वान्न गुण इति मत्वाह ववृक इति । उरदत्वं 'हलादिश्शेषः'। ननु कित्त्वात् परत्वाद् गुणः स्यात् , कृते गुणे रपरत्वे संयोगात्परत्वेन कित्त्वस्याप्रवृत्त्या अनित्यत्वादित्यत श्राह ऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनेति । चकेति । तृप्तावकर्मकः । प्रतिघाते सकर्मकः । एत्वाभ्यासलोपौ मत्वाह चेक इति । ककीति । एते पञ्चदश धातवः । आद्याश्चत्वार इदितः। द्वितीयो वकारादिः । तृतीयस्तालव्यादिः । पञ्चमषष्टौ दशमाद्याश्चत्वारश्च ऋदितः । दशमद्वादशौ इदुपधौ । रघिलघी इदितौ चतुर्थान्तौ । कङ्कत इत्यादाविदित्वान्नुम्। डढौके तुत्रौक इति । अभ्यासे ढस्य जश्त्वेन डकार ओकारस्य ह्रस्व उकारः। अथ ध्वष्कधातोः षोपदेशपरिगणनाद् 'धात्वादेः-' इति सत्वे प्राप्त प्राह सुब्धा. त्विति । षष्वक इति । संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपौ न, संयोगात्परत्वेन लिटः कित्त्वाभावाच । तृतीय इति । तथा च स्वष्कत इति रूपम् । केवलदन्त्यपरक सादित्वाभावेन षोपदेशत्वाभावः । टेकत इति । लघूपधगुणः । टीकत इति । दीर्घोपधत्वान्न गुणः । एवं तेकते तीकत इति । रङ्घते लङ्घते । इदित्त्वान्नुम् । लधिर्भोजननिवृत्तावपीति । निवृत्तिः विमुखीभवनम् । लङ्घते न भुङ्क्त यान्तस्तदनुरोधेन कतिचित् तवर्गीयान्ताः पठिताः । इदानीं लोकप्रसिद्धकादिपाठक्रमेणाह अथेत्यादि । चुकुक इति । परमपि गुणं बाधित्वा नित्यत्वाद् 'असंयोगात्-' इति कित्त्वम् । सुब्धात्वित्यादि । सुब्धातोरुदाहरणानि । षड् दन्ता अस्य षोडन् , तमाचष्टे णिचि टिलोपः षोडयति । एवं षण्ढं करोत्याचष्टे वा षण्ढयति। १ 'वक्क' इति क्वचित् पाठः। Page #106 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०३ ११० मघि १११ गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे च इत्यन्ये । श्रङ्घते । श्रनङ्के । वङ्घते । मङ्घते । मघि कैतवे च । राघृ ११२ लाघृ ११३ द्वाघृ ११४ सामर्थ्यं । राघते । लाघते । धाघृ इत्यपि केचित् । द्वाघृ श्रायामे च । श्रायामो दैव्यम् । द्राघते । लाट ११५ कत्थने । श्लाघते । 1 I अथ परस्मैपदिनः पञ्चाशत् । फक्क ११६ नीचैर्गतौ । नीचैर्गतिर्मन्द्गमनमसह्यवहारश्च । फक्कति । पफक्क । तक ११७ हसने | तकति । तकि ११८ कृच्छ्रजीवने । तङ्कति । बुक्क ११६ भषणे । भषणं श्वरवः । बुक्कति । कख १२० हसने । प्रनिकखति । श्रखु १२१ राखु १२२ लाखु १२३ द्वाखु १२४ धाखु १२५ शोषणालमर्थयोः । श्रोखति । श्रखांचकार । शाख १२६ श्लाखु १२७ व्याप्तौ । शाखति । उख १२८ उखि १२६ वख १३० वखि १३० मख १३२ मखि १३३ णख १३४ खि १३५ रख १३६ रखि १३७ लख १३८ लखि १३६ इख १४० इखि १४३ ईखि १४२ वल्ग १४३ रगि १४४ लगि १४५ अगि १४६ वगि १४७ मगि १४८ तगि १४६ स्वगि १५० श्रगि १५१ लगि १५२ इगि १५३ रिगि १५४ लिगि १२५ गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तात्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित् इत्यर्थः पः । अधीति । त्रयोऽपि चतुर्थान्ता इदितः । श्रनङ्घ इति । ' तस्मान्नुद्विहल:' इति नुट् । वङ्गत इति । इदित्त्वान्नुम् । लिटि तु ववम इति रूपम् । वादित्वात्संयुक्त हल्म ध्यस्थत्वात् संयोगात्परत्वेन लिटः कित्त्वाभावाच्च एत्त्वाभ्यासलोपौ न । मघि कैतवे चेति । कैतवं वञ्चना । राघृ इति । त्रयोऽपि ऋदितः । सामर्थ्य कार्यक्षमीभवनम् । भ्राघृ इत्यपीति । चतुर्थादिमपि केचित् पठन्तीत्यर्थः । द्राघृ इति । श्रयामो दीर्घीभवनम् । श्लाघृ कत्थन इति । कत्थनं स्तुतिः । शीकृ इत्यादयो द्विचत्वारिंशदात्मनेपदिनो गताः । . फक्क नीचैरित्यादि स्पष्टम् । प्रनिकखतीति । 'शेषे विभाषा -' इत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । श्रख इति । अलमर्थो भूषणकिया, पर्याप्तिः, वारणं वा । श्रखति । श्रखांचकार । शाख लाख इति । श्लाष्ट इति चतुर्थान्त आत्मनेपदेषु गतः । उख उखीति । पञ्चदशेति । ईखि इत्यन्ता इति षण्ढीयतीत्यत्र षण्ढशब्दात् क्यचि ईत्वं बोध्यम् । एतच्च वार्तिकं भाष्ये प्रत्याख्यातम् । तथाहि 'धात्वादेः-' इति सूत्रे उपदेश इति वर्तते । न च सुब्धातूनामुपदेशोऽस्ति । ष्टिवुष्वष्कती तु यकारादी । 'लोपो व्योः-' इति यलोपः । प्रनिकखतीति । 'शेषे विभाषा-' इत्यत्र अकखादाविति पर्युदासान्नेर्णत्वं नेति भावः । सवर्णेऽचीति । Page #107 -------------------------------------------------------------------------- ________________ १०४ ] सिद्धान्तकौमुदी । [ स्वादि पठन्ति । श्रखति । २२६० अभ्यासस्यासवर्णे । ( ६-४-७८ ) इवर्णोवर्णान्तस्य अभ्यासस्येयङुवङौ स्तोsसवर्णोऽचि । उवोख । संनिपातपरिभाषया 'इजादे: -' ( सू २२३७ ) इत्याम् न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्धस्वः प्राप्तो न भवति । सकृत्प्रवृत्तस्वात् । श्राङ्गस्वाद्धि शेषः । त्रयोदशेति । वल्गादय इति शेषः । तत्र इदित्त्वान्नुम् । आशीर्लिङि नलोपाभावश्च । पठन्तीति । तेषां मते खान्ता एकोनविंशतिरिति बोध्यम् । खतीति । शपि लघूपधगुणः । लिटि गुलः पित्वेन कित्त्वाभावात् प्राप्तस्यापि लघूपधगुणस्य 'द्विर्वचनेऽचि' इति निषिद्धतया गुरुमत्त्वाभावादाम भाव सति पूर्वं द्वित्वे कृते हलादिशेष पश्चाद् 'वार्णादा बलीयः' इति परिभाषया अन्तरङ्गमपि सवणदीर्घ बाधित्वा लघूपधगुणे कृते उ ओख् इति स्थिते, उवर्णस्य यणि प्राप्ते अभ्या सस्य । 'अचि श्नुधातु -' इत्यतः श्रचीति, य्वोरियङुवाविति चानुवर्तते । इश्च उश्च यू, तयोरिति विग्रहः । श्रभ्यासविशेषणमिदं तदन्तविधिः, तदाह इवर्णोवर्णान्तस्येति । ङित्त्वादन्तादेशौ । उवोखेति । 'अत्रि श्नुधातु-' इत्यस्य तु नात्र प्राप्तिः, अजादौ प्रत्यये परत एव तत्प्रवृत्तेः, अभ्यासस्य अङ्गत्वाभावाच्च । ननु द्वित्वे कृते लघूपधगुणे सति इजादिगुरुमत्त्वादाम् स्यादियत आह संनिपातेति । गलि परे विहितगुणसंपन्नमिजादिगुरुमत्त्वमाश्रित्य श्रमं गुणो न प्रवर्तयति, आमि सति धातोणल्परकत्वव्याघातादिति भावः । ऊखतुरिति । पित्वेन कित्त्वाद् लघूपधगुणाभावे द्वित्वे हलादिशेषे सवर्णपरकत्वादभ्यासस्यासदर्श इति इयभावे सर्वणदीर्घे रूपमिति भावः । ननु ऊखतुरित्यत्र ऊकारस्य सवर्णदीर्घ संपन्नस्य एकादेशतया पूर्वान्तत्वेनाभ्याससंबन्धित्वाद् 'हस्वः' इत्यभ्यासस्याचो विधीयमानो ह्रस्वः प्राप्नोतीत्याशङ्कते इह सवर्णदीर्घस्य अभ्यासग्रहणेन ग्रहणादुद्धस्वः प्राप्त असवर्णे किम्, ऊखतुः । अचि किम्, इयाज, उवाय । उवाखेति । 'द्विर्वचनेऽचि ' इति निषेधात्पूर्वं द्वित्वं पश्चादुकारस्य लघूपधगुणे कृते अभ्यासस्योवङ् । एवमियेषेत्यत्रेयङ् । असवर्णग्रहणसामर्थ्यादियङादौ कर्तव्ये गुणोऽत्र न स्थानिवदिति बोध्यम् । संनिपातपरिभाषयेति । श्रमि सति लिट्परत्वं धातोर्न सिध्येदिति भावः ! अन्य तु -' इजादेः-' इति सूत्रे गुरुमानिति नित्ययोगे मतुप् । ततश्च नित्यं यो गुरुमान् 'एध वृधौ' इत्यादिस्तत्रैव स्यादिति नात्र श्रमः प्रसक्तिरित्याहुः । ऊखतुरित्यत्र कित्त्वाद् गुणाभावे 'अभ्यासस्यासवर्णे' उवङ न भवति । ननु इयेष उवोखेत्यत्राप्यन्तरङ्गत्वात्सवर्णदीर्घे कृतेऽच्परत्वाभावादियङुवङौ न स्व इतीष्टरूपासिद्धेः किं तत्रासवर्णग्रहणेनेति चेत् । अत्राहुः - 'वादानं बलीयः' इति परिभाषाज्ञापनार्थमेवा Page #108 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०५ पर्जन्यवलक्षण प्रवृत्या हस्ते कृते ततो दीर्घः । 'वार्णादानं बलीयः' इति न्यायात् परत्वाच्च । उङ्खति । वत्राख । ववखतुः । वङ्खति । मेखतुः । ( मङ्खति । मम । इति । अथ परिहरति न भवतीति । कुत इत्यत श्राह सकृत्प्रवृत्तत्वादिति । तदेवोपपादयति आङ्गत्वादिति । उ उखतुरिति स्थिते पर्जन्यवल्लक्षण प्रवृत्त्या अभ्यासहस्वे सवर्णदीर्घे ऊखतुरिति स्थितिः । तत्र ऊकारस्य पुनरभ्यासहस्वो न भवति । ‘लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः' इति न्यायादित्यर्थः । ( नेनु वमात्रापेक्षत्वेन अन्तरङ्गतया प्रथमं सवर्णदीर्घ एव स्यादिति हस्वस्य प्रथमं प्रवृत्तिर्दुरुपपादेत्यत आह वार्णादिति । तथा चानया परिभाषया बहिरङ्गोऽपि हस्व एव प्रथमं प्रवर्तत इति भावः । परत्वाच्चेति । नन्विदमनुपपन्नम् उक्तरीत्या अन्तरङ्गं सवर्णदीर्घ प्रति हस्वस्य परत्वकथनानौचित्यादिति चेद् न, परत्वादित्यपरकालप्राप्तिकत्वादित्यर्थात् । अभ्यासविकारेषु परस्परं बाध्यबाधकभावाभावेन युगपदेव ) हलादिशेषे हस्वे च कृते पश्चात्प्रवर्तमानस्य सवर्णदीर्घस्य पूर्वं पूर्वमन्तरङ्गं परं परं बहिरङ्गमिति न्यायेन बहिरङ्गत्वादित्यलम् । उद्धतीति । इदित्त्वान्नुम् । ववाखेति । वखधातोर्ण/लि उपधावृद्धिः । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न । वङ्खतीति । वखिधातोरिदित्त्वान्नुम्, ववल । मेखतुरिति । एत्त्वाभ्यासलोपौ । मङ्गतीति । मखिसवर्णग्रहणं कृतम् । तेन भवतीत्यत्रान्तरङ्गमपि यं बाधित्वा गुणो भवति । तथा किरोतेर्घञ कार इत्यत्र यणं बाधित्वा वृद्धिर्भवति । न चैवं सिवेरौणादिके नप्रत्यये स्योन इत्यत्र 'वोः शू ड्-' इत्यूठि कृते लघूपधगुणं बाधित्वा यग् न स्यादिति वाच्यम्, समानाश्रय एव वार्णादाङ्गस्य बलीयस्त्वात् । इह तु निमित्तभेदेन व्याश्रयत्वमिति । अभ्यासग्रहणेनेति । पूर्वस्यान्तवत्त्वेनेत्यर्थः । पर्जन्यवल्लक्षणेति । उपयोगानुपयोगाविचारेण प्रवर्तमानं शास्त्रं हस्वस्थानेऽपि हखं प्रवर्तयतीत्यर्थः । तथा चैकस्मिल्लक्ष्ये लक्षणं सकृदेव प्रवर्तत इति न तस्य पुनः प्रवृत्तिरिति भावः । श्रङ्गं बलीय इति । नन्वत्र हवसवर्णदीर्घयोर्निमित्तभेदात्समानाश्रयत्वाभावे कथमान्ङ्गस्य बलीयस्त्वमिति चेत् । सत्यम्, इष्टानुरोधेन स्थानिनमादाय क्वचित्समानाश्रयत्वाभ्युपगमात् । अत एवोङ्शब्दे इत्यस्माल्लिटि ऊवे ऊवाते इत्यादीष्टं सिध्यति । उवङः प्राक् सवर्णदीर्घप्रवृत्तौ तन्न सिध्येदिति दिक् । परत्वाच्चेति । श्रापाततोऽयं हेतुः, ह्रस्वस्याङ्गत्वेन बहिरङ्गत्वादन्तरङ्गं सवर्णदीर्घं प्रति परत्वोपन्यासस्यायुक्तत्वात् । उङ्खतीति । इदिवान्नुम् । लिटि उङ्खांचकार । आशिषि उख्यात् । ववखतुरिति । वादित्वादेत्वाभ्यासलोपौ न। एखति । इङ्खति, इङ्खांचकार । ईङ्खति, ईङ्खाञ्चकार । इङ्गति, इङ्गांचकार । १ कोष्ठान्तर्गतः पाठः 'क' पुस्तके नास्ति । | , Page #109 -------------------------------------------------------------------------- ________________ १०६ ] सिद्धान्तकौमुदी। [भ्वादिनखति। नङ्खति । रखति । रेखतुः । रङ्घति । एखति । इति । ईवति । वलाति । राति । लङ्गति । अङ्गति । वङ्गति । मङ्गति । तङ्गति। त्वङ्गति । श्रङ्गति । श्लङ्गति । इङ्गति । रिङ्गति । लिङ्गति । रेखाते । खति । त्रिवति । शिङ्खति)। स्वगि कम्पने च । युगि १५६ जुगि १५७ बुगि १५८ वर्जने । युङ्गति । घघ १५६ हसने । घघति । जघाघ । मघि १६० मण्डने । मङ्घति । शिघि १६१ आघ्राणे । शिवति । ___ अथ चवर्गीयान्ताः । तत्रानुदात्तेत एकविंशतिः। वर्च १६२ दीतौ । वर्चते । षच १६३ सेचने सेवने च । सचते। सेचे । सचिता। लोच १६४ धातोरिदित्त्वान्नुम् । ममक्रेति । संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ न । नखति नवतीति । ‘णो नः' इति नत्वम् । रखतीति । णलि तु उपधावृद्धिः, रराख । अतुसादावेत्वाभ्यासलोपौ रेखतुरित्यादि । रङ्खतीति । इदित्त्वान्नुम् । ररख । एखतीति । इखधातोः शपि लघूपधगुणः । इयेख । ईखतुः। इवतीति । इदित्त्वान्नुम् , इवांचकार । ईडतीति । अलघूपधत्वान्न गुणः ईसोचकार । वल्गतीति । लिटि ववल्ग ववल्गतुः । रङ्गति लगतीति । ररङ्गतुः । अङ्गतीति । लिटि श्रानङ्ग । वङ्गतीति । लिटि ववङ्ग ववङ्गतुः । मङ्गतीति । लिटि ममङ्ग ममातुः । तङ्गतीति । लिटि ततङ्ग ततङ्गतुः । त्वङ्गतीति । लिटि तत्वङ्ग तत्वङ्गतुः । श्रङ्गतीति । लिटि शश्रङ्ग शश्रङ्गतुः। श्लङ्गतीति । लिटि शश्लङ्ग शश्लङ्गतुः। इङ्गतीति । लिटि इजांचकार । रितीति । लिटि रिरिङ्ग रिरिङ्गतुः । लिङ्गतीति । लिटि लिलिङ्ग लिलिङ्गतुः । अथ खान्तेषु रिखादिचतुर्णा मतान्तर. सिद्धानामुदाहरणमाह रेखतीति । शपि लघूपधगुणः । रिरेख रिरिखतुः । त्रखतीति । लिटि तत्राख तत्रखतुः । त्रिवतीति । लिटि तित्रिक त्तित्रितुः । शिवतीति । लिटि शिशिङ्ख शिशिङ्खतुः। त्वगि कम्पने चेति । चाद्गतौ । त्वङ्गति तत्वङ्ग । युगीति । त्रयोऽपि इदितः । युङ्गति बुङ्गति जुङ्गति । घघ हसने इति । घघति । णलि उपधावृद्धिः, जघाघ जघघतुः । लिएिनमित्तादेशादित्वादेत्त्वाभ्यासलोपौ न । मधि मण्डन इति । इदित्त्वान्नुमित्याह मङ्घतीति । ममङ्घ ममऋतुः । शिघि आघ्रण इति । शिवति शिशिछ । फक्कादयः पञ्चाशद्गताः । वर्च दीप्ताविति । दीप्तिः प्रकाशः । षच सेचन इति । अच्परकसादित्वात् त्वगि कम्पन इति । अयं 'उख उखि' इति दण्डके गतौ पठितस्य गतिविशेषे वृत्ति बोधयितुं पठ्यते । अतएवानतिप्रयोजनत्वाद्बहुषु पुस्तकेषु न पठितः । सेवने चेति । 'यं पूरवो वृत्रहणं सचन्ते' इत्यादौ सेवन्ते इत्यभियुक्तैर्व्याख्यातत्वात् । खरितेत्सु षच Page #110 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०७ दर्शने । लोचते । लुलोचे । शच १६५ व्यायां वाचि । शेचे । श्वच १६६ श्वचि १६७ गतौ । श्वचते । श्वञ्चते । कच १६८ बन्धने । कचते । कचि १६६ काचि १७० दीप्तिबन्धनयोः । चकच्चे । चकाम्चे। मच १७१ मुचि १७२ कल्कने । कल्कनं दम्भः शाठयं च । कथनम् इत्यन्ये । मेचे । मुमचे। मचि १७३ धारणोच्छ्रायपूजनेषु । ममञ्च । पचि १७४ व्यकीकरणे। पञ्चते। ष्टुच १७५ प्रसादे। स्तोचते। तुष्टुचे । ऋज १७६ गतिस्थानार्जनोपार्जनेषु । अर्जते । नुविधौ ऋकारकदशौ रफो हल्वेन गृह्यते । वेन द्विहल्त्वान्नुट् । आनृजे।ऋजि १७७ भृजी १७८ भर्जने । ऋञ्जते । 'उपसर्गादति-' (सू ७४) इति वृद्धिः । प्राञ्जते । ऋषिके । आञ्जिष्ट । भर्जते । बभृजे । अभर्जिष्ट । एज १७६ श्रेज़ षोपदेशोऽयम् । स्वरितेत्सु 'षचे समवाये' इति वक्ष्यते । सेच इति । सत्वस्थ लिरिनमित्तत्वाभावादादेशादित्वेऽपि एत्वाभ्यासलोपौ। दम्भः शाठ्यं चेति । परविसम्भार्थ धर्माद्याचरणं दम्भः कापट्यापरपर्यायः । 'कपटोऽस्त्री व्याजदम्भोपधयः' इत्यमरः । शाठ्यं कुटिलीभावः । 'निकृतस्त्वनृजुः शठः' इत्यमरः। पचि व्यक्तीकरण इति । 'पचि विस्तारे' इति चुरादौ वक्ष्यते । ष्टुच प्रसाद इति । ष्टुत्वसंपन्नः टकारः । ततश्च दन्त्यपरकसादित्वात् षोपदेशोऽयम् । स्तोचत इति । षस्य सत्वे सति ष्टुत्वं निवर्तत इति भावः। तुष्ट्रच इति । 'शपूर्वाः खयः' इति तकारशेषः। आदेशसकारत्वात् षत्वम् । ऋज गतीति । अजनं संपादनम् । उपार्जनं सेवनम् । अर्जत इति । शपि लघूपधगुण, रपत्वम् । नुविधा. विति । वार्तिकमिदम् । पानृज इति । लिटः 'संयोगात्-' इति कित्त्वाद् गुणाभावे द्वित्वे उरदत्वे रपरत्वे हलादिशेषे 'श्रत आदेः' इति दीर्घ नुडिति भावः । ऋजि भृजी इति । ऋदुपधौ द्वौ। आद्य इदित् । द्वितीयस्य ईदित्त्वात् 'श्वीदितो निष्ठायाम्' इति नेट । इदित्त्वान्नुम् । अनुस्वारपरसवर्णी। ऋजांचक इति । नुमि सति 'संयोगे गुरु' इति ऋकारस्य गुरुत्वाद् 'इजादेश्च-' इत्याम् । ऋजिता । समवाय इति वक्ष्यते । लोच । ऋदित्त्वाद् 'नाग्लोपि-' इति ह्रस्वनिषेधः अलुलोचत् । 'पचि व्यक्तीकरणे' । 'पचि विस्तारवचने' इति चुरादौ । ऋज गति । अर्जनं प्राधान्येन, उपार्जनं तु प्रासनिकम् । नुविधावित्यादि । 'नुविधिलादेशविनामेषु तु प्रतिविधेयम्' इति वचनान्नुडादिविधिषु वर्णेकदेशस्य वर्णत्वेन ग्रहणादिति भावः। यद्वा द्विहल्पहणं भाष्यादौ प्रत्याख्यायते । न च आट आटतुरित्यत्रातिप्रसनः । 'प्रश्नोतेश्च-' इत्यनेन अवर्णोपधस्य यदि भवति तयश्नोतेरेवेति नियमात्सिद्धमिष्टमित्यन्यत्र विस्तरः । ऋजिभृजी। भर्जनं जलं विना तण्डुलादेः संतापविशेषः । Page #111 -------------------------------------------------------------------------- ________________ १०८] सिद्धान्तकौमुदी। [स्वादि१८० भ्राजु १८१ दीप्तौ । एंजांचके । ईज १८२ गतिकुत्पनयोः । ईजांचके । अथ द्विसप्ततिव्रज्यन्ताः परस्मैपदिनः । शुच १८३ शोके । सोचति । कुच १८४ शब्दे तारे। कोचति । कुश्च १८५ क्रुच १८६ कौटिल्यापीभावयोः । 'अनिदिताम्-' (सू ४१५) इति नलोपः । कुच्यात् । क्रुम्ध्यात् । लुला १८७ ऋञ्जिष्यते । ऋञ्जताम् । आर्जत । मृजेत । ऋजिषीष्ट । अथ लुङि रूपं दर्शयति आअिष्टेति । लुङः सादेशः, चिलः, सिच् , इट् , लघूपधत्वाभावान गुणः । आद्, वृद्धिः, षत्वम् , ष्टुत्वम् , लुङि आर्जिष्यत । भर्जत इति । शपि लघूपधगुणः, रपरत्वम् । बमृजे । भर्जिता । भर्जिष्यते । भर्जताम् । अमर्जत । भर्जेत । भर्जिषीष्ट । लुङि रूपमाह अभर्जिष्ट्रेति । लुङस्तादेशः, च्लिः, सिच् , इट् , गुणः, रपरत्वम् , अडागमः षत्वं ष्टुत्वम् । लुङि अभर्जिष्यत । एजु श्रेज़ भ्राज इति । आद्ययोः, ऋदित्वम् 'नाग्लोपि-' इत्यर्थम् । तृतीयस्य तु अकारेत्कत्वेऽप्या मनेपदं सिध्यति । ऋदित्त्वस्य न किञ्चित्फलमस्ति । न च 'नाग्लोपि-' इति चपरे पो उपधाहस्तः फलं भवितुमर्हति, 'भ्राजभास-' इत्यादिना तत्र उपधाह्रस्वविकल्पस्य वक्ष्यमाणत्वात् । ईज गतीति । अलघूपधत्वान गुणः। ईजते। ईजांचक इति । 'इजादेश्च-' इत्याम् । वर्चादय एकविंशतिवृत्ताः। द्विसप्ततिरिति । चवर्गीयान्ता इति शेषः। शुच शोक इति । स्मृत्वा क्लेशः शोकः । शोवतीति । वियुक्तं पित्रादिकं स्मृत्वा क्लिनातीत्यर्थः । कुच शब्द इति । शब्दनं शब्दः । चुकोच चुकुचतुः। अको चीत् । कुश्च क्रुश्चेति । उभावपि चवर्गपञ्चमोपधौ। कुञ्चती अनुस्वारपरसवर्णसंपन्नस्य नकारस्थानिकत्रकारस्य धातुपाठे निर्देशः। धातुपाठे 'नकारजावनुस्वारपञ्चमी' इत्यभियुक्तवादात् , तदाह अनिदितामिति । अनुस्वारपरसवणयोरसिद्ध. तया नकारस्य सत्त्वेन श्राशीलिङि 'अनिदिताम्-' इति लोपे कुच्यादिति रूपमित्यर्थः। लिटि तु चुकुच्च चुकुञ्चंतुः इत्यादौ पित्त्वेन संयोगात्परत्वेन च कित्त्वाभावामलोपो न भवति । क्रुच्चधातुस्तु स्वाभाविकाकारोपध एव । न त्वनुस्वारपरसवर्णसंपननकारोपध इति 'परेश्च घाङ्कयोः' इति सूत्रे भाष्यकैयटयोः स्थितम् । अतस्तस्याशीलिडि अनिदितामिति नलोपस्य न प्रसक्तिरित्यभिप्रेत्योदाहरति क्रुञ्च्यादिति । अकार. रहितपाठस्तु प्रामादिक इति शब्देन्दुशेखरे स्थितम् । लुश्चेति । अयमपि नोपयः । अनुस्वारपरसवर्णसंपन्नस्य कारस्य निर्देशः। तथा च श्राशीर्लिङि अनिदितामिति इदित्त्वात् 'श्वीदितो निष्ठायाम्' इति नेट । मृक्तः । मृतवान् । एजृ श्रेज़ भ्रातृ । भ्राजे,दित्करणमनुदात्तेत्त्वमात्रफलम् । 'भ्राजभास-' इत्यादिना चपरे णौ उपधा. हस्वस्य विकल्पितत्वात् । अबिभ्रजत् , अबभ्राजत् । परस्मैपदिन इति । चवर्गी Page #112 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १०६ 1 अपनयने । लुच्यात् । श्रचु १८८ गतिपूजनयोः । श्रच्यात् । गतौ नलोपः । पूजायां तु यात् । वन्चु १८६ चन्चु १६० तञ्चु १६१ वञ्चु १६२ भ्रुम्वु १६३ ग्लुम्वु १६४ म्रुचु १६५ म्लुचु ११६ गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । श्रस्रुञ्चीत् । अम्लुचीत् । २२६१ जृस्तन्भुम्रुचुम्लुचुब्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । ( ३-१-५८ ) एभ्यश्ब्लेरङ् वा स्यात् । अनुचुत्, अम्रोचीत् । श्रम्लुचत्, अम्लोचीत् । म्रुचु ११७ ग्लुचु १६८ कुजु १६६ खुजु २०० स्तेयकरणे । जुग्रोच । श्रब्रुचत्, अग्रोचीत् । जुग्लोच । अग्लुचत्, श्रग्लोचीत् । श्रकोजीत् । श्रखोजीत् । ग्लुचु २०१ षस्ज २०२ गतौ । लुङि अऴ् वा । अग्लुचत्, अग्लुचीत् । सस्य श्चुत्वेन शः, तस्य जश्वेन जः, सज्जति । श्रयमात्मनेपद्यपि, सजते । गुजि २०३ श्रव्यक्ते शब्दे । गुञ्जति । गुञ्ज्यात् । नलोपः, तदाद लुच्यादिति । एवमञ्चुधातोरपि द्रष्टव्यम् । पूजायां त्विति । 'नाचेः पूजायाम्' इति निषेधादिति भावः । वञ्चु चञ्चु तञ्चु इति । आद्याः षड् नोपधाः। अनुस्वारपरसवर्णाभ्यां अकारनिर्देशः । तथा च तेषामाशीर्लिङि अनिदितामिति नलोपः, तदाह वच्यादिति । लुङि अम्रवीत् अम्लुचीदिति नोपधयो रूपम् । सिज्लोपः । जूस्तन्भु । 'च्लेः सिच्' इत्यतः च्लेरिति, 'अस्यति वह्निख्यातिभ्यः-' इत्यतः श्रङिति, 'इरितो वा' इत्यतः वेति चानुवर्तते । तदाह एभ्यश्च्लेरङ् वेति । 'नॄष् वयोहानौ', स्तन्भुः सौत्रो धातुः, 'म्रुचुम्लुच् गत्ययौ', 'प्रचु ग्लुचु स्तेयकरणे' 'ग्लुञ्चु गतौ' इत्येतेभ्य इत्यर्थः । म्रचदिति । च्लेरङि सति ङित्त्वान्न लघूपधगुणः । अम्रोचीदिति । श्रभावे 'इट' ईटि' इति सिज्लोपः । श्रुचु ग्लुचु इति । 'स्तन्भु -' इति श्रड् वेत्याह अब्रुचत्, अग्रोचीदिति । श्रायस्य रूपे । अथ द्वितीयस्य श्रविकल्पमुदाहरति अग्लुचत्, अग्लोचीदिति । अङि सति ङित्त्वान्न लघूपधगुणः । श्रङभावे सिज्लोपः । ग्लुचु षस्जेति । श्राद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात् । तत्र आयस्य लुङि विशेषमाह श्रङ् वेति । 'स्तन्भु -' इत्यनेनेति शेषः । ग्लुचुग्लुञ्चनोः पृथग्ग्रहणसामर्थ्याद् नलोपो नेति वृत्तिकृत् । अग्लुञ्चत् । सस्येति । धात्वादेः सत्वे सस्ज् इति स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः । तस्येति । शकारस्य 'झलां जश् झशि' इति जकार इत्यर्थः । गुजीति । इदियान्ताः परस्मैपदिनः । पूजायां त्विति । 'नाचेः पूजायाम्' इति निषेधादिति भावः । जृस्तम्भु । स्तन्भुः सौत्रः । अजरत्, अजारीत् । अस्तभत्, अस्तम्भीत् । अश्वत् । Page #113 -------------------------------------------------------------------------- ________________ . सिद्धान्तकौमुदी। [भ्वादिअर्च २०४ पूजायाम् । अानर्च । म्लेच्छ २०५ अन्यक्रे शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ । लछ २०६ लाछि २०७ लक्षणे । ललच्छ । बलान्छ । वाछि २०८ इच्छायाम् । वान्छति । प्राछि २०६ अायामे । आम्छति । 'प्रत प्रादेः' (सू २२४८ ) इत्यत्र तपरकरणं स्वाभाविकहस्वपरिग्रहार्थम् , तेन दीर्घाभावान्न नुट् , भान्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् , अानान्छ । ह्रीच्छ २१० लजायाम् । जिहीच्छ । हु. २११ कौटिल्ये । कौटिल्यमपसरणम् इति मैत्रेयः । 'उपधायां च' (सू २२६५) इति दीर्घः । हूर्च्छति । मुर्छा २१२ मोहसमुच्छ्राययोः । मूर्छति । स्फुर्वा २१३ विस्तृतौ । स्फूर्छति । युच्छ २१४ प्रमादे । युच्छति । उछि २१५ उछे । 'उन्छः कणश श्रादानं कणिशाद्यर्जनं शिलम् ।' इति यादवः । उन्छति । उब्छांचकार । उच्छी त्त्वादाशीलिडि नलोपो नेत्याह गुज्यादिति । अर्चेति । लिटि 'तस्मान्नुदिहलः' इति नुटं मत्वाह अानचेति । म्लेच्छेत्यादि स्पष्टम् । तुकि लच्छतीति रूपम् । ललच्छ ललच्छतुः । प्राछीति । लिटि णलि द्वित्वे हलादिशेषे अभ्यासहस्वे अ श्राञ्छ् अ इति स्थिते 'अत आदेः' इति दीर्घ 'तस्मान्नुविहलः' इति च नुटमाश याह अत आदेरिति । तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाभावादेव ह्रस्वाकारस्य दीर्घ इति सिद्धौ अत इति तपरकरणं स्वाभाविकस्यैव ह्रस्वाकारस्य परिप्रहार्थमित्यर्थः । ततः किमित्यत आह तेनेति । 'अत प्रादेः' इति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन 'श्रत आदेः' इति दीर्घस्याभावान्न नुडित्यर्थः । आञ्छति । द्वित्वे हलादिशेषे अभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति । तथा च ह्रस्वस्थानिकदीर्घाकारादपि परस्य नुड् भवत्येवेति भावः । ह्रीच्छ लज्जायामित्यादि स्पष्टम् । युच्छ प्रमाद इति । यकारादिरुदुपधोऽयम् । युच्छतीति । अन्तरङ्गत्वात् 'छे च' इति तुकि लघूपधत्वाभावाद् न गुणः । युयुच्छ । युयुच्छतुः। उछि उञ्छ इति । अयमप्युदुपधः। उञ्छतीति । इदित्त्वान्नुमि अलघूपधत्वान्न गुणः। उञ्छाञ्चकारेति । नुमि कृते 'संयोगे गुरु' इत्युकारस्य अश्वताम् । अश्वन् । अश्वयीत् । 'विभाषा धेश्व्योः ' इति चङि अशिश्वियत् । 'अर्च पूजायाम्' । अयं पूजादौ स्वरितेत् । इह पाठस्तु कर्तृगेऽपि फलं परस्मैपदार्थः । दीर्घाभावादिति । स्वाभाविकह्रस्वस्थानिकदीर्घाभावादित्यर्थः । मुखसुखार्थमिति । कृतह्रस्वस्थानिकदीर्घाकारात्परस्यापि नुड् भवत्येवेति भावः । 'युच्छ प्रमादे'। युच्छतीति । अन्तरङ्गत्वात् 'छे च' इति तुकि लघूपधत्वाभावान्न गुणः । न च वार्णादाङ्ग बलीय इति वाच्यम् , अाङ्गवार्णयोर्युगपत्प्रवृत्तावेव प्राङ्गस्य बलीयस्त्वात् । न च Page #114 -------------------------------------------------------------------------- ________________ 1 प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १११ २१६ विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । घृज २१७ जि २१८ धज २१६ धजि २२० ध्वज २२१ ध्वजि २२२ गतौ । धर्जति । घृञ्जति । धजति । ध्रञ्जति । ध्वजति । ध्वञ्जति । कूज २२३ श्रव्यक्ते शब्दे । चुकूज | अर्ज २२४ पर्ज २२५ श्रर्जने । श्रर्जति । श्रानर्ज । सर्जति । ससर्ज । गर्ज २२६ शब्दे । गर्जति । तर्ज २२७ भर्त्सने । तर्जति । ततर्ज | कर्ज २२८ व्यथने । चकर्ज । खर्ज २२६ पूजने च । चखर्ज । श्रज २३० गतितेपणयोः । श्रजति । २२६२ अजेर्व्य घञपोः । ( २-४ - ५६ ) अजेव इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा । ' वलादावार्धधातुके वेष्यते' विवाय गुरुत्वाद् 'इजादेश्च-' इत्यामिति भावः । धृजेति । श्रद्यौ ऋदुपधौ । इतरे चत्वारः श्रदुपधाः। द्वितीयचतुर्थषष्ठा इदितः । धर्जतीति । शपि लघूपधगुणो रपरत्वम् । दधर्ज दधृजतुः । धृज्यात् । अधर्जीत् । धृअतीति । इदित्त्वान्नुम् । दवृञ्ज । इदित्त्वान्नलोपो न धृज्यात् । अवृञ्जीत् । धजतीति । गलि दध्राज । दध्रजतुः । अध्राजीत्, अध्रजीत् । ध्रञ्जतीति । अदुपधोऽयम् । दध्रञ्ज । इदित्त्वान्नलोपो न, दधजतुः । ध्वजतीति । दध्वाज । ध्वञ्जतीति । दध्वञ्ज । कूज अव्यक्त इति । स्पष्टम्। सर्जतीत्यत्र षोपदेशत्वात् सत्वम् । श्रज गतीति । लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह जेर्व्यघञयोः । वी इति दीर्घान्तं लुप्तप्रथमाकम् । 'आर्धधातुके' इत्यधिकृतम् । विषयसप्तम्येषा, नतु परसप्तमी । व्याख्यानात् । तदाह आर्धधातुकविषय इत्यादि । श्रजेरिति इका निर्देशः, अजधातोरित्यर्थः । श्रार्धधातुक इति परसप्तम्याश्रयेण तु वेवीयत इति न स्यात्, वीभावात्प्राग् अजादित्वाद् य संभवात् । विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः । 'अघनपो:' किम् ? घञि समाजः । 'समुदोरजः पशुषु' इत्यपि समजः । अत्र अघञोरिति न वक्तव्यम्, 'वा लिटि' इत्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयम् । घञि अपि च न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्र तु श्रार्धधातुके नित्यमिति भाष्यकैयटयोः स्थितम्, तदाह वलादावार्धधातुके वेष्यत इति । उक्तव्यवस्थितविभाषोपलक्षणमिदम् । युच्छेति चकारछकारावुच्चार्येतां किमनेन तुग्विधिनेति शङ्कयम्, बहुषु धातुरूपेषु चकारच्छकारयोरुच्चारणे गौरवात्, 'छे च' इत्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च । जेर्व्य । वी इति च्छेदः । तेन संवीतः संवीतिरित्यादि सिध्यति । आर्धधातुक1 विषय इति । तेन वीभावोत्तरं यङि वेवीयते इत्यादि सिध्यति, परसप्तम्यां तु हला• दित्वाभावाद्यं न स्यादिति भावः । यङ्लुक तु अस्मान्न भवति । लुका यङोऽपहारे १ संयोगात् परत्वात् कित्त्वाभावादित्युचितम् । 1 । Page #115 -------------------------------------------------------------------------- ________________ ११२ ] सिद्धान्तकौमुदी । [ भ्वादि विभ्यतुः विव्युः । अत्र वकारस्य हल्परस्वाद् 'उपधायां च' ( सू २२६५ ) इति दीर्घे प्राप्ते 'अचः परस्मिन् -' ( सू ५० ) इति स्थानिवद्भावे नाच्परकत्वम् । न च 'न पदान्त - ' ( सू २१ ) इति निषेधः । 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्' इत्युक्तेः । थलि 'एकाचः -' ( सू २२४६ ) इतीनिषेधे प्राप्ते | २२६३ कृसृभृवृस्तुद्रुस्रुभ्रुवो लिटि । ( ७-२-१३ ) एम्यो जिट इरान विवायेति । लिटो खलि विवक्षिते वीभावे सति गलि द्वित्वे अभ्यासहस्वे 'चो ञ्णिति' इति वृद्धौ श्रायादेश इति भावः । विव्यतुरिति । वीभावे सति अतुसि द्वित्वे अभ्यासहृस्वे ‘असंयोगात् -' इति कित्त्वाद् गुणाभावे इयडवादे 'एरने काचः -' इति यणि रूपम् । एवम् उसि विव्युरिति रूपम् । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मक हल्परकत्वाद 'उपधायां च' इति इकाररस्य दीर्घः स्यादित्याशङ्कय ईकारस्थानिकस्य यकारस्य 'अचः परस्मिन् -' इति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाभावात् तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति अत्र वकारस्येत्यादि परकत्वमित्यन्तम् । ननु दीर्घविधौ 'न पदान्त--' इति निषेधात्कथमिह यकारस्य स्थानिवत्त्वमित्याशङ्कय निराकरोति न च न पदान्तेति निषेध इति । शङ्कय इति शेषः । कुत इत्यत आह स्वरदीर्घेति । इत्युक्तेरिति । वार्तिककृतेति शेषः । थलि एकाच इति । श्रजधातोरनुदानोपदेशानन्तर्भावेऽपि वी इति तदादेशो ऽनुदात्तः श्रजन्तेषु ऊदृदन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः । कृसृ । कृ सृ भृ त्रृ स्तु द्रु स्रु श्रु इत्यष्टानां समाहारद्वन्द्वात्पञ्चमी । लिटीति षष्ठ्यर्थे सप्तमी । 'नेडवशिकृति' इत्यतो नेति इडिति चानुवर्तते । तदाह एभ्य इति । ननु 'एकाच उपदेशेऽनुदात्तात्' इति 'श्रूयुकः किति' इति च सिद्धे आर्धधातुकविषयत्वाभावान्नार्धधातुकाभिव्यक्तिरिति वीभावस्यैवाः सक्तेः । एतच्च 'न लुमता-' इति सूत्रे कैटे स्पष्टम् । अघञोः किम्, समाजः । 'समुदोरजः पशुषु' इत्यप् । समजः । उदजः । विव्यतुरिति । 'एरने काचः -' इति यण् । लोपाजादेश एवेति । एतच्च 'न पदान्त-' इति सूत्र एवास्माभिरुपदितम् । एकाच इतीति । जेरुदात्तत्वेऽपि वीभावोऽनुदात्तः, उद्वृदन्तादिभिन्ना एकाचोऽजन्ताः, सर्वेऽप्यनुदात्ता इत्यभ्युपगमात् । कृसृभृ । 'डुकृञ् करणे' । 'कुज् सिंहायाम् । इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोर्ग्रहणम् । एवमग्रेऽपि 'मृज् भरणे', 'डुभृञ् धारणपोषणयोः' इत्युभयोर्ग्रहणम् । 'सृ गतौ'। 'वृङ् सनक्कौ'। 'वृञ् वरणे' । इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोर्ग्रहणम् । कृ सृ भृ एषामनुदात्तत्वाद् 'एकाच उपदेश -' इति प्रकृत्याश्रये निषेधे प्राप्ते शृङ्ञोस्तूदासत्वात् 'श्रूयुकः किति' Page #116 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११३ स्यात् । क्रादीनां चतुर्णा ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिएिनषेधः स लिटि चेहि क्रादिभ्य एव नान्येभ्य इति । ततश्चता थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् । किमर्थमिदं सूत्रमित्यत आह क्रादीनामिति । कृ स भृ वृ इत्येतेषामित्यर्थः । नियमस्वरूपमाह प्रकृत्याश्रय इत्यादि । कृ सृ भृ इत्येषां त्रयाणम् अनुदात्तो. पदेशान्तर्भूतानाम् ‘एकाच उपदेशे-' इति यः प्रकृत्याश्रयो निषेधः, यश्च वृधातोः 'श्रयुकः किति' इति प्रत्ययाश्रयो निषेधः, तदुभयमपि यदि लिटि स्यात् तर्हि कृमृभृवृ इत्येभ्य एव परस्य लिटो भवति, न तु तदन्येभ्यः परस्येत्यर्थः । तेन बिभिदिव बिभिदिमेत्यादौ 'एकाच उपदेश-' इति निषेधः, बभूविव बभूविमेत्यादौ 'श्रयुकः किति' इति निषेधश्च न भवति । अथ स्तुद्रुसुश्रुवां प्रहणस्य प्रयोजनमाह तत इति। अन्येषामिति शेषः । चतुर्णामिति । प्रहणमिति शेषः। ततः तेभ्यः कृसृभृत्र इत्येभ्यः अन्येषां स्तुस्रुश्रुवां ग्रहणं थलि तुष्टोथ दुदोथ सुस्रोथ शुश्रोथ इत्यत्र 'ऋतो भारद्वाजस्य' इति वक्ष्यमाणेन ऋदन्तस्यैव थलि नेट , अन्यस्य तु स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थम् । तथा तुष्टुव तुष्टुमत्यादौ 'कृसृभृवृ-' इत्युक्तेन क्रादिभ्य एव परस्य लिट इरिनषेधः, अन्येभ्यस्तु परस्य इट् स्यादेवेति नियमेन प्राप्तस्य इटो निषेधार्थ चेत्यर्थः । तदेवम् अजेः थलि वीभावे 'एकाचः-' इति निषेधाभावादिडागमो निर्बाध इति स्थितम् । अथ तस्य थलि इडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यन् इति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह क्रादीनां चतुर्णामिति । इह स्तुवादीनां चतुर्णा ग्रहणस्य भारद्वाजनियमप्रापितनिषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम् । इरिनषेध इति । 'नेड्वशि-' इति प्रक्रमानापादितस्यैवाभावस्य नियमो न तु विभाषाबललभ्यस्यापि । 'अनन्तरस्य-' इति न्यायादपि संनिहितस्यैव नियम उचितः । तेन सिषेधिथ, सिषेद्ध । सिषिधिव, सिषिध्व इत्याशुभयं भवति । नान्येभ्य इति । तेन पचिव, बभूविवेत्यादि सिद्धम् । न चैवं क्रादिनियमेनैव 'नेड् वशि कृति' इति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्य सेवेति 'वस्वकाजाद्ध साम्' इतीविधानं किमर्थमिति शङ्कयम् , तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् । अन्यथा बभूवानित्यत्रापीडागमः स्यादिति । नन्विह कादिभ्य. श्चेदिण् न स्यात्तर्हि लिव्येवेति विपरीतनियमः किं न स्यात् । तथा च कर्ता अकार्षी. दित्यादाविडागमः स्यादिति चेत् । मैवम् , 'कृते प्रन्थे' 'तमधीष्टो भृतः-' 'परिवृतो रथः' इत्यादिनिर्देशविरोधापत्तेः । वमादिष्विति । श्रादिशब्देन सेवेवहिमहीनां प्रहणम् । तुष्टुवे, तुष्टुध्वे, तुष्टुवहे, तुष्टुमहे इत्यादि । स्यादेतत्-अस्तु प्रकृत्या Page #117 -------------------------------------------------------------------------- ________________ ११४ ] सिद्धान्तकौमुदी । [ भ्वादि २२६४ श्रचस्तास्वत्थल्यनिटो नित्यम् । ( ७-२-६१ ) उपदेशेऽजन्तो यो धातुः तास नित्यानि ततः परस्य थल इएन स्यात् । २२६५ उपदेशेऽत्वतः । तदुपयोगित्वेन सूत्रद्वयमुपन्यस्यति चस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । च इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत:' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इति 'ऋतो भारद्वाजस्य' इति सूत्रभाष्ये स्थितम् । उपदेशे श्रजन्तादित्यन्वयः । अनि इति बहुव्रीहेः पञ्चमी । नित्यमिविहीनादित्यन्वयः । 'तासि च क्लृपः' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठयर्थे सप्तमी । 'गमेरिट् परस्मैपदेषु' इत्यत इडिति, 'न वृद्भयश्चतुर्भ्यः' इत्यतो नेति चानुवर्तते । तास्वदिति सप्तम्यन्ताद् वतिः, तदाह उपदेशे योऽजन्त इत्यादि इन स्यादित्यन्तम् । तास्वदिति शेषः । यथा तासि नेट् तथा थल्यपि नेड् इत्यर्थः । चिचेथ जुहोत्यायुदाहरणम् । अत्र क्रादिनियमप्राप्त इरान > , श्रयनिषेधस्य नियमः प्रत्ययाश्रयस्य तु न संवभति । वृग्रहणस्य ववर्थेत्यत्राप्राप्तनिषेधप्रापकत्वात्। न ह्यत्र प्रत्ययाश्रयो निषेधः प्राप्नोति थलो कित्त्वात् । नापि प्रकृत्याश्रयः, वृञ उदात्तत्वात् । न चैवमपि वृङो नियमार्थत्वमस्त्विति वाच्यम्, तस्य विशिष्याग्रहणात् । यद्यपि विशिष्य ग्रहणं वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद् बृइति वृञ एव प्रहणं भवेत्, विधिनियमयोर्विधिरेव ज्यायानिति न्यायात् । एवं च बभूविवेत्यादौ 'श्रूयुकः किति' इतीरिनषेधो दुर्वार इति चेत् । अत्राहुः - ' बभूथाततन्थजगृभ्मववर्थे-' इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वायोगाद्वमादीनां च कित्त्वेन नियमस्य सुस्थत्वादिति । अचस्तास्वत् । उत्तरसूत्रादुपदेश इत्यपकृष्यते तच्चाजन्तस्य विशेषणमित्याह उपदेशेऽजन्त इति । धातुरित्याक्षेपाल्लभ्यते । न ह्यधातोस्थल् संभवति । नित्यग्रहणमनिटो विशेषणम् । क्व नित्यमनिडित्यपेक्षायां संनिधानात्तासावेवेति विज्ञायते । 'तासि च क्लृपः' इति सन्निहितं वाऽनुवर्तते । 'न वृद्भ्यः -' इत्यस्मान्नेत्यनुवर्तते, तदाह तासौ नित्यानिद्, ततः परस्येति । तासाविव तास्वदिति सप्तम्यन्ताद्वतिः । यथा तासौ न भवति एवं थल्यपीत्यर्थः । च इति किम्, बिभेदिथ । रुरोदिथ । उपदेशे इति किम्, जहर्थ । इह परत्वान्नित्यत्वाच्च गुणे रपरत्वे च कृते श्रजन्तत्वाभावादेतस्याप्रवृत्ताविद् प्रसज्येतेत्युपदेशे इत्युक्तम् । थलीति किम्, पपिव पपिम । नित्यमनिटः किम्, सस्वरिथ, सस्वर्थ । नायं तासौ नित्यमनिट् । ‘स्वरतिसूति-' इति विकल्पितेट्त्वात् । इह तासीति नेति चानुवृत्त्यैवेष्टसिद्धेस्तास्वदित्येतन्नातीवोपयुज्यत इति केचित् । अन्ये तु — यस्य तासौ विद्यमानत्वं तस्मादेव परस्य थल इरिनषेध इत्ये Page #118 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [११५ (७-२-६२) उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इएन स्यात् । २२६६ ऋतो भारद्वाजस्य । (७-२-६३) तासौ नित्यानिट ऋदन्तादेव भवति । 'अजन्तात्' किम् ? बिभेदिथ । 'उपदेश' इति किम् ? हृञ् जहर्थ । इह गुणे रपरत्वे अजन्तत्वाभावादिरिनषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् स्व गतौ, सस्वरिथ । स्वरतिसूतीति तासौ विकल्पितेटकत्वान्न निषेधः । 'तासौ' किम् ? लूत्वा लुलविथ । 'थलः' किम् ? पपिव पपिम । इह तासीत्यनुवृत्त्यैव सिद्धेः 'तास्वत्' इति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इशिनषेधार्थ तास्वदित्यावश्यकम् । तेन 'लिव्यन्यतरस्याम्' इत्यदो घस्लभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादिति 'श्रद भक्षणे' इति धातौ मूल एव वक्ष्यते । यस्तासावस्ति अनिट् चेति भाष्यम् । एवं वेमो वयादेशेऽपि । उपदेशेऽत्वतः। अत्वत इति च्छेदः । अत्-ह्रस्वाकारः, सः अस्य अस्तीति श्रेत्वान् 'तसौ मत्वर्थे' इति भत्वान्न जश्त्वम् । अच इति वर्ज पूर्वसूत्रम्, तत्र यदनुवृत्तं तदप्यनुवर्तते, तदाह उपदेशे अकारवत इति । शक्ल शशक्थ, पच पपक्थेत्युदाहरणम् । अत्र कादिनियमप्राप्त इरान भवति । 'उपदेशे किम् ? 'कृष विले. खने', चकर्षिथ । 'अत्वतः' इति किम् ? बिभेदिथ । 'तपरः' किम् ? रराधिय । 'तासौ किम् ? जग्रहिथ । जिघृक्षतीत्यत्र 'सनि ग्रहगुहोश्च' इति सनि नित्यमनिट् , न तु तासौ। नित्येति किम् ? अञ्ज, आनजिथ । ऊदित्त्वात्तासौ वेडिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम् , 'स्नुक्रमो:-' इति नियमेनात्मनेपदे तासावनिकत्वेऽपि परस्मैपदे सेटकत्वात् । ऋतो भारद्वाजस्य । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितम् । तल्लाभार्थ तत् । तेन उवयिथ, जघसियेत्यत्र न निषेध इत्याहुः । उपदेशेऽत्वतः। पपक्थ । इयष्ठ । उपदेशे किम् , कर्टा, चकर्षिय । अकारवदिति किम् , भेत्ता, विभेदिथ । तपरकरणं किम् , राधा, रराधिय । तासौ किम्, जिघृक्षति, जाहिथ । 'सनि ग्रहगुहोश्च' इति सनि नित्यमनिट । कान्तः । चक्रमिथ । उदित्त्वेन क्वायां वेटकत्वाद् 'यस्य विभाषा' इति निष्ठायां नेट । नित्यानिटः किम् , अङ्का, अजिता, आनजिथ । किं च नित्यग्रहणानुवर्तनाचक्रमिथेत्यपि सिध्यति । नहि क्रमिस्तासौ नित्यानिट, 'स्नुक्रमोरनात्मनेपदनिमित्ते' इति परस्मैपदे सेटकत्वात् । ऋतो भारद्वाजस्य । तपरकरणात्कृगृप्रभृतिषु दीर्घान्तेषु नायं निषेधः प्रवर्तते । ह्रस्वान्तेषु हृञ्धृआदिषु 'अचस्तास्वत्-' इत्येव सिद्धम् , वृञ्बृद्धौ तु यद्यपि सेटौ तथापि वृङः थलेव नास्ति श्रात्मनेपदित्वात् , वृअस्तु छन्दसिं 'ववर्थ' इति निपातनाद्ववरिथेति भाषाया १ एतद् वाक्यं क्वचिन्नास्ति । । Page #119 -------------------------------------------------------------------------- ________________ ११६ ] सिद्धान्तकौमुदी | थलो नेड् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । श्रयमत्र संग्रहः — श्रजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेढयम् । तदाह ७७ ऋदन्त ईंडङ् नित्यानिट क्राथन्यो लिटि सेड् भवेत् ॥ न च स्तुद्रुश्रुवामपिथति विकल्पः शङ्कयः,' श्रचस्तास्वत् -' (सू२२६४ ) हृञ्धृणादौ ‘अचस्तास्वत्-' इत्येव सिद्धम् । श्रतो नियमार्थमिदमित्याह ऋदन्तादेव थलो नेडिति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः, अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेनिवृत्तिरिति भारद्वाजमते पलतीति न वैयर्थ्यमिति भावः । तथा च श्रनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इद् । मतान्तरे तु श्रच - स्तास्वदिति उपदेशेऽत्वत इति च तत्र नेडिति विकल्पः फलतीति भावः । तद्यथापपिथ, पपाथ । पेचिथ, पपक्थ । श्रयमत्रेति । 'कृभृवस्तु दुस्रुवो लिटि' इति 'चस्तास्वत्थल्यनिटो नित्यम्' इति 'उपदेशेऽत्वत:' इति 'ऋतो भारद्वाजस्य' इति च सूत्रचतुष्टयस्य विषयाणां संग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाजन्तो हस्वाकारवान् वा तासौ नित्यानिट् सोऽयं थलि विकल्पितेट्क इति पूर्वार्धस्यार्थः । अत्र 'ईदृग्' इत्यस्य तासौ नित्यानिडित्यर्थः । य ऋदन्तस्तासौ नित्यानिट् स थलि नित्यानिडित्यर्थः । 'अचस्तास्वत् -' इति पाणिनिमते 'ऋतो भारद्वाजस्य' इति भारद्वाजमतेऽपि तस्य निकत्वादिति भावः । काद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुः लिटि नित्यं सेडित्यर्थः । काद्यषुभ्य एव परस्य लिटि ने डिि 'कृसृमृवृ -' इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र काद्यन्य इत्युक्तया क्रादीनाम् अष्टानां लिटि नित्यानिट्कत्वमवगतम् । तदनुपपन्नम्, स्तुद्रस्रश्रवाम् ऋदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमते अप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति ‘कृसृमृवृ-' इति सूत्रे स्तुद्रस्रश्रग्रहणमनर्थकमिति वाच्यम् । तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्कय निरामिटा भाव्यम् । तस्मान्नियमोऽयमित्याह ऋदन्तादेवेति । जहर्थ । दधर्थ । अन्यस्य स्यादेवेति । एवं च भारद्वाजमते स्यादन्यमते न स्यादिति विकल्पः फलितः । पपिथ, पपाथ । पेचिय, पपक्थ । इयजिथ, इयष्ठ । कारवानिति । हस्वाकारवानित्यर्थः । ईदृगिति । यस्तास्यनिट् स ऋदन्तः थलि नित्यानिड् भवतीत्यर्थः । ननुस्तुमुनुवामपि थलि भारद्वाजनियमादिट् स्यात् । न चैवं कादिसूत्रे तेषां पठनं, निरर्थकं स्यादिति वाच्यम्, तत्पठनस्य वमादिष्वियानिवृत्त्यर्थतया सफलत्वात् । ७७७ [ भ्वादि 220 Page #120 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११७ इति 'उपदेशेऽस्वतः' (सू २२६५ ) इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः, 'अनन्तरस्य-' इति न्यायात् । विवयिथ, विवेथ, करोति न च स्तुद्रुश्रुवामपि थलि विकल्पः शङ्कय इति । कुत इत्यत श्राह अचस्तावदिति । ऋदन्तादेव परस्य थल इरिनषेधः, अनृदन्तात्परस्य तु थल इरिनषेधो नेति भारद्वाजीयं मतम् । अयं च इएिनषेधस्य निषेधः 'अचस्ताखत्-' इति 'उपदेशऽत्वतः' इति च सूत्रद्वय प्राप्तस्यैव इण्निषेधस्य पक्ष निवर्तकः । न तु क्रादिसूत्रप्राप्तस्य इप्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह अनन्तरस्यति । 'अचस्तावत्-' इति 'उपदेशेऽत्वतः' इति 'ऋतो भारद्वाजस्य' इति च सूत्रक्रमः । 'कृसभृवृ-' इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच 'नेड् वशि कृति' इत्यादिप्रतिषेधकाण्डोत्तरम् ‘आर्धधातुकस्येड्वलादेः' इति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रस्रश्रवामिरिनधेषो भारद्वाजनियमं बाधत इति 'नेड् वशि कृति' इत्यत्र 'वस्वेकाजाद्वसाम्' इत्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्यानिट्त्वाच्च इड्विकल्प इति सिद्धम् , तदाह विवयिथ विवेथेति । सिबादेअन्यथा क्रादिनियमात्तत्र इडागमो दुर्वारः स्यादित्याशङ्कयाह न चेति । योगद्वयेति। कादियोगप्रापितस्य तु न निवर्तक इति भावः । कुत इत्याकाङ्क्षायामाह अनन्तरस्येति । न चैवम् 'उपदेशेऽत्वतः' इत्यस्यैव बाधः स्यादिति वाच्यम् , अत्वत्सु धातुषु ऋदन्तत्वादर्शनेन यद्यत्वतः थलि इण्निषेधस्तर्हि ऋदन्तादेवेति नियन्तुमशक्यत्वात् । ननु तर्हि 'अचस्ताखत्-' इत्यस्यैव बाधोऽस्तु, तत्कथं योगद्वय. प्रापितस्येत्युक्तम् । अत्राहुः-उपदेशेऽचस्तावदित्येवं सूत्रे कृतेऽपि तावत्यलीत्यादिपदानामिवोपदेशपदस्याप्यनुवृत्तिसंभवे अत्वत इति सूत्रे उपदेशपदस्य, श्रच इति पूर्वसूत्रे तु ताखत्वलीत्यादेश्वाकरणादुभयोः समानयोगक्षेम इति ज्ञायते । तस्मादिष्टानुरोधाच योगद्वयमपि भारद्वाजनियमेन बाध्यते । यदि तु 'उपदेशेऽत्वतोऽचस्तावत्थल्यनिटो नित्यम्' इति एको योगः खोकियते, तदात्र नास्त्येव शङ्कालेशोऽपीति बोध्यमिति । अन्ये तु व्याचक्षते-'अचस्ताखत्-' इति सूत्रानन्तरमेव 'ऋतो भारद्वाजस्य' इति पठनीयम् , द्वयोरनन्तरमस्यारम्भादिह तास्वत्थल्यनिटो नित्यं तासीत्यनुवर्त्य योऽयं तासि नित्यानिटस्थलि इएिनषेधः स भारद्वाजमते ऋकारान्तस्यैवेति व्याख्यायते । अनेन सर्वेष्टसिद्धिः । यद्वा क्रादिसूत्रे स्तुप्रमृतीनां प्रहणमेवेड्दयस्यापि बाधकमस्तु, पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । अनाश्रितविधानविशेषमिएमात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेत्येतदर्थो हि स प्रारम्भः । अमुमेवार्थ सिद्धवत्कृत्य ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थमिति Page #121 -------------------------------------------------------------------------- ________________ ११८ ] सिद्धान्तकौमुदी । [ भ्वादि • आजिथ विव्यथुः विव्य । विवाय, विवय विव्यिव विनियम | वेता, अजिता । वेष्यति, अजिष्यति । श्रजतु । श्राजत् । श्रजेत् । वीयात् । २२६७ सिचि वृद्धिः परस्मैपदेषु । ( ७- २ - १ ) इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे लिचि । श्रवैषीत, श्रजीत् । श्रवेष्यत् श्राजिष्यत् । तेज २३१ पालने । तेजति । खज २३२ मन्थे । खजति । खजि २३३ गतिवैकल्ये । खञ्जति । एजु २३४ कम्पने । एजांचकार । टु स्फूर्जी २३५ वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । शस्य थलः पित्त्वाद् 'संयोगात् -' इति कित्त्वाभावाद् गुणः । इट्पक्षे अयादेशः । जिथेति । ' वलादावार्धधातुके वेष्यते' इति वीभावाभावपक्षे श्रजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट्, द्वित्वम्, हलादिशेषः, 'अत आदेः' इति सवर्णदीर्घः । विव्यथुरिति । असि वीभावे द्वित्वे अभ्यासहस्वे 'असंयोगात् -' इति कित्त्वाद् गुणाभावे वादे 'एरनेकाच:-' इति यणि रूपम् । विव्येति । थस्य प्रकारे वीभावादि । विवाय, विवयेति । 'लुत्तमो वा' इति णित्त्वविकल्पाद् वृद्धिविकल्पः । विव्यिव विव्यिमेति । 'काद्यन्यो लिटि सेड् भवेत्' इति नित्यमिटि यण् । वेता जितेति । लुटि तासि वीभावविकल्पः । वेष्यति श्रजिष्यतीति । लुटि स् वभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आर्धधातुकत्वाद् वीभावः । अथ लुङि सिचि वीभावे 'सार्वधातुकार्धधातुकयोः' इति गुणे प्राप्ते सिचि वृद्धिः । इगन्तस्येति । वृद्धिश्रुत्या इक इत्युपस्थितम् ' अङ्गस्य' इत्यधिकृतस्य विशेषणम्, तदन्तविधिरिति भावः । एवं च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति । लुङस्तिप्, इकारलोपः, सिचि वीभावः, 'एकाच ' इति इग्निषेधः, वृद्धिः, डागमः, षत्वम् । श्राजीदिति । सिज्लोपः । ' वदवज -' इति हलन्तलक्षणायां वृद्धौ 'नेटि' इति निषिद्धायामाडागमे 'आटश्च' इति वृद्धिः । लुङि प्रवेष्यत्, श्राजिष्यत् । तेज पालन इत्यादि । स्पष्टम् । एज कम्पन इति । दीप्तौ त्वात्मनेपदी गतः । टु स्फूर्जेति । 'आदिनिटुडवः' इति दुरित् । उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् । 'ट्वितोऽथुच्' इत्यथुच्, 'श्रोदितश्च' इति निष्ठानत्वम्, 'आदिमूलेऽप्युपनिबद्धमिति । विव्यिव । विव्यिमेति । क्रादिनियमान्नित्यमिद् । सिचि वृद्धिः । 'इको गुणवृद्धी' इति परिभाषोपस्थानादाह इगन्तेति । परस्मैपदेष्विति किम् अधविष्ट, अधोष्ट । सिचि किम् एति । बिभर्ति । गुणं बाधित्वा वृद्धिः स्यात् । खज मन्थे । कजेति केचित्पठन्ति । एज कम्पने । दीप्तौ त्वात्मनेपदी गतः । टुोस्फूर्जा । 'ट्वितोऽथुच्' । स्फूर्जथुः । 'श्रदितश्च' इति निष्ठानत्वार्थमोकारः । स्फूर्णः । स्फूर्णवान् । आकारस्तु 'आदितश्च' इति निष्ठायामिटो निषेधार्थः, 'विभाषा 1 Page #122 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ११६ क्षि २३६ क्षये । श्रकर्मकः । श्रन्तभोवितण्यर्थस्तु सकर्मकः । चयति । चित्ताय चित्त्रियतुः चितियुः । चित्तयिथ, चित्रेथ चिक्षियिव चिक्षियिम | देता । २२६८ अकृत्सार्वधातुकयोर्दीर्घः । ( ७-४-२५ ) अजन्तस्याङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे नतु कृत्सार्वधातुकयोः । श्रीयात् । श्रक्षैषीत् । क्षीज २३७ श्रव्यक्ले शब्दे । कूजिना सहायं पठितुं युक्तः । चितीज । लज २३८ लजि २३६ भने 1 तश्च' इति निष्ठायामिरिनषेधश्च तत्फलानि । 'उपधायां च' इति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घ ऊकारः पठितः । तेन हुईतीत्यादौ न दीर्घ इत्याहुः । स्फूर्जतीति । लिटि पुस्फूर्ज, स्फूर्जीत् । क्षि क्षय इति । क्षयो नाशः | अन्तर्भावितण्यर्थ इति । नाशनार्थक इत्यर्थः । अजन्तेष्वेवास्य पाठो युक्तः । क्षयतीति । नश्यतीत्यर्थः, नाशयतीति वा । शपि गुणे श्रयादेशः । चिक्षायेति । खलि वृद्धिः श्रायादेशः । चिक्षियतुरिति । 'असंयोगात् -' इति कित्त्वान्न गुणः । इयङ् । चिक्षयिथ, चिथेति । पित्वेन कित्त्वाभावाद् गुणः । श्रजन्तत्वात्तासौ नित्यानिट्त्वाच्च भारद्वाजनियमात्थलि वेद् । इट्पक्षे श्रयादेशः । चिक्षियधुः चिक्षिय । चिज्ञाय, चिक्षय । वस्मसोस्तु क्रादिनियमाद् नित्यमिट्, तदाह चिक्षियिव चिक्षियिमेति । क्षेता | क्षेष्यति । क्षयतु | अक्षयत् । क्षयेत् । आशीर्लिङि विशेषमाह कृत्सार्वधातुकयोः । 'अङ्गस्य' इत्यधिकृतम् । 'अयङ् यि क्ङिति' इत्यतो यीति सप्तम्यन्तमनुवृत्तमङ्गाङ्क्षिप्त प्रत्यय विशेषणम्, तदादिविधिः । दीर्घश्रुत्या श्रच इत्युपस्थितमङ्गविशेषणम्, तदन्तविधिः, तदाह अजन्तस्येत्यादिना । 'अकृत्सार्वधातुकयोः' इति किम् ? प्रकृत्य । तुकं बाधित्वा परत्वाद्दीर्घो न । चिनुयात्, सार्वधातुकत्वान्न दीर्घः । क्षीजेति । ईदुपधः । कूजिनेति । 'कूज अव्यक्ते शब्दे' इत्यनुपदमेव पठितम् । तत्रैव 'कूज तीज अव्यक्त शब्दे' इति पठितुं युक्तमित्यर्थः, श्रर्थेभावादिकर्मणोः' इति विकल्पार्थश्च स्फूर्णं स्फूर्जितमनेनेत्यादि । 'उपधायां च' इति दीर्घस्यानित्यत्वज्ञापनार्थमिह दीर्घोपदेशः, तेन हुच्छेति मुर्च्छति इत्यपि भवतीति केचित् । क्षि क्षये । अजन्तेष्वस्य पाठो युक्तः । 'क्षि निवासगत्योः' इति तुदादौ । श्रकृत्सार्व | दीर्घग्रहणेन 'अचश्च' इति परिभाषोपस्थानादाह अजन्तेति । यादौ प्रत्यय इति । 'अयङ् यि क्ङिति' इत्यतो यीत्यनुवर्त्य अङ्गाक्षिप्तप्रत्ययस्तेन विशेष्यते, विशेषणेन तदादिविधिः, ' यस्मिन्विधि -' इति परिभाषोपस्थानादिति भावः । न त्विति । कृद्यकारे प्रकृत्य, प्रहृत्य, उच्चैःकृत्य । तुकं बाधित्वा परत्वाद् दीर्घः स्यात् । तुग्विधिस्तु निचित् सोमसुत् इत्यादौ चरितार्थः । ल्यपः पित्वमप्यनुदात्तार्थतया चरितार्थमित्याहुः । सार्वधातुकयकारे तु चिनुयात्, सुनुयात् । कूजिनेति । १ 'भर्जने' इति तत्त्वबोधिनीकारः । Page #123 -------------------------------------------------------------------------- ________________ १२० ] सिद्धान्तकौमुदी । [ भ्वादि 1 लाज २४० लाजि २४१ भेर्जने च । जज २४२ जजि २४३ युद्धे । तुज २४४ हिंसायाम् । तोजति । तुतोज । तुजि २४५ पालने । गज २४६ गजि २४७ गृज २४८ गृजि २४३ मुज १५६ मुजि २५१ शब्दार्थाः । गज मदने च । वज २५२ व्रज २५३ गतौ । ववजतुः । 'वदनज-' (सू २२६७) इति वृद्धिः, श्रव्राजीत् । अथ टवर्गीयान्ताः शान्ता अनुदात्तेतः षट्त्रिंशत् । श्रट्ट २५४ श्रतिक्रमहिंसयोः । दोपधोऽयम् । तोपध इत्यन्ये । श्रट्टते । श्रनट्टे । वेष्ट क्यादिति भावः । लज लजि भर्त्सन इति । 'भर्त्सनं त्वपवादगीः' इत्यमरः । द्वितीय इदित् । आशीर्लिङि लज्यात् । लज्ज्यात् । लाज लाजि भर्जन इति । श्रादुपधौ । द्वितीय इदित् । जज जजीत्यादि । स्पष्टम् । वज व्रजेति । श्रद्यस्य श्रसंयुक्तहल्मध्यस्थाकारवत्त्वेऽपि 'न शसददवादिगुणानाम्' इत्येत्त्वाभ्यासलोपो नेत्याह ववजतुरिति । श्रवाजीत्, अवजीत् । द्वितीयस्य तु संयुक्तहलमध्यस्था कारवत्त्वादेवत्वाभ्यासलोपयोर्न प्रसक्तिः । श्रव्राजीदित्यत्र 'तो हलादे:-' इति वृद्धिविकल्पमाशङ्कयाह वदव्रजेति वृद्धिरिति । हलन्तत्वादेव सिद्धे व्रजप्रहणस्य 'अतो हलादे:-' इति विकल्पनिरासार्थत्वादिति भावः । शुचादयो द्विसप्ततिर्वृत्ताः । शान्ता इति । शाडृ श्लाघायामित्यन्ता इत्यर्थः । शाडयन्ता इति क्वचित्पाठः । अट्टेति । तवर्गतृतीयोपधोऽयम् । चर्त्वष्टुत्वाभ्यां टोपघनिर्देशः, तदाह दोपधोऽयमिति । तथा च श्रट्टधातोः सनि इटि अट्टि स इति स्थिते टुत्वचर्त्वयोरसिद्धत्वाद् 'अजादेर्द्वितीयस्य' इति प्रवर्तमानं द्वित्वं 'नन्द्रास्संयोगादयः' इति दकारं विहाय टिस् इत्यस्य भवति । ततो हलादिशेषे दकारस्य ष्टुत्वचत्वयोः अट्टि टिषत इतीष्टं सिध्यति । स्वाभाविकमूर्धन्योपधत्वे नन्द्रा इति निषेधाभावात् टकारद्वयसहितस्यैव द्वित्वे हलादिशेषेण द्वितीयटकारस्य निवृत्तौ टिट्टिषते इत्यनिष्टं प्रसज्येतेति भः । तोपध इत्यन्य इति । ष्टुत्वेन टोपधनिर्देश इति भावः । अस्मिन्पत्ते सनि अथैक्यादेकत्र पाठ उचित इति भावः । लज लजि । लज्यात् । लज्ज्यात् । 'लज प्रकाशने ' इति कथादौ । भर्त्सने चेति । चादु भर्जने । तुजि पालने । भाषार्थो - sयं युजादौ । गज गजि । 'गञ्जा तु मदिरागृहम्' । गज मदने च । मदनं मदः चित्तविकारः । वज व्रज । वादित्वादेत्वाभ्यासलोपो न । ववजतुः । वव्रजतुः । शाड्यन्ता इति । शाडृ श्लाघायामित्यन्ता इत्यर्थः । दोपधोऽयमिति । तथा च च ष्टुत्वशास्त्रस्यासिद्धत्वाद् 'न न्द्रा:-' इति द्वित्वनिषेधेन दकारं विहाय टिशब्दस्य द्वित्वे पश्चाद्दकारस्य ष्टुत्वे च च अट्टिषिते आट्टिटदित्यादि सिध्यति । टोपधत्वे तु अटिट्टिषते टिट्टदिति स्यादिति भावः । तोपध इति । श्रम्मिंस्तु पति१ ' भर्त्सने' इति तत्त्वबोधिनीकारः । Page #124 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२१ २५५ वेष्टने । विवेष्टे । चेष्ट २५६ चेष्टायाम् । अचेष्टिष्ट । गोष्ट २५७ लोष्ट २५८ संघाते । जुगोष्टे । लुलोष्टे घट्ट २५६ चलने । जघट्टे । स्फुट २६० विकसने । स्फोटते । पुस्फुटे । अठि २६१ गतौ । अण्ठते । पानण्ठे । वठि २६२ एकचर्यायाम् । ववण्ठे । मठि २६३ कठि २६४ शोके । शोक इह श्राध्यानम् । मण्ठते । कण्ठते । मुठि २६५ पालने । मुण्ठते । हेठ २६६ विबा. धायाम् । विबाधा शाठयम् । जिहेठे । एठ २६७ च । एठांचके। हिडि २६८ गत्यनादरयोः । हिण्डते । जिहिण्डे । हुडि २६६ संघाते । जुहुण्डे । कुडि २७० दाहे । चुकुण्डे । वडि २७१ विभाजने । मडि २७२ च । ववरडे । भडि २७३ परिभाषण । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । पिडि २७४ संघाते । पिपिएडे । मुडि २७५ मार्जने । मार्जनं शुद्धिय॑ग्भावश्च । मुण्डते । तुडि २७६ तोडने । तोडनं दारणं हिंसनं च । तुण्डते । हुडि २७७ वरणे । वरणं स्वीकारः । हरणे इत्येके । हुण्डते । चडि २७८ कोपे। चण्डते । शडि २७६ रुजायां संघाते च । शण्डते । तडि २८० तण्डते । पडि २८१ गती। पण्डते । कडि २८२ मदे । कण्डते । खडि २८३ मन्थे । हेड २८४ होड २८५ द्वित्वे कर्तव्ये ष्टुत्वस्यासिद्धत्वेऽपि 'नन्दाः-' इति निषेधाभावात्तकारविशिष्टस्य तटि स् इत्यस्य द्वित्वे हलादिशेषेण टकारस्य निवृत्त्या अतिट्टिषते इति रूपमिति भावः । प्रान इति । इह 'नन्दाः-' इति निषेधो न, तत्र द्वितीयस्यैकाच इत्यनुवृत्तेः। घट्ट चलन इति । अयं चुरादावपि । स्फुट विकसन इति । अयं कुटादावपि । अठि गताविति । लिटि नुमि द्वित्वे हलादिशेषे 'अत प्रादेः' इति दीर्घ 'तस्मान्नुदिहलः' इति नुडिति मत्वाह प्रानण्ठ इति । वठि एकचर्यायामिति । असहायचर्याया। मित्यर्थः । मडि चेति । विभाजन इत्यनुषज्यते। मेडि भूषायामिति परस्मैपदिषु ट्टिषते आतिदित्यादि बोध्यम् । हलादिःशेषेण टकारनिवृत्तौ तनिमित्तस्यापि ष्टुत्वस्य निवृत्तत्वादिति नव्याः । मनोरमायां तु 'पूर्वत्रासिद्धीयमद्विवचने' इति ष्टुत्वस्यासिद्धत्वाभावाट्टकारद्वयसहितस्य द्वित्वे हलादिःशेषे अटिट्टिषते आटिट्टदित्यादि सिध्यती. त्युक्तम् । 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति त्वनित्यमिति तदाशयः । आनट्ट इति । इह 'न न्द्रा:-' इति निषेधो न, तत्र द्वितीयस्येत्यनुवर्तनाद् द्वितीयैकाच एव नदराणां निषेधात् । घट्ट चलने । अयं चुरादावपि । स्फुट । अयं कुटादावपि । आनण्ठ इति। 'तस्मान्नुड् द्विहलः' इति नुट् । वण्ठत इति । सहायं विना चरतीत्यर्थः । मडि च । पृथक्पाठादयं वेष्टनेऽपीत्याहुः । मडि भूषायामित्यप्रे परस्मैपदिषु । भडि । 'यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्' इत्यमरः । Page #125 -------------------------------------------------------------------------- ________________ १२२ ] सिद्धान्तकौमुदी । [ स्वादि I अनादरे । जिहेडे । जुहोडे । बाडृ २८६ प्राप्लाम्ये । बशादिः । आप्लाव्यमाप्लवः । बाडते । द्वाडृ २८७ धाडू २८८ विशरणे । द्राइते | धाडते । शाड़ २८६ श्लाघायाम् । शाडते । अथ गड्यन्ताः परस्मैपदिनः । शौट्ट २६० गर्ने । शौति । शुशोट । यौ २६१ बन्धे । यौटति । म्लेट्ट २६२ ब्रेड २९३ उन्मादे । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेटति । ग्रेडति । कटे २६४ वर्षावरणयोः : । चटे इत्येके । चकाट । सिचि 'तो हलादेर्लघोः' ( सू २२८४ ) इति वृद्धौ प्राप्तायाम् । २२६६ ह्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ( ७-२-५ ) हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ वक्ष्यते । शाडृ श्लाघायामिति । डलयोरैक्यात् शालत इति कश्यपः । इत्यट्टादयः षट्त्रिंशद्गताः । 1 अथ गड्यन्त इति । गडि वदनैकदेश इत्यन्त इत्यर्थः । म्ले ब्रेड इति । एदुपधौ । द्वितीयो डान्त इति । टवर्गतृतीयान्त इत्यर्थः । ननु टान्तेध्वस्य कथं पाठः, चुड्ड भावकरण इत्यारभ्यानुक्रम्यमाणेष्वेवास्य पठितुं युक्तत्वादित्यत आह टान्तमध्य इति । नाथतिवदिति । एध वृद्धावित्यारभ्यानुक्रान्तेषु तवर्गचतुर्थान्तषु यथा नाथू ना याच्ञेति तवर्गद्वितीयान्तस्यापि अर्थसाम्यात्पाठः, तद्वदित्यर्थः । कट इति । कण्ठ्यादिः । चट इति । तालव्यादिः । प्राद्यस्य लिटि अभ्यासस्य चुत्वमित्याह चकाटेति । चकटतुः । द्वितीयस्य चेटतुः, वैरूप्यापादकादेशादित्वाभावादेत्त्वाभ्यासलोपौ । प्राप्तायामिति । हलन्तलक्षणाया नित्यवृद्धेः 'नेटि' इति निषेधाद् ‘अतो हलादे:-' इति वैकल्पिकवृद्धौ प्राप्तायामित्यर्थः । यन्त । यन्त क्षण श्वस जागृ णि श्वि एदित् एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्ते ते ह्ययन्ताः, तदाह हमयान्तस्येति । क्षणादेरिति । श्रादिना श्वस जागृ इत्यनयोर्ग्रहणम् । रायन्तस्येति । प्रत्ययग्रहण परिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । श्वयतेरिति । विधातोरित्यर्थः । एदित इति । एतू इत् यस्येति विग्रहः । वृद्धिर्न स्यादिति । 'सिचि वृद्धि: -' इत्यतो 'नेटि' इत्यतश्च शडि । ‘शण्डोऽसुरपुरोहितः' । द्वाड । विशरणमवयवविभागः । शाड । डलयोरैक्यात् शालते इति काश्यपः । शौट्ट गर्ने । श्रस्योणादिषु ईरन्वक्ष्यते । 'तदेतदतिशौटीर्यमौडुलोमेर्न मृष्यति' इति कल्पतरुः । कटे । धन्तक्षण । अग्रहीत् । टुवम् । श्रवमीत् । हय गतौ । श्रहयीत् । क्षणु हिंसायाम् । श्रक्षणीत् । श्वस प्राणेन । अश्वसीत् । जागृ निद्राक्षये । अजागरीत् । ण्यन्ते छन्दसि 'नोनयतिध्वन Page #126 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२३ सिचि । प्रकटीत् । अट २६५ पट २६६ गतौ । प्राट आटतुः पाटुः । पपाट पेटतुः पटुः । रट २६७ परिभाषणे । रराट । लट २९८ बाल्ये। ललाट । शट २६६ रुजाविशरणगत्यवसादनेषु । शशाट । वट ३०० वेष्टने। ववाट ववतुः ववटुः । ववटिथ । किट ३०१ खिट ३०२ त्रासे । केटति । खेटति । शिट ३०३ षिट ३०४ अनादरे । शेटति । शिशेट । सेटति । सिष्ट । जट ३०५ झट ३०६ संघाते । भट ३०७ भृतौ । तट ३०८ उच्छ्राये । खट ३०६ काक्षायाम् । पट ३१० नृत्ती । पिट ३११ शब्दसंघातयोः । हट ३१२ दीप्तौ । षट ३१३ अवयवे। लुट ३१४ विलोडने । डान्तोऽयमित्येके । चिट ३१५ परप्रेष्ये । विट ३१६ शब्दे । बिट ३१७ आक्रोशे । बशादिः । हिट इत्येके । इट ३१८ । किट ३१६ कटी ३२० गतौ । एटति । केटति । कटति । ईकारः 'श्वीदितो निष्ठायाम्' तदनुवृत्तेरिति भावः । इडादौ सिचीति । 'मिचि वृद्धि:-' इत्यतः सिचीति 'नेटि' इत्यत इटोति चानुवर्तत इति भावः। अकटीदिति । एदित्वान्न वृद्धिः। अट पटेति । 'श्रत आदेः' इति दीर्घ मत्वा आह आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वट वेष्टने । ववटतुरिति । 'न शसददवादिगुणानाम्' इति निषेधः । ववटिथेति । अत्र 'थलि च सेटि' इति प्राप्तस्य 'न शसदद-' इति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गतौ' इति अग्रे किटधातुः पठ्यते, तथाप्यर्थभेदात् पुनरिह पाठः । खिट त्रासे किट गतौ चेति पठितुं युक्तम् । शिट पिटेति । आद्यस्तालव्यादिः, द्वितीयस्तु षोपदेशः । जट झटेति । श्राद्यस्य अवरूप्यापादकादेशादित्वादेत्त्वाभ्यासलोपौ, द्वितीयस्य तु न । जेटतुः। जझटतुः । णट नृत्ताविति । णोपदेशः । चुरादेरेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति । कटे वर्षावरणयोरिति कटिः पूर्वयति-' इत्यादिना चङि निषिद्धे औनयीदिति उदाहरणम् । टुअोश्चि । अश्वयीत् । इडादौ सिचीति । इडादौ किम् , दह भस्मीकरणे अधाक्षीत् । किट खिट। इट किटेति । किटिर्गतौ पठिष्यते । इह पाठस्त्वर्थभेदात् । जट झट । जेटतुः । जझटतुः । इह त्वादेशादित्वादेत्वाभ्यासलोपौ न । खट। 'शू प्रषिलटिखटिकणिविशिभ्यः क्वन्' । खट्वा । णट नृतौ । प्रणटति । णोपदेशपर्युदासे नाटीति सवृद्धिकनिर्देशेन 'नट अवस्यन्दने' इति चौरादिकस्यैव ग्रहणादयं णोपदेश एव । हट दीप्तौ। हाटकं सुवर्णम् । 'संज्ञायां च' इति एवुल बाहुलकादस्त्रियामपि । शट । पचाद्यजन्ताट्टाप् । 'सटा जटाकेसरयोः' । चिट । 'सर्वधातुभ्यः-' इति औरणादिक इन् । चेटिः। 'कृदिकारात्-' इति डीए । चेटी। विट । इगुपधलक्षणः कः । विटः । Page #127 -------------------------------------------------------------------------- ________________ १२४ ] सिद्धान्तकौमुदी। [ भ्वादि(सू ३०३६ ) इतीएिनषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ये तु इ ई इति प्रश्लिष्य, अयति । इयाय इयतुः इयुः । इययिथ, मेदित्पठितः, इह ईदित्पठ्यते । एदित्त्वाभावाद् ‘ह्ययन्त-' इति वृद्धिनिषेधो न भवति । अकटीत् , अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठ्यत इत्यत आह ईकार इति। केचित्त्विति । कटि इति हस्तान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्यति । कटि इत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणे अयादेशः। इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवणे' इति इयङ् । इयतुरिति । इकारोऽत्र ह्रखः । तथाहि-इ अतुसिति स्थिते कित्त्वाद् गुणाभावे 'द्विर्वचनेऽचि' इति निषेधायणभावे इ इत्यस्य द्वित्वे इ इ अतुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयभावे सति 'वार्णादाङ्गं बलीयः' इति सवर्णदीर्घ बाधित्वा ‘एरनेकाच-' इत्युत्तरखण्डस्य यणि इयतु. रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट । तत्र इट्पक्ष रूपमाह इययिथेति। थलि द्वित्वे इटि पित्त्वेन कित्त्वाभावाद् गुणे अयादेश अभ्यासस्य इयङ् । नच 'अचः परस्मिन्-' इति गुणस्य स्थानिवत्त्वेन असवर्णपरत्वाभावात् कथमभ्यासस्य इयबिति वाच्यम् , असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाप्रसक्तेः । एवं णलि इयायेत्यत्रापि इयायेति । द्वित्वे कृते णलि वृद्धौ सत्यामायादेशः । 'अभ्यासस्यासवणे' इति इयङ्। ईयतुरिति । द्वित्वे कृते 'एरनेकाच-' इति यणं बाधित्वा अन्तरगत्वात्सवर्णदीर्घः । ततः 'अचि श्नुधातु-' इतीयङ् । एकादेशस्य पूर्वान्तत्वेन अभ्यासग्रहणेन ग्रहणात् । 'अभ्यासस्यासवर्णे' इत्यनेनेत्येके । केचित्तु–'वार्णादाङ्ग बलीयः' इति दीर्घ बाधित्वा यण। न चेह समानाश्रयत्वं नेति वाच्यम् , अभ्यासोत्तरस्येकारस्य सवर्णदीर्घयणौ प्रति स्थानित्वेन तयोः समानाश्रयत्वात् । अतएव ईयतुरित्यत्र 'इणो यण' इति यणि ततो 'दीर्घ इणः किति' इत्यभ्यासस्य दी| विधीयते । अन्यथा सूत्रमिदं निर्विषय स्यात् , अभ्यासाभावादित्याहुः । स्यादेतत्-णस्थलोस्त्वभ्यासस्येयङ् दुर्लभः । तस्मिन्कर्तव्ये 'अचः परस्मिन्-' इति वृद्धिगुणयोः स्थानिवद्भावेन असवर्णे इति प्रतिषेधादिति चेत् । मैवम् , असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वस्याप्रवृत्तेः । ननु नास्ति सामर्थ्यम् । इयति इयत इत्यादौ सावकाशत्वादिति चेत् । अत्राहुः-नोकमुदाहरणं योगारम्भं प्रयोजयति। अन्यथा हि 'अभ्यासस्या?' इति ब्रूयात् ।एवं चान्तरमत्वात्सवर्णदीचे कृते ततो वृद्धिगुणोः सतोः णलि आय, थलि एथ, इटपक्षे तु अयियेति स्यादित्याशङ्कापि न कार्या। 'अभ्यासस्यासवणे' इत्यस्य वैयर्थ्यापतेरिति । Page #128 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१२५ इयेथ । इय । इयाय, इयय । दीर्घस्य तु 'इजादेश्व-' (स् २२३७) इत्यामि अयांचकारेत्यादि उदाहरन्ति । मडि ३२१ भूषायाम् । कुडि ३२२ वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् । मुड ३२३ प्रड ३२४ मर्दने । चुडि ३२५ अल्पी. भावे । मुडि ३२६ खण्डने । मुण्डति । पुडि च इत्येके । पुण्डति । रुटि ३२७ लुटि ३२८ स्तये। रुएटति । लुएटति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे । स्फुटिर् ३२६ विशरणे । इरित्वादङ्वा । अस्फुटत् , अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्वान्नुम् । स्फुएटति । पठ ३३० व्यक्तायां वाचि । पेठतुः । पेठिय । अपठीत् , अपाठीत् । वठ ३३१ स्थौल्ये। ववठतुः। ववठिथ । मठ ३३२ मदनिवासयोः । कठ ३३३ कृच्छ्र जीवने । रट ३३४ परिभाषणे । रठ इत्येके । हठ ३३५ प्लुतिशठत्वयोः । बलास्कारे इत्येके । हठति । जहाठ । रुठ ३३६ लुठ ३३७ उठ ३३८ उपधाते । ओठति । ऊठ इत्येके । ऊठति । ऊठांचकार । पिट ३३६ हिंसासंक्लेशनयोः । शठ ३४० कैतवे च । शुठ ३४१ प्रतिघाते । शोठति । शुठि इति स्वामी । शुण्ठति । कुठि ३४२ च । कुएठति । लुठि ३४३ श्रालस्ये प्रतिघाते च । शुठि ३४४ शोषणे। रुठि ३४५ लुठि वृद्धन स्थानिवत्त्वम् । थलि इडभावपक्ष रूपमाह इयेथेति । थलि द्वित्वे गुणे अभ्यासस्येयङ् । अथुसि इयथुः । इयेति । थस्य प्रकारादेश द्वित्वे उत्तरखण्डस्य 'एरनेकाचः' इति यणि रूपम् । 'गलुत्तमो वा' इति णित्त्वपक्षे आह इयायेति । द्वित्वे पित्त्वेन कित्त्वाभावाद् वृद्धौ आयादेशे अभ्यासस्य इयङ् । णित्त्वामावे आह इययेति । द्वित्त्वे पित्त्वेन कित्त्वाभावाद् गुणे अयादेशे अभ्यासस्य इयत् । वसि मसि च कादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य ‘एरनेकाच-' इति यणि इयिव इयिमति रूपम् । एता । एष्यति । अयतुः। श्रायत्। श्रयेत् । श्राशीलिङि तु 'अकृत्सार्वधातुकयोः-' इति दीर्घाद् ईयात् । सिचि वृद्धिः ऐषीत् । एष्यत् । दीर्घस्य विति। दीर्घस्य ईधातोरित्यर्थः। तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह अयाञ्चकारेति । ईधातोरामि गुणे अयादेशः अनुप्रयोगश्च । कुडि वैकल्य इति । वैकल्यम् अविवेक इत्याहुः । अपूर्णभावो वा । मुड प्रड मर्दन इत्यादि । स्पष्टम् । पठधातोलिटि अतुसादौ किति एत्वाभ्यासलोपौ, तदाह पेठतुरिति । पेठिथेति । पित्त्वेन अकित्त्वेऽपि 'यलि च सेटि' इत्येत्वाभ्यासलोपौ। अपठीत , अपाठीदिति । 'अतो हलादेर्लघोः' इति वृद्धिविकल्पः । वठ स्थौल्य इति । स्थौल्यं स्थूलीभवनम् । 'न शसददवादिगुणानाम्' इत्येत्वाभ्यासलोपनिषेध इति मत्वा एता । एष्यति । 'अकृत्सार्व-' इति दीर्घः । ईयात् । ऐषीत् । कुडि । वैकल्यम Page #129 -------------------------------------------------------------------------- ________________ १२६ ] सिद्धान्तकौमुदी। [ भ्वादि. ३४६ गतौ । चुड ३४७ भावकरणे । भावकरणमभिप्रायसूचनम् । चुडुति । चुचुङ । अड्ड ३४८ अभियोगे । अड्डति । भानड्ड । कड्ड ३४ ६ कार्कश्ये । कडुति । चुड्डादयत्रयो दोपधाः । तेन किपि चुत् अत् कत् इत्यादि । क्रीड़ ३५० विहारे । चिक्रीड । तुट्ट ३५१ तोडने । तोडति । तुतोड । तू इत्येके । हुड ३५२ हूड ३५३ होड ३५४ गतौ । हुड्यात् । हूड्यात् । होड्यात् । रौ१ ३५५ अनादरे। रोड ३५६ लोड़ ३५७ उन्मादे। अड ३५८ उद्यमे। अडति । श्राड पाडतुः प्रादुः । बड ३५६ विलासे। लडति । डलयोर्लरयोश्चकत्वस्मरणाललतीति स्वाम्यादयः । कड ३६० मदे । कडति । कडि इत्येके । कण्डति । गडि ३६१ वदनैकदेशे । गण्डति । इति टवर्गीयान्ताः । अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । तिपृ ३६२ तेपृ ३६३ ष्टिय ३६४ ष्टेपृ ३६५ क्षरणार्थाः । श्राद्योऽनुदात्तः । क्षीरस्वामी स्वयं सेडिति बभ्राम । तेपते । तितिपे। कादिनियमादिट् । तितिपिथे। तेप्ता । तेप्स्यते । २३०० लिङसिचावात्मनेपदषु । (१-२-११) इक्समीपाद्धलः आह ववठतुः, ववठिथेति । दोपधा इति । ष्टुत्वेन डोपधनिर्देश इति भावः। चुदिति । चुड्डधातोः विपि हल्ङयादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ 'वावसाने' इति चत्वे चुत् इति रूपम् । अदिति । अड्डधातोः क्विपि पूर्ववद् रूपम् । कदिति । कडधातोः क्विपि रूपम् । इत्यादीति । आदिना जश्त्वेन चुदित्यादिसंग्रहः । एकत्वस्मरणादिति । शिक्षादाविति शेषः । गडि वदनेति। तवर्गान्तेषु गडीति गतम् । परस्मैपदिनः शौट गर्व इत्यादयो गताः। तिपृ इति । प्रथमतृतीयाविदुपधौ । द्वितीयचतुर्थों एदुपधौ। तृतीयचतुर्थों षोपदेशौ च, तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । प्राद्य इति । तिपृधातुरित्यर्थः, भाष्यादी अनुदात्तोपदेशेष्वस्य पाठादिति भावः। बभ्रामेति । भाष्यविरुद्धत्वादिति भावः। आद्यस्योदाहरति तेपत इति। शपि लघू. पधगुणः । तितिप इति । 'असंयोगात्-' इति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र 'एकाच उपदेशे-' इति निषेधमाशङ्कयाह क्रादिनियमादिति । तेप्स्यत इति । लोडादौ तु तेपताम् , अतेपत, तेपेत । अथाशीलिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति । तत्र लघूपधगुणे प्राप्ते । लिङ् । 'इको झल्' इति, 'हलविवेकः । तुडु । तोडनं दारणं हिंसनं च । रोड लोड़। उन्मादश्चित्तविभ्रमः । गडि वदनकदेशे । टवर्गीयप्रकरणादिह पाठस्तूचितः । अन्तत्यादिषु तु 'पञ्चैते न तिविषयाः' इति मतान्तरं बोधयितुं प्रसङ्गादुपन्यस्तः।तिपृते । लिसिचावा Page #130 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२७ I परौ फलादी लिङात्मनेपदपरः सिञ्चत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट तिप्सीयास्ताम् तिप्सीरन् । लुङि 'झलो झलि' ( सू २२८१ ) इति सलोपः । प्रतिप्त प्रतिप्साताम् श्रतिप्सत । तेपते । तितेपे । तेपिता । तिष्टिपे तिष्टिपाते तिष्टिपिरे । तिष्टेपे तिष्टेपाते तिष्टेपिरे । तेपृ कम्पने च । ग्लेपृ ३६६ दैन्ये । ग्लेपते । टुवेट ३६७ कम्पने । वेपते । केट ३६८ गेट ३६६ ग्लेपृ ३७० च । चाकम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । मेपृ ३७१ रेपृ न्ताच्च' इति च सूत्रमनुवर्तते । 'असंयोगात् -' इत्यतः किदिति च । इक इति सामीप्ये षष्ठी हलि अन्वेति तदाह इक्समीपादित्यादिना श्रात्मनेपदपरकत्वं सिच एव विशेषणम्, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वासंभवात् । 'इकः ' किम् ? वह् वक्षीष्ट । सति तु कित्त्वे 'वचिखपि -' इति संप्रसारणं स्यात् । 'आत्मपदेषु' किम् ? द्राक्षीत् । इह कित्त्वे सति 'सृजिदृशोर्भल्यमकिति' इत्यम् न स्यात् । अतिप्तेति । लुङस्तादेशे, चिलः, सिच् । 'झलो झलि' इति लोपः । आत्मनेपदपरकत्वेन सिचः कित्त्वाद् न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह तितेप इति । इदुदुपधत्वे तु कित्त्वाद् गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति तेपितेति । तेपिषीष्ट । अपिष्ट । ष्टिपृधातोस्तु 'धात्वादेः षः सः' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह तिष्टिप इति । 'शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः । कित्त्वान्न गुणः । तिष्टप इति । ष्टेपृधातोः रूपम् । तेपृ कम्पने चेति । चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात् पूर्वत्रास्य पाठस्त्यक्तुं शक्यः । केचित्तु दे इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति । अनुक्तसमुच्चयार्थ - श्चकार इति भावः । एतच्च टुवेट केट गेट ग्लेट कम्पन इत्येव सिद्धे पृथक्पाठालभ्यते । अर्थभेदादिति । 'ग्लेपृ दैन्ये' इति पूर्वं पठितम् । इह तु श्रर्थभेदात् त्मनेपदेषु । 'इको झल्' 'इलन्ताच्च' इति वर्तते । 'असंयोगाल्लिट् कित्' इत्यतः किदिति च तदाह इक्समीपादित्यादि । इकः किम्, यक्षीष्ट । सति कित्त्वे संप्रसारणं स्यात् । श्रात्मनेपदेति किम् अद्राक्षीत् । कित्त्वे सति 'सृजिदृशोर्भल्यमकिति' इत्यम् न स्यात् । श्रात्मनेपदपरत्वं सिच एव विशेषणं न तु लिङ्स्थानिकस्यात्मनेपदस्य, लिङः परत्वासंभवात् । तेपृ कम्पने च । चकारात्क्षरणार्थस्य लाभादस्य पूर्वत्र पाठस्त्यक्तुं शक्यः । केचित्तु तिपृ तेपृ इति पठन्ति । टुवेपृ । वेपथुः । केट गेट ग्लेपृ च । योगविभागात्पूर्वोत्तरार्थौ चकारेणानुकृष्येते, तदाह चात्कम्पने । Page #131 -------------------------------------------------------------------------- ________________ १२८ ] सिद्धान्तकौमुदी। [ भ्वादि३७२ लेप ३७३ गतौ । पूष ३७४ लजायाम् । जपते । २३०१ तृफलभजत्रपश्च । (६-४-१२२) एषामत एकारोऽभ्यासलोपश्च स्यास्किति लिटि सेटि थलि च । पे पाते पिरे । ऊदित्वादिडवा। पिता, बृप्ता । त्रपिषीष्ट, अप्सीष्ट । कपि ३७५ चलने । कम्पते । चकम्पे । रबि ३७६ लबि ३७७ अघि ३७८ शन्दे । ररम्बे । ललम्बे । प्रानम्बे। लबि ३७६ अवयंसने च । कबु ३८० वर्णे । चकबे । क्रीबृ ३८१ अधाष्टर्ये । चिक्रीवे । तीबृ ३८२ मदे । सीबते । शीभृ ३८३ करथने । शीभते । चीभृ ३८४ च । रेझ ३८५ शब्दे। रिरेभे । अभिरभी कचित्पठ्येते । अम्भते । रम्भते। ष्टभि ३८६ स्कभि ३८७ प्रतिबन्धे । स्तम्भते । नुम्यनुस्वारः । उत्तम्भते । 'उदः स्थास्तम्भोः -' (सू११८) इति पूर्वसवर्णः । विस्तम्भते । 'स्तन्भेः' (स २२७२) इति षत्वं तु न भवति । पुनः पाठः । अन्यथा ग्लेप दैन्ये कम्पने गतौ चेति गौरवं स्यादिति भावः । त्रपू. षिति । ऊकारः षकारश्च इत् । अदुपधः । संयुहहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह तृफल । 'अत एकहल्मध्ये-' इत्यतः अत इति लिटीति चानुवर्तते । 'ध्वसोः' इत्यत एदिति अभ्यासलोपश्चति च, 'गमहन-' इत्यस्मात् कितीति, 'थलि च सेटि' इति सूत्रं च, तदाह एषामिति । गुणशब्देन भाविताकारवत्त्वाद्विरूपादेशादित्वादेकहल्मध्यस्थत्वाभावाचाप्राप्ते विधिरयम् । आनम्ब इति। द्विहल्त्वान्नुस् । ष्टभि स्कभीति । आद्यः षोपदेशः, ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् , ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः, तदाह स्तम्भत इति । नुम्यनुस्वार इति । इदित्त्वान्नुमि 'नश्चापदान्तस्य-' इति तस्यानुस्वारः । 'अनुस्वारस्य ययि-' इति तस्य परसवर्णो मकारः । ष्टम्भ इत्येव पाठे तु प्रतिपदोक्तत्वाद् 'उदः स्था-' इत्यत्र अस्यैव प्रहणं स्यादिति भावः। पूर्वसवर्ण इति । सकारस्य थकारः। गतौ चेति । योगविभागसामर्थ्यादेवार्थद्वयलाभे चकारो व्यर्थ इत्यन्ये । पुनः पाठ इति । दैन्ये पठितस्य कम्पनाद्यर्थलाभार्थमिति भावः । तृफल । तरतरकारस्य गुणशब्देन भावितत्वात्फलमजोर्वैरूप्यसंपादकादेशादित्वात् त्रपतेस्त्वेकहलमध्यस्थत्वाभावादप्राप्ते विधिरयम् । तेरतुः, तेरुः । फेलतुः, फेलुः । भेजतुः, भेजुः । अबि शब्दे । अस्माद् 'गुरोश्च हलः' इति अप्रत्यये अम्बाशब्दः । तिस्रः अम्बा अकारोकारमकारात्मकाः शब्दा यस्य इति बहुव्रीही 'शेषाद्विभाषा' इति कप्रत्यये त्र्यम्बक इत्येके । केचित्तु त्रीणि अम्बकानि नेत्राणि यस्येति विगृह्णन्ति । अभिरभी इति । 'सर्वधातुभ्योऽसुन्' इत्यधिकारे 'उदके नुम्भौ च' इति वक्ष्यमाणत्वाद् धात्वन्तरेणापि अम्भःशब्दः सिध्यतीति बोध्यम् । अम्भस्तोयम् , तस्यापत्यमाम्भिः भीष्मः । 'अम्भसो Page #132 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १२६ 1 1 श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्वीजं तु ' - स्थास्तम्भोः-' ( सू ११८ ) इति पवर्गीयोपधपाठः, 'स्तन्भेः' ( सू २२७२ ) इति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुः, तन्मते विष्टम्भते, ष्टम्भते, टष्टम्भे । जभी ३८८ नृभि ३८६ गात्रविनामे । २३०२ रधिजभोरचि । ( ७-१-६१ ) एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । श्रजम्भिष्ट | जृम्भते । जजृम्भे । शदभ ३३० करथने । शशलभे । वल्भ ३९१ भोजने । दन्त्योष्ठ्ट्यादिः । ववलभे । गल्भ ३१२ घाष्ट् । गल्भते । श्रम्भु ३६३ प्रमादे । तालग्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते वा । ष्टुभु तस्य ‘खरि च' इति चत्वें तकार इत्यर्थः । अत्र यद्वक्तव्यं तत् ' उदः स्थास्तम्भोः-' इत्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति । सात्पदाद्येोरिति षत्वनिषेध इति भावः । नन्वेवमपि 'स्तन्भः' इति षत्वं कुतो न स्यादित्यत श्राह स्तन्भेरिति षत्वं तु न भवतीति । कुत इत्यत आह श्नुविधाविति । 'स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च' इति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः नन्वेवं सति ‘उदःस्थास्तम्भो:-' इति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह तद्वीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणम्, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि 'शर्पूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो न तु ष्टुत्वसंपन्न इत्यर्थः । तन्मते विष्टम्भत इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । 'शर्पूर्वा :-' इति टकार एव शिष्यत इति भावः । जभी नृभि गात्रविनाम इति । गात्रस्य विनामः वक्रभावः । श्राद्य ईदित् । द्वितीय इदित् । श्रद्यस्य ईदित्त्वं 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम् । रधिजभोः । ' रध हिंसायाम्' इति श्यविकरणस्य चतुर्थान्तस्य इका निर्देशः । ' इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते, तदाह एतयोरिति । अनिदित्त्वाद् नुंविधिः । जम्भत इति । शपि नुम् । जम्भितेत्यादाविटि अच्परकत्वान्नुम् । 'अचि' किम् ? रद्धा, जन्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदशोऽयम् । लोपश्च' इति बाह्वादिपाठादिनि सलोपः । तद्वीजं त्विति । पूर्वसवर्णप्रवृत्तेः षत्वाप्रवृत्तेश्च बीजमित्यर्थः । रधिजभोरचि । रन्धयति । परापि वृद्धिर्नित्येन नुमा Page #133 -------------------------------------------------------------------------- ________________ १३० ] सिद्धान्तकौमुदी। [ म्वादि३६४ स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट । अथ परस्मैपदिनः । गुप् ३६५ रक्षणे । २३०३ गुपधूपविच्छिपणिपनिभ्य प्रायः। (३-१-२८) एभ्य प्रायप्रत्ययः स्यात् स्वार्थे । 'पुगन्त-' (सू २१८६) इति गुणः । २३०४ सनाद्यन्ता धातवः। ( ३-१-३२) सनादयः कमेणिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः। धातुस्वाबडा. दयः। गोपायति । २३०५ आयादय आर्धधातुके वा। (३-१-३१) विष्टोभत इति । 'उपसर्गात्सुनोति-' इति । षत्वम् । व्यष्टोभिष्टति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तत्तो गताः। गुपू रक्षण इति । ऊदिदयम् । गुपधप । एभ्य इति । गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः । अर्थनिर्देशाभावादाह स्वार्थ इति । आयप्रत्ययः अकारान्तः । तत्फलं तु 'गोपायतं नः सुमनस्यमानः' इत्यत्र गोपायेत्यस्य धातु. स्वरेणान्तोदात्तत्वेन शवकारेण एकादेशस्यापि 'एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वे, तमित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्य 'उदात्तादनुदात्तस्य स्वरितः' इति स्वरितत्वमिति बोध्यम् । 'धातोरेकाचः-' इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्यार्धधातुकत्वात् तत्कार्य गुणादि भवति, तदाह पुगन्तेति गुण इति । नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाभावेन धातुत्वाभावात् कथमस्माल्लडादय इत्यत अाह सनाद्यन्ताः । 'गुप्तिकिझ्यः सन्' इत्यारभ्य 'कमणि' इत्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम् । सन् श्रादियेषां ते सनादयः णिप्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः, तदाह सनादयः कमेणिङन्ता इति । 'सन्क्यच्काम्यच्क्ययषोऽथाचारविणिज्यौ तथा। यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः॥' इति संग्रहः । संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम् । धातुत्वादिति । आयप्रत्ययान्तस्येत्यर्थः । गोपायतीति । शपि 'अतो गुणे' इति पररूपम् । आयादयः। प्राय श्रादिर्येषां ते आयादयः । बाध्यते । अचीति किम् , रद्धा, जन्धा । सनाद्यन्ताः । सनादय इति । 'सन्क्यच्काम्यच्क्यङ्ग्यषोऽथाचारक्विणिज्यडौ तथा । यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः' । धातुत्वादिति । प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः । सुप्तिङन्तमित्यनेन 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम् । 'भूवादयो धातवः' इत्यस्यानन्तरं सनाद्यन्ताश्चेति न सूत्रितम् । सनादयो द्वादशेवेति निर्धारणाभावापत्तेः । 'सनायन्ता धातवः' इत्यस्यानन्तरं तु 'भूवादयश्च' इति पठित्वा धातव इत्येतत्तत्र त्यक्तुं शक्यम् । Page #134 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३१ आर्धधातुकविवक्षायामायादयो वा स्युः । २३०६ कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५) कास्धातोः प्रत्ययान्तेभ्यश्चाम्स्यालिटि न तु मन्त्रे । 'कास्यनेकाज्महणं कर्तग्यम्'। सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाध्यमित्यर्थः । २३०७ आर्धधातुके । (६-४-४६) इत्यधिकृत्य । २३०८ अतो लोपः। (६-४-४८) आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य आय ईयङ् णिङ् चेति त्रय आयादयो मताः। 'गुपूधूपविच्छिपणिपनिभ्य आयः', 'ऋतेरीयङ्' 'कर्मणिङ्' इत्युत्तरमस्य सूत्रस्य पाठात् । विवक्षायामिति । 'आर्ध. धातुके' इति विषयसप्तमीति भावः । परसप्तमीत्वे तु गोपायितेत्यत्र अतो लोपो न स्यात् , आर्धधातुकोपदेशकाले अदन्तत्वाभावादिति भावः। तथा च लिटि आयप्रत्ययस्य विकल्पः स्थितः । तत्र आयप्रत्ययपक्षे श्राह कास्प्रत्ययात् । अाम् अमन्त्रे इति च्छेदः । 'चकास दीप्तो' 'जाय निद्राक्षये' इत्यादिभ्योऽपि लिटि आमिष्यते, तदर्थमाह कास्यनेकाजिति । ननु यद्यस्मिन् वार्तिके सूत्रस्थं प्रत्ययग्रहणमपि संबध्यते। तदा कासृधातोश्च अनेकाचश्च प्रत्ययान्ताच्चेति लभ्यते । ततश्च अ इवाचरति अति किवन्ताल्लडादयः । लिटि औ अतुरित्यादीष्टं न सिध्येत्, प्रत्ययान्तत्वेन आमः प्रसङ्गात् । यदि तु कामृधातोश्च अनेकाचः प्रत्ययान्ताचेति व्याख्यायेत, तदा चकासृजाग्रादिभ्यो न स्यादित्यत आह प्रत्ययग्रहणमपनीयेति । तथा च कास्धातो. रनेकाचश्च आमित्येतावदेव लभ्यत इति नोक्तदोषद्वयमिति भावः। वस्तुतस्तु श्र इवाचरति अतीत्यादि नास्त्येवेति सुन्धातुनिरूपणे वक्ष्यते । तथा च गोपाय आमिति स्थितम् । अतो लोपः। 'अनुदात्तोपदेशवनति-' इत्यत उपदेशग्रहणमनुवर्तते । आयादयः। आयेयणि इत्यर्थः । विवक्षायामिति । परसप्तम्यो तु आर्धधातुकोपदेशकाले यददन्तमित्यनुपदं वक्ष्यमाणं न संगच्छेतेति भावः। अन्ये तु 'गुपू रक्षणे' इत्यस्मात् तिनि पश्चादायप्रत्यये गोपायतिरित्यनिष्टं प्रसज्येत, विवक्षायामित्युक्ते तु आय्प्रत्यये कृते क्लिन बाधित्वा 'अप्रत्ययात्' इत्यकारप्रत्यये टापि च गोपाया धूपायेति सिध्यतीत्याहुः। कास्प्रत्यया । अमन्त्रेति किम् , कृष्णो नोनाव । अच्छन्दसीति तु नोक्तम् । मन्त्रभिने छन्दसि श्राम इष्टत्वात् । यथा 'पुत्रमामन्त्रयामास', प्रत्ययान्तत्वादाम् । 'अथ ह शुनःशेप ईक्षांचके', 'इजादेश्व-' इत्याम् । इह चुलुम्पचकासृदरिद्रादिभ्य आमोऽप्राप्तौ 'कास्यनेकाच-' इति वार्तिकमारभ्यते। प्रत्यय. प्रहणमपनीयेति । अन्यथा अ इवाचरति अति । अस्य लिटि श्री अतुरित्यादि वक्ष्यमाणं न सिध्येदिति भावः । अन्ये तु भाष्यवार्तिकयोः प्रत्ययग्रहणमपनीयेत्यनु. क्त्या प्रत्ययान्तादेकाचोप्याम् भवत्येव । म इवाचरति इत्याचारे किपि लिदि आंचकार Page #135 -------------------------------------------------------------------------- ________________ १३२ ] सिद्धान्तकौमुदी। [ भ्वादिलोपः स्यादार्धधातुके परे । गोपायांचकार, गोपायांबभूव, गोपायामास । जुगोप जुगुपतुः । ऊदित्वाद्वेट । जुगोपिथ, जुगोप्थ । गोपायिता, गोपिता, गोता । गोपाय्यात् , गुप्यात् । श्रगोपायीत् , अगोपीत् , अगौप्सीत् । धूप ३९६ 'आर्धधातुके' इत्यधिकृतम् । तदिह आवर्तते । एकमुपदेशे अन्वेति । द्वितीयं तु लोपे परनिमित्तम् , तदाह आर्धधातुकोपदेश इत्यादिना । 'आर्धधातुकोपदेशे' इति किम् ? अय वय गौ, आभ्यां क्विपि, 'लोपो व्योः-' इति लोपे, 'हखस्य, पिति-' इति तुकि, अपृक्तलोपे अत् वत् इतीष्यते । अत्र यलोपे सति अतो लोपो न भवति, आर्धधातुकोपदेशकाले धातोर्यकारान्तत्वात् । 'आर्धधातुकोपदेशे' इत्यत्र आर्धधातुकग्रहणाभावे चिकीर्षितमित्यत्र अल्लोपो न स्यात् , सन उपदेशकाले नकान्तत्वात् । आर्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात् सन्प्रत्ययादेव क्तप्र. त्ययस्य आर्धधातुकस्योत्पत्तेः । 'आर्धधातुके परे' इति किम् ? कथयति । चुरादावदन्तोऽयम् । अत्र उपधावृद्धिर्न भवति, 'अचः परस्मिन्-' इत्यल्लोपस्य स्थानिवत्त्वात् । आर्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाभावात् स्थानिवत्त्वं न स्यात् । तथा च प्रकृते गोपाय आमिति स्थिते अतो लोपे गोपायामिति सिध्यति । यद्यपि सवर्णदीघेणाप्येतत्सिद्धम् , तथापि न्याय्यत्वादतो लोप उपन्यस्तः । आयप्रत्ययाभावपक्षे अाह जुगोपेति । पित्त्वेन कित्त्वाभावाल्लघूपधगुणः । जुगुपतुरिति । कित्त्वान्न गुणः । ऊदिवाडिति । थलादाविति शेषः। जुगुपिव, जुगुप्त । जुगुपिम, जुगुप्म । क्रादिनियमस्तु नप्राप्तस्यैवाभावस्य, नतु विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम् । गोपायितेति । लुटि आयप्रत्ययपक्षे नित्यमिट् । आयप्रत्ययाभावपक्षे इड्विकल्पः। ऊदित्त्वस्य केवले चरितार्थत्वात् , तदाह गोपिता, गोप्तेति । गोपायिष्यति, गोपिष्यति, गोप्स्यति । गोपायतु । अगोपायत् । गोपायेत्। आशीलिङि आयप्रत्ययपक्षे अतो लोपे रूपमाह गोपाय्यादिति । श्रायप्रत्ययाभावे आह गुप्यादिति । लुङि सिचि आयप्रत्ययपक्षे आह अगोपायीदिति । आयप्रत्ययाभावपक्षे इटि रूपमाह अगोपीदिति । 'इट ईटि' इति सिज्लोपः । आंचक्रतुरित्यादीत्याहुः । अतो लोपः । 'अनुदात्तोपदेश-' इति सूत्रादुपदेश इत्यनुवर्तते, तदाह आर्धधातुकोपदेशेत्यादि । उपदेशे इति किम् , अय पय गतौ। आभ्यां विपि 'वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेन' इति वार्तिकाद् 'लोपो व्योः-' इति यलोपे 'अतो लोपः' इति लोपो माभूत् । अत् , पत् । इह 'हवस्य पिति-' इति तुक् । आर्धधातुके पर इति किम् , कथयति । वृद्धौ कर्तव्ययां 'अचः परस्मिन्-' इति स्थानिवत्त्वं यथा स्यात् । गोपायामिति । नन्विह पायप्रत्ययस्यादन्ततामाश्रित्य १ 'पय' इति तत्त्वबोधिन्याम् । Page #136 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १३३ संतापे । धूपायति । धूपायांचकार, दुधूप । धूपायितासि, धूपितासि । जप ३६७ जल्प ३१८ व्यक्तायां वाचि । जप मानसे च । चप ३६६ सान्वने । षप ४०० समवाये । समवायः संबन्धः सम्यगवबोधो वा । सपति । रप ४०१ लप ४०२ व्यक्तायां वाचि । चुप ४०३ मन्दायां गतौ । चोपति । चुचोप । चोपिता । तुप 1 1 1 1 1 ४०४ तुम्प ४०५ त्रुप ४०६ त्रुम्प ४०७ तुफ ४०८ तुम्फ ४०६ त्रुफ ४१० त्रुम्फ ४११ हिंसार्थाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगास्परस्य लिटः कित्त्वाभावान्नलोपो न | 'किदाशिषि' ( सू २२१६ ) इति किरवान्नलोपः । तुष्यात् । ' प्रात्तुम्पतौ गवि कर्तरि' इति पारस्करादिगणे पाठात्सुद् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न, प्रतोतुम्पीति । श्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । श्राद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः । पर्प ४१२ रफ ४१३ रफि ४१४ अर्ब ४१५ पर्ब ४१६ लर्ब ४१७ बर्ष ४१८ मर्ब ४१ कर्ब ४२० खर्ब ४२१ गर्ब ४२२ शर्ब ४२३ पर्ब ४२४ चर्ब ४२५ गतौ । श्राद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । श्रानर्बं । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । कुबि ४२६ श्राच्छादने । कुम्बति । लुबि ४२७ तुबि ४२८ अर्दने । लुम्बति । तुम्बति । चुबि ४२६ 'नेटि' इति हलन्तलक्षणवृद्धेर्निषेधः । इडभावे तु इटः परत्वाभावाद् न सिज्लोप इत्याह अगौप्सीदिति । 'वदव्रज -' इति वृद्धिः । श्रगोपायिष्यत् अगोपिष्यत्, अगोप्स्यत् । धूप संताप इति । 'गुपूधूप-' इत्यायः । आर्धधातुके तद्विकल्पः । षप समवाय इति । षोपदेशोऽयम् । चुप मन्दायामिति । चवर्गप्रथमादिरयम् । चवर्गद्वितीयादिस्त्वनिट्कः । तुप तुम्पेति । अष्टावप्युदुपधाः तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवान्त इति मूले स्पष्टीभविष्यति । तुतुम्पतुरित्यत्र नलोपमाशङ्कयाह संयोगादिति । आशीर्लिङि विशेषमाह किदाशिषीति । प्रात्तुम्पताविति । शितपा निर्देशोऽयम् । प्रात् तुम्पधातौ परे सुद् स्याद् गवि कर्तरि सतीत्यर्थः । तुम्पधातोः सुड् श्राद्यवयवः । सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह शितपा निर्देशाद्यङ्लुकि नेति । श्तिपा शपाऽनुबन्धेनेत्युक्तेरिति भावः । लोपकरणे फलाभावादुच्चारणार्थ एव तत्राकारोऽस्त्विति चेत् । अत्राहुः - 'गोपायतं नः' इत्यत्र गोपायशब्दस्य धातुत्वाद् धातोरन्त उदात्तो भवति । ततः शमकारेणैका Page #137 -------------------------------------------------------------------------- ________________ १३४ ] सिद्धान्तकौमुदी । [ भ्वादि 1 वक्त्रसंयोगे । चुम्बति । पृभु ४३० षृम्भु ४३१ हिंसार्थों । सति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु षिभि इत्येके । सेभति । सिम्भति । शुभ ४३२ शुम्भ ४३३ भाषये । भासने इत्येके । हिंसायाम् इत्यन्ये । अथानुनासिकान्ताः । तत्र कम्यन्ता अनुदात्तेतो दश । घिणि ४३४ घुणि ४३५ घृणि ४३६ ग्रहणे । नुम् । ष्टुत्वम् । घिण्णते । जिधिरणे । घुण्यते । जुघुण्णे । घृण्णते । जघृणये । घुण ४३७ घूर्ण ४३८ भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । पण ४३६ व्यवहारे स्तुतौ च । पन ४४० च । स्तुतावित्येव संबध्यते पृथङ् निर्देशात् । पनिसाहचर्यात्पयेरपि स्तुतावेवायप्रत्ययः । व्यवहारे तु पणते, पेणे, पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थस्वादायप्रत्ययान्ताचात्मनेपदम् । पणायति । पण यांचकार, पेणे । पायितासि, 1 पृभु षृम्भु इति । ऋदुपधौ षोपदेशौ । सृभ्यादिति । आशीर्लिङि अनिदित्त्वान्नलोपः । षिभु षिभि इत्येक इति । आद्य इदुपधो द्वितीय इदित् । शुभ शुम्भेति । द्वितीयस्य श्राशीर्लिङि श्रनिदित्त्वान्नलोपः । इति गुपू इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः । 1 कम्यन्ता इति । कमु कान्तौ इत्येतत्पर्यन्ता इत्यर्थः । घुण घूर्णेति । द्वितीयस्य दीर्घपाठः स्पष्टार्थः, 'उपधायां च' इत्येव दीर्घसिद्धेः । केचित्तु घुर्णेति हखमेव पठन्ति । स्तुतावित्येवेति । न तु व्यवहार इत्येवकारार्थः । पृथङ्गिर्देशादिति । अन्यथा पण पन व्यवहारे स्तुतौ चेत्येव निर्दिशेदिति भावः । यद्यपि पृथङ्निर्देशो यथासंख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यम्, तथापि संप्रदायानुरोधादेव - मुक्तम् । पनिसाहचर्यादिति । पनधातुः स्तुतावेव वर्तते तत्साहचर्याद् 'गुपूधूपविच्छ-' इत्यत्र पणधातुरपि स्तुत्यर्थक एव गृह्यते, नतु व्यवहारार्थकः । श्रतः स्तुतावेव पणधातोरायप्रत्ययः। न तु व्यवहारे इत्यर्थः । क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय प्रश्नप्रतिवचनात्मको व्यवहारः । ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः । न च श्रायप्रत्ययान्तस्यानुदात्तेत्वं नेति शङ्कपम्, पणधातौ श्रुतस्यानुदात्तत्वस्य 'अनर्थक्यात्तदश - ' न्यायेन प्रायप्रत्ययान्ते अन्वयोपपत्तेरित्यत आह स्तुताविति । अनुबन्धस्य श्रनुदात्तात्मकस्य इत देशेऽपि 'एकादेश उदात्तेन-' इत्युदात्त एव, तकाराकारस्तु तास्यनुदात्तेन्ङिददुपदेशात् ' इत्यनुदात्तः । ततश्च 'उदात्तादनुदात्तस्य-' इति खरितो भवति । 'खरितात्संहितायामनुदात्तानाम्' इति न इत्यस्य एकश्रुतिः । श्रायप्रत्ययस्य अनदन्तत्वे नेदमिष्टं सिध्यतीति । स्तुतावेवेति । भट्टिस्तु व्यवहारेऽपि श्रयं प्रायुङ्क्त । 'न चोपलेभे वणिजं पणायाम्’ Page #138 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३५ पणितासे । पणाय्यात् , पणिषीष्ट। पनायति । पनायांचकार, पेने । भाम ४४१ क्रोधे । भामते । बभामे। चमूष ४४२ सहने। क्षमते । चक्षमे । चक्षभिषे, चक्षसे । चक्षमिवे, चक्षनभ्वे । चक्षमिवहे । २३०६ म्वोश्च । (८-२-६५) मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे । णस्वम् । चक्षण्वहे। चक्षमिमहे, चक्षण्महे । क्षमिप्यते, तस्यते। क्षमेत । आशिषि क्षामषीष्ट, क्षसीष्ट। अक्षमिष्ट, अस्त । कमु ४४३ कान्तौ । कान्तिरिच्छा ।२३१० कमेणिङ् । (३-१-३०) स्वार्थे । ङित्वात्तङ् । कामयते । २३११ अयामन्ताल्वाय्ये. श्रार्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्त चरितार्थत्वादायप्रत्ययान्तादात्मनेपदं नेत्यर्थः। एवं च तुल्यन्यायत्वाद् ‘एकाच उपदेशे-' इति निषेधोऽपि नेति सूचितम् । क्षमूष सहन इति । 'षिद्भिदादिभ्योऽङ्' इत्यर्थं षित्त्वम् । ऊदित्त्वादिड्विकल्पं मत्वाह चक्षमिषे, चक्षस इति । इडभावपक्षे 'अनुनासिकस्य विझलो:-' इति दीर्घस्तु न भवति, किसाहचर्येण तिभिन्नस्यैव झलादेः तत्र प्रहणात् । वहिमह्योरिडभावपक्षे विशेषमाह म्वोश्च । 'मो नो धातोः' इत्यनुवर्तते, तदाह मान्तस्येति । णत्वमिति । षात्परत्वाद् 'अटकुप्वाङ्-' इति नकारस्य णत्वमित्यर्थः । कमु कान्ताविति । 'उदितो वा' इति क्तवायाम् इड्विकल्पार्थमुदित्वम् । कान्तिशब्दस्य प्रभापरत्वभ्रमं वारयति कान्तिरिच्छेति । स्वर्गकाम इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः । 'कामोऽभिलाषस्तर्षश्च' इत्यमरः । कमे. गिङ् । शेषपूरणेन सूत्रं व्याचष्टे स्वार्थ इति। अर्थविशेषानिर्देशादिति भावः । णडावितौ । 'णेरनिटि' इत्यत्र उभयोर्ग्रहणाय अनुबन्धकरणम् । ङित्त्वात्तङिति। अनुदात्तत्त्वं तु णिभावे चकम इत्यादौ चरितार्थमिति भावः । कामयत इति । णिङि 'श्रत उपधायाः' इति वृद्धौ कामि इति णिङन्तम् । 'विङति च' इति निषेधस्तु न, अनिग्लक्षणत्वात् । णिङन्तस्य धातुत्वाद् लडादयः । तत्र लटि शपि गुणे अयादेशे कामयत इति रूपम्। कामयेते इत्यादि सुगमम् । लिटि 'कास्यनकाच:-' इत्यामि, 'श्रामः' इति लिटो लोपे, कामि आम् इति स्थिते, 'सार्वधातुक-' इति गुणं बाधित्वा 'णेरनिटि' इति वक्ष्यमाणे णिलोपे प्राप्त अयामन्त । अय् इति । वणिजो व्यवहारमित्यर्थः। ' प्रत्ययात्' इति भायप्रत्यान्तादकारप्रत्यये टाप् । चक्षस इति । इह 'अनुनासिकस्य क्विझलो:-' इत्युपधादी| न कृतः, संज्ञापूर्वकविधेरनित्यत्वादिति स्थितस्य गतिमुत्प्रेक्षयन्ति । कमु कान्तौ । अस्य णिङभावे 'उदितो वा' इति क्त्वायामिड्विकल्पः । कमित्वा, कान्त्वा । निष्ठायां तु 'यस्य , 'इत्याद्यर्थम्' इति क। Page #139 -------------------------------------------------------------------------- ________________ १३६ ] सिद्धान्तकौमुदी। [ भ्वादिल्विष्णुषु । (६-४-५५) आम् अन्त भालु प्राय्य इत्नु हष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामांचके । 'पायादय आर्धधातुके वा' (सू २३०५ ) । चकमे । कामयिता, कमिता। कामयिष्यते, कमिष्यते । २३१२ णिश्रितभ्यः कर्तरि चङ् । (३-१-४८) ण्यन्तात् श्रयादिभ्यश्च ब्लेश्चङ् स्यास्कर्बथै लुङि परे । प्रकाम् इ म त इति स्थिते। २३१३ णेरनिटि। (६-४-५१) अनिडादावार्धधातुके परे णेर्लोपः स्यात् । परस्वाद् 'एरनेकाच:-' (सू २७२) इति याणि प्राप्ते। एयल्लोपावियङ्यण्गुणइति छदः । 'णेरनिटि' इत्यतो णेरित्यनुवर्तते, तदाह णेरयादेशः स्यादिति । तथा च कामयामित्यामन्तं स्थितम् । ततः 'कृञ्चानुप्रयुज्यते-' इत्यनुप्रयोगाल्लिडिति मत्वाह कामयांचक इति । पिङ प्रायादिष्वन्तर्भावाल्लिडादावार्धधातुके तद्वि. कल्पमुक्तं स्मारयति आयादय इति । चकम इति । सेट्कोऽयम् । चकमिषे । चकमिध्वे । चकमिवहे । चकमिमहे । कामायतेति । लुटि णिपक्षे तासि इटि वृद्धौ गुणे अयादेश रूपम् । कामयताम् । अकामयत । कामयत । कामयिषीष्ट, कमिषीष्ट । अथ णिङन्तात् कामि इत्यस्माल्लुङः तादेशे च्लेः सिजादेशे प्राप्ते णिधि। णि श्रि द्रु स एषां द्वन्द्वः । प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहणम् । 'च्लि लुङि' इत्यतो लुगीति, 'च्लेः सिच्' इत्यतः च्लेरिति चानुवर्तते, तदाह ण्यन्तादित्या. दिना । चकावितौ। णेरनिटि । 'आर्धधातुके' इत्यधिकृतम् । अतो लोपः' इत्यस्माद् लोप इत्यनुवर्तते । अनिटीत्यस्य आर्धधातुकविशेषणत्वात् तदादिविधिः, तदाह अनिडादाविति । तथा च णिलोपे काम् अ त इति स्थिते परत्वादिति । ‘एरनेकाचः-' विभाषा' इति निषेधात्कान्तः । अयामन्ता । नामन्तेति सूत्रितेऽपि 'णेरनिटि' इति वक्ष्यमाणलोपस्य निषेधे गुणायादेशयोः सतोः कामयाचक्रे इत्यादिरूपाणि सिध्यन्त्येव. तथापि 'ल्यपि लघुपूर्वात्' इत्येवमर्थमयादेशवचनम् । प्रस्तनय्य, सङ्गमय्य । नह्यत्र गुणायादेशौ लभ्येते । पाम् , कारयामास । अन्त, गण्डयन्तो मण्ड पन्तः । 'तृभूवहिवसिभासिसाधिगडिमण्डिजिनन्दिभ्यश्व' इत्यौणादिको झन् । 'झोऽन्तः' । 'स्पृहिगृहि-' इत्यालुच् , स्पृहयालुः । 'श्रुदक्षिस्पृहिगृहिभ्यः-' इत्यौणादिक श्राय्यः, 'स्पृहयाय्यः' । 'स्तनिहृषिपुषि-' इत्यौणादिक एव इत्नुच् , स्तनयित्नुः, ‘णेश्छन्दसि' इति इष्णुच् , 'वीरुधः पारयिष्णवः' । णिश्रिद् । च्लेः सिचोऽपवादः । णेरनिटि । पेरिति णिणिचोर्ग्रहणम् । एवमन्यत्रापि बोध्यम् । अनिटीत्यनेनाधिकृतमार्धधातुक इत्येतद्विशेष्यते । 'यस्मिन्विधिः-' इति तदादिविधिः। 'अतो लोपः' इत्यस्माल्लोप इति चानुवतते, तदाह, अनिडादावित्यादि । यणि प्राप्त इति । ननु परत्वादि Page #140 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३७ वृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन' इति वार्तिकम् । णिलोपस्य तु पाचयतेः पाकि. रित्यादि क्रिजन्तमवकाश इति भावः । वस्तुतस्तु 'अनिर्टि' इति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादरपवाद एवायम् । इयङ् अततक्षत् । इत्यस्य 'णेरनिटि' इत्यपेक्षया परत्वारिणलोपं बाधित्वा यणि प्राप्तेः सतीत्यर्थः । कृते तु यणि लोपो दुर्लभो णेरभावात् । स्थानिवत्त्वेऽपि यणा बाधितस्य पुनरुन्मेषो दुर्लभः । वस्तुतस्तु स्थानिवत्त्वमेवेह दुर्लभम् । ययस्थानिनमिकारम् अलरूपं णित्वरूपेणाश्रित्य प्रवर्तमानस्य णिलोपस्याल्विधित्वन तत्र स्थानिवत्त्वासंभवात् । स्पष्टा चेयं रीतिः 'भोभगो-' इति सूत्रभाष्ये इति शब्देन्दुशेखरे विस्तरः । एयल्लोपाविति। णिलोप इयड्यण्गुणधृद्धिदीर्धेभ्यः, अल्लोपस्तु वृद्धिदीर्घाभ्यां पूर्वविप्रतिषेधेनेति विवेकः । तथा च पूर्वविप्रतिषेधादिह यणं बाधित्वा णिलोपो भवतीति स्थितम् । ननु अततक्षत् , श्राटिटत् , कारणा, कारकः, कार्यते इति वक्ष्यमाणेषु वार्तिकोदाहरणेषु क्रमेण इयङ्यण्गुणवृद्धिदीर्घाणामवश्यं प्राप्तेर्णिलोपस्य निरकाशत्वादेव इयडादिबाधकत्वसंभवादिदं वार्तिकं व्यर्थम् । सुधियौ, प्रध्यौ, कर्ता, चिकाय, सूयात् इत्यादौ इयङ्यण्गुणवृद्धिदीर्घाणां सावकाशत्वादित्यत आह णिलोपस्य त्विति । पचधातो. णिचि उपधावृद्धौ पाचि इति ण्यन्तात् 'स्त्रियां क्लिन्' इति क्लिनि, 'तितुत्रतथसिसुसरकसेषु च' इति इएिनषेधे 'णेरनिटि' इति णिलोपे कुत्वे पाक्तिरिति स्थितिः । क्लिजन्तमिति पाठे तु 'विच् क्वौ च संज्ञायाम्' इति क्विच् बोध्यः। पाक्तिरिति कस्यचित्संज्ञा । अत्र इयादीनाम् अप्रसक्तेर्णिलोपस्यापि सावकाशत्वं तुल्यम् । तत्र अततक्षदित्यादौ परत्वादियादिप्राप्तौ तनिवृत्त्यर्थ वार्तिकमिदमारम्भणीयमिति भावः । वार्तिकं व्यर्थमेवेत्याह वस्तुतस्त्विति । आर्धधातुकमात्रमिति । कृत्स्नमनिडाद्यार्धधातुकमस्य णिलोपस्य विषय इत्यर्थः । तथा च अततक्षदित्यादौ ययणादिविधयो यथासंभवमत्र सन्तु नाम, तेषु स्थानिवद्भावारिणग्रहणेन ग्रहणाल्लोपो भविष्यतीति चेत् । नैवं शङ्कयम् , इयादेशे ह्यन्त्यलोपः प्रसज्येतेति दोषः स्यात् । एतच्च 'अतो लोपः' इति सूत्रे भाष्ये स्थितम्। न चात्र कारणा कारक इत्यादौ गुणवृद्ध्योः कृतयोरन्तरजात्वादयादेशयोः कृतयोरन्त्यस्य लोपः प्राप्नोतीति कथमियादेश एव दोष उक्त इति शङ्कयम् , 'वार्णादाङ्ग बलीयः' इत्ययायौ बाधित्वा णिलोपो भविष्यतीति भाष्याशयात् । एयल्लोपाविति । णिलोप इययणगुणवृद्धिदीर्धेभ्यः पूर्वविप्रतिषेधेन, अल्लोपस्तु वृद्धिदीर्घाभ्यामिति विवेकः । णिलोपस्य निरवकाशत्वेन वार्तिकस्योक्तिसंभव एव नास्तीत्यत आह पाक्तिरित्यादि तिजन्तमिति । तत्र 'तितुत्र-' इतीरिनषेधादिति भावः । वचनसामर्थ्यादिति । अयं भावः Page #141 -------------------------------------------------------------------------- ________________ १३८] सिद्धान्तकौमुदी। [ भ्वादियण प्राटिटत् । गुणः कारणा । वृद्धिः कारकः । दीर्घः कार्यते । २३१४ णो चङ्यपधाया ह्रस्वः । (७-४-१) चपरे णौ यदङ्गं तस्योपधाया परानपि इयङादीन् णिलोपः अपवादत्वाद् बाधते, परापेक्षया अपनदस्य प्रबलत्वात् परत्वादियङादीनां णिलोपबाधकत्वाभ्युपगमे हि णेरनिटीत्यत्र श्रानेटीति व्यर्थम् । कारयितत्यादाविडाद्यार्धधातुके गुणेनैव णिलोपस्य बाधसिद्धेः । ततश्च अनिटीति वचनसामर्थ्यादनिडादावार्धधातुके सर्वस्मिन्परे णिलोप इति विज्ञायते । एवं च अततक्षदित्यादावियादिप्रवृत्तियोग्येऽप्यार्धधातुके सर्वत्र णिलोप इ यस्य निरवकाशत्वादपवादत्वादेव णिलोपेन इयडादिबाधसिद्धर्वार्तिकमिदं व्यर्थमिति भावः । अपवाद एवायमिति । णिलोप इत्यर्थः । अतो लोपस्तु चिकीर्षक इत्यत्र वृद्धिं चिकीर्ष्यादित्यत्र 'अकृत्सार्वधातुकयोः' इति दीर्घ च बाधित्वा पूर्वविप्रतिषेधाद्भवति। नह्यतो लोपो वृद्धिदीर्घयोरपवादः, गोपायितेत्यादौ वृद्धिदीर्घयोरप्राप्तयोरप्यतो लोपस्थारम्भादित्यलम् । इयङिति । उदाहरणसूचनमिदम् । अततक्षदिति । तक्षधातीर्ण्यन्ताल्लुङस्तिपि इकारलोपे चङि द्वित्वे संयोगपूर्वकत्वाद् ‘एरनेकाचः-' इति यणभावे इ यङि प्राप्ते पूर्वविप्रति. षेधाद् णिलोपै हलादिशेषे अडागम अततक्षदिति रूपम् । यणिति । उदाहरणसूचनम् । आटिटदिति । अटधातोर्यन्ताद् आटि इत्यस्माद् लुङि तिपि इकारलोपे चङि टि इत्यस्य द्वित्वे 'एरनेकाच:-' इति यणं बाधित्वा पूर्वविप्रतिषेधारिणलोपे आटि वृद्धौ रूपम् । गुण इति । उदाहरणसूचनम् । कारगेति । स्त्रियाम्' इत्यधिकारे कृञ्धातोय॑न्तात् कारि इत्यस्माद् ‘ण्यासश्रन्थो युच्' इति युचि अनादेशे 'सार्वधातुकार्धधातुकयोः' इति गुणं बाधित्वा पूर्वविप्रतिषेधारिणलोपे स्त्रीत्वाट्टापि कारणेति रूपम् । वृद्धिरिति । उदाहरणसूचनम् । कारक इति । कृब्धातोय॑न्तात्कारि इत्यस्मारण्वुलि अकादेशे वृद्धिं बाधित्वा पूर्वविप्रतिषेधारिणलोपे रूपम् । दीर्घ इति। उदाहरणसूचनम् । कार्यत इति । कृञ्धातोय॑न्तात्कारि इत्यस्मात् कर्मणि लटि यकि 'अकृत्सार्वधातुकयोः' इति दीर्घ बाधित्वा पूर्वविप्रतिषेधारिणलोपः। तथा च प्रकृते काम् इ अ त इत्यत्र ‘एरनेकाचः-' इति यणं बाधित्वा णिलोरे काम् अ त इति णेरित्येतावति सूत्रे कृतेऽप्यार्धधातुक इत्यनुवृत्त्या आर्धधातुके परतो वर्तमानो णिलोप इयङ्यणादिभिर्बाधितः सन् परिशेषात् क्तिच्येव स्यादित्यनिटीत्यस्य वैयर्थ्य प्रसज्येत, तथा चानिडाद्यार्धधातुकं सर्वमप्यस्य विषयो न तु तिजन्तमेवेति । अयमिति । णिलोप इत्यर्थः । अल्लोपांशे तु वचनमपेक्षितमेव । तेन चिकीर्षक इत्यत्र वृद्धि चिकीर्ष्यादित्यत्र 'अकृत्सार्व-' इति दी, बाधित्वा पूर्वविप्रतिषेधेन 'अतो लोपः' इति लोपो भवतीत्याहुः । णौ चङ्यपधाया ह्रस्वः । उपधायाः किम , अचकाङ्क्षीत् । Page #142 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [१३६ हस्वः स्यात् । २३१५ चङि । (६-१-११) चङि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य । २३१६ सन्वल्लघुनि चपरेऽनग्लोपे। (७-४-६३) चङ्परे इति बहुव्रीहिः । अन्यपदार्थों णिः । स च 'अङ्गस्य' इति च द्वयमप्यावर्तते । अङ्गसंज्ञानिमित्तं यच्चपरं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्य स्यारणावग्लोपेडस्थितम् । णौ चङि । अङ्गाधिकारादाह यदङ्गमिति । 'उपधायाः' किम् ? अचकाङ्क्षत् । 'चङि' किम् ? कारयति । 'यौ' किम् ? 'चङयपधाया' ह्रस्व इत्युच्यमाने अदीदपदित्यत्र दाधातोः ण्यन्ताद् लुङि चङि दा इ अत् इति स्थिते श्राकारस्य ह्रस्वे सति पुग् न स्यात् । णावित्युक्तौ तु प्राकारस्य णौ परत उपधात्वाभावान ह्रस्वः । 'द्विवचनेऽचि' इति निषेधस्तु न शङ्कयः, द्वित्वनिमित्तचङ उपधया व्यवहितत्वात् । तथा च प्रकृते कम् अत इति स्थितम् । चङि । 'एकाचो द्वे प्रथमस्य' इति 'अजादेद्वितीयस्य' इति चाधिकृतम् । 'लिटि धातोरनभ्यासस्य' इति सूत्रं लिटि इति वर्जमनुवर्तते, तदाह चडि पर इत्यादिना। तथा च कम् इत्यस्य द्वित्वे हलादि. शेषे क कम् अत इति स्थितम् । सन्वल्लघुनि । अनग्लोप इति च्छेदः । बहुव्रीहिरिति । चङ् परो यस्मादिति विग्रह इति भावः । कर्मधारयमाश्रित्य चङि परे इति नार्थः, परग्रहणवैयत्।ि ननु बहुव्रीह्याश्रयणेऽपि 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्या. सस्येत्यनुवृत्तौ चपरके लघुनि परे अभ्यासः सन्वदित्यर्थो लभ्यते । तथा सति अण्यन्तेभ्यो णिश्रिद्रुसभ्यश्चङि द्वित्वे अशिश्रियत् अदुव्वत् असुस्रवदित्यत्रापि सन्वत्त्वं स्यात् । ततश्च 'दी? लघोः' इति सन्वद्भावविषये अभ्यासस्य वक्ष्यमाणो दीर्घः स्यादित्यत श्राह अन्यपदार्थो णिरिति । तथा च चपरे णौ इति लभ्यते । अशिश्रियदित्यादौ च णेरभावाद् न सन्वत्त्वमिति भावः । स चाङ्गस्येति चेति । बहुव्रीहिगम्यो णिः 'अङ्गस्य' इत्यनुवृत्तं चेत्यर्थः । तत्र णावित्यावृत्तौ एकं लघुनीत्यत्रान्वेति । तथा च चङ्. परे णौ यल्लघु तस्मिन्परत इति लभ्यते । द्वितीयं तु अनग्लोपे इत्यत्रान्वेति। तथा च णौ परतो यः अग्लोपः तस्याभावे सतीति लभ्यते। अङ्गस्येत्यावृत्तौ एकं चपरे इत्यत्रान्वेति । निमित्तनिमित्तिभावे षष्ठी । तथा च अङ्गसंज्ञानिमित्तभूते चपरके वर्णे परे इति लभ्यते । चपरकश्च वर्णः अर्थाद् णेरिकार एव । न तु श्रिद्रस्रवामन्त्यवर्णः, तस्य अप्रत्ययत्वन अङ्गसंज्ञाप्रापकत्वाभावात् । एतदर्थमेव अङ्गस्येत्यस्य निमित्तषष्ठयसन्वल्लघुनि । चपर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुनुवामपि चपरत्वादत आह अङ्गसंशानिमित्तमिति । अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते १ वाक्यमिदं प्रायोऽन्यत्र नोपलभ्यते । Page #143 -------------------------------------------------------------------------- ________________ १४० ] सिद्धान्तकौमुदी । [ भ्वादि सति । श्रथवा श्रङ्गस्य इति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् । २३१७ सन्यतः । ( ७-४-७६ ) अभ्यासस्यात इकारः स्यात्सनि । २३१८ दीर्घो लघोः । ( ७-४-६४ ) अभ्यासस्य न्ततामाश्रित्य चङ्पर इत्यनेनान्वयोऽभ्युपगतः । चङ्पर इत्येतावतैव तु गाविति न लभ्यते, श्रिद्रत्रषु व्यभिचारात् । द्वितीयं त्वङ्गस्येत्येतद् अभ्यासस्येत्यनुवृत्तेन अन्वेति । सन्वदिति सप्तम्यन्ताद्वतिः, तदाह अङ्गसज्ञानिमित्तमित्यादिना । अथवेति । श्रस्मिन्व्याख्याने चङ्परे इत्येतद् अङ्गस्यत्यत्रान्वेति न तु लघुनि । श्रङ्गस्य च प्रत्ययनिमित्तत्वादेव णेरन्यपदार्थस्य लाभः । लघुनीति तु अभ्यासस्येत्यत्रैवान्वेति, तदाह चङ्परे णौ यदङ्गमित्यादिना । प्राग्वदिति । सनीव कार्यं स्याण्णावग्लोपे असतीत्यर्थः । अत्र प्रथमपक्ष एव भाष्यसंमतः, अजजा गरदित्यत्र चङ्परे णौ यल्लघु तदभ्यासव्यवहितमिति न सन्वत्त्वमिति भाष्योक्तेः । एवं च प्रथमपक्षे उन्देर्ण्यन्ताच्चङि द्वित्वे उन्दिदि अ त् इत्यत्र अभ्यासोत्तर खण्डे चङ्परे णौ लघोर - भावेनाभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभावान्नाभ्यासदीर्घः । द्वितीयपक्षे तु चङ्परे णौ यदङ्गम् उन्दिद् इत्येतत् तदीयोऽभ्यासश्वङमादाय लुप्तं णिमादाय वा लघुपर इति सन्वत्त्वसत्त्वादभ्यासदीर्घ इति भेदः । एवं च प्रकृत कम् अ त इत्यत्र व्याख्याद्वयेऽपि सन्वत्त्वं स्थितम् । सन्यतः । सनि अत इति च्छेदः । ' अत्र लोपः -' इत्यतः श्रभ्यासस्येत्यनुवर्तते । 'भृञामित्' इत्यस्माद् इदिति, तदाह अभ्यासस्येति । किकम् श्रत इति स्थितम् । दीर्घो लघोः । 'अत्र तयोः पूर्वोऽभ्यास इत्यर्थः । अङ्गस्येति नावर्तत इति । श्रस्मिंस्तु व्याख्याने चङ्परे इत्येतावतैव णिरिति लभ्यते, त्रिद्रुस्रषु परेषु श्रङ्गत्वासम्भवादतो व्याचष्टे चङ्परे णौ यदङ्गमिति । चङ्परे इत्यस्यैव व्याख्यानं णाविति ज्ञेयम् । अनग्लोपे किम्, अचकथत् । सन्यतः । 'अत्र लोपोऽभ्यासस्य' इत्यतोऽभ्यासस्येति 'भृञामित् ' इत्यत इद्ग्रहणं चानुवर्तते, तदाह श्रभ्यासस्येत्यादि । तपरकरणं किम्, पापच्यतेः सन् । पापचिषंत । न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तपरकरणाभावेऽपि नोक्लातिप्रसङ्गः अभ्यासस्येह यङ्निमित्तत्वादिति वाच्यम्, तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तेः । न हि कार्थी निमित्तत्वेनाश्रीयते । यद्याश्रीयेत तर्हि 'द्विर्वचनेऽचि' इति निषेधेन रिस्शब्दस्य द्वित्वाप्रवृत्तावरिरिषतीत्यादि न सिध्येत् । नन्वेवं पिपक्षतीत्यादावव्याप्तिः । अभ्यासस्य सन्परत्वाभावात् । न च 'येन नाव्यवधान - ' न्यायेन सन्प्रवृत्त्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यम्, प्रतीषिषतीत्यादावभ्यासस्याव्यवह्नितसन्परत्वसंभवादुक्तन्यायस्याप्रवृत्तिरिति चेत् । अत्राहुः - सना धातु 1 Page #144 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४१ लघोर्दीर्घः स्यात्सन्वद्भावविषये । अचीकमत । णिङभावपक्षे तु 'कमेश्च्लेश्चङ् वक्तव्यः' । पेरभावान्न दीर्घसन्वद्भावी । अचकमत। लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः। 'सन्वल्लघुनि चपरे-' इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते। तच्च प्राग्वदेव द्वेधा व्याख्येयम् । तथा च फलितमाह सन्वद्भावविषय इति । 'सन्यतः' इत्यत्र तपरत्वं स्पष्टार्थमिति 'दीर्घोऽकितः' इति सूत्रे भाष्ये स्पष्टम् । तथा च कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घ अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति । 'आयादय आर्धधातुके वा' इति णिको वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम्। णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तत्त्वात्तङि प्रथमपुरुषैकवचने च्लेश्चङि द्वित्वे हलादिशेषे अभ्यासचुत्वे अडागमे अचकमतेति रूपं वक्ष्यते । तत्र णरभावाद् 'दी? लघोः' इत्यभ्यासलघोर्दी? न भवति, तत्र लघुनि चपरेऽनग्लोप इत्यनुवर्त्य चपरे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाभावात् 'सन्यतः' इत्यभ्यासाकारस्य इत्त्वं च न भवतीत्यर्थः । 'दी? लघोः' इति दीर्घविधौ माक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानानोक्तदोषः । न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मानमिति वाच्यम् , तपरकरणस्यैव तत्र मानत्वात् । किं च अकारप्रहणमपि तत्र मानम् । अन्यथा सन इत्येव ब्रूयात् । तावताप्यधीषिषति प्रतीषिषतीत्यादावित्त्वप्रवृत्तिसिद्धेरिति । दी? लघोः । लघोरभ्यासस्येति । ननु अज्झल्समुदायस्याभ्यासस्य लघुसंज्ञा दुर्लभा 'हस्खं लघु' इति सूत्रितत्वात् । नैष दोषः । इमे हि न समानाधिकरणे षष्ठयौ कि तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घ इत्यर्थः । 'लघुनि चपरेऽनग्लोपे' इति सर्वमिहानुवर्तते । तच प्राग्वदेव द्वेधा व्याख्येयम् , तदाह सन्वद्भावविषय इति । हलादेरिति प्राचोक्तमिहोपेक्षितं निष्प्रमाणत्वात् । न हि मुनित्रयोक्तिं विना हलादेरिति व्याख्यातुमुचितम् । न चैवमौन्दिदत् प्राटिदित्यादौ दीर्घः स्यादिति शवयम् , अङ्गलघ्वोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राप्राप्तेः। चपरं हि यदङ्गम् उन्द इति न तदीयोऽभ्यासो न वा चपरणिच्परं यल्लघु तत्परः । एतेन आट्टिटदित्यादिभाष्योदाहरणमेव 'हलादेः' इति व्याख्याने प्रमाणमिति केषांचिदुत्प्रेक्षापि प्रत्युक्ता । दीर्घाप्राप्त्येवोदाहरणसौष्टवस्योक्तत्वात् । लघोः किम् , 'क्षणु हिंसायाम् , अचिक्षणत् । शास्त्रेऽस्मिन् ‘कार्यकालं संज्ञापरिभाषम्' 'यथोद्देशं संज्ञा Page #145 -------------------------------------------------------------------------- ________________ १४२] सिद्धान्तकौमुदी। [भ्वादि. संज्ञायाः कार्यकालस्वादङ्गं यत्र द्विरुच्यते । तत्रैव दीर्घः सन्वञ्च नानेकाविति माधवः ॥ १ ॥ चकास्त्यर्थापयत्यूोस्यादौ नाङ्गं द्विरुष्यते । सन्वत्त्वं न निमित्तम् । किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः। अतो दीर्घसन्वद्भावाविति पृथगुक्तिः । अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्रं 'दी? लघोः' इति सूत्रं च विशदयति संज्ञाया इत्यादिना । अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः । कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः । यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् । उद्देशाः संज्ञापरिभाषाशास्त्रानानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेश स्थितमेव तत्तद्विध्यपेक्षितं खं स्वमर्थ समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशषु संज्ञापरिभाषाभ्यां तदर्थस्यैवोपस्थितिः, न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः। 'सन्वल्लघुनि-' इति सूत्रे 'दी? लघोः' इति सूत्रे च अगस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्ष 'पूर्वोऽभ्यासः' इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोचारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी, कारकषष्ठया बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्रकृतिरूपम् , न तु तदेकदेशः । ततश्च कृत्स्नमङ्गं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैव 'दी| लघोः' इति दीर्घः 'सन्वल्लघुनि-' इति सन्वद्भावश्च भवति । एवं च अङ्गस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तः। अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचः अङ्गैकदेशस्य द्विरुक्तेरिति माधवो मन्यत इति प्रथमश्लोकस्यार्थः । परिभाषम्' इति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत् । तथा च 'पूर्वोऽभ्यासः' इत्यस्य 'सन्वल्लघुनि-' इत्यादिना सह पक्षद्वयेऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः । तत्रेदानी कार्यकालपक्षपाति माधवमतं तावद्वयाचष्टे संज्ञाया इत्यादिना श्लोकद्वयेन । अङ्गं यत्रेति । अयं भावः- 'सन्वल्लघुनि-' 'दीर्घो लघोः' इति सूत्रद्वये अगस्येत्यवनुवर्तते, अभ्या 'सस्येति च । तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम् । द्वे इन्यत्र च उच्चारणे इति विशेष्यसमर्पकमध्याह्रियते, तच्च कृदन्तम् , तद्योगादङ्गस्येति कर्मणि षष्ठी । तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावी स्त इति । अचीकरत् । अपीपचत् । युक्तं चैतत् । अस्येति षष्ट्या कारकविभक्तित्वसम्भवे तदुपेक्ष्य शेषषष्ठी Page #146 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [१४३ किं स्वस्यावयवः कश्चित्तस्मादेकाचिवदं द्वयम् ॥ २॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् । ऊौँ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ ॥३॥ नानेकात्वित्युक्तं विशदयति चकास्तीति श्लोकेन । 'चकास दीप्तौ' । अर्थमाचष्टे इत्यर्थे णिचि 'अर्थवेदयोः-' इति प्रकृतेरापुगागमे अर्थापिधातुः । 'ऊर्गुञ् आच्छादने' । एते त्रयः अनेकाका धातवः । आदिना 'जागृ निऽद्राक्षये' इत्यादिसंग्रहः । एभ्यो एयन्तेभ्यश्चङि अझं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदकाजवयव एव द्विरुच्यते । तस्माद् अनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्तयभावाद् एकाच्केष्वेवाङ्गेधु 'दी| लघोः' इति दीर्घः, 'सन्वल्लघुनि-' इति सन्वद्भावश्चेत्येतद्द्वयं भवति, नत्वनेकाका वित्यर्थः । नन्वेवं सति दिदरिद्रासति इत्यादौ 'हलादिः शेषः' इत्याद्यभ्यासकार्यमनेकाच्केष्वङ्गेषु न स्यात् कृत्स्नाङ्गस्य द्विरुक्तयभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्कय णिपरकलघोर्गकाराकारस्य जा इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्वमिति समाहितं भाष्ये । तदेतद् अनेकाच्काङ्गेषु सन्वत्त्वस्याप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तयभावादेव तत्र सन्वत्त्वस्याप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यखारस्याद्यथोद्देशपक्षमालम्ब्याह वस्तुत इति । अङ्गस्येत्यवयवषष्टी। अङ्गावयवस्याभ्यासस्येति लभ्यते । ततश्च ऊर्गुञि ण्यन्ते चङि नु इत्येकदेशस्य द्वित्वेऽपि औyनुवदित्यत्र 'दीर्घो लघोः' इत्यभ्यासलघुर्दी/भवति। सन्वत्त्वं तु प्रयोजनाभावापेक्षितम् , अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्यासंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिधातोश्चङि णिलोपे उपधाह्रखे थप् इत्यस्य द्वित्वेऽपि आर्तीथपदित्यत्र सन्वद्भावात् 'सन्यतः' इत्यभ्यासस्य इत्त्वम् अभ्यासदीर्घश्चेति द्वयं भवतीति त्वकल्पनाया अन्याय्यत्वात् । नाङ्गं द्विरुच्यत इति । एवं च, अचचकासत् । आतथपत् , और्गुनवत् , इत्येव भवतीति भावः । अवयवः कश्चिदिति । हलादेः प्रथमावयवो द्विरुच्यते अजादेस्तु द्वितीयावयव इत्यर्थः । अहं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम् । किं च अस्मिपक्षे एकाच इत्यङ्गस्य विशेषणं शब्दतोऽपि सुलभम् , 'एकाचो द्वे-' इत्यधिकारादित्याशयेनाह तस्मादेकादिवति । स्यादेतत्-उक्तरीत्या ह्रखहलादिःशेषचुत्वादीन्यपि अनेकाक्षु न स्युः । न चेष्टापत्तिः, दिदासति, दिदरिद्रासति, जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात् । तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इति चेत् , तर्हि इहापि स एवोचितः। अर्थाधिकारपक्षस्यैवाभ्यर्हितत्वात् , वृत्त्यादिषु खीकृतत्वाचेत्यभिप्रेत्याह वस्तुत इति । ऊौँ दीर्घ इति । स्यादित्यपकृष्यते । Page #147 -------------------------------------------------------------------------- ________________ १४४ ] सिद्धान्तकौमुदी। [ भ्वादिः स्यात्स्याच्च व्यवस्थया। जानीम इति तृतीयश्लोकार्थः । अङ्गस्यावयव इति पक्षेऽपि चकास्तौ विशेषमाह चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था वस्तुस्थितिः । व्यवस्थया पक्षद्वयेनेति यावत् । चपरे इत्यनेन अन्यपदार्थतया लब्धस्य णावित्यस्य संनिहितं लघुनौत्येतद् विशेष्यम् । तथा च चपरे णौ यल्लघु इति प्रथमव्याख्यानं फलितम् । अजमेव वा विशेष्यम् । तथा च चपरे णौ यदङ्गमिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया. पक्षद्वयेन सन्वत्त्वं दीघश्चेत्युभयमिदं चकामृधातौ रायन्ते चङि णिलोपे द्वित्वे अचचकासत् इत्यत्र न स्यात् , स्याचेत्यन्वयः। तत्र चरे णौ यल्लविति व्याख्याने सति नैव उभयं स्यात् । चपरस्य णेः काम् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधानन्यायात्मोढव्यमेव । चपरे णो यदङ्गमिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्वादिति बोध्यम् । ननु चपरे णौ यल्लविति, चपरे णौ यदङ्गमिति च औMनवत् । इह सन्वद्भावस्तु नोपयुज्यते, णौ कृतस्यादेशस्य स्थानिवद्भावेन निषेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाभावादिति भावः । अर्थापयताविति । अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च चलेश्वङि दीर्घस्य 'सन्यतः' इतीत्वस्य च प्रवृत्तौ आर्तीथपदित्येव भवतीति भावः । अर्थ उपयाच्आयामित्यस्य तु चपरे णौ आथितेति भवति, न तु तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादिषु स्फुटीभविष्यति । उभयमिति । दीर्घः सन्वच्चेत्येतद्वयमित्यर्थः । न स्यात्स्याच्च व्यवस्थयेति । चपरे णौ यल्लष्विति व्याख्याने न स्यात् । चपरे णौ यदङ्गमिति व्याख्याने तु स्यात् । एवं च अचचकासत् अचीचकासदिति व्याख्याभेदेन रूपद्वयमित्यर्थः । ननु यथा चपरे णौ यल्लध्विति व्याख्याने 'येन नाव्यवधान-' न्यायेन श्रीपचदित्यादावेवोभयं भवति न त्वनेकव्यवाये । अचचकासदित्यादौ, तथा न्यायसाम्येन लघुनि योऽभ्यास इत्यत्राप्येकेनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत् । अत्राहुः-'अत्स्मृत्वर-' इतीत्वापवादेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्वस्य ज्ञापितत्वान्नोक्तदोषः। अतएव 'दीर्घो लघोः' इति सूत्रे लघोरिति सार्थकम् । माधवोऽपि जागृधातावित्थमेवाह । एवं च वदन् यथोद्देशपक्षमेगशिश्रियत् । तथाच ऊर्णधातौ यत्तेनोक्तमौMनवदित्यत्र 'दी? लघोः' इत्यभ्यासस्य दीर्घो न भवति चापरे णौ यदङ्गं तस्य योऽभ्यास इति सूत्रार्थात् । अत्र त्वङ्गावयवस्याभ्यासो न त्वङ्गस्येत्यादि । तत्र तस्याप्याग्रहो नास्तीति गम्यते । अतएव चकास्तावची. चकासदित्युदाजहार । तथा च मतभेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति। Page #148 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४५ विशेष्यं सनिहितं लघुनीत्यङ्गमेव वा ॥४॥ इति ब्याख्याविकल्पस्य कैयटेनैव वर्णनात् । णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥१॥ अथ क्रम्यन्ताविंशत्परस्मैपदिनः। प्रण ४४४ रण ४४५ वण ४४६ भण ४४७ मण ४४८ कण ४४६ कण ४५० व्रण ४५१ भ्रण ४५२ वण ४५३ शब्दार्थाः । अणति । रणति । वणति । वकारादिस्वादेत्वाभ्यासलोपो न । ववणतः । ववणिथ। धणिरपि कैश्चित्पठ्यते । धणति । प्रोण ४१४ अप. नयने । ओणति । प्रोणांचकार । शोण ४५५ वर्णगत्योः । शोणति । शुशोण । श्रोण ४५६ संघाते । श्रोणति । श्लोण ४५७ च । शोणादयस्त्रयोऽमी तालव्योष्मादयः । पैण ४५८ गतिप्रेरणश्लेषणेषु । प्रैण इति कचित्पठ्यते । पिप्रैण । ध्रण ४५६ शब्दे । उपदेशे नान्तोऽयम् । 'रषाभ्याम्-' (सू २३५) इति व्याख्याभेद किं प्रमाणमित्यत आह इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति । आदर्तव्यतेति शेषः। ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह ऐरग्लोपेऽपीति । अगितामिति । कमु कान्ता. वित्यादीनामपीत्यर्थः। सिद्धय इति । दीर्घसन्वत्त्वसिद्धयर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वाद् दीर्घसन्वद्भावौ न स्यातामित्यर्थः। इति घिणिप्रभृतयः कम्यन्ता दश गताः। क्रम्यन्ता इति । 'कमु पादविक्षेपे' इत्येतत्पर्यन्ता इत्यर्थः । अनुनासिकान्ता इति शेषः । अण रणेति । इतः प्रभृति कन दीप्तावित्यतः प्राग मूर्धन्यान्ताः। प्रोण इति । ऋदित्त्वं 'नाग्लोपि-' इति निषेधार्थम् । भ्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह रषाभ्याकातन्त्रपरिशिष्टे त्वित्वदीर्घयोः अजीजागरदित्युदाहृतम् , तन्मतद्वयेऽप्यसंभवादुपेक्ष्यम्। व्यवस्थामेव विवृणोति णेरिति । सनिहितमिति हेतुगर्भविशेषणम्, लघुनीत्येतद् णेविंशष्यं भवति सनिहितत्वादित्यर्थः । अङ्गमेवेति । अस्य चपरे इत्यत्र आदेशरूपचढंशे आकाङ्क्षाभावेऽपि णाविति प्रत्ययांशे उत्थिता काङ्गत्वादिति हेतुः स्पष्ट एवेति भावः । कैयटेनैवेति । तथा च एकं हरदत्तमतम् , अपरं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्ष्या इति भावः । चङ्ग्रे इत्यावर्त्य अग्लोपविशेषणतयापि योजितं तस्य फलमाह णेरिति। णिश्रिद्रस्रषु परतोऽग्लोपित्वासंभवादिहापि चपर इत्येतावतैव णाविति लभ्यत इति बोध्यम् । अगितामपीति । पचिकमिशकिप्रभृतीनामित्यर्थः । नहीसंज्ञकानां लोपो णिचं Page #149 -------------------------------------------------------------------------- ________________ १४६ ] सिद्धान्तकौमुदी। [ भ्व दि. गत्वम् । ध्रणति । णोपदेशफलं यङ्लुकि । दन्ध्रन्ति । बण इत्यपि केचित् । बेणतः । बेणिथ । कनी' ४६० दीप्तिकान्तिगतिषु । चकान ।ष्टन ४६१ वन ४६२ शब्दे । स्तनति । वनति । वन ४६३ षण ४६४ संभक्ती । वनेरर्थभेदात् पुनः पाठः । सनति । ससान सेनतुः । २३१६ ये विभाषा। (६-४-४३) जनसनखनामात्त्वं वा स्याद्यादौ क्छिति । सायात् , सन्यात् । श्रम ४६५ गत्या. दिषु । कनी दीप्तिकान्तिगति-इत्यत्र गतेः परयोः शन्दसंभक्त्योरादिशब्देन संग्रहः । अमति । श्राम। द्रम ४६६ हम्म ४६७ मीम ४६८ गतौ । द्रमति । दद्राम । 'झयन्त- (सू २२६१ ) इति न वृद्धिः। अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च । चमु ४६६ छमु ४७० जमु ४७१ मिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह णोपदेशेति । नकारस्थानिकणोपदेशस्य 'नश्च' इत्यनुस्खारात्मकं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः। दन्ध्रन्तीति । ध्रण. धातोर्यलुकि द्वित्वे हलादिशेषे 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वेन अनुस्वारे परसवर्णे तस्यासिद्धत्वाद् णत्वाभावे नकारस्यैव श्रवणम् । खाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरिति भावः । कन दीप्तीत्यारभ्य श्रम गत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नः टकारः, तदाह स्तनतीति । वन षणेति। द्वितीयः षोपदेशः। ननु टन वन शब्दे इति वनेः पठितस्य पुनः पाठो व्यर्थ इत्यत आह अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा। ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्र ष्टन वन शब्दे संभक्ती चेत्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । ष्टन शब्दे इत्युक्त्वा वन संभक्तौ चेति पाठे तु गौरवमिति भावः । आशीलिङि विशेषमाह ये विभाषा । 'जनसनखनां सन्मलोः। इत्यतो जनसनखनामित्यनुवर्तते । 'अनुदात्तोपदेश-' इत्यतः क्ङितीति । ये इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविधिः । 'विड्वनोरनुनासिकस्यात्' इत्यत आदित्यनुवर्तते, तदाह जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म मीमृ गताविति । आद्योऽदुपधः । न वृद्धि. रिति । अद्रमीदित्यत्र हलन्तलक्षणायां वृद्धौ 'नेटि' इति निषिद्धायां 'मयन्त-' इत्यतः प्रतीक्षत इति भावः । णोपदेशफलमिति । अनुस्वार इत्यर्थः । दंध्रन्तीति । 'नुगतोऽनुनासिकान्तस्य' इत्यभ्यासस्य नुक् । गत्यादिष्विति । गतिशब्दसंभक्तिवित्यर्थः । मीम् । ऋदित्फलं तु 'नाग्लोपि-' इति निषेधः । अमिमीमत् । १ बालमनोरमाकृत्तु 'कन' इति ईकाररहितं पाठं मनुते। Page #150 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४७ झमु ४७२ अदने । २३२० ष्ठिवुक्लमुचमा शिति । (७-३-७५) एषामचो दीर्घः स्याच्छिति । 'भोलि चम इति वक्तव्यम्' भाचामति । 'प्राडि' किम्-चमति । विचमति । अचमीत् । जिमि केचिस्पठन्ति । जेमति । क्रमु ४७३ पादवितेपे। २३२१ वा भ्राशभ्लाशभ्रमुक्रमुल्लमुत्रसित्रुटिलषः। (३-१-७०) एभ्यः श्यन्वा स्यात्कम्रर्थे सार्वधातुके परे। २३२२ क्रमः परस्मैपदेषु । (७-३-७६) क्रमेर्दीर्घः स्यात्परस्मैपदे परे शिति । क्राम्यति, कामति । चक्राम । क्राम्यतु, कामतु । २३२३ स्नुक्रमोरनात्मने'अतो हलादेः-' इति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्य 'अभ्यासे चर्च' इत्यनेन जः। मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासहखः । अयं शब्दे चेति । मीमृधातुरित्यर्थः। ष्ठिवुल्लमु । 'शमामष्टानां दीर्घः श्यनि' इत्यतो दीर्घ इत्यनुवर्तते । दीर्घश्रुत्या अच इत्युपस्थितम् , तदाह एषामचो दीर्घ इति । ष्टिवु क्लमु चम् एषां द्वन्द्वः। चैम् इत्यनेन प्रापर्वकस्य चमेर्ग्रहणम् । अचमीदिति । 'मयन्त-' इति न वृद्धिः। क्रमु पादेति । उदित्त्वम् 'उदितो वा' इति विकल्पार्थम् । वा भ्राश । 'दिवादिभ्यः श्यन्' इत्यतः श्यनिति, 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते, तदाह एभ्यः श्यन्वेत्यादि । क्रमः । दीर्घः स्यादिति । 'शमामष्टानाम्-' इत्यतः तदनुवृत्तेरिति भावः । शितीति । 'ष्ठिवुक्लमुत्रमाभ्-' इत्यतस्तदनुवृत्तेरिति भावः । कामस्विति । मध्यमपुरुषैकवचने कामेत्यत्र तु 'क्रमः परस्मैपदेषु' इति दी? भवत्येव । नच दीर्घस्याङ्गाधिकारस्थत्वाद् नलुमतेति निषेधः शङ्कयः, लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव तस्य प्रवृत्तः। शिति परतः क्रमेरङ्गस्य दीर्घस्तु न लुप्तप्रत्यये परस्मैपदे परे अङ्गस्य कार्यम्, किंतु शिति परे अङ्गस्य कार्यमिति बोध्यम्। स्नुक्रमोः । पञ्चम्यर्थे षष्टी आत्मनेपदनिमित्तस्याभावः अनात्मनेपदनिमित्तम् , ष्ठिवुलमु । ष्ठीवति । क्लाम्यति । आङि चम इति । 'ठिवुक्लम्वाचमाम्' इति वृत्तिकारकोक्तपाठो ऽयुक्त इति भावः । जिमि केचिदिति । तथा च जेमनमिति भोजने प्रयुञ्जते । वा भ्राश । उभयत्र विभाषेयम् । अनवस्थानार्थो भ्रमिः । क्वमित्रसी च दिवादी, तेभ्यो नित्यं प्राप्ते इतरेषामप्राप्ते चारम्भात् । भ्राश भ्लाश दीप्तौ । फणादावेतौ । भ्रमु चलने भ्वादिः, ज्वलादिः फणादिरपि मनोरमायां पठ्यते, तद्रभसादिति नव्याः । भ्रम अनवस्थाने दिवादिः, पुषादिः, शमादिः, तत्र भ्वादेः भ्रम्यति भ्रमति । शमादेस्तु श्यनि दीर्घ भ्राम्यतीति त्रैरूप्यम् । क्लमु ग्लानौ, त्रसी उद्वेगे, १ 'ष्टिवु क्लम्वाचमाम्' इति क्वचित् पाठः । २ वार्तिकमिदं बालमनोरमा कृतोऽसम्मतमिति भाति। ३ 'आचम्' इति क्वचित् । Page #151 -------------------------------------------------------------------------- ________________ १४८ ] सिद्धान्तकौमुदी। [ भ्वादिपदनिमित्ते । (७-२-३६) अत्रैवेट् । अक्रमीत । अथ रेवस्यन्ता अनुदात्तेतः । अय ४७४ वय ४७५ पय ४७६ मय ४७७ चय ४७८ तय ४७६ णय ४८० गतौ । अयते । २३२४ दयायासश्च । (३-१-३७) दय अय प्रास् एभ्य आम् स्यालिटि । अयांचके। अयिता। भयिषीष्ट । २३२५ विभाषेटः । (८-३-७६) इणः परो य इट् ततः परेषां पीध्वंलुलिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ़वम् , अयिषीध्वम् । अर्थाभावे अव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुकमोरनुदात्तोपदेशानन्तर्भावादिटि सिद्धे वचनमिदं नियमार्थमित्याह अत्रैवेडिति । एवं च भावकर्मलकारेषु इरान भवति । उपस्नोष्यते जलेन । भावलकारोऽयम् । उपकंस्यते । कर्मणि लुट् । स्यः । प्रस्तुतमित्यत्र तु श्रयुकः कितीति निषेधान्नेट, आधधातुकस्येड्वलादेरिति इविधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् । 'स्नुक्रमोरनात्मनेपदे' इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिष्यतीत्यसिद्धः स्येन व्यवधानात् । आत्मनेपदे परे नेडियर्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः। अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति । 'ह्मयन्त-' इति न वृद्धिः । इति कम्यन्ताः परस्मैपदिनो गताः। रेवत्यन्ता इति । रेव प्लवगतावित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग् यकारान्ताः । दयायासश्च । दय अय प्रास् एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । कास्प्रत्ययादित्यत आम् लिटीत्यनुवर्तते, तदाह एभ्य आम् स्यालिटि इति । विभाषेटः । 'इणः षीध्वंलुङ्लिटां धः-' इत्यनुवर्तते । 'अपदान्तस्य-' इत्यतो मूर्धन्य इति च, तदाह इणः परो य इडित्यादि । इराणन्तादङ्गादित्यर्थः । अयिषीदवमिति । आशीलिंडो ध्वमः सीयुट् । यलोपः । आर्धधातुकत्वान्न सलोपः । इट् । यकारादिणः परो य इट् ततः परत्वाद् धस्य मूर्धन्यो ढः । इटः परभक्तत्वाद्यकारान्तादङ्गात् त्रुट छेदने, लष कान्तौ । क्रमः। 'ष्ठिवुलमुचमाम्-' इत्यतोऽनुवर्तनादाह परस्मै पदे शितीति । परस्मैपदे किम् , उपक्रमते । पराक्रमते । स्नुक्रमोः। अनात्मनेपदनिमित्ते इति । श्रात्मनेपदनिमित्ताभावे इत्यर्थः। अन्ये तु द्विवचनस्थाने व्यत्ययेन एकवचनम् , अनात्मनेपदनिमित्तयोरित्यर्थ इत्याहुः। उभयोरपि भावकर्मकर्मव्यतिहारास्तको निमित्तम् , क्रमेस्तु वृत्तिसर्गादयोऽपीति बोध्यम् । स्नुक्रमोरुदात्तत्वादिटि सिद्धे नियमार्थोऽयमित्याह अत्रैवेडिति । अनात्मनेपदेति किम् , उपस्नोष्यते जलेन। उपक्रस्यते । निमित्त इति किम् , नौतीति नविता, स इवाचरति नवित्रीयते। इह प्यङ् आत्मनेपदनिमित्तं न तु लौतिरित्याहुः । लुब्लिटां धस्येति । Page #152 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४६ प्रायिष्ट । प्रायिवम् , अायिध्वम् । २३२६ उपसर्गस्यायतौ। (-२-१६) अयतिपरस्योपसर्गस्य यो रेफस्तस्य लस्वं स्यात् । प्लायते, पलायते। निस्दुसो रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु निलयते दुलयते । प्रत्यय इति विणो रूपम् । अथ कथम् 'उदयति विततोलरश्मिरजी' इति माघः । इट किट कटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा 'अनुदात्तत्वलक्षणमात्मनेपदमनित्यम्' (१९७) । चक्षिङो डिरकरणाज्ज्ञापकात् । वादिस्वाद् ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये। दय ४८१ दानगतिरक्षणहिंसादानेषु । प्रादानं ग्रहणम् । दयांचके । रय ४८२ गती। ऊयी ४८३ तन्तुसन्ताने । ऊयांचक्रे । पूयी ४८४ विशरणे दुर्गन्धे च। पूयते । पुपये। क्नूयी परस्य इषीध्वम इण्णन्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पोऽयम् । प्रायिवमिति । लुडो ध्वमि, च्लेः सिचि, आटि वृद्धौ, सिच इटि, 'धि च' इति सलोपः । ध्वम इवान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः। अङ्गादिति निवृत्तमिति केचित् । उपसर्गस्यायती। अयताविति श्तिपा निर्देशः। 'कृपो रो लः' इत्यतो रो ल इत्यनुवर्तते, तदाह अयतिपरस्येत्यादिना । प्लायत इति । प्र इत्युपसर्गः । पलायत इति । परा इत्याकारान्त उपसर्गः । ननु निरयते दुरयत इत्यत्रापि लत्वं स्यादित्यत आह निस्दुसोरिति । तर्हि निलयते दुलयत इति कथमित्यत आह निर्दुरोस्त्विति । एतदर्थमेव प्रादिषु सान्तयो रेफान्तयोश्च निर्देश इति भावः । तर्हि प्रत्यय इत्यत्रापि प्रतेरयतिपरत्वाद् रस्य लत्वं स्यादित्यत आह प्रत्यय इति त्विति । प्रतिपूर्वकादिण्धातोरच्प्रत्यये प्रत्यय इति रूपम् । अयतिपरत्वाभावान लत्वमित्यर्थः । अयधातुमादाय प्लत्यय इति न, अनभिधानादिति कैयटः । कथमुदयतीति । उत्पूर्वकादयधातोः शत्रन्तात्सप्तम्यन्तमिति मत्वा आक्षेपः । अनुदात्तत्त्वेन लटः शानच्प्रसङ्गादिति भावः । प्रश्लिष्टस्येति । इधातोरिति शेषः। तस्य अनुदात्तेत्वाभावाच्छतृप्रत्ययो निर्बाध इति भावः। झापकादिति । चक्षिङ्धातौ इकारस्य अनुदात्ततया अनुदात्तेत्त्वादेव आत्मनेपदसिद्धौ ङित्करणं अनुदात्तेत्त्वप्रयुक्तात्मनेपदस्य अनित्यतां ज्ञापयति । तस्य अनित्यत्वे तु नित्यात्मनेपदार्थ डित्करणमर्थवदिति भावः । इदं तु भाष्ये न दृश्यते । वादित्वादिति । वयधातोलिटि वादित्वादेत्वाभ्यासलोपयोरभाव सति वव्रये इति रूपमित्यर्थः । णयधातु. र्णोपदेश इति मत्वा आह प्रणयत इति। 'उपसर्गादसमासेऽपि-' इति णत्वमिति भावः। दयांचक्र इति । 'दयायासश्च' इत्याम् । ऊयांचक इति । इजादिलिटि लिलिहिल्वे लिलिहिध्वे । अथ कथमिति । शानचा भाव्यमिति शङ्कितुराशयः। Page #153 -------------------------------------------------------------------------- ________________ १५० ] सिद्धान्तकौमुदी। [भ्वादिः ४८५ शब्दे उन्दे च । चुक्नूये । चमायी ४८६ विधूनने । चचमाये । स्फायी ४८७ ओ प्यायी ४८८ वृद्धौ । स्फायते । पस्फाये। प्यायते । २३२७ लिड्यङोश्च । (६-१-२६ ) लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात् पीशब्दस्य द्वित्वम् । 'एरनेकाचः- (सू २७२) इति यण् । पिप्ये पिप्याते पिप्यिरे । २३२८ दीपजनबुधपूरितायिप्यायिभ्योऽन्यः तरस्याम् । (३-१-६१) एभ्यश्च्लेश्चियवा स्यादेकवचने तशब्दे परे। २३२६ चिणो लुक् । (६-४-१०४) चिणः परस्य तशब्दस्य लुक्स्यात् । अप्यायि, अप्यायिष्ट । ताय ४८६ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते। वताये । प्रतायि, अतायिष्ट । शल ४६० चलनसंवरणयोः । वल ४६१ वल्ल ४१२ संवरणे संचरणे च । ववले । ववल्ले । मल ४६३ मल्ल ४६४ धारणे । त्वादाम् । उन्दने चेति । क्लेदने चेत्यर्थः । स्फायी ओ प्यायीति । ओदि त्वम् 'अोदितश्च' इति निष्ठानत्वार्थम् । ईदित्त्वं तु 'श्वीदितो निष्ठायाम्' इति इरिनषेधार्थम् । लिड्योश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी। 'प्यायः पी' इति सूत्रमनुवर्तते, तदाह लिटि यङि चेति । ननु प्यायलिटि द्वित्वं बाधित्वा परत्वात् पीभावे द्वित्वे 'एरनेकाचः-' इति यणि पिप्ये इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति, 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायादित्यत आह पुनः प्रसङ्गेति । 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः । दीपजन । 'च्लेः सिच्' इत्यतः च्लेरिति, 'चिण ते पदः' इत्यस्मात् चिण ते इति चानुवर्तते, तदाह एभ्यश्च्लेरिति । एकवचन इति । दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः। विणो लुक् । चिण इति पञ्चमी, तदाह चिणः परस्येति । चिणः परश्च अर्थात् तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह अप्यायिष्टेति। ताय संतानेति । लुङि 'दीपजन-' इति च्लेश्चिणि तलोपे रूपमाह अतायीति। चिणभावे सिचि अतायिष्टेति रूपम् । शल चलनेत्यारभ्य ते इत्यतः प्राग् लान्ताः । तेव इत्यारभ्य रेवत्यन्ता वकारान्ताः । षेधातोः षोपदेत्वात्सत्वे सेवत इत्यादि क्नूयी शब्दे उन्दे च । उन्दः वेदनम् । लिडयडोश्च । यडि पेपीयते । दीपजन । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने-एते दिवादयः । चिणो लुक् । परस्य लुक् स्यादिति । तब्दस्येति कश्चित्पठ्यते, तदार्थिकार्थकथनम् । तशब्दे परतः चिणि विहिते चिणः परस्य जायमानो लुक् ‘प्रत्ययस्य Page #154 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्वबोधिनीसहिता। [१५१ मेले । ममल्ले । भल ४६५ भन्न ४६६ परिभाषणहिंसादानेषु । बभले । बभन्ले । कल ४६७ शब्दसंख्यानयोः । कलते । चकले । कल्ल ४९८ अव्यक्त शब्दे । कल्लते । अशब्दे इति स्वामी, अशब्दस्तूष्णीभाव इति च । ते ४६६ देवृ ५०० देवने । तितेवे । दिदेवे । षेवृ ५०१ गेवृ १०२ ग्लेवृ ५.३ पे ५०४ मेवृ ५०५ म्लेवृ ५०६ सेवने । 'परिनिविभ्यः-' (सू २२७५) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद् भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेत क्लेवृ इत्यप्येके । रंवृ ५०७ प्लवगतौ । प्लवगतिः प्लुतगतिः । रेवते । अथावत्यन्ताः परस्मैपदिनः । मव्य ५०८ बन्धने । ममव्य । सूर्य.५०६ ईर्य ५१० ईय॑ ५११ ईर्ष्यार्थाः। हय ५१२ गतौ। अंहयीत् । यान्तत्वाब रूपम् । परिषेवत इत्यत्र ‘सात्पदाद्योः' इति निषेधे प्राप्ते आह परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात् षत्वमिति भावः । अयं सोपदेशोऽपीति । वृधातुरित्यर्थः। तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेख प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह प्लवगतिः प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । अव रक्षणे इत्येतत्पर्यन्ता इत्यर्थः। मव्येत्यारभ्य अल भूषणेत्यतः लुक्श्लुलुपः' इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षे धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यातदा स्त्यायतिरिवायममि षोपदेशलक्षणे पर्युदस्येत, तदकरणानास्ति सोपदेश इति भावः । प्लव गताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् । प्लवेति धात्वन्तरत्वे 'विभाषा ङि रुप्लवोः' इत्यत्र प्लुवः पक्षे घविधानं व्यर्थ स्यात् । प्लवेत्येतस्माद् घनि प्राप्लावशब्दस्य सिद्धत्वात् । तथा 'स्रवति शृणोति-' इति सूत्रेण प्लवतेरभ्यासोकारस्येत्वविधानमपि व्यर्थ स्यात् । तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थ क्रियते, तच्च रूपं प्लवधातोः 'सन्यतः' इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति । 'यस्य हलः' इति लोपस्तु न भवति, यस्येति संघातग्रहणमिति सिद्धान्तितत्वात्।वर्णग्रहणे त्वर्थवग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि मव्यिता। अशिषि मव्यात् । 'हलो यमाम्-' इति धातुयकारस्य वा लोपः। सूर्य ईय॑ । णलि सुषू_ । ईदांचकार । ईर्ष्याचकार । एभ्यः विपि 'लोपो व्यो:-' इति लोपे, 'स्को:-' इति कलोपे जशत्वचर्वयोः सूर्ट ई । संयोगान्तलोपस्विह न भवति 'रात्सस्य' इति नियमात् । सूर्य आदर इति वक्ष्यते, तरयापि सूर्ट्स इत्येव रूपम्। हय गतौ । जहाय । हुण्यात् । Page #155 -------------------------------------------------------------------------- ________________ १५२ ] सिद्धान्तकौमुदी। [ भ्वादि. वृद्धिः । शुख्य ५१३ अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वा अभिषवः, स्नानं च । शुशुच्य । चुच्य इत्येके । हय ५१४ गतिकान्त्योः । जहर्य । अल १११ भूषणपर्याप्तिवारणेषु । अलति । पाल। २३३० अतो ल्रान्तस्य । (७-२-२) र इति लुप्तषष्ठीकम् । अतः समीपौ यो लौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि ' (सू २२६८ ) इति प्राग् यकारान्ताः । अल भूषणेत्यारभ्य खो» प्रतीघात इत्यतः प्राग् लकारान्ताः । अतो ल्रान्तस्य । 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवृत्तम् । 'अङ्गस्य' इत्यधि. कृतम् । तद्विशेषणत्वात्तदन्तविधिनैव सिद्धे अन्तग्रहणं व्यर्थम् । तत्राह रेति लुप्तषष्टीकमिति । र अन्तस्य इति छेदः । ल च रति समाहारद्वन्द्वात् षष्ठयेकवचनं लुप्तम् । रस्यान्तस्येति सामानाधिकरण्येनान्वयः। अत इति व्यधिकरणषष्ठयन्तम् अन्तस्येत्यत्रान्वेति । अन्तशब्दः समीपवर्तिवाची । तथा च अतः समीपवर्तिनो रस्येति लभ्यते। रस्येत्यङ्गविशेषणत्वात्तदन्तविधिः, ततश्च अत्समीपवतिरेफलकारान्तस्य अङ्गस्य सिचि वृद्धिरिति लभ्यते । अत इत्यावृत्तं वृद्धौ स्थानित्वेनान्वेति, तदाह अतः समीपावित्यादिना । अतः समीप इति किम् ? अखोरीत् । अमीलत् । ल्रान्तस्य इति किम् ? मा भवानतीत् । अतो वृद्धिरित्युक्वा अतः समीपावित्यनुक्लो तु अवधीत् अश्वल्लीदित्यत्रातिव्याप्तिः। अत्र अङ्गस्यान्तौ रेफलकारौ नातः समीपाविति न वृद्धिः। नचात्र अतो भकारेण लकारेण च व्यवहितत्वादेव न वृद्धिः । पालीदित्यादौ एकव्यवधाने चरितार्थत्वादिति वाच्यम् , शिथिलीकरणमिति । सोममभिषुणोतीत्यादौ दर्शनात् ।सुराया इति। तत्प्रकरणे 'संधानं स्यादभिषवः' इत्यमरोक्तेः । अतो ल्रान्तस्य । यद्यवयववचनेनान्तशब्देन बहुव्रीहिर चान्यपदार्थस्तत्पक्षे विशेषणेन तदन्तविधेः सिद्धत्वादन्तग्रहणमनर्थकम् , अश्वल्लीदित्यत्रातिव्याप्तिश्च ! समीपवाचिना अन्तशब्देन षष्ठीसमासपक्षे रपिरणिशल्ल. प्रभृतिष्वतिव्याप्तिः, अङ्गस्यातो लोः समीपत्वात् । लं च तदन्तश्चेति समीपवाचिनान्त: शब्देन कर्मधारयपक्षे त्वन्तशब्दस्य विशेषणत्वात्पूर्वनिपातः स्यादत आह लुप्तषष्ठीकमिति । अन्तशब्दः समीपवाचीत्यभिप्रेत्याह अतःसमीपाविति । अतो वृद्धिः स्यादिति । इह अत इत्यस्य तन्त्रावृत्त्यादिकं खीकर्तव्यम् । अन्यथा प्रयोजनाभावादिक्परिभाषानुपस्थानेऽप्यलोन्त्यपरिभाषयान्त्यस्य स्यादिति भावः । यद्यपि 'श्रतो त्रस्य' इत्युक्केऽपि लान्तस्याङ्गस्य अतः सिचि परे वृद्धिरित्यर्थे स्वीकृते येन नाव्यवधान-' न्यायेनेष्टं सिध्यति, तथाप्यङ्गस्य सिचि परे अतो वृद्धिरित्यर्थोऽपि प्रतीयेत । ततश्चाश्वल्लीदित्यत्रातिप्रसङ्गः स्यात् । तद्वारणाय सूत्रेऽन्तप्रहणं कृतमिति । Page #156 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५३ निषेधस्य 'श्रतो हलादेः-' (स् २२८४) इति विकल्पस्य चापवादः । मा भवानालीत् । श्रयं स्वरितेदित्येके । तन्मते अलते इत्याद्यपि । भि फला १६ विशरणे । 'तृफल-' (सू २३०१) इत्येत्वम् । फेलतुः फेलुः । अफालीत् । मील ११७ श्मील ५१८ मील ११६ चमील ५२० निमेषणे । निमेषणं संकोचः। द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः। पील ५२१ प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । णील १२२ वणे । निनील । शील १२३ समाधौ। शीलति। कील १२४ बन्धने । कूल ५२५ प्रावरणे । शूल १२६ रुजायां संघोषे च । तूल ५२७ निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिनिस्सारणम् । तुतूल । फूल ५२८ संघाते । मूल ५२६ प्रतिष्ठायाम् । फल ५३० निष्पत्तौ । सिचि परे यदङ्गं तदकारस्य वृद्धिरित्यर्थाश्रयणे अतिव्याप्तिवारणार्थत्वात् । त्रि फलेति । विशरणं शिथिलीभावः । 'आदिजिटुडवः' इति मिरित् । 'जीतः क्तः' इति प्रयोजनम् । 'आदितश्च' इति इम्निषेधार्थमादित्त्वम् । लिएिनमित्तादेशादित्वादप्राप्ते श्राह तफलेति । मील श्मीलेति । निमेषणं नेत्रसंकोचः । संकोच इति पाठेऽप्ययमेवार्थः । णील वर्ण इति । वर्णक्रियायामित्यर्थः । फल निष्पत्तातदनुरोधेनान्तशब्दस्य समीपवाचित्वमत इत्यस्य चानुवृत्तिः स्वीकृते इति बोध्यम् । अतः समीपाविति किम् , अखोरीत् । अमीलीत् । लान्तस्याङ्गस्य किम् , श्वल्ल आशु गमने । अश्वल्लीत् । अत्र अकारसमीपो यो लकारः स नाङ्गस्यान्तः, यस्त्वजस्यान्तः स तु नाकारस्य समीपः । ननु लेत्यस्य लुप्तषष्टीकत्वाभ्युपगमेऽप्यन्तशब्दस्यावयव. वाचित्वं स्वीकृत्य अङ्गस्यान्तं यद् लं तस्यातः तत्समीपस्यातो वृद्धिरिति व्याख्याने त्वत इत्यस्यावृत्तिनापेक्षितेति चेत् । अत्राहुः-'हलन्त्यम्' इति सूत्रे मनोरमायां 'सामीप्यं षष्ठयर्थः' इति पक्षस्य निराकरणात्तदनुरोधेनात्रात इत्यस्यावृत्तिराश्रितेति । अत्र केचित्-'अतो लान्तस्य' इत्यत्र लेति लुप्तसप्तमीकम् । अथवा 'तो लान्त' इति व्यस्तमेव सूत्रयितुं शक्यम् । तथा च 'अङ्गस्यान्तं यद् लूं तस्मिन्परेऽव्यवहितस्यातो वृद्धिरिति व्याख्यानसम्भवान तन्त्रावृत्त्याद्याश्रयणक्लेशः । न चाङ्गस्य विशेष्यत्वेनैवान्वयो युज्यते न तु विशेषणत्वेन ‘पदाङ्गाधिकारे तस्य च तदन्तस्य च' इति परिभाषायाः पदमङ्गं च विशेष्यं भवतीत्यभिप्रायवर्णनादिति वाच्यम् , 'अल्लोपोऽनः' इति सूत्रेऽङ्गावयवोऽसर्वनामस्थानेत्येवं भाष्यकारादिभिर्विशेषणतया व्याख्यानात्वचिद्विशेषणत्वेऽप्यङ्गस्य न क्षतिरित्याहुः । नेटीत्यादि । यद्यपि पुरस्तादपवादन्यायेन नेटीत्यस्यापवादो न तु विकल्पस्यापि, तथापि बाध्यसामान्यचिन्तायां स्वविषये प्राप्त सर्व बाध्यत इति पुरस्तादपवादन्यायोऽत्र न प्रवर्तत इति भावः। मील संकोच Page #157 -------------------------------------------------------------------------- ________________ १५४ ] सिद्धान्तकौमुदी। [ भ्वादिफेलतुः फेलुः । चुल्ल ५३१ भावकरणे । भावकरणमभिप्रायाविष्कारः । फुल्ल ५३२ विकसने । चिल्ल ५३३ शैथिल्ये भावकरणे च । तिल ५३४ गती। तेलति । तिल्ल इत्येके । तिल्लति । वेलु ५३५ चेल ५३६ केल ५३७ खेल ५३८ वेल ५३६ वेल्ल ५४० चलने । पञ्च ऋदितः । षष्ठो लोपधः । पेल ५४१ फेल ५४२ शेलु ५४३ गतौ । षेलु इत्येके । स्खल ५४४ संचलने । चस्खाल । अस्खालीत् । खल ५४५ सञ्चये । गल ५४६ अदने । गलति । अगालीत् । षल २४७ गतौ । सलति । दल ५४८ विशरणे । श्वल ५४६ श्वल्ल ५५० आशुगमने। शश्वाल । अश्वालीत् । शश्वल्ल । अश्वल्लीत् । खोल ५५१ खोक्रं ५५२ गतिप्रति. घाते । खोलति । खोरति । धो; १५३ गतिचातुर्ये । धोरति । सर ५५४ छद्मगती । तस्सार । अत्सारीत् । क्मर ५५५ हूर्छने । चक्मार । अभ्र ५५६ वन ५५७ मभ्र ५५८ चर ५५६ गत्यर्थाः। चरतिर्भक्षणेऽपि । अभ्रति । पानभ्र। मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपस्वाभावान वृद्धिः । ष्ठिवु ५६० निरसने । 'ष्ठिवुनमु-' (सू २३२० ) इति दीर्घः। ठीवति । अस्य द्वितीयो वर्णस्थकारष्ठकारो वेति वृत्तिः। तिष्ठेव तिष्ठिवतुः तिष्ठिवुः । टिष्ठेव टिष्ठिवतुः टिष्टिवुः। 'हलि च' (स ३५४) इति दीर्घः । ष्ठीव्यात् । जि ५६१ जये। अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति। २३३१ सन्लिटोर्जेः । विति । भि फलेति पूर्व पठितम् । अनुबन्धभेदात्पुनः पाठः । खोल खोज्र इति। द्वितीयो रेफान्तः । ऋदित् । इत आरभ्य ठिवेः प्राग् रेफान्ताः । धोब्र गतिचातुर्य इति । अश्वगतिविशेष इत्यर्थः । रेफान्तोऽयम् । ऋदित् । त्सर छद्मगताविति । कपटगतावित्यर्थः। क्मर हूर्छन इति । कुटिलीभवन इत्यर्थः । ष्ठिवु निरसन इति । इदुपधः । उदित् । इत आरभ्य ऊष्मान्तेभ्यः प्राग् वकारान्ताः । तिपि शपि लघूपधगुणे प्राप्ते आह ष्ठिवुलम्वितीति । ल्युटि तु शित्परकत्वाभावाद् दीर्घाभावे लघूपघगुणः। ठीवनमिति तु पृषोदरादित्वात् समाधेयम् । अस्यति । टिवुधातोः द्वितीयो वर्णः थकार इत्यर्थः । कृतष्टुत्वस्य निर्देश इति भावः । षोपदेशोऽयम् । केवलदन्त्यथकारपरकसादित्वात् षोपदेशत्वेऽपि न सत्वम् , 'सुब्धातुष्टिवु-' इति निषेधात् । लिटि तु 'शपूर्वाः खयः' इति षकारवकारयोनिवृत्त्या इति । नेत्रसंकोचे तु प्रचुरप्रयोगः । तिल गतौ । तिल नेहने इति चुरादौ । दल विशरणे । विशरणमवयवानां विभागः । घोर्ऋ । धोरितकमश्वानां गतिविशेषः। निष्टान्तात्संज्ञायां कन् । त्सर छद्मगतौ । छद्मना कपटेन गतिः छद्मगतिः । क्मर हर्छने । हुर्छनं कौटिल्यम् । ष्ठिवु निरसने । अस्य ल्युटि ठेवनम् । ठीवनाऽसृक्शक Page #158 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५५ 1 ( ७-३-५७ ) जयतेः सन्तिग्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय जिग्यतुः जिग्युः । जिगयिथ, जिगेथ । जिगाय, जिगय जिग्यिव जिग्मि । जेता । जीयात् । श्रजैषीत् । जीव ५६२ प्राणधारणे । जिजीव | पीव ५६३ मीव ५६४ तीव ५६५ णीव ५६६ स्थौल्ये । पिपीव | मिमीव । तितीव । निनीव । चीवु ५६७ देवु ५६८ निरसने । उर्वी ५६६ तुर्वी ५७० थुर्वी ५७१ दुर्वी ५७२ धुर्वी ५७३ हिंसार्थाः । ऊर्वांचकार । 'उपधायां च ' ( सू २२६५ ) इति दीर्घः । तुतूर्व । गुर्वी ५७४ उद्यमने । गूर्वति । जुगूर्व । मुर्वी ५७५ बन्धने । पुर्व ५७६ पर्व ५७७ मर्व ५७८ पूरणे । चर्व ५७६ अदने । भर्व ५८० हिंसायाम् । कर्व ५८१ खर्व ५८२ गर्व ५८३ दर्पे । अर्व ५८४ शर्व १८५ पर्व ५८६ हिंसायाम् । श्रानर्व । शर्वति । सर्वति । इवि ५८७ व्याप्तौ I इन्वति । इन्वांचकार । पिवि १८८ मिवि ५८६ णिवि ५९० सेचने । तृतीयो ष्टुत्वनिवृत्तौ रूपमाह तिष्ठेवेति । ठकारस्य स्वाभाविकत्वे तु टिष्ठेवेति रूपम् । जि जय इति । जिधातुरनिट्कः । सन्लिटोर्जेः । ' अभ्यासाच' इति सूत्राद् अभ्यासादित्यनुवर्तते । 'चजोः कु घिराण्यतो:' इत्यस्मात् कु इति च । सन्लिटोरिति निमित्तसप्तमी अभ्यासे अन्वेति तदाह सन्लिरिनमित्तो योऽभ्यास इत्यादि । सनि लिटि च अभ्यासात् परस्य कुत्वमिति व्याख्याने तु यङ्लुगन्तात् सनि जेजयिषति इत्यत्र कुत्वं स्यात् । अतः सन्लिरिनमित्तो योऽभ्यास इति व्याख्येयमिति माधवः । जिगायेति । गलि द्वित्वे वृद्धौ उत्तरखण्डे जस्य कुत्वेन गः । जिग्यतुरिति । कित्त्वाद् गुणाभावो लिटि 'एकाच - ' इति इग्निषेधं बाधित्वा कादिनियमादिटि प्राप्ते, थलि 'अचस्तास्वत् -' इति तन्निषेधस्य भारद्वाजनियमाद्विकल्पः, तदाह जिगयिथ, जिगेथेति । जिग्यथुः । जिग्य । 'गलुत्तमो वा' इति मत्वा आह जिगाय, जिगयेति । क्रादिनियमादिटं मत्वा श्रह जिग्यिव जिग्यिमेति । जेतेति । जेष्यति । जयतु । श्रजयत् । श्रशीर्लिङि 'प्रकृत्सार्वधातुकयोः-' इति दीर्घ मत्वा श्राह जीयादिति । श्रजैषीदिति । 'सिचि वृद्धिः-’ इति वृद्धिरिति भावः । अजेष्यत् । पर्वधातुः षोपदेशः । इविधातोरिदित्त्वान्नुम्, तदाह इन्वतीति । इन्वांचकारेति । नुमि इजादिगुरुमत्त्वादामिति भावः । न्मूत्ररेतांस्यप्सु न निक्षिपेत्' इत्यत्र पृषोदरादित्वात्पक्षे दीर्घ ईकार इत्याहुः । सन्तिटोर्जेः : । सन्लिरिनमित्त इति । यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदा 'येन नाव्यवधान -' न्यायेन प्रकृतिव्यवधानं सोढव्यमेव परं तु यङ्लुगन्तात्सनि जेययिषतीत्यत्र कुत्वं स्यात् न च तन्माधवप्रन्थसंमतमिति । Page #159 -------------------------------------------------------------------------- ________________ १५६ ] सिद्धान्तकौमुदी। [भ्वादिमूर्धन्योष्मादिरित्येके । सेवने इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । हिवि २११ दिवि ५६२ धिवि ५६३ जिवि ५६४ प्रीणनार्थाः । हिन्वति । दिन्वति । २३३२ धिन्विकृण्व्योर च । (३-१-८०) अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । 'अतो लोपः' (सू २३०८) तस्य स्थानिवद्भावाल्लघूप. धगुणो न । उप्रत्ययस्य पिरसु गुणः। धिनोति धिनुतः धिन्वन्ति । २३३३ लोपश्चास्यान्यतरस्यां म्वोः। (६-४-१०७) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्याद् म्वोः परयोः । धिन्वः, धिनुवः धिन्मः, धिनुमः । मिपि तु परत्वाद् गुणः । धिनोमि । २३३४ उतश्च प्रत्ययादसंयोगपूर्वात् । (६-४-१०६) असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात् पिविमिवीत्यादय इदितः । धिन्विकृण्व्योः । अ इति लुप्तप्रथमाकम् । धिविकृरव्योः कृतनुमोः धिन्विकृरवीति निर्देशः । 'तनादिकृभ्य ः' इत्यत उरिति चकारादनुकृष्यते । 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्वधातुके यक्' इत्यतः सार्वधातुक इति च, तदाह अनयोरित्यादिना । वकारस्याकारः, धिन् अउ ति इति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाकारयोविधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या प्रार्धधातुकोपदेशकाले धिन इत्यस्यादन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनत्यत आह तस्येति । वकारस्य लोपविधौ तु अजादेशत्वाभावात् स्थानिवत्त्वं न स्यादिति भावः । तथा च धिनु ति इति स्थिते आह उप्रत्ययस्येति । धिनुत इति । धिविधातोर्नुमि तसि उप्रत्यये वकारस्य अकारादेश अतो लोपे तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व इत्यस्माद् मिः । झोऽन्तः । उप्रत्ययः। वकारस्य प्रकारः । अतो लोपः । उकारस्य यणिति भावः। अत्र वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं 'भोभगो-' इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि । लोपश्च । 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति पूर्वसूत्रोक्त उकारः अस्येत्यनेन पराभृश्यते । प्रत्ययशब्दः प्रत्ययसंबन्धिनि वर्तते। असंयोगपूर्वात् प्रत्ययादिति च उकारे अन्वति । स च भावः । धिन्विकृण्व्योर च । 'अलोऽन्त्यस्य' इति वकारस्याकारादेशः । चकारेण तु उप्रत्ययोऽनुकृष्यते । बोपदेवेन त्वनयोस्तनादित्वं स्वीकृतम् । तन्मते तु चकारं विनाप्युप्रत्ययलाभः । अतो लोप इति । यद्यप्युपदेशेऽदन्तत्वं नास्ति, तथाप्यार्ध. धातुकोपदेशे तदस्त्येव । 'धिन्विकृराव्योर च' इति श्रुतत्वाद् अकारादेशे कृते चानुकृष्टस्य पश्चाजायमानत्वादिति भावः । लोपश्चा । यः प्रत्ययोकार इति । Page #160 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५७ परस्य हेलुंक्स्यात् । धिनु । नित्यत्वादुकारखोपापूर्वमाट् । धिनवाव धिनवाम । जिन्वतीत्यादि । रिवि १६५ रवि १६६ धवि ५६७ गत्यर्थाः । रिएवति । रण्वति । धन्वति । कृवि ५१८ हिंसाकरणयोश्च । चकारादती । कृणोति इत्यादि धिनोतिवत् । अयं स्वादौ च । मव ५१६ बन्धने। मवति । मेवतुः मेवुः । श्रमवीत् , प्रमावीत् । अव ६०० रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशअङ्गस्य विशेषणम् । तदन्तविधिः । तदाह असंयोगेति । प्रत्ययोकार इति । प्रत्ययसंबन्धी उकार इत्यर्थः। प्रत्यय उकार इति व्याख्याने तु सुनुवः सुनुमः इत्यत्र न स्यात्, तत्र श्नोरेव प्रत्ययत्वात् । प्रत्यय इति किम् ? युवः युमः । 'असंयोगपूर्वात्' इति किम् ? शक्नुवः शक्नुमः। धिन्वः, धिनुव इति । अत्र उप्रत्ययस्य उकारान्तत्वं व्यपदेशिवत्त्वेन बोध्यम् । नन्वेवं धिनोमीत्यत्र मिपि धिनु मि इति स्थिते उकारस्य लोपः स्यादित्यत श्राह मिपि विति । दिधिन्व । धिन्विता । धिन्विष्यति । धिनोतु । उतश्च । हेर्लुक्स्यादिति । 'चिणो लुक' इत्यतः 'अतो हेः' इत्यतश्च तदनुवृतेरिति भावः । लोटो मिपि उप्रत्यये वकारस्य अकारे अतो लोपे धिनु मि इति स्थिते मेनिभावम् 'पाडुत्तमस्य-' इत्याडागमंच बाधित्वा परत्वादुकारस्य 'लोपश्चास्यान्यरस्याम्-' इति लोपमाशङ्कयाह नित्यत्वादुकारलोपात् पूर्वमाडिति । निभावस्याप्युपलक्षणम् । उकारलोपे कृते अकृते च निभावस्य आडागमस्य च प्रवृत्त्या नित्यत्वादुकारलोपात्पूर्वमेव निभावाडागमयोः कृतयोः उकारलोपस्याप्रसक्ती आटः पित्त्वेन ङित्त्वाभावादुकारस्य गुणे अवादेशे च धिनवानीति रूपमिति भावः। अधिनोत् । धिनुयात् । धिन्व्यात् । अधिन्वीत् । अधिन्विष्यत् । कृणोतीत्यादीति । धिविवद्रूपाणीति भावः । अयं स्वादौ असंयोगपूर्वो यः प्रत्यय इति प्रत्ययविशेषणं तु न कृतम् । अक्ष्णुवः अपणुम इत्यादावनिष्टाभावेऽपि अश्नुवहे इत्यादावतिप्रसङ्गात् । एवम् 'उतश्च-' इति सूत्रेऽपि अणुहीत्यत्र दोषाभावेऽपि अश्नुहीत्यत्रातिप्रसाः स्यादित्यसंयोगपूर्वेति प्रत्ययविशेषणं न कृतमित्याहुः। अश्नुहीति परस्मैपदं यद्यपि लोके दुर्लभम , तथापि वेदाभिप्रायेण तत्प्रयोगस्य साधुत्वं बोध्यम् । प्राप्नुहीति पाठस्तूचितः । कृवि । अयमिति । कृणोतीत्यादिरित्यर्थः । स्वादौ हि कृवीत्ययं धातुर्न पठ्यते, किंतु कृञ् हिंसायामिति । तस्य च परस्मैपदेषु सार्वधातुके कृणोतीत्यादीनि रूपाणि तुल्यानीति फलितोऽर्थः । अव रक्षणे । एकोनविंशतिराः । कान्तिः शोभा। दीप्तिस्तेज इत्याहुः । तृप्तिरिच्छानाशः । स्वाम्यर्थः स्वामित्वम् । हिंसा हननम् । आदानं ग्रहणम् । न चात्र दानमेवार्थोऽस्त्विति वाच्यम् , 'भागे वृद्धौ ग्रहे वधे' इत्येवमर्थानां विशिष्य बोपदेवेन Page #161 -------------------------------------------------------------------------- ________________ १५८ ] सिद्धान्तकौमुदी। [ भ्वादिश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्स्यालिङ्गनहिंसादानभाववृद्धिषु । अवति । भाव । मा भवानवीत् । धावु ६०१ गतिशुद्धयोः । स्वरितेत् । धावति, धावते । दधाव, दधावे । ___ अथोष्मान्ता प्रात्मनेपदिनः । धुक्ष ६०२ धिक्ष ६०३ सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे। धिक्षते । दिधिः । वृक्ष ६०४ वरणे। वृक्षते । ववृत्ते । शिक्ष ६०५ विद्योपादाने । शिक्षते । भिक्ष ६०६ भिक्षायामलामे लाभे च । भिक्षते । केश ६०७ अव्यक्तायां वाचि। बाधने इति दुर्गः । वेशते । चिक्लेशे । दक्ष ६०८ वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे । दीक्ष ६०६ मौएडये. ज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीले । ईक्ष ६१० दर्शने । ईक्षांचके । ईष ६११ गतिहिंसादर्शनेषु । ईषांचक्रे । भाष ६१२ व्यक्तायां वाचि । भाषते । वर्ष ६१३ स्नेहने । दन्त्योष्ठयादिः । ववर्षे । गेषु ६१४ अन्विच्छायाम् । ग्लेष इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे । पेष ६१५ प्रयत्ने । पेषते । जेष ६१६ णेष ६१७ एष ६१८ प्रेष ६१६ गतौ। जेषते । नेषते। एषांचके । पिप्रेषे । रेषे ६२० हेषु ६२१ हेषु ६२२ अव्यक्त शन्दे । श्राद्यो वृकशब्दे । ततो द्वौ अश्वशब्दे । रेषते । हेषते । हृषते । कास ६२३ शब्दकुत्सायाम् । कासांचके। भास ६२४ दीप्तौ। बभासे । णास् ६२५ रास ६२६ शब्दे । नासते । चेति । कृविरित्यर्थः । अव रक्षणेति । स्वाम्यर्थ ऐश्वर्यम् । मा भवानवीदिति । 'नेटि' इति न वृद्धिः। मव्यादयोऽवत्यन्ताः परस्मैपदिनो गताः। धावु गतीति । उदिदयम् । खरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदम् । अन्यथा परस्मैपदमिति भावः । अथोष्मान्ता इति । तत्र धुक्षेत्यारभ्य कामधातोः प्राक् षकारान्ताः । तत्र क्लेशधातुरेकः शकारान्तः । दीक्ष मौएज्येति । पञ्चार्थाः। णेषधातुर्णोपदेशः। कासृधातुमारभ्य ईहधातोः प्राक् सकारान्ताः । गणितत्वात् । भिक्ष । याच्यालाभालाभास्त्रयोऽर्थाः। स्वामी तु 'क्लेशेऽव्यक्तायां वाचि च' इति पठित्वा इमावपि भिक्षधातोराविति मन्यते । क्लिश उपताप इति दिवादौ । क्लिशू विबाधन इति कयादौ । दीक्ष । पञ्चार्थाः । ईष गति । 'गुरोश्च हलः' इत्यप्रत्यये टाप् । ईषा, मनस ईषा मनीषा । शकन्ध्वादिः । मनीषामभिनिविष्टं मनीषितम् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति णिचि तदन्तात् क्तः । ईष उच्छे इति तु परस्मैपदिषु । ह्रस्वादयस्त्रयः । इष गतौ दिवादिः । इष इच्छायां तुदादिः । इष भाभीक्ष्ण्ये ऋथादिः । कासांचक इति । 'कास्प्रत्ययात्-' इत्याम् । भास दीप्तौ । अस्य ऋदित्त्वं भ्राजतेरिव तड्मात्रफलकम् । 'भ्राजभास-' इत्यादिनोपधा Page #162 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५६ प्रणासवे । णसे ६२७ कौटिल्ये । नसते । भ्यस ६२८ भये । भ्यसते । बभ्यसे । प्राङः शसि ६२६ इच्छायाम् । भाशंसते। पाशशंसे । प्रसु ६३० ग्लसु ६३१ अदने । जग्रसे । जग्लसे । ईह ६३२ चेष्टायाम् । इहांचक्रे । वहि ६३३ महि ६३४ वृद्धौ वंहते । ववहे । मंहते । अहि ६३५ गतौ। अंहते । पानंहे । गर्ह ६३६ गदह ६३७ कुत्सायाम्। जगहें । जगल्हे । बर्ह ६३८ बल्ह ६३६ प्राधान्ये । पोष्ठयादी । वह ६४० वल्ह ६४१ परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठयादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ट्यादितां चाहुः । प्लिह ६४२ गतौ । पिप्तिहे । वेह । ६४३ जेह ६४४ बाहृ ६४५ प्रयत्ने । प्रायो दन्त्योष्ठयादिः । अन्त्यः केवलोष्ठयादिः। उभावप्योष्ठयादी इत्येके । दन्त्योष्ठयादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे । दाहृ ६४६ निद्राक्षये। निक्षेपे इत्येके। का ६४७ दीप्तौ । चकाशे। ऊह ६४८ वितर्के । ऊहांचके। गाहू ६४६ विलोडने । गाहते । जगाहे । जगाहिये, जघाने । जगाहिढवे, जगाहिध्वे,जघावे। कासांचक इति । कास्प्रत्ययादित्याम्। णासृधातुर्गसधातुश्च णोपदेशः। आङः शसीति । प्राङः परः शसिधातुरिच्छायामित्यर्थः । ईहेत्यारभ्य काभ्धातुवर्ज घुषि कान्तीत्यतः प्राग् इकारान्ताः । काशृधातुस्तु शकारान्तः । प्लिहधातुरिदुपधः । ऊह वितर्क इति । युक्त्या अर्थनिर्णयो वितर्कः । 'अनुक्कमप्यूहति पण्डितो जनः' इत्यत्र तु अनुदात्तत्त्वलक्षणात्मनेपदमनित्यमिति बोध्यम् । गाहधातुरूदित्त्वाद्वेट् , तदाह जगाहिषे, जघाक्ष इति। इडभावे जगाह से इति स्थिते हो ढः, 'एकाचः-' हस्वस्य विकल्पितत्वात् । णस कौटिल्ये । लिएिनमित्तादेशादित्वाभावादेत्वम् । नेसे । प्राङः शसि । शंसु स्तुताविति तु परस्मैपदिषु वक्ष्यते । असु ग्लसु । 'उदितो वा' इति क्त्वायां वेट । प्रसित्वा । प्रस्त्वा । 'यस्य विभाषा' इति नेट् । प्रस्तः । वेह जेह वाह । आद्य इति । वेहतरति प्रत्यये वेहत्शब्दो निपातितः । 'पोटा. युवति-' इति सूत्रे इति भावः । वेहद्गगर्भोपघातिनी। अन्त्य इति । बाहुशब्दस्य भुजपर्यायस्य 'क्षुब्धस्वान्तध्वान्त-' इति निपातितस्य बाढशब्दस्य च निर्विवादत्वादिति भावः । दन्त्योष्ठयादी इति । उभावपीत्यनुषज्यते । अनुदात्तत्त्वकृतमात्मनेपदमनित्यम् । तेन 'ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः' इति सिद्धम् । न चात्रासिंगतिः । धातूनामनेकार्थत्वात्प्रस्रवणार्थकत्वे बाधकाभावादित्याहः। ऊह । कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इति । अत्राहुः-अनुदात्तेत्त्वलक्षणस्य तडोsनित्यत्वान्न दोष इति । गाहू । ऊदित्त्वादिड् वा । इडभावे ढत्वम् । 'एकाचः-' इति भषभावः । षढोः कः सि' इति कः । कात्परस्य षत्वम् । जघाटे । 'विभाषेटः' इति Page #163 -------------------------------------------------------------------------- ________________ १६० ] सिद्धान्तकौमुदी। [ भ्वादि. गाहिता । २३३५ ढो ढे लोपः। (८-३-१३) ढस्य लोपः स्याद् ढे परे। गाढा । गाहिष्यते, घाच्यते । गाहिषीष्ट, धाक्षीष्ट । अगाहिष्ट, अगाढ अघाक्षाताम् अघाक्षत । अगाढाः । अघावम् । अघाक्षि । गृहू ६५० ग्रहणे । गर्हते । जगृहे । 'ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन' (वा ५६३) इति भष्भावेन गस्य घः, षढोः-' इति ढस्य कः, सस्य षः। जगाहिदवे जगाहिध्व इति । इट्पक्षे 'विभाषेटः' इति ढत्वविकल्पः । इडभावे त्वाह जघादव इति । जगाह् ध्वे इति स्थिते हस्य ढः, धस्य ष्टुत्वेन ढः, गस्य भए घकारः, पूर्वस्य ढस्य 'ढो ढे लोपः' इति वक्ष्यमाणो लोपः । ढलोपसूत्रं त्विहैव पठितुं युक्तम् । गाहितेति । इट्पक्ष रूपम् । इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथो?ऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ ढा इति स्थिते ढो ढे। 'ढः' इति षष्टयन्तम् । तदाह ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे गाढा इति रूपम् । ढलोपे ष्टुत्वस्यासिद्धत्वं तु न, तथा सति ढलोपविधिवैयर्थ्यात् । घाक्ष्यत इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । घाक्षीष्टेति । आशीर्लिङि सीयुटि इडभावपक्षे हस्य ढः, गस्य भए घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इद,सस्य षः, तकारस्य ष्टुत्वेन टः। इडभावे त्वाह अगाढेति । अगाड् स् त इति स्थिते सिच इडभाव 'झलो झलि' इति लोपः। ढत्वधत्वष्टुत्वढलोपाः । सलोपात्पूर्व भष्भावस्तु न, भष्भावस्यासिद्धतया 'झलो झलि' इति सलोपस्य पूर्व प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वाद् भष दुर्वार इति शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणाभावादिति भावः । अघाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढाइति । थास् , सिच् , इडभावे सलोपः । ढत्वधत्व. ष्टुत्वढलोपाः । अघावमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वत्वष्टुत्वढलोपाः। ध्वममाश्रित्य ढलोपात्पूर्व भष्भावः। अघातीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भावः । अघावहि । अगाहिष्यत, अघाक्ष्यत । गृहूधातुरूदिद् वा मूर्धन्यः । जगाहिढ्वे, जगाहिये । इडभावे तु भष्भावः । ढो ढे लोपः। जघाट्वे । ढे किम् , ऊढः । इह पूर्वं ढलोपो माभूत् । कृते तु ढग्रहणे 'ष्टुना ष्टुः' इत्यस्य आश्रयात् सिद्धत्वं भवतीति सिद्धमिष्टमित्याहुः । अगाढेति । 'झलो झलि' इति सलोपः । ढत्वधत्वष्टुत्वढलोपाः । सिचो लोपात्पूर्व भष्भावस्तु न, असिद्धत्वात् । भष्भावस्तु सिज्लोपानन्तरमपि न भवति सकारपरत्वाभावात् । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सिच्परत्वाद्भभावो दुरि इति शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणा Page #164 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६१ जगृहिषे, जवृते । जघृट्वे । गर्हिता, गर्दा । गर्हिष्यते, घय॑ते । गर्हिषीष्ट, घृक्षीष्ट । लुङि अगर्हिष्ट । इडभावे । २३३६ शल इगुपधादनिटः क्सः। (३-१-४५) इगुपधो यः शलन्तस्तस्मादनिटः प्लेः क्सादेशः स्यात् । अक्षत । २३३७ क्सस्याचि । (७-३-७२) अजादौ तङि क्सस्य लोपः स्यात् । 'अलोऽन्त्यस्य (सू ४२) अघृताताम् अघृक्षन्त । ग्लह ६५१ च । ऋदुपधः । गर्हत इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृह इति । 'असंयोगात्-' इति कित्त्वाद्गणाभावः । न च कित्त्वात् परत्वाद्गणः शङ्कयः, 'ऋदु. पधेभ्यो लिटः कित्त्वं गुणात् पूर्वविप्रतिषेधेन' इति वार्तिकादिति भावः। ऊदित्त्वादिड्विकल्पं मत्वा अाह जगृहिषे, जघृक्ष इति । अभ्यासे उरदत्वम् , 'हलादिः शेषः' जश्त्वम् , इट , षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह जघृव इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गति । इडभावे गुणे रपरत्वे ढत्वघत्वष्टुत्वढलोपाः । घदयंत इति । गुणः, रपरत्वम् , हस्य ढः, भष्भावे ढस्य कः, षत्वम् । घृक्षीष्टेति । श्राशीलिङः सीयुटि इडभावे 'लिङ्सिचौ-' इति कित्त्वाद्गणाभावे, हस्य ढः, भष्भावः, ढस्य कः, षत्वम् । अगर्हिति । सिच इटि गुणे रपरत्वे षत्वे रूपम् । शल इगुपधा। शलन्त इति । 'धातोरेकाचः-' इत्यतोऽनुवृत्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सिचोऽपवादः क्सादेशः अदन्तः । ककार इत् । अघृक्षतेति । च्लेः क्सः । तस्य कित्त्वाहकारस्य न गुणः । हस्य डः, भष्भावः, ढस्य कः, षत्वमिति भावः । अघृक्ष प्राताम् इति स्थिते 'आतो ङितः' इति इयादेशे प्राप्ते क्सस्य । अचीत्यस्याङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः । 'घोर्लोपो लेटि वा' इत्यतो लोप इत्यनुवर्तते। तदाह अजादावित्यादिना। अलोऽन्त्यस्येति। अन्त्यस्याकारस्य लोप इति भावः । वस्तुतस्तु 'लुग्वा दुहदिह-' इत्युत्तरसूत्रादात्मनेपदे इत्यपकृष्य तद्विशेषणत्वादचीति तदादिविधिः । तेन दृशः क्सप्रत्यये तादृक्षा इत्यादौ नायं लोपः । अजादौ तङीत्येव क्वचित्पाठो दृश्यते । अघृक्षातामिति । अघृक्ष प्राताम् इति स्थिते भावात् । अन्यथा गवे हितं गोहितमित्यत्रावादेशः स्यादिति दिक् । जगृह इति । कित्वात्परत्वात् 'पुगन्त-' इति गुणे प्राप्ते 'ऋदुपधेभ्यः-' इति वातिकारिकत्त्वे गुणाभावः । शल इगुपधा। शल इति धातोर्विशेषणात्तदन्तलाभः । शल इति किम् , अतिप्त । इगिति किम् , अगाढ । अनिटः किम् , श्रौहिष्ट । क्सस्याचि । अजादाविति । अङ्गाक्षिप्तप्रत्ययोऽत्र विशेष्यः । तडीति तु केचित्प्रक्षेपस्तस्य काशिकादावनुक्तत्वादित्याहुः । अन्ये तु 'लुग्वा दुह-' इत्यत आत्मनेपद इत्यपकर्षणात्तीति Page #165 -------------------------------------------------------------------------- ________________ १६२ ] सिद्धान्तकौमुदी। [ भ्वादि. ग्लहते । घुषि ६५२ कान्तिकरणे । धुंषते। जुधुषे । केचिद् घष इत्यदुपध पठन्ति । अथाहत्यन्ताः परस्मैपदिनः। घुषिर् ६५३ अविशब्दने । विशब्दनं प्रति. ज्ञानम्, ततोऽन्यस्मिन्नर्थे इत्येके । शन्दे इत्यन्ये पेटुः । घोषति । जुघोष । घोषिता इरित्वादङ्वा , अघुषत् । अघोषीत् । अचू ६५४ ग्याप्तौ। २३३८ अक्षोऽ. न्यतरस्याम् । (३-१-७५) अक्षो वा श्नुप्रत्ययः स्यात्कर्बर्थे सार्वधातुके परे। पक्षे शप् । प्रचणोति प्रचणुतः अणुवन्ति । अक्षति अक्षतः अक्षन्ति । अानक्ष । अानक्षिय, पानष्ठ । अक्षिता, अष्टा । प्रतिष्यति । 'स्को:-' (स् ३८०) इति क्साकारस्य लोपे अतः परत्वाभावाद् 'आतो ठितः' इति इय् नेति भावः । अघृक्षन्तेति । भस्य अजादित्वाभावात्तस्मिन्परे क्सस्य अकारलोपाभावादतः परत्वाद् 'आत्मनेपदेष्वनतः' इत्यदादेशो न । कृते तु झोऽन्तादेशे क्सस्याकारलोपः पररूपं वा । ग्लहे चेति । ग्लहधातुरपि ग्रहणे वर्तत इत्यर्थः । अदुपधोऽयम् । घुषि कान्तीति । उदुपधोऽयम् । इदित्त्वान्नुम् । 'नश्च-' इत्यनुस्वारः। यय्परकत्वाभावान्न परसवर्णः । तदाह पुंषत इति । सेटकोऽयम् । अदुपधपक्षे तु घषते । जघषे । ऊष्मान्ता आत्मनेपदिनो गताः । अथाहत्यन्ताः परस्मैपदिन इति । ऊष्मान्ता इति शेषः । तत्र तुस ह्रसेत्यतः प्राक् षान्ताः । घुषिरिति । इर् इत् । प्रतिज्ञानमिति । वेदाः प्रमाण. मित्याद्यभ्युपगम इत्यर्थः। ततोऽन्यस्मिन्निति । विशब्दनाद् अन्यद् अविशब्दनम् , तस्मिन्नित्यर्थः । इरित्वादङ्वेति । 'इरितो वा' इत्यनेनेति शेषः । अघुषदिति । अडो ङित्त्वान्न लघूपधगुणः। अघोषीदिति । अङभावपक्षे लघूपधगुणे 'इट ईटि' इति सिज्लोपः । हलन्तलक्षणावृद्धः 'नेटि' इति निषेधः । अचूधातुः ऊदित्त्वाद्वेटकः । अक्षोऽन्यतरस्याम् । अक्ष इति पञ्चमी। 'स्वादिभ्यः श्नुः' इत्यतः , श्नुरिति, 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते, तदाह अक्षो वेति । श्नुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम् । तत्फलं तु 'स्वादिभ्यः श्नुः' इत्यत्र वक्ष्यते । अक्षणोतीति । तिपि श्नुः तस्य पित्त्वेन ङित्त्वाभावात् 'सार्वधातुक-' इति गुणः, णत्वम् । अक्ष्णुत इति । तसः अपित्त्वेन डित्त्वात् श्रोने गुणः। अणुवन्तीति । ङित्त्वाद्गणाभाव उवङ् । अक्ष्णोषि प्रचणुथः अणुथ। अक्ष्णोमि अणुवः अदणुमः । अक्षतीति । शप्पक्ष रूपम् । प्रानक्षेति ।। णलि द्विहल्त्वान्नुट् । अानक्षतुः आनक्षुः । ऊदित्त्वादिट्पक्षे आह आनतिथेति । रलभ्यते । तेन 'दृशेः क्सः' इति वार्तिकोक्लक्सप्रत्ययस्य लोपो न भवति सदृक्षा अन्याला इत्यत्रेत्याहुः । वुषि कान्तिकणे । लुङि अघुषिष्ट अधूषिषाताम् । अदुपधपाठे Page #166 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६३ कलोपः । 'षढोः कः सि' (सू २६५) अच्यति । अक्षणोतु । अवणुहि । अषणवानि । भाषणोत् । प्रादणवम् । अषणुयात्। अषणुयुः। अश्यात् । अदित्त्वाद्वेट् । 'नेटि' (स् २२६८)। मा भवानक्षीत् अक्षिष्टाम् अतिषुः । इडभावे तु मा भवानाक्षीत् आष्टाम् पातुः । तथु ६५५ स्व ६५६ तनूकरणे । २३३६ इडभावे आह आनष्ठेति । आनन् थ इति स्थिते 'स्को:-' इति कलोपः थस्य ष्टुत्वेन ठः । अति । लुटि तासि इडभावपक्षे 'स्को:-' इति कलोपे तकारस्य ष्टुत्वेन टः । अन् स्य तीति स्थिते, प्रक्रियां दर्शयति स्कोरिति कलोपः, षढोः कः सीति । कात्परत्वात् सस्य षत्वं च । अक्षणोत्विति । अक्षणोतु, अणुतात् अक्ष्णुताम् अणुवन्तु । अणुहीति । संयोगपूर्वत्वाद् 'उतश्च-' इति हेर्लुग् न । हेरपित्त्वेन ङित्त्वात् नोन गुणः। अक्ष्णुतात् श्रचणुतम् अक्ष्णुत । अक्षणवानीति । आटः पित्त्वेन ङित्त्वाभावान्न गुणनिषेधः । गुणे अवादेशः। अक्षणवाव अक्षणवाम । शपि तु अक्षत्वित्यादि । प्रादणोदिति । लङस्तिप् नोर्गुणः आट वृद्धिः । श्रादणुताम् श्रादणुवन् । आक्षणोः पादणुतम् श्रादणुत । प्राणवमिति। मिपः अम, नोर्गुणः, अवादेशः । श्रादणुव आपणुम । अणुयादिति । विधिलिङि यासुटो ङित्त्वात् नोर्न गुणः। अणुयुरिति । 'लिङः सलोप:-' इति सलोपे 'उस्यपदान्तात्' इति पररूपमिति भावः । अणुयाः अणुयातम् अणुयात । अणुयाम् अक्ष्णुयाव अक्षणुयाम । शप्पक्षे प्रक्षेदित्यादि । अक्ष्यादिति । प्राशीलिडि आर्धधातुकत्वान्न श्नुः, नापि शप् । लुङि सिचि विशेषमाह ऊदि. स्वाडिति । तत्र इट्पक्षे आह नेटीति । हलन्तलक्षणा वृद्धिर्नेत्यर्थः । नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धश्चरितार्थत्वादत्र न तत्प्रसक्तिरिति शङ्कयम् , रञ्जः अराङ्क्षीदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः। मा भवानक्षीदिति। प्राटि सति हल. न्तलक्षणवृद्धौ सत्यामसत्यां च रूपे भेदाभावाद् मा भवानित्युपात्तम् । अक्षिष्टाम् । अक्षिषुरिति । अत्रापि मा इति संबध्यते। इडभावे त्विति । लुङस्तिपि अक्ष स् ईदिति स्थिते इडभावाद् 'नेटि' इति निषेधाप्रसक्त्या हलन्तलक्षणवृद्धौ 'स्को:-' इति कलोपे 'षढोः' इति कत्वे षत्वमिति भावः । अत्र 'नेटि' इति निषे. धाभावेन हलन्तलक्षणवृद्धिनिधेिति स्पष्टयितुमव 'मा भवान्' इत्यत्राप्युपात्तमिति बोध्यम् । आष्टामिति । अक्ष स् ताम् इति स्थिते हलन्तलक्षणवृद्धौ ‘झलो झलि' इति सिज्लोपे 'स्कोः-' इति कलोपे तकारस्य ष्टुत्वम् । आक्षुरिति । अन् स् उस इति स्थिते हलन्तलक्षणवृद्धौ ‘स्को:-' इति कलोपे षस्य कत्वे सस्य षत्वमिति Page #167 -------------------------------------------------------------------------- ________________ १६४ ] सिद्धान्तकौमुदी। [ भ्वादि तनूकरणे तक्षः। (३-१-६६) श्नुः स्याद्वा शविषये। तक्ष्णोति, तक्षति वा काष्ठम् । ततनिथ, ततष्ठ । अतक्षीत् अततिष्टाम् । अताक्षीत् अताष्टाम् । 'तनूकरणे' किम्-वाग्भिः संतक्षति । भसंयतीत्यर्थः । उक्ष ६५७ सेचने । उक्षांचकार । रत ६५८ पालने । णित ६५६ चुम्बने । प्रणिक्षति । वृक्ष ६६० ष्ट्रक्ष ६६१ णक्ष ६६२ गतौ । क्षति । क्षति । नक्षति । वक्ष ६६३ रोषे । सङ्घाते इत्येके । मृक्ष ६६४ सङ्घाते । म्रक्ष इत्येके। तक्ष ६६५ स्वचने । त्वचनं संवरणं स्वचो ग्रहणं च । पक्ष परिग्रहे इत्येके । सूर्त ६६६ श्रादरे । सुसर्त। अनादरे इति तु क्वाचिस्कोऽपपाठः । 'प्रवज्ञावहेलनमसूक्षणम्' इत्यमरः। काति ६६७ वाक्षि ६६८ माक्षि ६६६ काक्षायाम् । दाक्षि ६७० धाक्षि ६७१ भावः । श्राक्षीः श्राष्टम् आष्ट । आक्षम् आक्ष्व आक्ष्म । आक्षिष्यत् , आक्ष्यत् प्रादयताम् आक्ष्यन् । आक्ष्यः आक्ष्यतम् आक्ष्यत । श्राक्ष्यम् श्रादयाव श्रादयाम । तथू त्वक्षु इति । स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम् । तनूकरणे । शेषपूरणेन सूत्रं व्याचष्टे श्नः स्याद्वा शब्विषय इति । 'खादिभ्यः श्नुः' इत्यतः श्नुरिति, 'कर्तरि शप्' इत्यतः कर्तरीति, 'सार्व. धातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते । तनूकरणऽर्थे विद्यमानात् तक्षधातोः श्नुः स्यात्कर्थे सार्वधातुके इति फलितम् । नच तक्षुधातोस्तनूकरणार्थकत्वाव्यभिचारात् श्नुविधौ तनूकरणग्रहणं व्यर्थमिति वाच्यम् , अत एव धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वावगमात् । तदणोतीत्यादि । प्रखंवद्रूपाणि । लुङि सिचि इट्पक्षे 'नेटि' इति वृद्धिनिषेधे अतक्षीदिति, इडभावे तु अताक्षीदिति च रूपम् अश्वत् । एवं त्वक्षुधातुरपि । णिक्षधातुर्णोपदेशः। प्रणिक्षतीति । 'उपसर्गादसमासेऽपि-' इति णत्वम् । त्रक्ष ष्ट्रक्ष णक्ष गताविति । त्रयोऽप्यकारमध्याः, द्वितीयः षोपदेशः, तदाह स्त्रक्षतीति । षस्य सत्वे टुत्वनिवृत्तिरिति भावः । णक्षधातुर्णोपदेशः । सिचि 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । वक्ष रोष इति। दन्त्योष्ठयादिः । म्रक्षधातुरकारमध्यः । त्वचनशब्दस्य विवरणं संवरणमिति । सूर्तधातुः रेफमध्यः । अपपाठत्वे हेतुमाह अवक्षेति । सूर्तधातोरनादरार्थकत्वे तु अघाषीत् , अघषीत् । अतक्षीदिति । 'नेटि' इति वृद्धिनिषेधः । इडभावे तु अताक्षीत् । प्रणिक्षतीति । 'उपसर्गादसमासेऽपि-' इति नित्यं णत्वम् । 'वा निंसनिक्षनिन्दाम्' इति तु कृद्विषयम् । 'रावुल्तृचौ', प्रणिक्षकः । प्रनिक्षकः । प्रणिक्षिता। प्रनिक्षिता। अवशेत्यादि । सूक्षणमादरस्ततोऽन्यदसूर्तणमित्यमरप्रन्थार्थः । यदि तु सूक्षणमनादर इत्युच्येत तर्हि असूक्षणमवज्ञापर्यायो न स्यादिति भावः । काति । Page #168 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६५ ध्वाक्षि ६७२ घोरवाशिते च । चूष ६७३ पाने । चुचूष । तूष ६७४ तुष्टौ । पूष ६७५ वृद्धौ । मूष ६७६ स्तेये। लूष ६७७ रूष ६७८ भूषायाम् । शूष ६७६ प्रसवे । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः । यूष ६८० हिंसायाम् । जूष ६८१ च । भूष ६८२ अलकारे । भूषति । ऊष ६८३ रुजायाम् । ऊषांचकार । ईष ६८४ उन्छे । कष ६८५ खष ६८६ शिष ६८७ जष ६८८ झष ६८९ शष ६६० वष ६६१ मष ६६२ रुष ६६३ रिष ६६४ हिंसाः । तृतीयषष्ठी तालव्योमादी । सप्तमो दन्त्योष्ठ्यादिः । चकाष । चखाष । शिशेष । शिशेषिथ। शेष्टा । क्सः अशित्तत् । अशेषयत् । जेषतुः, जझषतुः। शेषतुः । ववषतुः । मेषतुः । २३४० तीषसहलुभरुषरिषः। (७-२-४८) इच्छस्यादेः परस्य असूर्तणमित्यस्य आदरार्थकत्वापत्त्या अमरकोशे अवज्ञापर्यायत्वावगमविरोध इति भावः । घोरवाशिते चेति । चात् काक्षायामपि । घोरवाशितं क्रूरशब्दः । चूषेत्यारभ्य ऊष रुजायामिति यावदूदुपधाः। ईष उञ्छ इति । ईदुपधः। कषेत्यारभ्य दश धातवः। तत्र तृतीयो दशमश्च इदुपधः । शिषधातुरनिटकः । कादिनियमात्थलि वसि मसि च नित्यमिट, अजन्ताकारवत्त्वाभावेन थलि वेटकत्वाभावात् । शिशेषिथ । शिशिषिव शिशिषिम। अशिक्षदिति । 'शल इगुपधात्-' इति च्लेः क्सादेशे कित्त्वाल्लघूपधगुणनिषेधे षस्य कत्वे सस्य षत्वमिति भावः। ववषतुरिति । 'न शसदद-' इति निषेधादेत्त्वाभ्यालोपौ न । रुषधातुः सेटकः । रोषति । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ रुरुषथुः रुरुष । रुरोष रुरुषिव रुरुषिम । तीषसह । 'आर्धधातुकस्य-' इत्यत इडित्यनुवर्तते । 'स्वरतिसूतिइत्यतो वेति च । तीति सप्तम्युपादानात्तदादिविधिः । इष सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् , तदाह इच्छत्यादेरिति । इच्छतीति इषः श्तिपा निर्देशः। इषधातुर्विवक्षितः । इषु इच्छायां तुदादिः शविकरणः। इष गतौ दिवादिः श्यन्विकरणः । इष भाभीक्ष्ण्ये क्रयादिः श्नाविकरणः । तत्र 'इषेस्तकारे श्यन्प्रत्ययात्प्रतिकाङ्क्षा इच्छा । दाक्षि भ्राति ध्वाति । घोरवासितं घोरशब्दः । वास शब्दे । ध्वान्तीति । ध्वाक्षः काकः । द्राक्षि । धातोः 'गुरोश्च हलः' इति अप्रत्यये द्राक्षा । यवादिगणे निपातनानलोपः । द्राक्षामान् । इह मतोर्वत्वं तु न भवति, 'अयवादिभ्यः' इत्युक्तेः । तूष तुष्टौ । दिवादौ तु ह्रखोपधः । मूष स्तोये। संज्ञायां क्वुनि मूषकः । क्रयादौ तु ह्रखोपधोऽयम् । भूष अलंकारे । अयं चुरादावपि । ईष उछे। 'गुरोश्च हलः' इत्यप्रत्यये ईषा लागलदण्डः।कष खष षान्तौ । शिषेत्ययमप्यनिटको न तु रौधादिक एव, संकोचे मानाभावादित्यभिप्रेत्योदाहरति शेष्टा । प्रशिक्षदित्यादि। Page #169 -------------------------------------------------------------------------- ________________ १६६ ] सिद्धान्तकौमुदी। [ भ्वादि तादेरार्धधातुकस्येड्वा स्यात् । रोषिता, रोष्टा । रोषिष्यति । रेषिता, रेष्टा । रेषिष्यति । भष ६६५ भर्सने । इह भर्सन श्वरवः । भषति । बभाष । उष ६६६ दाहे । ओषति । २३४१ उषविदजागृभ्योऽन्यतरस्याम् । (३-१-३८) एभ्यो लिट्याम्वा स्यात् । श्रोषांचकार। उवोष । ऊषतुः । उवोषिथ । जिषु ६६७ विषु ६६८ मिषु ६६६ सेचने। जिजेष। क्रादिनियमादि । विवेषिथ, विविषिथ । वेष्टा । वेष्यति । अविक्षत् । पुष ७०० पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्य इति श्यना निर्देशादयं सेट् , अतो न क्सः । प्रविधौ देवादिकस्य ग्रहणाबाङ् । श्रिषु ७०१ श्लिषु ७०२ प्रषु ७०३ प्लुषु ७०४ दाहे । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । श्रयमपि सेट् । अनिटसु देवादिकस्यैव ग्रहणम् इति कैयटादयः । यत्वनिटकारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्निविरोधाद् ग्रन्थान्तरविरोधाचो. षेधः' इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता, रोष्टेति । इडभावे ष्टुत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह रेषिता रेष्टेति । उष दाह इति । सेटकोऽयम् । उखधातुवद् रूपाणि । उपविद । 'कास्. प्रत्ययात्-' इत्यत आम् लिटीत्यनुवर्तते, तदाह एभ्यो लिटीति । आमभावपक्षे आह उवोषेति । 'अभ्यासस्यासवणे' इति उवङादेशः । जिषु विषु मिषु सेचन इति । द्वितीयो दन्त्योष्ठ्यादिः । थलि वसि मसि च विशेषमाह कादिनियमादिडिति । विवेषिथेति । अजन्ताकारवत्त्वाभावेन भारद्वाजनियमाप्रवृत्तेस्थल्यपि कादिनियमान्नित्यमिद । वेष्टेति । तासि ष्टुत्वेन तकारस्य टः। वेश्यतीति । षढोः-' इति षस्य कः, सस्य षः। अविक्षदिति । 'शल इगुपधात्-' इति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः । पुषधातुः सेडिति मत्वा आह पोषितेति । अपोषीदिति । 'नेटि' इति वृद्धिनिषेधः । नन्वनिट्सु पुषेः पाठात् कथं सेटकत्वमित्यत आह अनिट्केष्विति । अत इति । सेटकत्वात् क्सो नेत्यर्थः। ननु पुषादित्वलक्षणः अल् कुतो नेत्यत आह अविधाविति । एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति । पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति । 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः । द्वयोर्ग्रहणमिति । भौवादिकदेवादिकयोरित्यर्थः । स्वोक्तीति । 'श्लिष आलिङ्गने' इति सूत्रे देवादिकश्लिषेतीषसह । इष इच्छायाम् । षह मर्षणे । लुभ गाये । रुष रिष हिंसायाम् । एषिता, एष्टा । सहिता, सोढा । लोभिता, लोधा । उवोषेति । 'पुगन्त-' इति Page #170 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६७ पेचयम् । पुप्रोष । पुप्लोष । पृषु ७०५ वृषु ७०६ मृषु ७०७ सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । घृषु ७०८ सङ्घर्षे । हृषु ७०६ अलीके । तुस ७१० इस ७११ इस ७१२ रस ७१३ शब्दे । तुतोस । जह्वास । जह्लास । ररास । लस ७१४ श्लेषण क्रीडनयोः । घस्लृ ७१२ अदने । अयं न सार्वत्रिकः । ‘लिट्यन्यतरस्याम्' ( सू २४२४ ) इत्यदेर्घस्लादेशविधानात् । ततश्च यत्र लिङ्गं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धधातुके । कमरचि तु विशिष्योपादानम् । घसति । घस्ता । २३४२ सः स्यार्धधातुके । ( ७-४-४६ ) सस्य तः स्यात्सादावार्धधातुके । घरस्यति । घसतु । अघसत् । रनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्वोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य हृषुपर्यन्ता ऋदुपधाः । अलीकं मिथ्याभवनं मिथ्योक्तिर्वा । तुस हसेत्यारभ्य णश गतावित्यतः प्राक सकारान्ताः । घस्लृधातुरनिट्कः । श्रयमिति । घस्लृधातुः सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत श्राह लिटीति । यद्ययं सार्वत्रिकः स्यात् तदा लिट्यपि प्रयुज्येत । ततश्च 'अद भक्षणे' इति धातोः 'लिट्यन्यतरस्याम्' इति घस्लृभावविधिर्व्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । तत्र तावल्लिङ्गं दर्शयति अत्रैवेति । भ्वादिगणे अत्रैव क्रमे श्रस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । नच धातुसंज्ञार्थः पाठ इति शङ्कयम्, युत दीप्तावित्यतः प्राक् पाठेनैव सिद्धे श्रत्र क्रमे तत्पाठवैयर्थ्यादिति भावः । लृदित्करणमङीति । प्रयोगे लिङ्गमिति शेषः । अनिट् कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुप्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति कमरचीति । 'सृघस्यदः क्मरच्' इत्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षणमिदम् । लिटि अस्य प्रयोगाभावाल्लुट्युदाहरति घस्तेति । सः सि । स इति छेदः । सः इति षष्ठयन्तम् । सि इति सप्तम्यन्तम् श्रार्धधातुकविशेषणम् । तदादि - विधिः। ‘अच उपसर्गात्तः' इत्यतः त इत्यनुवर्तते । अकार उच्चारणार्थः, तदाह गुणः । ‘अभ्यासस्यासवर्णे' इत्युवङ् । घृषु संघर्षे । ल्युटि घर्षणम् । घस्लृ अदने । यमिति । यद्ययं सार्वत्रिकः स्यात्तदा लिट्यपि प्रयुज्येत, ततश्च 'लिट्यन्यतरस्याम् ' इति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः । अत्रैव पाठ इति । भ्वादौ परस्मैपदे पाठ इत्यर्थः । क्मरचीति । 'सृघस्यदः क्मरच्' इति सूत्रे । सः स्वार्थ । Page #171 -------------------------------------------------------------------------- ________________ १६८ ] सिद्धान्तकौमुदी । [ भ्वादि • : घसेत् । लिङ्गाद्यभावादाशिष्यस्याप्रयोगः । २३४३ पुषादिद्युतादितः परस्मैपदेषु । ( ३-१-५५ ) श्यन्त्रिकरणपुषादेर्युतादेलेदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । श्रघसत् । जर्ज ७१६ चर्च ७१७ झ ७१८ परिभाषण हिंसासस्य तः स्यादिति । आदेश अकारस्य उच्चारणार्थत्वात्तकारः स्यादित्यर्थः । लुङि चलेः सिचि प्राप्ते पुषादि । 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्लिख्यातिभ्यः - ' इत्यतः श्रङिति चानुवर्तते । पुषादि द्युतादि लुदित् एषां समाहारद्वन्द्वात् पञ्चमी । तत्र पुषधातुस्तु भ्वादौ कयादौ चुरादौ दिवादौ चास्ति । तत्र यदि भौवादिकः पुषादिगणो गृह्येत, तर्हि युतादिग्रहणमनर्थकं स्यात्, पुषादिगणोत्तरमेवात्र द्युतादिगणपाठात् । नापि क्रयाद्यन्तर्गणः, तत्र हि 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादने' इति चत्वार एव पठ्यन्ते । यदि त एवात्र पुषादयो विवक्षिताः स्युः तर्हि लाघवाद् लुदित एव ते क्रियेरन् । नाप्यत्र चौरादिकः पुषादिर्गृह्यते, णिचा चलेर्व्यवहितत्वात् । अतः परिशेषाद् दिवादय एव गृह्यन्ते, तदाह श्यन्वि 1 I सः सीति च्छेदः । सादौ किम्, घस्मरः । श्रार्धधातुके इति किम्, वस्से । श्राषिपीति । आशीर्लिङीत्यर्थः । एतच्च कर्तरि प्रयोगमभिप्रेत्योक्तम् । कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम् । पुषादिद्युता । पुष धातुवदौ दिवादौ क्रमादौ चुरादौ च पठ्यते । यदि तु पुष. पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्यते तदा युतादिग्रहणमनर्थकं भवेत् । पुषेरुत्तरत्र द्युतादीनां पाठात् । नापि क्रायन्तर्गणः । तत्र हि पुषधातोरग्रे मुष स्तेये, खच भूतप्रादुर्भावे, हठे च, ग्रह उपादाने, इति चत्वार एव पठ्यन्ते । यदि तु त एव जिवृक्षिताः स्युस्तर्हि लाघवाल्लदित एव क्रियेरन् । ग्रहेः स्वरितेत्त्वेऽपि लृकारेणैव तन्निर्वाहादने कानुबन्धासङ्गगौरवशङ्काया श्रप्यभावात् । नापि चुरादिः । णिचा व्यवधानेन ततोऽन्तरस्य च्लेरसंभवात् । श्रतः परिशेषाद् दिवादय एव गृह्यन्त इत्याह श्यन्धिकरणपुषादेरिति । केचित्तु दिवायन्तर्गत एवं पुषादिर्गृह्यते व्याख्यानादित्याहुः । चुरादीनां सर्वेषां णिज्विकल्प इति पक्षे चौरादिकपुषादेरपि परः चिलः संभवतीति तेषामाशयः । 'नन्दिग्रहिपचादिभ्यः' इतिवत् 'पुषद्युताद्य्लुदितः' इति सूत्रयितुमुचितम् । ननु पुषादयो द्युतादयश्च लुदित एव कुतो न कृता इति चेत् । अत्राहुः - निरनुबन्धेषु सानुबन्धेषु च प्रत्येकं लृकारपाठे विपरीतगौरवं स्यात् । न च अनुबन्धान्तरस्य यत्प्रयोजनमात्मनेपदं तत्तु लुदित्करणेऽपि सिध्यतीत्यनेकानुबन्धासङ्गगौरवदोषो नास्तीत्यपि शङ्कयम्, आदितामीदितामूदितां चैतेषु सत्त्वाद् लृकारेण तत्तत्कार्याणामनिर्वाहादने कानुबन्धासङ्गगौरवस्य दुर्निर्वारत्वादिति । जर्ज चर्च । एषां परिभाषणादिभिः सह यथासंख्यं नास्ति, व्याख्यानादित्याहुः । Page #172 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६६ 1 I तर्जनेषु । पिसृ ७१६ पेसृ ७२० गतौ । पिपिसतुः । पिपेसतुः । हसे ७२१ हसने । एदिवान वृद्धिः । श्रहसीत् । णिश ७२२ समाधौ । तालव्योष्मान्तः । प्रणेशति । मिश ७२३ मश ७२४ शब्दे रोषकृते च । तालव्योष्मान्तौ । शक ७२५ गतौ । दन्त्योष्ठयान्तस्तालव्योष्मादिः । शवति । श्रशवीत्, अशावीत् । शंश ७२६ प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश शेशतुः शेशुः । शेशिथ । शसु ७२७ हिंसायाम् । दन्त्यो मान्तः । ' न शसदद-' ( सू २२६३ ) इत्येवं न । शशसतुः शशसुः । शशसिथ । शंसु ७२८ स्तुतौ । श्रयं दुर्गतावपीति दुर्ग: । 'नृशंसो घातुकः क्रूरः' इत्यमरः । शशंस । आशिषि नलोपः, शस्यात् । चह ७२६ परिकल्कने । कल्कनं शाठ्यम् । श्रचहीत् । मह ७३० पूजायाम् । अमहीत् । रह ७३१ स्यागे । रहि ७३२ गतौ । रंहति । रंह्यात् । दृह ७३३ द्दहि ७३४ बृह ७३५ बृहि ७३६ वृद्धौ । दर्हति । ददर्ह दद्द्हतुः । हति । बर्हति । बृंहति । बृहि शब्दे च । 'बृंहितं करिगर्जितम्' इत्यमरः । बृहिर् इत्येके । अबृहत्, अबर्हत् । तुहिर् ७३७ दुहिर् ७३८ उहिर् ७३६ अर्दने तोहति । तुतोह । श्रतुहत्, अतोहीत् । दोहति । दुदोह । श्रदुहत्, अदोहीत् । निकारिकास्वस्य दुर्ग्रहणं नेच्छन्ति । श्रोहति । उवोह ऊहतुः । श्रोहिता । मा भवानुहत् । श्रौहीत् । श्रर्ह ७४० पूजायाम् । श्रनहं । 1 करणेति । जर्ज चर्च झर्केति । एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति । एदिदयम् । न वृद्धिरिति । 'ह्मथन्त -' इत्यनेनेति शेषः । शि समाधाविति । गोपदेशत्वाद् 'उपसर्गादसमासेऽपि -' इति नस्य णत्वम्, तदाह प्रणेशतीति । 'शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति । नोपधः कृतानुस्वारस्य निर्देशः । 'चह परिकल्कने' इत्यारभ्य अर्हति - पर्यन्ता हकारान्ताः । रह त्याग इति । नायमिदित् । रहि गताविति । श्रयमिदित् । दृह दृहीति । ऋदुपधा एते । द्वितीयचतुर्थाविदितौ । अबृहत् । बर्हीदिति । इरित्त्वादविकल्प इति भावः । उवोहेति । उहिर्धातोर्लिटि परिभाषणं सनिन्दोपालम्भः । त्रयाणामपि चवर्गीयान्तेषु पाठ उचितो न त्विहो. ष्मान्तेषु । णिश समाधौ । समाधिरन्तःकरणनिरोधः । प्रणेशतीति । ' उपसर्गादसमासेऽपि' इति णत्वम् । रोषकृते चेति । चकारात्समाधौ । शश प्लुतगतौ । 'न शसदद-' इति प्रतिषेधसूत्रे सान्तस्य ग्रहणमित्यभिप्रेत्य व्याचष्टे शेशतुरिति । प्राचा तु शशतुरित्युक्तं तदयुक्तमिति भावः । अवहीदिति । 'ह्मयन्त-' इति न वृद्धिः । रह त्यागे । अयं कथादावपि 'ज्ञपमिच्च' इति मित्प्रकरणेऽप्ययमेकीयमतेन पठितः । ? Page #173 -------------------------------------------------------------------------- ________________ १७० ] सिद्धान्तकौमुदी। [भ्वादि ____अथ कृपूपर्यन्ता अनुदात्तेतः । द्युत ७४१ दीप्तौ । द्योतते । २३४४ द्युतिस्वाप्योः संप्रसारणम्। (७-४-६७) अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते दिद्युताते । द्योतिता । २३४५ युद्भयो लुङि। (१-३-६१) द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदे अङ् । अद्युतत् , प्रद्योतिष्ट । श्विता ७४२ वर्ण । श्वेतते। शिश्विते । अश्वितत् , अश्वेतिष्ट । मि मिदा ७४३ स्नेहने । मेदते । २३४६ मिदेर्गुणः । (७-३-८२) मिदेद्वित्वे हलादिशेषे पुगन्तलक्षण गुणे 'अभ्यासस्यासवणे' इत्युवङ् । मा भवानुहदिति । इरित्त्वादङि रूपम् । प्रोहीदिति । अङभावपक्षे च्लेः सिचि तस्य इटि 'अस्तिसिवः-' इति तकारस्य ईटि 'इट ईटि' इति सिचो लोपे 'आडजादीनाम्' इति प्राटि वृद्धिः। माङयोगे तु मा भवानुहीत् । आनहेति । 'अत प्रादेः' इति दीर्धे नुट् ।। कृपूपर्यन्ता अनुदात्तेत इति । द्युतेत्यारभ्य कृपूपर्यन्ता इत्यर्थः । द्युति खाप्योः। अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतः तदनुवृत्तरिति भावः। दिद्युत इति । द्वित्वे 'हलादिः शेषः' इत्यनेन यकारस्य लोपे प्राप्ते तदपवादत्वेन 'द्युतिस्वाप्योः-' इति संप्रसारणे, 'संप्रसारणाच' इति उकारस्य पूर्वरूपे रूपम् । युद्भयो लुङि । बहुवचनाद् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी । 'तस्मादित्युत्तरस्य' इति परिभाषया परस्येति लभ्यते । ‘शेषात्कर्तरि-' इत्यतः परस्मैपदमित्यनुवर्तते । तदाह धुतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः, तदाह अद्योतिष्टेति । श्विता वर्ण इति । श्वेतवर्णकरणे श्वेतीभवने वेत्यर्थः । अश्वि. तदिति । द्युतादित्वादङ् । अश्वेतिष्टेति । आत्मनेपदपक्ष रूपम् । एवमग्रेऽपि युतादौ लुङि रूपभेदो ज्ञेयः। त्रिमिदा स्नेहन इति । मिरित् 'नीतः क्तः' नेच्छन्तीति । व्याख्यानमेवात्रावलम्बनम् । मा भवानुहदिति । 'न माझ्योगे' इत्याडभावः। 'इरितो वा' इत्यङ् वा। अथ धुतादिः। द्युत दीप्तौ। द्युतिखाप्योः। खापीति णिजन्तस्य ग्रहणम् । दिद्युत इति । संप्रसारणे कृते 'संप्रसारणाच' इति पूर्वरूपम् । खापेरुदाहरणं तु सुष्वापयिषति । इह स्वापेणिजन्तस्याभ्यासनिमित्तप्रत्ययेनानन्तर्ये सति संप्रसारणमिष्यते । तेनेह न-वापरावुल् खापकः, तमिच्छति खापकीयति, ततः सन् सिखापकीयिषति । शुद्भयो लुङि । बहुवचननिर्देशात् शौण्डेरित्यत्रेव तदादिग्रहणम् , तदाह धुतादिभ्य इति । द्युतादयो घट चेष्टायामित्यवधिकाः । 'डः सि-' इत्यत्रेव लुङीति सप्तम्याः षष्ठयर्थतेत्यभिप्रेत्याह । लुङः Page #174 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७१ रिको गुणः स्यादित्संज्ञकशकारादौ । एश प्रादिशित्त्वाभावाबानेन गुणः । मिमिदे । अमिदत् , अमेदिष्ट । जि विदा ७४४ स्नेहनमोचनयोः। मोहनयोः इत्येके । स्वेदते । सिविदे। अस्विदत् , अस्वेदिष्ट । मि विदा च इत्येके । अविदत् , अच्वेदिष्ट । रुच ७४५ दीसावभिप्रीतौ च । रोचते सूर्यः । हरये रोचते भक्तिः । अरुवत् , अरोचिष्ट । घुट ७४६ परिवर्तने । घोटते । जुघुटे । अघुटत् , अघोटिष्ट । रुट ७४७लुट ७४८ लुठ ७४६ प्रतिघाते। अरुटत् , अरोटिष्ट । शुभ ७५० दीप्तौ । तुभ ७५१ संचलने । णभ ७५२ तुभ ७५३ हिंसायाम् । इत्येतदर्थः । मिमिदे इत्यत्र लिटः 'असंयोगात्-' इति कित्त्वेऽपि गुणं शङ्कितुमाह मिदेगुणः। मिदरित्यवयवषष्ठी। गुणश्रुत्या 'इको गुणवृद्धी' इति परिभाषया इक इत्युपतिष्ठते 'ष्टिबुक्लमुचमां शिति' इत्यतः शितीत्यनुवर्तते । श् चासाविचेति कर्मधारयः । तेन च अधिकृताङ्गाक्षिप्तः प्रत्ययो विशेष्यते । तदादिविधिः । इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते, तदाह मिदरित्यादिना । देवादिकमिदेः श्यनि मेद्यते इत्याद्युदाहरणम् । श् इद् यस्येति बहुव्रीहिमाक्षित्य शिति प्रत्यये परे मिदेरिको गुण इत्येव कुतो न व्याख्यायत इत्याशङ्कय मिमिदे इत्यत्र गुणाभावार्थमित्संज्ञकशकारादाविति व्याख्येयमित्यभिप्रेत्याह एश आदिशित्त्वाभावादिति । जिवि. देति । षोपदेशोऽयम् । अनिट्सु खियेति श्यन्विकरणस्यैव ग्रहणादयं सेट् । रुच दीप्तावभिप्रीती चेति । अभिप्रीतिः प्रीतिविषयीभवनम् । दीप्तौ उदाहरति रोचते सूर्य इति । प्रकाशत इत्यर्थः । अभिप्रीतौ उदाहरति हरये रोचते भक्तिरिति । भक्तिः हर्याश्रितप्रीतिविषयो भवतीत्यर्थः । 'रुच्यर्थानाम्-' इति संप्रदानत्वाच्चतुर्थी । शुभ संचलन इति । क्षोभते । क्षुभ्यतीति दिवादौ । चुनापरस्मैपदमिति । त्रिमिदा । मिदेर्गुणः । 'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तते । तत्र शश्चासौ इच्चेति कर्मधारयात्सप्तमी । अङ्गाक्षिप्तप्रत्ययस्तु विशेष्यः । तेन 'यस्मिन्विधिः-' इति तदादिविधिः प्रवर्तते, तदाह इत्संज्ञकशकरादाविति । आदिशित्त्वाभावादिति । मेद्यति मेद्यत इत्यादौ तु 'दिवादिभ्यः-' इति श्यन् । श्रादिशित्त्वाद् गुणो भवत्येव । मिमिद इति । शितीति बहुव्रीहौ त्विह स्यादेव गुणः । तथा पपे तस्थे इत्यादौ पिबादयोऽपि स्युरिति भावः । निविदा । अनिट्: कारिकायां खिद्यतिरिति श्यना निर्देशादयं सेट् । खेदिता। स्वेदिष्यते । अिदिवदा चेति । पूर्वोक्तयोरेवार्थयोरयमिति बोध्यम् । हरय इति । 'रुच्यर्थानाम्-' इति संप्रदानसंज्ञायां चतुर्थी । घुट । परिवर्तनमितस्ततोभ्रमणम् । जुघुट इति । 'असंयोगात्-' इति कित्त्वाद् गुणाभावः। शुभ । संचलनं प्रकृतिविपर्यासो मन्थनं Page #175 -------------------------------------------------------------------------- ________________ १७२ ] सिद्धान्तकौमुदी। [भ्वादिश्राद्योऽभावे च । 'नभन्तामन्यके समे' । 'मा भूवनन्यके सर्वे' इति निरुक्तम् । अनभत् , अनभिष्ट | अतुमत् , अतोभिष्ट । इमौ दिवादी क्रयादी च । स्रंसु ७५४ ध्वंसु ७५५ भ्रंसु ७५६ अवस्रंसने। ध्वंस गतौ च । अडि नलोपः । अस्रसत् , अस्रंसिष्ट । 'नास्त्रसत्कारणां ग्रैवम्' इति रघुवंशे। भ्रंशु इत्यपि केचित् पेटुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधःपतने इति दिवादौ । सम्भु ७५७ विश्वासे । अत्रभत् , अरम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । वृतु ७५८ वर्तने । वर्तते । ववृते। २३४७ वृद्भयः स्यसनोः । (१-३-६२) वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च । २३४८ न वृद्भयश्चतुर्यः । (७-२-५६) एभ्यः सकारादेरार्धधातुकस्येएन स्यात्तङानयोरभावे । वर्त्यति, वर्तिष्यते । प्रवृतत् , अवतिष्ट। अवय॑त् , श्रवर्तिष्यत । वृधु तीति क्रयादौ। णभधातुः णोपदेशः। नभते। आद्योऽभाव चेति । चात्संचलनेऽपि । तत्र अभावार्थकस्य प्रयोगं दर्शयति नभन्तामन्यके समे इति । मन्त्रोऽयम् । नन्वत्र मन्त्रे णभेहिँसार्थकत्वमेव कुतो न स्यादित्यत आह मा भूवनन्यके सर्वे इति । नभन्तामित्यस्य विवरण-मा भूवन्निति । न भवन्तीत्यर्थः । समे इत्यस्य विवरणं-सर्वे इति । निरक्तमिति । वेदव्याख्यानात्मको यास्कप्रणीतो ग्रन्थविशेषो निरुक्तम् । खंसु ध्वंसु भ्रंसु इति। त्रयो नोपधाः कृतानुस्खारनिर्देशाः । ध्वंसु गतौ चेति । चादवलंसनेऽपि । अस्रसदिति । द्युतादित्वात्परस्मैपदे अङि नलोप इति भावः। नास्त्रसदिति । नास्रंसदित्यपपाठः । नचास्रंसदिति लडो रूपमिति भ्रमितव्यम् । तत्र परस्मैपदासंभवात् । टेंभुधातुरकारमध्यः । वृतु वर्तने इति । उदिद् ऋदुपधः सेट्कः । वर्तत इति । शपि गुणे रपत्वम् । ववृत इति । 'असंयोगात्-' इति कित्त्वाद् गुणाभावे द्वित्वे उरदत्त्वे रपरत्वे हलादिशेष रूपम्। लुटि वर्तिता। वृद्भयः । बहुवचनाद् वृतादिभ्य इति गम्यते । 'शेषात्कर्तरि-' इत्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च, तदाह वृतादिभ्य इति । न वृद्भयः। 'सेऽसिचि-' इति सूत्रात् से इति आर्धधातु. कस्येडिति चानुवर्तते, तदाह एभ्यः सकारादेरिति । तङानयोरभाव इति। च । क्षोभते । क्षुभ्यतीति दिवादौ । तुम्नातीति क्रयादौ । नास्रसदिति । नास्त्रंसदित्यापपाठ एव । न चेदं लडो रूपम् , तत्र परस्मैपदासंभवादिति भावः । वृद्भयः। धृतादयः पञ्च । न वृद्भयः । गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः । वर्वतिष्यति । वर्वतिषति । चतुर्ग्रहणफलं तु मूले एव स्फुटीभविष्यति । 'सेऽसिचि-' इति सूत्रात्से इत्यनुवर्तते तदाह सकारादेरिति । इण् न स्यादिति । स्यन्देरूदित्त्वाद्विकल्पे Page #176 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७३ ७५६ वृद्धौ। शृधु ७६० शब्दकुस्सायाम् । इमी वृतुवत् । स्यन्दू ७६१ प्रस्रवणे। स्यन्दते । सस्यन्दे । सस्यन्दिषे, सस्सन्से। सस्यन्दिध्वे, सवन्ध्वे स्थन्दिता, स्यन्ता। 'गमेरिट्-' इत्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तडानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेन जिगमिषिता इत्यत्र गमेः सन्नन्तात् तृचि इट् सिध्यति, वृतेः सन्नन्ताद् हेर्लुकि विवृत्स इत्यत्र इणिनषेधश्च सिध्यति । वय॑तीति । लुटि स्यः । 'वृद्भयः स्यसनोः' इति परस्मैपदविकल्पः । 'न वृद्भयः-' इति इरिनषेधः । गुणः रपरत्वम् । परस्मैपदाभावे त्वाह वर्तिष्यत इति । तडानयोरभाव इत्युक्तेः 'न वृद्भयः-' इति इणिनषेधो न। अवर्तिष्टेति । परस्मैपदस्य अश्वाभावे रूपम् । अवय॑दिति । लुङि स्यः । 'वृद्भयः स्यसनोः' इति परस्मैपदम् । 'न वृद्भय:-' इति इएिनषेधः, गुणः, रपरत्वमिति भावः । अवर्तिष्यतेति । परस्मैपदस्याभावे 'न वृद्भयः-' इति. इरिनषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'युद्भयो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणः अङ् । लुट्लुङोः 'वृद्भयः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भयः-' इति इएिनषेधश्च, तदाह इमौ वृतुवदिति । वय॑ति, वर्धिष्यते । अवृधत् , अवर्धिष्ट । अवय॑त् , अवर्धिष्यत । शय॑ति, शर्षिध्यते । अश्धत् , अशर्धिष्ट । अशय॑त् , अशर्धिष्यत । स्यन्दूधातुः ऊदिद् नकारोपधः कृतानुस्खारपरसवर्णनिर्देशः । सस्यन्दिषे, सस्यन्त्स इति । इडभावे दस्य चर्वेन तः। सस्यन्दिद्ध्वे सस्यन्द्ध्व इति । इडभवि धकारात् प्राग् दकारः। खर्परकत्वाभावान्न चर्वम् । स्यन्दिता, स्यन्तेति । इडभावे दस्य चर्वम् । ननु लुटि स्ये सति 'वृद्भयः स्यसनोः' इति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्प बाधित्वा 'न वृद्भयश्चतुर्व्यः' इति इएिनषेधे स्यन्त्स्यतीत्येव रूपमि. प्राप्ते इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम् । तङानयोरिति । जिगमिषिता। जिगमिषितारौ इत्यादौ तृचि परतः सन इडागमसिद्धय 'गमेरिट परस्मैपदेषु' इत्यत्र परस्मैपदग्रहणं तडानयोरभावं लक्षयतीत्यभ्युपगम्यते । तच्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् तेन परस्मैपदाभावेऽपि तृचि विवृत्सिता विवृत्सितारावित्यत्र 'अतो हे' इति हेर्लकि त्वं विवृत्स इत्यत्र च सन इएिनषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोवृतादीनामात्मनेपदेन समानपदस्थेड्वचनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्धिषते इत्यादाविड् भवति।विवृत्सितेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्व तत्समानपदस्थत्वाभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुर्ग्रहणसामर्थ्यादिति । अत्र व्याचख्युः-पञ्चभ्य इति वक्तुमुचितम् । एवं च 'तासि च' इत्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः, तडानयोः Page #177 -------------------------------------------------------------------------- ________________ १७४ ] सिद्धान्तकौमुदी। [ भ्वादि. 'वृद्धयः स्यसनो' (सू २३४७) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्याद् 'न वृद्भयः- (सू २३४८) इति निषेधः। स्यन्त्स्यति, स्यन्दिप्यते, स्यनस्यते । स्यन्दिषीष्ट, स्यन्सीष्ट। 'युगयो लुङि' (सू२३४५) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् , अस्यन्दिष्ट, अस्यन्त अस्यन्त्साताम् अस्यन्त्सत । अस्यन्त्स्यत् , अस्यन्दिष्यत, अस्यन्स्यत । २३४६ अनुविपर्य: भिनिभ्यः स्यन्दतेरप्राणिषु । (८-३-७२) एभ्यः परस्याप्राणिकर्तृकस्य प्यते, नतु स्यन्दिष्यति इति । तदयुक्तम् , अन्तरङ्गतया दिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात् सकारादिविशेषापेक्षतया तडानाभापनिमित्तांपेक्षतया च 'न वृद्भयः-' इति निषेधस्य बहिरङ्गत्वादित्याशङ्कय निराकरोति वृद्भय इति । 'वृद्भधः स्यसनोः' इति परस्मैपदे कृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भयः-' इति निषेध इत्यन्वयः । कुत इत्यत आह चतुर्ग्रहणसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्याद् नतु 'न वृद्भयश्चतुर्व्यः' इति निषेधः, तर्हि चतुर्थ्य इति व्यर्थं स्यात् । नच कृपूव्यावृत्तिस्तत्फलमिति शङ्कयम् , 'तासि च क्लुपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिरिनषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतु. ग्रहणं चतुर्णामपि सर्वत्र इसिनषेधार्थमिति भावः । भाष्ये तु 'निषेधाश्च बलीयांसः' इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भयः-' इति निषेधेन बाधसिद्धेश्चतुर्ग्रहणं प्रत्याख्यातम् । तथा च लुटि परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'न वृद्भयः-' इति नित्यमिरिनषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिविकल्पं मत्वा प्राह स्यन्दिष्यते स्यन्त्स्यत इति । इडभाव दस्य चर्वम् । श्राशीलिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह स्यन्दिषीष्ट, स्यन्त्सीष्टेति । 'न वृद्भयः-' इति निषेधस्तु न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः। लुङि विशेषमाह शुद्भयोलुङीत्यादिना। अङिति । द्युतादिलक्षण इति शेषः । नलोप इति । 'अनिदिताम्-' इत्यनेनेति शेषः । आत्मनेपदपक्ष तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह अस्यन्दिष्ट अस्यन्तेति । तत्र इडभावपक्षे अस्पन्द् स् त इति स्थिते 'झलो झलि' इति सलोपे दस्य चर्वम् । नचापित्त्वेन ङित्त्वाद् 'अनिदिताम्--' इति नलोपः शङ्कयः, सिज्लोपस्यासिद्धत्वनानुपधात्वादिति भावः । अस्यन्साताम् अस्यन्त्सतेति । अस्यन्त्थाः अस्यन्त्साथाम् अस्यन्द्ध्वम् । अस्यन्त्सि अस्यन्त्स्वहि अस्यन्स्महि । सत्त्वादिति । अस्यन्तेति । अत्र 'अनिदिताम्-' इति नलोपो न भवति, सिज्लोपस्यासिद्धत्वेनानुपधात्वात् । अनुविपर्यभिनिभ्यः । एभ्य इति । पञ्चभ्य १ 'अनुपर्यभिनिविभ्यः' इति क्वचित् पाठः । Page #178 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १७५ 3 स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते श्रनुस्यन्दते वा जलम् । 'श्रप्राणिषु' किम् - अनुस्यन्दते हस्ती । 'श्रप्राणिषु' इति पर्युदासाद् मत्स्योदके अनुस्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु न इत्युक्तौ तु न स्यात् । कृपू ७६२ सामर्थ्यं । २३५० कृपो रो लः । ( ८-२ - १८ ) कृप उः रः ल इति छेदः । कृप इति लुप्तषष्ठीकम् । तच्यावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेऋकाअस्यन्त्स्यत्, अस्यन्त्स्यत, अस्यन्दिष्यत । अनुविपर्यभिनि । एभ्य इति । अनुवि परि अभिनि इत्येतेभ्य इत्यर्थः । सस्येति । 'सहः साडः सः' इत्यतः स इति षष्ठयन्तस्यानुवृत्तेरिति भावः । षो वा स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । ननु मत्स्योदके अनुष्यन्देते इत्यत्र कथं षत्वं प्राणिकर्तृकत्वस्यापि सत्त्वादित्यत आह प्राणिष्विति पर्युदासादिति । प्राणिकर्तृकस्य नेति न प्रतिषेधः, येनात्र प्राणिकर्तृकत्वस्यापि सत्त्वात् षत्वं न स्यात् । किन्तु प्राणिभिन्नकर्तृकस्येति पर्युदास आश्रीयते । एवं च प्राण्यप्राणिकर्तृकस्यापि अप्राणिकर्तृकत्वानपायादिह षत्वं निर्बाधमिति भावः । कृपू सामर्थ्य इति । सामर्थ्य कार्यक्षमीभवनम् । ऊदित्त्वाद्वेदकोऽयम् । ऋदुपधः । तडि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते कृपो रो लः । कृप इति लुप्तविभक्तिकम् । षष्ठयेकवचने उः इति ऋकारस्य रूपम् । श्रवयवषष्ठी । कृप उरिति स्थिते यद्गुणे कृपोरिति भवति । र इति षष्ठयन्तम् । कृपोर् रः इति स्थिते 'रो रि' इति रेफलोपे कृपो र इति भवति । ल इति प्रथमान्तम् । प्रकार उच्चारणार्थः, तदाह कृप उः रः ल इति छेद इति । एतच्च ऋलृ सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तैत्यत श्राह कृप इति लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः। कृष्धातोरिति लभ्यते । तच्चावर्तत इति । कृप रः ल इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते - कृप रः ल इत्येकं वाक्यम्, तदाह कृपो यो रेफस्तस्य लः स्यादिति । तथा च कल्पते इति भवति । कृप उः रः ल इति द्वितीयं वाक्यम् । तत्र कृपेत्यवयवषष्ठयन्तम् उरित्यत्रान्वेति । उरित्यवयवषष्ठयन्तं रेफे अन्वेति । तथा च कृप्धातोरवयवो य ऋकारः, तस्य यो रेफः, तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारावयवत्वं रेफस्य न संभवतीति रेफशब्दो रेफसदृशे ऋकारशे लाक्षणिकः । ल इत्यपि लकारसदृशे लुकारांशे लाक्षइत्यर्थः । षत्वं भवत्येवेति । प्राण्यप्राणिकर्तृकस्याप्यप्राणिकर्तृकत्वानपायादिति भावः । असमर्थसमासवाक्यभेदापत्तिदोषाभ्यां प्रसज्यप्रतिषेधो न सूत्रेऽभिप्रेत इत्याशयेनाह प्राणिषु नेत्युक्ताविति । कृपू सामर्थ्यं । भाष्यकृतां व्याख्यामाह कृप उ Page #179 -------------------------------------------------------------------------- ________________ १७६ ] सिद्धान्तकौमुदी। [ भ्वादि. रस्यावयवो यो रेफसदृशः तस्य च लकारसदृशः स्यात् । कल्पते । चक्लुपे । चक्लूपिणे, चक्लुप्से । इत्यादि स्यन्दिवत् । २३५१ लुटि च क्लपः। (१-३-६३) लुटि स्यसनोश्च क्लुपेः परस्मैपदं वा स्यात् । २३५२ तासि च क्लुपः (७-२-६०) क्लुपेः परस्य तासेः सकारादेरार्धधातुकस्य चेएन स्यात्तङानयोरभावे । कल्सासि । कल्तास्थ । कल्पितासे, कल्तासे । कल्प्स्यति, कल्पिष्यते, कल्प्स्यते । कल्पिषीष्ट, क्लुप्सीष्ट । अक्लुपत् , अकल्पिष्ट, अक्लृप्त । णिकः, तदाह कृपेऋकारस्यावयव इत्यादिना। एव च लिटि चकृप ए इति स्थिते कित्त्वाद् गुणाभावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति चक्लुपे इति रूपम् । कृपः रः ल इति छेदमभ्युपगम्य कृपधातोः रेफस्य लकार इति व्याख्याने तु चक्लपे इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह कल्पते चक्लप इति । ऊदित्त्वादिड्विकल्पं मत्वा आह चक्लपिषे चक्लप्स इति । स्यन्दिवदिति । चक्लपाथे चक्लूपिध्वे, चक्लुब्ध्वे । चक्लुपे चक्लुपिवहे, चक्लृप्वहे चक्लपिमहे, चक्लुप्महे ।। लुटि च क्लपः । चकाराद् 'वृद्भयः स्यसनोः' इत्यतः स्यसनोरित्यनुकृष्यते । 'शेषात्कर्तरि-' इत्यतः परस्मैपदमिति । 'वा क्यषः' इत्यतो वेति च, तदाह लुटि स्यसनोरित्यादिना । तासि च । चकारात्सकाराद्यार्धधातुकं गृह्यते । 'सेऽसिचि कृत-' इत्यतः से इति 'आर्धधातुकस्य-' इत्यत आर्धधातुकस्येडिति चानुवर्तते, 'न वृद्भयश्चतुर्थ्यः' इत्यतो नेति च, 'गमेरिट्-' इत्यतः परस्मैपदेष्विति च, तदाह क्लपः परस्येत्यादिना । कल्तासीति । 'लुटि च क्लुपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लृपः' इति इरिनषेधे गुणे रपरत्वे लत्वे रूपम् । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा श्राह कल्पितासे, कल्प्तास इति । लुटि तु 'लुटि च क्लुपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लुपः' इति इएिनषेधं मत्वा आह कल्प्स्यतीति । परस्मैपदाभावे तु ऊदित्त्वादिड्विकल्पं मत्वा आह कल्पिष्यते, कल्प्स्य त इति । कल्पताम् । अकल्पत । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा अाह कल्पिषीष्टेति, क्लृप्सीटेति च । इडभावे 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । अक्लृपदिति । 'युद्भयो इति । 'कृपे रो लः' इति अर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति कृपेर्ऋकार. स्येत्यादिना । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या । तथा च 'लुटि च क्लृपः' इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः । तासि च क्लृपः । चकारात्साद्यार्धधातुकं गृह्यते । क्लुप्. Page #180 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७७ अकल्पिव्यत, प्रकल्प्स्यत । वृत् । वृत्तः संपूर्णो द्युतादिवृतादिश्चेत्यर्थः। अथ स्वरत्यन्तात्रयोदशानुदात्तेतः षितश्च । घर ७६३ चेष्टायाम् । घटते । जघटे । 'घटादयो मितः' इति वक्ष्यमाणेन मिसंज्ञा । तत्फलं तु णौ 'मिता हस्वः' (सू २५६८) इति 'चिएणमुलोर्दीर्घोऽन्यतरस्याम्' (सू २७६२) इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि 'कमलवनोद्घाटनं कुर्वते ये' 'प्रविघाटपिता समुत्पतन्हरिदश्वः कमलाकरानिव' इत्यादि । शृणु। घट सङ्घाते इति चौरादिकस्येदम् । न च तस्येवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् , लुङि' इति परस्मैपदपक्ष द्युतादिलक्षणे अङि सति ङित्त्वान गुणः । अङभावे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह अकल्पिष्टेति, अक्लृप्तेति । अकल्पस्य. दिति । लुङि स्ये 'लुटि च वलुपः' इति परस्मैपदपक्ष ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च क्लुपः' इति इग्निषध इति भावः । परस्मैपदाभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह अकल्पिष्यत, अकल्प्स्यतेति। वृदिति । वृतेः समाप्त्यर्थकात् कर्तरि क्विप् , तदाह वृत्त इति । 'गत्यर्थाकर्मक-' इति कर्तरि क्तः । वृत्तशब्दस्य विवरणं सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । जि त्वरा संभ्रमे इत्यन्ता इत्यर्थः । षितश्चेति । पित्संज्ञका इत्यर्थः। षित्कार्यभाज इति वा । मि त्वरा संभ्रमे इत्युक्त्वा घटादयः षित इति वक्ष्यमाणत्वादिति भावः। पित्फलं तु स्त्रियामित्यधिकारे 'षिद्भिदादिभ्यः-' इत्यङ् । घटा व्यथा इत्यादिरूपम् । घटत इति। चेष्टते इत्यर्थः । तत्फलं त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ हस्वः, चिरणमुलोदीर्घः-' इति दीर्घश्च वक्ष्यते। धातुपाठे अर्थनिर्देश उपलक्षणमित्युक्तम् । ततश्चार्थान्तरवृत्तरपि घटधातोर्घटादिकार्य भवत्येव, तदाह घटयति विघटयतीति । संश्लषयति विश्लेषयतीत्यर्थः। णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति चिण्युदाहरणम् । घाटं घाटम् , घटं घटमिति ण्यन्तारणमुलि दीर्घविकल्पस्योदाहरणम् । 'नित्यवीप्त्सयोः' इति द्विवचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वम् , तदा उद्घाटनं प्रविघाटयितत्यत्र विकसनार्थकस्यापि घटधातोर्णी मित्त्वाद् ध्रस्वः स्यादिसीटेति । 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । वृदिति । वृतु वर्तने इत्यस्मारिकप् । नित्वरा संभ्रमे इत्यस्यानन्तरं 'घटादयः षितः' इत्युक्तत्वात्त्वरत्यन्तास्त्रयोदशैव षितो न तु फणान्ताः सर्वेऽपीति सिद्धम् , तथापि स्पष्टप्रतिपत्त्यर्थमाह षितश्चेति । प्रयोजनं तु 'षिद्भिदादिभ्यः-' इत्यङि टाप् । घटा व्यथेत्यादिरूपसिद्धिः । घट चेष्टायाम् । ये धातवोऽन्यत्राधीतास्तेषामिह पाठोऽर्थनियमार्यः । ये त्विहैव पठ्यन्ते तेषामुपसर्गादिनार्थान्तरपरत्वेऽपि मित्त्वमस्त्येवेति धातुवृत्त्यादिषु Page #181 -------------------------------------------------------------------------- ________________ १७८] सिद्धान्तकौमुदी। [ भ्वादि. 'नान्ये मितोऽहेतो' इति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । व्यथ ७६४ भयसञ्चलनयोः । व्यथते ! २३५३ व्यथो लिटि। (७-४-६८) व्यथोऽभ्यासस्य मंप्रसारणं स्यालिटि । हलादिशेषापवादः । थस्य हलादिशेषेण निवृत्तिः । विव्यथे। प्रथ ७६५ प्रख्याने। त्याक्षिपति कथं तहीति । शृरिवति । समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट संघाते' इति पठितम् । तदिदं घाटादिकाद् घटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाभावाद् ह्रस्वाभावे उद्घाटनं प्रविघाटयितेति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया संघातादन्यत्र विकासनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनानिह घटादिगणे पाठः घटादिगणनिर्दिष्ट एवार्थे मित्त्वार्थोऽनुवाद एव, नतु धातुभेदः । अन्यथा घाटादिकत्वं गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता नतु गणान्तरे, तेषां त्वर्थान्तरवृत्तावपि मित्त्वमि ते धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट संघाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामथै मित्त्वार्थोऽनुवाद इति लब्धम् । एवं च विघटयति इत्लादावर्थान्तरवृत्तौ राय. न्तस्य कथं मित्त्वमित्याशङ्कय निराकरोति नचेति । तस्यैव चौरादिकस्यैव घटधातोः चेष्टात्मके अर्थविशेष वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल पाणने' चित्र चयने' इति पञ्च धातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र चह परिकल्कने इत्यस्य स्थाने चपेति केचित् पठन्ति । तथा च पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते । अहेताविति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाद् ज्ञपादि. पञ्चभ्य इति लभ्यते । हेतुशब्देन 'हेतुमति च' इति सूत्रविहितो णिच् लभ्यते । तद्भिन्नो णिच् स्वार्थिकः अहेतुः, तदाह अहेतौ स्वार्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोर तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयः, ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाभावाद् 'घट चेष्टायाम्' इति निदेशश्चौरादिकस्य 'घट संघाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यं ।। किंतु इहैव घटादिगणे 'घट चेष्टायाम्' इत्यपूर्वोऽयं धातुः। तस्य चाथन्तरवृत्तावपि मित्त्वमस्त्येवेति विघटयतीत्यादौ मित्त्वाद्धस्वो निर्बाध इति भावः । व्यथधातुर्द्वितीयान्तः । स्थितम्, तदेतद् ध्वनयन्नुदाहरति विधटयतीति । व्यथोलिटि। हलादिःशेषा Page #182 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१७६ पप्रथे । प्रस ७६६ विस्तारे । पप्रसे । म्रद ७६७ मर्दने । स्खद ७६८ स्खदने । स्वदनं विद्रावणम् । सजि ७६६ गतिदानयोः । मिस्वसामर्थ्यादनुपधात्वेऽपि 'चिएणमुलो:-' (सू २७६२) इति दीर्घविकल्पः । अक्षति, अक्षाजि। तों क्षञ्जम् । क्षाकं ज्ञाअम् । दक्ष ७७० गतिहिंसनयोः।योऽयं वृद्धिशैघ्रययोरनुदात्तेस्सु पठितस्तस्येहार्थविशेष मित्त्वार्थोऽनुवादः । कप ७७१ कृपायां गतौ । कदि व्यथो लिटि । 'अत्र लोपः-' इत्यतः अभ्यासस्येति 'युतिस्वाप्यो:-' इत्यतः संप्रसारणमिति चानुवर्तते, तदाह व्यथोऽभ्यासस्येत्यादिना । हलादिश. षापवाद इति । व्यथ् व्यथ् ए इति स्थिते हलादिशेषलभ्यं यकारस्य लोपं बाधित्वा संप्रसारणमित्यर्थः । तथा च यकारस्य इकारे पूर्वरूपे विव्यथे इति रूपम् । वकारस्य तु न संप्रसारणम् , 'न संप्रसारणे संप्रसारणम्' इति निषेधात् । ननु संप्रसारणेन हलादिशेषबाधे थकारस्यापि निवृत्तिर्न स्यादित्यत आह थस्येति । यकारलोपस्य बाधं विना संप्रसारणस्य प्रवृत्त्यनुपपत्तस्तेन तद्बाधेऽपि थकारलोपस्य बाधे प्रमाणाभावादिति भावः । मृद मर्दन इति । ऋदुपधोऽयम् । मर्दते। ममृदे । क्षजिधातुरिदित् क्षञ्जते । चक्ष । ननु घटादिगणे अस्य पाठो व्यर्थः, क्षञ्जयतीत्यत्र णौ नुमि कृते अकारस्यानुपधात्वेन उपधादीर्घस्याप्रसक्त्या 'मितां ह्रस्वः' इत्यस्याप्रवृत्तावपि विशेषाभावाद् अनुपधात्वेन 'मितां ह्रस्वः' इत्यस्य प्रसक्तयभावाच्च । अत एव अक्षजि क्षजं क्षअमित्यत्रापि 'चिएणमुलो:-' इति दीर्घविकल्पस्यापि न प्रसक्तिरित्यत आह मित्त्वसामर्थ्यादिति । दक्ष गतीति । ननु 'दक्ष वृद्धौ शीघ्रार्थे च' इत्यनुदात्तेत्सु पाठादेव सिद्ध किमर्थमिह पाठः ? अर्थनिर्देशस्योपलक्षणत्वादेव गतिहिंसार्थकत्वस्यापि संभवादित्यत आह वृद्धिशघ्रययोरिति। मित्त्वसामर्थ्यादनुपधात्वेऽपि चिरणमुलोर्दीर्घविकल्पः । अदक्षि, अदाक्षि । दक्षंदपवाद इति । हलादिःशेषप्रक्रमणादिति भावः । एवं च 'उत्सर्गसदेशश्चापवादः' इति परस्यैव संप्रसारणं भवति न पूर्वस्येति कैयटायुक्त्या 'न संप्रसारणे-' इति निषेधो. ऽत्र नापेक्षितः । केचित्तु हलादिःशेषेण यकारनिवृत्तावपि वकारस्य सत्त्वात्सूत्रमिदं सावकाशमिति अपवादत्वं न संभवतीति मत्वा 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनाद्धलादिःशेषं बाधित्वा परस्य संप्रसारणे पूर्वस्य निषेधः । 'संप्रसारणं तदाश्रयं च कार्यम्-' इति वचनाभावे तु 'व्यथो लिटि' इति संप्रसारणस्य धातुविशेषप्रत्ययविशेषाश्रयत्वेन 'इग्यणः-' इति संज्ञाविशेषद्वयाश्रयत्वेन च बह्वपेक्षस्य बहिरङ्गत्वात्संप्रसारणं बाधित्वा हलादिःशेषे जाते वकारस्य संप्रसारणं स्यादित्याहुः। थस्येति । संप्रसारणस्याभ्यासान्तर्गतयकारनिवृत्तेरपवादत्वं न तु थकारनिवृत्तेरिति भावः । लिटीति किम् , Page #183 -------------------------------------------------------------------------- ________________ १८० ] सिद्धान्तकौमुदी । [ भ्वादि 1 ७७२ ऋदि ७७३ क्वदि ७७४ वैक्लव्ये । वैकल्ये इत्येके । त्रयोऽप्यनिदित इति नन्दी | इदित इति स्वामी । कदिकदी इदितौ, कद लद इति चानिदिताविदि मैत्रेयः । कदिक्रदिक्कदीनामाह्वानरोदनयोः परस्मैपदिषूक्रानां पुनरिह पाठो मित्वार्थ श्रात्मनेपदार्थश्च । जित्वरा ७७५ संभ्रमे । 'घटादयः षितः' (ग सू १८६ ) । षित्वादङ् कृत्सु वच्यते । श्रथ फणन्ताः परस्मैपदिनः । ज्वर ७७६ रोगे । ज्वरति । जज्वार । गड ७७७ सेचने । गडति । जगाड । हेड ७७८ वेष्टने । हेडृ श्रनादरे इत्यात्मनेपदिषु गतः । स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो I क्षम् दाक्षं दाक्षम् । क्रप कृपायां गताविति । श्रदुपधोऽयम् । कृपायां गतौ चेत्यर्थः । कदि ऋदि क्लदि इति नन्दिमते । क्षीरस्वामिमते च त्रय एव धातवः । मैत्रेयमते चत्वार इति बोध्यम् । तत्र इदितां त्रयाणां पौनरुक्त्यं परिहरति कदिऋदिक्लदीनामित्यादिना । ञित्वरेति । त्रिरित् । 'जीतः क्लः' इति क्लः प्रयोजनम् । श्रदित्त्वं तु 'आदितश्च' इति निष्ठायामिरिनषेधार्थम् । वस्तुतस्तु आदित्त्वं व्यर्थम्, हस्खेऽप्यात्मनेपदसिद्धेः 'रुष्यमत्वरसंघुषाखनाम्' इति निष्ठायामिड्विकल्पसिद्धेश्च । घटादयः षित इति । त्वरत्यन्ता इति शेषः । गणसूत्रमिदम् । तत्प्रयोजनमाह वित्त्वादिति । वक्ष्यत इति । षिद्भिदादिभ्योऽङ्' इत्यनेनेति शेषः । घटादिषु त्रयोदशानुदात्तेतो गताः । 'द्युत दीप्तौ' इत्यतः प्राग् घटादिसमाप्तिरिति वक्ष्यते । अथ फणान्ता इति । फण गतावित्येतत्पर्यन्ता इत्यर्थः । ज्वर रोग इति । णौ ज्वरयति । चिणि तु अज्वरि, अज्वारि । णमुलि तु ज्वरं ज्वर ज्वारं ज्वारम् । एवमग्रेऽपि ज्ञेयम् । हेड वेष्टन इति । डकारादकार उच्चारणार्थः । ततश्च 'नाग्लोपिशास्त्रदिताम्' इति निषेधो न भवति । स एवेति । हेडृधातुरेव विव्यथिषते । इह 'सन्यतः' इति इत्वम् । वाव्यथ्यते । वाव्यथीति । ऋप कृपायां गतौ । चकाराभावेऽपीद्दार्थद्वयमित्येव बोध्यमित्याहुः । कदि ऋदि । क्रन्दयति । कन्दि । कान्दि । क्रन्दं क्रन्दम् । कान्दं क्रान्दम् । ञित्वरा । श्रादित्वमिह व्यर्थम्, हस्वोच्चारणेनाप्यात्मनेपदसिद्धेः । न च निष्ठायाम् 'श्रादितश्च' इतीट्प्रतिषेधार्थमिति शङ्कयम, ‘रुष्यमत्वर -' इति निष्टायामिटो विकल्पितत्वात् । तूर्णः । त्वरितः । ज्वर रोगे । णौ ज्वरयति । ज्वरि । ज्वारि । ज्वरं ज्वरम् । ज्वारं ज्वारम् । गड सेचने । णौ । गडयति । अगडि । अगाडि | गडं गडम् । गाडं गाडम् । एवमन्यत्राप्यूह्यम् । हेड वेष्टने । उत्सृष्टानुबन्ध इति । तेन वेष्टने 'नाग्लोपि -' इति निषेध Page #184 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८१ वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यापरस्मैदम् । हेडति । जिहेड । हिडयति । अहिडि,अहीडि । अनादरे तु हेडयति । वट ७७६ भट ७८० परिभाषणे । वट वेष्टने, भट भृतौ इति पठितयोः परिभाषणे मिस्वार्थोऽनुवादः। णट ७८१ नृतो। इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्व पठितस्य नाटयमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाटयम् । घटादौ तु नृत्तं तत्यं चार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ णट नतौ इति पठन्ति । गतौ इत्यन्ये । णोपदेशपर्युदासवाक्ये भाष्यकृता 'नाटि' इति दीर्घपाठाद्धटादिोपदेश एव । ऋकारानुबन्धमुत्सृज्य वेष्टनरूपे अर्थविशेषे मित्त्वार्थमनूद्यत इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। नन्वात्मनेपदिन एवात्रानुवादे परसौ. पदं न स्यादित्यत आह परस्मैपदिभ्य इति । यदि त्वात्मनेपदमिष्टं तर्हि घटादिषु त्वरत्यन्तेष्वेवानुदात्तेत्सु पठ्यतेति भावः । हेडतीति । वेष्टते इत्यर्थः। हिडयतीति । वेष्टयतीत्यर्थः । 'हेतुमति-' इति णिचि 'मिता ह्रखः' इति ह्रख इति भावः । अहिडि, अहीडीति । 'चिण्णमुलोः-' इति दीर्घविकल्पः । अनादरे तु हेडयतीति । वेष्टनरूपार्थ एव मित्त्वान्न ह्रस्व इति भावः । 'वट परिभाषणे' इति नापूर्वी धातुरित्याह वट वेष्टन इत्यादि । अनु. वाद इति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । 'णट नृत्तौ' इत्यस्य पौनरुक्त्यमाक्षिपति इत्थमेव पूर्वमपि पठितमिति । टवर्गान्तेष्विति शेषः । तथा च उभयोरप्यर्थैक्येन अर्थविशेषे मित्त्वार्थमिहानूद्यत इति परिहारस्यासंभवात्पौनरुक्त्यमेवेति भावः । परिहर्तुमुपक्षिपति तत्रायं विवेक इति । तत्र तयोर्धात्वोः अयं वक्ष्ममाणो विवेकः-अर्थभेदः प्रत्येतव्य इस्यर्थः। पूर्व पठितस्येति । टवर्गान्तेषु पठितस्येत्यर्थः । यत्कारिष्विति । यस्य कर्तृषु नटव्यवहारः तन्नाव्यं पूर्व पठितस्य नटधातोरर्थ इत्यर्थः । किं तनाट्यमित्यत्राह वाक्यार्थेति । घटादौ त्विति । यस्य कर्तृषु नर्तकव्यपदेशः तद् नृत्यम् , नृत्तं च घटादौ पठितस्य नटेरर्य इत्यर्थः । नृत्यनृत्तयोः को भेद इत्यत आह पदार्थेति । एवं च टवर्गान्तेषु पठितस्य घटादिगतस्य चार्थभेदसत्त्वादर्थविशेषे मित्त्वार्थोऽनुवाद इति युज्यते। धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति भावः। अथ नटधातोरस्य गोपदेशपर्युदासभ्रमं वारयति णोपदेशेति । अननाटीत्यादिपर्युदासवाक्ये नाटीति णिज्लक्षणवृद्धिनिर्देशेन 'नट अवस्कन्दने' इति चौरादिकस्यैव शकैव नास्तीति भावः । णोपदेश एवेति । प्रणटति प्रणटयति । नाटीत्यस्य तु Page #185 -------------------------------------------------------------------------- ________________ १८२] सिद्धान्तकौमुदी। [ भ्वादि. ष्टक ७८२ प्रतीघाते । स्तकति । चक ७८३ तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । प्रात्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात् परस्मैपदम् । कखे ७८४ हसने । एदित्त्वा वृद्धिः । अकखीत् । रगे ७८५ शङ्कायाम् । लगे ७८६ सङ्गे । हगे ७८७ हगे ७८८ बगे ७८६ टगे ७६० संवरणे । कगे ७६१ नोच्यते । अत्यायमर्थ इति विशिष्य नोच्यते, क्रियासामान्यार्थत्वात् । अनेकार्थस्वादिस्यन्ये । अक ७६२ ग ७६३ कुटिलायो गतौ । कण ०६४ रण ७६५ गतौ । चकाण । रराण । चा ७६६ शण ७६७ श्रण ७६८ दाने च । शण गतौ इत्यन्ये । श्रथ ७३६ रुथ ८०० क्रथ ८०१ कथ ८०२ हिंसार्थाः । 'जासिनिग्रहण- (स् ६१७) इति सूत्रे फ्राथेति मित्वेऽपि वृद्धिनिपात्यते । क्राथयति। मिस्त्वं तु निपातनात्परत्वात् 'चिएणमुलो..' प्रहणादयं णोपदेश एवेत्यर्थः । ष्टकधातुः षोपदेशः । कृतष्टुत्वस्य निर्देशः । स्तकतीति । 'धात्वादेः-' इति षस्य सत्वे ष्टुत्वनिवृत्तिः। चक तृप्तौ तृप्तीति । 'चक तृप्तौ प्रतीघाते च' इत्यात्मनेपदिषु पठितस्य तृप्तावर्थे मित्त्वार्थोऽत्रानुवाद इत्यर्थः । एवं च धात्वन्तरत्वाभावान्न मित्त्वतदभावविकल्पः। ननु आत्मनेपदिषु पठितस्यात्रानुवादादात्मनेपदं स्यादित्यत आह आत्मनेदिष्विति । षगे टगे इति । षोपदेशौ । ष्टगे इति कृतष्टुत्वनिर्देशः । कगे नोच्यत इति । ननु कगे इत्यनेन यदि किमपि नोच्येत, तर्हि कथमस्य धातुत्वमित्यत प्राह अस्यायमिति । क्रियाविशेषो नास्यार्थ इति भावः । ननु यदि न कोऽपि क्रियाविशेषोऽस्यार्थः, तर्हि कथमयं धातुरित्यत आह । क्रियासामान्यार्थवाचित्वादिति । धातुपाठपठितस्य क्रियाविशेषार्थकत्वाभावे सति क्रियासामान्यवाचित्वं परिशेषलभ्यमिति भावः । अनेकेति । कलिः कामधेनुरिति न्यायेन कलधातुवदपरिमितार्थकत्वमिति भावः । श्रथ क्नथ कथ क्लथ इति । चत्वारोऽपि द्वितीयान्ताः। श्राद्यतृतीयौ रेफमध्यौ द्वितीयो नकारमध्यः । चतुर्थस्तु लकारमध्यः ।आद्यस्तु शकारादिः । इतरे ककारादयः। ननु कथधातोघटादित्वेन मित्त्वाद् णौ उपधावृद्धिसंपन्नस्य अकारस्य 'मिता ह्रस्वः' इति ह्रस्वत्वे कथयतीति स्यात् , नतु क्राथयतीति, तत्राह जासिनीति । 'जासिनिप्रहणनाटकाथपिषां हिंसायाम्' इति षष्ठीविधौ णौ मित्त्वेऽपि काथेति वृद्धिर्निपात्यत इत्यर्थः । नन्वेवं सति घटादौ कथधातोः पाठो व्यर्थ इत्यत प्राह मित्त्वं त्विति । चिरणमुलोर्दीर्घपक्षे चरितार्थमित्यन्वयः । ननु तत्रापि काथेति निपातनाद् वृद्धिरित्यत प्रनाटयति । वृद्धिनिपात्यत इति । तेन 'मिता हवः' इति न प्रवर्तत इति भावः। १ बालमनोरमाकृत्तु इमं 'कथ' इति ककारादिं पठति Page #186 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८३ (सू २७६२) इति दीर्धे चरितार्थम् । अक्रथि, अक्राथि। ऋथं क्रथम् । कार्य क्राथम् । वन ८०३ च । हिंसायामिति शेषः । वनु च नोच्यते । वनु इत्यपूर्वएवायं धातुर्न तु तानादिकस्यानुवादः । उदिस्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वषयते । ज्वल ८०४ दीप्तौ । णप्रत्ययार्थ पठिष्यमाण एवायं मिस्वार्थमनूद्यते । प्रज्वलआह निपातनात्परत्वादिति । काथेति निपातनापेक्षया 'चिएणमुलोः-' इत्यस्य परत्वादित्यर्थः । यद्यपि 'मितां ह्रस्वः' इत्यपि परम् , तथापि पुरस्तादपवादन्यायेन काथेति वृद्धिनिपातनं 'मिता ह्रस्वः' इत्यस्यैवाव्यवहितस्य बाधकम् , नतु 'चिएणमुलो:-' इत्यस्यापि, तस्य व्यवहितत्वादिति बोध्यम् । अक्रथि, अकाथीति । कथेण्येन्ता. चिणि दीर्घविकल्पः । कथं कथं काथं काथमिति । णमुलि दीर्घविकल्पः । वन चेति । चकारो हिंसानुकर्षकः, तदाह हिंसायामितीति । शेष इति । वन शब्दे, वन संभक्ताविति पठितस्य हिंसायां मित्त्वार्थोऽत्रानुवादः । वनति । णौ तु वनयति । णमुलि तु वनं वनं वानं वानम् । वनु च नोच्यत इति । कगे नोच्यते इतिवद्वयाख्येयम् ! नन्वन्यत्र पठितस्य घटादौ मित्त्वार्थोऽनुवाद इति सिद्धान्तात्तनादौ 'वनु याचने' इति पठितस्य अनुदात्तेतोऽत्रानुवादात् क्रियासामान्येऽर्थे वनुते इत्यात्मनेपदम् उप्रत्ययश्च स्यादित्यत आह अपूर्व एवायमिति । उदित्करणेति । यदि तानादि. कस्यैव अत्रानुवादः स्यात् , तर्हि तनादिगणे वनु इति कृतेन उदित्करणेनैव 'उदितो वा' इत्याद्युदित्कार्यस्य सिद्धरिह गणे पुनरुदित्करणमनर्थकं स्यात् । अतस्तानादिकस्य नात्रानुवादः, किं त्वपूर्व एवायं वनुधातुः । तथा च वनतीति परस्मैपदं शब्विकरणं चैत्याह तेन क्रियासामान्ये वनतीत्यादीति । आदिना वनतः वनन्तीत्यादिसंग्रहः । प्रवनयतीति । घाटादिकस्य क्रियासामान्यवाचिनो णिचि मित्त्वाद्ह्रस्वः । वक्ष्यत इति । 'ग्लानावनुवमा च' इत्यनेनेति शेषः । तानादिकात्तु वनु याचने इत्यस्मारिणचि उपधादीर्घ वानयतीत्येव भवति । ज्वल दीप्तौ । णप्रत्यनिपातनात्परत्वादिति । निपातनविषयीभूतमिता ह्रख इत्यस्मात्परत्वाद् ‘मितां ह्रस्वः' इत्येतदेव निपातनेन बाध्यते न तु ततः परं 'चिरणमुलो:-' इत्येतदित्यर्थः । वन च । संभक्तौ पठिनस्य हिंसायां मित्त्वार्थोऽनुवादः । वनति । णौ । वनयति । अवनि । अवानि । वनं वनम् । वानं वानम् । तानादिकस्येति । वनु याचने इत्यस्येत्यर्थः । सामर्थ्यादिति । अनुवादे तु तत्र कृतेनोदित्त्वेन क्त्वायामिड्विकल्पस्य निष्ठायामिटप्रतिषेधस्य च सिद्धेः पुनरुदित्करणं व्यर्थ स्यादिति भावः । वनतीत्या. दीति । णौ । वनयति । तानादिकस्य तु वनुते वानयति । मित्त्वविकल्प इति । Page #187 -------------------------------------------------------------------------- ________________ १८४ ] सिद्धान्तकौमुदी। [ भ्वादियति । ह्वल ८०५ बल ८०६ चलने । प्रह्वलयति । प्रह्मलयति । स्मृ ८०७ प्राध्याने । चिन्तायां पठिष्यमाणस्य प्राध्याने मिस्वार्थोऽनुवादः। श्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । दृ ८०८ भये । दृ विदारणे इति क्रयादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिवटादौ 'प्रत्स्मृदृत्वर-' (सू २५६६) इति सूत्रे च दृ इति दीर्घस्थाने हस्वं पठन्ति । तश्चेति माधवः । न ८०६ नये । क्रयादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । श्रा ८१० पाके । त्रै यार्थमिति । 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थ ज्वलादिगणे पठिष्य. माणस्य इह मित्त्वार्थोऽनुवाद इत्यर्थः । ज्वलतीत्यादि सिद्धवत्कृत्य मित्त्वस्य णौ ह्रस्वं प्रयोजनमाह प्रज्वलयतीति । धात्वन्तरत्वे तु मित्त्वतदभावयोर्विकल्पः स्यादिति बोध्यम् । स्मृ श्राध्याने । चिन्तायामिति । स्मृ चिन्तायामिति पठिष्यमाणस्य श्राध्याने मित्त्वार्थोऽनुवाद इत्यर्थः। चिन्ताया श्राध्यानमन्यदिति दर्शयितुमाह आध्यानमुत्कण्ठेति । दृ भय इति । अस्य दृणातीति रूपं नतु शप् , तदाह क्रयादेरय मित्त्वार्थोऽनुवाद इति । भयेऽर्थे मित्त्वार्थमिति शेषः । अर्थनिर्देशस्य उपलक्षणत्वाद् भये वृत्तिः। तथा च कथादित्वात् नाविकरण एवायमिति भावः । मित्त्वप्रयोजनं दर्शयति दृणन्तं प्रेरयति दरयतीति । भीषयतीत्यर्थः । भयादन्यत्र दारयतीति । भेदयतीत्यर्थः । धात्वन्तरमेवेति। नतु क्रयोदरनुवाद इत्यर्थः । अस्मिन्मते भौवादिकत्वात् शबेवेत्याह दरतीत्यादीति । सूत्रे चेति । 'अत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' इति अत्वविधावित्यर्थः । हस्खं पठन्तीति । तन्मते क्रयादेरनुवादप्रसक्तिरेव नास्तीति भावः । तन्नेतीति। यदि ह्ययं घटादौ ह्रस्वान्तः कथादौ तु दीर्घान्तो भवेत् तर्हि 'शृदृप्रां ह्रस्वो वा' इत्यत्र दृग्रहणमनर्थकं स्यात् । ह्रस्वदीर्घान्तधातुभ्यामेव तत्फलसिद्धरिति भावः । न नय इति । नयो नयनम् । क्रयादिष्विति । नृ नये इत्येव कयादिषु 'ग्लानावनुवमां च' इति गणसूत्रेण । णप्रत्ययार्थमिति । 'ज्वलितिकसन्तेभ्यो णः' इति णप्रत्ययार्थम् । दृ भये । धातोरनेकार्थत्वाद्भयार्थकत्वम् दृणाति । दरयति । तन्नेतीति । माधवस्यायमाशयः-सूत्रे दीर्घान्त एव पाठः सर्वसंमतः । घटादावपि दीर्घान्त एव सर्वैः पठ्यते । यद्ययं हखान्तो भवेत्तर्हि 'शूदृप्रां ह्रखो वा' इति हखविकल्पविधायके सूत्रे दृप्रहणमनर्थकं स्यात् , धातुद्वयेन दद्रतुः ददरतुरिति रूपद्वयसिद्धेः । न च दृ विदारणे इत्यस्य रूपद्वयलाभार्थ दृग्रहणमावश्यकमिति वाच्यम् , धातूनामनेकार्थत्वात्समीहितसिद्धेरिति। न नये। नृणाति । नरयति । अनरि । अनारि। Page #188 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [१८५ इति कृतात्वस्य श्रा इस्यादादिकस्य च सामान्येनानुकरणम् । 'लुग्विकरणालु. ग्विकरणयोरलुग्विकरणस्य' (११) 'लक्षणप्रतिपदोक्योः प्रतिपदोकस्यैव ग्रहणम्' (प ११४) इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः । मारणतोषणनिशामनेषु ज्ञा ८११। पठ्यते । तत्रार्थनिर्देशो न विवक्षितः । क्रयादिषु पठिष्यमाणस्य नृधातोर्नयादन्यत्र विद्यमानस्य नयेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । तथा च नाविकरण एवायम् । नृणातेर्धात्वन्तरत्वाभावान्न मित्त्वतदभावौ, अपि तु नित्यमेव मित्त्वम् । श्रा पाक इति । नन्वत्र भ्वादौ पठ्यमानाच्छायतेः, उत्तरत्र अदादौ पठिष्यमाणाच्च श्रातेरन्य एव यदि कश्चन स्वतन्त्रो धातुघंटादौ निर्दिश्येत तदा प्रकृते लटि शपि श्रातीति रूपसंपत्त्या लुग्विकरणस्थेन श्रा पाके इत्यनेन पौनरुत्यमित्यत आह धै इतीति । अग्रे भ्वादिगणे झै पाक इति पठिष्यते । तस्य कृतात्वस्यानुकरणमित्यन्वयः। तथा च तस्यैव श्रेधातोरनेक र्थकतया पाके वृत्तस्य मित्त्वार्थमत्रानुवादात् शपि श्रायतीत्यादि रूपम् । एतच्च 'भृतं पाके' इति सूत्रे भाष्यकैयटयोः स्थितम् । एवं च सति संभवे अन्यत्र पठितानामिह मित्त्वार्थोऽनुवाद इति सिद्धान्तादले भ्वादौ । पाक इत्यस्य पौनरुक्त्यं न शङ्कथम् । नन्वेवं सति 'श्रे पाके' इत्येवात्र कुतो न पठितमित्यत आह श्रा इत्यादादिकस्य चेति । ननु लाक्षणिकत्वात् 'त्रै पाके' इति भौवादिकस्य कृतात्वस्याप्यनुवाद इति न युज्यत इत्यत आह लुग्विकरणेत्यादि परिभाषाभ्यामित्यन्तम् । परिभाषाभ्यामुभयोरनुकरणमित्यन्वयः । 'स्वरतिसूतिसूयति-' इति सूत्रे सू इति पठितेऽपि द्वयोर्ग्रहणे सिद्ध सूतिसूयत्योः पृथग्ग्रहणं 'लुग्विकरण-' इति परिभाषां ज्ञापयतीत्याहुः । प्रतिपदोक्तपरिभाषा तु न्यायसिद्धत्युक्तमेव । श्रपयतीति । श्रेघातोर्णिचि 'आदेच उपदेश-' इत्यात्वे 'अर्तिह्री-' इति पुकि मितां ह्रस्वः । श्राधातोस्तु स्वत एवाऽऽदन्तत्वारिणचि पुकि ह्रस्वः । पाकादन्यनरंनरम् । नारंनारम् । ) इति । अयं हि वक्ष्यमाणो भौवादिकः। लुग्विकरणेति। अत्र व्याचक्षते-'स्वरतिसूति-' इति सूत्रे सूत् इति पठितेनापि द्वयोर्ग्रहणे सिद्ध सूतिसूयत्योः पृथग्ग्रहण व्यर्थ सदिमा परिभाषां ज्ञापयति । नन्वलुग्विकरणं बलीय इति वैपरीत्यं किं न स्यादिति शङ्कयम् , इष्टानुरोधात् । सूङ् इति पठिते खरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यान तूभयोरित्यपि न शङ्कयम् , साहचर्यस्यानित्यत्वात्। तस्मात्पृथग्ग्रहणं व्यर्थ सज्ज्ञापकमेवेति । लक्षणप्रतिपदोक्तपरिभाषा तु न्यायसिद्धा, लाक्षणिकं हि विलम्बितोपस्थितिकम् , प्रतिपदोक्तं तु शीघ्रोपस्थितिकमिति।परिभाषाभ्यामिति । यद्यप्युक्तपरिभाषयोः परस्परविरोधेनाप्रवृत्तावपीष्टं सिध्यति, तथाप्यविशे Page #189 -------------------------------------------------------------------------- ________________ १८६ ] सिद्धान्तकौमुदी | [ भ्वादि निशामनं चाचुषज्ञानम् इत्ति माधवः । ज्ञापनमात्रम् इत्यन्ये । निशानेषु इति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच इति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं 'विज्ञापना भर्तृषु सिद्धित्रेति । अर्थनिर्देशस्योपलक्षणत्वादिति भावः । मारणेति । मारणे तोषणे निश:मने च ज्ञाधातुर्वर्तत इत्यर्थः । अक्षतस्य मारणे संपूर्वकस्यैव आाधातोः प्रयोगः । चानुषज्ञानमिति । निपूर्वकात् शम आलोचने इत्यस्मात् चौरादिकण्यन्ताद् ल्युटि निशामनशब्दस्य निष्पत्तेरिति भावः । ज्ञापनमात्रमिति । उपसर्गवशादिह ज्ञापने वृत्ति., चाक्षुषत्वं च ज्ञानस्य न विवक्षितमिति भावः । निशानेष्वितीति । 'मारणतोषणनिशानेषु ज्ञा' इति पाठान्तरमित्यर्थः । ननु ज्ञाधातोरस्माल्लडादौ शपि 'ज्ञाजनोर्जा' इति जादेशे जाति जात इत्यादि स्यादित्यत आह एष्वेवेति । ज्ञा अवबोधने इति श्नाविकरणस्यैव मारणादिष्वर्येषु णौ मित्त्वार्थमिहान वादात् श्राविकरण एवायमिति भावः । जानाते: मित्त्वफलं तु णौ ह्रस्वः - पशुं संज्ञपयति, अक्षतं मारयतीत्यर्थः । हरिं ज्ञपयति, संतोषयतीत्यर्थः । रूपं ज्ञपयति, माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । शरं ज्ञपयति तीक्ष्णीकरोतीत्यर्थः । ननु माधवमत बोधयतीत्यर्थे ज्ञपयतीति कथं मित्त्वम्, तन्मते चाक्षुषज्ञानस्यैव निशामनशब्दार्थत्वादित्यत आह शप मिच्चेति चुरादाविति एवं च चौरादिकं ज्ञाधातुमादाय बोधनेऽप्यर्थे ज्ञपयतीति ह्रस्वः संगच्छत इति भावः । ननु चौरादिकस्यापि ज्ञपेर्मारणतोषणनिशामनेष्वेवार्थेषु मित्त्वमस्तु तत्रार्थान्तरनिर्देशाभावात् । तथा च माधवमते कथं बोधनेऽर्थे मित्त्वमित्यत श्राह ज्ञापनं मारादिकं च तस्यार्थ इति । ज्ञापन मारणं तोषणं निशामनं च तस्य चौरादिकस्य ज्ञपधातोरर्थो माधवमते इत्यर्थः । कथमिति । ज्ञाथ तोपधातोश्च णौ 1 1 1 षादुभयोः प्रवृत्तिरप्यत्र युक्तैवेति भावः । मारणतोषण । निशामनमित्यस्य शम आलोचन इत्यस्मान्निष्पन्नत्वादाह चाक्षुषं ज्ञानमिति । एष्वथैष्विति । पशुं संज्ञपयति, मारयतीत्यर्थः । विष्णुं विज्ञपयति, संतोषयतीत्यर्थः । संज्ञपयति रूपम्, माधवमते दर्शयतीत्यर्थः । मतान्तरे तु बोधयतीत्यर्थः । प्रज्ञपयति शरन्, तीक्ष्णीकरोतीत्यर्थः,। स्यादेतत् — निशामनं ज्ञापनमात्रमिति वदतां मते 'श्लाघन्स्था-' इति सूत्रे ज्ञीप्स्यमानो बोधयितुमभिप्रेत इति वृत्तिप्रन्थः संगच्छतां नाम, माधवमते तु तद्ग्रन्थस्य का गतिरित्यत आह ज्ञपमिच्चेति । ज्ञापनमिति । एवं च वृत्तिप्रन्थो माधवमतेऽपि संगच्छत इति भावः । मारणादिकं चेति । एतच्च मतान्तराभिप्रायेणोक्तम् । चुरादिषु तु 'ज्ञप मिच्च, अयं ज्ञाने ज्ञापने च वर्तते' इति वच्यमाणत्वात् । Page #190 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१८७ मेति' इति 'तज्ज्ञापयत्याचार्यः' इति च। शृणु। माधवमते अचाक्षुषज्ञाने मित्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोगे इति चौरादिकस्य, धातूनामनेकार्थत्वात् । निशानेविति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः। कम्पने चलिः ८१२ । चल कम्पने इति ज्वलादिः। चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । छदिर ८१३ ऊर्जने। छद अपवारणे मित्त्वाद्धस्वप्रसङ्गादिति भावः। शृरिवति । उत्तरमिति शेषः । मित्त्वाभावादिति। ह्रस्वो नेति शेषः । विज्ञापनेत्यत्र तज्ज्ञापयतीत्यत्र च अचाक्षुषमवाssत्मज्ञानं विवक्षितमिति भावः । ननु ज्ञापनमात्रे मित्त्वमिति मत विज्ञापनेत्यत्र तज्ज्ञापयतीत्यत्र च मित्त्वं दुर्वारमित्यत आह ज्ञापनमात्र इति । चौरादिकस्येति । विज्ञापनेति, ज्ञापयतीते च रूपमिति शेषः । 'नान्ये मितोऽहेतौ' इति निषेधान्न तस्य मित्त्वमिति भावः। ननु नियोगार्थस्य तस्य कथं ज्ञापने वृत्तिरित्यत आह धातूनामिति । न कापीति । विज्ञापनेत्यत्र ज्ञापयतीत्यत्र च ज्ञापनार्थवृत्तित्वाज्ज्ञापनस्य च मारणतोषणतीदणीकरणान्यत्वान्न तस्मिन्नर्थे ज्ञाधातोर्मित्त्वप्रसक्तिरिति भावः । एवं च माधवमते बोधने ज्ञाधातोः ज्ञापयतीत्युपधादीर्घः, ज्ञपधातोस्तु ज्ञपयतीत्युपधाह्रस्व इति रूपद्वयमपि साध्विति स्थितम् । कम्पने चलिरिति । इका निर्देशोऽयम् । चलधातुः कम्पने मिदित्यर्थः । ज्वलादिरिति । तस्य चलेः कम्पने मित्त्वार्थोऽत्रानुवाद इति भावः। शीलं चालयतीति । अत्र कम्पनार्थकत्वाभावान्न मित्त्वमिति भावः, तदाह अन्यथा करोतीत्यर्थ इति । धातूनामनेकार्थत्वादिति भावः । छदिर्जने इति । इका निर्देशोऽयम् । छदधातुरूर्जने मिदित्यर्थः। ऊर्जनं बलवत्करणं प्राणनं वा, ऊर्ज बलप्राणनयोरित्युक्तः । अन्यत्र पठितस्यात्राथविशेषे गौ मित्त्वार्थोऽनुवाद इति सिद्धान्तः । छदधातुस्त्वयं चुरायन्तर्गणे युजादौ पठितः । तस्यात्रानुवादो व्यर्थः, 'नान्ये मितोऽहेतो' इति ज्ञपादिपञ्चकव्यतिरिक्तस्य चुरादौ मित्त्वनिषेधादित्यत आह छद अपवारण इति । चुराद्यन्तर्गणयुजादिपठितस्य 'श्रा धृषाद्वा' इति खार्थिकणिजभावपक्षे ऊर्जनेऽर्थे मित्त्वार्योऽनुवाद इत्यर्थः । हेतुमरिणचि इत्यर्थः । स्वार्थिकणिचि सत्येव 'नान्ये मितः-' इति निषेधप्रवृत्तेरिति भावः । नन्वपवारणार्थकस्य छदेः कथमूर्जने वृत्तिकथमिति । ज्ञाधातोपिधातोश्च णौ मित्त्वाद् ह्रस्वेन भवितव्यमिति भावः । मित्त्वाभावादिति । एवं च बोधने ज्ञाधातोः ज्ञापयति, ज्ञपधातोस्तु ज्ञपयतीति रूपद्वयं माधवमते बोध्यम् । छदिरूजने । ऊर्जे बलप्राणनयोः। अत्र छदिर्मित् । १ एतद् वाक्यं कचिन्नास्ति । Page #191 -------------------------------------------------------------------------- ________________ १८५] सिद्धान्तकौमुदी । [ भ्वादि • इति चौरादिकस्य स्वार्थे णिजभावे मिवार्थोऽयमनुवादः । श्रनेकार्थस्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । श्रपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति प्राणीभवति श्रपवारयति वेत्यर्थः । जिह्वोन्मथने लडिः ८१४ । 'लड विलासे' इति पठितस्य मिस्वार्थोऽनुवादः । उन्मथनं क्षोभणम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । खडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । श्रन्ये तु जिह्वाशब्देन तद्व्यापारो लचयते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । asयति दधि । अन्यत्र लाडयति पुत्रम् । मदी ८१५ हर्षग्लेपनयोः | ग्लेपनं दैन्यम् । दैवादिकस्य मिस्वार्थोऽयमनुवादः । मदयति । हर्षयति ग्लेपयति रित्यत आह अनेकार्थत्वादिति । ननु स्वार्थणिजभावे सति मित्त्वं किमर्थमित्यत यह छदन्तं प्रयुङ्क्ते छदयतीति । अत्र हेतुमणिचि ह्रस्वः । 'नान्ये मितः - ' इति निषेधस्तु हेतुमणिचि नेति भावः । अन्यत्रेति । ऊर्जनादन्यत्र पवार इत्यर्थः । स्वार्थे णिचि त्विति । 'नान्ये मितः -' इति निषेधस्य तत्र प्रवृत्तेरिति भावः । जिह्वोन्मथने लडिरिति । इका निर्देशोऽयम् । लडधातुर्जिह्वोन्मथने मिदित्यर्थः । लडेति । 'लड विलासे' इति टवर्गान्तेषु भ्वादौ पठितस्य जिह्वोन्मथनेऽर्थे मित्त्वार्थोऽनुवाद इत्यर्थः । एवं च धातुभेदाभावात् सर्वथैव मित्त्वकार्थं भवति । गणभेदाद्धातुभेदे मित्त्वतदभावयोर्विकल्पः स्यादिति भावः । लडयति जिह्वामिति । रसनां रसान् ज्ञापयतीत्यर्थः । ' गतिबुद्धि-' इति द्विकर्मकोऽयम् । लडयति जिह्वयेति । देवदत्तो रसान् जानाति तजिह्वया ज्ञापयतीत्यर्थः । तद्वयापार इति । शब्दप्रयोगादिजिह्वाव्यापार इत्यर्थः । समाहारेति । जिह्वा च उन्मथनं चेति समाहारद्वन्द्वः । जिह्वाव्यापारे उदाहरति लडयति शत्रुमिति । गेहेशूर इत्यादिशब्दप्रयोगेण गर्हत इत्यर्थः । उन्मथनं लोडनम् इत्यभिप्रेत्योदाहरति लडयति दधीति | विलोडयतीत्यर्थः । अन्यत्रेति । जिह्वोन्मथनादन्यत्रेत्यर्थः । लाडयति पुत्रमिति । क्रीडयतीत्यर्थः । ग्लेपनं दैन्यमिति । दीनीभवनमित्यर्थः । चुराद्यन्तर्गणो यौजादिकः स्वार्थे । णिजभाव इति । श्रधृषाद्व' इति वैकल्पिकत्वादिति भावः । लडयति जिह्वामिति । जिह्वां ज्ञापयतीत्यर्थः । जिह्वयेति । जिह्वया पदार्थान्तरं ज्ञापयतीत्यर्थः । जिह्वाव्यापारे उदाहरणमाह लडयति शत्रुमिति । शत्रुमुद्दिश्य गालनादि करोतीत्यर्थः । लडयति दधीति । उन्मध्नाति । विलोडयतीत्यर्थः । केचित्तु जिह्वाव्यापारे लडयति दधि, उन्मथने तु लडयति शत्रुमिति व्यत्यासेन योजयन्ति । लाडयति पुत्रमिति । शर्करादिदानेनानु कूलय यतीत्यर्थः । 1 Page #192 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [१८६ वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः। ध्वन ८१६ शन्दे । भाव्ययं मित्त्वार्थमनूयते । धनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः 'दलिवलिस्खलिरणिध्वनित्रपितपयश्च' इति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे, वल संवरणे, स्खल संचलने, त्रपूष् लजायाम् इति गताः । तेषां णो दलयति, वलयति, स्खलयति, अपयति । वै क्षये इति वक्ष्यमाणम्य कृतावस्य पुका निर्देशः । क्षपयति । स्वन ८.. अवतंसने । शन्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । 'घटादयो मितः' (ग सू'१८७)। मित्संज्ञका इत्यर्थः । 'जनीज़नसुरओऽ. ननु लडादौ शपि मदतीत्यादि स्यादित्यत आह देवादिकस्येति । तथा च श्यन्विकरण एवायमिति भावः । ध्वन शब्द इति । पूर्वमनुनासिकान्तेषु अणरणे. त्यत्र ध्वणधातुर्मूर्धन्यान्तः पठितः । अयं तु दन्त्यान्त इति भेदः। भावीति । ज्वलादौ 'ध्वन शब्दे' इति पठिष्यमाण एवात्र ध्वन्यात्मके अनुच्चारणजन्ये शब्दने मित्त्वार्थमनूद्यते इत्यर्थः । धातुभेदे तु मित्त्वतदभावौ स्यातामिति भावः । ध्वनयति घण्टामिति । शब्दायमानां करोतीत्यर्थः । अन्यत्रेति । अस्पष्टोचारणात्मके शब्दने इत्यर्थः । अत्रेति । घटादावित्यर्थः । तत्रेति । दलिवल्यादिग्वित्यर्थः । उदाहृताविति । घटादाविति शेषः। तत्र ध्वनिरनुपदमेवोदाहृतः। रणिस्तु कण रण गतावित्यत्रेति बोध्यम् । भोजमते प्रागनयोः पाठो नेति न पौनरुक्त्यम् । गता इति । भ्वादौ पठिता इत्यर्थः । इह मित्त्वार्थमनूवन्त इति शेषः। धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । ननु क्षपेरत्र पाठान्मित्त्वे णो ह्रस्वे क्षपयतीति वक्ष्यति । अस्त्वेवम् । तथापि क्ष क्षये इति भ्वादौ पठिष्यमाणस्य णौ प्रात्वे पुकि क्षापयतीत्यपि स्यात् , वैधातोः क्षपीत्यनुवादासंभवात् , तत्राह दे इत्यादि । णौ प्रात्वे पुकि मित्त्वाद् ह्रस्वे सति क्षपीति तै इत्यस्यानुवादसंभव इति भावः । स्वन अवतंसन इति । अवतंसनम् अलंकृतिः । पठिष्यमाणस्येति । घटादिगणादूचं स्वन शब्द इति पठिष्यमाणस्य स्वनेरवतंसनेऽर्थे णौ मित्त्वार्थोऽत्रानुवाद इत्यर्थः । धात्वन्तरत्वे तु मित्त्वतदभावौ स्यातामिति भावः । स्वनयतीति । भूष. यतीत्यर्थः । अन्यत्रेति । अवतंसनादन्यत्र शब्देऽर्थे णौ मित्त्वाभावान्न ह्रस्व इति भावः । घटादयो मित इति । गणसूत्रम् । ननु घटादिषु मकारानुबन्धादर्शनात् ध्वनिरणी उदाहृताविति । ध्वनिरव्यवधानेनोदाहृतः, रणिस्तु कण रण गतावित्यत्रेत्यर्थः । स्वन अवतंसने । अवतंसनं भूषणम् । स्वनयतीति । भूषयतीत्यर्थः । अस्वनीत् , अस्वानीत् । अस्वनि , अस्वानि। स्वनंस्वनम् , स्वानंस्वानम् । घटा Page #193 -------------------------------------------------------------------------- ________________ १६०] सिद्धान्तकौमुदी। [भ्वादिः मन्ताश्च' (ग सू १८८)। मित इत्यनुवर्तते । जष् इति पित्त्वनिर्देशाजीर्यतेग्रहणम् । जुणातेस्तु जारयति । केचित्तु 'जनीजष्णसु-' इति पठित्वा ष्णसु निरसने इति देवादिकमुदाहरन्ति । 'ज्वलह्वलझलनमामनुपसर्गाद्वा' (ग.सू.१८६) एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति, ज्वालयति । उपसृष्टे तु नित्यं मित्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति उसामयतीति । घा. न्तात् 'तस्करोति-' इति णौ । कथं संक्रामयतीति । 'मिता हस्वः' (सू २५६८) कथं मितस्ते स्युरित्यत आह । मित्संज्ञका इति । मित्कार्यभाज इत्यर्थः । जनीषिति । गणसूत्रम् । जनी जष् कसु रञ्ज् एषां द्वन्नात्प्रथमाबहुवचनम् । अम् अन्ते येषां ते अमन्ताः, क्रमिगम्यादयः । एते अघटादित्वेऽपि मित इत्यर्थः । जीयतेरिति । 'जृष वयोहानौ' इति श्यन्विकरणस्येत्यर्थः जणास्त्विति । ज़ वयोहानौ इति नाविकरणस्य षित्त्वाभावनात्र प्रहणाभावान्न मेत्त्वमिति भावः । उदाहरन्तीति । तन्मते जूणातेरपि मित्त्वमिति भावः। वलबल । इत्यपि गणसूत्रम् । प्राप्तविभाषेयमिति । ज्वलहलह्मलां घटादित्वान्नमन्तित्वाच मित्त्वस्य प्राप्तेरिति भावः। उपसष्टे त्विति । सोपसगै वित्यर्थः । कथं तहीति । अनुपसर्गादिति विशेषणे सति ज्वलेनमेश्च णौ मित्त्वविकल्पाभावाजनीषिति मित्त्वाद् ह्रस्वो नित्यः स्यादित्याक्षेपः । समाधत्ते घान्तादिति । तत्करोतीति गावित्यनन्तरं समाधेयमिति शेषः । प्रज्वलनं प्रज्वालः। उन्नमनम् उन्नामः । भावे धञ् । उपधावृद्धिः । प्रज्वालं करोतीति उन्नामं करोतीति चार्थे 'तत्करोति तहाचष्टे' इति णिचि 'णाविष्ठवत्' इति इष्टवत्त्वात् टिलोपे सति तस्य स्थानिवत्त्वाद् मित्त्वप्रयुक्तह्रस्वाभावे प्रज्वालि उन्नामि इत्याभ्यां लटि तिपि शपि गुणे अयादेशे प्रज्वालयति उन्नामयतीति रूप इति भावः । ननु संपूर्वात् क्रमेणों संक्रामयतीति रूपमिष्यते । तत्र अमन्तत्वेन दयो मितः । मिसंज्ञा इत्यर्थ इति । अन्ये तु मकारानुब धा इति व्याचक्षते। घट चेष्टायामिति प्रत्येकं पाठे गौरवादेकत्रैव सर्वेषां मित्संज्ञा मकारानुबन्धकत्वं वाऽनेन सूत्रेण विधीयत इति भावः । जनीजष् । जनीप्रादुर्भावे, पृष् क्योहानौ, कसु हरणदीप्त्योः, त्रयोऽपि दिवादयः । रज रागे, देवादिको भौ वादिकश्च । अमन्ताः क्रमिगमीत्यादयः । जनयति । जरयति। कसयति । रजयति मृगान् । रञ्जयति पक्षिणः । क्रमयति । गमयति । रमयति । ज्वलह्वल । एषां मित्त्वमिति । मित इत्यनुवृत्तस्येह भावप्रधानता । अनुपसर्गादिति तु षष्ठ्यर्थेयं पञ्चमीत्येवं क्लेशेन व्याख्येयमिति भावः । 'नमोनुपसर्गाद्वा' इति पाठान्तरम् , तत्र न कश्चिक्लेशः प्राप्तविभाषेति । ज्वल दीप्तौ, ह्वल ह्मल चलने इति त्रयाणां पूर्वपठितत्वान्नमेस्त्वमन्तत्वादिति भावः । Page #194 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [१६१ इति सूत्रे 'वा चित्तविरागे' (सू २६०५) इत्यतो वा इत्यनुवयं व्यवस्थित. विभाषाश्रयणादिति वृत्तिकृत् । एतेन 'रजो विश्रामयन् राज्ञाम्' 'धुर्यान्विश्रामयेति सः' इत्यादि व्याख्यातम् । 'ग्लास्त्रावनुवमा च' (ग सू १६०)। अनुप. सर्गादेषां मित्वं वा स्यात् । श्राद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । 'न कम्यमिचमाम्' (ग सू १६१)। श्रमन्तत्वात्प्राप्तं मित्त्वमेषां न स्यात् । कामयते । श्रामयति । चामयति । शमो ८१८ दर्शने ( ग सू १६२)। शाम्यतिर्दर्शने मिन्न स्यात् । निशासयति रूपम् । अन्यत्र तु 'प्रणयिनो निशमय्य वधूः कथा'। कथं तर्हि 'निशामय तदुत्पत्ति विस्तराद्गदतो मम' इति । शम पालोचने इति मित्त्वाद् ह्रस्व प्रसङ्गः । नच क्रमणं काम इति घजन्तात् 'तत्करोति-' इति णावुक्तरीत्या हस्वाभाव इति समाधानं संभवति, क्रमपनि हि 'नोदात्तोपदेशस्य-' इति वृद्धिप्रतिषेधे सति क्रम इत्येव भवति, नतु काम इति कृत्वा उक्लसमाधानासंभवादित्यमित्याक्षिपति कथमिति । समाधने मितामिति । "मितां ह्रस्वः' इति सूत्रे वेत्यनुवर्त्य मित्त्वाभावे संक्रामयतीति रूपमित्यन्वयः । ननु कदाचिद् ह्रस्वो दुरि इत्यत आह व्यवस्थितेति । तथा चात्र ह्रस्वाभाव एवाश्रीयत इति भावः। वृत्तिदिति । भाष्ये तु नैतद् इति भावः । एतेनेति । व्यवस्थितविभाषाश्रयणेनेत्यर्थः । 'ग्लानावनुवमा च' इत्यपि गणसूत्रम् । प्रथमार्थे षष्ठी । अनुपसर्गादिति मित इति वेति चानुवर्तते, फलितमाह अनुपसर्गादिति । प्राद्ययोरिति । ग्लाना इत्यनयो. रघटादित्वादप्राप्त मित्त्वे इतरयोर्वनुवमोः प्राप्ते मित्त्वे विभाषेत्यर्थः। तत्र वनेः 'वनु च नोच्यते' इति घटादौ पाठाद्वमेस्त्वमन्तत्वान्मित्त्वप्राप्तिरिति बोध्यम् । 'न कम्य. मिचमाम्' इति 'शमो दर्शने' इति च गणसूत्रम् । दर्शनं चाक्षुषज्ञानम् । 'शम उपशमे' इति देवादिकः श्यन्विकरण एवात्र गृह्यते, नतु 'शम भालोचने' इति चौरादिकः, 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधात् , तदाह शाम्यतिरिति । निशामयति रूपमिति । पश्यतीत्यर्थः । उपशमार्थकस्यापि अनेकार्थकत्वाद् दर्शने वृत्तिः। अन्यत्रेति । दर्शनादन्यत्रेत्यर्थः । निशमय्येति । श्रावयित्वे. कथं संक्रामयतीति । क्रमेः 'नोदात्तोपदेशस्य-' इति वृद्धिप्रतिषेधाद् घनि क्रम इत्येव भवति न तु काम इति पूर्वोक्तसमाधानस्यात्रासंभवात्पृथक् प्रश्नः । व्यवस्थितविभाषेत्यादि । क्वचिद् णौ मिता ह्रस्वो न प्रवर्तत इति भावः । वृत्तिकृदिति । केचित्तु घन्तात्क्रमशब्दात्प्रज्ञाद्यणि कामशब्दं स्वीकृत्य तस्मात् 'तत्करोति' इति णौ मंकामयतीति समादधत इति भावः । इतरयोः प्राप्त इति । वनेः पूर्व पाठाद्वमेरमन्तत्वाच्चेति भावः । ग्लापयति, ग्लपयति । नापयति, स्नपयति । वानयति, Page #195 -------------------------------------------------------------------------- ________________ १९२] सिद्धान्तकौमुदी। [ भ्वादि. चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्रवणे वृत्तिः, शातिवत् । यमो १६ अपरिवेषणे (ग सू १९३)। यच्छति जनतोऽन्यत्र मिन्न स्यात् । श्रायामयति । द्वाघयति व्यापारयति वेत्यर्थः। परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । 'पर्यवसितं नियमयन्' इत्यादि तु नियमवच्छब्दात्तस्करोतीति त्यर्थः । शमेय॑न्तात् क्त्वो ल्यपि कृते 'ल्यपि लघुपूर्वात्' इति णरयादेशः । कथमिति । तर्हि । दर्शनार्थकस्यैव शर्मित्त्वनिषेधे सति ?णु' इत्यर्थे मित्वाद्धस्वप्रसङ्गान्निशामयति कथमित्याक्षेपः । समाधत्ते शम आलोचन इति चौरादिकस्येति । निशामयेति रूपमिति शेषः । 'नान्ये मितोऽहेतौ' इति तस्य मित्त्वनिषेधाद् न ह्रस्व इति भावः । ननु चौरादिकस्य शमेरालोचनार्थकत्वात् कथं श्रवणे वृत्तिरित्यत आह धातूनामिति ! शाम्यतिवदितिः । श्यन्विकरणस्य शमेरुपशमार्थकस्य यथा दर्शने वृत्तिस्तद्वदित्यर्थः । 'यमोऽपरिवेषणे' इत्यपि गणसूत्रम् । भोजनपात्रे ओदनापूपादिभोज्यद्रव्याणां स्थापनं परिवेषणम् , तदाह भोजनतोऽन्यत्रेति । भुक्त्यनुकूलपरिवेषणादन्यत्रेत्यर्थः । 'यम उपरमे' इत्यस्य उपसर्गवशात् परिवेषणे ततोऽन्यस्मिन्नप्यर्थे वृत्तिः संभवति । तत्र अपरिवेषणे वृत्ती मित्त्वं नेत्यर्थः । आयामयतीति । अत्रापरिवेषणे वृत्तेर्न मित्त्वमिति भावः, तदाह द्राघयतीति । दीघींकरोतीत्यर्थः । व्यापारयतीति । प्रवर्तयतीत्यर्थः । यमयति ब्राह्मणानिति । परिवेषणार्थकत्वान्मित्त्वमिति भावः तदाह भोजयतीति । भुञ्जते ब्राह्मणाः, तान्परिवेषणेन प्रवर्तयतीत्यर्थः । न पर्यवसित नियमयन्नित्यत्र अपरिवेषणार्थकतया मित्त्वाभावात्कथं ह्रस्व इत्यत आह पर्यवसितमित्यादि । नियमनं नियमः। 'यमः समुपनिविषु च' इति भावे अप्प्रत्ययः, तस्मान्मतुप् । नियमवच्छब्दात्तत्करोतीति णिचि 'विन्मतो क्' इति मतुपो लुकि ण्यन्ताल्लटश्शतरि गुणायादेशयोर्नियमयच्छब्द इति भावः । वस्तुतस्तु मतुपो लुकि टिलोपस्याप्राप्त्या 'अचो णिति' इति वृद्धौ पुगागमापत्तिः । ततश्च नियमवदित्यर्थकाद् अर्शश्राद्यजन्ताद् नियमशब्दात् 'तत्करोति' इति णिचि इश्वत्त्वाहिलोपे तस्य स्थानिवात्वादुपधावृद्धयभावे नियमयन्निति समर्थनीयमिति शब्देन्दुशेखरे स्थितम् । वनयति । वामयति, वमयति । शाम्यतिवदिति । यथा शाम्य तेर्निशामयतीत्यादौ दर्शने प्रयुज्यते तथा चुरादिः शमधातुरपि श्रवणे भविष्यतीत्यर्थः । यमोऽपरिवेषणे । यच्छतिरिति । यम उपरमे इत्ययं पातुर्भोजनातोऽन्यत्र । भोजनाशब्दो 'न्यासश्रन्थो युच्' इति युजन्तो ज्ञेयः । परिवेषणमिह भोजनानुकूलव्यापारस्ततोऽ. न्यस्मिन्नर्थे मिनिषेधः । नियमयनिति । नियमवच्छब्दारिणचि विन्मतोलुंकि Page #196 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६३ गौ बोध्यम् । स्खदिर् ८२० अवपरिभ्यां च (ग सू ११४ ) मिनेत्येव । अवस्वादयति । परिस्वादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु 'न कमि -' इति नजमुत्तरत्रिसूत्रयामननुवर्त्य शमः प्रदर्शने इति चिच्छेद । यमस्तु परिवेषणे मित्वमाह । तन्मते 'पर्यवसितं नियमयन्' इत्यादि सम्यगेव । उपसृष्टस्य स्वदेश्वेदवादिपूर्वस्य इति नियमात्प्रस्वादयतीत्याह । तस्मासूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेच्यम् । फण ८२१ गतौ । न इति निवृत्तमसंभवात् । निषेधा'स्खदिरवपरिभ्यां च' इत्यपि गणसूत्रम् । स्खदिरिति इका निर्देशः । व परि आभ्यां परः स्वदधातुर्भिन्नत्यर्थः । 'स्खद स्खदने' इति घटादौ पाठान्मित्त्वप्राप्तिः । परिस्वादयतीति । अत्रोपदेशत्वेन आदेशसकारत्वाभावान्न ष इति भावः । अपावेति । 'स्खदिरपावपरिभ्यः' इति न्यासकारः पपाठेत्यर्थः । तन्मते अपस्खादयतीत्यत्रापि मित्त्वाभावान्न ह्रस्वः । स्वामी त्विति । 'न कम्यमिचमाम्' इत्यत्र श्रुतो नञ् 'शमो दर्शने' 'यमोऽपरिवेषगे' 'स्खदिरवपरिभ्यां च' इति त्रिषु सूत्रेषु नानुवर्तते । शमः प्रदर्शने इति च्छेदः । शमधातुः प्रदर्शने मित्स्यादित्यर्थः । श्रमन्तत्वादेव सिद्धे नियमार्थमिदम् । प्रदर्शन एव शमधातुर्भिस्यात् नतु दर्शने इति स्वामिमतम् । इदं च पर्यवसानगत्या पूर्वमतान्नातिरिच्यते । यमस्त्विति । यमधातोस्तु परिवेषण एव मित्त्वमाहेत्यर्थः । श्रमन्तत्वादेव सिद्धेरपरिवेषण एव यमधातुर्मित् नतु परिवेषण इति फलति । एवं च द्राघयति व्यापारयति वेत्यर्थे मत्त्वाद् हस्वे प्रायमयतीत्येव रूपम् । परिवेषणे तु मित्वाभावाद् हस्वाभावे यामयति ब्राह्मणानिति भवतीति पूर्वमताद्विपरीतं फलति । एवं च पर्यवसितं नियमयन्नित्यत्र यमेरपरिवेषणार्थत्वान्मित्त्वे ह्रस्वो निर्बाधः, तदाह तन्मत इति । स्वदेर्घटादि - त्वादेव मित्त्वसिद्धेः ‘स्खदिरवपरिभ्यां च' इति सूत्रमपि नियमार्थम् । सोपसर्गस्य चेत् स्खदेर्मित्त्वं तर्हि अवपरिभ्यां परस्यैव मित्त्वं न तूपसर्गान्तरादिति । एवं च प्रस्स्वादयतीत्यत्र मित्त्वाभावान्न हस्वः । श्रवस्खदयति परिस्खदयति इत्यत्र तु मित्त्वा द्धस्व इति फलति, तदाह उपसृष्टस्येति । सोपसर्गस्येत्यर्थः । पूर्वमते तु व परिभ्यां परस्य मित्त्वनिषेधादवस्खादयति परिस्खादयतीति न ह्रस्वः । प्रस्स्वदयतीत्यत्र तु अवपरिपूर्वकत्वाभावेन मित्त्वनिषेधाभावाद्धस्व इति विपरीतम् । तस्मादिति । ‘यमोऽपरिवेषणे’ ‘स्खदिरवपरिभ्यां च' इति सूत्रद्वये उक्तरीत्या मित्त्वनियम > शतरि शप्प्रत्यये गुणे च ज्ञेयम् । व्यत्यासः फलित इति । स्वामिमते त्वपरिवेषणे आयमयति । परिवेषणे तु यामयति ब्राह्मणान् । श्रवादिपूर्वस्य स्खदेरवस्खदयति । Page #197 -------------------------------------------------------------------------- ________________ १६४ ] सिद्धान्तकौमुदी । [ भ्वादि पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् । २३५४ फणां च सप्तानाम् । ( ६-४- १२५ ) एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च ! फेतुः फेणुः । पफणतुः पफणुः । फेणिथ, पफणिध । फणयति । वृत् । घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव । राज़ ८२२ दीप्तौ ! विध्याश्रयणादुदाहरणप्रत्युदाहरणयोरुक्तरीत्या व्यत्यासः फलित इत्यर्थः । उपेक्ष्यमिति । 'न पादम्याङ् -' इति सूत्रव्याख्यावसरे 'यमोऽपरिवेषणे' इति मित्त्वं प्रतिषिध्यत इति वृत्तिन्यासयोरुक्तत्वादिति भावः । केचित्तु स्वामिमते पर्यवसितं नियमयन्नित्यादिसामञ्जस्यात्तावेवोपेक्ष्यावित्याहुः । फण गताविति । ननु घटादित्वेऽपि नायं मित्, इतः प्राक् ' स्वन अवतंसने' इत्युत्तरमेव घटादयो मित इत्युक्तेः । श्रतः कथमत्र निषेधः ? तत्राह न इति निवृत्तमसंभवादिति । प्राप्तिं विना मित्त्वस्य निषेधासंभवादिह नेति नानुवर्तते, किंतु मिदित्येवानुवर्तत इत्यर्थः । ननु फण गतावित्यत्र मिनेति यदि नानुवर्तते तर्हि 'न कम्यमिचमाम्' इति निषेधकाण्डात् प्रागेवायं कुतो न पठितः ? तत्राह निषेधात्पूर्वमसौ न पठित इति । कुत इत्यत श्राह फणादिकार्यानुरोधादिति । निषेधकार डात्प्रागेव फणेः पाठे कम्यमिचमादीनामपि फणादिष्वन्तर्भावः स्यादिति भावः । फणां च । 'अत एकहलमध्ये -' इत्यतो लिटीति 'थलि च सेटि' इति चानुवर्तन । 'ध्वसोः -' इत्यतः एदिति, 'गमहन -' इत्यतः कितीति, 'वा जत्रमुत्रसाम्' इयतो वेति च तदाह एषामिति । फणादीनामित्यर्थः । फणामिति बहुवचनात् तदादिलाभः । 'फण गतौ' इत्यत्र मिदित्येवानुवर्तते, नेति तु नानुवर्तत इत्यस्य प्रयोजनमाह फरणयतीति । वृदिति । कर्तरि बिन्तम् । तुधातुरिह समाप्त्यर्थकः, तदाह घटादिः समाप्त इति । फणेः प्रागेवेति । एवं सति फणेरघटादित्वान्न मित्त्वमिति भावः, तदाह तन्मते फारयतीत्येवेति । इति घटादयः । राज़ दीप्ताविति । इत आरभ्य षण्णामेत्त्वाभ्यासलोपौ फणादित्वात्पक्षे भवतः, तदाह परिस्वदयति । प्रपूर्वस्य तु प्रस्वादयतीत्येवं व्यत्यासो ज्ञेयः । उपेक्ष्यमिति । 'न पादम्याङ् -' इति सूत्रे आयामयत इत्युदाहृत्य वृत्तावुक्तं यमोऽपरिवेषण इत्यनेन मित्त्वं प्रतिषिध्यत इति न्यासेऽपि तत्र 'न कम्यमि-' इत्यतो नेत्यनुवर्तत इत्युक्तम् । एवं हि निषेधानन्तरं पाठ उपपद्यते । अन्यथा 'न कमि -' इत्यतः प्रागेव त्रिसूत्रीं पठेतेदिति । भावः । फण गतौ । फणति । लुङि । फाणीत्, अफणीत् । णौ तु 'चिरणमुलो:-' इति वा दीर्घः । अफणि, अफाणि । फणफणम्, फाफाणम् । असंभवादिति । मित्त्वप्राप्तिं विना निषेधासंभवादिह नेत्येतन्न संबध्यते किंतु मित्संज्ञेव, तदेतदाह Page #198 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १६५ 9 स्वरितेत् । राजति, राजते । रेजतुः, रराजतुः । रेजे, रराजे । 'अतः' इत्यनुवृत्तावपि विधानसामर्थ्यादात एवम् । टु भ्रातॄ ८२३ टु भ्राट ८२४ टु म्लान ८२५ दीप्तौ । श्रनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु ब्रश्चादिषत्वाभावार्थ: । तत्र हि राजिसाहचर्यात्फणादेरेव ग्रहणम् । भेजे, बभ्राजे । 'वा भ्राश - ' ( सू २३२१ ) इति श्यन् वा । भ्राश्यते, भ्राशते । श्रेशे, बभ्राशे । भ्लाशते, भ्लाश्यते । भ्लेशे, बभ्लाशे । द्वावपीमौ तालग्यान्तौ । स्यमु ८२६ स्वन ८२७ ध्वन ८२८ शब्दे । स्वमादयः चरत्यन्ताः परस्मैपदिनः । स्येमतुः सस्यमतुः । अस्यमीत् । स्वेनतुः, सस्वनतुः । श्रस्वनीत्, अस्वानीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । ' वेश्व स्वन:-' ( सू २२७४ ) इति षत्वम् । फणादयो गताः । दध्वनतुः । षम ८२६ ष्टम ८३० अवैकल्ये । ससाम । तस्ताम । ज्वल ८३१ दीप्तौ । 'अतो लान्तस्य' ( सू २३३० ) । अज्वालीत् । रेजतुरित्यादि । ननु 'फणां च सप्तानाम्' इत्यत्र अत इत्यनुवृत्तेः कथमिह एवाभ्यासलोपावित्यत आह अत इत्यनुवृत्तावपीति । श्रत इति नानुवर्तते । तदनुवृत्तावपि फणादिसप्तानामपि वचनसामर्थ्याद् राजधातोराकारस्याप्येत्त्वाभ्यासलोपस्य विकल्पः स्यादेवेत्यर्थः । श्रत इति राजादिधातौ न संबध्यते, असंभवादिति यावत् । टुभ्रा टु भ्राट टु भ्लाश्ट दीप्ताविति । दुरित् 'द्वितोऽथुच्' इत्येतदर्थः । अनुदात्तेत इति । एते त्रय इति शेषः । ननु पूर्वं चवर्गान्तष्वनुदात्तेत्सु भ्राजतेः पाठात् पुनरपि तस्येह पाठः किमर्थ इत्यत आह भ्राजतेरिति । तर्हि 'एज़ श्रेज़ भ्राज़ दीप्तौ' इति भ्राजेः पूर्व पाठो व्यर्थ इत्यत आह पूर्व पाठस्त्विति । षत्वाभावार्थ इति । ' श्वभ्रस्ज-' इति षत्वविधौ भ्राजेर्ग्रहणाभावार्थ इत्यर्थः । ननु पूर्व पठितस्यापि षत्वविधौ कुतो न ग्रहणमित्यत श्राह तत्र हीति । षत्वविधौ हीत्यर्थः । एत्त्वाभ्यासलोपयो: पाक्षिकत्वादाह भेजे बभ्राजे इति । द्वावपी. माविति । द्वितीयतृतीयावित्यर्थः । ननु विष्वणतीत्यत्र कथं षत्वम् ? केवलदन्त्याजन्तसादित्वाभावेन षोपदेशतया श्रादेशसकारत्वाभावात् । श्रवष्वणतीत्यत्र इराकवर्गाभ्यां परत्वाभावान्न षत्वस्य प्रसक्तिः, 'सात्पदाद्यो:' इति निषेधाचेत्यत श्राह वेश्व स्वन इतीति । तत्र चकारेण श्रवाचेत्यपि लभ्यत इति भावः । फणादयो गता इति । ध्वनतेः प्रागिति शेषः । ततश्च ध्वनेर्न फणादिकार्यमिति भावः, फणयति । वृत् । सामर्थ्यादिति । फणादिषु पाठसामर्थ्यादित्यर्थः । तत्र हीति । षत्वविधौ हीत्यर्थः । तथा च विभ्राट् । विभ्राड्भ्याम् । पूर्वं पठितस्य तु विभ्राक् विभ्राग्भ्यामित्यादि सिध्यतीति भावः । अस्यमीदिति । मान्तत्वान्न वृद्धिः । Page #199 -------------------------------------------------------------------------- ________________ १६६ ] सिद्धान्तकौमुदी । [ स्वादि 1 1 I चल ८३२ कम्पने । जल ८३३ घातने । घातनं तैक्ष्ययम् । टल ८३४ टव्ल ८३५ वैक्लव्ये । ष्ठल ८३६ स्थाने । हल ८३७ विलेखने । गल ८३८ गन्धे । बन्धने इत्येके । पल ८३१ गतौ । पलति । बल ८४० प्राणने धान्यावरोधने 'य । बलति । बेलतुः बेलुः । पुल ८४१ महत्वे । पोलति । कुल ८४२ संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल | शल ८४३ हुल ८४४ पत्लृ ८४५ गतौ । शशाल । जुहोल । पपात पेततुः । पतिता । २३५५ पतः पुम् । ( ७-४-१६ ) अङि परे । श्रपप्तत् । 'नेर्गद -' ( सू २२८५ ) इति णत्वम् । प्रणयपप्तत् । क्वथे ८४६ निष्पाके । safa | चक्काथ | चक्कथीत् । पथे ८४७ गतौ । श्रपथीत् । मथे ८४८ विलो - डने । मेथतुः । श्रमथीत् । टु वम् ८४६ उद्गिरणे । इहैव निपातनाद् ऋतः तदाद दध्वनतुरिति । पम ष्टमेति । षोपदेशौ । तस्तामेति । सत्वे सति ष्टुत्वनिवृत्तिरिति । तैक्ष्ण्यमिति । तीक्ष्णी भवनमित्यर्थः । टल ट्वल वैक्लव्य इति । वैक्लव्यं भयादिजनितो व्यप्रीभावः । गल गन्ध इति । गोपदेशोऽयम् । गन्धो गन्धक्रिया । तद्वयापार इति । बन्धुतानुकूली विवाहादिव्यापार इत्यर्थः । पत्लृधातुस्तवर्गप्रथमान्तः सेट्कः । लुङि लुदित्त्वात् च्लेरढि कृते अपत् अ त् इति स्थिते पतः पुम् । शेषपूरणेन सूत्रं व्याचष्टे श्रङि पर इति । 'ऋदृशोऽङि - ' इत्यतः तदनुवृत्तेरिति भावः । पतेः पुम् स्यादङि परे इति फलितम् । पुमि मकार इत्, उकार उच्चारणार्थः, मित्त्वादन्त्यादचः परः, तदाह पप्तदिति । कथे निष्पाक इति । जलक्षीरघृतादीनां पादभागादिशोषणपर्यन्तः पाको निष्पाकः । अक्कथीदिति । एदित्त्वान्न वृद्धिः । एवम् अमथीत् । टु वम् उद्भिरण इति । टुरित् । नायमुदित् । तेन 'उदितो वा' इति त्वायामिविकल्पो न । 'गृ निगरणे’ इति दीर्घान्तोऽयम् । नन्वस्माद्धातोर्युटि 'ऋत इद्धातो:' इति इत्त्वं बाधित्वा परत्वात् 'सार्वधातुक-' इति गुण सति उद्गरण इत्येव निर्देशो युज्यत इत्यत आह अथ ज्वलादिः । श्रज्वालीदिति । 'अतो ज्ञान्तस्य' इति वृद्धिः । वैक्लव्य इति । वैक्लव्यं भयादिजनितोद्विमता । तद्व्यापार इति । बन्धुतानुकूली व्यापारः । पतः पुम् । मित्त्वादन्त्यादचः परः । अक्कथीदिति । एदित्त्वान्न वृद्धिः । एवम् अपथीत् । श्रमथीदित्यत्रापि । टुवम् । केचिदमुमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति तत्तु वामनेन विरुध्यते । तेन हि 'श्रादितश्च' इति चकार स्यानुक्तसमुच्चयार्थत्वमाश्रित्य वान्त इत्यत्र इडभावः साधितः । उदित्त्वे तु 'यस्य विभाषा' इत्यनेनैव वान्त इति सिद्धेस्तदसंगतं स्यात् । एवं च क्त्वाप्रत्यये वमित्वेत्येव साधु । निपातनादिति । 1 9 Page #200 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६७ इस्वमिति सुधाकरः । ववाम ववमतुः । वादित्वादेत्त्वाभ्यासलोपो न । भागवृत्ती तु वेमतुरित्याद्यप्युपाहृतम् । तद्भाष्यादौ न दृष्टम् । भ्रमु ८५० चलने । 'वा श्राश-' (सू २३२१) इति श्यन्वा । भ्रम्यति, भ्रमति । भ्राम्यति इति तु दिवादो वक्ष्यते । २३५६ वा भ्रमुत्रसाम् । (६-४-१२४ ) एषामेस्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रमतुः, बभ्रमतुः । अभ्रमीत् । घर ८५१ संचलने । अक्षारीत् । अथ द्वावनुदात्तेतौ । षह ८५२ मर्षणे । 'परिनिविभ्यः-' (सू २२७५) इहैवेति। उद्गिरण इत्यर्थनिर्देशः पाणिनीय इति सुधाकरो मन्यते । भ्रमु चलन इति । वक्रमार्गसंचारे इत्यर्थः । अयथार्थज्ञानेऽप्ययम् । 'उदितो वा' इति क्त्वायामिड्विकल्पार्थमुदित्त्वम् । वा भ्रमु । 'अत एकहल्मध्ये-' इत्यतो लिटि इति 'थलि च सेटि' इति चानुवर्तते । 'ध्वसोरेद्धौ-' इत्यत एदिति 'गमहन-' इत्यतः कितीति च, तदाह एषामिति । अभ्रमीदिति । 'मयन्त-' इति न वृद्धिः । अक्षारीदिति । 'अतो ल्रान्तस्य' इति वृद्धिः ।। अन्यथा गुणे सति उद्गरण इति स्यात् । यद्यपि अर्थनिर्देश प्राधुनिकस्तथापि पृषोदरादित्वादित्वमित्यत्रैव तात्पर्य बोध्यम् । इत्याद्यप्युदाहृतमिति । 'वेमुश्च केचिद्रुधिरम्' इत्यादिप्रयोगानुरोधेन तथोदाहृतमित्याहुः । ननु वादित्वेन निषेधादेत्वाभ्यासलोपौ कथमिह स्यातामिति चेत्। अत्राहुः–'न शसददवादिगुणानाम्' इति सूत्रितेऽपि वेत्यकारान्तसंघातग्रहणेनेष्टसिद्धरादिप्रहणमौपदेशिकप्रतिपत्त्यर्थम् । एकान्ता अनुबन्धा इति च स्वीक्रियते । तथा च नायं वादिः, किं तु ट्वादिरिति । अन्ये तु वमेरादौ लोपो व्योः-' इति लोपेन यकारः प्रश्लिष्यत । ततश्चोपदेशे वादित्वाभावानिषेधो नेत्याहुः। भ्रमु चलने । मण्डलाकारेण चलनमेव धात्वर्थो न तु चलनमात्रम् , तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः । 'शुक्ति पश्यन् रजतमिति भ्रमति' इति प्रयोगात् । 'उदितो वा' इति क्त्वायां वेट । भ्रमित्वा, भ्रान्त्वा । 'यस्य विभाषा' इति निष्ठायां नेट् । भ्रान्तः। नन्वस्य ज्वलादिगणे पाठः किमर्थः । न चात्र प्रत्ययार्थमेव पाठ इति वाच्यम् , पचादेराकृतिगणत्वादच्प्रत्ययेनापि भ्रम इति रूपसिद्धेः 'नोदात्तोपदेशस्य-' इति वृद्धिनिषेधाद् एप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत् । अत्राहुः-यदि पचादित्वादच्प्रत्ययः स्यात्तर्हि अभ्रम इत्यत्र 'अचकावशक्ती' इति नञः परमन्तोदात्तं स्यात् । णप्रत्यये त्विह 'तत्पुरुषे तुल्यार्थ-' इत्यायुदात्तमेव भवतीति । वा भ्रमुत्रसाम् । अप्राप्तविभाषेयम् । अभ्रमीदिति । भान्तत्वान वृद्धिः । अक्षारीदिति । हलन्तलक्षणाया वृद्धेः 'नेटि' इति निषेधेऽपि 'अतो लान्तस्य' Page #201 -------------------------------------------------------------------------- ________________ १६८] सिद्धान्तकौमुदी। [ भ्वादिइति षस्वम् । परिषहते । सेहे । सहिता । 'तीषसह-' (सू २३४० ) इति वा इट् । इडभावे ढस्वधत्वष्टुवढलोपाः । २३५७ सहिवहोरोदवर्णस्य । (६-३-११२) अनयोरवर्णस्य श्रोत्स्याड्ढलोपे सति । २३५८ सोढः। (८-३-११५) सोढरूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा । २३५६ सिवादीनां वाव्यवायेऽपि । (८-३-७१) परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत, पर्यसहत । रमु ८५३ क्रोडा. याम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त । अथ कसन्ताः परस्मैपदिनः । षद्लु ८५४ विशरणगत्यवसादनेषु। २३६० पाघ्राध्मास्थाम्नादाएदृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठमनयच्छ षह मर्षण इति । अपराधे सत्यपि कोपानाविष्करणं मर्षणम् । इडभाव इति । सड् ता इति स्थिते 'हो ढः' इति ढत्वं 'झषस्तथोः-' इति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । 'ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । सढा इति स्थितम् । सहिवहोः। ढलोप इति । 'ठूलोपे-' इत्यतस्तदनुवृत्तेरिति भावः । रलोप इति तु नानुवर्तते, असंभवात् । तथा च सकारादकारस्य श्रोत्वे सोढेति रूपम् । परिसोढेत्यत्र 'परिनिनिभ्यः-' इति षत्वे प्राप्ते । सोढः। सोढ इति सहेरोत्वसंपन्नस्य षष्ठयन्तम् । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते। 'न रपर-' इत्यतो नेति । मूर्धन्य इत्यधिकृतम् , तदाह सोढ़रूपस्येत्यादिना । सिवादीनाम् । 'परिनिविभ्यः-' इति सूत्रादुत्तरमिदं सूत्रम् , तदाह परिनिविभ्यः परेषामिति । सिवुसहसुट्स्तुस्खञ्जामिति शेषः। रमु क्रीडायामिति । नायमुदिदिति माधवः । केचित्तु उदितं मत्वा 'उदितो वा' इति क्त्वायामिड्विकल्पमिच्छन्ति । अनिट्कोऽयम् । लिटि कादिनियमादिट् , तदाह रेमिष इति । अथ कसन्ता इति । 'कस गतौ' इत्येतत्पर्यन्ता इत्यर्थः। षद्लुधातुः इति वृद्धिः । षह । अपराधे सत्यपि कोपानाविष्करणं मर्षणम् । सहिवहो । इह रेफलोपस्यासंभवाद् ‘ठूलोपे पूर्वस्य-' इत्यतो ढलोप एवानुवर्तते तदाह ढलोप इति । ढलोपे किम् , सहते । वहते । सोढः । षत्वं नेति । 'न रपर-' इति सूत्रानेत्यनुवर्तत इति भावः । सिवादीनां । सिवुसहसुट्स्तुस्खजः सिवादयः । पर्यषीव्यत् । पर्यसीव्यत् । पर्यष्करोत् । पर्यस्करोत् । न्यष्टौत् । न्यस्तौत् । व्यष्वजत् । व्यस्वजत् । रम क्रीडायाम् । अमुमुदितं मत्वा रत्वा रमित्वेति केचिदुदाजहस्तन्माधवादयो न सहन्ते । तथा च क्त्वायां रत्वेत्येव साधु । रेमिषे इति । क्रादिनियमादिद् । पचाद्यचि टाप् । रमा । घत्रि तु रामः । श्रमन्तत्वेन मित्त्वाद् णौ हवः । Page #202 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६६ पश्यर्छधौशीयसीदाः। (७-३-७८) पादीनां पिवादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। सीदति । ससाद सेदतुः । सेदिथ, ससस्थ । सत्ता। सत्स्यति । तृदित्वाद। असदत् । 'सदिरपतेः' (सू २२७१)। निषीदति । न्यषीदत् । २३६१ सदेः परस्य लिटि । (८-३-११८) सदेरभ्यासा. स्परस्य षत्वं न स्याल्लिटि । निषसाद निषेदतुः । शद्लु शातने । विशी. षोपदेशः अनिट्कश्च । लटि शपि सद् अति इति स्थिते पाघ्राध्मा । पा घ्रा ध्मा स्था ना दाण दृशि अर्ति सर्ति शद् सद्, एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद, एषां द्वन्द्वात् प्रथमा बहुवचनम् । यथासंख्यमादेशाः 'ष्ठिवुलमु-' इत्यतः शितीत्यनुवर्तते । शचासो इच्चेति कर्मधारयः । अङ्गाक्षिप्तप्रत्ययविशेषणत्वात् तदादिविधिः, तदाह इत्संज्ञ. केति । ससादेति । इत्संज्ञकशकारादिप्रत्ययाभावाद् न सीदादेशः। श् इद् यस्य स शित् । शितीति बहुव्रीह्याश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे पपे इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः 'उपदेशे. ऽत्त्वतः' इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे 'थलि च सेटि' इत्ये. त्त्वाभ्यासलोपौ, तदाह सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । निषसादेत्यत्र अभ्यासात् परस्य 'स्थादिष्वभ्यासेन- इति षत्वे प्राप्ते सदेः परस्य । 'न रपरइत्यतो नेत्यनुवर्तते। मूर्धन्य इत्यधिकृतम् । सदरित्यवयवषष्ठी । परशब्द उत्तरखण्डपरः। सदेरुत्तरखण्डस्य षत्वं नेति लभ्यते । फलितमाह सदरभ्यासा. रमयति । षदल । विशरणमवयवानां विश्लेषः । अवसादनं नाशः। पाघ्राध्मा। पा पाने । पा रक्षणे इति तु न गृह्यते । लुग्विकरणत्वात् । ष्ट्रोति केषांचित्पाठस्तत्र 'मृजिशोः-' इत्यम् । अर्तीत्यादी ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाभाव इति बोध्यम् । दृश्यर्तीति पाठस्तु निर्दुष्ट एव । पादीनामिति । एकादशानामेषां यथासंख्यमेकादश-पिबाद्यादेशाः स्युरित्यर्थः । 'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तते, स च कर्मधारय इत्यभिप्रेत्याह इत्संज्ञकशकारादाविति । शकारादाविति किम् , पपे । जर्गे । दध्मे । शितीति बहुव्रीहिरित्यभ्युपगमे त्विह पिबाद्यादेशाः स्युरेव । सेदिथेति । 'उपदेशेऽत्वतः' इति कादिनियमप्राप्तस्येटो निषेधेऽपि भारद्वाजनियमादिट्। सदेः परस्य । सदेरिति षष्ठी । फलितमाह अभ्यासात्परस्येति । 'स्थादिध्वभ्यासेन च-' इति प्राप्तिः । लिटीति कीम् , निषिषित्सति । सदिस्वञ्जयोरिति वृत्त्यादिरूढोऽपि पाठ इहोपेक्षितः, भाष्याननुगुणत्वात् । निषसादेति । 'सदिरप्रते.' १ 'द्रष्टि' इति क्वचित् पाठः । Page #203 -------------------------------------------------------------------------- ________________ २००] सिद्धान्तकौमुदी। [भ्वादिणतायामयम् । शातनं तु विषयतया निर्दिश्यते । २३६२ शदेः शितः। (१-३-६०) शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद शेदतुः । शेदिथ, शशस्थ । शत्ता । प्रशदत् । क्रुश ८५६ श्राह्राने रोदने च । क्रोशति । कोष्टा । ब्लेः क्सः। अकुत्तत् । कुच ८५७ सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु। त्परस्येति । शदलू शातन इति । ननु शद्धातोरस्माद् हेतुमण्ण्यन्ताद् ल्युटि शदेरगतौ तः' इति दकारस्य तकारे शातनशब्दः । तथा च शातनं शीर्णतानु. कूलक्रियति फलति । एवं च सकर्मकत्वापत्तौ विशीर्यतीत्यर्थे शीयत इति वक्ष्यमाणमुदाहरणं कथमित्यत आह विशीर्णतायामिति । विशरणे इत्यर्थः। तर्हि कथं शातनमिति हेतुमरिणजित्यत आह शातनं तु विषयतयेति । विपूर्वात् 'षिञ् बन्धने' इत्यस्माद् विषयशब्दः। अविनाभावेनेत्यर्थः । प्रयोजकव्यापारं विना विशरणस्यासंभवात् शातननिर्देशः । एयर्थस्याविवक्षितत्वाद् विशरणमेव शद्लधात्वर्थ इति यावत् । शदेः शितः। 'अनुदात्तङितः' इत्यस्मादात्मनेपदमित्यनुवर्तते। श् इद् यस्य स शित् । शप् विवक्षितः। शिति विवक्षिते सतीत्यर्थः, तिकुत्पत्तेः पूर्व सार्वधातुकाश्रयस्य शपोऽसंभवात् , तदाह शिद्भाविन इति । शिद् भावी भविष्यन् यस्मात्स शिद्भावी तस्मादित्यर्थः। शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । शिद्विषयादित्युक्तेलिटि नात्मनेपदम् , इत्संज्ञकशकारादावित्युक्तर्न शीयादेशः, तदाह शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इट: 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद् वेट , तदाह शेदिथ शशत्थेति च । इट्पजे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः। शेदिव शेदिम । क्रादिनियमादिट । अशददिति । लुदित्त्वादछिति भावः । क्रुशधातुरनिटकः । चुकोशिथ । क्रादिनियमात्थलि नित्यमिट । अजन्ताकारवत्त्वाभावान्न भारद्वाजनियमः । चुकुशिव चुकुशिम । क्रोष्टेति । व्रश्वादिना शस्य षत्वे ष्टुत्वेन तकारस्य टः। च्लेः क्स इति । इगुपधशलन्त. त्वादिति भावः । अतदिति । व्रश्चादिना शस्य षः । 'षढोः-' इति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच संपर्चनेति । 'कुच शब्दे' इति पठितस्य इत्यत्राप्रतेरिति पर्युदासात्प्रतिससादेत्यत्राभ्यासस्यापि षत्वं नेति बोयम् । शदल । विशीर्णतायामिति वक्तव्ये शातने इत्युक्तिरसंगतेत्याशङ्कय कथंचित्समाधत्ते शातनं त्विति । शदेरेव हि णिचि 'शदेरगतौ-' इति तत्वे ल्युटि च शातनमिति रूपम् । तथा चास्यैव धातोरिदं रूपं प्रसिद्धं चेत्यभिप्रेत्य तन्निर्देशः कृतः । यथा गम्लु गतौ। डुपचापाके इत्यादाविति भावः । कुच संपर्चनादौ । कुच शब्दे तारे इति चवर्गी Page #204 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०१ कोचति । चुकोच । बुध ५८ अवगमने । बोधति । बोधिता। बोधिष्यति । रुह ८५६ बीजजन्मति प्रादुर्भावे च। रोहति । रुरोह । रुरोहिथ । रोढा । रोषयति । अरुक्षत् । कस ८६० गतौ। अकासीत् , अकसीत् । वृत् । ज्वनादिगणः समाप्तः । अथ गूहस्यन्ताः स्वरितेतः । हिक ८६१ अव्यक्ने शब्दे । हिक्कति,हिकते। अम्चु ८६२ गतो याचने च । अञ्चति, अञ्चते । अचु इत्येके । अचि इत्यपरे टु याच ८६३ यामायाम् । याचति, याचते । रेट्र ८६४ परिभाषणे । रेटति, रेटते । चते ८६५ चदे ८६६ याचने । चचात, चेते। अचतीत् । चचाद, चेदे। अचदीत् । प्रोथ ८६७ पयाप्ती । पुप्रोथ, पुप्रोथे। मिड ८६८ मेह ८६६ मेधाहिंसनयोः। मिमेद, मिमिदें। मिमेदे। थान्ताविमौ इति स्वामी। मिमेथ। धान्ती इति न्यासः । मेघ ८७० संगमे च । मेधति । मिमेधे । णि ८७१ णेदृ ८७२ कुत्सासंनिकर्षयोः । निनेद निनिदतुः । निनिदे । निनेदे । शृधु ८७३ मृधु ८७४ पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपश्चितम् । बुध अवगमन इति । सेटकोऽयम्, अनिट्सु श्यन्विकरणस्यैव वुधेर्ग्रहणात् , तदाह बोधितेति । अबोधीत् । रुहधातुरनिटकः । कादिनियसाथल्यपि नित्यमित् । अजन्ताकारवत्त्वाभावाद् न भारद्वाजनियमः । रोढेति । लुटि तासि गुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लुटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः कित्त्वान गुणः। वृदिति। 'ज्वलितिकसन्तेभ्यः-' इति उत्तरावधेरपि कसेर्ग्रहणादेव सिद्धेः वृत्करणं स्पष्टार्थमित्याहुः। इति ज्वलादयः । __ गृहत्यन्ता इति । 'गुह संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे यान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः-अनेनैव प्रन्थेन पाणिनिनापि कचित् क्वचिदर्थनिर्देशः कृत इत्यनुमीयते अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः । बोधितति । बुध्यतेरेवानिटकारिकासु पठितत्वादयं सेडिति भावः । अकासीदिति। हलन्तलक्षणाया वृद्धेः 'नेटि' इति निषेधेऽपि 'अतो हलादेः-' इति वैकल्पिकी वृद्धिः। वृदिति । अत्र नव्याः-'ज्वलितिकसन्तेभ्यः-' इति निर्देशाद् वृत्करणमिहानार्षमित्यनुमीयते । अन्यथा 'ज्वलादिभ्यो णः' इत्येव सूत्रयेदित्याहुः । अञ्चु गतौ । 'अनिदिताम्-' इति नलोपः। अच्यात् । अचीत्येकीयमते तु इदित्त्वादश्चयात् । मेधृ संगमे च । चात्पूर्वोकेऽथें । 'प्रजायै गृहमेधिनाम्' इत्यत्र गृहेरिर्मेधन्ते सङ्गच्छन्ते Page #205 -------------------------------------------------------------------------- ________________ २०२] सिद्धान्तकौमुदी। [भ्वादि. उन्दने । उन्दनं वेदनम् । शर्धति, शर्धते । शर्धिता । मर्धति,मर्धते । बुधिर् ८७५ अवबोधने । बोधति, बोधते । इरित्वादङ् वा । अबुधत्, अबोधीत् , प्रबोधिष्ट । 'दीपजन- (सू २३२८) इति चिण तु न भवति, पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । उ बुन्दिर ८७६ निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् , अबुन्दीत् । वेणु ८७७ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति, वेणते । नान्तोऽप्ययम् । खनु ८७८ भवदारणे । खनति, खनते । २३६३ गमहनजनखनघसां लोपः क्ङित्यनङि । (६-४-६८) एषामुपधाया लोपः स्यादजादौ विकति न स्वङि। चख्नतुः। 'ये विभाषा' याचने । अचतीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर अवबोधन इति । 'बुध अवगमने' इति केवलपरस्मैपदी गतः। स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेपि तदवयवस्य इकारस्य प्रत्येकमित्त्वाभावान नुम् । स्वरितेत्त्वप्रयुक्तमात्मनेपदं तु भवत्येव, स्वरितेत्सु पाठसामर्थ्यात् । वस्तुतस्तु इकारस्य प्रत्येकमित्वेऽपि न नुम्, इदितो नुमित्यत्र कर्मधारयमाश्रित्य इत्संज्ञककारान्तस्यैव नुविधेः । पूर्वोत्तरेति । जनपूरिसाहचर्येणेत्यर्थः। उ बुन्दिरिति । श्राद्य उकार इत् 'उदितो वा' इति तवायामिड्विकल्पार्थः । अबुददिति । इरित्वादछि 'अनिदिताम्-' इति नलोपः । इर इकारस्य प्रत्येकमित्संज्ञाविरहाद् अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चति शब्देन्दुशेखरे स्थितम् । वेण गतीति । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रहणम् । खनुधातुरुदित् । क्त्वायामिड्विकल्पः । गमहन । उपधाया इति। 'ऊदुपधायाः-' इत्यतः तदनुवृत्तेरिति भावः। अजादाविति । 'अचि श्नुधातु-' इत्यतः अनुवृत्तस्य अचि इत्यस्य अङ्गाक्षिप्तप्रत्ययविशेषणतया तदादिविधिलाभ इति भावः । क्ङिती युक्तः चखानेत्यत्र इति विग्रहः । 'सुप्यजातौ-' इति णिनिः । शृधु मृधु । क्लेदनमिति । आर्दीभाव इत्यर्थः । उदित्त्वात् क्त्वायां वेट । शर्धित्वा। शृद्ध्वा । उबुन्दिर् । बुन्दित्वा । बुत्त्वा । निष्ठायां बुन्नः। निशामन चाक्षुषं ज्ञानम् । वेण । गत्यादयः पार्थाः । वाद्यभाण्डस्य वादनार्थ ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरियादिरूपाण्यस्यैव धातोः । नान्तोऽपीति । 'उत माता महिषमन्ववेनत्' इत्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायाम् । खातः । गमहन । 'अचि श्नुधातुभ्रुवाम्-' इत्यतोऽचीत्यनुवर्तते, ऊदुपधाया गोहः' इत्यत 'उपध प्रहणं च, तदाह एषामुपधाया इत्यादि । जग्मतुः । जग्मुः । जनतुः । जघ्नुः । जज्ञे। जज्ञाते। HINHER Page #206 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०३ ( सू २३१३ ) खायात्, खन्यात् । चीवृ ८७६ श्रादानसंवरणयोः । चिचीव, चिचीवे । चायृ ८८० पूजानिशामनयोः । व्यय ८८१ गतौ । अव्ययीत् । दाश्रु ८८२ दाने । ददाश, ददाशे । भेषृ ८८३ भये । गतौ इत्येके । भेषति, भेषते । श्रेषृ ८८४ भ्लेट ८८ गतौ । अस८८६ गतिदीप्त्यादानेषु । असति, असते । प्रास, आसे । अयं षान्तोऽपि । स्पश ८८७ बाधनस्पर्शनयोः । स्पर्शनं प्रथनम् । स्पशति, स्पशते । लष ममय कान्तौ । ' वा भ्राश -' ( सू २३२१ ) इति श्वन्वा । लभ्यति, लवति । लेषे । चष ८८६ भक्षणे । छष ८६० हिंसायाम् । चच्छषतुः चच्छुषे । झष ८६१ श्रदानसंवरणयोः । भ्रत ८६२ लक्ष ८६३ श्रदने । भक्ष इति मैत्रेयः । दास ८१४ दाने । माह ८९२ माने । गुहू ८१६ संवरणे । २३६४ ऊदुपधाया गोहः । ( ६-४-८९) गुह उपधाया ऊत्स्याद् गुणहेतावजादौ प्रत्यये । गूहति, गूहते। ऊदिवादिड् वा । गूहिता, नोपधालोपः । 'अनङि' इति किम् ? श्रगमत् । चख्ने चख्नाते इत्यादि । व्यय गताविति । अयं वित्तत्यागेऽपि, अर्थनिर्देशस्योपलक्षणत्वात् । अव्ययीदिति । 1 ह्ययन्तेति न वृद्धिः । चष भक्षण इति । चचाष चेषतुः । छष हिंसायामिति । वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपौ न, तदाह चच्छषतुरिति । गुहू संवरण इति । उदुपधोऽयम् । ऊदित् । ऊदुपधायाः । गोह इति कृतलघूपधगुणस्य गुहेर्निर्देशः । ततश्च गुणविषय एवेदं भवति । 'अचि श्नुधातु-' इत्यतः अनुवृत्तस्य अचीत्यस्य श्रङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः, तदाह गुह उपधाया इत्यादिना । गुणहेताविति । गुणं प्रति परनिमित्तभूत इत्यर्थः। गुणापवादः । जुगूह । 'गुणहेतौ' इति किम् ? जुगुहतुः जुगुहुः । जुगुहे जक्षतुः । जक्षुः । अनङीति किम् अगमत् । चीवृ । चीवरं वस्त्रम्, 'चीवर पीवरमीवर -' इत्युणादिषु निपातितोऽयम् । व्यय गतौ । वित्तत्यागे तु नित्यमात्मनेपदी गत इति मनोरमा । न कुत्रापि गत इति चिन्त्यैव सा । श्रव्ययीदिति । यान्तत्वान्न बृद्धिः । स्पश । बाधनस्पर्शनयोः । 'णिश्रि-' इति च्लेश्चङि । अपस्पशत् । 'अत्स्मृहत्वरप्रथ-' इत्यादिना श्रभ्यासस्यात्वं सन्वदित्वापवादः । पस्पशा । यङन्तादचि 'यङोऽचि च' इति लुक् । 'श्रजाद्यतः -' इति टाप् । 'दीर्घोsकितः' इत्यभ्यासस्य दीर्घस्तु न भवति संज्ञापूर्वक विधेरनित्यत्वादित्याहुः । 'जपजभ दह दशभञ्जपशां च' इत्यत्र पेसेति सौत्रो धातुः । पसतीत्यादि । यङ्लुकोस्तु 'जपजभ - ' इत्यनेनैवाभ्यासस्य नुक् । यङि पंपस्यते । लुकि पंपसीति । पंपस् इति कण्ड्वादिः । पंपस्यति । ऊदुपधाया । गुणहेताविति । एतच गोह इति विकृतनिर्देशाल्लब्धम् । 'अचि १ अस्य सान्तत्वं माधवमतेन । काशिकायां तु तालव्यान्तः । Page #207 -------------------------------------------------------------------------- ________________ २०४ ] सिद्धान्तकौमुदी। [ भ्वादि. गोढा । गहिष्यति, पोषयति । गृहेत् । गुह्यात् । अगृहीत् । इडभावे क्सः । अघुक्षत् ।२३६५ लुग्चा दुहदिहलिहगुहामात्मनेपदे दन्त्ये। (७-३-७३) एषां क्सस्य लुग्वा स्यादन्त्ये तङि । ढवधत्वष्टुवढलोपदीर्घाः। अगूढ । अघुक्षत । 'क्सस्याचि' (सू २३३७ ) इत्यन्तलोपः । अधुक्षाताम् अघुक्षन्त । अगुह्वहि, अघुमावहि । अघुक्षामहि । जुगुहाते जुगुहिरे । जुगूहिथ, जुगोढ । ढत्वधत्वष्टुत्वढलोपाः । जुगुहथुः जुगुह । जुगुहिषे, जुघुत्ते। ढत्वभभावकत्वषत्वानि । जगुहाथे जुगुहिष्वे, जुघुट्वे । जुगूह जुगुहिव, जुगुह्व जुगुहिम, जुगुह्म । जुगुहे जुगुहिवहे, जुगुह्वहे जुगुहिमहे, जगुह्महे-इति लिटि रूपाणि सिद्धवत्कृत्य लुटि इट्पक्षे ऊत्वे रूपमाह गृहितेति । इडभावे अजादिप्रत्ययाभावाद् ऊत्त्वाभावे गुणे ढत्वधत्वष्टुत्व हलोपेषु रूपमाह गोढेति । लुटि स्ये इट्पक्षे ऊत्त्वे रूपमाह गृहिष्यतीति । इडभावे तु गुणढत्वभभावकत्वषत्वेषु रूपमाह घोक्ष्यतीति । गहिष्यते, घोक्ष्यत इत्यप्युदाहार्यम् । गृहतु। गृहताम् । अगृहत् । अगूहत । गृहेदिति । गृहेतेत्यपि ज्ञेयम् । गह्यादिति । आशीलिङि अजादिप्रत्ययाभावादूत्त्वं न । कित्त्वान्न गुणः । लुङि इट्पक्ष सिज्लोपे ऊत्त्वे रूपमाह अगूहीदिति । अगृहिष्टाम् अगूहिषुरित्य दि । इडभावे क्स इति । इगुपधशलन्तत्वादिति भावः। अघुक्षदिति । ढत्वभभावकत्वषत्वानि । अधुक्षताम् अघुक्षनित्यादि । लुङस्तङि विशेषमाह लुग्वा दुह । दन्त्ये तङीति । दन्त्यादौ तडीत्यर्थः । प्रत्ययादर्शनत्वात्सर्वादशोऽयं लुम् । अगूढेति । अगुह् स त इति स्थिते क्सस्य कित्त्वेन गुणहेतुत्वाभावादजादित्वाभ वाच्च ऊत्त्वाभावे क्सलुकि अगुह् त इति स्थिते प्रक्रियां दर्शयति ढत्वधत्वष्टुत्वढलोपदीर्घा इति । अघुततेति। क्सलुगभावे ढत्वभष्भावकत्वषत्वानीति भावः । अघुना. तामिति । च्लेः क्सादेशे क्सस्य कित्त्वेन गुणहेतुत्वाभावादूत्त्वाभावे ढत्वभष्भावकत्वषत्वेषु कृतेषु 'क्सस्याचि' इत्यन्त्यलोपे अतः परत्वाभावाद् 'आनो ङितः' इति न भवतीति भावः । अघुक्षन्तेति । झस्य प्रजादित्वाभावात्तस्मिन्पो क्सस्य अन्त्यलोपाभावादतः परत्वाभावाद् ‘आत्मनेपदेष्वनतः' इत्यदादेशो न भवति । कृते तु भोऽन्तादेशे क्सस्यान्तलोप इति भावः। अधुतथाः अघुनाथाम् अधुक्षध्वम् । अघुक्षि-इति रूपाणि सिद्धवत्कृत्याह अगुह्वहीति । दन्त्य दिप्रत्ययपरत्वात् क्सस्य लुङि अजादिप्रत्ययाभावाद् ऊत्त्वाभावे रूपम् । अघुतावहीति । क्सलुश्नुधातु-' इत्यतोऽनुवृत्तेनाचीत्यनेनाजाक्षिप्तप्रत्ययो विशेष्यते, विशेषणेन तदादिविधिस्तदाह अजादाविति । दन्त्ये तडीति । दन्त्यादौ तडीत्यर्थः । अदुग्ध । अधु Page #208 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२०५ प्रथाजन्ता उभयपदिनः । श्रि ८९७ सेवायाम् । श्रयति, श्रयते । शिश्रियतुः । श्रयिता । 'णिश्रि-' (सू २३१२) इति चङ् । अशिश्रियत् । भृञ् ८१८ भरणे । भरति । बभार बभ्रतुः । बभर्थ । बभूव । बभृधे । भर्ता । २३६६ ऋद्धनोः स्ये। (७-२-७०) तो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति । २३६७ रिङ् शयग्लिक्षु । (७-४-२८) शे यकि यादावार्धगभावे ढत्वभभावकत्वषत्त्वानि अतो दीर्घश्च । अघुक्षामहीति । दन्त्यादि. प्रत्ययपरत्वाभावान क्सलुक् । इति गृहत्यन्ताः स्वरितेतः । __उभयपदिन इति । मित्त्वादिति भावः। श्रिधातुः सेट । शिश्रियतु. रिति । कित्त्वान्न गुणः । इयङ् शिश्रियुः । शिश्रयिथ शिश्रियथुः शिश्रिय । शिश्राय, शिश्रय शिश्रियिव शिश्रियम । शिश्रिये शिश्रियाते शिश्रियिरे। शिश्रियिषे शिश्रियाथे शिश्रियिट्वे, शिश्रियिध्वे । शिश्रिये शिश्रियिवहे शिश्रियिमहे । श्रयितेति । श्रयिष्यति, श्रयिष्यते । श्रयतु श्रयताम् । अश्रयत् , अश्रयत । श्रयेत् , श्रयेत श्रीयात् , श्रयिषीष्ट । लुङि विशेषमाह णिश्रीति । अशिश्रियदिति । 'चढि' इति द्वित्वम् । अशिश्रियत । अश्रयिष्यत् अश्रयिष्यत। भृधातुरनिट । भरतीति । भरते इत्यपि ज्ञेयम् । बभ्रतुरिति । कित्त्वान गुणः । यण । बभ्रुः । थलादौ 'एकाचः-' इति नेट , कृसमृवस्तुद्रुश्रुषु लिव्यपि तनिषेधस्य प्रवृत्तेः । थलि 'अचस्तावत्-' इति निषेधाच, ऋदन्तत्वेन भारद्वाजमतेऽपि थलि निषेधाच्च, तदाह बभर्थेति । बभ्रथुः बभ्र । बभार, बभर-इति सिद्धवत्कृत्याह बभृवेति । बमम । बघ्र बभ्राते बधिरे-इति सिद्धवत्कृत्याह बभृषे इति । बभ्राथे बभृट्वे । बभ्रे बमृवहे बभृमहे । लुटि स्ये इएिनषेधे प्राप्ते ऋद्धनोः । ऋत् हन् अनयोर्द्वन्द्वात् पञ्चम्यर्थे षष्टी । स्ये इति षष्ठयर्थे सप्तमी । 'आर्धधातुकस्यैट-' इत्यत इडित्यनुवर्तते, तदाह ऋत इत्यादिना । 'एकाचः-' इति इएिनषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत्, अभरत । भरेत् , भरेत । श्राशीलिडि परस्मैपदे मृ यात् इति स्थिते रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् । 'अयक यि डिति' इत्यतो योति सप्तम्यन्तमनुवृत्तं लिडो विशेषणम् , तदादिविधिः। शे तु योति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव 'अकृत्सार्वक्षत । अदिग्ध । अधिक्षत । अलीढ । अलिक्षतेत्यादि । रिङ् शयग्लिङ्घ । 'अयङ् यि विति' इत्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणम् , शेऽसंभवात् , यकि तु वैयर्थ्यात् । तथा 'अकृत्सार्वधातुकयोः-' इत्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह यादावित्यादि । शे-म्रियते । 'तुदादिभ्यः-' इति शः । यकि-क्रियते । Page #209 -------------------------------------------------------------------------- ________________ २०६] सिद्धान्तकौमुदी। [ भ्वादिधातुके लिङि च ऋतो रिडादेशः स्यात् । रीढि प्रकृते रिविधिसामाद्दी? न । भ्रियात् । २३६८ उश्च । (१-२-१२) ऋवर्णात्परौ झलादी लिङ् तपरः सिधेस्येतो कितौ स्तः । भृषीष्ट भृषीयास्ताम् । प्रभार्षीत् प्रभार्टीम् प्रभाषुः । २३६६ ह्रस्वादङ्गात् । (८-२-२७) सिचो लोपः स्याज्झलि । अमृत । अभृषाताम् । अभरिष्यत् । हृञ् ८६६ हरणे । हरणं प्रापणं स्वीकारः धातुकयोः' इत्यनुवृत्तमपि लिङ एव विशेषणम् , तदाह शे यकीत्यादिना । ऋत इति । 'रीतः' इत्यतः तदनुवृत्तेरिति भावः । 'अङ्गस्य' इत्यधिकृतम् । ऋत इति तद्विशेषणम् । तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । आदेशे उकार इत् । ङित्त्वाद् अन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चार णम् , इडागमेनैव सिद्धे रेफोच्चारणं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाहरणमयुक्तम् , कृते रिडि 'अकृत्सार्वधातुकयोः' इति दीर्घप्रसङ्गादित्यत आह रीङि प्रकृत इति । कृते रिकि यदि दीर्घः स्यात्तर्हि रिविधियर्थः स्यात् , 'रीकृतः' इत्येव सिद्धेः। अतो रिकि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तामित्यादि सुगमम् आशीलिङि भृषीष्टेत्यत्र गुणे प्राप्ते उश्च । 'लिङ्सिचावात्मनेपदेषु' इति सूत्रमनुवर्तते 'इको झल्' इत्यतो झलिति च, तदाह ऋवर्णादिति । भृषीष्टेति । कित्त्वान गुणः । प्रभार्षीदिति । परस्मैपदे सिचि वृद्धौ रपरत्वम् । तङि तु अभृ स् त इति स्थिते ह्रस्वादङ्गात् । ह्रखान्तादित्यर्थः । सिच इति भाष्यम् । 'झलो झलि' इत्यतो झलीति 'संयोगान्तस्य लोपः' इत्यतो लोप इति चानुवर्तते इत्याभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे सिचो लोपः स्याज्झलीति । 'हखात्' किम् ? अच्योष्ट । 'अङ्गात् किम् ? अलाविष्टाम् । 'सिचः' किम् ? द्विपराम् द्विष्टमाम् , सुजन्तात्तरप्तमपौ । अभृतेति । 'उश्च' इति सिचः कित्त्वान्न गुणः। भलीत्युक्तेः अभृषाताम् अभृषतेत्यत्र न सिज्लोपः । अनतः परत्वाद् झस्य अादेशः । अभृथाः अमृषाथाम् अभृवम् । अभृषि अभृष्वहि अभृष्महि । हृधातुरनिट् । हरणं चतु. म्रियते । उश्च । 'इको झल्' इत्यतो झल्प्रहणं 'लिसिचौ-' इति पूर्वसूत्रं चानुवर्तते, तदाह ऋवर्णादित्यादि । अभार्षीदिति । 'सिचि वृद्धिः..' इति वृद्धिः । हस्वादङ्गात् । ह्रस्वात् किम् , अच्योष्ट । अप्लोष्ट । अङ्गग्रहणादिह 'रात्सस्य' इत्यतः सस्येत्यनुवृत्तावपि प्रत्ययस्यैव तत्रापीष्टत्वात्सिच एव लोपो भवति । तेनेह न-अस्तं द्विष्टमाम् । केचित्त्विहाङ्गप्रहणाभावे अयादिष्टाम् अलाविष्टामित्यादावपि अतिप्रसङ्गः स्यादित्याहुस्तदपरे न क्षमन्ते, संनिपातपरिभाषयापि परिहारसंभवादिति । झलौति किम् , अभृषाताम् । अभृषत । हृञ् हरणे । चत्वार इहार्थाः । भा हरति, प्रापय. Page #210 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २०७ स्तेयं नाशनं च । जहर्थ । जहिव । जहिषे । हर्ता । हरिष्यति । धृञ् १०० धारणे । धरति । अधार्षीत् । अष्टत । यीम् ३०१ प्रापणे । निनयिथ, निनेथ, निन्यिषे । 1 प्रथाजन्ताः परस्मैपदिनः । धेट् ६०२ पाने । धयति । २३७० आदेच उपदेशेऽशिति । ( ६-१-४५) उपदेशे एजन्तस्य धातोराश्वं स्यान्न तु 1 ७ विधमित्याह । प्रापणमित्यादि । तद्यथा - भारं हरति, प्रापयतीत्यर्थः । अंशं हरति, स्वीकरोतीत्यर्थः ः । परस्वं हरति, चोरयतीत्यर्थः । पापं हरति हरते वा, नाशयतीत्यर्थः । जहार जहतुः जह्रुः । 'एकाचः -' इति इरिनषेधस्य क्रादिष्वेव लिटि नियमितत्वादिह थलि इटि प्राप्ते 'अस्तास्वत् -' इति तन्निषेधः । ऋदन्तत्वेन भारद्वाजमतेऽपि इण् निषेध एव तदाह जहर्थेति । जहथुः जह । जहार, जहर - इति सिद्धवत्कृत्याह जह्निवेति । क्रादिनियमादिट् । जहिम । जहिषे, क्रादिमियमादिट् । जहाथे जह्रिढ्वे, जह्निध्वे । जहे जहिवहे जहिमहे । लुडादिषु मृम इव रूपाणि । धृञ्धातुरनिट् । हृञ इव रूपाणिं । णीञ्धातुरनिड् गोपदेशः । नयति, नयते । निनाय निन्यतुः निन्युः । क्रादिनियमाल्लिटि इट् । थलि तु 'चस्तास्वत् -' इति इरिनषेधस्य भारद्वाज - नियमादिविकल्प इत्यभिप्रेत्याह निनयिथ निनेथेति । निन्यिषे निन्याथे निन्यिढ्वे, निन्यिध्वे । निन्ये निन्यिवहे निन्यिमहे । नेता । नेष्यति, नेष्यते । नयतु, नयताम् । अनयत्, अनयत । नयेत्, नयेत । नीयात्, नेषीष्ट । अनैषीत्, अष्ट । अनेष्यत्, अनेष्यत । इत्यजन्ता उभयपदिनो गताः । परस्मैपदिन इति । 'जि ज्रि अभिभवे' इत्येतत्पर्यन्ता इति शेषः । द् पान इति । स्तनंधयीत्यादौ ङीबर्थ टित्त्वम्, अवयवे टित्त्वस्य व्यर्थतया समुदायार्थत्वादिति हरदत्तः । श्रदेचः । एजन्तस्य धातोरिति । 'लिटि धातो:-' तीत्यर्थः । अंशं हरति, स्वीकरोतीत्यर्थः । स्वर्ण हरति, चोरयति पापं हरति, नाशयति । धृञ् । दधार । दधतुः । दधर्थ । दध्रे । दधाते । धर्ता । प्रियात् । णीञ् । 1 निनयिथेति । भारद्वाजनियमादिविकल्पः । श्रादेच उपदेशेऽशिति । 'लिटि धातोः-' इत्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदाह एजन्तस्य धातोरिति । उपदेशे किम्, चेता । स्तोता । ननु लाक्षणिकत्वादेवात्र न भविष्यतीति चेत् । अत्राहुः — वर्णग्रहणे लक्षण प्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशग्रह - 1 गम् । तेन ‘क्रीड्जीनां गौ' इति कृतात्वे क्रापयतीत्यादौ पुक् सिध्यतीति मनोरमाकृत् । धातोः किम्, गोभ्याम् । नौभ्याम् । अस्ति त्यत्रापि गमेर्डी : 'ग्लानुदिभ्यां डौः' Page #211 -------------------------------------------------------------------------- ________________ २०८ ] सिद्धान्तकौमुदी । [ भ्वादि । शिति । २३७१ आत औ गलः । ( ७-१-३४ ) श्रादन्ताद्धातोर्णल प्रौकाराइत्यतो धातोरित्यनुवृत्तम् एचा विशेष्यते, तदन्तविधिरिति भावः । न तु शितीति । श् चासौ इथेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते । 'ल्यपि च ' 'न व्यो लिटि' इत्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या ‘प्रत्यये' इति विशेष्यलाभः । अशितीति न पर्युदासः, तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात् ततश्च 'सुग्लः' इत्यत्र ग्लैधातोः 'श्रातवोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम् श्रदन्तात्प्रत्यय इत्यन्योन्याश्रयात् । शिति नेति प्रसज्यप्रतिषेधे तु श्रात्त्वस्य नैमित्तिकतया कप्रत्ययनिमित्तकत्वाभावात् प्रथममात्त्वे कृते कप्रत्ययः सुपपादः ग्लैधातोर्भावे लिटि 'भावकर्मणोः' इति तङि एशि या न सिध्येत्, एशः शित्त्वेन तस्मिन्परे श्रात्त्वस्य निषेधात् । श्रतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ प्रश्रितः । एवं च पर्युदसिऽपि न क्षतिः । इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षित इत्याश्रयणेन सुग्ल इत्यत्र कप्रत्ययात्प्रागेव श्रात्त्वोपपत्तेः । 'उपदेशे' किम् ? चेता, स्तोता । 'धातो:' किम् ? गोभ्याम् | 'गमेर्डो:' इति डोप्रत्ययोपदेशाद् उपदेशे य एच् तदन्तत्वाद् गो इत्यस्य प्राप्तिः । न च मेङादीनामुपदेशे एजन्तत्वाभावात् कथमात्त्वमिति न शङ्कयम्, 'उदीचां माङ :- ' इति निर्देशेन 'नानुबन्धकृतमने जन्तत्वम्' इति ज्ञापनादित्यास्तां तावत् । तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते यात औ । श्र इति लुप्तप्रथमाक्रम् । 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणम्यते श्रत इति तद्विशेषणम्, तदन्तविधिः, तदाह श्रदन्ताद्धातोरिति । गल्प्रकृतिश्च धातुरेवेति धातुग्रहणम् । तथा च इत्युपदेशे एच् । अशितीति प्रसज्यप्रतिषेध इत्याह न तु शितीति । पर्युदासे तु जग्ले मम्ले इत्यादौ 'द्विर्वचनेऽचि' इति निषेधादात्वं न स्यादभ्यासे इकारश्च श्रूयेत । किं च सुग्ल इत्यत्र 'आतश्चोपसर्गे' इति कः । सुग्लेत्यत्र 'श्रतश्चोपसर्गे' इति स्त्रियामङ् । सुग्लान इत्यत्र 'श्रतो युच्' इति युच् न स्यात् । प्रत्ययनिमित्तं स्यात्वमादन्ताच्च प्रत्यय इत्यन्योन्याश्रयात् । प्रसज्यप्रतिषेधे तु न कोऽपि दोषः । 'ह्वावामश्व इति सूत्रेण कबाधनार्थं पुनरविधानं च प्रतिषेधपक्षे ज्ञापकम् । तदाहुः - अनैमित्तिकमात्वं शिति तु प्रतिषेध इति । नन्वेवमपि एशः शित्त्वाज्जग्ले मम्ले इत्यादि न सिध्यतीति चेत् । अत्राहुः - यदि तु शितीति बहुव्रीहिः स्यात्तदात्र स्यादेव दोषः । किं तु कर्मधारयोऽयम् । तथा चाशितीत्यत्रेत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थः । धातुप्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणाद्विषयसप्तम्यां तु इत्संज्ञक - , शितीति बहुव्रीह्याश्रयणे तो लोपे 'जग्ले इति Page #212 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] मनोरमा तत्त्वबोधिनीसहिता। [२०६ देशः स्यात् । दधौ । २३७२ आतो लोप इटि च । (६-४-६४) अजाद्योरार्धधातुकयोः विदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वासोपे प्राप्ते 'द्विर्वचनेऽचि' (सू २२४३) इति निषेधः । द्वित्वे कृते पालोपः । दधतुः दधुः । दधिथ, दधाथ । दधिव दधिम । धाता । २३७३ दाधा व्वदाप् । (१-१-२०) दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ णल औत्वे वृद्धौ रूपमाह दधाविति । दधा अतुसिति स्थिते आतो लोपः। 'आर्धधातुके' इत्यधिकृतम् । 'दीगो युट-' इत्यतः अचि विडतीति चानुवर्तते । अचीत्यार्धधातुकविशेषणत्वात्तदादिविधिः। क्ङिति अजाद्यार्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह अजाद्योरिति । इट आर्धधातुकत्वं तु तदवय. वत्वाद्बोध्यम् । क्तिीति च इटो न विशेषणम्, इड्ग्रहणसामर्थ्यात् । इडित्यनेन उत्तमपुरुषैकवचनम् इडागमच गृह्यत । 'अजाद्योः' किम् ? ग्लैधातोः कर्मणि लटि यकि ग्लायते । 'आर्धधातुकयोः' किम् ? यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाभावान्नाल्लोपः । सति तस्मिन् श्रौत्वं न स्यात् । ननु धा अतुस् इति स्थिते द्वित्वात्परत्वादाल्लोपे सति एकाच्वाभावाद् द्वित्वं न स्यादित्याशङ्कय परिहरति द्वित्वा. दित्यादिना । धेटधातुरनिट् । भारद्वाजनियमात् थलि वेडित्याह दधिथ, दधाथेति । इटपक्षे आल्लोपः । दधथुः दध । दधौ । इति सिद्धवत्कृत्याह दधि. वेति । वसि आत्त्वे क्रादिनियमादिटि पाल्लोप इति भावः । दधिमेत्यपि एवं ज्ञेयम् । धातेति । लुटि आत्त्वे तासादि इति भावः । धास्यति । धयतु। अधयत् । धयेत् । प्राशीलिङि घुसंज्ञाकार्य वक्ष्यन् घुसंज्ञां दर्शयति दाधाध्वदाप् । देत्यनेन स्वाभाविकाकारान्तयोः 'डु दाने दाने' 'दाण दाने' इत्यनयोः, कृतात्वयोः शकारादिभिन्न प्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति। आत औणलः। इह अगस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम् । आदन्तादङ्गादित्यर्थः । आतो लोप इटि च । आर्धधातुक इत्यनुवर्तते। 'दीडो युडचि क्छिति' इत्यतोचि विडतीति च, तदेतत्फलितमाह अजाधोरार्धधातुकयोरिति । अजाद्योः किम् , ग्लायते । यक् । जाग्लायते । यङ् । दासीय । डुदामो लिङत्तमैकवचनमिट् । आर्धधातुकयोः किम् , यान्ति । वान्ति । व्यतिरै । रा दाने। कर्मव्यतिहारे धातो. लेडुत्तमैकवचनामिट । दधिथेति । एवं च अजाद्यार्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादिरूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्यते व्याख्यानात्तदाऽचि विडतीत्येतदाधधातुकस्यैव विशेषणं न तूभयोः । दाधा ध्वदाप् । इह दारूपाश्चत्वारः । डुदाम् Page #213 -------------------------------------------------------------------------- ________________ २१० ] सिद्धान्तकौमुदी। [ भ्वादि. विना । २३७४ एलिङि । (६-४-६७ ) घुसंज्ञानां मास्थादीनां चैत्वं स्थादार्धधातुके किति लिङि । धेयात् धेयास्ताम् धेयासुः । २३७५ विभाषा धेश्व्योः । (३-१-४६) प्राभ्यां ब्लेश्वङ्वा स्यात्कर्तृवाचिनि लुङि परे । 'दो अवखण्डने' 'दे रक्षणे' इत्यनयोः लाक्षणिकयोश्च, त्यनेन स्वाभाविकाकारान्तस्य 'डु धाञ् धारणपोषणयोः' इत्यस्य, लाक्षणिकस्य 'धेट पाने' इत्यस्य च ग्रहणम् । 'गामादाग्रहणे ध्वविशेषः' इति परिभाषाबलात् तत्र दाग्रहणेन धारूपस्यापि प्रहणाच । अत एव 'दो दद् घोः' इत्यत्र धेरिनवृत्त्यर्थ दाग्रहणमर्थवत् , दधाते हिंभावविधानादेव निवृत्तिसिद्धः, तदाह दारूपा धारूपाश्चेति । एलिङि। एरिति प्रथमान्तम् । 'आर्धधातुके' इत्यधिकृतम् । घुमास्थागापाजहातिसाम् इत्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहुचनम् , तदाह घुसंशानां मास्थादीनामिति । किति लिङीति । 'दीडो युट्-' इत्यतः कितीत्यनुवृत्तरिति भावः । कितीति नानुवर्तते । लिङार्धधातुकस्य ङित्त्वासंभवात् । लुङि च्लेः सिचि प्राप्त विभाषा धेट् । 'च्लि लुङि' इत्यनुवर्तते। 'णिश्रिद्रुसभ्यः-' इत्यतः कर्तरि चङिति च, तदाह प्राभ्यामिति । धेट् वि आभ्यामित्यर्थः । दाने। दाण दाने। दो अवखण्डने । देङ् रक्षणे। धारूपौ तु द्वौ। डुधाञ् धारणपोषणयोः। धेट पाने । अनुबन्धानामनेकान्तत्वाद् ‘आदेच उपदेश-' इत्य त्वे दोदेधेटामनुकरणे दाधारूपत्वमस्ति । एवं च दाश्च दाश्च दाश्च दाः । धाश्च धाश्च धौ । दाश्च धौ च दाधा इति विग्रहः । दाप्दैपी विनेति । दाप् लवने दैप् शोधने एतद्भिन्ना इत्यर्थः । दैपः पित्त्वमिह प्रतिषेधार्थ न त्वनुदात्तार्थम् । 'अनुदात्तौ सुप्पित्तौ' इति प्रत्ययस्यैव पितोऽनुदात्तत्वात् । न च दैपो लाक्षिणकत्वान्नास्य प्रतिषेध इति शङ्कयम् , पित्करणस्यानर्थक्यप्रसङ्गात् । इदमेव दैपः पित्त्वं 'गामादाग्रहणेष्वविशेषः' इति परिभाषाया ज्ञापकमित्याहुः । अदाविति किम् , दातं बर्हिः । लूनमित्यर्थः । इह 'दो दद्धोः' इति दद्भावो न । अवदातं मुखम् । शुद्धमित्यर्थः । इह तु अच उपसर्गात्-' इति तादेशो न । एलिङि । मास्थादीनामिति । मास्थागापाजहातिसामित्यर्थः माङ् माने । गामादाग्रहणेष्वविशेषेऽपि माङमेडौ नेह गृह्यते, तिढि कित्त्वासंभवात् । गतिनिवृत्तौ । गै शब्दे । गाङ् गतौ इति तु न गृह्यते, लिछि कित्त्यासंभवादेव । पा पाने । ओहाक् त्यागे । षोऽन्तकर्मणि । देयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसेयात् । आर्धधातुके किम् , मायात् । मायाताम् । मायुः । कितीति किम् , दासीष्ट । इह 'दीडो युडचि-' इत्यतः विडतीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता । विभाषा धेट् । 'च्लि लुङि' इत्यनुवर्तते 'णिश्रि-' इत्यस्मात्कर्तरीति Page #214 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २११ २३७६ 'चङि' ( सू २३१५ ) इति द्विस्वम् । अदधत् श्रदधताम् विभाषा प्राधेट् शाच्छासः । ( २-४-७८ ) एम्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् अधाताम् अधुः । २३७७ यमरमनमातां सक्च । (७-२-७३) एषां सक् स्यादेभ्यः सिच इट् च परस्मैपदेषु । अधासीत् श्रधासिष्टाम् अधासिषुः | ग्लै १०३ ग्लै ६०४ हर्षचये । हर्षक्षयो धातुतयः । अदधदिति । चङि द्वित्वे आलोप इति भावः । श्रदधताम् अदधन् । अदधः अदधतम् अदधत । श्रदधम् अदधाव दधाम । चङभावपचे विशेषमाह विभाषा घ्रा । ' यक्षत्रियार्ष -' इत्यतो लुगित्यनुवर्तते । 'गातिस्था-' इत्यतः सिचः परस्मैपदेष्विति, तदाह एभ्य इति । 'घ्रा गन्धोपादाने' 'धेट् पाने' 'शो तनूकरणे' 'छो छेदने ' ' षो अन्तकर्मणि' एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । शोप्रभृतीनां कृतात्त्वानां निर्देशः । घेटः 'गातिस्थाघुपा -' इति नित्यं प्राप्त अन्येषामप्राप्ते वचनम् । अधुरिति । 'उस्यपदान्तात्' इति पररूपम् । अधाः अधातम् अधात । अधाम् अधाव अधाम । सिचो लुगभावपचे आह यमरम । यम, रम, नम, श्रात्, एषां द्वन्द्वात्षष्टीबहुवचनम् । श्रादित्यनेन दन्तं गृह्यते, तदाह एषां सक् स्यादिति । सकि ककार इत्, अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेण 'इडत्त्यर्ति-' इत्यत इडिति 'स्तुसुधूञ्भ्यः -' इत्यतः परस्मैपदेष्विति चानुकृष्यते । 'अञ्जः सिचि' इत्यतः सिचीति च । तच्च षष्ठया विपरिणम्यते, तदाह एभ्यः सिच इट् चेति । अधासीदिति । धातोः सगागमः । सिच इद्, ईट्, 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति । श्रपृक्तत्वाभावादी भावान्न सिज्लोपः । सस्य षत्वे तकारस्य ष्टुत्वेन टः । अधासिषुरिति । श्रधासीः अधासिष्टम् अधासिष्ट । अधासिषम् अधासिष्व अधासिष्म । यद्यपि प्रधासीदित्यत्र सगिटोर्विधिर्व्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थम् श्रतः सगिड्विधानम् । यमादीनां अयंसत्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च । तदेतत् 1 च, तदाह चलेश्वङ् वेत्यादि । श्रदधदिति । चङि श्रतो लोपः । श्वयतेरुदाहरणमशिश्वियत् । विभाषा घ्रा । इह 'रायक्षत्रियार्ष -' इत्यतो लुगनुवर्तते, 'गातिस्था-' इत्यतः सिचः परस्मैपदेष्विति च तदाह सिचो लुग्वेत्यादि । परस्मैपदे किम्, व्यत्यास्त । अधुरिति । 'प्रातः' इति झेर्जुस् । यमरमनमातां । इह ‘आर्धधातुकस्येड्वलादेः' इतीङनुवर्तते । 'अञ्जेः सिचि' इत्यतः सिज्ग्रहणम, 'स्तुसुधूञ्भ्यः' इत्यतः परस्मैपदग्रहणं च तदाह एभ्यः सिच इडित्यादि । श्रयंसीत् । असिष्टाम् । व्यरंसीत् । व्यरंसिष्टाम् । अनंसीत् । अनंसिष्टाम् । परस्मैपदेषु किम्, उदायंस्त . Page #215 -------------------------------------------------------------------------- ________________ २१२] सिद्धान्तकौमुदी। [ भ्वादिग्लायति । जग्लो । जग्लिथ, जग्लाथ । २३७८ वाऽन्यस्य संयोगादेः । (६-४-६८) घुमास्थादेरन्यस्य संयोगादेर्धातोरात एवं वा स्यादार्धधातुके किति लिङि । ग्लायात् , ग्यात् । अग्लासीत् । म्लायति । चै १०५ न्यक्करणे । न्यक्करणं तिरस्कारः । = १०६ स्वमे । धै १०७ तृप्तौ। ध्यै १०८ चिन्तायाम् । रे १०६ शब्दे । स्त्यै ११० ष्टयै १११ शब्दसंघातयोः । स्त्यायति । पोपदेशस्यापि सस्वे कृते रूपं तुल्यम् । पोपदेशफलं तु तिष्टयासति प्रतिष्टयपदितत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ग्लै म्लै हर्षक्षये । धातुक्षय इति । बलक्षय इत्यर्थः । श्रनिटाविमौ । ग्लायतीति । शपि आयादशः । शिद्विषयत्वादात्त्वं न । जग्लाविति । णलि आत्त्वे 'आत श्री णलः' इति श्रीभावे वृद्धिरिति भावः । अतुसादौ द्वित्वे कृते अातो लोपः। जग्लतुः जग्लुः । भारद्वाजनियमात्थलि वेडित्याह जग्लिथ, जग्लाथेति । इटपक्षे श्राल्लोपः । जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् । श्राशीलिङि श्रात्त्वे कृते ग्लायात् इति स्थिते वाऽन्यस्य । 'आर्धधातुके' इत्यधिकृतम् । ‘एलिलि' इत्यनुवर्तते । एरिति प्रथमान्तम् । 'अातो लोप इटि च' इत्यत श्रात इत्यनुवर्तते । कस्मादन्यस्येत्यपेक्षायां 'धुमास्थागापाजहातिसां हलि' इति प्रकृतत्वात्तेभ्योऽन्यस्येति लभ्यते, तदाह घुमास्थादेरित्यादिना । कितीति । 'दीडो युडचि क्ङिति' इत्यतः तदनुवृत्तरिति भावः । कितीति तु नानुवर्तते, लिडार्धधातुकस्य ङित्त्वासंभवात् । अग्लासीदिति । यमरमेत्यादन्तत्वात् सगिटौ। अग्लासिष्टाम् अग्लासिषुरित्यादि । अग्लास्यत् । म्लायतीति । ग्लैधातोरिव रूपाणीति भावः । द्यै न्यक्करण इति । यकारमध्योऽयम् । इत प्रारभ्य ऐकारान्तानां संयोगादीनां ग्लैवदेव रूपाणि प्रत्येतव्यानि । 'रै शब्दे' इत्यादीनां तु असं. योगादीनाम् आशीलिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वं न भवति, रायादित्यादि रूपमिति विशेषः । स्त्यै एयै इति । षोपदेशेषु स्त्याधातोः पर्युदासादाद्य न षोपदेशः। द्वितीयस्तु षोपदेशः । तकारस्य ष्टुत्वसंपन्नटकारनिर्देशः । सत्वे कृते इति । 'धात्वादेः-' इति षस्य सकारे सति निमित्तापायात् ष्टुत्वनिवृत्तिरिति भावः । तिष्टयासतीति । ष्ठथैधातोः कृतसत्वात् सनि आत्त्वे स्त्या स इति सन्नन्ताल्लटि तिपि शपि 'सन्यडोः' इति द्वित्त्वे 'शपूर्वाः खयः' इति सकारयकारनिवृत्ती तास्त्यासति इति स्थिते अभ्यासहखे 'सन्यतः' इति इत्वे सकारस्य इणः परत्वादादेशभारम् । अरंस्त । अरंसाताम् । वान्यस्य । अन्यस्य किम् , स्थेयात् । ये न्यक्करणे। द्यायति । दद्यौ । अद्यासीत् । घुमास्थेत्यति । व्याख्यानात्तन्त्रान्तरे जहातिस्य. Page #216 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२१३ त्यत्र षत्वम् । खै ११२ खदने । तै ११३ जै ११४ षै ६१५ क्षये । क्षायति । जजौ । ससौ । साता । 'घुमास्था-' (सू २४६२) इत्यत्र 'विभाषा घ्राधेट्-' (सू २३७६ ) इत्यत्र च स्यतेरेव ग्रहणं न स्वस्य । तेन एत्त्वसिज्लुको न । सायात् । असासीत् । के ११६ गै ११७ शब्दे । गेयात् । अगासीत् । शै ६१८ त्रै १११ पाके । पै १२० नोवै १२१ शोषणे । पायात् । अपासीत् । 'घुमास्था-' (सू २४६२) इतीत्वम्, तदपवाद 'एलिडि' (सू २३७४) इत्येवम् , 'गातिस्था-' (सू २२२३ ) इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् । ष्टै ६२२ वेष्टने । सकारत्वाच्च षत्वे तिष्टयासतीति रूपम् । स्वाभाविकसकारादित्वे त्वादेशसकारादिस्वाभावात् षत्वं न स्यादिति भावः । अतिष्ट्यपदिति । टथैधातोः कृतसत्वात् गौ आत्त्वे 'अतिही-' इति पुकि स्त्यापि इति एयन्ताद् लुङि अडागमे तिपि 'इतश्च' इति इकारलोपे 'णिश्रिद्रसभ्यः-' इति च्लेश्चति 'णेरनिटि' इति णिलोपे 'णौ चङ्युपधायाः-' इति ह्रस्वे 'चरि' इति स्त्यप् इत्यस्य द्वित्वे 'शपूर्वाः-' इति सकारयकारपकाराणां निवृत्तौ सत्यां 'सन्यतः' इति इत्वे इणः परत्वादादेशसकारत्वाच्च सस्य षत्वे तस्य ष्टुत्वे अतिष्ट्यपदिति रूपम् । खाभाविकसकारत्वे त्वादेशसकारत्वाभावात् षत्वं न स्यादिति भावः। जजौ ससाविति । जैधातोः षैधातोश्च णलि आत्त्वे द्वित्वादौ वृद्धिरिति भावः। ननु ‘एलिङि' इत्यत्र 'घुमास्थागापाजहातिसाम्-' इत्यनुवृत्त्या सैधातोराशीर्लिङि सायादित्यत्र एत्त्वं स्यात् । तथा लुङि सगिटोः असासीत् असासिष्टामित्येव इष्यते । तत्र 'विभाषा घ्राधेट्शाच्छासः' इति सिचः पाक्षिके लुकि असात् असातामित्यपि प्रसज्येतेत्यत आह घुमास्थेत्यत्रेत्यादि । स्यतेरिति । 'षो अन्तकर्मणि' इति श्यन्विकरणस्येत्यर्थः । अत्र व्याख्यानमेव शरणम् । 'विभाषा घ्राधेट्-' इत्यत्र श्यन्विकरणाभ्यां साहचर्याच्च । पै ओवै शोषणे । पायति । वायति । 'भोदितश्च' इति निष्टानत्वार्थमोदित्त्वम् । ननु पैधातोः कर्मणि लटि यकि आत्त्वे पायते इत्यत्र 'घुमास्थागापाजहातिसा हलि' इति ईत्त्वं स्यात् । तथा आशीलिङि पायाद् इत्यत्र 'एलिङि' इति एत्त्वं स्यात् , तत्रापि 'घुमास्थागापाजहातिसाम्-' इत्यनुवृत्तेः । तथा लुङि अपासीदित्यत्र 'गातिस्था-' इति सिचो लुकि 'यमरम-' इति इटः अभावातत्संनियोगशिष्टः सगपि न स्यादित्यत तीनामिति श्यना निर्देशाचेति भावः । विभाषा घेति । श्यन्विकरणाभ्यां शाच्छाभ्यां साहचर्यादिति भावः । एवं शाच्छासेति युग्विधावपि स्यतेरेव ग्रहणमिति बोध्यम् । तेनास्य धातोः 'अर्तिह्री-' इति पुगेव । सापयति । पै ओवै । पायति । वायति । शुष्यतीत्यर्थः । 'ओदितश्च' इति निष्ठानत्वम् । वानम् । 'शुष्के वानमुभे Page #217 -------------------------------------------------------------------------- ________________ २१४ ] सिद्धान्तकौमुदी। [वादिस्वायति । ष्णै १२३ वेष्टने । शोभायां च इत्येके। स्नायति । दैप् १२४ शोधने । दायति । अधुत्वादेत्त्वसिज्लुको न । दायात् । भदासीत् । पा १२१ पाने। 'पाघ्राध्मा-' (सू २३६०) इति पिबादेशः । तस्यादन्तस्वानोपधागुणः । पिबति । पेयात् । अपात् । घ्रा १२६ गन्धोपादाने । जिघ्रति । घ्रायात् , घेयात् । अघ्रात् , अघ्रासीत् । ध्मा ९२७ शब्दाग्निसंयोगयोः। धमति । ष्ठा १२८ अाह घमास्थेतीत्त्वमित्यादिना । पारूपस्येति । उदाहृतसूत्रत्रये लक्षणप्रतिपदोतपरिभाषया आदन्तत्वेन उपदिष्टस्यैव पाधातोर्ग्रहणम् , नतु पैधातोः कृतात्व. स्येति भावः । एवं च प्रकृते पैधातोराशीलिङि पायादित्येव रूपम् लुङि सगिटोः अपासीत् , अपासिष्टामित्येव रूपम् । ष्टै वेष्टन इति । षोपदेशोऽयम् । कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः, तदाह स्तायतीति । धातुरपि षोपदेशः कृतष्टुत्वनिर्देशः । सत्वे कृते ष्टुत्वनिवृत्तिः, तदाह स्नायतीति । दैप शोधने । अघुत्वादिति । घुसंज्ञाविधौ दाब्दैपौ विनेत्युक्तरिति भावः । पा पाने पिबादेश इति । शिद्विषय इति शेषः । तस्येति । पिबादेशस्य अदन्तत्व द् न लघूपधगुण इति भाष्ये स्पष्टम् । अनिडयम् । पपौ पपतुः पपुः। भारद्वाजनियमात् थलि वेट्पपिथ, पपाथ पपथुः पप । पपौ पपिव पपिम । क्रादिनियमादिद। पाता । पास्यति । पिबतु । अपिबत् । पिबेत् । प्राशीलिडि 'एलिङि' इत्येत्त्वमभिप्रेत्याह पेयादिति । 'गातिस्था-' इति सिचो लुगित्यभिप्रेत्याह अपादिति । अप ताम् अपुः । अपाः अपातम् अपात । अपाम् अपाव अपाम । अपास्यत् । घ्रा गन्धोपादाने । 'पाघ्राध्मा-' इति शिद्विषये जिघ्रादेशः, तदाह जिघ्रतीति । अनिडयम् । जघ्रौ जघ्रतुः जघ्रः भारद्वाजनियमात् थलि वेट-जघ्रिथ, जघ्राथ जघ्रथुः जघ्र । जघ्रौ जघ्रिव जघ्रिम । क्रादिनियमादिट् । घ्राता । घ्रास्यति । जिघ्रतु । अजिघ्रत् । जिभ्रेत् । श्राशीलिङि 'वाऽन्यस्य संयोगादेः' इत्येत्त्वविकल्पं मत्वा प्राह घ्रायात, यादिति। 'विभाषा घ्राधेट्-' इति सिचो वा लुक् । लुगभावपक्षे आदन्तत्वात्सगिटौ, तदाह अघ्रात् , अघ्रासीदिति । धमाधातुरनिट् । 'पाघ्राध्मा-' इति शिद्विषये धमादेशः, त्रिषु' इत्यमरः । अदन्तत्वादिति । केचित्तु अनवृत्तपरिभाषयापि गुणाभावं समर्थयन्ति । घ्रा गन्धोपादाने। गन्धोपादानं गन्धग्रहणम् । नन्वेवं कर्मणो धात्वर्थेनोपसंग्रहादकर्मकत्वेन 'जिघ्रति कुसुमुम्' इत्यादिप्रयोगो न सिध्येदिति चेत् । अत्राहुःयद्धात्वर्थेन कर्तृनिष्ठकर्मण उपसंग्रहस्तस्यैव धातोरकर्मकत्वं नान्यस्य । भवति हि जीवति नृत्यतीत्यादेरकर्मकत्वम् । तदर्थोपसंगृहीतकर्मणः कर्तृनिष्ठत्वात् । घ्राधातोः कर्मणस्त्वतथात्वानाकर्मकतेति । ध्मा शब्दामिसंयोगयोः । शब्दशब्देन तदनुकूलो Page #218 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२१५ गतिनिवृत्तौ । तिष्ठति । 'स्थादिष्वभ्यासेन-' (सू २२७७ ) इति षत्वम् , अधितष्ठौ । 'उपसर्गात्-' (सू २२७० ) इति षत्वम् , अधिष्ठाता। स्थयात् । मा ६२६ अभ्यासे । मनति । दाण ९३० दाने । प्रणियच्छति । देयात् । अदात् । ह्र ६३१ कौटिल्ये । हरति । २३७६ ऋतश्च संयोगादेर्गुणः । (७-४-१०) ऋदन्तस्य संयोगादेरजस्य गुणः स्यालिटि । किदर्थमपीदं परत्वाएणल्यपि भवति । तदाह धमतीति । दध्मौ दध्मतुः दध्मुः । दध्मिथ, दध्माथ दध्मथुः दध्म । दध्मौ दध्मिव दध्मिम । ध्माता । ध्मास्यति । धमतु । अधमत । धमेत् । ध्मायात् , ध्मेयात् । अध्मासीत् । अध्मास्यत् । ष्टाधातुः षोपदेशः कृतष्टुत्वनिर्देशः। शिद्विषये 'पाघ्रा-' इति तिष्ठादेशः, तदाह तिष्ठतीति । तस्थौ। अधितष्ठावित्यत्र इणकवर्गाभ्यां परत्वा. भावेऽपि षत्वमाह स्थादिष्विति । तस्थतुः तस्थुः । तस्थिथ, तस्थाथ तस्थथुः तस्थ। तस्थौ तस्थिव तस्थिम । स्थाता। अधिष्ठातेत्यत्र 'सात्पदाद्योः' इति षत्वनिषेधमाशङ्कयाह उपसर्गादिति षत्वमिति । स्थास्यति । तिष्ठतु । अतिष्ठत् । तिष्ठेत् । पाशीलिङि संयोगादित्वेऽपि घुमास्थादेरन्यत्वाभावादेत्त्वविकल्पो न, किंतु 'एलिङि' इति नित्यमेव एल्वम् , तदाह स्थेयादिति । 'गातिस्था-' इति सिचो लुक् । अस्थात् । अस्थास्यत् । म्रा अभ्यास इति । अयमप्यनिट । 'पाघ्रा-' इति शिद्विषये मनादेशः तदाह मनतीति । मनौ मन्नतुः मम्नुः । मनिथ, मनाथ मनथुः मन । मम्रो मनिव मनिम । म्राता। नास्यति । मनतु । श्रमनत् । मनेत् । मायात् , नेयात् , अनासीत् । अम्नास्यत्। दाण दान इति । अयमप्यनिट । 'पाघ्रा-' इति शिद्विषये यच्छादेशः । प्रणियच्छतीति । 'नेर्गद-' इति णत्वम् । ददौ ददतुः ददुः । ददिथ, ददाथ ददथुः दद । ददौ ददिव ददिम । दाता । दास्यति । यच्छतु । अयच्छत् । यच्छेत् । श्राशीलिङि 'एलिङि' इत्येत्त्वं मत्वा आह देयादिति । 'गातिस्था-' इति सिचो लुकं मत्वा आह अदादिति । ह कौटिल्य इति । अयमप्यनिट् । हरतीति । शपि गुणे रपरत्वम् । ऋतश्च । लिटीति । 'दयतेर्दिगि वायुरिह गृह्यते । तेन शङ्ख धमतीतिवद् मृदङ्ग धमतीति प्रयोगो नेत्याहुः । अग्निसंयोगे सुवर्णं धमति । अमिना संयुनतीत्यर्थः । स्थयादिति । ‘एलिङि' इति नित्यमत्वम् । लुङि अस्थात् । ना अभ्यासे । मनति विद्यामभ्यस्यतीत्यर्थः । मनौ। अनासीत् । अदादिति । 'गतिस्था-' इति सिचो लुक् । ऋतश्च । संयोगादेः किम् , चक्रतुः । चक्रुः । तपर करणं स्पष्टार्थम् । स्तृञ् इत्यादेलिटि तस्तरतुरित्यादौ 'ऋच्छत्य॒ताम्' इति गुणस्य जायमानत्वात् । चकारो मन्दप्रयोजनः । 'दयतेर्दिगिलिटि' इत्यतोऽनुवर्तनादाह गुणः स्यालिटीति । अवृद्धिनिमित्ते लिटीति प्राचो व्याख्यानं Page #219 -------------------------------------------------------------------------- ________________ २१६ ] सिद्धान्तकौमुदी। [भ्वादि. रपरत्वम् । उपधावृद्धिः । जह्वार जहरतुः जहरुः । जह्वर्थ । हर्ता । 'ऋद्धनोः स्थे' (स् २३६६) हरिष्यति । २३८० गुणोऽर्तिसंयोगाद्योः। (७-४-२६) अर्तेः संयोगादेवदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वार्षीत् । प्रह्लाष्टीम् । स्वृ १३२ शब्दोपतापयोः । 'स्वरतिसूति-' (सू २२७६) लिटि' इत्यतः तदनुवृत्तेरिति भावः । ननु तिप्सिप्मिप्सु सार्वधातुकार्धधातुकयोरित्येव गुणे सिद्ध किमर्थमिदमित्यत आह किदर्थमपीदमिति। अतुसादिकिदर्थ णलायकिदर्थ चेत्यर्थः । ननु अस्य गुणस्य अतुसादिषु चरितार्थत्वाद् णलि 'अचो णिति' इति वृद्धिप्रसङ्गात्कथं णलि अयं गुण इत्यत आह परत्वारणल्यपि भवतीति । 'अचो मिणति' इति वृद्धधपेक्षया अस्य गुणस्य परत्वादित्यर्थः । तर्हि जह्वार इति कथमित्यत आह उपधावृद्धिरिति । 'श्रत उपधायाः' इत्यनेनेति शेषः । जह्वथैति । क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्-' इति 'ऋतो भारद्वाजस्य' इति च निषेधादिति भावः । जह्वरथुः जह्वर । जह्वार, जह्वर जह्वरिव जह्वरिम । क्रादिनियमादित् । ह्वरतु । अह्वरत् । हरेत् । आशीर्लिकि ह यात् इति स्थिते कित्त्वाद्गणनिषेधे प्रागुणोऽति । भौवादिको जौहोत्यादिकश्च ऋधातुः अत्यनेन गृह्यते । लुका निर्देशस्तु न विवक्षितः । 'अङ्गस्य' इत्यधिकृतम् । 'रीतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणम् , तदन्तविधिः, ऋदन्तस्यास्येति लभ्यते। संयोगाद्योरित्यपि तद्विशेषणम् । ‘अकृत्सार्वधातुकयो:-' इत्यतः असार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते। 'रिङ् शयग्लिक्षु' इत्यतो यकि लिङीति च लभ्यते । 'अयख्यि क्लिति' इत्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः, तदाह अतॆरित्यादिना । तथा च ह यात् इति स्थिते गुणे रपरत्वे रूपमाह ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः, रपरत्वं षत्वम् । अवरिष्यत् । तु नादर्तव्यम् । न च स्वविषये वृद्धिर्बाधिकेति फलितार्थकथनपरतया तदुक्तिः संगच्छत इति वाच्यम् । परत्वेन गुणस्यैव न्याय्यत्वादिति भावः । गुणोऽर्ति । अतीति भ्वादिह्वाद्योग्रहणम् । लुका निर्देशस्तु सौत्रः। ऋग्रहणे कर्तव्ये श्तिपा निर्देशो यङ्लुङ्. निवृत्त्यर्थः । 'री ऋतः' इत्यस्मादृत इति वर्तते, तच्च संयोगादित्वेन विशेष्यते, तदाह संयोगादेरिति । अतिसंयोगाद्यो र इत्यकारे विधेये गुणग्रहणं चिन्त्यप्रयोजनम् । 'अयक् यि क्छिति' इति सूत्राद् यीत्यनुवर्तते। तच्च लिडो विशेषणम् । 'रिङ् शयग्लिक्षु' इति सूत्राद्यग्ग्रहणस्य लिमहणस्य चानुवर्तनादित्यभिप्रेत्याह यकि यादाविति । श्रार्धधातुके इत्येतद् 'अकृत्सार्वधातुकयो:-' इत्यनुवृत्तिपालोचनया फलितार्यकथनमिति ज्ञेयम्। संयोगादेरिति किम् , क्रियात् । यादीति किम् , संस्कृषीष्ट Page #220 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२१७ इति वेद । सस्वरिथ, सस्वयं । वमयोस्तु । २३८१ श्रयकः किति । (७-२-११) श्रिम एकाच उगन्ताध परयोनिस्कितोरिएन स्यात् । परमपि स्वरस्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्रासे क्रादिनियमा. स्वृ शब्दोपतापयोरिति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपरत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटः 'अचस्तास्वत्-' इति 'ऋतो भारद्वाजस्य' इति च नित्यनिषेधे प्राप्ते आह स्वरतिसूतीति वेडिति । सखरिथ, सस्वर्थेति । सस्वरथुः सस्वर । सस्वार, सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादिनियमानित्यमिडित्यन्वयः। अत्र इरिनषेधं शङ्कितुमाह श्रयकः क्विति । श्रिश्च उक् चेति समाहारद्वन्द्वात् षष्ठी। उक् प्रत्याहारः। 'अङ्गस्य' इत्यधिकृतं पञ्चम्या विपरिणतम् उका विशेष्यते । तदन्तविधिः। 'एकाच उपदेश-' इत्यत एकाच इत्यनुवृत्तम् इगन्तेऽन्वेति । 'नेड्वशि कृति' इत्यतो नेडिति । कितीति सप्तमी षष्ठयर्थे । ग् च कच को तो इतौ यस्येति विग्रहः । गकारस्य चत्वेन निर्देशः, तदाह श्रिज एकाच इत्यादिना। 'गकारप्रश्लेषः' किम् ? भूष्णुः । 'ग्लाजिस्थश्च गस्नुः' इति चकाराद् भूधातोः गस्नुः । तस्य गित्त्वादिड् न । कित्त्वे तु स्थास्नुरित्यत्र 'घुमास्था-' इति ईत् स्यात् । इएन स्यादित्यनन्तरम् अनन निषेधे प्राप्त इत्यन्वयः । नन्वियं शङ्का न युज्यते, 'श्रयकः किति' इति निषेधं बाधित्वा परत्वात् 'स्वरतिसूति-' इति विकल्पस्य प्राप्तरित्यत आह परमपीत्यादि सामर्थ्यादित्यन्तम् । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात्परमपि स्वरत्यादिविकल्पं बाधित्वा अनेन निषेधे प्राप्त इत्यन्वयः । 'आर्धधातुकस्येट- इत्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाएडारम्भसामर्थ्यात् 'स्वरति-' इति विकल्पोऽप्यनेन बाध्यत इत्यर्थः । परमपीत्यादिः आर्धधातुके किम् , इययात् । स्वृ । उपतापो रोगः । श्रयुकः किति । 'एकाच उपदेशे-' इत्यत एकाच इत्यनुवर्तते, तच्च उको विशेषणमित्याह एकाच उगन्तादिति । श्रितः । श्रितवान् । श्रित्वा । भूतः। भूत्वा। भूतिः। गित्युदाहरणम्-भूष्णुः। 'ग्लाजिस्थश्व-' इति गस्नुः। स च गिद्भवति न कित् , स्थास्नुरित्यत्र 'घुमास्था-' इतीत्वप्रसङ्गात् । एकाच इति किम् , जागरितः । जागरितवान् । ऊोतेस्तु नुवद्भावेन ऊर्गुतुः, ऊर्गुतवान् इति सिध्यति । उगन्तात्किम् , शयितः, शयितवान् । पुरस्तादित्यादि । 'आर्धधातुकस्येवलादेः' इत्यादिविधिकाण्डात्प्रागेव 'नेड्वशि कृति' इत्यादिप्रतिषेधकाण्डारम्भसामर्थ्यादित्यर्थः । निषेधे प्राप्त इति । स्वृतः । Page #221 -------------------------------------------------------------------------- ________________ २१८ ] सिद्धान्तकौमुदी। [भ्वादि. विस्यमिट । सस्वरिव सस्तरिम । परत्वाद् 'ऋद्धनोः स्ये' (२ २३६६) इति नित्यमिट । स्वरिष्यति । स्वर्यात् । अस्वारीत् थस्वारिष्टाम् । अवार्षीत् अस्वाटीम् । स्मृ १३३ चिन्तायाम् । = १३४ संवरणे । स १३५ गतौ । क्रादिस्वाधेट , ससर्थ । ससृव । रिङ्, स्रियात् । असार्षीत् । असीम् । २३८२ सर्तिशास्त्यतिभ्यश्च । (३-१-५६) एभ्यश्लोरङ् स्यारकर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात् सर्यर्ती जौहोत्यादिकावेच गृह्येते । तेन प्राप्त इत्यन्तः शङ्काग्रन्थः। परिहरति कादिनियमान्नित्यमिडिांते। प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावान् इनिषेधः स लिटि चेत् तर्हि क्रादिभ्य एवेत्युक्तत्वादिति भावः । लुटि स्वरिता स्वर्ता। लुटि स्ये 'स्वरति-' इति विकल्पं निरस्यति परत्वादिति । स्वरतु । अस्वरत् । स्वरेत् । स्वर्यादिति । आगोलिङि 'गुणोऽर्तिसंयोगाद्योः' इति गुणः । अस्वारीदिति । 'स्वरति-' इति इट्पक्षे वृद्धिरिति भावः । अस्वार्षीदिति । इडभावे "सचि वृद्धिः-' इति वृद्धिरिति भावः । स्मृ चिन्तायामिति । अयमप्यनिट् । स्मरति । लिटि 'ऋतश्च- इति कित्यपि गुणः । णलि तु गुण उपधावृद्धिः । सस्मार सस्मरतुः सस्मरुः । ऋदन्तत्वाद्भार. द्वाजमतेऽपि कादिनियमप्राप्तस्य इटः थलि नित्यनिषेधः । सस्मर्थ सम्मरथुः सस्मर । सस्मार, सस्मर सस्मरिव सस्मरिम । स्मर्ता। लुटि स्ये 'ऋद्धनो:-' इति इट---- स्मरिष्यति। स्मरतु । अस्मरत् । स्मरेत् । आशीर्लिङि 'गुणोऽति' इति गुण:स्मर्यात् । लुङि सिचि वृद्धौ रपरत्वम्-अस्मार्षीत् । श्रस्मरिष्यत् । द्व संवरण इति । अयमपि स्मृधातुवत् । सृ गताविति । ऋदन्तोऽयमन्टि । सरति । लिटि संयोगादित्वाभावाद् ऋतश्चेति गुणो न । ससार सस्रतुः सत्रः। कादित्वानेडिति । सृधातोः क्रादिस्थत्वादिति भावः । ससर्थेति । कादित्वात्थल्यपि नित्यं निषेध इति भावः । सस्रथुः सत्र । ससार, ससर समृव समृम-इत्यपि ज्ञेयम् । सतो । लुटि 'ऋद्धनोः' इति इट्-सरिष्यति। सरन् । असरत् । सरेत् । प्राीलिङि संयोगादित्वाभावाद् 'गुणोऽति-' इति न गुणः । किंतु 'रिङ शयग्लिक्षु' इति रिङित्याह रिङिति । स्त्रियादिति । रोकि प्रकृते रिविधिसामर्थ्यान्न दीर्घ इति भावः । असार्षीदिति । सिचि वृद्धौ रगरत्वम् । अत्र च्लेरङमाशङ्कितुमाह सर्ति । च्लि लुडीत्यनुवर्तते । 'णिश्रिदरभ्यः-' इत्यतः कर्तरि, सूतः । धूत इत्यादौ यथेति भावः । सृ गतौ। सरति । सरिष्यति । सर्तिशास्त्यति । परस्मैपदेष्विति न संबध्यते । पुषादियोगादस्य पृथक्करगात् । प्राङः शासु । इच्छायामित्यस्यात्र न ग्रहणं किं तु सत्यतिभ्या साहचत्पिरस्मैपदिनः १ क्वचित्तु 'ह' इति पाठः । धातुपाठे तु '' इत्युपलभ्यते । Page #222 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २१६ " वार्ना । शीघ्रगतौ तु 'पाघ्राध्मा -' ( सू २३६० ) इति शिति धौरादेशः । धावति । ऋ ६३६ गतिप्रापणयोः । ऋच्छति । २३८३ ऋच्छत्यृताम् । ( ७-४ -११ ) तौदादिकस्य ऋच्छतेः ऋधातोः ऋतां च गुणः स्याल्लिटि । गलि प्राग्वदुपधावृद्धिः । आर भारतुः श्रारुः । २३८४ इडत्यर्तिव्ययतीनाम् । चङिति । तदाह एभ्य इति । ततश्च प्रकृते सार्षीदित्यत्र अञ् स्यादिति शङ्का सूचिता । तां परिहरति इह लुप्तेत्यादिना । इह अविधौ शास्तीत्यनेन लुप्तविकरणः शासिर्गृह्यते इति निर्विवादम् तस्य विकरणान्तराभावात् । एवं च तत्साहचर्यात् सृधातुः ऋधातुश्च जौहोत्यादिकौ श्लुविकरणावेव गृह्येते इत्यर्थः, लुप्तविकरणत्वसाम्यादिति भावः । तेनेति । लुप्तविकरणयोरेव ग्रहणेन भ्वादि • गणस्थयोः सृधातुऋधात्वोरङ् नेत्यर्थः । तदेवं सृधातोर्गतिसामान्यवृत्तेरुक्तानि रूपाणि । यदि शीघ्रगतौ सृधातुः, तदा तस्य विशेषमाह शीघ्रगतौ स्विति । धौरादेश इति । धौशब्दस्य धौरिति प्रथमान्तम् । धौ इत्यौकारान्त प्रदेश इत्यर्थः । 'पाघ्रा -' इति सूत्रे सतीति श्तिपा निर्देशः । लुप्तविकरण निर्देशस्तु श्रविवक्षित इति भावः । ‘सर्तेर्वेगितायां गतौ धावादेशः' इति वार्तिकमभिप्रेत्येदम् । धावतीति । शपि सृधातोध भावे आवादेशः । धावतु । अधावत् । धावेत् । ॠगतिप्रापगयोः । अनिट् । 'पाघ्राध्मा-' इति शिद्विषये ऋच्छादेशः, तदाह ऋच्छतीति । ननु ऋतुस् इति स्थिते द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे 'श्रत श्रादेः' इति दीर्घे या ऋतुस् इति स्थिते 'असंयोगात् -' इति कित्त्वादुत्तरखण्डस्य गुणाभावे यां बाधित्वा परत्वादाद् गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह ऋच्छत्यृताम् । 'दयतेर्दिगि] लिटि' इत्यतो लिटीति 'ऋतश्च संयोगादेर्गुणः' इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋद् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकार प्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्यते । ऋवर्णान्तधातुग्रहणे 'ऋतश्च संयोगादेर्गुणः' इत्यस्य वैयर्थ्यात् । 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य ऋच्छतीति शितपा निर्देशः । भौवादिकस्य धातोस्तु प्रहरेगनैव सिद्धेः, तदाद तौदादिकस्य ऋच्छतेरित्यादिना । किदर्थमपीदं सूत्रं परत्वादकिय पि भवति । गलि प्राग्वदिति । 'ह्र कौटिल्ये' इत्यत्र उक्तया रीत्या कित्सु चरितार्थोऽप्ययं गुणः 'अचो णिति' इति वृद्धयपेक्षया परत्वाद् गल्यपि भवति । ततो रपरत्वे उपधावृद्धिरित्यर्थः । श्रारेति । ऋधातोर्लिटि तिपो गलि द्वित्वे उरदत्त्वे हलादिशेषे 'त प्रादेः' इति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति शासेरेवेत्याहुः । असरत् । श्रशिषत् । आरत् । प्राग्वदिति । किदर्थमारब्धोऽपि Page #223 -------------------------------------------------------------------------- ________________ २२० ] सिद्धान्तकौमुदी । [ भ्वादि ( ७-२-६६ ) श्रद् ऋ व्येञ् एम्यस्थलो नित्यमिद् स्यात् । श्रारिथ । श्रर्ता | अरिष्यति । श्रयत् । श्रार्षीत् श्रष्टम् । गृ १३७ घृ ६३८ सेचने । गरति । जगार । जगर्थ । जम्रित्र । रिङ् । प्रियात् । श्रगार्षीत् । ध्वृ ६३९ हूर्छने । स्स्रु 1 9 ৩ भावः । रतुरिति । पूर्ववद् द्वित्वादौ ॠ अतुसिति स्थिते कित्त्वाद् गुणनिषेधे प्राप्ते ‘ऋच्छत्यूताम्' इति गुणे रपरत्व सवर्णदीर्घ इति भावः । श्रारुरित्यप्येवम् । थलि तु क्रादिनियमप्राप्तस्य इट: 'अचस्तास्वत् -' इति ऋदन्तत्वाद् भारद्वाज - मतेऽपि निषेधे प्राप्ते आह इत्यर्ति । पञ्चम्यर्थे षष्ठी । ' चस्तास्वत् -' इत्यतः थलीत्यनुवर्तते । 'विभाषा सृजिदृशो:' इति पूर्वसूत्राद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते, तदाह श्रद् ऋ इत्यादिना । 'आर्धधातुकस्येट्-' इत्यनुवृत्तौ पुनरिग्रहणं तु 'न वृद्भयश्चतुभ्यः' इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । श्रारिथेति । श्ररथुः आरुः । आर रिव श्रारिम । क्रादिनियमादिट् । अरिष्यतीति । 'ऋद्धनो:-' इति इट् । ऋच्छतु । श्रच्छेत् । श्रर्यादिति । 'गुणोऽर्ति -' इति गुणे रपरत्वमिति भावः । श्रार्षीदिति । सिचि वृद्धिः । 'सर्तिशास्त्यर्तिभ्यश्च' इति ऋड् तु न, तत्र भौवादिकस्य ऋधातोर्न प्रहणमित्यनुपदमेवोक्तेरिति भावः । चरिष्यत् । 'ऋद्धनोः स्ये' इति इट् । गृ घृ सेचने । श्रनियौ । गरतीति । जगार । असंयोगादित्वाद् 'ऋतश्च -' इति गुणो न । जग्रतुः जमः । क्रादिनियमेन इटि प्राप्ते ‘अचस्ताखत्-' इति नेट् । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट्, तदाह जग जग्रथुः ज | जगार, जगर । जग्रिवेति । क्रादिनियमादिट् जग्रिम । गर्ता । गरिष्यति । ‘ऋद्धनोः-' इति इट् । गरतु | अगरत् । गरेत् । रिङिति । आशीर्लिङ संयोगादित्वाद् 'गुणोऽर्ति -' इति गुणाभावे 'रिङ् रायग्लिड्नु' इति रिङित्यर्थः । प्रियादिति । ङि प्रकृते रिड्विधेन दीर्घः । श्रगार्षीदिति । सिचि वृद्धौ रपरत्वम् । अगाष्टम् । अगरिष्यत् । 'ऋद्धनो:-' इति इद् । घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगः, नान्यत्रेति 'तृज्वत्क्रोष्टुः' इति सूत्रे भाष्ये स्पष्टम् । ध्वृ हूर्च्छन इति । हूर्च्छनं कुटिलीभवनम् । ध्वरति । दध्वार । 'ऋतश्च -' इति गुणः । दध्वरतुः दध्वरुः । थलि 'प्रचस्तावत् -' इति क्रादिनियमप्राप्त इट् न । ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ दध्वरथुः दध्वर । दध्वार, दध्वर दध्वरिव दध्वरिम । क्रादिनियमादिद् । ध्वर्ता । 'ऋद्धनो:-' इति इट्-ध्वरिष्यति । ध्वरतु | अध्वरत् । ध्वरेत् । आशीर्लिङि 'गुणोऽर्ति-' गुणः परत्वाण्णल्यपि भवति । रपरत्वम् । तत उपधावृद्धिरित्यर्थः । नित्यमिट् स्यादिति । 'विभाषा सृजिदृशो:' इत्यतो विभाषा नानुवर्तत इति भावः । ध्वृ हुई । , 1 1 Page #224 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा· तत्त्वबोधिनीसहिता । [ २२१ ७ ६४० गतौ। सुनोथ । सुखव । स्त्रयात् । 'णिश्रि-' ( सू २३१२ ) इति चङ् । लघूपधगुणादन्तरङ्गत्वादुवङ्, असुस्रुवत् । षु १४१ प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ, सुषविथ । सुषुविव । । सोता । २३८५ स्तुसुधूअभ्यः परस्मैपदेषु । ( ७-२-७२ ) एभ्यः सिच इट् स्यात्परस्मैपदेषु । असावीत् । पूर्वोत्तराभ्यां ञिद्भयां साहचर्यात्सुनोतेरेव ग्रहणमिति पचे असौइति गुणः । ध्वर्यात् । श्रध्वार्षीत् । अध्वरिष्यत् । न गतौ । अनिट् । स्रवति । सुस्राव । श्रतुसादौ कित्त्वाद् गुणाभावे उवङ् । सुस्रवतुः सुस्रुवुः । क्रादित्वान्नेद्, तदाह सुस्रोथेति । सुत्रवधुः सुस्रव । सुस्राव, सुस्रव 1 सुस्रुवेति । क्रादित्वान्नेट् । सुस्रुमेत्यपि ज्ञेयम् । स्रोता । त्रोष्यति । स्त्रवतु । श्रनवत् । स्रवेत् । स्त्रयादिति । श्रकृत्सार्वधातुकयोः -' इति दीर्घ इति भावः । लुङि विशेषमाह णिश्रीति चङिति । 'चडि' इति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुस्र अ त् इति स्थिते रेफादुत्तरस्य उकारस्य 'सार्वधातुकार्धधातुकयोः' इति गुणस्य चह्निमित्तकस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात् तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति । बहिभूततिबपेक्षत्वाल्लघूपधगुणो बहिरङ्गः । अन्तर्गतचरूपेक्षत्वादुवङन्तरङ्गः । श्रत उवङेव भवति। परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुस्रुवदिति । अत्रोष्यत् । प्रसवेति । अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति । प्रसवोऽ षु ऽभ्यनुज्ञानमिति । ' प्रणयेति ब्रह्मा प्रसौति' इत्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवढं बाधित्वा परत्वात् 'सार्वधातुकार्धधातुकयोः' इति गुणः । सवति । सुषाव । श्रतुसादौ कित्त्वाद् गुणाभावे उवङ् । सुषुवतुः सुषुवुः । भारद्वाज - नियमात्थलि वेट्, तदाह सुषविथ, सुषोथेति । कित्त्वाद् गुण इति भावः । सुषुवथुः सुषुव । सुषाव, सुषव । वमयोस्तु क्रादिनियमानित्यमिट्, तदाह सुषुविवेति । कित्त्वाद् गुणाभावे उवङ् । सोतेति । सोष्यति । सवतु । सवत् । सवेत् । सूयात् । लुङि सौषीदिति प्राप्ते स्तुसुधूभ्यः । ' इडत्त्यर्ति -' इत्यत इडियनुवर्तते । 'अञ्जेः सिचि' इत्यतः सिचीत्यनुवृत्तं षष्ठया विपरिणम्यते, तदाह एभ्यः सिच इति । असावीदिति । सिचि वृद्धौ 'इट ईटि' इति सिज्लोपः । कौटिल्यम् । स्रु गतौ । यद्यपि सामान्येन गतिरुक्का, तथापि द्रवद्रव्यस्यैव गतिरिह ज्ञेया । स्रवति घृतम् । प्रसवोऽभ्यनुज्ञानमिति । 'देवस्य त्वा सवितुः प्रसवे' इत्यादावभ्यनुज्ञानार्थदर्शनात् । स्तुसुधूञ्भ्यः । परस्मैपदेषु किम् अस्तोष्ट | ? Page #225 -------------------------------------------------------------------------- ________________ २२२ ] सिद्धान्तकौमुदी। [ भ्वादिषीत् । श्रु ९४२ श्रवणे । २३८६ श्रुवः शृ च । (३-१-७४) श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च । शपोऽपवादः । भोर्डित्वाद्धातोर्गुणो न, शृणोति शृणुतः । २३८७ हुश्नुवोः सार्वधातुके । (६-४-८७) जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यरस्यादजादौ सार्वधातुके । पूर्वोत्तराभ्यामिति । स्तुधूभ्यामित्यर्थः । सुनोतेरिति । षुञ् अभिषवे इति श्नुविकरणस्येत्यर्थः । असोषीदिति । इडभावे सिचि वृद्धिः इति भावः । असोष्यत् । श्रु श्रवण इति । उदन्तोऽयमनिट । श्रुवः च । शृ इति लुप्तप्रथमाकम् । चकारेण 'स्वादिभ्यः श्नुः' इति सूत्रस्थः श्नुः समुच्चीयते, तदाह श्रुवः इत्यादेशः स्यात् श्नुप्रत्ययश्चेति । शपोऽपवाद इति । अनन शब्विषये कर्बर्थसार्वधातुक एवास्य प्रवृत्तिः सूचिता । श्नोङित्त्वादिति । 'सार्वधातुकमपित्' इत्यनेनेति भावः । शृणोतीति । तिपमाश्रिय श्नोगुणः । तसादीनां ङित्त्वात् श्नोर्न गुणः, तदाह शृणुत इति । शृणु अन्तीति स्थिते अन्तेः ङित्त्वात् नोर्गुणनिषेधे सति उवङि प्राप्त हुश्नुवोः। श्रोः प्रत्ययत्वात्तदन्तग्रहणम् । 'इणो यण' इत्यतो यण इत्यनुवर्तते, 'अचि श्नु-' इत्यतः अचीति । तस्य सार्वधातु विशेषणत्वात्तदादि. विधिः । 'एरनेकाचः-' इति सूत्रं एरितिवर्जमनुवर्तते । 'श्रोः सुपे' इत्यत ओरिति च षष्ठयन्तम् , तदाह जुहोतेरित्यादिना । असंयोगपूर्वस्येति तु उकारस्य विशेषणं न तु श्नुविशेषणम् । तेन आप्नुवन्तीत्यत्र यण् न । 'हुश्नुवोः' किम् ? योयुवति । अत्र युधातोर्यङलुकि 'अदभ्यस्तात्' इति झरदादेशे योयु अति इति स्थिते अनेकाजङ्गाप्रयोष्ट । श्रुवः शृ च । यद्ययं श्रुधातुः स्वादौ पठ्येत् तर्हि चकारो न कर्तव्य इति लाघवमित्याहुः । हुश्नुवोः । जुह्वति । सुन्वन्ति । हुश्नुवोः किम् , योयुवति । नोनुवति । सार्वधातुके किम् , जुहुवतुः, जुहुवुः । असंयोगपूर्वेति किम् , अक्ष्णुवन्ति । असंयोगपूर्वग्रहणमोर्विशेषणं न श्रुप्रत्ययस्य । तेन प्राप्नुवन्ति इत्यत्रापि यरिनषेधः सिध्यति। प्रत्ययविशेषणत्वे तु अणुवन्तीत्यत्रैव निषेधः स्यादिति भावः। स्यादेतत्-यङ्लुकरछान्दसत्वाद्योयुवतीत्यादौ प्रत्ययस्य 'छन्दस्तुभयथा' इत्यनेनार्धधातुकत्वाश्रयणे यणादेशो न भवेदिति किमनेन हुश्नुग्रहणेन । न च युवन्ति नुवन्ति इत्यत्रातिप्रसङ्गवारणार्थं तद्ग्रहणमिति वाच्यम् , अनेकाच इत्यस्यानुवर्तनेनोक्तदोषा. भावादिति चेत् । अत्राहुः-'दाधर्तिदर्धर्तिदर्धर्षिबोभूतु-' इति च्छन्दसि निपातनाद्भाषायां यङ्लुकि बोभवीतीलादौ 'भूसुवोः-' इति गुणनिषेधो न प्रवर्तते । अत एव भाषायामपि यङ्लुक् सिद्ध इति वक्ष्यमाणत्वात् । योयुवतीत्यादावतिप्रसङ्गवारणाय हुश्नुग्रहणं कर्तव्यमेवेति । हुश्नुग्रहणाज्ज्ञापकाद् भाषायामपि कचिद्यब्लुग्भवतीति भाष्यकाराः । Page #226 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२२३ उवङोपवादः । शृण्वन्ति । शृणोमि शृण्वः, शृणुवः शृएमः,शृणुमः। शुश्रोथ । शुश्रुध । शृणु। शृणवानि । शृणुयात् । श्रयात् । घोषीत् । ध्र १४३ स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । दु १४४ दु १४५ गतौ । दुदोथ, दुदविथ । दुदुविव । दुद्रोथ । दुद्रुव । 'णिश्रि-' (सू २३१२) इति वयवस्य असंयोगपूर्वस्य उकारस्य यण् न भवति । अत्र भाष्ये 'बहुलं छन्दसि' इत्यनुवृत्तौ 'यङोऽचि च' इति विहितस्य यङ्लुकः छान्दसत्वात् 'छन्दस्युभयथा' इत्यार्धधातुकत्वाश्रयणादेव योयुवतीत्यत्र यणभावसिद्धेः हुश्नुग्रहणं भाषायामपि क्वचिद् यङ्लुकं ज्ञापयतीत्युहाम । तथा च भाषायामपि अनेकाचः असंयोगपूर्वकोकारान्तायो। युवतीत्यादौ यङ्लुक्रिद्धेः तत्र यणभावार्थ हुनुप्रहणमिति फलति । ज्ञापकस्य सामान्यापेक्षत्वादुदाहृतोवर्णान्तादन्यत्रापि क्वचिद्यङ्लुक् सिध्यति । एतदेवाभिप्रेत्य भाष्ये-'हुश्नुग्रहणं ज्ञापयति-भाषायामपि यङ्लुग् भवति' इत्युक्त्वा, 'किमेतस्य ज्ञापने प्रयोजनम् , बेभिदीति चेच्छिदीति इत्येतत्सिद्धं भवति' इत्युक्तम् । अत्र भिदिच्छिद्योरेव ग्रहणादुदाहृतोकारान्तादन्यत्र भवन् यङ्लुग् आभ्यामेव भवति, न त्वन्यत्रेत्याहुः । भिदिच्छियोर्ग्रहणं प्रदर्शनमात्रमित्यन्ये । शृण्वन्तीति । शृणुथः। शृणुथेत्यपि ज्ञेयम् । 'लोपश्चास्यान्तरस्यां म्वोः' इत्यभिप्रेत्याह शृण्व इत्यादि । शुश्राव शुश्रुवतुः शुश्रुवुः । थलि वमयोश्च क्रादित्वान्नित्यमिशिनषेधः, तदाह शुश्रोथ । शुश्रुवेति । शुश्रुमेत्यपि ज्ञेयम् । श्रोता । श्रोष्यति। शृणोतु, शृणुतात् शृणुताम् । शृण्वन्तु । 'उतश्च प्रत्ययादसंयोगपूर्वात्' इति हेर्युकं मत्वा आह शरिवति । शृणुतात् शृणुतम् शृणुत । शणवानीति । आटः पित्त्वेन ङित्त्वाभावाद गुण इति भावः । ध्रु स्थैर्य इति । अनिट् । ध्रवति । दुध्राव दुध्रुवतुः दुध्रुवुः । भारद्वाजनियमात्थलि वेट् । दुधविथ, दुधोथ दुध्रुवथुः दुधुव । दुध्राव, दुध्रव दुध्रुविव दुध्रुविम । कादिनियमादिट् । ध्रोता । ध्रोष्यति । ध्रवतु । अध्रवत् । ध्रवेत् । धूयात् । अध्रौषीत् । अध्रोष्यत् । दु द्रु गताविति । अनिटौ। दवति । द्रवति । दुदाव दुदुवतुः दुदुवुः । दुद्राव दुदुवतुः दुद्रुवुः। अस्य भारद्वाजनियमात्थलि वेडित्याह दुदोथ, दुदविथेति । दुदुवथुः दुदुव। दुदाव, दुदव । वमयोः कादिनियमा. दिडित्याह दुदुविवेति । द्वितीयस्य क्रादित्वात्थलि नित्यं नेट , तदाह दुद्रो. थेति। दुद्रुवथुः दुद्रुव । दुद्राव, दुद्रव । वमयोः क्रादित्वान्नेट , तदाह दुद्रुएवं च सार्वधातुकपरयोर्डश्नुवोरनेकाच्त्वाव्यभिचारादनेकाच इत्यस्यानुवृत्तिरिह किमर्थेत्याशङ्काया निरवकाश एव । तदनुवृत्त्यभावे हुश्नुग्रहणस्य ज्ञापकत्वासंभवादिति दिक् । दुदविथेति । भारद्वाजनियमादि । दुद्रोथ । दुद्रुवेति । क्रादित्वालिटि Page #227 -------------------------------------------------------------------------- ________________ २२४ ] सिद्धान्तकौमुदी । [ भ्वादि 1 चढ्, अदुद्रुवत् । जि १४६ ज्रि ६४७ अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । प्राद्ये सकर्मकः । शत्रून् जयति । द्वितीये स्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । 'विपराभ्यां जेः' ( सू २६८२ ) इति तङ् 'पराजेर सोढः' ( सू २८६ ) इत्यपादानत्वम् । 1 अथ डीङन्ता ङितः । मिड् ६४८ ईषद्धसने । स्मयते । सिष्मिये । सिमिदिवे, सिमियिध्वे । गुड् ६४६ श्रव्यक्ते शब्दे | गवते । जुगुवे । गाड् १५० गतौ । गाते गाते गाते । इट एवे कृते वृद्धिः, गै । लङ इटि 1 1 वेति । दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । द्रवत् । दवेत् । द्रवेत् । दूयात् । द्र्यात् । दौषीत् । चङिति । दुधातोरिति भावः । अदुद्रुवदिति । '' द्वित्वम् । ङित्त्वाद्गुणनिषेधे उवङिति भावः । दोष्यत् । श्रद्रोष्यत् । जि ज्रि अभिभव इति । अनिट् | न्यूनीकरणमिति । नीचीकरणमित्यर्थः । न्यूनीभवनमिति । क्षीणबलीभवनमित्यर्थः शत्रून् जयतीति । नीचीकरोतीत्यर्थः । ननु जिधातोः परस्मैपदित्वात् पराजयत इति कथमात्मनेपदमित्यत श्राह विपराभ्यामिति । ननु पराजयस्य श्रध्ययनेन संश्लेषविश्लेषयोरभावात् कथं पराजयं प्रत्यध्ययनस्यापादानत्वमित्यत आह पराजेरिति । जयति । लिटि 'सन्लिटोर्जेः' इति कुत्वम् । जिगाय जिग्यतुः जिग्युः । भारद्वाज - नियमात्थलि वेट् । जिगयिथ, जिगेथ जिग्यथु: जिग्य । जिगाय, जिगय । वमयोः क्रादिनियमादिट् जिग्यिव जिग्यिम । जेता । जेष्यति । जयतु जयत् । जयेत् । जीयात् । श्रजैषीत् श्रष्टाम् श्रजैषुः । श्रजैषीः श्रष्टम् श्रजैष्ट । श्रजैषम् जेष्व अष्म । श्रजेष्यत् । इति घेडादयोऽजन्ताः परस्मैपदिनः । 1 अथ डीङन्ता ङित इति । 'डोङ् विहायसा गतौ' इत्येतत्पर्यन्ताः ङित्त्वादात्मनेपदिन इत्यर्थः । ष्मिन् ईषद्धसने । षोपदेशोऽयम् । स्मयते इति । ‘धात्वादेः-' इति षस्य सः । सिष्मिये इति । कित्त्वाद् गुणाभावे इयङ् । श्रादेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियाते सिष्मियिरे । क्रादिनियमादिट्, सिष्मियिषे सिष्मियाथे । 'विभाषेट:' इति मत्वा श्राह सिष्मियिवे, सिष्मियिध्वे इति । स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट । अस्मेष्ट । अस्मेष्यत । गुड्धातुरनिट् । गुण श्रोकारः, श्रवादेश इति विशेषः । गाङ् - धातुरनिट् । गाते इति । लटस्तादेश शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह गाते इति । गा अ श्रातामिति स्थिते परत्वात् सवर्णदीर्घे नेट् । गाङ् गतौ । गाते गाते गाते इति । पूर्वं शपा सह सवर्णदीर्घे कृते 'आत I 1 Page #228 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमात्तत्त्वबोधिनीसहिता। [२२५ अगे। गेत । गेयाताम् । गेरन् । गासीष्ट । 'गाङ्कुटादिभ्यः-' (सू २४६१) इति सूत्रे इडादेशस्यैव गाडो ग्रहणम्, न स्वस्य । तेनाडित्वाद् 'घुमास्था(सू २४६२) इतीत्वं न, अगास्त । प्रादादिकोऽयमिति हरदत्तादयः । फले तु अतः परस्य दीर्घाकारस्याभावाद् 'आतो कित.' इति इय् न भवति । भावपि तथैव रूपमाह गाते इति । शपा सह प्राकारस्य सवर्णदीधै 'आत्मनेपदेष्वनतः' इति झेः अदादेशे टेरेत्वमिति भावः। गासे गाथे गाध्वे । लट उत्तमपुरुषैकवचने विशेषमाह इट इति । गा अ इ इति स्थिते सवर्णदीर्घे सति इट एत्वे कृते 'वृद्धिरेचि' इति वृद्धौ गै इति रूपमित्यर्थः। गावहे गामहे । लिटि अजादौ आल्लोपः। जगे जगाते जगिरे । कादिनियमादि । जगिषे जगाथे जगिध्वे । जगे जगिवह जगिमहे। गाता। गास्यते । गाताम् गाताम् गाताम् । गाव गाथाम् गाध्वम् । गे गावहै गामहै। अगात अगाताम् अगात । अगाथाः अगाथाम् अगाध्वम् । लङ इटीति । अगा अ इ इति स्थिते टिदादेशत्वाभावादेत्वाभावे सवर्णदीर्धे श्राद्गुणे अगे इति रूपमित्यर्थः । अगावहि अगामहि । गेतेति । लिस्तादेशे शपि गा अ त इति स्थिते सवर्णदीर्धे सीयुटि सलोपे यलोपे 'श्राद् गुणः' इति भावः । गेयातामिति । गा अातामिति स्थिते सवर्णदीर्घे सीयुटि सलोपे 'आद् गुणः' इति भावः । गेरनिति। भस्य रन्भावे गा अरन् इति स्थिते सवर्णदीर्घे सीयुटि सलोपे यलोपे 'आद् गुणः' इति भावः । गेथाः गेयाथाम् गेध्वम् । गेय गेवहि गेमहि । श्राशीलिङि आह गासीऐति । गासीयास्ताम् गासीरन् । गासीष्ठाः गासीयास्थाम् गासीध्वम् । गासीय गासीवहि गासीमहि । ननु गासीष्टेत्यादौ 'गाङ्कुटादिभ्योऽञ्णिन्त्'ि इति णिद्धिनप्रत्ययस्य ङित्त्वविधानेन सीयुडागमविशिष्ट प्रत्ययस्य डित्त्वाद् 'घुमास्थागापाजहातिसां हलि' इति हलादौ विकति विहितमीत्त्वं स्यादित्यत आह गाङ्कुटादिभ्य इति सूत्रे इति । इङ इत्यनुवृत्तौ 'गाइ लिटि' इति विहितस्य गाङादेशस्यैव गाङ्कुटादिसूत्रे प्रहणम् , न त्वस्य गाधातोरित्यर्थः । एतच्च 'गाङ् लिटि' इति सूत्रे भाष्ये स्पष्टम् । तेनेति । गाङ्कुटादिसूत्रे प्रकृतस्य गाधातोरग्रहणेनेत्यर्थः । लुख्याह अगास्तेति । अगासाताम् अगासत । अगास्थाः अगासाथाम् अगाध्वम् । अगासि अगास्वहि अगास्महि । अगास्यत । आदादिकोऽयमिति । ततश्च ‘अदिडितः' इति न प्रवर्तते । 'आत्मनेपदेष्वनतः' इति तु प्रवर्तते इति ताता झेषु तुल्यं रूपमित्याहुः । गै। गावहे । गामहे । जगे। जगाते । गाताम् । गाताम् । गाताम् । गास्व । उत्तमे तु-गै। गावहै । गामहै । अगात । अगाताम् । न त्वस्येति । गाते इत्यादौ तर्क प्रवर्त्य डकारस्य चरितार्थत्वात् । आदेशडकारस्तु न चरितार्थः । Page #229 -------------------------------------------------------------------------- ________________ २२६ ] सिद्धान्तकौमुदी। [भादि न भेदः । कुङ् १५१ घुङ् १५२ उङ् १५३ हुन् १५४ शब्दे। अन्ये तु उङ् कुङ् खुङ् गुङ घुइ डुङ् इत्याहुः । कवते । चुकुवे । घवते । प्रवते । उवे 'वार्णादाङ्गं बल्लीयः' (१५६) इत्युवङ् । ततः सवर्णदीर्घः । श्रोता । श्रोष्यते । अोषीष्ट । प्रोष्ट । ब्वते । झुडुवे । डोता । व्युङ् १५५ ज्यु १५६ प्रङ् १५७ प्लुङ् ६५८ गतौ । क्लुङ् इत्येके । रु १५६ गतिरेषणयोः। रेषणं हिंसा । रुरुवे । प्रमृतिभ्यः शपः' इति शपो लुगिति भावः । फले तु न भेद इति । शपो लुकि सति, गाते इत्याद्येव रूपम् । तस्मिन्नसत्यपि गा अ ते इत्यादौ सवर्णदीर्घ सति तदेव रूपमिति न रूपभेद इत्यर्थः। कुङ् घुङ् उङ् कुङ् शब्द इति । चत्वारोऽपि क्ति आद्यद्वितीयचतुर्थाः कवर्गप्रथमचतुर्थपञ्चमाद्याः । तृतीयस्तु केवलोवर्णः । अन्य त्विति । प्रायः केवलोवो उित् । इतरे तु पञ्च क्रमेण कवर्गाद्याः। तत्र कुधातोरुदाहरति कवते इति । लिटि अजादौ कित्त्वाद् गुण भावे उवङ् , तदाह चुकुवे इति । चुकुवाते चुकुविरे । क्रादिनियमादिट् , चुकुविषे चुकुवाथे चुकुविध्वे । चुकुवे चुकुविवहे चुकुविमहे । कोता। कोष्यते । कवताम् । अकवत । कवेत । कोषीष्ट । अकोष्ट । अकोष्यत । एवं खवते इत्यादि । उधातोराह अवते इति । ऊवे इति । उ उ ए इति स्थिते द्वितीयस्य उवर्णस्य उवङि कृते सवर्णदीर्घ इति भावः। ननु उवडो बहिभूतप्रत्ययापेक्षतया बहिरङ्गत्वादन्तरङ्गे सवर्णदीर्घ कृते ऊ ए इति स्थिते उवङि उवे इत्येवोचितमित्यत आह वार्णादिति । ऊवाते ऊविरे। क्रादिनियमादिट् । ऊविषे ऊवाथे ऊविध्वे । ऊ ऊविवहे ऊविमहे । अोता ओष्यते इति । श्रावत । अवेत । ओषीष्ट । औष्ट । औष्यत-इत्यपि ज्ञेयम् । कुधातोर्लटि डवते इति रूपमुक्तम् । संप्रति लिटि रूपमाह गुडुवे इति । 'कुहोश्चुः' इति उकारस्य स्थानिनः चुर्भवन् स्थानसाम्यस्य पञ्चस्वभावादाभ्यन्तरप्रयत्नसाम्यस्य पञ्चस्वप्यविशिष्टत्वादल्पप्राणानुनासिक्यसाम्याद् अकारः। प्रथमतृतीयौ तु न भवतः, आनुनासिक्याभावात् । च्युङादयोऽप्युवर्णान्ता अनिटः कुधातुवद् ज्ञेयाः । रुङ् गतीति । सेट्कोऽयम् । 'ऊदन्तैर्योतिरुक्ष्णु-' इत्यनिटम् पर्युदासात् , तदाह स्थानिवद्भावेन जित्त्वादेव तङः सिद्धत्वादिति भावः । श्रादादिकोऽयमिति । एवं च गाते गाथे इत्यादावातामाथामोः परत 'आतो डित.' इत्यस्य प्रवृत्तिशकैव नास्तीति भावः । फले तु न भेद इति । न च गाते गाथे इत्यादौ शपा सह सवर्णदीर्घ कृतेऽपि पूर्वस्मात्परस्य विधौ कर्तव्ये स्थानिवत्त्वादतः परत्वेन ङितामाकारस्य इय् स्यादिति शङ्कयम् , पञ्चमीसमासपक्षस्यानित्यत्वाभ्युपगमादिति भावः । झुडुवे इति । 'कुहोश्चुः' इति उस्य यः । क्लुङ् इति । अस्मात् पचाद्यचि १ क्वचित् 'च्यु' इति पाठः। Page #230 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २२७ रवितासे । टड् ६६० अवध्वंसने । धरते । दधे । मेड् १६१ प्रणिदाने | प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । 'नेर्गद-' ( सू २२८५ ) विम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् । रवितासे इति । धृधातुरनिट् । दधे इति । कित्त्वाद् गुणनिषेधे ऋकारस्य यण् । दधाते दधिरे । क्रादिनियमादिट् । दधिषे दाथे दधिध्वे । दधे दधिव दधिमहे । धर्ता । लुटि स्ये 'ऋद्धनो:-' इति इटि धरिष्यते । धरताम् । अधरत । धरेत । आशीर्लिङि सीयुटि 'उश्व' इति कित्त्वान्न गुणः । धृषीष्ट । 'हस्वादङ्गात् ' इति सिचो लुक् । श्रधृत अधृषाताम् अघृषत । अधरिष्यत । मेङ् प्रणिदाने । णत्वमिति । प्रणिदानशब्दे प्रणिमयते इत्यत्र च ' नेर्गद -' इति णत्वमित्यर्थः । ननु प्रणिमयत इत्यत्र णत्वमिदं न संभवति, शिद्विषये त्वाभावेन, मारूपाभावात् । तथा प्रणिमानशब्देऽपि णत्वं न संभवति, तत्र मेङः कृतात्वस्य लाक्षणिकमारूपत्वात् । ' गामादाग्रहणेष्वविशेषः' इत्याश्रित्य मेङोऽपि कृतात्वस्य णत्वविधौ ग्रहणे तु मीनातिमिनोत्यो रात्त्वे प्रनिमाता प्रनिमास्यति इत्यत्रापि नेर्णत्वापत्तिरित्यत आह तत्रेति । तत्र 'नेर्गद-' इति णत्वविधौ । घुमेत्यस्य स्थाने घुप्रकृतिमाङिति पठित्वा तत्र प्रकृतिशब्दस्य घुमाप्रकृतिपरत्वमाश्रित्य घौ माधातौ घुमाङ् प्रकृतौ च परत इति पर्यवसानमाश्रित्य माप्रकृतेर्बितो मेधातोरकृतात्वस्यापि ग्रहणस्य भाष्यकृता अभ्युपगतत्वादित्यर्थः । एवं च प्रणिमयते इत्यत्र नाव्याप्तिः, मेङः कृतात्वमा प्रकृतित्वे सति ङित्त्वात् । नापि मीनाति मिनोत्योरात्त्वे प्रनिमाता प्रनिमास्यतीत्यत्र अतिव्याप्तिः, मारूपस्य वित्त्वाभावादिति भावः । एतच्च घुसंज्ञासूत्रे भाष्ये स्थितम् । ममे ममाते ममिरे । कादिनियमादिद्, ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मयताम् । श्रमयत । मयेत । मासीष्ट । श्रमास्त । श्रमास्यत । विक्लेवः । वबयोरभेदाद्विक्लब इत्यन्ये । मेङ् प्रणिमयत इति । ननु 'नेर्गद - ' इति कथमिह णत्वं स्यात् शिद्विषये श्रात्वाभावेन मारूपाभावादशिद्विषये कृतात्वेऽप्यस्मिन् णत्वं दुर्लभमेव प्रतिपदोक्तस्यैव माधातोर्ग्रहणौचित्यान्न त्वस्य लाक्षणिकस्य । 'गामादाग्रहणेष्वविशेषः' इत्यभ्युपगमे तु मीनातिमिनोत्योरात्वे कृते प्रनिमाता प्रनिमास्यतीत्यादावतिप्रसङ्गः स्यादित्यत श्राह तत्रेति । इष्टत्वादिति । श्रयं भावःघुसंज्ञासूत्रे प्रणिदयते प्रणिधयतीत्यादौ णत्वसिद्धये भाष्यकारैरित्थं सिद्धान्तितम्'नेर्गदनद -' इति णत्वविधौ 'घुमा' इत्यस्य स्थाने 'घुप्रकृतिमाङ्' इति पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वः । प्रकृतिश्च कस्येत्याकाङ्क्षायां संनिधानात्पूर्वोतयोरेव । तेन न क्वाप्यव्याप्तिः । नापि मा माने इत्यत्र मीनातिमिनोत्योश्चातिव्याप्तिः । १ 'विच्यवः' इति क्वचित् । 1 > Page #231 -------------------------------------------------------------------------- ________________ २२८ ] सिद्धान्तकौमुदी। [ भ्वादि. देख् १६२ रक्षणे । दयते । २३८८ दयतेर्दिगि लिटि । (७-४-६) दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये । २३८६ स्थाध्वोरिञ्च । (१-२-१७) अनयोरिदादेशः स्यात् सिप किस्स्यात् । अदित । अदिथाः । अदिषि । श्यैङ् ६६३ गतौ । श्यायते । शश्ये । प्यैङ् ६६४ वृद्धौ। प्यायते । पप्ये । देधातुमवत् । दयतेर्दिगि । दिगीति लुप्तप्रथमाकम् । देङ्धातोः दिगि इत्यादेशः स्याल्लिटीत्यर्थः । ननु लिट एशादौ दिग्यादेशे कृते द्वित्वे सति दिदिग्ये इत्यादि स्यादित्यत आह दिग्यादेशेनेति । एतच्च भाष्ये स्पष्टम् । वृत्तिरिति । भाष्यस्याप्युपलक्षणम् । क्रादिनियमादिट् । दिग्यिषे दिग्याथे दिग्यिध्वे । दिग्ये दिग्यिवहे दिग्यिमहे । दाता । दास्यते । दयताम् । अदयत । दयेत । दासीष्ट । लुङि सिचि अदास् त इति स्थिते स्थाध्वोरिश्च । 'असंयोगाल्लिट्-' इ यतः किदिति 'हनस्सिच्' इत्यतः सिजिति चानुवर्तते, तदाह अनयोरित्यादिना । परस्मैपदेषु नेदं प्रवर्तते, तत्र 'गातिस्था-' इति सिचो लुका लुप्तत्वात् । अत एव 'लिङ्सिचौ-' इति सूत्रादात्मनेपदेष्विति नानुवर्तितम्, व्यावयाभावात् । अदितेति । इत्त्वे कृते 'हखादङ्गात्' इति सिचो लुक् । त इत्यस्य ङित्त्वादिकारस्य न गुणः । आतामादौ तु इत्वे कृतेऽपि सिचो न लुक , झलि परत एव लुग्विधेः। सिचः कित्त्वादिकारस्य न गुणः । अदिषाताम् अदिषत । अदिथाः अदिषाथाम् । अदिवम् । अदिषीति । अदिष्वहि अदिष्महि । अदास्यत् इत्यपि ज्ञेयम् । श्यै गती। श्यायते इति । शपि आयादेशः । शिद्विषयत्वादात्वं नेति भावः। शश्ये इति । एशि प्रात्वे तो लोपः। शश्याते शश्यिरे। क्रादिनियमादिट् । शश्यिषे माङ् इति उकारानुबन्धकस्यैव पठितत्वादिति । दिग्यादेशेनेति । दयतेलिटि परे द्वित्वं प्राप्तं दिग्यादेशश्च । तत्र विशेषविहितेन दिग्यादेशेन द्वित्वशास्त्रस्य बाधः । न चैवं 'प्यायः पी' 'चक्षितः ख्याम्' इति पीख्यालोरपि विशेषविहितत्वात्ताभ्यां द्वित्वबाधः स्यादिति वाच्यम् , विषयसप्तमीमाश्रित्य लिडुत्पत्तेः प्रागेव तयोः प्रवृत्तत्वात्। दिग्यादेशविधौ तु लिटीति परसप्तम्येव न तु विषयसप्तमी । लक्ष्यानुरोधात् । तदेतत्सूचयति इष्यत इति । दयतेलिटि द्वित्वे प्राप्ते तद्बाधित्वा परत्वादिग्यादेश इति तु नोक्तम् । परस्परलब्धावकाशयोरेव परस्य बलीयस्त्वात् । दिग्यादेशं विना द्वित्वस्य सावकाशत्वेऽपि द्वित्वं विना दिग्यादेशस्य तदभावादिति दिक् । स्थाध्वोरिञ्च । इह "लिङ्सिचौ-' इति सूत्रादात्मनेपदेविति नानुवर्तितम् । परस्मैपदेषु 'गातिस्था-' इति लुकः प्रवृत्तेावालाभात् । अस्थित । अस्थिषाताम् । भाव्यमानोऽण् क्वचित् सवर्णात् गृह्णातीत्यत्रेदमपि तपरकरणं लिङ्गमित्याहुः । अत्र वदन्ति-विधीयमानस्य Page #232 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २२६ । : ध्याता । त्रैङ् ६६५ पालने । त्रायते । तत्रे । पूङ् ३६६ पवने । पवते । पुपुवे । पविता । मूङ् ६६७ बन्धने । मवते । डीङ् १६८ विहायसा गतौ । डयते । डिड्ये । डयिता । तॄ ६६६ प्लवनतरणयोः । २३६० ऋत इद्धातोः । ( ७ - १ - १०० ) ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । 'इस्वोश्वाभ्यां गुणवृद्धी विप्रतिषेधेन' (वा ४३७३ ) । तरति । 'ऋच्छस्कृताम् ' ( सू २३८३ ) इति शश्याथे शरियध्वे । शश्ये शश्यिवहे शश्यिमहे । श्याता । श्यास्यते । श्यायताम् । अश्यायत । श्यायेत । श्यासीष्ट । अश्यास्त । अश्यास्यत । प्यैधातुरपि श्यैवत् । त्रैप्येवम् । पूङ् पवन इति । सेट् उदन्तानामनिट्सु पर्युदासात् । पवते इति । शपि गुणः, अवादेशः । पुषुवे इति । कित्त्वाद् गुणभावे उवङ् । पुपुवाते पुपुविरे । पुपुविषे पुपुवाथे पुपुविध्वे । पुपुवे पुपुविवद्दे पुपुविमहे । पविता । पविष्यते । पवताम् । श्रपवत । पवेत । पविषीष्ट । अपविष्ट । अपविष्यत । मूङ्घातुरप्येवम् । sts विहायसा गताविति । आकाशेन गमने इत्यर्थः । सेडयम्, अनिट्सु डीङः पर्युदासात् । डयते इति । शपि ईकारस्य गुणे श्रयादेश इति भावः । डिड्ये 1 इति । कित्त्वाद् गुणाभावे ईकारस्य यणिति भावः । डिड्याते डिज्यिरे । डिज्यिषे डिड्याथे डिड्यिध्वे । डिड्ये डिडियव हे डिज्यिवहे । डयिता । डयिष्यते । डयताम् । अडयत । डयेत । डयीषीष्ट डयिषीयास्ताम् डयिषीरन् । डयिषीष्ठाः डयिषीयास्थाम् डयिषीढ्वम्, डयिषीध्वम् । डयिषीय डयिषीवहि डयिषीमहि । प्रयिष्ट । अडयिष्यते । इति स्मिङादयो डीङन्ता ङितः । तृधातुः सेद् परस्मैपदी । श्रनिट्सु ऋदन्तपर्युदासात्सेट् । ऋत इद्धातोः । ऋत इति धातोर्विशेषणम् । तदन्तविधिः । अङ्गस्येत्यधिकृतम्, तदाह ऋदन्तस्येति । 'धातोः' किम् ? मातृणाम् । तथा च तरति पिपर्ति, ततार पपार इत्यादौ ऋकारस्य शपि तिपि गलि च परे गुणवृद्धी बाधित्वा अन्तरङ्गत्वाद् इत्त्वम् उत्त्वं च स्यादिति शङ्का प्राप्ता । तां परिहर्तुमाह इत्त्वोत्त्वाभ्यामिति । ल्यब्लोपे पञ्चमीद्विवचनम् । 'ऋत इद्धातो:' इति इत्त्वम् 'उदोष्ठयपूर्वस्य' इति उत्त्वमन्तरङ्गमपि बाधित्वा गुणवृद्धी विप्रतिषेधसूत्रेण परत्वात् सवर्णग्राहकत्वेऽपि तपरकरणमिह व्यर्थम् । न चात्र दीर्घः स्यादिति वाच्यम्, 'घुमास्था - ' इत्यनेनैव तत्सिद्धौ विधिवैयर्थ्यापत्तेः । न चैवमपि प्लुतः स्यादिति वाच्यम्, 'प्लुताऽप्लुतप्रसङ्गेऽपि प्लुतश्च विषये स्मृतः' इति सिद्धान्तादिति । डीङ् । विहायसा आकाशेन । विहायसामिति पाठस्त्वनाकर इत्याहुः । ऋत इद्धातोः । किरति । गिरति । कीर्णः । गीर्णः । स्तीर्णः । धातोः किम्, 1 मातृणाम् । इत्वोत्वाभ्यामिति । 'परत्वाद् गुणवृद्धी भवतः' इति वक्तव्ये किमिदं वार्तिकमिति चेत् Page #233 -------------------------------------------------------------------------- ________________ २३० ] सिद्धान्तकौमुदी । [ भ्वादि गुणः । ‘तृफल-' ( सू २३०१ ) इत्येत्त्रम् । तेरतुः तेरुः । २३६१ वृतो वा । (७-२-३८) वृङ्वृम्भ्यामृदन्ताचेटो दीर्घो वा स्याच्च तु लिटि । तरिता, तरीता । 'अलिटि' इति किम् - तेरिथ । 'हलि च' ( सू ३५४ ) इति दीर्घः । तीर्यात् । २३६२ सिचि च परस्मैपदेषु । ( ७ - २-४० ) अत्र वृत इटो दीर्घो न । अतारिष्टाम् । श्रथाष्टावनुदात्तेतः । गुप ६७० गोपने । तिज ६७१ निशाने । मान १७२ पूजायाम् । बध १७३ बन्धने । २३६३ गुप्तिज्किद्भयः सन् । ( ३-१-५ ) २३६४ मान्वधदान्शान्भ्यो दीर्घश्वाभ्यासस्य । ( ३-१-६) सूत्रद्वयोक्रेभ्यः स्यातामिति भावः । तरतीति । णलि ततार । तुसादौ कित्त्वाद् गुणनिषेवमाशङ्कवाद ऋच्छत्यृतामिति । ततर् ऋतुस् इति स्थिते कारस्य गुणशब्देन भावितत्वाद् 'न शंसददवादिगुणानाम्' इति निषेधमाशङ्कयाह तृफलेति । तेरतुः तेरुरिति । तेरिथ तेरथुः तेर । ततार, ततर तेरिव तेरिम । वृतो वा । वृऋत् इत्यनयोः समाहारद्वन्द्वात्पञ्चम्येकवचनम् । वृइति वृड्जोर्प्रहणम् । 'आर्धधातुकस्येट्-' इत्यत इडियनुवृत्तं षष्ठया विपरिणम्यते । 'ग्रहोऽलिटि दीर्घः' इत्यतः अलिटि दीर्घ इत्यनुवर्तते, तदाह वृवृभ्यामित्यादि । तरिता तरीतेति । इटो दीर्घविकल्पः । गुणे रपरत्वम् । तरिष्यति । तरतु । अतरत् । तरेत् । हलि चेति । आशीर्लिङि कित्त्वादृकारस्य गुणनिषेधे, इत्त्वे, रपरत्वे 'हलि च' इति दीर्घे, तीर्थात् इति रूपमित्यर्थः । अतारीत् श्रतारिष्टाम् इत्यादौ 'वृतो वा' इति दीर्घे प्राप्ते सिचि च । अत्रेति । परस्मैपदपरके सिचि वृङ्भ्याम् ऋदन्ताच्च परस्य इटो दीर्घो नेत्यर्थः । 'न लिङि' इत्यतो नेत्यनुवर्तते । अतारिष्टामिति । अतारिषुः । अतारिषम् तारिष्व तारिष्म । तरिष्यत् । 1 > 1 गुप गोपन इति । गोपनं रक्षणम् । तिज निशान इति । निशानं तीक्ष्णीकरणम् । मान पूजायाम् । बध बन्धन इति । एते चत्वारोऽनुदात्तेत इति स्थितिः । गुप्तिज्किद्भयः । मान्बध । गुप्तिजी इद्द पठितौ । 'कित निवासे' इत्यनुपदमेव परस्मैपदिषु पठिष्यते । एभ्यस्त्रिभ्यो धातुभ्यः सन्प्रत्ययः स्यादिति प्रथमसूत्रार्थः । मानधातुर्बधधातुश्व इह पठितौ । दान खण्डने, शान तेजने इत्यनु | अत्राहुः–परादप्यन्तरङ्गं प्रबलमितीत्वे प्राप्ते वार्तिकमिदमारब्धमिति । वृतो वा । इह 'आर्धधातुकस्येड्-' इत्यत इडित्यनुवर्तते 'ग्रहो लिटि -' इत्यतो लिटि दीर्घ इति च, तदाह इटो दीर्घो वेत्यादि । सिचि च । 'न लिखि' इत्यतो नेत्यनुवर्तनादाइ इटो दीर्घो नेति । मान्बध । श्रभ्यासस्येति च्छेदः । श्रभ्यासस्य विकार Page #234 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२३१ सन्स्यात् , मानादीनामभ्यासस्येकारस्य दीर्घश्च । 'गुपेनिन्दायाम्' ( वा ११८७)। 'तिजेः क्षमायाम्' (वा १६८८)। 'कितेयाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' । (वा १६८६ ) । 'मानेर्जिज्ञासायाम्' ( वा १६६२)। बधेश्चित्तविकारे' (वा १६६३) । 'दानेरार्जवे' (वा १६६४) 'शानेनिशाने' (वा १६६१) । 'सनाद्यन्ताः -' (सू २३०४) इति धातुस्वम् । २३६५ सन्यङोः। (६-१-६) सचन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु पदमेव स्वरितेत्सु पठिष्येते । एभ्यश्चतुर्व्यः सन् स्यादिति द्वितीयसूत्रे प्रथमखण्ड. स्यार्थः । श्राभ्यासस्येति च्छेदः । अभ्यासस्य विकार आभ्यासः । स च 'सन्यतः' इति इत्त्वमेव, नतु ह्रस्वः, इति 'गुणो यङ्लुकोः' इति सूत्रे भाष्ये स्पष्टम् । ततश्च मान्बधदान्शानामभ्यासावयवस्य इकारस्य सन्सीनयोगशिष्टो दीर्घश्च स्यादिति द्वितीयसूत्रे द्वितीयखण्डस्यार्थः, इत्यभिप्रेत्य सूत्रद्वयस्य फलितमर्थमाह सूत्रद्वयेति । अथ उक्तसनो वृत्तिकृदायुपनिबद्धान् अर्थविशेषानाह गुपेनिन्दायामित्यादिना शानेनिशाने इत्यन्तेन । अत्र गोपनाद्यर्थकानां निन्दादौ वृत्तिस्त्वर्थनिर्देशस्योपलक्षणत्वाद्बोध्या । जिज्ञासाशब्देन जिज्ञासाप्रयोज्यो विचारो लक्ष्यते । मानर्विचारे इत्येव वृत्तिकृत् । सनन्तस्य धातुकार्यप्राप्त्यर्थमाह सनाद्यन्ता इति । सन्यङोः। अवयवषष्ठयेषा । प्रत्ययत्वात्तदन्तग्रहणम् । 'एकाचो द्वे प्रथमस्य' इति 'अजादे द्वितीयस्य' इति चाधिकृतम् , तदाह सन्नन्तस्येत्यादिना । सनि यङि च परे इति तु न व्याख्येयम् , तथा सति प्रतिपूर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अभ्यासः । स चात्र 'सन्यतः' इतीत्वमेव । यदि तु ह्रख इत्येव गृह्येत तर्हि तद्धितनिर्देशो व्यर्थः स्यात्तदेतदाह अभ्यासस्येकारस्येति । वृत्तिकाराद्युपनिबद्धानन्दर्शयति गुपेनिन्दायामित्यादिना । सन्यङोः। सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां प्रतीषिषति, अटाट्यते इत्यादि न सिध्येत् । सन्यडोः प्रकृतिभागस्यैव द्वित्वप्रसकेरत आह सन्नन्तस्येति । ननु सप्तमीपतेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य । शपोऽकारणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्य 'अजादेर्द्वितीयस्य' इति द्वित्वार्थत्वात् । यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट अाटतुरित्यादौ लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामर्थ्यात् सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेत् । मैवम् , अकारफलानां बहूनां सत्त्वात्। तथा हि दित्स्यं धित्स्यमित्यत्र 'अचे यत्' इति यति कृते 'यतो नावः' इत्याद्युदात्तः सिध्यति। अकाराभावे तु 'ऋहलोः-' इति रायतीष्टस्वरो न सिध्येत् । किंच पिपठिषि ब्राह्मणकुलानी. त्यत्राल्लोपस्य स्थानिवत्त्वाद् झलन्तलक्षणो नुम् न भवति, अकाराभावे तु स्यादेव १'-माभ्यासस्य-' इति बालमनोरमाकृत्सम्मतः पाठः । Page #235 -------------------------------------------------------------------------- ________________ २३२ ] सिद्धान्तकौमुदी। [ भ्वादिद्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किदिमा निन्दायर्थका एवानुदात्तेतः । दानशानौ तु स्वरितेती। एते नित्यं समन्ताः। अर्थान्तरेषु स्वननुबन्धकाः चुरादयः । अनुबन्धस्य केवल्लेऽचरितार्थत्वात्समन्तात्तङ् । धातोरित्यविहितत्वात् अटाट्यते इत्यत्र प्रत्ययसहितस्य द्वित्वानापत्तेः। अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारो गुपेनिन्दायामित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तदेव सन् व्याधिप्रतीकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । दान खण्डने शान तेजने इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चार्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः। एते नित्यं सन्नन्ता इति । एते गुप्ति जादयः सप्त धातवो गुपेनिन्दायामित्यादिनिबद्धष्वर्थेषु नित्यं सन्नन्ताः। निन्दाद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु त्विति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धरहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया एयन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः। नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम् , उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमन निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाभावादित्यत आह अनुबन्धस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्फलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इति कृत्वा सन्नन्तात्तरित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यम् , भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः । तदुक्तं भाष्ये-'गुपादिष्वनुबन्धकरणसामर्थ्या सन्नन्तादात्मनेपदम्' इति । अत्र सन्नन्तादात्मनेपदमित्युक्त्या केवलानामेषां शब्विकरणानां नुम् । अपि च पापचक इत्यादावल्लोपस्य स्थानिवत्त्वाद् 'अत उपधायाः' इति वृद्धिर्न प्रवर्तते । अपि च 'यस्य हलः' इत्यत्र यस्येति संघातग्रहणमय-दित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम् । तथा च अपापचिष्टेत्यादौ यलोपोऽप्यकारफलमिति 'सन्यकोः' इति षष्टयेव युक्ता । एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद् द्वित्वं सिध्यति । परसप्तम्यां तु द्वित्वस्याङ्गकार्यत्वाद् 'न लुमता-' इति निषेधः प्रवर्तेतेति दिक् । दानशानौ चेति । आर्जवनिशानार्थाविति भावः । अर्थान्तरे त्विति । धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः । अननुवन्धका इति । सानुबन्धकत्वे तु केवले चरितार्थत्वाद् अनुबन्धस्य सन्नन्तादिवाकर्तृगफलाद् ण्यन्तादपि तस्यादिति भावः । Page #236 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३३ सनोऽत्र नार्धधातुकरवम् । तेनेड्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्वम् । बीभत्सते । रभ १७४ राभस्ये । प्रारभते । पारेभे। रब्धा । रप्स्यते । डुलभष् १७५ प्राप्तौ । लभते। वा ६७६ नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यमित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात् सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातात्सन्नन्तादात्मनेपदमित्युक्तिरसंगता स्यादित्यन्यत्र विस्तरः । धातोरितीति ! 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इतिविहितविशेषणाश्रयणात् सनश्चास्य धात्वधिकारविहितत्वाभावान्नार्धधातुकत्वमित्यर्थः। तेनेति । सन आर्धधातुकत्वाभावेनेत्यर्थः । जुगुप्सत इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणयोरभावे 'सन्यडोः' इति द्वित्वे हलादिशेषे अभ्यासचुत्वमिति भावः । जुगुप्सांचक इति । 'कास्प्रत्ययात्-' इत्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट। अजुगुप्सिष्यत। तितिक्षत इति । तीक्ष्णीकरोतीत्यर्थः। तिजेः सनि द्वित्वादि । जस्य कुत्वन गः, तस्य चर्वेन कः, सस्य षत्वमिति विशेषः । मीमांसते इति । विचारयतीत्यर्थः। मान्धातोः सनि द्वित्वे हलादिशेष अभ्यासह्रस्वे 'सन्यतः' इति इत्त्वे 'मान्बध-' इत्यभ्यासदीघे, 'नश्च-' इत्यनुस्वारे, मीमांसधातोलडादीति भावः। बधधातोः सनि विशेषमाह भष्भाव इति । बकारस्य भकार इत्यर्थः। चर्वमिति । धस्य तकार इत्यर्थः । तथा च भत्सेति सन्नन्तं संपन्नम् । बीभत्सत इति । भष्वचत्वयोरसिद्धत्वाद् बध इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वे 'मान्बध-' इति दीर्घे बीभत्सधातोलडादीति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते। रभ राभस्य इति । अनिडयम् । राभस्यं शीघ्रीभावः । प्रापर्वकस्तु प्रारम्भार्थकः । तदाह आरभत इति । रब्धेति । झषस्तथोरिति धत्वम् , भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । इलमएवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम् । इड्गुणौ नेति । यद्यपि 'हलन्ताच' इति सनः कित्वेनापि गुणाभावः सुसाधस्तथापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः। केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एव 'हलन्ताच्च' इति सूत्रे प्रहणमिति नास्य स्वार्थसनः कित्त्वमित्याहुः । रभ राभस्ये। राभस्यमुपक्रमः। लिटि । रेभे । रेभाते । लुङि। अरब्ध । अरप्स Page #237 -------------------------------------------------------------------------- ________________ २३४ ] सिद्धान्तकौमुदी। [ भ्वादि. परिष्वङ्गे । २३६६ दंशसअस्वां शपि । (६-४-२५ ) २३६७ रजेश्च । (६-४-२६) एषां शपि नल्लोपः । स्वजते । परिध्वजते। श्रन्थिप्रन्थिदम्भिस्वञ्जीनां लिटः कित्वं वा' इति व्याकरणान्तरम् । देभतुः सस्वजे इति भाग्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते। 'सदेः परस्य लिटि' (स २३६१) इति सूत्रे 'स्वोरुप. संख्यानम्' (वा ४६६८) अतोऽभ्यासापरस्य षत्वं न । परिषखजे, परिषखो। सस्खजिषे, सस्वजिषे । स्वङका । स्वङपयते । स्वजेत । स्वलक्षीष्ट । अस्वङक्त। प्रत्यध्वडक । 'प्राक्सितात्-' (सू २२७६ ) इति षत्वम् । परिनिविभ्यस्तु षिति । डरित् षकारश्च । 'ड्वितः वित्रः' 'षिद्भिदादिभ्योऽ' इति प्रयोजनम् । अनिड्, रभधातुवद्रूपाणि। ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट । देशसञ्ज। रजेश्च । व्याख्यासौकर्याय सूत्रद्वयमुपात्तम् । नलोप इति । नकारस्य लोप इत्यर्थः, 'नान्नलोपः' इत्यतः तदनुवृत्तेरिति भावः । परिष्वजत इति । 'परिनि. विभ्यः-' इति षत्वमिति भावः। संयोगात्परत्वाल्लिटः कित्त्वे अप्राप्ते आह श्रन्थीति । व्याकरणान्तरमिदं पाणिनीयैरपि ग्राह्यमित्याह देभतुरिति । 'अत एकहल्मध्ये-' इति सूत्रभाष्ये देभतुः इत्युदाहृतम् । 'सदेः परस्य लिटि' इति सूत्रभाष्ये सखजे इत्युदाहृतम् । ततश्च एकदेशानुमत्या श्रन्थिप्रन्थीत्यादिवाक्यं कृत्स्नं व्याकरणान्तरस्थं भाष्यानुमतमिति विज्ञायत इत्यर्थः । सदेरिति । 'सदेः परस्य लिटि' इति षत्वनिषेधसूत्रे स्वोरपि प्रहणामित्यर्थः । ततश्च खदिखज्योरुत्तरखर डस्य सस्य षत्वं न स्यादिति लब्धम् , तदाह अतोऽभ्यासात् परस्येति । परिषस्वजे परिष. खञ्ज इति । परस्येत्युक्तरुत्तरखण्डस्यैव षत्वनिषेधः, न त्वभ्यासस्य । कित्त्वपक्ष नलोपः। सस्वजाते, सस्वजाते । सस्वजिरे, सस्वजिरे । कादिनियमादिडित्याह सखजिषे, सखञ्जिष इति । सस्वञ्जाथे, सस्वजाथे। सस्वनिध्वे, सस्वजिध्वे । सस्वजे, सस्वजे। सस्वजिवहे, सस्वजिवहे । सस्वजिमहे, सस्वजिमहे । स्वङ्क्तेति । स्वञ् ता इति स्थिते जकारस्य कुत्वेन गकारे सति श्चुत्वसंपन्नत्रकारस्य निवृत्ती नकारस्यानुस्वारे तस्य परसवर्णेन उकारे गकारस्य चर्वे रूपम् । एवमप्रेऽपि । स्वजेतेति । 'दंशसञ्ज-' इति शपि नलोप इति भावः । स्वक्षीष्ट । अस्वङ. नेति । लुङि अस्वञ् स् त इति स्थिते "झलो झलि' इति सिज्लोपे कुत्वादि पूर्ववदिति भावः। ननु प्रत्यष्वङ्क्त इत्यत्र अटा व्यवधानादुपसर्गस्थादिणः परत्वाभावात् कथम् 'उपसर्गात्सुनोति-' इति षत्वमित्यत आह प्राक् सितादिति । परिनिविभ्यस्त्विति । परस्य स्वः इति शेषः। ननु परिनिविभ्यः परस्यापि स्वोः 'परिनिविभ्यः सेवसितसयसिवुसह्सुस्तुस्वजाम्' इति नित्यमेव षत्वमुचितम् , Page #238 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २३५ 'सिवादीनां वा-' ( सू २३११) इति विकल्पः । एतदर्थमेव 'उपसर्गात्सुनोति-' ( सू २२७० ) इत्येव सिद्धे स्तुस्वज्योः 'परिनिवि-' ( सू २२७५ ) इत्यन पुनरुपादानम् । पर्यष्वक्त, पर्यस्वत । हद ६०७ पुरीषोत्सर्गे । हदते । जहदे | हत्ता । हत्स्यते । हदेत । हप्सीष्ट । महत्त । : अथ परस्मैपदिनः । जि विदा ६७८ अव्यक्ते शब्दे । स्कन्दिर् ३७६ गतिशोषणयोः । चस्कन्दिथ, चस्कन्दथ । स्कन्ता । स्कन्त्स्यति । नलोपःस्कद्यात् । इरिस्वादङ् वा — अस्कदत्, अस्कान्स्सीत् । अस्कान्ताम् । अस्कान्स्सुः । 'प्राक्सितादव्यवायेऽपि' इत्यटा व्यवधानेऽपि तस्य प्रवृत्तेः । ' उपसर्गात्सुनोति - ' इत्यादिसूत्रे स्वजेः पठितत्वेन स्वः 'प्राक्सितात् -' इति सूत्रविषयत्वादित्यत श्राह एतदर्थमेवेत्यादि । परिनिवि इति । नित्यषत्वविधौ स्वजिरप्युपात्तः । ततः 'उपसर्गात्सुनोति-' इत्येव तस्य षत्वे सिद्धे पुनरुपादानं 'सिवादीनां वाड्व्यवायेऽपि ' इत्युत्तरसूत्रे षत्वविकल्पविधौ अनुवृत्त्यर्थमेव संपद्यते । परिनिविभ्यः परस्य स्वजेः 'सिवादीनां वा -' इति षत्वविकल्पार्थ पूर्वसूत्रे 'परिनिविभ्यः सेव - ' इत्यत्र स्वजि - ग्रहणमिति पर्यवस्यतीत्यर्थः । हद पुरीषोत्सर्गे । श्रनिडयम् । क्रादिनियमादिट् । जहदिषे । जहदिध्वे । जहदिव हे जहदिमहे । हन्तेति । लुटि तासि दस्य चर्त्वम् । अहन्तेति । 'झलो झलि' इति सिज्लोपः । गुपादयोऽष्टावनुदात्तेतो गताः । अथ परस्मैपदिन इति । 'कित निवास' इत्यन्ता इति शेषः । त्रि विदेति । ञिः श्राकारश्च इत् । सेट् । स्वेदति । सिष्वेद सिष्विदतुः सिष्विदुः । सिष्वेदिथ सिष्विदधुः सिष्विद । सिष्वेद सिष्विदिव सिष्विदिम । स्वदिता । स्वेदिष्यति । स्वेदतु । श्रस्वेदत् । स्वेदेत् । स्विद्यात् । श्रस्वेदीत् । स्वेदिष्यत् । स्कन्दिरिरित्। अनिट् । भारद्वाजनियमात्थलि वेडित्याह चस्कन्दिथ, चस्कत्थेति । श्रनिट्पक्षे चस्कन्द् थ इति स्थिते 'खरि च' इति दकारस्य तकारः । चस्कन्दिव चस्कन्दिम । स्कन्तेति । लुटि तासि चर्त्वन दस्य तः । स्कन्त्स्यतीति । स्ये दस्य चर्त्वम् । स्कन्दतु । अस्कन्दत् । स्कन्देत् । श्राशीर्लिङि विशेषमाह नलोप इति । इरः समुदायस्य इत्त्वेन धातोरंनिदित्त्वादाशीर्लिङि नकारस्य लोप इत्यर्थः । अस्कददिति । लुङि श्रङि सति ङित्त्वान्नलोप इति भावः । अङभावे आह अस्कान्त्सीदिति । अनेकद्दव्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति निरूपितमक्षुधातौ । अतोऽत्र वृद्धौ दस्य चर्खेन तः । अस्कान्तामिति । हलन्तलक्षणवृद्धौ 'झलो झलि' इति सिज्लोपे दस्य चर्व्वम् । अस्कान्त्सुरिति । उसि सिचि वृद्धौ दस्य चर्त्वम् । अस्कान्त्सीः Page #239 -------------------------------------------------------------------------- ________________ २३६ ] सिद्धान्तकौमुदी । [ भ्वादि > २३६८ वेः स्कन्देरनिष्ठायम् । ( ८- ३-७३ ) षत्वं वा स्यात् । कृत्ये - वेदम् श्रनिष्ठायाम् इति पर्युदासात् । विष्कन्ता, विस्कन्त्ता । निष्ठायां तु विस्कचः । २३६६ परेश्च । ( ८-३-७४ ) अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागाद् श्रनिष्ठायाम् इति न संबध्यते, परिष्कन्दति, परिस्कन्दति । परिस्कन्नः, परिष्कण्णः । षत्वपत्ते णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात् षत्वस्यासिद्धत्वम्, 'धातुपसर्गयोः कार्यमन्तरङ्गम्' इत्यभ्युपगमात् । 'पूर्व धातुरुपसर्गेण युज्यते ततः साधनेन' इति भाष्यम् । 'पूर्व साधनेन' इति अस्कान्तम् अस्कान्त | अस्कान्त्सम् अस्कान्तस्व अस्कान्तस्म । अस्कत्स्यत् । वेः स्कन्देः । शेषपूरणेन सूत्रं व्याचष्टे षत्वं वा स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारात् 'सिवादीनां वा-' इत्यतो वेत्यनुवृत्तेश्चेति भावः । वेः परस्य स्कन्देः सस्य षो वा स्याद् अनिष्ठायां परत इति फलितम् । ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत श्राह कृत्येवेदमिति । पर्युदासस्य ब्राह्मणमानयेत्यादाविव सजातीयापेक्षत्वादिति भावः । विष्कन्ता, विस्कन्तेति । तृचि रूपे । अषोपदेशत्वादप्राप्ते विभाषेयम् । परेश्च । ननु 'विपरिभ्यां स्कन्देरनिष्टायाम्' इत्येव सिद्धे सूत्रभेदो व्यर्थ इत्यत आह योगेति । षत्वपक्ष इति । परिष्कन्द् त इति स्थिते अनिदितामिति नलोपे ' रदाभ्याम् -' इति निष्ठातकारस्य तत्पूर्वदकारस्य च नत्वे सस्यानेन षत्वपक्षे प्रथमनकारस्य रेफापेक्षया भिन्नपदस्थत्वेऽपि षात् परत्वाद् गणत्वे द्वितीयनकारस्य ष्टुत्वेन णत्वे परिष्करण इति रूपमित्यर्थः । ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गम्, निमित्तनिमित्तिनोरेकपदस्थत्वात् । षत्वं तु परि इत्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम् । ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्यासिद्धत्वात् षात्परत्वाभावात् कथं णत्वमित्याशङ्कय निराकरोति न चेति । पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्यासिद्धत्वं यत्प्रसक्तं तन्न शङ्कुषमित्यन्वयः । कुत इत्यत आह धातूपसर्गयोरिति । पूर्व धातुरिति । धातुरुपसर्गेण सह युज्यते सन्ध्यादिकार्यं लभते । पश्चाद् धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते । साधनशब्दः कारकवाची । इह तु तद्वाचकः प्रत्ययो लक्ष्यते । प्रत्ययेनेति यावत् । इदं च 'संप्रसारणाच्च' इत्यादिसूत्रभाष्ये स्पष्टम्, ताम् । डुलभष् । 'वितः क्त्रिः' । लप्त्रिमम् । 'षिद्भिदादिभ्यः - ' इत्यङ् । लभा । लिटि । लेभे । लुङि । अलब्ध । वे स्कन्देरनिष्ठायाम् । 'सिवादीनाम् -' इत्यतो वेत्यनुवर्तते । श्रषोपदेशत्वादप्राप्ते विभाषेयम् । माधवादिप्रन्थानुरोधेनाह कृत्येवेदमिति । प्राचा तु विस्कन्दतीत्युदाहृतं तत्र मूलं मृग्यमिति भावः । न संबध्यत Page #240 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२३७ मतान्तरे तु न णत्वम् । यम १८० मैथुने । येभिथ, ययब्ध । यब्धा । यप्स्यति । प्रयाप्सीत् । णम ९८१ प्रवत्वे शब्दे च । नेमिथ, ननन्थ । नन्ता । अनंसीत् अनंसिष्टाम् । गम्लु १८२ सृप्लु ६८३ गतौ । २४०० इषुगमियमां छः। (७-३-७७) एषां छः स्याच्छिति परे । गच्छति । जगाम जग्मतुः जग्मुः। जगमिथ, जगन्थ । गन्ता । २४०१ गमेरिट परस्मैपदेषु। (७-२-५८) तदाह भाष्यमिति । मतान्तरे त्विति । 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेण, इति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः । यभधातुरनिट् । यभति । ययाभ येभतुः । थलि तु भारद्वाजनियमादिटपक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा श्राह येभिथेति । ययब्धेति । थलि इडभावपक्षे पित्त्वेनाकित्त्वादेत्त्वाभ्यासलोपाभावे ययम् थ इति स्थिते "झषस्तथो:-' इति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः । येभथुः येभ । ययाभ, ययभ । कादिनियमादिः । येभिव । येभिम । यब्धेति । लुटि तासि तकारस्य 'भषस्तथो:-' इति धत्वम् । भकारस्य जश्त्वेन बकार इति भावः । यप्स्यतीति । स्ये भस्य चन पः । यभतु । अयभत् । यभेत् । यभ्यात् । अयाप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अयप्स्यत् । रणम प्रहत्व इति । अनिडयं णोपदेशश्च । केचित्त्विमं धातुमुदितं पठन्ति । तत्तु प्रामादिकम् । तथा सति 'उदितो वा' इति क्त्वायामिड्विकल्पस्य [ 'यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य च ] आपत्तेः । नमति । ननाम नेमतुः नेमुः। थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाकित्त्वेऽपि 'थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह नेमिथ, ननन्थेति । इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाभावे रूपम् । नेमथुः नेम । ननाम, ननम नेमिव नेमिम । कादिनियमादिट् । नन्तेति । मस्यानुस्वारपरसवौँ । नंस्यति । नमतु । अनमत् । नमेत् । नम्यात् । अनंसीदिति । 'यमरम्-' इति सगिति भावः । अनंस्यत् । गम्ल सृप्त गताविति । अनिटौ । मृपिरषोपदेशः । इषुगमि । शितीति । “ष्ठिवुक्लम्वाचमाम्-' इत्यतः तदनुवृत्तेरिति भावः। उदिन्निर्देशात्तौदादिकस्य इषेप्रेहणम् । अत्राचीत्यनुवर्य अजादौ शितीत्याश्रित्य इष्यति इष्णाति इत्यत्र छत्वं नेति भाष्ये स्थितम् । एवं चात्र सूत्रे तुदादौ च उदित्पाठः अनार्ष इति शब्देन्दुशेखरे स्थितम् । गच्छतीति । शपि मकारस्य छकारः। जग्मतुरिति । 'गमहन-' इत्युपधालोपः । एवं जग्मुः । भारद्वाजनियमात्थलि वेट , तदाह जगमिथ, जगइति । अत एव तिङन्तेऽपि षत्वमुदाहरन्ति परिष्कन्दतीति । णम प्रबत्वे । १ अयं पाठो नितान्तमसङ्गतः, यस्य विभाषेतिसूत्रस्य निष्ठायामिणनिषेधकत्वाद् नमतेश्चानिटकत्वानिष्ठायामिडप्राप्तेः । Page #241 -------------------------------------------------------------------------- ________________ २३८ ] सिद्धान्तकौमुदी। [ भ्वादिगमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लुदित्वादङ् । 'अनङि' इति पर्युदासाबोपधालोपः । अगमत् । सर्पति । ससर्प । २४०२ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । (६-१-५६) उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याउमलादावकिति परे । सप्ता, सप्तौ । स्रप्स्यति, सपय॑ति । अस्पत् । यम ८४ उपरमे । यच्छति । येमिथ, ययन्थ । यन्ता। अयंसीत् अयंसिष्टाम् । न्थेति । जग्मथुः जग्म । जगाम, जगम जग्मिव जग्मिम । कादिनियमादि । गमेरिट । गमेरिति पञ्चमी । 'सेऽसिचि-' इत्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः। तदाह गमेः परस्येत्यादिना । परस्मैपदेवित्यस्य आत्मनेपदाभावे इत्यर्थः । एवं च संजिगमिषितेति तृचि इट सिध्यति । गमिष्यतीति । गच्छतु । अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह लदित्त्वादङिति । 'गमहन-' इति उपधालोपो नेत्याह अनङि इति पर्युदासादिति । अगमदिति । लुङि अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः, रपरत्वम् । ससपेति । समृपतुः ससृपुः। थलि क्रादिनियमान्निसमिट । अजन्तत्वाभावादकारवत्त्वाभावाच नेड्विकल्पः । ससर्पिथ ससृपथुः समृप । ससर्प समृपिव समृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते अनुदात्तस्य च । 'मृजिदृशोः-' इत्यतो झल्यमकितीति 'श्रादेच-' इत्यत उपदेशे इति चानुवर्तते । तदाह उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः। 'उपदेशे' किम् । सप्तुम् । तुमुनि परे 'नित्यादिनित्यम्' इत्युदात्तोऽयम् । अथापि उपदेशे अनुदात्तत्वादम् भवत्येव । 'अकिति' इति किम् । क्तप्रत्यये मृप्तः । स्रप्तेति । सृपधातो टि तासि अमागमे ऋकारस्य यणिति भावः। सप्तैति । अमभावे लघूपधगुणे रपरत्वमिति भावः। एवं स्रय॑ति सप्स्यतीति । सर्पतु । असर्पत् । सपेत् । सृप्यात् । असृपदिति । लुदित्त्वात् च्लेरङि सति ङित्त्वान्न गुण इति भावः । अस्रप्स्यत् , असय॑त् । यम उपरम इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति । 'इषुगमियमाम्-' इति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपो, तदाह येमिथ, ययन्थेति । इडभावे रूपम् । येमथुः येम। ययाम, ययम येमिव केचिदमुमुदितं पठन्ति तत्प्रामादिकमित्याहुः । जग्मतुरिति । 'गमहन-' इत्युपधालोपः । अनुदात्तस्य । 'प्रादेच उपदेशेऽशिति' इत्यत उपदेश इत्यनुवर्तते। उपदेशे किम् , सप्तुम् । तुमुनि उदात्तः । ऋदुपधस्य किम् , कर्ता । झलीति किम् , ससर्प । अकितीति किम् , सृप्तः । असृपदिति । तृदित्त्वादङ् । 'स्पृशमश-' इति सिज्विकल्पवार्तिके सूपं प्रक्षिप्य अस्राप्सीदिति केचिदुदाहरन्ति तत्प्रमादिकमित्याहुः । HTHHETHELHI Page #242 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता [ २३६ तप ६८५ सन्तापे । तप्ता । अताप्सीत्। २४०३ निसस्तपतावनासेवने । ( ८-३-१०२ ) षः स्यात् । प्रासेवनं पौनःपुन्यम् ततोऽन्यस्मिन्विषये । निष्टपति | त्यज ६८६ हानौ । तत्यजिथ, तत्यक्थ । त्यक्ता । श्रत्याक्षीत् । षअ १८७ सङ्गे । 'दंशसअस्वआं शपि' ( सू २३६६ ) इति नलोपः । सजति । सङ्क्रा । दृशिर् ८८ प्रेक्षणे । पश्यति । २४०४ विभाषा सृजिदृशोः । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति । 'यमरम -' इति इट्सकौ । 'इट ईटि' इति सिज्लोपः । 'नेटि' इति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संताप इति । श्रनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ, ततप्थ तेपथुः तेप | तताप, ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । श्रतपत् । तपेत् । तप्यात् । तासीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे षः स्यादिति । 'अपदान्तस्य मूर्धन्यः' इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात् तपधातौ परत इति यावत् । अनासेवने इत्येतद्व्याख्यास्यन् आसेवनशब्दं व्याचष्टे पौनःपुन्यमिति । आसेवनशब्देन सह नञ्समास इत्यभिप्रेत्याह ततोऽन्यस्मिन्विषय इति । श्रादेशत्वाभावात् पदान्तत्वाच्च श्रप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकारस्य ष्टुत्वेन टः । श्रासेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । श्रयमनिद् | त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्त मध्यस्थत्वादेत्त्वाभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेद्, तदाह तत्यजिथ, तत्यकथेति । इडभावे 'चोः कुः' इति भावः । त्यक्तेति । त्यक्ष्यति । त्यजतु । श्रत्य जत् । त्यजेत् । त्यज्यात् । श्रत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । प्रत्यक्ष्यत् । षञ्ज सङ्ग इति । षोपदेशोऽयमनिड् नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाभावात्तस्मिन्परे 'अनिदिताम् -' इति नलोपाप्रवृत्तेराह दंशसञ्जेति नलोप इति । अनुस्वार पर सवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । तुसादौ तु कित्त्वान्न नलोपः । ससञ्जतुः ससजुः थलि भारद्वाजनियम द्वेट् । ससञ्जिथ, ससक्थ । इडभावे जस्य कुत्वेन गकारे तस्य च सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेsनकारस्य परसवर्णो ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज ससञ्जिव अयंसीदिति । 'यमरम-' इतीट्सकौ । निसस्तपता । मूर्धन्य इत्यनुवर्तमाने फलितमाह षः स्यादिति । श्रसेवने तु निस्तपति । पुनः पुनस्तपतीत्यर्थः । Page #243 -------------------------------------------------------------------------- ________________ [भ्वादि २४० ] सिद्धान्तकौमुदी। (७-२-६५) आभ्यां थल इड् वा । २४०५ सृजिदृशोभल्यमकिति । (६-१-५८) अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ, ददर्शिथ। द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्वादङ्वा । २४०६ ऋशोऽङि गुणः । (७-४-१६) ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे-२४०७ न दृशः। (३-१-४७) दृशश्च्लेः क्सो न। अदानीत् । दंश 8८६ दशने । दशनं ससनिम । कादिनियमादिट् । सङ्केति । तासि जस्य कुत्वेन गकारे तस्य चत्वे सति अस्य निवृत्तौ नस्य डकार इति भावः । सक्ष्यति । सजतु । असजत् । सजेत् । सज्यात् । असातीत् । हलन्तत्वाद् वृद्धिः । असक्ष्यत् । दृशिर प्रेक्षण इति । इरित् । अनिट् च । पश्यतीति । शिति 'पाघ्राध्मा-' इति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु कादिनियमान्नित्यमिट् प्राप्तः, अजन्ताकारवत्त्वाभावाद् 'अचस्तास्वत्-' इति 'उपदेशेऽत्वतः' इति निषेधस्य चाप्राप्तेः ऋदन्तत्वाभावेन भारद्वाजनियमस्याप्रसक्तः। तत्राह विभाषा सृजि । पञ्चम्यर्थे षष्ठी । 'गमेरिट्-' इत्यत इडिति 'अचस्तास्वत्-' इत्यतः थलीति चानुवर्तते, तदाह आभ्यामिति । इडभावपक्ष 'अनुदात्तस्य-' इति अमागमविकल्प प्राप्ते सृजिदृशोः। अम् अकिति इति च्छेदः । नि:यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इटपक्षे त्वाह ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टति । तासि अमागमे शस्य षवे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वे 'षढो.-' इति कत्वे सस्य ष इति भावः। पश्यतु । अपश्यत् । पश्येत् । आशीलिंङि आह दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह इरित्त्वाद वेति । अत्र अपक्षे गुणनिषेधे प्राप्ते ऋदृशोऽङि । ऋ इत्यङ्गविशेषणत्वात् तदन्तविधिः, तदाह ऋवर्णान्तानामिति । अङभाव इति । अभावपक्षे 'शल इगुपधात्-' इति क्सादेशे प्राप्ते सतीत्यर्थः । न दृशः। 'च्लेः सिच्' इत्यतः च्लेरिति 'शल इगुपधात्-' इत्यतः क्स इति चानुवर्तते, तदाह दृशश्च्लेः क्सो नेति । क्सादेशे तु अदृक्षदिति स्यादिति भावः । अद्राक्षीदिति । सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्धौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः। अद्रक्ष्यत् । दंश दशन इति । अयमनिड् नोपधश्च कृतानुस्वार निर्देशः । विभाषा सृजिदृशोः । क्रादिनियमान्नित्ये प्राप्ते विभाषेयम् । सृजिदृशोः । झलि किम् , ससर्ज । ददर्श । अकितीति किम् , सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् । Page #244 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [२४१ दंष्ट्राग्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एव निपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । 'दंशसञ्ज-' (सू २३६६) इति नलोपः । दशति । ददंशिथ, दर्दछ । दंष्टा । दङ्च्यति । दश्यात् । अदाङ्क्षीत् । कृष ६६० विलेखने । विलेखनमाकर्षणम् । क्रष्टा, कष्टी । ऋच्यति, कय॑ति । 'स्पृशमशकृषतृपदपा ब्लेः सिज्वा वाच्यः' (वा १८२६)। अक्राचीत् दंष्ट्राव्यापार इति । हनुमूलगताः स्थूलदन्ता दंष्ट्राः, तयापारः क्षतक्रियादिरूप इत्यर्थः । ननु दंशधातोर्म्युटि दशनशब्दः । तत्र 'अनिदिताम्-' इति नकारस्य लोपो न संभवति ल्युटः क्ङित्त्वाभावात् । 'दंशसञ्ज-' इत्यपि नस्य लोपो न संभवति, तस्य शप्येव प्रवृत्तेः । तथा च दशन इत्यर्थनिर्देशः कथमित्यत आह पृषोदरादित्वादिति । अत एवेति । दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति । निपातनान्नकारलोप इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्य न तु धातुपाठे दंश दशने इत्यर्थनिर्देशे इति भावः । विनिगमनाविरहमाशङ्कयाह अर्थनिर्देशस्याधुनिकत्वादिति । सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुवर्थनिर्देशः पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वाद् 'अनिदिताम्-' इति नलोपाप्रवृत्तेराह दंशसओति नलोप इति । दशतीति । अनुस्वारस्यासिद्धत्वादिति भावः । 'दंशसञ्ज-' इत्यत्र शपीत्युक्तेरार्धधातुके नलोपो न । संयोगात्परत्वेन लिटः कित्त्वाभावाद् 'अनिदिताम्-' इत्यपि न । ददंश ददंशतुः ददंशुः । भारद्वाजनियमात्थलि वेट , तदाह ददंशिथ ददंष्ठेति । अनिटपक्षे व्रश्चादिना शस्य षः थस्य ष्टुत्वेन ठ इति भावः । दंष्टेति । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दक्ष्यतीति । व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे डकारे सस्य षत्वमिति भावः । दशतु । श्रदशत्। दशेत् । दश्यादिति । श्राशीलिढि 'अनिदिताम्-' इति नलोप इति भावः । अदाङ्क्षीदिति । सिचि हलन्तलक्षणा वृद्धिः, शस्य षः, तस्य कः, अनुस्वारस्य परसवर्णेन ङः, सस्य षत्वमिति भावः । अदक्ष्यत् । कृष विलेखन इति । अनिडयम् । कर्षति । चकर्ष चकृषतुः चकृषुः । थलि अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिटचकर्षिय चकृषथुः चकृष । चकर्ष चकृषिव चकृषिम, इति सिद्धवत्कृत्याह क्रष्टा, कटैति । 'अनुदात्तस्य च-' इति अम्विकल्पः । तकारस्य 'टुत्वम् । ऋक्ष्यति, कर्व्यतीति । षस्य कत्वे सस्य षः। कर्षतु । अकर्षत् । कषेत् । कृष्यात् । 'शल अदाक्षीदिति । वदव्रज-' इति वृद्धिः । अदाइष्टाम् । अदाक्षुः । क्रष्टा । Page #245 -------------------------------------------------------------------------- ________________ २४२ ] सिद्धान्तकौमुदी । [ स्वादि अक्राष्टाम् । अकार्थीत् श्रकाम् अकार्तुः । पछे क्सः, अक्रुक्षत् प्रकृताम् अकृतन् । दह ६३१ भस्मीकरणे । देहिथ, ददग्ध । दग्धा । धषयति । श्रधाक्षीत् मदाग्धाम् अधातुः । मिह १६२ सेचने । मिमेह । मिमेहिथ ! मेढा । मेध्यति । श्रमिचत् । कित १६३ निवासे रोगापनयने च । चिकित्सति । संशये प्रायेण > इगुपधात् -' इति लेः क्सादेशे प्राप्ते यह स्पृशमृशेति । श्रकाक्षीदिति । च्लेः क्सादेशाभावे सिचि 'अनुदात्तस्य चर्दुपधस्य -' इत्यमि ऋकारस्य यणि हलन्तलक्षणवृद्धौ 'षढोः कः सि' इत्यनेन षस्य कत्वे सस्य षत्वमिति भावः । अकाक्षदिति । श्रमभावे सिचि वृद्धौ रूपम् । पक्षे क्स इति । च्लेः सिजभावपक्षे 'शल इगुपधात् -' इति क्स इत्यर्थः । अकृक्षदिति । क्से सति कित्त्वाद् गुणाभावे षस्य कः, सस्य ष इति भावः । अक्ष्यत् श्रकर्यत् । दह भस्मीकरण इति । अनिट् । दहति । ददाह देहतुः देहुः । थलि तु भारद्वाजनियमाद्वेडि• त्याह देहिथ, ददग्धेति । इट्पक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ । अनिट् पक्षे तु 'दादे:-' इति ह्रस्य घः, 'झषस्तथो:-' इति यस्य धः, घस्य जश्त्वेन ग इति भावः । देहथुः देह । ददाह, ददह देहिव देहिम । दग्धेति । तासि हस्य घः तकारस्य धः, घस्य ग इति भावः । धक्ष्यतीति । हस्य घः, दस्य भष्, घस्य गः, तस्य चर्चेन कः सस्य ष इति भावः । दहतु । दहत् । दहेत् । दयात् । श्रधाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । हस्य घः, दस्य भष्, घस्य गः, तस्य कः सस्य ष इति भावः । अदाग्धामिति । सिचि वृद्धिः, हस्य घः, 'झलो झलि' इति सलोपः, 'झषस्वयो:--' इति तकारस्य धः, घस्य ग इति भावः । अधातुरिति । सिचि वृद्धिः हस्य घः, दस्य भष् घस्य गः, तस्य कः, सस्य ष इति भावः । अधाक्षीः प्रदाग्धम् अदाग्ध । अधाक्षम् अधाव अधाम । अधक्ष्यत् । मिह सेचन इति । अनिट् । मेहति । मिमेह मिमिह्तुः मिमिहुः । श्रजन्ताकारवत्त्वाभावात् कादिनिय - मान्नित्यमिट्, तदाह मिमेहिथेति । मिमिहथुः मिमिह । मिमेह मिमिहिव मिमि - हिम । मेदेति । तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति । हस्य ढः, तस्य कः, सस्य षः । मेहतु । श्रमेहत् । मेहेत् । मियात् । लुङि 'शल इगुपधात् - ' इति क्सः । कित्वान्न गुणः । हस्य ढः, तस्य कः, सस्य षः, तदाह श्रमिक्षकर्ष्टति । 'अनुदात्तस्य च -' इत्यम् वा । धक्ष्यतीति । घत्वषत्वभष्भावाः । अधाक्षीदिति । 'अस्ति सिचः -' इतोट् । वृद्धिः । घत्वादि प्राग्वत् । मिह सेचने । सेचनमिह मिश्रीकरणकं विवक्षितं नत सेचनमात्रम् । 'में मेहनशेफसी' इत्यमरः । कित निवासे । , Page #246 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४३ विपूर्वः । 'विचिकित्सा तु संशयः' इत्यमरः । अस्थानुदात्तत्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति । दान ११४ खण्डने । शान ६१५ तेजने । इतो वहत्यन्ताः खरितेतः । दीदासति । दीदासते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । शानयति । दु पचष् ६६६ पाके । पचति, पचते । पेचिथ, पपक्थ । पेचे । दिति । अमेक्ष्यत् । कित निवासे रोगापनयने चेति । परस्मैपदिषु पाठाद् अयं परस्मैपदी। अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वाद् अर्थान्तरेषु वृत्तिः। तत्र "कतेयाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' इति निबद्धेष्वर्थेषु 'गुप्तिज्किन्यः सन्' इति सन्विहितः, तदाह चिकित्सतीति । 'सन्यतः' इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सनन्तम्, तस्माल्लटि शपि चिकित्सतीति रूपम् अस्य सनः 'धातोः' इति विहितत्वाभावादनार्धधातुकत्वान लघूपधगुणः, नापि इडागम इति प्रागुतम् । चिकित्सांचकारेत्यादि सुगमं जुगुप्सतिवत् । संशय इत्यादि । व्यक्तम् । निवासे विति । व्याधिप्रतीकाराद्यर्थपञ्चकादर्थान्तरे चुरादित्वस्योकत्वादिति भावः । दान खण्डने । शान तेजन इति । तेजनं तीक्ष्णीकरणम् । इत इति । 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत इत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे शानधातुस्तु निशाने वर्तते, तदा 'मान्वधदान्शान्-' इति सनि, 'सन्योः ' इति द्वित्वे, अभ्यासहखे, तस्य 'सन्यतः' इति इत्त्वे, तस्य 'मान्बध-' इति दीर्घे सति, नकारस्यानुस्वारे, दीदांसशीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात् , कर्तृगे फले तडि शपि दीदांसते शीशांसते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति शीशांसति इति रूपम् , तदाह दीदांसत इत्यादि । शीशांसतीति। तीक्ष्णीकरोतीत्यर्थः। अर्थविशेष इति । आर्जवे निशाने चार्थे सनित्यर्थः । अन्यत्रेति । आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्यर्थः । अर्थान्तरे अननुबन्धकाश्चुरादय इत्युक्तरिति भावः। डु पचष् पाक इति । डुः षकारः चकारादकारश्च इत् । खरितेत्त्वादुभयपदी, तदाह पचति, पचत इति । पपाच पेचतुः पेचुः। भारद्वाजनियमात्यलि वेट्, तदाह पेचिथ, पपक्थेति । इट्पटे कितेाधिप्रतीकारादावेव समित्युक्तम् , तदुदाहरति चिकित्सतीति । रोगमपनयतीत्यर्थः । शत्रु चिकित्सति, निगृहातीत्यर्थः । क्षेत्रे तृणं चिकित्सति, अफ्नयति Page #247 -------------------------------------------------------------------------- ________________ २४४ ] सिद्धान्तकौमुदी। [ भ्वादि. पक्का । पक्षीष्ट । षच ६६७ समवाये । सचति, सचते । भज ६६८ सेवायाम् । बभाज भेजतुः भेजुः । भेजिथ, बभक्थ । भक्का । भक्ष्यति, भच्यते । अभा. सीत्, अभक्त । रा ६६६ रागे । नलोपः । रजति, रजते । रज्यात् , रवीष्ट । मराक्षीत् अराकाम् । अरङ्ग । शप १००० अाक्रोशे । आक्रोशो विरुद्धानु'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ। अनिट्पक्षे तु 'चोः कुः' इति भावः । पेचथुः पेच । पपाच, पपच पेचिव पेचिम । क्रादिनियमादिट् । पेच इति । पेचाते पेचिरे। पेचिषे पेचाथे पेचिध्वे । पेचे पेचिवहे पेचिमहे। कादिनियमादिट् । पनेति । तासि 'चोः कुः' । पक्ष्यति, पक्ष्यते । पचतु, पचताम् । अपचत् , अपचत । पचेत् । पक्षीष्टेति । आशीर्लिङि तकि सीयुटि 'चोः कुः', षत्वम् । अपाक्षीत् । अपक्क । अपक्षाताम् । अपक्ष्यत् , अपक्ष्यत । षचधातुः षोपदेशः, तदाह सचति, सचत इति । सेडयम् । ससाच सेचतुः सेचुः । सेचिथ सेचथुः सेच । ससाच, ससच सेचिच सेचिम। सेचे । सेचिषे । सेचिवहे सेचिमहे । सच्यात् , सचिषीष्ट । असाचीत् , असचीत् , असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वाद् 'अत एकहल्मध्ये-' इत्यप्राप्तौ 'तृफल-' इत्येत्त्वाभ्यासलोपो, तदाह भेजतुरिति । भारद्वाजनियमात्थलि वेट , तदाह भेजिथ, बभक्थेति । इटपक्षे 'थलि च सेटि' इत्येत्त्वाभ्यासलोपौ इति भावः। भेजिव भेजिम । क्रादिनियमादिट् । भेजे । भेजिषे । भेजिवहे । भक्तेत्यादि । सुगमम् । रा राग इति । नोपधोऽयम् । कृतानुस्वारपरसवर्णनिर्देशः । अनिडयम् । शपः पित्त्वेन ङित्त्वाभावाद् 'अनिदिताम्-' इत्यप्राप्तावपि 'रञ्जेश्च' इति शपि नलोपः, तदाह रजति. रजत इति । संयोगात्परत्वाल्लिटो न कित्त्वम् , ररञ्ज ररञ्जतुः । भारद्वाजनियमात्यलि वेट , ररजिथ, ररक्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णकारनिवृत्तौ गस्य चर्वेन कः । नस्यानुस्खारे तस्य पर सवर्णो डकार इति भावः । ररञ्जिव ररञ्जिम, क्रादिनियमादिट् । रक्ता । रक्षयति । रक्ष्यते । रजतु, रजताम् । अरजत्, अरजत । रजेत् , रजेत । आशीलिढि यासुटः कित्त्वाद् 'अनिदिताम्-' इति नलोपः, तदाह रज्यादिति । रक्षीष्टेति । आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः, ततः परसवर्णसंपन्नमकारनिवृत्तिः, गस्य कः, नस्य परसवर्णेन कः, षत्वमिति भावः । अराङ्क्षीदिति । सिचि हलन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तत इति भाष्ये नाशयति वेत्यर्थः । अर्थान्तरे चुरादिरित्युक्तं तदुदाहरति केतयतीति । षच समवायासमवायः सम्बन्धः । भेजतुरिति । 'तृफलमज-' इत्येत्वम् । भक्ष्यतीति । Page #248 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४५ ध्यानम् । शशाप, शेपे। भशाप्सीत् , अशप्त । विष १००१ दीप्तौ। त्वेषति, स्वेषते । तिस्विषे । वेष्टा । वेषयति, वेषयते। स्विष्यात् , स्विक्षीष्ट । अस्विक्षत् । अत्विक्षत अस्विक्षाताम् । अस्विक्षन्त । यज १००२ देवपूजासङ्गतिकरणदानेषु । यजति, यजते । २४०८ लिटयभ्यासस्योभयेषाम् । (६-१-१७) स्पष्टम् । अरातामिति । "झलो झलि' इति सलोपः। कुत्वादि पूर्ववत् । अरङ्क्तेति । लुङस्तलि प्रथमपुरुषकवचने 'झलो झलि' इति सलोपे कुत्वादि । शप आक्रोश इति । अनिडयम् । भारद्वाजनियमात्थलि वेट । वमादौ तु कादिनियमादिट् । अशाप्सीदिति। हलन्तलक्षणा वृद्धिः । अशप्तेति । 'झलो झलि' इति सलोपः। अशप्साताम् । विषधातुरनिट । शपि लघूपधगुणः, तदाह त्वेषति, त्वषत इति । तित्वेष तित्विषतुः तित्विषुः । तित्वेषिथ तित्विषथुः तित्विष । तित्वेष तित्विषिव तित्विषिम, क्रादिनियमादि । तित्विषे इति । तित्विषाते तित्विषिरे । तित्विषिषे तित्विषाथे तित्विषिध्वे । तित्विष तित्विषिवहे तित्विषिमहे । त्वेष्टेति । तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति, त्वेक्ष्यत इति । स्ये कत्वषत्वे । त्वेषतु, त्वेषताम् । अत्वषत् , अत्वेषत। त्वेषेत् , त्वेषेत । त्विष्यादिति। यासुट आशीलिडि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति । 'लिङ्सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । लुङि परस्मैपदे 'शल इगुपधात्-' इति च्लेः क्सः । कित्त्वान्न गुणः, तदाह अत्विक्षदित्यादि। लुङि आत्मनेपदे च्लेः क्सादेशं मत्वा आह अत्विक्षतेति । अत्विक्षन्तेति । अत्विक्ष झ इति स्थिते 'क्सस्याचि' इत्यन्त्यलोपासंभवादतः परत्वाद् 'आत्मनेपदेष्वनतः' इत्यदादेशासंभवादन्तादेशे क्सस्यान्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति । अनिडयम् । यजति, यजत इति । देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः । णलि द्वित्वादौ तु ययाज इति स्थिते लिट्यभ्यासस्योभयेषाम् । 'व्यङः संप्रसारणम्-' इत्यतः संप्रसारणमित्यनुवर्तते । 'वचिस्वपियजादीनाम्-' इति सूत्रोपात्ताः 'अहिज्यावयि-' कुत्वषत्वे । त्विष दीपौ । अत्विक्षदिति । 'शल इगुपधात्-' इति क्सः । कत्वषत्वे । अत्विक्षातामिति । 'क्सस्याचि' इति लोपः । यज देव-। देवपूजा त्विह देवतो. द्देशेन विधिबोधितो द्रव्यत्यागः। लिट्यभ्यासस्येति । वच्यादयो वचिस्वपियजादयः । प्रह्यादयस्तु 'अहिज्यावयि-' इत्यादयः। यद्यपि प्रहिपृच्छतिभृजतीनामभ्यासस्य संप्रसारणे कृतेऽकृते च विशेषो नास्ति, तथापि पर्जन्यवल्लक्षणं प्रवर्तते । जप्राह । पप्रच्छ । बभ्रज्ज । वृश्चतेस्तु विशेषः, संप्रसारणस्याकरणे वतश्चेत्यत्र वकारस्य संप्रसारणं स्यात् । कृते तु संप्रसारणे 'न संप्रसारणे-' इति निषेधप्रवृत्तिरिति। Page #249 -------------------------------------------------------------------------- ________________ २४६ ] सिद्धान्तकौमुदी। [म्वादि. वयादीनां प्रमादीनां चाभ्यासस्य संप्रसारणं स्यालिटि । इयाज । २४०६ वचिस्वपियजादीनां किति । (६-१-१५) वचिस्वप्योर्यजादीनां च संप्रसारणं स्वास्किति । पुनः प्रसङ्गविज्ञानाद् द्विस्वम् । ईजतुः ईजुः । इयजिथ, इयष्ठ । ईजे । यष्टा । यक्ष्यति, यच्यते । इज्यात् , यदीष्ट । प्रयासीन , अयष्ट । इति सूत्रोपात्ताश्च उभयशब्देन गृह्यन्त, तदाह वच्यादीनां ग्रह्यादीनां चेति । अत्र वच्यादीनामित्यनेन वचिः स्वपिः यजादयश्च विवक्षिताः । 'यज देवपूजा-' इत्यारभ्य 'टु श्री शिव गतिवृद्धयोः' इत्येतत्पर्यन्ता यजादयः, तदुक्तम्-'यजिवपिर्वहिश्चव वसिर्वेन्येन इत्यपि । हृञ् वदिः श्वयतिश्चैव यजाद्याः स्युरिमे नव ॥' इति । तेष्वनन्तर्भावाद्वचिस्वप्योः पृथगग्रहणम् । प्रह्यादीनामित्यनेन तु अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतयो विवक्षिताः । इयाजेति । अभ्यासयकारस्य संप्रसारणे इकारे 'संप्रसारणाच' इति पूर्वरूपमिति भावः । यज् अतुस् इति स्थिते द्वित्वे अभ्यासयकारस्य संप्रसारणे पूर्वरूपे च इयजतुरिति प्राहे वचिस्वपि । वचिस्वपीति इका निर्देशः। सौत्रः संप्रसारणाभावः। आदिशब्दो यजिनैव संब. ध्यते न तु वचिस्वपिभ्याम् , तथा सति हि वच्यादेः स्वप्यादेर्यजादश्चेत्यर्थः स्यात् । तथा सति पृथक्स्वपिग्रहण व्यर्थ स्यात् , अदादिगणे लुग्विकरण 'वच परिभाषणे' इत्यारभ्य षष्ठस्य "नि प्वप् शये' इत्यस्य वच्यादिग्रहणनेव सिद्धेः, तदाह वचिखप्योर्यजादीनां चेति । ननु यज् अतुस् इति स्थिते द्वित्वात्परत्वात्संप्रसारणे कृते 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायेन द्वित्वस्य कथं प्राप्तिरित्याशङ्कयाह पुनःप्रसङ्गेति । ईजतुरिति । यज् अतुस् इति स्थिते संप्रसारण पूर्वरूपे च कृते द्वित्वे सवर्णदीर्घ इति भावः । एवं चात्र किति लिटि 'वचिस्वपि-' इति सूत्रम्, अकिति लिटि तु 'लिव्यभ्यासस्य-' इति सूत्रमिति स्थितिः। भार• द्वाजनियमात्थलि वेट। कृते द्वित्वे अकित्त्वाद् ‘वचिस्वपि-' इत्यप्रवृत्तौ 'लिव्यभ्यासस्य-' इत्यभ्यासयकारस्य संप्रसारणम् , तदाह इयजिथ, इयष्ठेति । अनिटपक्षे वश्वादिना जस्य षत्वे ष्टुत्वेन थस्य ठः । ईजथुः ईज । इयाज, इयज ईजिव ईजिम । ईज इति । 'असंयोगात्-' इति कित्त्वाद् 'वचिस्वपि-' इति संप्रसारण कृते द्वित्वे सवर्णदीर्घ इति भावः । ईजाते ईजिरे । क्रादिनियमादिट् । ईजिष ईजाये ईजिच्चे । ईजे ईजिवहे ईजिमहे। यष्टेति । तासि प्रश्चादिना जस्य षत्वे ष्टुत्वेन तकारस्य टः । यक्ष्यति, यक्ष्यत इति । व्रश्चादिना जस्य षत्वे 'षढो:-' इति षस्य कत्वे सस्य षत्वमिति भावः । यजतु, यजताम् । अयजत् , अयजत । लिवीति किम् , विवक्षति । यियक्षति । वचिस्वपि । आगणान्ता यजादयः। यजिर्वपि हिश्चेव वसिर्व व्येन् इत्यपि । हेल्वदी श्वयतिश्चेति यजायाः स्युरिमे नव' । Page #250 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४७ हु व १००३ बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान् वपति । उवाप, उपे। वप्ता। उप्यात् , वप्सीष्ट । प्ररयवा. पसीत् । अवन्त । वह १.०४ प्रापणे । उवाह । उवहिथ । 'सहिवहोरोदवस्य' (सु २३५७)। उवोट । उहे। वोढा । वचयति, वच्यते । अवाक्षीत् भवो यजेत् , यजेत । श्राशीलिछि प्राह इज्यादिति । यासुटः कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणमिति भावः । यक्षीष्टेति। श्राशीलिङि आत्मनेपदे प्रथमैकवचने सीयुटि जस्य षत्वे तस्य क्त्वे सस्य षत्वमिति भावः। अयाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । जस्य षः, तस्य कः, सस्य ष इति भावः । अयष्टेति । अयज् स् त इति स्थिते 'झलो झलि' इति सलोपे, जस्य षः, ष्टुत्वेन तकारस्य ट इति भावः । अयक्षाताम् अयक्षत । अयक्ष्यत्, अयक्ष्यत । डु वा बीजसंतान इति । प्ररोहाथ बीजाना क्षेत्रषु प्रक्षेपण इत्यर्थः, तदाह क्षेत्र विकिरणमिति । वपिः प्रकिरणार्थ इति 'सन्यडोः' इत्यत्र भाष्यम् । गर्भाधानं चेति । 'अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्र परबीजानि वाप्सुः' इत्यादौ तथा दर्शनादिति भावः । अयं छेदनेऽपीति । वर्तत इति शेषः । केशान् वपतीति । छिनतीत्यर्थः । अनिडयम् । उवापेति । 'लिव्यभ्यासस्य-' इत्यकित्यभ्यासस्य संप्रसारणमिति भावः । किति तु 'वचिस्वपि-' इति द्वित्वात्प्राक्सं- . प्रसारणे कृते द्वित्वम् । ऊपतुः ऊपुः । उवपिथ, उवप्थ ऊपथुः ऊप । उवाय, उवप ऊपिव ऊपिम । ऊप इति । पाते ऊपिरे । ऊपिषे उपाथे ऊपिध्वे । ऊपे ऊपिवहे ऊपिमहे । वप्तेति । वस्यति, वप्स्यते । वपतु, वपताम् । अवपत् , अवपत । वपेत् वपेत । उप्यादिति । आशिषि यासुटः कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणम् । वपसीष्टेति । सीयुटि रूपम् । प्रायवाप्सीदिति । लुडि परस्मैपदे सिचि हलन्तलक्षणा वृद्धिः । 'नेर्गद- इति णत्वम् । अवाप्ताम् अवाप्सुः। अवत्तेति । आत्मनेपदे लुकि 'झलो झलि' इति सलोपः । अवसाताम् । वह प्रापण इति । अयमनिट् । वहति, वहते । उवाहेति । 'लिव्यभ्यासस्य-' इति अकिति अभ्यासस्य संप्रसारणमिति भावः । किति 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वम् । ऊहतुः राहुः । भारद्वाजनियमात्थलि वेट , तदाह उवहिथेति । 'न शसदद-' इति निषेधात् ‘थलि च सेटि' इति न भवति । अथ थलि अनिट्पक्षे आह सहियहोरोदवर्णस्येति । सहिवहोरवर्णस्य श्रोत्स्याड्ढलोपे परत इत्यर्थः । 'ढलोपे-' इति दीर्ध बाधित्वा श्रोत्त्वमिति भावः । उवोढेति । उवह् थ इति स्थिते ढत्वधत्वष्टुत्व १ वस्तुतस्त्विदमसातम् , वहतैस्थलि सम्प्रसारणेन लियानिमित्तादेशादित्वात् 'थलि च-' इत्यस्याप्राप्तः। Page #251 -------------------------------------------------------------------------- ________________ २४८ ] सिद्धान्तकौमुदी। [ भ्वादिढाम् अवाक्षुः । अवोढ अवचाताम् अवचत । भवोढाः भवोढ्वम् । वस १००५ निवासे । परस्मैपदी। वसति । उवास । २४१० शासिवसिघसीनां च । (८-३-६०) इण्कुभ्यां परस्यैषां सस्य षः स्यात् । उपतुः ऊषुः । उत्रसिथ, उवस्थ। वस्ता । 'सः स्यार्धधातुके' (सू २३४२)। वरस्यति । उष्यात् । ढलोपा श्रोत्त्वं चेति भावः । ऊहथुः ऊह । उवाह, उवह ऊहिव ऊहिम । क्रादिनियमादिः । ऊह इति । ऊहाते ऊहिरे । ऊहिषे ऊहाथे ऊहिध्वे, ऊहिट्वे । ऊहे ऊहिवहे ऊहिमहे । वोढेति । तासिढत्वधत्वष्टुत्वढलोपा श्रोत्त्वं च । लुटि स्ये, हस्य टः, तस्य कः, षत्वम् , तदाह वक्ष्यति, वक्ष्यत इति । वहतु वहताम् । अवहत् , अवहत । वहेत् वहेत । उह्यात् । अवाक्षीदिति । हलन्तलक्षणवृद्धौ ढकषाः प्राग्वत् । अवोढामिति । 'झलो झलि' इति सलोपे ढत्वधत्वष्टुत्वढलोपा ओत्त्वं चेति भावः। अवाक्षुरिति । उसि सिचि वृद्धौ ढकषाः । अवाक्षीः अवोढम् अवोढ । अवाक्षम् अवाक्ष्व अवाक्ष्म । अवोढेति । लुङि आत्मनेपदे प्रथमपुरुषैकवचने अवह स् त इति स्थिते सलोपः, ढत्वधत्वष्टुत्वढलोपा ओत्त्वं च । अवक्षातामिति । श्रातामि सिचि ढकषा इति भावः। अवक्षतेति । 'आत्मनेपदेष्वनतः' इत्यदादेशः । अवोद्वमिति । अवक्षि अवक्ष्वहि अवक्ष्महि । अवक्ष्यत् , अवक्ष्यत । इति वहत्यन्ताः स्वरितेतो गताः। वसधातुरनिद । अकिति लिटि परे 'लिट्यभ्यासस्य-' इत्यभ्यासस्य संप्रसारणम् , तदाह उवासति । किति तु 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वादौ ऊस् अतुस् इति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादप्राप्ते षत्वे शासिवसि । 'सहेः साडः सः' इत्यतः स इति षष्टयन्तमनुवर्तते । 'इएकोः' इति 'अपदान्तस्य मूर्धन्यः' इति चाधिकृतम् , तदाह इराकवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेट इति मत्वा श्राह उवसिथ, उवस्थति । 'न शसदद-' इति निषेधात् 'थलि च सेटि' इति न भवति । ऊषथुः ऊष । उवास, उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य ति इति स्थिते प्राह सः स्यार्धधातुक इति। अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । श्राशीलिङि यासुटः कित्त्वाद् वस्य संप्रसारणे कितीति किम् , इयष्ठ। डुवप् । 'ड्वितः वित्रः, उप्तिमम् । शासिवसिघसीनांच। धातुसकारस्याप्राप्ते विधिरयम् । ननु सुपिसौ सुपिस इत्यादावतिप्रसङ्गवारणाय धातोः सकारस्य चेदेषामेवेति नियमार्थतां स्वीकृत्य 'आदेशप्रत्यययोः' इति सूत्रं त्यज्यतामिति चेत् । अत्राहुः-आदेशावयवस्य षत्ववारणाय श्रादेशस्येत्यंशस्तावदावश्यकः । तद्ग्रहणे कृते धातुभिन्नसकारस्य चेद्भवति आदेशरूपस्यैवेति नियमप्रसङ्गवारणाय प्रत्यय १ चिन्त्यमिदम् । २४७ पृष्ठे टिप्पणमवलोकनीयम् । Page #252 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२४६ प्रवासीत् अदात्ताम् । वेञ् १००६ तन्तुसन्ताने । वयति, वयते । २४११ वेञो वयिः। (२-४-४१) वा स्यालिटि । इकार उचारणार्थः। उवाय । २४१२ अहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । (६-१-१६) एषां किति डिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते । २४१३ लिटि वयो यः। (६-१-३८) वयो यस्य संप्रसारणं न 'शासिवसि-' इति षत्वमिति भावः । वात्सीदिति । सिचि हलन्तलक्षणवृद्धौ सस्य तकारः। अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ ‘झलो झलि' इति सलोपे प्रत्ययलक्षणमाश्रित्य सकाराद्यार्धधातुकपरत्वाद् धातुसकारस्य 'स: सि-' इति तकारः। वस्तुतस्तु सिज्लोपस्यासिद्धत्वात् 'सः सि-' इति तकारे सिज्लोप इति बोध्यम् । अवात्सुः । अवात्सीः अवात्तम् अवात्त । अवात्सम् अवात्स्व अवात्स्म । अवत्स्यत् । वेधातुरनिट । मित्त्वादुभयपदी । तन्तुसन्तानः पटनिर्माणार्थ तन्तूनां तिर्यप्रसारणविशेषः। वयति, वयत इति । शपि अयादेशः। वेजो वयिः। शेषपूरणेन सूत्रं व्याचष्टे वा स्याल्लिटीति । 'लिट्यन्यतरस्याम्' इत्यतः अन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भातः । उवायेति । णलि वयादेशे यजादित्वादकिति लिटि परे 'लिट्यभ्यासस्य-' इति वकारस्य संप्रसारण उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणम् , 'लिटि वयो यः' इति तनिषेधस्यानुपदमेव वक्ष्यमाणत्वादिति भावः । यद्यपि णलि वयादेशाभावेऽपि द्वित्वे अभ्यासस्य संप्रसारणे 'प्रचो रिणति' इति वृद्धौ आयादेश उवायेति सिध्यति । तथापि ऊयतुरित्याद्यर्थ वयादेशस्य श्रावश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे अतुस् इति स्थिते वयादेशे कृते अहिज्या । चकारेण 'वचिखपियजादीनाम्-' इत्यतः कितीति समुच्चीयते । 'ध्यङः संप्रसारणम्-' इत्यतः संप्रसारणम् त्यनुवर्तते, तदाह । एषामित्यादि । अत्र परस्मैपदिप्रह्यादिसाहचर्याद् 'अय वय पय गतौ' इति पठितस्यात्मनेपदिनो वयेन ग्रहणम् । यजादित्वादेव वयेः संप्रसारणे सिद्ध अत्र वयग्रहणं स्पष्टार्थमिति भाष्ये स्पष्टम् । इति यकारस्य प्राप्त इति। ग्रहणमपि कर्तव्यमेवेति । अवात्सीदिति । वदव्रज-' इति वृद्धिः । 'सः सि-' इति तः । 'अस्तिसिच:-'इतीट् । उच्चारणार्थ इति । इत्संज्ञायां तु 'इदितः-' इति नुम् स्यादिति भावः । उवायेति । 'प्राहिज्या-' इत्यत्र वयिप्रहणाद्वेम इति निषेधोऽत्र न प्रवर्तत इत्याहुः । अहिज्यावयि । गृह्णाति । गृह्णीतः । जिनाति । जिनीतः। जीनः । डिति वयेरुदाहरणं नास्ति । किति तु 'वचिखपियजादीनाम्-' इति सिद्धम् , Page #253 -------------------------------------------------------------------------- ________________ २५० ] सिद्धान्तकौमुदी। [ भ्वादिस्यालिटि । ऊयतुः उयुः । २४१४ वश्चास्यान्यतरस्यां किति । (६-१-३६) वयो यस्य वो वा स्वास्किति लिटि । अवतुः उवुः । उवयिथ । वयेखासावभावात् थलि नित्यमिट । स्थानिवडावेन भिस्वातङ्। ऊये ऊवे । वयादेशाभावे । २४१५ वेसः। (६-१-४०) वेजो न संप्रसारणं स्यालिटि । ववौ ववतुः ववुः । 'न संप्रसारणे संप्रसारणम्' इति लिङ्गादन्त्यस्य यणः पूर्व संप्रसारणमिति विज्ञानाद्यकारस्य संप्रसारणे प्राप्ते सतीत्यर्थः । लिटि वयो। संप्रसारण नेति । 'न संप्रसारणे संप्रसारणम्' इत्यतः तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः, तदाह ऊयतुरिति । वश्चास्य । 'लिटि वयो यः' इत्यनुवर्तते, तदाह वयो यस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इविकल्पमाशङ्कयाह वयेस्तासावभावात्थलि नित्यमिडिति । वयेलिट्येव विहितत्वेन तासावभावाद् 'अचस्तास्वत्-' इति 'उपदेशेऽत्वतः' इति च इएिनषेधाप्रसक्त्या कादिनियमान्नित्यमिडित्यर्थः । 'यस्तासावस्ति नित्यानिट च' इति भाष्यम्। ऊयथुः, ऊवधुः ऊय, ऊव । उवाय, उवय ऊयिव, ऊविव ऊयिम, ऊविम। ननु वयेर मित्त्वात् कथमुभयपदित्वमित्यत आह स्थानिवद्भावेनेति । ऊये, ऊव इति । 'वश्चास्यान्यतरस्याम्-' इति वत्वविकल्पः वत्वाभावे 'लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः । वकारस्य 'अहिज्या-' इ ते 'वचिस्वपि-' इति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे ऊयिध्वे । ऊये ऊयिवहे ऊयिमहे। क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाभाव इति । यजादित्वाद् 'लिट्यभ्यासस्य-' इति 'वचिस्वपि-' इति च संप्रसारणे प्राप्त सतीति शेषः। वेजः। 'लिटि वयो यः' इत्यतो लिटोति 'न संप्रसारणे संप्रसारणम्' इत्यतो न संप्रसारणमिति चानुवर्तते, तदाह वेत्रो नेति । अत्र कितीति नानुवर्तते, तदाह ववाविति । णलि संप्रसारणनिषेधे 'आदेच उपदेशे-' इत्यात्त्वे 'आत 'नौ गलः' इत्यौभाये यजादिषु वेशः पाठात् । अतएवाभ्याससंप्रसारणमपि सिद्धम् । वेत्र इति। संप्रसारणनिषेधस्तु 'लिटि वयो यः' इति निषेधारम्भान प्रवर्तते । तस्माद् अहिज्यादिषु वयिप्रहणं स्पष्टार्थमेवेति बोध्यम् । वश्चास्य । अस्येत्यनेन 'लिटि नयो यः' इति परामृश्यते तदाह वयो यस्येति । 'वो वा किति' इत्येव सुवचम् । 'लिटि वयो यः' इति प्रकृतत्वात् । 'उपदशेऽत्वतः' इति निधधमाशङ्कयाह वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः-शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके । अचस्तास्वदिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र जातिदिश्यते । श्रच इत्युकेरल्विधित्वादिति । वेत्रः।लिटि किम् , Page #254 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५१ वविथ, ववाथ । ववे वाता। उयात् , वासीष्ट । प्रवासीत् । व्यञ् १००७ संवरणे । व्ययति, व्ययते । २४१६ न व्यो लिटि । (६-१-४६)व्येन श्रावं न स्यालिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषांग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्मादीनां चानुवृत्त्यैव सिद्धे किं 'वृद्धिरेचि' इति वृद्धौ रूपम् । ववतुरिति । 'आदेचः-' इत्यात्त्वे 'आतो लोपः-'। एवं ववुः । भारद्वाजनियमात्यलि वेट , वेत्रस्तासावनिटकत्वात् तदाह वविथ, ववाथेति । इट्पक्षे अाकेत्त्वेऽपि इट्परत्वादाल्लोप इति भावः। ववथुः क्व । ववौ वविव वविम । क्रादिनिट मादि । ववे इति । ववाते वविरे । वविषे ववाथे बविध्वे । ववे वहिवहे वविमहे ।वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते। वयतु, वयताम् । अवयत् , अवयत । वये, वयेत । ऊयादिति । श्राशीलिडि यासुटि कित्त्वाद् 'वचिस्वपि-' इति संप्रारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घ इति भावः । वासीष्टेति । प्राशीर्लिकि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवा. सीदिति । आत्त्वे कृते इट्सको । अवास् इ स् ईदिति स्थिते 'इट ईटि' इति सलोपः। अवासिष्टामित्यादि । आत्मनेपदे, अवास्त अवासातामित्यादि । अवास्यत् , अवास्यत। व्ये संवरण इति । मित्त्वादुभयपदी । अनिट् । व्ययति, व्ययते इति । शपि अयादेशः। णलादौ तु धात्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् , तत्राह न व्यो लिटि। व्ये इत्यस्य कृतात्त्वस्य षष्ठयन्तस्य व्य इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे-' इत्यत आदित्य नुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थिते 'अचो णिति' इति वृद्धिरित्यर्थः । तथा च व्यै अ इति स्थितम् । ननु तत्र द्वित्वे 'लिटयभ्यासस्य-' इत्यभ्यासे यकारस्य संप्रसारणे पूर्वरूपे उत्तरखण्डस्य आयादेशे विव्याय इति रूपं वक्ष्यति । तदयुक्तम् , संप्रसारणात्प्राक् परत्वाद् हलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह परमपीति । उभयेषामिति । 'लिटयभ्यासस्य-' इति सूत्रे उभयेषामिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति अन्यथेति । 'वचिस्वपियजादीनाम्-' इत्यस्य प्रहिज्यावयिधिवष्टिविचतिवृश्वतिपृच्छतिमृज्जतीनाम्-' इत्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुनः 'लिव्यभ्यासस्य-' इत्यत्र उभयेषांग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां प्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विविधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम्-उभयेषामभ्यासस्य संप्रसारणमेव स्यातरदिति । उतम् । उतवान् । न न्यो लिटि । लिटि किम् , व्याता । व्यास्यति। हलादि:शेषं बाधित्वेति । हलादिःशेषे तु वस्य संप्रसारणं स्यादिति भावः। अजन्तोकार Page #255 -------------------------------------------------------------------------- ________________ २५२ ] सिद्धान्तकौमुदी। [ भ्वादि. तेन । विव्याय विव्यतुः विव्युः । 'इडत्यति-' (सू २३८४ ) इति नित्यमिट् , विव्ययिथ । विव्याय, विव्यय । विव्ये । व्याता । वीयात् । ग्यासीष्ट। अव्यासीद् , भव्यास्त । ह्वेश् १००८ स्पर्धायां शब्दे च । ह्वयति, यते । २४१७ अभ्यस्तस्य च । (६-१-३३) अभ्यस्तीभविष्यतो ह्वेषः संप्रसारणं स्यात् । ततो द्वित्वम् । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृते अभ्यासयकारस्य संप्रसारणे सिद्ध रूपमाह विव्यायेति । विव्यतुः विव्युरिति । 'वचिस्वपि-' इति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्कयाह इडत्यति।विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः। विव्यथुः विव्य । विव्याय, विव्ययेति । अकित्वादभ्यासस्ट संप्रसारणे णित्त्व. विकल्पाद् वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणे पूर्वरूपे वि इत्यस्य द्वित्त्वे यणिति भावः । विव्याते विव्यिरे । विठियषे विव्याथे विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति, व्यस्यते। व्ययतु, व्ययताम् । अव्ययत् , अव्ययत। व्ययेत् , व्ययेत । वीयादिति । कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घः । वीयास्ताम् । व्यासीष्टेति आशीर्लिङि सीयुटि श्रात्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । श्रव्यासिष्टा. मित्यादि । अव्यास्तेति । लुङि आत्मनेपदे अव्ये स् त इति स्थिते आत्त्वमिति भावः । अव्यासातामित्यादि। अव्यास्यत् , अव्यास्यत । ह्वेञ्धातुरनिट। मित्त्वादुभयपदी। शब्दे चेति । प्राकारणार्थ आगच्छेत्यादिशब्दोऽत्र विवक्षितः । ह्वयति, ह्वयते इति । शपि अयादेशः। गलादौ अकिति 'लिट्यभ्यासस्य-' इति अभ्यासस्यैव संप्रसारणे प्राप्ते अभ्यस्तस्य च । 'हः संप्रसारणम्' इत्यनुवर्तते । ह इति कृतात्त्वस्य हे इत्यस्य षष्ठ्यन्तम् । तथा च अभ्यस्तीभूतस्य ह्वेनः संप्रसारणमिति लभ्यते । तथा सति णलि हे अ इति स्थिते द्वित्वे कृते 'उभे अभ्यस्तम्' इत्यभ्यस्तसंज्ञायामुत्तरखण्डस्य संप्रसारणे कृते पूर्वखण्डस्याभ्यासस्य 'न संप्रसारणे संप्रसारणम्' इति निषेधः स्यादित्यत आह अभ्यस्तीभविष्यत इति । ननु यद्यभ्यस्तीभविष्यतो वान्वा यस्तास्यनिट थलि वेड् भवतीत्याशङ्कायामाह नित्यमिडिति । वीयादिति । संप्रसारणे 'अकृत्सार्व-' इति दीर्घः । । । शब्द इति सामान्योक्तावपि आकारणरूपशब्द एवात्र गृह्यत इत्याहुः । तथा च माघे–'यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुबाहुना जुहुविरे मुहुरात्मवर्याः' इति कर्मणि प्रयोगः । 'हः संप्रसारणमभ्यस्तस्य च' इति सूत्रं योगविभागेन व्याचष्टे अभ्यस्तस्य चेति । पूर्वयोगस्तु ‘णौ च Page #256 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५३ जुहाव जुहुवतुः जुहुवुः । जुहोथ, जुहविथ । जुहुवे । ह्वाता । हूयात् , ह्वासीष्ट । २४१८ लिपिसिचिंतश्च । (३-१-५३) एभ्यश्च्लेरङ् स्यात् । २४१६ आत्मनेपदेष्वन्यतरस्याम् । (३-१-५४) 'मातो लोपः-' (स् २३७२) अह्वत् अह्वताम् अह्नन् । अह्नत । अह्वास्त । ह्वेनः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सति 'विप्रतिषेधे यद्बाधितं तद्बाधितम्' इति न्यायाद् द्वित्वं न स्यादित्यत आह ततो द्वित्वमिति । संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः। तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे हु इत्यस्य द्वित्वे 'कुहोश्चुः' इति चुत्वे तस्य जश्त्वे 'अचो ञ्णिति' इति वृद्धौ आवादेशे परिनिष्ठितं रूपमाह जुहावेति । जुहुवतुरिति । अतुसि आत्त्वे पाल्लोपं बाधित्वा अन्तरगत्वाद् 'अभ्यस्तस्य च' इत्यनेन संप्रसारणे 'वार्णादाझं बलीयः' इत्यस्यानित्यतया अन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवउिति भावः । यद्यपि किति 'वचिस्वपि-' इति संप्रसारणेऽपि सिद्धमिदम् । तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येतद् न्याय्यत्वादिहापि भवतीति बोध्यम् । एवं जुहुवुः । भारद्वाजनियमात्थलि वेट , तदाह जुहोथ, जुहविथेति । जुहुवथुः जुहुव । जुहाव, जुहव जुहुविव जुहुविम, कादिनियमादिट् । जुहुवे जुहुवाते जुहुविरे । जुहुविषे जुहुवाथे जुहुविध्वे । जुहुवे जुहुविवहे जुहुविमहे । हातेति । तासि आत्त्वम् । ह्वास्यति, हास्यते । ह्वयतु, ह्वयताम् । अह्वयत्, अह्वयत । ह्वयेत् , ह्वयेत। हृयादिति । आशीलिङि आत्त्वे यासुटि कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयो:-' इति दीर्घ इति भावः । ह्वासीष्टेति । प्राशीलिङि सीयुटि रूपम् । लुङि विशेषमाह लिपिसिचि । लिपि सिचि ह्वा एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिख्यातिभ्यः-' इत्यतः अलिति चानुवतेते, तदाह एभ्य इति । इदं परस्मैपदविषयम् , आत्मनेपदे विकल्पविधानात् , तदाह आत्मनेपदेषु । आतो लोप इति । अह्वा अत् इति स्थिते 'आतो लोप इटि च' इत्याल्लोप इत्यर्थः । अह्वदिति । अह्वताम् । अह्वन्नित्यादि। अह्नतेति । संश्चडोः' विषये प्रवर्तते । जुहावयिषति । अहवत् । अभ्यस्तीभविष्यतो ह्वेञ इति । अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेवढेः संप्रसाणमिति फलितोऽर्थः । अभ्यस्तमस्यास्तीति अभ्यस्तः सनादिः, तस्य यो ह्वेञ्तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात् । तेन जिह्वायकीयिषतीत्यत्र ह्वेञः संप्रसारणं न भवति, एवुलो द्वित्वनिमित्तत्वाभावात् । अतएव णिचो द्वित्वनिमित्तत्वं नेति हः संप्रसारणमिति योगविभागः क्रियते । एतच्च आकरे स्पष्टम् । लिपिसिचि । लिप उपदेहे । Page #257 -------------------------------------------------------------------------- ________________ २५४] सिद्धान्तकौमुदी। [ भ्वादि. अथ द्वौ परस्मैपदिनौ । वद १००६ व्यकायां वाचि । अच्छ वदति । स्वाद अवतुः । उवदिथ । वदिता । उद्यात् । 'वदव्रज-' (२२६७ ) इति वृद्धिः । प्रवादीत् । टु भो शिव १०१. गतिवृद्धयोः । श्वयति । २४२० विभाषा श्वे।। (६-१-३०) श्वयतेः संप्रसारणं वा स्यालिटि यहि च । शुशाव लुकि मात्मनेपदे अङि रूपम् । अह्वेताम् अहन्तेत्यादि। अङभावपक्षे त्वाह अह्रास्तेति । अह्रासाताम् अह्वासत इत्यादि । अह्वास्यत् , अह्वास्यत । वद ब्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम्। अच्छ वदतीति । अच्छेत्यव्ययमाभिमुख्ये । अभिमुखं बदतीत्यर्थः 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वे 'लिव्यभ्यासस्य-' इति संप्रसारणमिति मत्वा श्राह उवादेति । किति लिटि तु 'वचिस्वपियजादीनाम्-' इति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद, उवद ऊदिव ऊदिम । वदितेति । तासि इट् । बदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीलिङि यामुटः कित्त्वाद् ‘वचिस्वपि-' इति संप्रसारणमिति भावः । अबादीत् इत्यत्र हलन्तलक्षणयुद्धेः 'नेटि' इति निषेधेऽपि 'अतो हलादेः-' इति वृद्धिविकल्पमाशङ्कय वदधातोः पृथग प्रहणाद् वृद्धिरित्यभिप्रेत्याह वदव्रजेति वृद्धिरिति । एतदर्थमेव 'वदव्रजहलन्तस्य-' इत्यत्र वदधातोः पृथग् प्रहणमिति भावः । ट्रमोश्वि इति । टुरोकार बेत् । श्वयतीति । शपि गुणायादेशौ । लिटि तु अकिति णलादौ 'लिव्यभ्यासस्य-' इत्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते किति तु अतुसादौ द्वित्वात्प्राग् 'वचि. स्वपि-'इति निलं संप्रसारणे प्राप्ते आह विभाषा श्वः । संप्रसारणमिति । 'व्यकः संप्रसारणम्-' इत्यतस्तदनुवृत्तेरिति भावः । लिटि यकि चेति । "लिज्योः ' इत्यनुवृत्तरिति भावः । शुशावेति । गलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्धपावादेशाविति भावः । अकित्त्वादू 'वचिस्वपि-' इत्यस्य नात्र प्राप्तिः । तथा च लिव्यकित्स्वेकवचनेषु द्वित्वात् प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः । शुशुवतुरिल्यादिद्विवचनबहुवचनेषु तु षिच चरणे । अलिपत् । असिचत् । अच्छ वदतीति । अच्छेत्यस्य वदयोगे मतित्वाद्धातोः प्राक् प्रयोगः । विभाषा धेः । लिटि यङि चेति । 'लिब्योश्च' इति पूर्वसूत्रमिहानुवर्तत इति भावः । उभयत्र विभाषेयम् । लिरंशे भतुसादौ निले प्राप्त गलादावप्राप्ते । यर्डशे त्वप्राप्तविभाषा । शोश Page #258 -------------------------------------------------------------------------- ________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [२५५ शुशुवतुः । 'श्वयतेलिव्यभ्यासलक्षणप्रतिषेधः' (वा ३४६२)। तेन 'लिव्यभ्यासस्य-' (सू २४०० ) इति संप्रसारणं न । शिश्वाय शिवियतुः । अपिता। शयेत् । शूयात् । 'जस्तन्भु-' (सू २२६१) इत्यङ् वा । २४२१ श्वयतेरः। (७-४-१८) श्वयतेरिकारस्थाकारः खादछि। पररूपम् । अश्वत् अश्वताम् अश्वन् । 'विभाषा धेट्रव्योः' (स् २३७५ ) इति च । इयङ् । प्रशिश्वियत् । 'प्रयन्त-' (सू २२६६) इति न वृद्धिः। अश्वयीत् । वृत् । यजादयो वृत्ताः । द्वित्वात्प्राग् 'वचिस्वपि- इति प्राप्तस्य संप्रसारणस्य विकल्पविधिः । तथा च उभयत्र विभाषेयम् । यळशे त्वप्राप्तविभाषेवयम्-शोशूयते । शश्वीयते । तत्र लि एतत्संप्रसारणाभावपक्षे वि इत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुश्वाय इति प्राप्ते आह श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेध इति । लिट्यभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा च श्वि इत्यभ्यासस्य संप्रसारणाभावादभ्यासे इनर एव भ्रूयत इत्याह तेनेति । शूयादिति । श्राशीलिङि यासुटः कित्त्वाद् ‘वचि. स्वपि-' इति संप्रसारणे पूर्वरूपे 'अकृत्सार्वधातुकयोः-' इति दीर्घ इति भावः । लुङि विशेषमाह जस्तन्भिवति । तथा च अवि अत् इति स्थिते इयदि प्राप्ते श्वयतेरः। श्वयतेः अः इति च्छेदः । श्वयतेरिति रितपा निर्देशः। विधातोरित्यर्थः । 'अलोऽन्त्यस्य' इत्यन्त्यस्य इकारस्येति लभ्यते । 'ऋदृशोऽडि-' इत्यतः अतीत्यनुवर्तते, तदाह श्वयतेरिकारस्येति । अश्व भत् इति स्थिते सवर्णदीर्घमाशयाह पररूपमिति । आर्धधातुकोपदेश अदन्तत्वाभावाद् न अल्लोपः। अश्वनिति । अश्वः अश्वतम् अश्वत । अश्वम् अश्वाव अश्वाम । अभावपक्षे त्वाह विभाषेति । इयङिति । 'चङि' इति द्वित्वमित्यपि ज्ञेयम् , तदाह अशिश्वियदिति । अश्वतश्चाभावे तु अश्वि इद् इति स्थिते इकारस्य सिचि वृद्धौ सत्याम् आयादेशे अश्वायीदिति प्राप्ते श्राह मयन्तेति न वृद्धिरिति । विग्रहणादिति भावः । न च 'नेटि' इत्येव सिचि वृद्धः निषेधसिद्धेः पृथक विग्रहणं व्यर्थमिति वाच्यम्, 'नेटि' इति निषेधस्य हलन्तलक्षणवृद्धिमात्रविषयत्वात् । न च अश्वि ईत् इति स्थिते सिचि वृद्धयपेक्षया परत्वादन्तरगत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाभावेन सिचि यते । शेश्वीयते । संप्रसारणं नेति । अन्यथा शुश्वायेत्यादि स्यादिति भावः । श्वयतेरः । अलोऽन्त्यपरिभाषालभ्यमाह इकारस्येति । पररूपमिति । अतो लोपस्तु न भवति, आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यातत्वात् । इयडिति । लघूपधगुणापेक्षयान्तरङ्गत्वादिति भावः । अश्वयीदिति । नन्विहान्तरणत्वाद् गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णिश्विप्रहणेनेति चत् । Page #259 -------------------------------------------------------------------------- ________________ २५६ ] सिद्धान्तकौमुदी | [ स्वादिभ्वादिस्त्वाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः । इति भ्वादयः । २४२२ ऋतेरीयङ् । ( ३-१-२९) ऋतिः सौत्रस्तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां चेत्येके । 'सनाद्यन्ता: -' ( सू २३०४ ) इति धातुस्वम् । ऋतीयते । ऋतीयांचक्रे । श्रार्धधातुकविवक्षायां तु ' आयादय आर्धधातुके वा' ( सू २३०५ ) इतीय भावे 'शेषात्कर्तरि - ( सू २१५६ ) इति परस्मैपदम् । श्रनर्त । श्रर्तिष्यति । श्रार्तीत् । ॥ इति तिङन्ते भ्वादिप्रकरणम् ॥ 1 वृद्धप्राप्यायादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः 'ह्मयन्त - ' इत्यत्र श्विग्रहणं व्यर्थमिति वाच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम् । वृदित्यस्य व्याख्यानम् यजादयो वृत्ता इति । ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत श्राह भ्वादिस्त्वा कृतिगण इति । चुलुम्पतीति । चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठात् शब्विकरणत्वमिति भावः । इति स्वादय इति । नचैवं सति श्रद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं कथमिति शङ्कयम्, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात् । ऋतेरीयङ् । ऋतेर्धातुपाठे प्रदर्शनादाह ऋतिः सौत्र इति । स्वार्थे इति । अर्थविशेषस्यानिर्देशादिति भावः । तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयर्थ्यात् । न च इदन्तत्वे सति 'एरनेकाच:-' इति यण् स्यादिति वाच्यम्, एवमपि 'ऋतेर्थः ' इति ङयप्रत्यये कृते ‘अकृत्सार्वधातुकयोर्दीर्घः' इति दीर्घेणैव सिद्धे इयविधिवैयर्थ्यात् । एके इति । अन्य इत्यर्थः । ऋतीयते इति दन्तत्वात् शपि पररूपम् । ऋतीयांचक्रे इति । 'कास्प्रत्ययात् -' इत्याम् । ऋतीयिता । ऋतीयिष्यते । ऋतीयताम् । श्रार्तीयत । ऋतीयेत । ऋतीयिषीष्ट । ऋतीयिष्ट । श्रात यिष्यत । श्रानर्तेति । ऋत् इति तकारान्ताद् लिटि गलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे ‘अत आदेः' इत्यभ्यासस्य दीर्घे 'तस्मान्नुद्विहलः' इति नुट् नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यत इत्युक्तेरिति भावः । श्रनृततुः श्रानृतुः । अनिट्सु श्रस्यापाठात् थलि नित्यमिद् । श्रनर्तिथ श्रानृतथुः श्रनृत । श्रानर्त अत्राहुःन सिच्यन्तरङ्गमस्तीति ज्ञापनार्थं णिश्विप्रहणम् । तेन चिरिणोति जिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति । अचिरायीत् । श्रजिरायत् । श्रचेचायीत् । श्रनेनायीत् इति । तेनेति । उक्तं च वार्तिक Page #260 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [२५७ अथ तिङन्तेऽदादिप्रकरणम् ॥४४॥ अद १०११ भक्षणे । द्वौ परस्मैपदिनौ। २४२३ अदिप्रभृतिभ्यः शपः । (२-४-७२) लुक्स्यात् । अत्ति भत्तः अदन्ति । २४२४ लिट्यन्यतरस्याम् । (२-४-४०) अदो घस्नु वा स्यालिटि । जघास । 'गमहन' (सू २३६३) इत्युपधालोपः । तस्य चर्विधि प्रति स्थानिवद्भावनिषेधाद् घस्य पानृतिव आनृतिम । अर्तिता। अर्तिष्यति । ऋत्यात् । पार्तीदिति । 'इट ईटि' इति सिज्लोपः, श्राडागमः । आर्तिष्यत् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां शब्धिकरणनिरूपणं समाप्तम् । अथ लुग्विकरणान् धातून्निरूपयितुमुपक्रमते अद भक्षण · इति । अनि डयम् । अदिप्रभृतिभ्यः। 'ण्यक्षत्रियार्षभितः-' इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे तुक् स्यादिति । अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम् । अतीति । शपो लुकि दस्य चर्वेन तकारः । एवम् अत्त इत्यपि। अदन्तीति । एतदर्थमेव 'झोऽन्तः' इत्यत्र अकारादिरादेश आश्रितः । अत्सि अत्थः अत्थ । अनि अद्वः अमः । लिट्यन्यतरस्याम् । 'दो जग्धिः' इत्यतः अद इति 'लुङ्सनोस्ल' इत्यतो घस्ल इति चानुवर्तते । तदाह अद इति । आदेशे लकार इत् । घसादेशः अनिट् । जघासेति । अकित्त्वाद् 'गमहन-' इत्युपधालोपो नेति भावः । जघस् अतुसिति स्थिते श्राह गमहनेत्युपकृता-'क स्यने काग्रहणं चुलुम्पाद्यर्थम्' इति । चुलुम्पतीति । लुम्पतीत्यर्थः । चुलुम्प लोप इति कविकल्पद्रुमे उक्तत्वात् ।। इति तत्त्वबोधिन्या भ्वादिप्रकरणम् । ऋतरीयङ् । तान्तोऽयं धातुरिकानिर्दिष्टो न स्विकारान्तः, 'वञ्चिलुच्यतश्च' इति निर्देशात् । केचित्तु ईयङ् इति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञाप्यते । इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियमेव कुर्यादित्याहस्तच्चिन्त्यम् । इदन्तत्वे तु 'एरनेकाच-' इति यणा सवर्णदीर्घस्य बाधात् । न च ऋतर्यविधौ ‘अकृत्सार्व-' इति दीर्घोपपत्तेरीयविधानं तान्तत्वे लिङ्गं भवत्येवेति वाच्यम् , यविधौ ‘सन्यङोः' इति द्वित्वापत्तेः । कृतायां चेति । 'अर्तनं च ऋतीया च हिणीया च घृणार्थकाः' इति, 'जुगुप्सा Page #261 -------------------------------------------------------------------------- ________________ २५८ ] सिद्धान्तकौमुदी। [अदादि. चर्वम् । 'शासिवसि-' (सू २४१०) इति षस्वम् । जक्षतुः जक्षुः। घसेस्तासावभावास्थलि नित्यमिद् । जघसिथ । पाद आदतुः । 'इडत्यति-' (सू २३८४) इति नित्यमिट् । प्रादिथ । अत्ता। अस्यति । २४२५ हुझल्भ्यो हेधिः । (६-४-१०१) होलन्तेभ्यश्च हेधिः स्यात् । अद्धि, अत्तात् । अदानि । २४२६ अदः सर्वेषाम् । (७-३-१००) अदः परस्यापकसार्वधातुकस्याधालोप इति । 'असंयोगात्-' इति कित्त्वादिति भावः । जस् अतुसिति स्थिते घकारस्य चत्वं वक्ष्यन् उपधालोपस्य स्थानिवत्त्वमाशङ्कयाह तस्येति । उपधालोपस्येत्यर्थः । जस अतुसिति स्थिते सकारस्य आदेशप्रत्ययावयवत्वाभावादाह शासीति । थलि तु क्रादिनियमान्नित्यमिट । 'उपदेशेऽत्वतः' इति निषेधस्य तासौ नित्यानिविषयत्वात् । घस् तु तासौ न विद्यत एव, कुतस्तस्य तासावनिटकत्वम् । 'यस्तासावस्ति अनिट् च' इति हि भाष्यम् , तदाह घसेस्तासाविति । जघसिथेति । जक्षथुः जक्ष । जघास, जघस जक्षिव जतिम । घसादेशाभावपक्षे त्वाह प्रादेति। थलि भारद्वाजनियमादिड्विकल्प प्राप्ते आह इडत्यर्तीति । आदिथति । आदथुः श्राद। श्राद आदिव आदिम । अत्ता। अत्स्यतीति । अनिट् । दस्य तः । अत्तु, अत्तात् अत्ताम् अदन्तु । अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्त हुमल्यो हेधिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात् तदन्तविधिरिति भावः । अनेकाल्त्वात् सर्वादेशः । रुदिहीत्यत्र तु न, निर्दिश्यमानहेरिटा व्यवहितत्वाद् इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात् परत्वानातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनधित्वम् , 'विप्रतिषेधे यद्बाधितं तद्बाधितमेव' इति न्यायात् । अत्तम् अत्त । अदानीति । 'आडुत्तमस्य-' इत्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लङि श्राद् त् इति स्थिते अदः सर्वेषाम् । श्रद इति पञ्चमी । 'तस्मादित्युत्तरस्य' इते परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्त' इत्यतः अपृक्ते इति 'तुरुस्तुशम्यम'-' इत्यतः सार्वधातुके इति करुणा घृणा' इति चामरः । हुझल्भ्यो हेधिः । जुहुधि । 'घसिभसोहलि' इत्यतो हलीत्यनुवर्त्य हलादेरिति व्याख्यानात् । रुदिहि स्वपिहि इत्यादाविडादेर्हेर्धिन भवति, अत्तादित्यत्र तु चित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनधित्वं तु 'सकृद्गतौ-' इति न्यायान्नेत्याहुः । अन्ये तु हेर्धिरित्यत्र स्थान्यादेशयोयोरपीकार उच्चारणार्थ इति हकारस्य धकार आदेशः । तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातडो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मास्त्वित्याहुः। अदः सर्वेषाम् । 'अजायेगालवयोः' Page #262 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [२५६ डागमः स्यात्सर्वमतेन । प्रादत् प्रात्ताम् श्रादन् । प्रादः प्रात्तम् प्रात्त । प्रादम् श्राद्ध धाम । अद्यात् प्रद्याताम् अद्युः । अद्यास्ताम् अद्यासुः । २४२७ लुङसनोर्घस्तृ । (२-४-३७) अदो घस्लु स्याल्लुङि सनि च। लूदित्वाद । अघसत् । हन १०१२ हिंसागस्योः । प्रणिहन्ति । २५२८ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि विङति । (६-४-३७) अनुनासिक इति लुप्तषष्ठीकं पदं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्मजादौ क्ङिति परे । यमि रमि नमि गमि हनि मन्यतयो. चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते । 'अड् गार्यगालवयोः' इत्यतः अडित्यनुवर्तते । गाय॑गालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति, तदाह अदः परस्येत्यादिना । टित्त्वादाद्यवयवः, तदाह आददिति । आत्तामिति । अपृक्तग्रहणानाडागम इति भावः । विधिलिङि रूपमाह अद्यादिति । शपो लुकि अतः परत्वाभावाद् 'अतो येयः' इति नेति भावः । मिपः अमि यासुटि सलोपे सवर्णदीर्घ अद्याम् अद्याव अद्याम । आशीलिङि अद्यादिति सिद्धवत्कृत्याह अद्यास्तामिति । लुङि अद् स् त् इति स्थिते लुङसनोर्घस्ल । 'अदो जग्धिः-' इत्यतः अद इत्यनुवर्तते, तदाह अद इति । लुदित्त्वस्य प्रयोजनमाह लृदित्त्वादिति । हनधातुरनिट् । प्रणिहन्तीति । शपो लुक् । नस्यानुस्वारपरसवर्णौ । 'नर्गद-' इति णत्वम् । अनुदात्तोपदेश । ऊदृदन्तैरित्यादिभिः संगृहीता अनुदात्तोपदेशाः, वनति वादिकः, तनोत्यादयस्तु 'तनु विस्तारे' इत्यादिना पठिष्यन्ते । एतोषामनुनासिकस्य लोपः स्याज्झलादौ क्छिति इति प्रतीयमानार्थः । एवं सति मुक्तमित्यादौ मुचादीनामपि मकारादिलोपः स्यात् , तत्राह अनुनासिक इति लुप्त. षष्ठीकं पदमिति । एवमप्युक्तातिप्रसङ्गतादवस्थ्यादाह वनतीतरेषां विशषणमिति । अनुदात्तोपदेशानां तनोत्यादीनां चेत्यर्थः । तथा च विशेषणत्वात्तदन्तविधौ अनुनासिकान्तानामनुदात्तोपदेशानां तनोत्यादीनां वनतेश्चेत्येषामन्तस्य लोपः स्यादित्यर्थलाभान्मुक्तमित्यादौ नातिप्रसङ्गा, तदाह अनुनासिकान्ता. इत्यतः अडित्यनुवर्तते । गार्यगालवयोरित्यस्य त्वनुवृत्तिशङ्कां निवारयितुं सर्वेषांग्रहणम् । लुङ्सनोः । जिघत्सति । प्रणिहन्तीति । 'नेर्गद-' इति णत्वम् । अनुदात्तोपदेश । यद्यत्र एतेषामनुनासिकस्य लोप इति व्याख्यायेत तदा मन्यते. नम्नहमिहमुच्मस्जादीनां चानन्त्यस्यापि लोपः स्यात् , तथा च मतः नतः नद्धः मीढः मग्न इत्यादि न सिध्येत् , अत आह लुप्तषष्ठीकमिति । वनतीतरेषामिति । वनतेरव्यभिचाराद्विशेषणं व्यर्थमिति भावः । वतिः । इह विनि 'तितुत्र-' Page #263 -------------------------------------------------------------------------- ________________ २६० 1 सिद्धान्तकौमुदी। [अदादिऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः । हतः नन्ति । २४२६ वमोर्वा (८-४-२३) उपसर्गस्थानिमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहरिम, प्रहन्मि प्रहरवः, प्रहन्वः । 'हो हन्ते:-' (सू ३५८) इति कुत्वम् । जघान जन्नतुः जम्नुः । २४३० अभ्यासाच । नामित्यादिना । वनधातोस्तु अनुनासिकान्तत्वान्न विशेषणम् , अव्यभिचारादिति भावः। अत्रानुदात्तोपदेशान् अनुनासिकान्तान् दर्शयति यमिरमीति । अनुदात्तोपदेशेषु एतेषामेव परणामनुनासिकान्तत्वादिति भावः। अथ तनोतीत्यादीननुमासिकान्तान् दर्शयति तनुतणुतिरिवति । मनु इत्यन्तं समाहार. द्वन्द्वात् प्रथमैकवचनान्तम् । एतेऽष्टौ तनोत्यादयोऽनुनासिकान्ता इत्यर्थः । 'तनु विस्तारे' इत्यारभ्य 'डु कृञ् करण' इत्यन्ता दश धातवस्तनोत्यादयः । तत्र करोतिरनुनासिकान्तत्वाभावादिह न गृह्यते। 'जनसनखनां सन्झलोः' इति सनोतेरात्त्वस्य वक्ष्यमाणत्वात् सोऽप्यत्र न गृहीतः। 'वनु याचने' इति तनादौ पठितम् । तस्य उविकरणतया उदित्त्वेन च वनतिप्रहणेनाप्रहणात् तनादौ पठितस्यापि पृथग्ग्रहणम् । तत्र तानादिकस्य वनेरुदित्त्वाद् 'उदितो वा' इति क्त्वायामिड्विकल्पाद् 'यस्य विभाषा' इति निष्ठायामिडभावे वतः वतवान् इत्युदाहरणम् । वनतेस्तु भौवादिकस्य उदित्त्वाभावाभिष्टायां सेटकत्वेऽपि क्लिनि वतिरित्युदाहरणम् , तत्र 'तितुत्रतथसिसुसरकसेषु च' इति इनिषेधादित्यलम् । हत इति । तसि अनुदात्तोपदेशानुनासिकान्तत्वानकारलोपः, 'सार्वधातुकमपित्' इति तसो उित्त्वात् । नन्तीति । अजादिलित्परकत्वाद् ‘गमहन-' इत्युपधालोपे हो हन्तेः-' इति कुत्वेन हस्य घः। हंसि हथः हथ । वमोर्वा । 'उपसर्गादसमासेऽपि.' इत्यत उपसर्गादित्यनुवर्तते । 'रषाभ्यां नो णः-' इति सूत्रमनुवर्तते । हन्तरत्पूर्वस्य' इत्यतो हन्तेरिति, तदाह उपसर्गस्थानिमित्तादिति । णलि जहानेति स्थिते आह हो हन्तरिति । 'अभ्यासाच्च' इत्यपेक्षया अस्यान्तरङ्गत्वेन न्याय्यत्वादिति भावः । जन्नतुरिति । 'गमहन-' इत्युपधालोपे 'हो हन्तेः-' इति कुत्वम् । थलि इतीनिषेधाज्झलि विति न लोपः । लोपः स्यादिति । 'अलोऽन्त्यस्य' इत्यन्त्यस्येति भावः । अनुनासिकान्तानुदात्तोपदेशान्दर्शयति यमिरमीति । तनोत्यादीनप्यनुनासिकान्तान्दर्शयति तनुतणुतिरिवति । करोतिवर्जितास्तनोत्यादयो नव, तन्मध्ये सनोतेः 'जनसनखनाम्-' इत्यात्वं वक्ष्यतीति न स परिगणितः, ततः क्षतः क्षिति इत्यादीन्युदाहरणानि । तनोत्यादीनामुदित्त्वात् क्त्वायामिड्विकल्पानिष्ठायां नेट् । अनुनासिकान्तानामिति किम् , शक्तः । रुद्धः । झलीति Page #264 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६१ (७-३-५५) अभ्यापात्परस्य हन्तेहस्य कुत्वं स्यात् । जघनिथ, जघन्थ । हन्ता । 'ऋद्धनो:-(पू १३६६) इतीट् । हनिष्यति । हन्तु, हतात् । नन्तु । २४३१ हन्तेर्जः । (६-४-३६) ही परे। भाभीयतया जस्यासिद्धत्वाद्धेर्न लुक् , जहि । हनानि ह नाव हनाम । अहन् अहताम् अनन् । अहनम् । २४३२ आर्धधातुके । (२-४-३५ ) इत्यधिकृस्य । २४३३ हनो वध लिङि। (२-४-४२) २४३११ लुङि च । (२-४-४३) वधादेशोऽदन्तः । भारद्वाजनियमादिड्विकला जहनिथ जहन्थ, इति स्थिते डिणत्प्रत्ययपरत्वाभावान्नकारपरत्वाभावाच्च 'हे. हन्तेः-' इति कुत्वाप्राप्तौ अभ्यासाच्च । 'हो हन्तेः-' इत्यनुवर्तते । 'चजोः कु घिराण्यतोः' इत्यतः कुग्रहणं च, तदाह अभ्यासात परस्येत्यादिना । जघनिथ, जघन्थेति । इडभावे नस्यानुस्वारपरसवौँ । जन्नथुः जन्न । जघान, उघन जन्निव जनिम । लुटि स्ये इरिनषेधमाशङ्कयाह ऋद्धनोरिति । हन् हि इति स्थिते 'हुमल्भ्यः-' इति धित्वे प्राप्ते हन्तेर्जः । 'शा हौ' इत्यतो हौ इत्र नुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे हो पर इति । कृते जादेशे 'अतो हेः' : ति हेर्लुकमाशङ्कय आह आभीयतयेति । जहीति । हतात् हतम् हत । हनानीति । पाटः पित्त्वेन ङित्त्वाभावान्नोपधालोप इति भावः । अहन्निति । लङस्तिपि, 'इतश्च' इति इकारलोपे 'संयोगान्तस्य-' इति तकारलोपः । न्याय्यत्वाद्धल्ङयादिलोपो म। अहनमिति। अहन्व अहन्म । मलादिपरकत्वाभावानोपधादीर्घः। विधिलिडि हन्यात् हन्याताम् इत्यादि। आशीलिङि वधादेशं वक्ष्यन्नाह आर्धधातुके । इत्यधिकृत्यति। 'अदो जग्धिः-' इत्यादिविधयो वक्ष्यन्त इति शेषः। तदधिकारस्थ सूत्रमाह हनो वध । वधेति लुप्तप्रथमाकम् । हनो वधादेशः स्यादार्धधातुके लिङीत्यर्थः । लुङि च । हनो वधादेशः स्याद् लुङीत्यर्थः स्पष्टः । वधादेशोऽदन्त इति । धकारादकारो न सुखोचारणार्थ इति भावः । तत्प्रयोजनं तु अनुपदमेव अवधीत्' इत्यत्र वक्ष्यते । ननु आशीलिकि हन् यादिति स्थिते श्राधधातुके परे तस्य वधादेशस्य आर्धधातुकोपदेश अकारान्तत्वाभावात् किम् , गम्यते । नम्यते । विङतीति किम् , गन्ता । मन्ता। जघान जघ्नतुरिति । यद्यप्यत्र 'श्रा यासाच' इत्यस्यापि प्रवृत्तिरस्ति, तथाप्यन्तरङ्गत्वाद् । 'हो हन्तेः-' इत्युपन्यस्तम् आभीयतयेति । सन्निपातपरिभाषयापि हेलुंग नेति वक्तुं शक्यमिति केचित् । तन्मनम् , 'अतो हेः' इत्यारम्भसामर्थ्यात्तस्याप्रवृत्तेरिति नव्याः। वधादेशोऽदन्त इति । तेन आदेशोपदेशेऽनेकाच्वाद् अवधीदित्यत्र ‘एकाचः-' इतीरिनषेधाप्रवृत्ताविडादौ सिचि 'अतो हलादेः-' इति प्राप्ता वृद्धिरल्लोपस्य स्भनि Page #265 -------------------------------------------------------------------------- ________________ २६२ ] सिद्धान्तकौमुदी । [ अदादि 'आर्धधातुके' ( सू २३०७ ) इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तस्वाद् 'श्रतो लोपः -' ( सू २३०८ ) । वध्यात् वध्यास्ताम् । श्रार्धधातुके किमूविध्यादौ हन्यात् । 'हन्तेः -' ( सू ३५६ ) इति णत्वम् । प्रहण्यात् । श्रल्लोपस्य स्थानिवत्वाद् 'तो हादे:-' ( सू २२८४ ) इति न वृद्धि, अवधीत् । श्रथ चत्वारः स्वरितेतः । द्विष १०१३ श्रप्रीतौ । द्वेष्टि, द्विष्टे । द्वेष्टा । द्वेषयति द्वेच्यते । द्वेष्टु, द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै द्वेषावहै । अद्वे । २४३५ द्विषश्च । ( ३-४-११२ ) लङो भेर्जुस् वा स्यात् । श्रद्विपुः, श्रद्विषन् । श्रद्वेषम् । द्विष्यात् । द्विषीत । द्वितीष्ट । श्रद्विक्षत् । दुह १०१४ कथं वध्यादित्यत्र अल्लोप इत्यत आह विषयसप्तमीति । तथा च श्रार्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेश कृते श्रार्धधातुकप्रवृत्तिरिति फलितम् । ततश्च श्रार्धधातुकोपदेशे वधादेशस्य प्रकारान्तत्वादल्लोपो निर्बाधः, तदाह तेनेति । अवधीदिति । सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन 'एकाच उपदेशे -' इति निषेधाभावात् सिच इ । 'अतो इलादे:- ' इति वृद्धिस्तु न भवति, 'अचः परस्मिन् -' इत्यल्लोपस्य स्थानिवत्त्वात् । एतदर्थमेव हि वधादेशस्य दन्तत्वमाश्रितम् । स्वरितेत इति । उभयपदिन इति फलितम् । द्विप्रीताविति । अनिट् । द्वेष्टीति । पित्त्वेन ङित्त्वाभावाल्लघूपधगुण इति भावः । द्विष्टः द्विषन्ति । द्वेति द्विष्टः द्विष्ट । द्वेष्मि द्विष्वः द्विष्मः । तङि उदाहरति द्विष्ट इति । ङित्त्वान्न गुणः । द्विषाते द्विषते । द्विक्षे द्विषाये द्विड्द्द्वे । द्विषे द्विष्वहे द्विष्महे । षढोरिति षस्य कत्वं मत्वा आह द्वेक्ष्यतीति । द्विड्ढीति । हेर्धिः, षस्य जश्त्वेन डः, ष्टुत्वेन ढः । द्विष्टात् द्विष्टम् द्विष्ट । द्वेषाणीति । श्राटः पित्त्वेन ङित्त्वाभावाद् गुणः, षात्परत्वाण्णत्वम् । द्वेषाव द्वेषाम | द्विष्टाम् द्विषाताम् द्विषताम् । द्वित्व द्विषाथाम् द्विड्द्द्वम् । द्वेषै इति । श्रटः पित्त्वेन ङित्त्वाभावाद् गुण इति भावः । अद्वेडिति । लङस्तिप्, गुणः, इकारलोपः, हल्ब्धादिलोपः 'वाऽवसाने' इति 'झलां जश्-' इति च चर्त्वजश्त्वे इति भावः । श्रद्विष्टाम् । द्विषश्च । 'भेर्जुस्' इति 'लङः शाकटायनस्य' इति चानुवर्तते, इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे लङो भेरिति । अद्विषनिति । श्रद्वेट् श्रद्विष्टम् श्रद्विष्ट । श्रद्वेषम् श्रद्विष्व श्रद्विष्म । विधिलिङि परस्मैपदे श्रह द्विष्यादिति । द्विष्याताम् द्विष्युः इत्यादि । तङि श्रह द्विषीतेति । द्विषीयाताम् द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् इत्यादि । तथाह द्विक्षीष्टेति । ‘लिसिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । द्वितीयास्तामित्यादि । लुङि परस्मैपदे Page #266 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६३ प्रपूरणे । [प्रेपूरणं 'रणाभावः। धास्वथं बाधते कश्चित् ] । दोन्धि दुग्धः। धोति । दुग्धे । धुने धुरध्वे । दोग्धु । दुग्धि । दोहानि । धुचव धुरध्वम् । दोहै । अधोक् । अदोहम् । अदुग्ध 'प्रधुग्ध्वम् । अधुक्षत् , अधुक्षत । 'लुग्वा दुह-' (सू २३६५) आह अद्विक्षदिति । ‘शल इगुपधात् -' इति क्सः । अद्विक्षताम् अद्विक्षन् इत्यादि । तङि अद्विक्षत अद्विक्षाताम् अद्विक्षन्त इत्यादि । अद्वेक्ष्यत् , अद्वेक्ष्यत । दुह प्रपूरण इति । अयमनिट् । 'पयो दोग्धि' इत्यादौ प्रकृष्टपूरणस्यार्थस्यानवगमादाह प्रपूरणं पूरणाभाव इति ' ऊधः पूरणप्रतिकूलीभाव इत्यर्थः । ऊधसः सकाशात् क्षारणे इति यावत् । ननु अपूरणशब्दस्य कुतोऽयमर्थ इत्यत आह धात्वर्थ बाधते कश्चिदिति । प्रसिद्ध धात्वर्थ कश्चिदुपसर्गो बाधित्वा अर्थान्तरं नयतीत्यर्थः । दोग्धीति । 'दादेः- इति हस्य घः, 'झषस्तथोः-' इति तकारस्य धकारः, घस्य जश्त्वेन गः। एवं दुग्ध इत्य । दुहन्ति । घोतीति । हस्य घः, चत्वेन कः, षत्वमिति भावः । दुग्धः दुग्ध दोमि दुह्वः दुह्मः । लटि आत्मनेपदे आह दुग्धे इति । घधगाः । दुहासे दुहते। धुत इति । हस्थ घः, दस्य भए धकारः, घस्य कः, षत्वम् । दुहाथे । धुग्ध्व इति । हस्य घः, भए , घस्य गः । दुह्वहे दुह्महे । दुदोह दुदुहतुः दुदुहुः। अजन्ता कारव वाभावात् क्रादिनियमान्नित्यमिट-दुहोहिथ दुदुहथुः दुदुह । दुदोह दुदुहिब दुदुहिम । दुहे दुदुहाते दुदुहिरे । दुदुहिषे दुदुहाथे दुदुहिड्वे, दुदुहिध्वे । दुदुहे दुदुहिवढे दुदुाहे महे । दोग्धा । धोक्ष्यति, धोक्ष्यते । दोग्ध्विति । दुग्धात् दुग्धाम् दुहन्तु । दुग्धीति । हेधिः, घत्वजश्वे। दुग्धात् दुग्धम् दुग्ध । दोहानीति । आटः पित्तवादङित्त्वाद् गुणः । दोहाव दोहाम । दुग्धाम् दुहाताम् दुहताम् । धुवेति । घत्वं भष जश्त्वचत्वे षत्वम् । दुहाथाम् । धुग्ध्वमिति । हस्य घः, भष् , घस्य जश्त्वम् । दोहे इति । श्राटः पित्त्वादलित्त्वाद् गुण इति भावः। दोहावहै दोहामहै । लङि परमापदे आह अधोगिति । तिप् इकारलोपः, हल्ङयादिलोपः, हस्य घः, दस्य भए, घस्य चर्वविकल्पः । अदुग्धाम् अदुहन । अधोक् अदुग्धम् अदुग्ध । अदोहमिते । अदुह अदुह्म। लङस्तड्याह अदुग्धेति । हस्य घः, तकारस्य धः, घस्य रः। अदुहाताम् अदुहत। अदुग्धाः अदुहाथाम् । अधुरध्वमिति । हस्य घः, दस्य भष् , घस्य गः । अदुहि अदुहहि अदुह्महि । लुकि परस्मैपदे आह अधुक्षदिति । 'शल इगुपधात्-' इति क्सः । हस्य घः, दस्य भष् , घस्य चम् , षत्वम् । अधुक्षताम् अधुक्षन् इत्यादि । लुङस्तङयाह अधुक्षतेति । 'क्सस्याचि' । त्त्वान्नेति भावः । दुह प्रपूरणे । प्रपूरणं त्याजनम् । लङ्वदपीति । अदुग्ध । १ अयं पाठ कचिन्नोपलभ्यते । Page #267 -------------------------------------------------------------------------- ________________ २६४ ] सिद्धान्तकौमुदी । [ श्रदादि 1 1 इति लुक्पत्ते तथास्ध्वम्वहिषु लङ्वदपि । दिह १०१५ उपचये । उपचयो वृद्धिः । प्रणिदेग्धि । लिह १०१६ श्रास्वादने । लेढि लीढः लिहन्ति । लेति । लीढे । लि । लीवे । लेदु । लीढाम् । लीढि । लेहानि । श्रलेट् । श्रलित्तत्, श्रलिक्षत । श्रलिक्षताम् । श्रलीढ । अनिता वहि, अलिह्वहि । श्रलेदयत्, अलेचयत । चचिङ् १०१७ व्यक्तायां वाचि । श्रयं दर्शनेऽपि । इकारोऽनुदात्तो अधुक्षाताम् अधुक्षन्त । अधुक्षयाः अधुक्षाथाम् अधुध्वम् । अधुति अधुक्षावहि अधुक्षामहि । लुग्वेति । त थास् ध्वम् वहि एषु चतुर्षु दन्त्यादिषु परेषु 'लुग्वा दुह-' इति क्सस्य लुक्पक्षे लङीव रूपाणीत्यर्थः । तथा च अदुग्ध, अदुग्धाः अधुग्ध्वम्, 1 दुहि इत्यपि रूपाणीति फलितम् । श्रधोदयत्, अधोक्ष्यत । दिह उपचय इति । उपचयो वृद्धिः । अनिट् । प्रणिदेग्धीति । 'नेर्गद-' इति णत्वम् । दुह्रधातुवद्रूपाणि । लिह आस्वादन इति । अनिट् । लेढीति । शपो लुकि ढत्वधत्वष्टुत्वढलोपाः । लेक्षीति । सिपि हस्य ढः 'षढो :-' इति ढस्य क इति भावः । लीढः लीढ । लेह्नि लिह्रः लिह्मः । लटि तङयाह लीढे इति । लिहाते लिहते । लिक्षे इति । ढकषाः । लिहाथे इति सुगमम् । लीढ्वे इति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । लिहे लिह्वहे लिह्महे । लेढा । लेक्ष्यति, लक्ष्यते । लेद्विति । लीढात् लीढाम् लिहन्तु । लीढीति । हेर्धिः, ढत्वधत्वष्टुत्वढलोपदीर्घाः । लीढात् लीढम् लीढ । लेहानीति । श्राटः पित्वेन ङित्त्वाभावाद् गुण इति भावः । लेहाव लेहाम । लीढाम् लिहाताम् लिहताम् । लिव लिहाथाम् लीट्वम् । लेहै लेहावहै लेहाम है । अलेडिति । लङि तिपि शपो लुकि इकारलोपे हल्ङधादिलोपे हस्य ढः, चर्त्वविकल्प इति भावः । श्रलीढाम् श्रलिहन् । श्रलेट् अलीम् अलीढ । अहम् अलि अलि । अलीढ लिहाताम् लिहत । अलीढाः श्रंलिहाथाम् अलीढ्वम् । अलिहिलिह्नहि अलि हि । क्षिदिति । लुङि क्सः । अलिक्षताम् अलिन् । अलितः इत्यादि । तया अलिक्षतेति । अलीढेति । 'लुग्वा दुह-' इति क्सलोपपचे रूपम् । अलिक्षाताम् श्रलिक्षन्त । श्रलिक्षथाः, अलीडाः श्रलिक्षाथाम् अलिक्षध्वम्, अलीढ्वम् । अलिति । 'लुग्वा दुह-' इति लुग्विकल्पं मत्वाह श्रलिक्षावहि, अलिह्नहीति । अलक्ष्यत्, अलेक्ष्यतेति । लुङि रूपे । द्विषादयश्चत्वारः स्वरिततो गताः । चक्षिङ् व्यक्तायां अदुग्धाः । अधुग्ध्वम् । अदुहि । दिह उपचये । उपचयो वृद्धिः । प्राणिदग्धीति । 'नेर्गद-' इति णत्वम् । श्रलिक्षतेति । 'शल इगुपधा-' इति क्सः । अलिक्षाताम् । अलिक्षन्त । अलीढेति । 'लुग्वा दुह-' इति वा लुक् । अलीढाः । अलीढ्वम् । चक्षिङ् । दर्शनेऽपीति । 'विश्वा रूपा अभिचष्टे शचीभिः ' इत्यत्र दर्शनार्थत्वेन Page #268 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ युजर्थः । 'विचक्षणः प्रथयन् । नुम् तु न । 'अन्तेदितः' इति व्याख्यानात् । कारस्तु 'अनुदातेत्त्वप्रयुक्रमात्मनेपदमनित्यम्' (१७) इति ज्ञापनार्थः । तेन 'स्फायन्निर्मोफसन्धि-' इत्यादि सिध्यति । चष्टे चक्षाते । 'पार्धधातुके' (सू २४३२ ) २१३६ चक्षिङः ख्याज् । (२-४-५४) २४३७ वा लिटि। वाचीति । गूाथस्य स्पष्ट प्रतिपत्त्यर्थे विवरण इत्यर्थः । अयं दर्शनेऽपीति । श्रुतौ 'पूर्वापरं चरतो मयायैतौ । शिशू कीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचक्षे । ऋत्नन्यो विदधजायते पुनः' इत्यादौ तथा दर्शनादिति भावः । ननु चक्षिङित्यत्र इमारोच्चारणं व्यर्थम् । न च सुखोच्चारणार्थ तदिति वाच्यम् , अकारोच्चारणेनैव तत्सिद्धेः । नाप्यनुदात्तत्त्वप्रयुक्तात्मनेपदार्थ तदिति शक्यं वक्तुम् , ङित्त्वादेव तत्सिद्धेरि त्यत आह इकारोऽनुदात्तो युजर्थ इति । 'अनुदात्तेतश्च हलादेः' इति ल्युड वादयुच्प्रत्ययार्थ इत्यर्थः । अकारमुल्लङ्घय इकारोचारणं तु उच्चारणार्थत्वाभावप्रतिपयर्थमिति भावः । विचक्षणः प्रथयन् इति मन्त्रः । अत्र लिस्वरनिवृत्तये युचात्यय इति भावः । ननु युच्प्रत्ययार्थमिकारस्य इत्संज्ञावश्यकत्वे नुमागमः स्यादित्यत आह नुम् तु नेति । कुत इत्यत आह अन्तेदित इति । 'इदितो नुम् धातोः' इत्यत्र 'गोः पादान्ते' इत्यस्मादन्ते इत्यनुवृत्तेरिति भावः । नन्विकारे युजर्थम् अनुदात्तेत्वस्य इत्संज्ञकत्वस्य च आवश्यकत्वे तत एवात्मनेपदसंभवाद्ङकारोचारणं व्यर्थमित्याशङ्कय आह कारस्त्विति । डकारो नित्यात्मनेपदार्थः। अनुदात्तेत्त्वप्रयुक्तं त्व त्मनेपदं कदाचिन्न स्यात् , अतो कारोच्चारणम् । अत एव 'अनुदात्तेत्त्वप्रयुक्तात्मनेपदमनित्यम्' इति विज्ञायत इत्यर्थः । स्फायन्निति । स्फायी वृद्धावित्यनुदात्ततोऽपि लटः शत्रादेशः, न त्वात्मनेपदं शानजिति भावः । वस्तुतस्तु अन्त्येत्कत्वव्याघातेन चरितार्थत्वाद् कारोच्चारणमुक्तार्थे कथं ज्ञापकम्, भाष्ये तथानुक्तत्वाच्च । अतः पृषोदरादित्वकल्पनया स्फायन्निति कथंचित्साध्यमित्याहुः। चष्टे इति । 'स्को:-' इति कलोपः, ष्टुत्वं चेति भावः । चक्षाते इति । चक्षते । थासः सेभावे 'स्को:-' इति कलोपे 'षढो:-' इति षस्य कत्वे षत्वे च कृते, चक्ष चक्षाथे। ध्वभि 'स्को:-' इति कलोपे षस्य जश्त्वेन डकारे चडढ्वे । चक्षे चक्ष्वहे चक्ष्महे । व्याख्यातत्वादिति भवः । युजर्थ इति । 'अनुदात्तेतश्च हलादेः' इति युच । अन्तेदित इति । 'इदित:-' इति नुविधौ ‘गोः पादान्त-' इत्यस्मादन्त इत्यनुवर्तत इति भावःः । एवं च नुमागमशङ्कानुत्थानाय चक्षिङ इकारस्थानेऽकार एवास. ङ्क्तुमुचितः । अनुदात्तत्वेनैव तडि सिद्धे डकारो व्यर्थ इत्याशङ्कयाह कारस्त्विति । स्फायन्निति । स्फ यी वृद्धावित्यनुदात्तेतो लटः शत्रादेशः । चले इति । 'स्को:-' Page #269 -------------------------------------------------------------------------- ________________ २६६ ] सिद्धान्तकौमुदी । [ श्रदादि ( २ - ४ - ५५ ) अत्र भाध्ये रुशादिरयमादेशः । श्रसिद्धकाण्डे 'शस्य यो वा' ( वा १५८६ ) इति स्थितम् । निश्वात्पदद्वयम् । चख्यौ चख्ये; चक्शौ, चक्शे । 'चयो द्वितीयाः -' ( वा ५०२३ ) इति तु न, चर्खस्यासिद्धत्वात् । चचते । ख्याता, क्शाता । ख्यास्यति, ख्यास्यते; क्शास्यति, क्शास्यते । श्रचष्ट । चक्षीत । ख्यायात्, ख्येयात् ; क्शायात्, क्शेयात्। २४३८ अस्यतिवक्तिव्यातिभ्यो ऽङ् । आर्धधातुके इत्यनन्तरम् 'इत्यनुवर्तमाने' इति शेषः । चक्षिङः स्यान् । चतिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः । वा लिटि । चतिङः ख्याञ् वा स्याल्लिटीत्यर्थः । अत्रेति । 'चक्षिङः ख्याञ्' इति सूत्रभाष्ये 'ख्शादिरयमादेशः' इति, 'पूर्वत्रासिद्धम्' इत्यधिकारे 'शाञः शस्य यो वा वक्तव्यः' इति च स्थितमित्यर्थ । तेन पुंख्यानमित्यत्र यत्वस्यासिद्धत्वात् 'पुमः खय्यम्परे' इति रुत्वं नेति हल्मंधिनिरूपणे प्रपञ्चितम् । ञित्त्वात्पदद्वयमिति । परस्मैपदमात्मनेपदं चेत्यर्थः । चख्यौ इति । ख्शादेशस्य शस्य यत्वपक्षे 'आत श्र णलः' इति भावः । चख्यतुः चख्युः । भारद्वाजनियमात्थलि वेट्, चख्यिथ, चख्याथ चख्यथुः चख्य । चख्यौ चख्यिव चरियम, क्रादिनियमादिद् । लिटि तडि ख्शानादेशस्य शस्य यत्वपक्षे आह चख्ये इति । चख्याते चख्यिरे । चख्यिषे चख्याथे चयिध्वे । चख्ये चख्यिवह्ने चख्यिमहे ! शस्य यत्वाभावपचे त्वाह चक्शौ, चक्श इति । खस्य चर्चेन क इति भावः । कृते चर्चे तस्य 'चयो द्वितीयाः शरि-' इति खकारमाशङ्कय निराकरोति चय इति । अथ ख्याञादेशाभावपचे आह चचक्षे इति । चचक्षिषे चचक्षिध्वे । चचक्षिवहे । ख्यास्यते इति । चष्टाम् चक्षाताम् चक्षताम् । चव चक्षाथाम् चड्ढ्वम् । चक्षै चताव है चतामहै । लब्याह अचष्टेति । श्रचक्षाताम् अचक्षत । अचष्ठाः श्रचक्षाथाम् अचड्वम् । श्रचक्षि अचवहि अचक्ष्महि । विधिलिब्याह चक्षीतेति । आशीर्लिङि ख्शादेशस्य शस्य यत्वपक्षे श्राह ख्यायात्, ख्येयादिति । ' वाऽन्यस्य - ' इत्येत्त्वविकल्पः। शस्य यत्वाभावपक्षे आह इति कलोपः, ष्टुत्वम् । ख्शादिरिति । तेन पुंख्यानमित्यत्र 'पुमः खय्यम्परे' इति रुत्वं नेत्यादि पूर्वार्ध एवोक्तम् । श्रसिद्धकाण्डे इति । गत्व प्रकरणानन्तरमिति शेषः । तेन पर्याख्यानमित्यत्र शकारेण व्यवधानात् 'कृत्यचः' इति णत्वं न । तथा सुप्रख्येन निर्वृत्तं सौप्रख्यं तत्र भवः सौप्रख्यीयः, यत्वस्यासिद्धत्वाद् 'धन्वयोपधात् -' इति वुञ् न, किंतु छ एवेति बोध्यम् । श्रचष्टेति । 'स्को:-' इति कलोपः । ष्टुत्वम् । 'अस्यतिवक्लिख्याति -' इत्यत्र विधिसामर्थ्याद्यत्त्वं नासिद्धम् । स्वतन्त्रस्य ख्याधातोः सार्वधातुकमात्रविषयताया वक्ष्यमाणत्वात् । अस्यतेः पुषादिपाठादडि 1 Page #270 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६७ ( ३-१-५२ ) एभ्यश्ब्लेरङ् । श्रख्यत् श्रख्यत, अक्शासीत्, अक्शास्त । 'वर्जने क्शाञ् नेष्ट:' ( वा १५६२ ) समचक्षिष्ट इत्यादि । अथ पृच्यन्ता अनुदात्तेतः । ईर १०१८ गतौ कम्पने च । ई । ईरांचक्रे । ईरिता । ईरिष्यते । ईर्ताम् । ईर्ध्व । ईर्ध्वम् । ऐरिष्ट । ईड १०१६ स्तुतौ । ईट्टे । २४३६ ईशः से। (७-२-७७)। २४४० ईडजनोर्ध्वे च । (७२-७८) ईशीड्जनां सेध्वेशब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागो वैचित्र्यार्थः । क्शायात्, क्शेयादिति । लुङि चलेः सिचि प्राप्ते अस्यतिवक्ति । ‘च्लेः सिच्' इत्यतः च्लरित्यनुवर्तते, तदाह एभ्यश्च्लेरिति । अख्यत्, अख्यतेति । यत्वपचे रूपम् | अल्लोपः । वित्त्वादुभयपदित्वादात्मनेपदेऽपि रूपम् । क्शादेशपक्षे परस्मैपदपत्रे त्वाह अक्शासीदिति । अविधौ ख्यातीति यकारनिर्देशाद् यत्वाभावपक्षे अड् न भवति । किं तु दन्तत्वलक्षणौ सगिटौ, अक्शासिष्टाम् इत्यादि । अक्शास्तेति । आत्मनेपदे लुङि रूपम् । अक्शासाताम् इत्यादि । अख्यास्यत्, अख्यास्यत । अक्शास्यत्, अक्शास्यत । वर्जने ख्शाञ् नेष्ट इति । वार्तिकमिदम् । समचक्षिष्टेति । अवर्जयदित्यर्थः । लुङि रूपम् । अथ पृच्यन्ता इति । 'पृची संपर्चने' इत्येतत्पर्यन्ता इत्यर्थः । ईर गताविति । सेट् । ईर्ते इति । ईराते ईरते । ईर्षे ईथे ई । ईरे ईर्वहे ईर्महे । ईरांच इति । 'इजादेश्व - ' इत्याम् । ईरितेति । ईरिष्यते इत्यपि ज्ञेयम् । ईर्तामिति । ईराताम् ईरताम् । ईष्वैति । ईराथाम् इत्यपि ज्ञेयम् । ईर्ध्वमिति । ईरै ईराव है ईराम है । ऐर्त ऐराताम् ऐरत । ऐर्थाः ऐराथाम् ऐर्ध्वम् । ऐरि ऐर्वहि ऐर्महि । ईरीत । ईरिषीष्ट । ऐरिष्ट । ऐरिष्यत । ईड स्तुतौ । ईट्टे इति । तकारस्य ष्टुत्वेन टः, डस्य चर्चेन ट इति भावः । ईडाते ईडते । इड् से इति स्थिते सार्वधातुकत्वादिडागमे अप्राप्ते ईशः से। ईडजनोर्ध्वे । 'इडत्यर्ति-' इत्यत इडिति 'रुदादिभ्यः -' इत्यतः सार्वधातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठी के इत्यभिप्रेत्य सूत्रद्वयं युगपध्याचष्टे ईशीडजनामिति । ध्वे इत्यस्य पूर्वत्रापकर्षः, से इत्यस्य उत्तरत्रानुवृत्तिरिति भावः । प्रत्येकं व्याख्याने तु ईशी ध्वशब्दे परे न स्यात्, ईडजनो: सेशब्दे परे न स्यादिति भावः । ननु तर्हि 'ईशी 1 सिद्धे तदर्थं ग्रहणमित्यादि पुषादिषु वक्ष्यति । वक्तीति । 'ब्रुवो वचिः' 'वच परिभाषणे' इति उभयोर्ग्रहणम् । ईर । ईरिता । ईरिष्यते । लङि ऐर्त ऐराताम् ऐरत । ऐरि ऐर्वहि ऐर्महि । ईशः से । यथाश्रुतसूत्रन्यासे इशी ध्वे शब्दे परे ईशध्वे ईशिध्वमिति न सिध्येदत माह ईशी जनामिति । वैचित्र्यार्थ इति । Page #271 -------------------------------------------------------------------------- ________________ २६८ ] सिद्धान्तकौमुदी । [ अदादि ईडिषे । ईडिध्वे । 'एकदेशविकृतस्यानन्यत्वात्' ( प ३८ ) ईडिष्व । इंडिध्वम् । 'विकृतिग्रहणेन प्रकृतेरग्रहणात्' ऐड्वम् । ईश १०२० ऐश्वर्ये । ईष्टे । ईशिषे ईशिध्वे । प्रास १०२१ उपवेशने । श्रास्ते । ' दयायासश्च' ( सू २३२४ ) । श्रसांचक्रे । श्रस्स्व श्रध्वम् । श्रासिष्ट । श्रश्शासु १०२२ इच्छायाम् । आशास्ते श्राशासते । श्राङ्पूर्वत्वं प्रायिकम् । तेन 'नमोवाकं प्रशास्महे' इति I " डजनां सेध्वयोः' इत्येकमेव सूत्रं कुतो न कृतमित्यत श्राह योगविभागो वैचि - त्र्यार्थ इति । से इत्यस्य उत्तरत्रानुवृत्तिः ध्वे इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्ययोतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । ईडे ईव ईमहे । लिटि तु ईडांचक्रे इत्यादि । ईडिता । ईडिष्यते । ईट्टाम् । ननु ईडिष्वेत्यत्र कथमिट् सेशब्दाभावात् तत्राह एकदेशेति । एकदेशविकृतत्वात् स्वशब्दस्य इटि ईडिष्व इति रूपमित्यर्थः । ननु तर्हि ईड्वम् इत्यत्र कथं नेट् ध्वस्वरूपापेक्षया ध्वमित्यस्य एकदेशविकृतत्वादित्यत श्राह विकृतीति । प्रकृतिप्रहणे तदेकदेशविकृतस्य ग्रहणम् । न तु विकृतिप्रहणे तदेकदेशविकृताया अपि प्रकृतेर्ग्रहणम् । पुरुषमानयेत्युक्ते हि अन्धोऽनन्धो वा पुरुष श्रानीयते । अन्धमानय इत्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडे ईडाव ईडाम है । ऐट्ट ऐडाताम् ऐडत । ऐट्ठाः ऐडाथाम् ऐड्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य वश्वादिना षत्वे ष्टुत्वमिति विशेषः । श्रास उपवेशने । आस्ते इति । श्रसाते श्रासते । श्रस्से साथे । 'धि च' इति सलोपः । श्राध्वे । श्रासे श्रस्वहे आस्महे । इजादित्वाद्यभावादाह दयायासश्चेति । श्रसिता । श्रासिष्यते । श्रास्ताम् आसाताम् । श्रस्स्वेति । सकारद्वयमत्र बोध्यम् । श्रासाथाम् । ध्वमिति । 'धि च' इति सलोपः । श्रसाव आसाम है । स्त आसाताम् आसत । आस्थाः साथाम् श्रध्वम् । श्रसि स्वहि श्रमहि । श्रासीत आसीयाताम् । श्रसिषीष्ट श्रासिषीयास्ताम् । श्रसिष्टति । श्रसिषातामित्यादि । आसिष्यत । श्राङ: शासु इच्छायामिति । श्राङ: परः शासधातु I 1 ध्वे इत्यस्य पूर्वत्रापकर्षः, से इत्यस्योत्तरत्रानुवृत्तिरित्येवं विचित्रबोधार्थ इत्यर्थः । इह काशिकादौ जनेरुदाहरणमुक्तम् । तथा हि- 'जनी प्रादुर्भावे' इत्यस्माच्छ्यनश्छान्दसो लुग् उपधालोपाभावश्च । जनिषे । जनिध्वे । जनिष्व । जनिध्वम् । 'जन जनने' इति श्लुविकरणस्याप्युपधालोपे व्यतिजशिषे । व्यतिजज्ञिध्वे । 'कर्तरि कर्मव्यतिहारे' इति Page #272 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तस्वबोधिनीसहिता। [२६६ सिद्धम् । वस ' ०२३ अाच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता। कसि १०२४ गतिशासनयोः । कंस्ते कंसाते कंसते । अयमनिदिद् इत्येके-कस्ते। तालव्यान्तोऽप्र निदित् । कष्टे कशाते । कक्षे कड्ड्वे । णिसि १०२५ चुम्बने । निस्ते । दन्त्यान्तोऽयम् । पाभरणकारस्तु तालन्यान्त इति बभ्राम । निस्से । णिजि १०२६ शुद्धौ । निळे । निक्षे । निञ्जिता। शिजि १०२७ श्रव्यक्त रिच्छायामित्यर्थः । नमोवाकमिति । वर्चघधि वाकः । नमश्शब्दस्य वचनं कुर्महे इत्यर्थः, धातून मनेकार्थत्वात् । आसिवद्रूपाणि । वस पाच्छादन इति । परिधाने इत्यर्थः । वध्वे इति । 'धि च' इति सलोपः । वबसे इति । वादित्वाद. रत्वाभ्यासलोपोति भावः । वसितेति । अनिट्सु शब्धिकरणस्यैव वसम्रहणमिति भावः । वसिष्यो । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि गतीति । वसधातुवत् । इदित्त्वान्नुमिति विशेषः । तालव्यान्त इति। तालव्योष्मान्त इत्यर्थः । कष्ट इति । 'वश्व-'इति शस्य षः, ष्टुत्वम् । कक्षे इति । शस्य षः, षस्य षढोः -' इति कः, षत्वम् । कड्ढ्वे इति । शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वे. ढः । णिसि चुम्बन इति । रणोपदेशोऽयम् । नुमि 'नश्च-' इत्यनुस्वारः, स्तेि इत्यादि । निस्से इत्यादि । नुमोऽस्वारः, थासः सेभावः । दन्त्यान्तोऽय मेति । दन्त्योष्मान्तोऽयमित्यर्थः। बभ्रामेति । 'नुम्विसर्जनीयशर्यवावेऽपि' ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति । णोपदेशेऽयम् । अनिट्सु इरित एव ग्रहणादयं सेट् । निङ्क्ते इति । नुमि निन्ज ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्वेन कः, नस्य अनुस्वारे परसवर्णो कार । निजाते । निक्षे निाथे निग्ध्वे । निजे निवहे निङ्ग्महे । लिटि संयोगात्पर वात् कित्त्वाभावान्नलोपो न । निनिजे निनिजात इत्यादि । निजिता । तङ् । नमोवाकमिति । 'नमस्ते रुद्र मन्यवे' इत्यादि नमोवचनम् । वर्चर्घञ् । 'चजोः-' इति कु वम् । ववसे इति । वादित्वादेत्वाभ्यासलोपौ न । णिसि चुम्बने। बभ्रामेति । नुम् विसर्जनीय-' इति सूत्रे वृत्तिपदमर्यादिभिरुक्तं 'नुमादिभिः प्रत्येकं व्यवाये ष वमिष्यते, तेन निस्से निस्स्व इत्यत्र न भवति' इति । तच्चास्य सान्तत्वे युज्यते। शान्ता वे तु 'वश्व-' इत्यादिना षत्वे 'षढोः' इति कत्वे कवर्गात्परत्वेन षत्वं दुर्वारमिति प्रत्युदाहरणमिदं न संगच्छत इति भावः। णिजि शुद्धौ । अनिटकेषु णिजिरिति नौहोत्यादिकस्य ग्रहणादयं सेडिति ध्वनयति । निञ्जितेति । शिजि अव्यक्ते शब्दे । प्रत्यये शिञ्जितम् । आवश्यकणिन्यन्तान्डीपि शिञ्जिनी। 'भूषणानां १-आदेशप्रत्ययोरेव सस्य षत्वविधानादत्र षत्वाभावः । Page #273 -------------------------------------------------------------------------- ________________ २७० ] सिद्धान्तकौमुदी । [ अदादि शब्दे । शिते । पिजि १०२८ वर्णे | संपर्चन इत्येके । उभयत्रेत्यन्ये । श्रवयव इत्यपरे । अव्यक्ते शब्द इतीतरे । पिङ्क्ते । पृजि इत्येके । पृक्रे । वृजी १०२६ वर्जने । दन्त्योष्ठयादिः । ईदित् । वृक्रे वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० संपर्चने । पृक्ते । षूङ् १० ३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता, सविता । 'भूसुवो:-' (सू २२२४ ) इति गुणनिषेधः । सुवै । सविषीष्ट । श्रसविष्ट, असोष्ट । शीङ् १०३२ स्वमे । २४४१ शीङः सार्वधातुके गुणः । ( ७४ -- २१ ) 'क्क्ङिति च ' ( सू २२१७ ) इत्यस्यापवादः । शेते शयाते | २४४२ शीङो रुट् । ( ७-१-६) शीङः परस्य झादेशस्यातो रुडागमः स्यात् । निञ्जिष्यते । निक्लाम् । निङ्क । निञ्जीत । निञ्जिषीष्ट । श्रनिञ्जिष्ट । श्रनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुः ऋदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चन इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्घातुः षोपदेशः, वेट्, ङित्वात्तङ् । सूते इति । सुवाते सुवते । नूषे सुवा सूध्वे । सुवे सूवदे सूमहे । सुषुविषे इति 'स्वरति -' इति इड्विकल्पं बाधित्वा 'श्रूयुकः किति' इति निषेधे प्राप्ते झादिनियमान्नित्यमिट् ' स्वरतिसूति-' इति इड्विकल्पं मत्वाह सोता, सवितेति । तिङस्तासा व्यवधानाद् 'भूसुवो:-' इति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सूत्र सूध्वम् । आटः पित्वाद् गुणे प्राप्ते प्राह भूसुवोरिति । सुवै इति । सुवावहै वाम है । सूत सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेद् ङित्त्वात्तङ् । शीङः सार्वधातुके । स्पष्टम् । 'सार्वधातुकार्धधातुकयोः' इत्येव सिद्ध किमर्थमिदमित्यत श्राह क्क्ङिीति चेत्यस्यापवाद इति । झस्य प्रदादेशे सति शे अते इति स्थिते शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'प्रदभ्यस्तात्' इत्यतः श्रदित्यनुवृत्तं षष्ठ्या विपरिणम्यते, तदाह शीङः परस्य भादे - शस्येति । रुटि उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । शेध्वे इति । ' षीध्वं तु शिञ्जितम्' । 'मौर्वी ज्या शिञ्जिनी गुणः' इति चामरः । सुषुविषे इति । 'स्वरति -' इति विकल्पं बाधित्वा 'श्रयुकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । शीङ् खमे । क्ङिति चेत्यस्येति । अन्यत्र 'सार्वधातुकार्धधातुकयोः ' इत्यनेन सिद्धमिति भावः । शीङो रुट् । 'झोऽन्तः' इत्यतो झ इत्यनुवर्तते । 'अदभ्यस्तात्' इत्यतोऽदिति च । तथा चेष्टानुरोधेनादिति प्रथमान्तस्य षष्ठयन्तत्वमाश्रित्य व्याचष्टे झादेशस्यात इति । झस्यैव रुडागमे तु श्रदादेशो दुर्लभ इत्यदि Page #274 -------------------------------------------------------------------------- ________________ बालमनोरमा-तत्त्वबोधिनीसहिता । [ २७१ प्रकरणम् ४४ ] शेरते । शेषे शे । शये शेवहे । शिश्ये । शयिता । श्रशयिष्ट । अथ स्तीरयन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । यु १०३३ मिश्रणे श्रमिश्रणे च । ६४४३ उतो वृद्धिर्लुकि हलि । ( ७-३-८६) लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके, न त्वभ्यस्तस्य । यौति युतः युवन्ति । युयाव । यविता । युयात्, इह 'उतो वृद्धि:-' न, भाष्ये 'पिच्च लुलिटाम्' इत्ते ढः । शिश्ये इति । शिश्यिषे । शिश्यिढ्वे, शिश्यिध्वे । शयितेति । शयिष्यते । शेताम् शयाताम् शेरताम् । शेष्व शयाथाम् शेध्वम् । शशया व शाम है । अत अशयाताम् अशेरत । अशेथाः अशयाथाम् अध्वम् । अशयि अशेवहि अशेमहि । शयीत । शयिषीष्ट । अशयिष्ठेति । अशयिष्यत इत्यपि ज्ञेयम् । स्तौत्यन्ता इति । ष्टुञ् स्तुतावित्यतः प्राक्तना इत्यर्थः । ऊर्णुस्तूभयपदीति । जित्वादिति भावः । यु मिश्रणेऽमिश्रणे चेति । श्रमिश्रणं पृथग्भावः । सेडयम् । उतो वृद्धिर्लुकि हलि । 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति चिवर्जमनुवर्तते । लुकीति विषयसप्तमी, दर्शनाभावस्य लुकः परत्वासंभवात् । तदाह लुग्विषय इत्यादिना । यौतीति । गुणं बाधित्वा वृद्धिः । युत इति । पित्वान्न वृद्धिः युवन्तीति । पित्त्वाद् वृद्धयभावे ङित्त्वाद् गुणाभावे उवङिति भावः । यौषि युग्रः युथ । यौमि युवः युमः । युयावेति । युयुवतुः युयुवुः । युयविथ युयुवधुः युयुव । युयाव, युयव युयुविद युयुविम । यवितेति । उव बाधित्वा परत्वाद् गुणः । यविष्यति । यौ युतात् युताम् युवन्तु । हौ प्रपित्वान्न वृद्धिः । युहि युत् युतम् युत । आदि पित्त्वेऽपि हलादित्वाभावान्न वृद्धिः । पित्त्वेन वित्त्वाभावाद् गुणः । यवानि यवाव यवाम । अयौत् श्रयुताम् श्रयुवन् । प्रयौः अयुतम् अयुत । अयम् । विधिलिङयाह युयादिति । अत्र यासुडागमसहितम्। तिपः पित्वादुतो वृद्धिमाशङ्कयाह इह उतो वृद्धिनैति । कुत इत्यत । त्यस्याप्यनुवृत्तिः वृता । शिष्ये इति । 'एरनेकाच:-' इति यण् । शेताम् । शयाताम् । शेरताम् । शेष्व शयाथाम् । शेध्वम् । उतो वृद्धिः । 'नाभ्यस्तस्याचि पिति - ' इत्यतो निषेधानुराह न त्वभ्यस्तस्येति । उतः किम् एति । एषि । लुकीति किम्, सुनोति । तुहोति । हलि किम् यवानि । यवाव । 'श्रडुत्तमस्य -' इत्याडागमः पित् । पिति किम युतः । रुतः 'नाभ्यस्तस्य -' इति किम्, योयोति । रोरोति । सार्वधातुके किम्, यूय तू । न चात्र ङिच्च पिन्नेति व्याख्यानान्निर्वाहः शङ्कयः । 'किदाशिषि' इति यासुः कित्त्वात् । केचित्तु युयात् स्तुयात् इत्यादावपि चि पिन्नेत्येतदनाश्रित्य , " Page #275 -------------------------------------------------------------------------- ________________ २७२ ] सिद्धान्तकौमुदी। [अदादिकिन्न' 'ङिच्च पिन' इति व्याख्यानात् । विशेषविहितेन डिवेन पित्वस्य बाधात् । यूयात् । अयावीत् । रु १०३४ शब्दे । २४४४ तुरुस्तुशम्यमः सार्वधातुके। (७-३-६५) एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड् वा स्यात् । 'नाभ्यस्तस्य-' (सू २५०३) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति, रौति । रुवीतः, रुतः । हलादेः किम्-रुवन्ति । तिङः किम्-शाम्यति । सार्व. धातुके किम्-आशिषि रूयात् । विध्यादौ तु रुयात् , रुवीयात् । अरावीत् । आह भाष्ये इति । व्याख्यानादिति। 'हलः श्नः शानज्झौ' इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात् 'पिच्च विन्न' इत्युक्तवचनेन 'यासुट परस्मैपदेषु' इति ङित्त्वस्याप्यभावात् 'विक्ठति च' इति गुणनिषेधाभावाद् गुणः स्यादित्यत आह विशेषविहितेनेत्यादि बाधादित्यन्तम् । 'यासुट परस्मैपदेषु-' इति विशेषविहितेन यासुटो डिवेन तत्सहितस्य पितो 'उिच्च पिन्न' इति पित्त्वप्रयुक्तरित्त्वनिषेधस्य बाधाद् ठित्त्वाद् गुणनिषेधो निर्वाध इत्यर्थः । आशीर्लिायह यूयादिति । आर्धधातुकत्वान्न वृद्धिः । 'अकृत्सार्वधातुकयोः-' इति दीर्घः । यूयास्ताम् इत्यादि । लुयाह अयावीदिति । सिवि वृद्धिः, 'इट इंटि' इति सिज्लोपः। अयाविष्टाम् इत्यादि । अयविष्यत् । तुरुस्तु । तु रु स्तु शमि अम् एषां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । 'उतो वृद्धिः-' इत्यतो हलीति 'भूसुवो' इत्यतस्तिडीति 'ब्रुव ईट्' इत्यतो ईडिति 'यो वा' इत्यतो वा इति चानुवर्तते, तदाह एभ्य इत्यादिना। नाभ्यस्तस्येति । 'नाभ्यस्तस्याचि पिति सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवृत्तिसंभवे पुनः सार्वधातुकप्रहणं पिति इत्यस्यानुवृत्तिर्मा भूदित्येतदर्थमित्यर्थः । रवीतीति । ईट्पक्षे हलादित्वाभावाद् उतो वृद्धिर्नेति भावः। रौतीति । ईडभावे 'उतो वृद्धि:-' इति भावः । रुवीतः, रुत इति । अपित्त्वेऽपि ईड्विकल्प इति भावः । रुवन्तीति । अन्तादेशे कृते हलादित्वाभावादीडभाने उवङिति भावः । शाम्यतीति । श्यनस्तित्त्वभावादीड् नेति भावः । आशिषि रूयादिति । आर्धधातुकत्वादीडभावे 'अकृत्सार्वधातुकयो:-' इति दीर्घः । विध्यादौ त्विति । आदिना निमन्त्रणादिसंग्रहः । रुयात् रुवीयादिति । इलादिसार्वधातुकत्वाद् ईड्विकल्प इति भावः । ईडभावपक्षे हलादौ पिति सार्वधातुके 'उतो वृद्धिः-' इति व्याचक्षते संज्ञापूर्वकविधेरनित्यत्वाद् वृद्धिर्न भवति । अन्यथा 'उत श्रौत्' इत्येव वदेदिति । तुरुस्तु । तुः सौत्रो धातुरिति वक्ष्यति । अपिदर्थमिति । एभ्यः परस्य पितः सार्वधातुकस्येति प्राचो व्याख्यानं प्रामादिकम् , रुवीतः स्तुवीत इत्याद्यसिद्ध्यापत्तेरिति भावः। शम्यमोरुदाहरणं तु शमीध्वम् । अभ्यमीति । अभ्यन्ति । Page #276 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७३ अरविष्यत् । 'तु' इति सौत्रो धातुर्गतिवृद्धि हिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति, तौति । तुवीतः, तुतः । तोता । तोष्यति । णु १०३५ स्तुती। नौति । नविता । टुच १०३६ शब्दे । क्षौति । चविता । षणु ३०३७ तेजने । पणौति । चणविता । इणु १०३८ प्रसवणे । स्नौति । सुष्णाव । सविता । यात् । ऊर्गुन् १०३६ आच्छादने । २४४५ ऊर्णोतेर्विभाषा । (७-३-६०) वा वृद्धिः स्याद्धलादौ पति सार्वधातुके । ऊौति, ऊर्णोति ऊर्णतः ऊर्युवन्ति । ऊर्गुते ऊर्गुवाते । ऊर्गुबते । 'ऊर्णोतेराम्नेति वाच्यम्' (वा २८०२ ) २४४६ नन्द्राः संयोगादयः। (६-१-३) अचः पराः संयोगादयो नदरा द्विर्न बोध्यम् । ननु धातुठे तुधातोरदर्शनाद् धातुत्वाभावात्कयं ततः सार्वधातुकस्य विधिरित्यत अाह तु इति सौत्रो धातुरिति । गतिवृद्धि हिंसास्विति । अत्र व्याख्यानमेव शरम् । ननु शपा व्यवधानादस्य सार्वधातुकपरत्वं कथमित्यत अाह अयं च लुग्विकरण इति स्मरन्तीति । अव्यवहिततिक ईड्विधानमेवात्र बीजम् । शम्यमोस्तु शनीध्वम् अभ्यमीति इति वेदे शपो लुकि बोध्यम् । अयमनिट हलादौ सार्वधातुके रुधा नुवत् । आर्धधातुके तु नेट , तदाह तोतेति । णु स्तुताविति । गोपदेशोऽयं सेट । युचातुवद्रूपाणि । शुक्ष्णुस्नुधातवः सेटः। युधातुवद्रूपाणि । चुक्षाव । चुदणाव । सुणाव इति । षोपदेशोऽयमिति भावः । ऊर्गुञ्धातुरुभयपदी। सेट् । उतो वृद्धेनित्यं प्रप्तौ ऊर्णोतेर्विभाषा । 'उतो वृद्धिः-' इत्यतो वृद्धिरिति हलीति चानुवर्तते, भ्यस्तस्य-' इत्यतः 'पिति सार्वधातुके' इति च-इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याप्टे वृद्धिः स्यादित्यादिना । लिटि 'इजादेः-' इति 'कास्यनेकाच्-' इति च आमि प्राप्ते आह ऊोतेराम् नेति । ऊोते वद्भावस्य वक्ष्यमाणतया इजादित्व स्य अनेकाच्त्वस्य चाभावादिति भावः । णलि ऊर्गु अ इति स्थिते 'अजादेवितीयस्य इति र्नु इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनाति प्राप्ते न न्द्राः संयोगादयः। 'एकाचो द्वे प्रथमस्य' इत्यतो वे इत्यनु. वर्तते । 'अजादेर्द्वितीयरप' इत्यतः अजादेरिति । अच्चासौ आदिश्चेति कर्मधारयात् शम्यमोश्छन्दसि विकर गस्य लुकि सति हलादिसार्वधातुकमनन्तरं संभवतीति काशिकायामुक्तम् । आपिशतास्तु 'तुरुस्तुशम्यमः सार्वधातुके छन्दसि' इति पठन्ति, तन्मते सूत्रमिदं छन्दस्येव । ऊोतेर्विभाषा । 'उतो वृद्धिः-' इति निये प्राप्ते विभाषेयम् । हलादौ किम् , ऊर्णवानि । पिति किम् , ऊर्गुतः । सार्वधातुके किम् , ऊर्णयात् । ऊर्णोतेराम्नेति । ऊर्णोतेMवद्भावो वाच्यः' इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः । न न्द्राः । अजादेरिति वर्तते । स च कर्मधारयः। आदिग्रहणस्य तु Page #277 -------------------------------------------------------------------------- ________________ २७४ ] सिद्धान्तकौमुदी। [ अदादिभवन्ति । नुशन्दस्य द्विस्वम्, यस्वस्सासिदत्वात् । 'पूर्वत्रासिद्धीयमद्विवचने' (4 १२७) इति स्वनित्यम्। 'उभौ सान्यासस्य' (सू २६०६) इति विशात् । ऊर्जुनाव उMनुवतुः ऊर्जुनुवुः । २४४७ विभाषोर्णोः । (१-२-३) पश्चमी । न् , द्, र, एषां द्वन्द्वः, तदाह अचः परा इति । ननु णु इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयतेत्यत आह नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे ऊर्गु इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्यासिद्धत्वादित्यर्थः । लिङ्गादिति । 'उभौ साभ्यासस्य' इत्यस्यायमर्थःसाभ्यासस्यानितेरुपसर्गस्यानिमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणत् इत्युदाहरणम् । अत्र 'अनितेः' इति णत्वे कृते 'पूर्वत्रासिद्धीयमद्विवचने' इति णत्वस्यासिद्धत्वाभावमाश्रित्य णि इत्यस्य द्वित्वादेव खण्डद्वये णकारश्रवणसिद्धेः 'उभौ साभ्यासस्य' इति वचनं 'पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यतां गमयतीत्यर्थः । ऊर्णनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्य 'रषाभ्याम्-' इति णत्वम् । द्वितीयस्य तु 'अटकुप्वाङ्' इति न णत्वम् । 'उभौ साभ्यासस्य' इति लिङ्गादेव । विभाषोर्णोः । 'गाकुटादिभ्यः-' इत्यतो डिदित्यनुवर्तते, 'विज इट्' इत्यत प्रकृतेऽनुपयोगस्तदेतदाह अचः परा इति । उन्दिदिषति इन्टिदिषति अड्डिडिषति । अर्चिचिषति । 'न न्द्राः' इति किम् , ईक्षतेः सनि ईचिक्षिषते। संयोगादयः किम् , प्राणिणिषति । अरिरिषति । अचः पराः किम् , इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिदीयिषति । इह नकारस्य द्वित्वाभावेऽपि दकारस्तु द्विरुच्यत एव । अचः परत्वाभावात् । नुशब्दस्येति । उपदेशे नकार एव । णत्वं तु 'रषाभ्याम्-' इत्यनेनेति भावः। पूर्वत्रासिद्धीयमिति पत्र द्विवेचनशब्देन षाष्ठमाष्टमिकं चोभयं गृह्यते । तत्र षाष्ठस्य ऊढिमाख्यद् औडिढद् इत्युदाहरणम् । श्राष्टमिकस्य तु द्रोग्धा द्रोग्धा द्रोढा द्रोढा इति । इहि त्रिपदीस्थं घत्वढत्वादिकं द्विवचने सिद्धमेव । असिद्धत्वे तु त्रिपादीस्थ. कार्यात्पूर्वमेव द्रोड् ता इत्यस्य द्वित्वे पश्चाद् ‘वा दुह-' इह घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यात् । न तु द्रोग्धा द्रोग्धेति समानजातीयस्यैव नियमेन द्विवचनं सिध्यति । किंच षट् सन्त इत्यत्र डस्य चर्वे टकारस्य द्वित्वं 'पूर्वत्रासिद्धीयमद्वित्वे' इत्युक्तरिति मनोरमादावुक्तम् । अत एव सुध्युपास्य इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः । अनित्यमिति । अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातृषु वक्ष्यति । उभौ साभ्यासस्येति । अनितेरित्यनेन णत्वं कृत्वा द्विवचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः । एवं च प्रणिनायेत्यादौ द्वितीयस्य णत्वाभावः सिद्धः । विभाषोर्णोः। Page #278 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२७५ इडादिप्रत्ययो वा ङि स्यात् । ऊर्जुनुविथ, ऊर्जुनविथ । ऊMविता, ऊर्णविता । ऊौतु, ऊर्णोतु अर्णवानि ऊर्णवै । २४४८ गुणोऽपृक्त । (७-३-६१) अर्णोतेर्गुणः स्यादपत्रे हलादौ पिति सार्वधातुके । वृद्धयपवादः । पौर्णोत् । और्णोः । ऊर्गुयात् । ऊर्गुयाः, इह वृद्धिन, 'डिच्च पिन्न' इति भाष्यात् । ऊयात् । ऊर्ण विधीष्ट, ऊर्ण विषीष्ट । औणुवीत् प्रौणुविष्टाम् । २४४६ ऊर्णोतेर्विभाषा। ७-२-६) इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । श्रौर्णावत् और्णाविष्टाम् पौर्णाविषुः । और्णवीत् । धु १०४० इडिति इत्यभिप्रेत्य राषपूरणेन सूत्रं व्याचष्टे इडादीति । ऊर्णनुविथेति । डित्त्वपक्षे गुणाभावादुङ् । ऊर्गुनविथेति । ङित्त्वाभावपक्षे गुणः । ऊर्गुनुवथुः ऊर्गुनुव । ऊर्णनाव, ऊर्णनव । लुटि तासि इटि उित्त्वविकल्पं मत्वाह ऊर्ण विता, ऊर्णवितेति । ऊर्णविष्यति, ऊर्गुविष्यति । ऊर्णविष्यते, ऊर्णविष्यते लङि यौणु त् इति थिते 'ऊर्गातेर्विभाषा' इति वृद्धिविकल्पे गुणे च प्राप्ते गुणोउपक्ने । 'ऊोते भाषा' इत्यत ऊणोंतेरिति 'नाभ्यस्तस्य-' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः-' इत्यतो हलीति चानुवर्तते, तदाह ऊर्णोतेरित्यादि। वृद्धयपवाद इति । 'ऊतिर्विभाषा' इतेि वृद्धिविकल्पस्यापवाद इत्यर्थः । ऊर्णयात् इत्यत्र विभाषोः ' इति वृद्धिविकल्पमाशङ्कयाह इह वृद्धिति । भाष्यादिति । तथा च य सुटो ङित्त्वेन पित्त्वाभावान्न बृद्धिविकल्प इति भावः । न चैवं सति गुणनिषेधोऽपि .: स्यादिति शङ्कयम् , विशेषविहितेन यासुटो छित्त्वेन डिच्च पिन्नेति पित्त्वप्रयुक्तटि वनिषेधस्य बाध इति 'यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः । परस्मैपदे अ शीर्लिङयाह ऊरयादिति । अकृत्सार्वधातुकयोरिति दीर्घः । ऊणूया स्तामित्यादि प्रात्मनेपदे लिब्याह ऊर्णविषीष्ट, ऊर्गुविषीष्टेति । 'विभाषोर्णोः' इति वित्त्वविकल्प इति भावः । लुछि परस्मैपदे और्ण ईत् इति स्थिते 'विभाषोर्णोः' इति उत्त्वपक्षे गुणाभावे उवङि रूपमाह औMवीदिति । डित्त्वाभावपक्ष गुणे नित्यं प्रप्ते ऊोतेर्विभाषा । 'सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, 'नेटि' इत्यत इटीति च, तदाह इडादाविति । आत्मनेपदे तु लुडि और्णविष्ट, औMविष्ट । और्णविष्यत् , औMविष्यत् । श्रौर्याविष्यत, औMविष्यत । 'गाकुटादिभ्यः-' इ यतो विदिति 'विज इट्' इसत इडिति चानुवर्तत इत्याशयेनाह इडादिप्रत्यय इत्या दे। तेन गुणविकल्पे पक्षे उवङ्। गुणोऽपृक्त। नाभ्यस्तस्याचि-' इत्यतः पिति सार्वधातु के इति 'उतो वृद्धिलुकि हलि' इत्यतो हलीति चानुवर्तते, तदाह हलादावित्यादि । ऊोंतेर्विभाषा । 'सिचि वृद्धिः-' इति सूत्रं 'नेटि' इत्यत Page #279 -------------------------------------------------------------------------- ________________ २७६ ] सिद्धान्तकौमुदी । [ श्रदादि 1 भिगमने । द्यौति । द्योता । षु १०४१ प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सोता । श्रसौषीत् । कु १०४२ शब्दे । कोता । ष्टुञ् १०४३ स्तुतौ । स्तौति, स्वीति । स्तुतः, स्तुवीतः । स्तुते, स्तुवीते । 'स्तु सुधून्भ्यः -' ( सू २३८५ ) इतीट् । श्रस्तावीत् । 'प्राक्सितात् -' (सू २२७६) इति षत्वम् । श्रभ्यष्टोत् । 'सिवादीनां वा-' ( सू २३५६ ) । पर्यष्टोत् पर्यस्तौत् । ब्रञ् १०४४ व्यक्तायां वाचि । २४५० बुवः पञ्चानामादित आहो ब्रुवः । ( ३-४-६४ ) ब्रुवो लटः परस्मैपदा - 1 अभिगमन इति । अनिट् । द्यौतीति । उतो वृद्धिः । सार्वधातुके लिटि व युधातुवत् । द्योतेति । घोष्यति । श्रद्यौषीत् । षु प्रसवेति । षोपदेशोऽयम् । श्रनिट् । सौतीत्यादि युधातुवत् । एवं कु शब्दे इत्यपि । ष्टु स्तुताविति । उभयपदी अनिट् । 'तुरुस्तुशम्यमः -' इति ईविकल्पम्, इडभावपक्षे तु उतो वृद्धिं च मत्वाह स्तौति स्तवीतीति । स्तुवन्ति । स्तौषि, स्ववीषि । स्तुथः, स्तुवीथः स्तुथ, स्तुवीथ । स्तौमि, स्तवीमि स्तुवः, स्तुवीवः स्तुमः स्तुवीमः । आत्मनेपदे लटि ईड्विकल्पं मत्वाह स्तुते, स्तुवीते इति । स्तुवाते, स्तुवते । स्तुषे, स्तुवीषे स्तुवाथे स्तुध्वे, स्तुवीध्वे । स्तुवे स्तुवद्दे, स्तुवीवहे स्तुमहे, स्तुवीमहे । लिटि तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वात्थल्यपि नेड् भवति । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव, तुष्टव तुष्टुव तुष्टुम । तुष्टुवे इत्यादि । स्तोता । तोष्यति स्तोष्यते । स्तोतु, स्तबीत स्तुतात्, स्तुवीतात् स्तुताम्, स्तुवीताम् स्तुवन्तु । स्तुहि स्तुवीहि स्तुतात् स्तुवीतात् स्तुतम् स्तुवीतम् स्तुत, स्तुवीत । स्तवानि स्तत्राव स्तत्राम । स्तुताम्, स्तुवीताम् स्तुवाताम् स्तुवताम् । स्तुष्व, स्तुवीष्व स्तुवाथाम् स्तुध्वम्, स्तुवीध्वम् । स्तवै स्तवावहै स्तवामहै । लङि श्रस्तौत्, अस्तवीत् अस्तुताम्, अस्तुवीताम् अस्तुवन् । अस्तौः अस्तवीः प्रस्तुतम्, अस्तुवीतम् अस्तुत, स्तुवीत । अस्तवम् श्रस्तुव, अस्तुवीव प्रस्तुम, अस्तुर्वीम । प्रस्तुत, श्रस्तुवीत स्वाताम् इत्यादि । विधिलिङि स्तुयात् स्तुवीयात् इत्यादि । श्रात्मनेपदे स्तोषी - ष्टेत्यादि । लुङि सिचि इडभावे प्राप्ते आह स्तुसुधूञ्भ्य इति । तथा च 'इट ईटि' इति सिज्लोपे सिचि वृद्धौ प्रस्तावीदिति फलति । प्रस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः-' इत्यत्र परस्मैपदेध्वित्यनुवृत्तेरात्मनेपदे इट् न । स्तोष्ट स्तोषाताम् इटीति चानुवर्तत इत्याशयेनाह इडादावित्यादि । स्तवीतीति । 'तुरुस्तुशम्यमः -' इति ईड्वा । 'स्तुसुधूभ्यः -' इत्यत्र परस्मैपदेष्वित्युक्तेः श्रात्मनेपदे तु नेट् । अस्तोष्ट । अस्तोषाताम् । ब्रवः पञ्चानाम् । 'विदो लटो वा' इत्यतो लटो वेति , ७ १-‘तस्य प्रसवे याम उर्वीः' इत्यादौ वेदे प्रसवशब्दस्याभ्यनुज्ञानार्थत्वदर्शनात् । , Page #280 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [२७७ नामादितः पञ्चानां ण लादयः पञ्च वा स्युबवश्वाहादेशः । अकार उच्चारणार्थः । थाह पाहतुः प्राहुः । २४५१ आहस्थः । (८-२-३५ ) झलि परे । चर्वम् । श्रात्थ आहथुः । २४५२ व्रव ईट् । (७-३-६३) बवः परस्य हलादेः पित ईट् स्यात् । प्रात्थ इत्यत्र स्थानिवद्भावात्प्राप्तोऽयं 'झलि' इति थत्वविधानान्न भवति । ब्रवीति ब्रतः अवन्ति । बते । आर्धधातुकाधिकारे । २४५३ व्रवो वचिः। इत्यादि । ब्रू व्यक्तायां वाचीति । वः पश्चानाम् । 'परस्मैपदानां णलतुस्-' इत्यत उत्तरसूत्रमिदम् । 'विदो लटो वा' इत्यतो लटो वेत्यनुवर्तते, तदाह ब्रबो लट इति । आदितः पश्चानामिति । तिप् तस् झि सिप् थस् इत्ये. पामित्यर्थः । णलादयः पञ्चेति । णल अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः। उच्चारणार्थ इति । तत्प्रयोजनमात्थेत्यत्रानुपदमेव व्यक्तं भविष्यति । अाहेति । धातोर्लटस्तिपो गल्लि प्रकृतेराहादेशः। सिपस्थलि प्रकृतेराहादेशे अाइ थ इति स्थिते हस्य ढत्वे प्राप्ते आहस्थः । आह इति षष्ठयन्तम् । 'झलो झलि' इत्यतो भलीत्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे झलि पर इति । प्राह इत्यस्य थकारः स्याज्झलीति फलितम् । 'अलोऽन्त्यस्य' इत्यन्त्यस्य भवति । चर्वमिति । अाथ् थ इति स्थिते प्रथमथकारस्य खरि चेति चत्वं प्रात्थ इति रूपमित्यर्थः। श्राहादेशस्य प्रकारान्तत्वे तु हकारादकारस्य थकारादेश हस्य ढत्वे चा आट्थ इति स्य दिति बोध्यम् । पञ्चानां णलाद्यभावपक्षे आह व ईट् । 'नाभ्यस्तस्य-' इत्यतः पितीति 'उतो वृद्धिः-' इत्यतो हलीति चानुवर्तते, तदाह ब्रवः परस्येत्यादिना । ननु प्रात्थेत्यत्र आहादेशस्य स्थानिवत्त्वेन ब्रूत्वात्ततः परस्य यस्य ईडागमः स्यादित्यत्र आह यात्थेत्यत्रेति । स्थानिवद्भावात् प्राप्तोऽयमीडागमो न भवतीत्यन्वयः । कुत इत्यत आह झलि थत्वविधानादिति । 'ग्राहस्थः' इति झलि परत आहादेशस्य थत्वं विधीयते । ईटि तु सति भलादित्वाभावात्तनिर्विषयं स्यात् । अत पात्थेत्यत्र ईड् नेति विज्ञायत इत्यर्थः । ब्रुवन्तीति । ब्रवीषि नूथः बूथ । ब्रवीमि ग्रूवः ब्रूमः । लट आत्मनेपदे अाह व्रते इति । 'ध्रुवः पञ्चानाम् -' इत्यत्र परस्मैपदानामित्यनुवृत्तेराहादेशो न । बुवाते ब्रुवते । ग्रूषे ब्रुवाथे ब्रूध्वे । हुवे ब्रूवहे घूमहे । ब्रवो वचिः। ब्रुवो वचिरादेशः स्यादावर्तते । ब्रुव इत्येतदादिमं पञ्चम्यन्तम् , अन्तिमं तु षष्टयन्तमित्याशयेनाह व्रवो लट इत्यादि । चर्वमिति । प्रक्रियालाघवाद् ‘ाहस्तः' इत्येव सुवचमित्याहुः । ब्रव ईद । हलादेः किम् , बवाणि । पितः किम् , मूतः । झलीति थत्वविधानादिति। Page #281 -------------------------------------------------------------------------- ________________ २७८ ] सिद्धान्तकौमुदी । [ श्रदादि (२-४-५३) उवाच ऊचतुः ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्ता । ब्रवीतु, व्रतात् । 'ढिच्च पिन्न' इत्यपित्वादीयन । प्रवाणि वै । प्रयात् । उच्यात् । 'अस्यतिवक्ति-' ( सू २४३८ ) इस्य । २४५४ वच उम । ( ७-४-२० ) अङि परे । अवोचत् अवोचत । अथ शास्यन्त : परस्मैपदिनः । इङ् स्वात्मनेपदी । इण् १०४५ गतौ । एति इतः । २४५५ इणो यण् । ( ६-४-८१) अजादौ प्रत्यये परे । arge इत्यर्थः । इकार उच्चारणार्थः । उवाचेति । प्रकिति द्वित्वे कृते 'लिक्यभ्यासस्य-' इति संप्रसारणमिति भावः । ऊचतुरिति । किति द्वित्वात्प्राग् 'वचिस्वपियजादीनाम् -' इति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वाद् ‘अभ्यासस्यासवर्णै’ इत्युवङभावे सवर्णदीर्घ इति भावः । वचिरनिट्सु परिगणितः । तस्य भारद्वाजनियमात्थलि वेट्, तदाह उवचिथ, उवक्थेति । इडभावे 'चोः कुः ' 'ब्रुव ईट्' इत्यत्र 'नाभ्यस्तस्य -' इत्यतः सार्वधातुकप्रहणस्याप्यनुवृत्तेरीड् न । ऊचथुः ऊच । उवाच, उवच ऊचिव ऊचिम । क्रादिनियमादिट् । ऊचे इति । ऊचाते ऊचिरे । ऊचिषे ऊचाथे ऊचिध्वे । ऊचे ऊचिवहे ऊचिमहे । वक्तेति । वच्या - देशे इण्निषेधः । वक्ष्यति, वक्ष्यते । ब्रवीतु व्रतादिति । ननु तिबादेशस्य तातङः पिवाद् 'ब्रुव ईट्' इति ईडागमः स्यादित्यत्र माह ङिच्चेति । ब्रूताम् ब्रुवन्तु । ब्रूहि, ब्रूतात् ब्रूतम् ब्रूत । ब्रवाणीति । श्रटः पित्त्वेन ङित्त्वाभावाद न गुणनिषेध इति भावः । ब्रवाव ब्रवाम । ब्रूताम् ब्रुवाताम् ब्रुवताम् । ब्रूष्व ब्रुवाथाम् ब्रूध्वमिति सिद्धवत्कृत्य आह वै इति । श्रटः पित्त्वेन ङित्त्वाभावाद् गुणः । ब्रवावहै ब्रवामहै । लङि अब्रवीत् अब्रूताम् अब्रुवन् । श्रब्रवीः अब्रूतम् अब्रूत । अब्रवम् अब्रूव अब्रूम । विधिलिङयाह ब्रयादिति । ब्रूयातामित्यादि । आशीर्लिब्याह उच्यादिति । वच्या देशे 'वचिखेपि-' इति संप्रसारणमिति भावः । उच्यास्ताम् इत्यादि । श्रात्मनेपदे श्राशीर्लिङि वक्षीष्ट वतीयास्ताम् इत्यादि । श्रकित्वान्न संप्रसारणम् । लुङि सिचि वच्यादेशे श्रवच् स् त् इति स्थिते श्राह श्रस्यतीति । श्रवच् अ त् इति स्थिते वच उम् । शेषपूरणेन सूत्रं व्याचष्टे अङि पर इति । 'ऋदृशोऽङि-' इत्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्य दचः परः, श्रद्गुणः, तदाह श्रवोचदिति । श्रवक्ष्यत् श्रवक्ष्यत । > इङ् त्विति । 'इब् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण् गताविति । 'इयो यण' इत्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्वेन ङित्त्वाभावाद् गुणः । इत इति । श्रपित्त्वेन ङित्त्वान्न गुणः । इ अन्तीत्यत्र ङित्त्वाद् गुणाभावे इयङि प्राप्ते इणो यण् । 'अचि श्नुधातु - ' इत्यतः Page #282 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७६ इयडोऽपवादः । यन्ति । इयाय । २४५६ दीर्घ इणः किति । (७-४-६६) इणोऽभ्यासस्य दीर्घः स्वास्किति निटि । ईयतुः ईयुः। इसयिथ, इयेथ । ऐत् ऐताम् भायन् । इयात् ईयात् । २४५७ एतेलिङि । (७-४-२४) उपसर्गापरस्य प्रचीत्यनुवृत्तस्य अाधिकारलब्धाङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिरित्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे अजादौ प्रत्यये पर इति । इयडोऽपवाद इति । इयङि प्राप्ते एव तदारम् मादिति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । यथाअयनम् . आयकः । यन्तीति । एषि इथः इथ । एमि इवः इमः। इयायेति । द्वित्वे साते उत्तरखराड द्वौ आयादेशे 'श्रभ्यासस्यासवर्णे' इति इयङ। अतुसि तु द्वित्व कित्त्वाद् गुणाभा। इ इ अतुस् इति स्थिते 'इणो यण' इत्युत्तरखण्डस्य यणि इयतुरिति स्थिते दीधे इणः । 'अत्र लोपः-' इत्यतः अभ्यासस्येति व्यथो लिटि' इत्यतो लिटीनि चा पुवर्तते, तदाह इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनि यमात्थलि डिति मत्वा आह इययिथ, इयेथेति । ईयथुः ईय । इयाय, इयय ईयिव ईयिम । एता। एष्यति । एतु, इतात् इताम् यन्तु । इहि, इसात् इतम् इत । अयानि अयाव अयाम । ऐदिति । लडि तिप इकारलोपे इकारम्य गुणे अटो वृद्धिः। प्रायन्निति । झेरन्तादेशे इकारलोपे इ अन् इति स्थिते 'इगो या.' इति यणि कृते तस्याभीयत्वेनासिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । प्रायम ऐव ऐम । विधिलिब्याह इयादिति । इयाताम् इयुरित्यादि। आशीर्लिङ याह ईयादिति । 'अकृत्सार्वधातुकयो:-' इति दीर्घ इति भावः । ईयास्तामित्यादि । एतेलिङि । 'उपसर्गाद्धस्व ऊहतेः' इत्यत उपसर्गाद् हस्व इति, 'केःणः' इत्यतः अण इति, 'अयङ् यि विति' इत्यतः कितीति चानुवर्तते, तदाह उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकम् । ईडागमे कृते झलादित् भावादिति भावः । इण् गतौ । इयङोऽपवाद इति । येन नाप्राप्तिन्यायेनेति भावः । गुणवृद्धी तु परत्वादस्य बाधिके । अयनम् । श्रायकः । दीर्घ इणः किति । 'अत्र लोपोऽभ्यासस्य' इत्यतोऽभ्यासस्येत्यनुवर्तते । 'व्यथो लिटि' इत्यतो लिटीति च । किति किम्, इयाय । अत्र वदन्ति-इह दीघे कृतेऽपि 'अभ्यासस्यासवणे' इतीयका रूपसिद्धेः कितीति व्यर्थम् । न च दीर्घस्येयडि दीर्घविधानं व्यर्थमिति वाच्यम् , इयतुः ईयुरित्यत्र 'वार्णादाङ्गं बलीयः' इति यणि कृते दीर्घविधेरावश्यकत्वात् । किं च लिटीत्यनुवर्तमानमपीह व्यर्थमेव, व्यावाभावादिति । एता । एष्यति । एतु । इतात् । इताम् । यन्तु । इहि । उत्तमे तु । अयानि । अयाव। अयाम । लङ्मध्यमे ऐः । ऐतम् । ऐत । उत्तमे तु आयम् । ऐव। ऐम । ईया Page #283 -------------------------------------------------------------------------- ________________ २८० ] सिद्धान्तकौमुदी। [अदादिइणोऽणो हस्वः स्यात् किति बिकि । निरियात् । 'उभयत पाश्रयणे नान्तादिवत्' । अभीयात् । अणः किम्-समेयात् । 'समीयात्' इति प्रयोगस्तु भौवादिकस्य । २४५८ इणो गा लुङि । (२-४-४५) 'गातिस्था-' पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात् किति लिङीत्येव सिद्धश्च । कितीति तु नानुवर्तते, इण आर्धधातुकलिडो ठित्त्वाभावात् । नन्वभीयादित्यत्रापि ह्रखः स्यादित्यत आह उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिण्धातुत्वं न संभवति । परादित्वेन इराधातुत्वाश्रयणे तु नोपसर्गात्परत्वम् , उपसगैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन अभ् इत्यस्य उपसर्गत्वाभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चत्यपि न संभवति । पूर्वपरशब्दाभ्यां अन्तादिशब्दाभ्यां च विरोधस्य पुरस्स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च अभ् इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वाद् ईकारस्य परादिवत्त्वे ह्रखो दुरि इति वाच्यम् , लक्ष्यानुसारेण क्वचिद् एकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः। समयादिति । आ इयात् एयात् । समेयादित्यत्र एकारस्य अनरुत्वान्न ह्रखः । प्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित् समीयादिति प्रयोगः कथमित्याशङ्कयाह समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गती' इति प्रश्लिष्टस्य इधातोराशीलिङि 'अकृत्सार्वधातुकयोदीघः' इति दी? बोध्य इति भावः । लुङि विशेषमाह इणो गा लुङि। इरधातोः गा इत्यादेशः स्याल्लुङीति सूत्रार्थः स्पष्टः । अगा स् त् इति स्थिते आह गातिस्थेतीति । लुकि ऐष्यत् । इङ् दिति । 'अकृत्सार्व-' इति दीर्घः । एतेलिङि । इहार्धधातुक इति स्वरूपकथनार्थ प्रक्षिप्तम् , किति लिङीयेतावतवेष्टसिद्धेः । उभयत प्राश्रयण इति । अन्तादिशब्दाववयवविशेषवाचिनौ । तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश प्राश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात् । एवं परस्यादिवत्त्वे पूर्वस्यान्तवद्भावो न स्यादेकस्योभयापेक्षया पारतन्त्र्यविरोधादिति भावः । नन्वेवं रामौ इत्यस्य 'सुप्तिङन्तम्-' इति पदत्वं न स्यात् , परादित्वे रामेति प्रकृतेरभावात् । 'यस्मात्प्रत्ययविधिस्तदादेस्तदन्तस्य प्रहणम्' इति स्वीकारादाम इत्यस्य प्रकृतित्वात् , पूर्वान्तत्वे तु परत्र प्रत्ययाभावात् । अत्राहुः-पूर्व पदसंज्ञा पश्चादेकादेश इति नोक्तदोषः । इह च ज्ञापकं 'सुपिसूति. समाः' इति । विध्यादौ समीयादिति न भवत्येव । आशीलिङि तु 'अकृत्सार्व-' इति दीर्घ कृतेऽपि ह्रखत्वेन भाव्यमित्याशङ्कयाह भौवादिकस्येति । इटकिटकटीत्यत्र Page #284 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २८१ 1 ( सू २२२३ ) इति सिचो लुक् । श्रगात् श्रगाताम् अगुः । इङ् १०४६ अध्ययने । नित्यमधिपूर्वः । श्रधीते श्रधीयाते श्रधीयते । २४५६ गाङ् लिटि । ( २-४-४६ ) इङो गाङ् स्याल्लिटि लावस्थायां विवक्षिते वा । श्रधिजगे श्रधिजगाते श्रधिजगिरे । श्रध्येता । श्रध्येष्यते । श्रध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यत् । 'पूर्वं धातुरुपसर्गेण -' इति दर्शनेऽन्तरङ्गस्वाद् गुणात्पूर्व अध्ययन इति । श्रधिरुपरिभावे । उपरिभावश्च पठने नियमपूर्वकत्वमिति भूवादिसूत्रे भाष्ये स्पष्टम् । नित्यमधिपूर्व इति । धातुपाठे वचनमिदम् । अधीते इत्यत्र धातुरुपसर्गं न व्यभिचरतीति भूवादिसूत्रे भाष्ये । अधीत इति । 'सार्वधातुकमपित्' इति ङित्त्वाद् गुणनिषेधे सवर्णदीर्घः । श्रजादौ तु इयङ्, तदाह अधीयात अधीयते इति । अधीषे अधीयाथे अधीध्वे । श्रधीये अधीव अधीमहे । गाङ् लिटि । इङ इति । 'इङश्च' इत्यतस्तदनुवृत्तेरिति भावः । स्थानिवत्त्वादेव ङित्त्वे सिद्धे ङित्करणं 'गाङ्कुटादिभ्यः -' इत्यत्र 'इणो गा लुङि' इत्यस्य ग्रहणाभावार्थमिति भाष्यम् । ननु कृते गाङादेशे द्वित्वे अभ्यासजश्त्वे आल्लोपे अधिजगे इति रूपं वक्ष्यति । तदयुक्तम्, 'द्विर्वचनेऽचि' इति गाङादेश - निषेधाद् गाङादेशात् प्रागेव द्वित्वे सति उत्तरखण्डस्य गादेशे अधीगे इति रूपा - पत्तेरित्यत आह लावस्थायां विवक्षित वेति । तत्र लावस्थायामिति वार्तिकम गाङादेशात् प्रागेव 'द्विर्वचनेऽचि' इति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताचोऽभावात् । विवक्षिते इति भाष्यमते तु सुतरां 'द्विर्वचनेऽचि' इति न प्रवर्तते, अनैमित्तिकत्वादिति भावः । अधिजगिरे इति । अधिजगिषे अधिजगाथे अधिजगिध्वे । अधिजगे श्रधिजगिव अधिजगिमहे । लोटि अधीताम् अधीयाताम् अधीयताम् । अधीष्व अधीयाथाम् अधीध्वम् इति सिद्धवत्कृत्य आह अध्ययै इति । तत्र प्रक्रियां दर्शयति गुणायादेशयोरिति । 'पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण' इति 'सुट्कात्पूर्वः' इति सूत्रसिद्धान्तादिति भावः । तथा च इट एत्त्वे आि वृद्धौ अधि इ ऐ इति स्थिते गुणे अयादेशे यणिति फलितम् । ननु 'पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्यपि पक्षः 'सुट्कात्पूर्वः' इति सूत्रभाष्ये स्थितः । तथा च अधि इ ऐ इति स्थिते पूर्वं सवर्णदीर्घे सति गुणायादेशयोः कृतयोः श्रधये 1 प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम् । वी गतीत्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यत इति मते तु विध्यादिलिञयपि भवत्येवेति बोध्यम् । गाङ् लिटि । लावस्थायामिति । वार्तिकमते तु एकादेशात्प्रागेव गाङादेशे 'द्विर्वचनेऽचि' इति सूत्रं न प्रवर्तते द्वित्वनिमित्ताचोऽभावात् । विवक्षित इति । भाष्यमते तु सुतरां न प्रवर्तते, अनै Page #285 -------------------------------------------------------------------------- ________________ २८२ ] सिद्धान्तकौमुदी । [ श्रदादि सवर्णदीर्घः प्राप्तः । ' णेरध्ययने वृत्तम्' ( सू ३०६६ ) इति निर्देशान्न भवति । श्रध्यैत । परत्वादियङ्, तत श्राद्, वृद्धिः, श्रध्येयाताम् अध्येयत । श्रध्यैयि अभ्यैवहि श्रध्यैमहि | अधीयीत श्रधीयीयाताम् । श्रधीयीध्वम् । श्रधीयीय । अध्येषीष्ट । २४६० विभाषा लुङ्लुङोः । ( २-४-५० ) इङो गाङ् वा इति स्यादित्याशङ्कय निराकरोति पूर्व धातुरिति । साधनेनेत्यस्य कारकबोधकेनेत्यर्थः, प्रत्ययेनेति यावत् । दर्शन इत्येतस्य मते इत्यर्थः । ' पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्व प्रवृत्तिकत्वेन अन्तरात्वात् ' सार्वधातुकार्धधातुकयोः' इति गुणं बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह णेरध्ययने वृत्तमिति निर्देशादिति । अन्यथा ल्युटि अनादेशे अधि इन इति स्थिते पूर्वं सवर्णदीर्घे ततो गुरणावादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः । वस्तुतस्तु पूर्वं धातुः साधनेन युज्यते इत्येव भाष्य समतम्, पूर्वं धातुरुपसर्गेण नैतत्सारमिति भाष्योक्तेरित्यन्यत्र विस्तरः । अध्याव अध्ययामहै | लड्याह श्रध्यैतेति । अधि श्रत इति स्थित 'अश्व' इति वृद्धौ यणिति भावः । अधि इ श्रतामिति स्थिते आदि वृद्धौ यणि अध्येतामिति प्राप्ते आह परत्वादियङिति । आटः प्रागेव परत्वादिकारस्य इय तत टि वृद्धौ यणि ध्येयातामिति रूपमित्यर्थः । श्रध्यैयतेाते । 'आत्मनेपदेष्वनतः' इत्यदादेशः । श्रध्येथाः अध्येयाथाम् अध्येध्वम् इति सिद्ध वत्कृत्याह श्रध्यैयि अध्यैवहि श्रध्यै महीति । विधिलिङ्याह अधीयीतेति । अधि इ त इति स्थिते सीयुट सुटि सलोपे यलोपे अधि इ इत इति स्थिते धानुभूतस्य इकारस्य इयङि सवर्णदीर्घ इति भावः । श्रधीयीयातामिति । श्रधि इ श्रतामिति स्थिते सीटि सुटि सोपे अधि इ ईयातामिति स्थिते धातुभूत इकारस्य इयङि सवर्णदीर्घ इति भावः । स्य रन्भावे सीयुटि सकारयकारलोपे अधि इ ई रन् स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीर्घे अधीयीरन्, अधीयीथाः, श्रधीयीयाथाम् इति सिद्धवत्कृत्य आह अधीयीध्वमिति । ध्वमि सीयुटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इङ इयङि सवर्णदीर्घ इति भावः । श्रधीयीयेति । इटोऽत् सीयुट् सलोपः । अधिय इति स्थिते इङ इयङि सवर्णदीर्घ इति भावः । अधीयीवहि श्रधीयीमहि । श्राशीर्लिङपाह अध्येषीष्टेति । सीयुटि गुणः, यण्ण षत्वम् । अध्येषीयास्ताम् अध्येषीरन् । श्रध्येषीष्ठाः श्रध्येषीयास्थाम् अध्येमित्तिकत्वादिति भावः । निर्देशान्न भवतीति । 'वार्णादानं बलीयः' इति समा धानं तु न प्रवर्तते, व्याश्रयत्वादिति भावः । श्रध्यैयतेति । 'आत्मनेपदेष्वनतः' इति Page #286 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमात्तत्त्वबोधिनीसहिता। [२८३ स्यात् । २४६१ गाङ्कुटादिभ्योऽञ्णिन्डित् । (१-२-१) गालादेशास्कुटादिभ्यश्च परेऽम्णितः प्रत्यया ठितः स्युः। २४६२ घुमास्थागापाज. हातिसां हलि । (६-४-६६) एषामात ईत्स्याद् हलादौ विकल्यार्धधातुके । अध्यगीष्ट, अध्यैष्ट । अध्यगीप्यत, अध्यैष्यत । इक् १०४७ स्मरणे । अयमप्य. षोड्वम् । अध्येषीय अध्येषीवहि अध्येषीमहि । लुङि प्राटि अधि श्राइ त इति स्थिते विभाषा लुङ्लुङोः । शेषं पूरयति इङो गाङ् वा स्यादिति । 'इङश्च' इत्यतो 'गाङ् लिटि' इत्यतश्च तदनुवृत्तेरिति भावः । सिचि अधि अ गा स् त इति स्थिते गाकुटादिभ्यो। ञ्च एच ञ्णौ, तौ इतौ यस्य स मिणत्, स न भवतीत्यणित् । गाङ च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति उकारा. नुबन्धाद् 'इणो गा लुङि' इत्यस्य न ग्रहणमित्युक्तम् । नापि 'गाङ् गतौ' इत्यस्यात्र प्रहणम् , तत्र डकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इडादेशस्य गाङो कारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः, तदाह गाङादेशादिति । एवं च सिचः ङित्त्वे आह घुमास्था । 'षो अत्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् । 'पातो लोप इटि च' इत्यत आत इति 'ईद्यति' इत्यत ईदिति 'अनुदात्तोपदेश-' इत्यतः क्ङिति इति चानुवर्तते, तदाह एषामित्यादिना । अध्यगीझस्य अत् । लङ् मध्यमे तु अध्यथाः । अध्ययाथाम् । अध्यध्वम् । अध्येषीष्टेति । लिङः सीयुट् । अध्येषीयास्ताम् । अध्येषीरन् । गाकुटादिभ्यो । इह गाङ् गातावित्यस्य न ग्रहणम् , तर्थतया ङकारानुबन्धस्य तत्र चरितार्थत्वात् । आदेशडकारस्तु अचरितार्थः, स्थानिवद्भावेनैव तङः सिद्धत्वादत आह गाङादेशादिति । कुटादिस्तुदाद्यन्तर्गणः । केचित्तु कुट आदिर्येषां ते कुटादयः, कुटस्य श्रादिः कुटादिः; कुटादिश्च कुटादयश्च कुटादय इति समासद्वयमाश्रित्य कुटपूर्वस्य लिखधातोरपि ग्रहणाल्लिखनमिति प्रयोगः सिद्ध इत्याहुः। तच्च 'रलो व्युपधात्-' इति सूत्रस्थेन लिखित्वा लेखित्वा लिलिखिषति लिलेखिषति इति वृत्तिग्रन्थेन, 'शकुनिष्वालेखने' इति सौत्रप्रयोगेण च विरुध्यते । अञ्णिदिति किम् , घभि कोटः । पोटः। णलि चुकोट । पुपोट । घुमास्था। 'दीछो युडचि-' इत्यतः विडतीत्यनुवर्तते । आधधातुक इति चाधिक्रियत एव । क्छिति किम् , दाता । धाता। हलादौ किम् , ददतुः । ददुः । अन्यथा आतो लोपात्परत्वादीत्वं स्यात् । श्रार्धधातुके किम् , मातः । माथः । अध्यगीष्टेति । सिचो ङित्त्वादीत्वम् । इक् स्मरणे । ककार इह 'इण्वदिकः' इति विशेषणार्यः । एरित्युक्ते तु इट किट कटीत्यत्र प्रश्लिष्टस्य ईधातोरपि प्रहणं स्यादि Page #287 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [अदादि २८४] धिपूर्वः । 'अधीगर्थदयेशाम्-' (सू ६१३) इति लिङ्गात् । अन्यथा हि 'इगर्थ-' इत्येव ब्रयात् । 'इण्वदिक इति वक्तव्यम्' ( वा १५०७)। अधियन्ति । अध्यगात् । केचित्तु प्रार्धधातुकाधिकारोक्नस्यैवातिदेशमाहुः, तन्मते ष्टेति । अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचः षत्वे तकारस्य ष्टुत्वेन ट इति भावः । 'गातिस्था-' इति न सिज्लोपः, परस्मैपदाभावात् । अध्यगी. षाताम् अध्यगीषत । अध्यगीष्ठाः अध्यगीषाथाम् अध्यगीढ्वम् । अध्यगीषि अध्य. गोवहि अध्यगीष्महि । गाडभावपक्षे आह अध्यष्टेति । अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषाताम् अध्यै. षत । अध्यैष्ठाः अध्यैषाथाम् अध्यैवम् । 'धि च' इति सलोपः। अध्यषि अध्यैः ध्वहि अध्यैष्महि । लुड्याह अध्यगीष्यतेति । 'विभाषा लुब्लुङोः' इति गाङादेशे स्ये तस्य 'गाङ्कुटादिभ्यः-' इति ङित्त्वे 'घुमास्था-' इति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाडभावपक्षे आह अध्यैष्यतेति । अध्यध्येतामित्यादि । इक स्मरणे । अयमपीति । इधातुवदयमपि धातुनित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य नित्यमधिपूर्व इति वचनाद् भूवादिसूत्रभाष्याच्च इगे नित्यमधिपूर्वकत्वं युक्तम् । अस्य तु तथात्वे किं प्रमाणमित्यत आह अधीगथेति । तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः। इग्धातोरधिपूर्वकत्वा. भावेऽपि स्मरणार्यकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थ स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायत इत्यर्थः । इरावदिक इति । षष्ठ्यन्ताद्वतिः । इणो यत् कार्यम् 'इणो यण' इत्यादि, तद् इको भवतीत्यर्थः । अध्यति, अधीत इति सिद्धवत्कृत्य आह अधियन्तीति । अन्तादेशे इयङपवादः । 'इणो यण' इति यणिति भावः । अध्येषि अधीथः अधीथ । अध्यमि अधीवः अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुस् इति स्थिते 'इणो यण' इति द्वितीयस्य इकारस्य यणि प्रधमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घे सवर्णदीपे, अधीयतुः अधीयुः । श्रधीययिथ, अधीयेथ अधीयथुः अधीय । अधीयाय, अधीयय अधीयिव अधीयिम । अध्येता। अध्येष्यति । अध्यतु, अधीतात् अधीताम् अधियन्तु । अधीहि, अधीतात् अधीतम् अधीत । अध्ययानि अध्ययाव अध्ययाम । अध्येत् अध्येताम् अध्यायन् । अध्येः अध्यतम् अध्येत । अध्यायम् अध्यैव अध्यम-इति सिद्धवत्कृत्य लुण्याह अध्यगादिति । इण्वत्त्वाद् 'इणो गा लुङि' इति गादेशे 'गातिस्था-' इति सिचो त्याहुः । केचित्त्विति । आर्धधातुकाधिकारे वार्तिकपाठात्तदधिकारोक्तानामेव कार्या Page #288 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८५ यएन । तथा च भट्टिः-- 'ससीतयो राघवयोरधीयन्' इति । वी १०४८ गतिन्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणं । वेति वीतः वियन्ति । वेषि । वेमि । वीहि । अवेत् प्रवीताम् अवियन् । अडागमे सत्यनेकारवाद्यणिति केचित् । अन्यन् । अत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते । लुका लुप्तत्वाद् ‘घुमास्था--' इति ईत्त्वं न । अध्यगाताम् । अध्यगाम् अध्यगाव । अध्यैष्यत् । केचित्विति । आर्धधातुके इत्यधिकारे 'इणो गा लुङि' इति सूत्रे एतद्वार्तिकपाठस्य भाष्ये दर्शनात्तदधिकारोक्तानामेव कार्याणामुपस्थितत्वादिति भावः । तन्मते यण नेति । 'इणो यण्' इत्यस्य आर्धधातुकाधिकारस्थत्वाभावान्नातिदेश इत्यर्थः । तेन झोऽन्तादेशे इयढि सवर्णदीर्घ अधीयन्तीत्यायूह्यम् । राघवयोरधीयन्निति । 'अधीगर्थ-' इति षष्ठी । राघवौ स्मरन्नित्यर्थः । अधिपूर्वाद् इग्धातोलटः शतरि शपो लुकि इकारस्य इयङि सवर्णदीर्घ अधीयदिति शत्रन्तात् सुवुत्पत्तौ सौ रूपम् । वी गतीति । 'अजेयं घनपोः' इति सूत्रभाष्यरीत्या अस्य आर्धधातुके नास्ति प्रयोग इति शब्देन्दुशेखरे स्थितम् । वियन्तीति । एकाच्वाद्यणभावादियडिति भावः । लोटि वेतु, वीतात् वीताम् वियन्तु-इति सिद्धवत्कृत्याह वीहीति । हेरपित्त्वेन ङित्त्वान्न गुण इति भावः । वीतात् वीतम् वीत । वयानि वयाव वयाम । लङयाह अवेदिति । अविर्यानति । वी अन् इति स्थिते परत्वादडागमात् प्रागियङि कृते अडागम इति भावः । मतान्तरमाह अडागमे सतीति । लावस्थायामडिति पक्ष इयडं बाधित्वा अनेकाच्वाद् यणि अव्यन्निति केचिदाहुरित्यर्थः । केचिदित्यस्वरसं सूचयति । तद्वीजं तु कृतेऽप्यटि यणि कर्तव्ये श्राभीयतया अटोऽसिद्धत्वादनेकाच्त्वा. भावाद्यणभावादियवोचित इति शन्देन्दुशेखरे विस्तरः । अत्रेति । वी ई इति णामुपस्थितत्वादतिदेश इति भावः । अधीयन्निति । स्मरन्नित्यर्थः । राघवयोरित्यत्र 'अधीगर्थदयेशा कर्मणि' इति षष्टी । वी गति । अवियन्निति । अडागमात् परत्वादियङ् । अडागमे सतीति । कृताकृतप्रसङ्गित्वमात्रेण अटो नित्यत्वादिति भावः । अतएवापरितोषात् 'असिद्धवदत्राभावात्' इति समानाश्रये यणि कर्तव्ये अटोऽसिद्धत्वादियठेवोचित इत्याशयेन वा केचिदित्युक्तम् । लावस्थायामेवाडागम इति पंक्षे तु यणेवेति बोयम् । ईकारोऽपीति । प्रयुञ्जते च 'न हि तरणिरुदीते दिक्पराधीनवृत्तिः' इति, व्याख्यातं च मनोरमायाम्-कर्मव्यतिहारे तङ् । न च 'न गतिहिंसार्थेभ्यः' इति निषेधः शङ्कथः, उत्पूर्वस्याविर्भावार्थत्वादिति । अत्र वदन्तिव्यतिशब्दं विना कर्मव्यतिहारकल्पनं क्लेशावहम् । परकीयकर्म च कर्मव्यतिहारेऽ. पेक्ष्यते तच्चात्र नोपात्तम् । परस्परकरणं तु न संभवत्येव । ततश्चोदीते इति भावे Page #289 -------------------------------------------------------------------------- ________________ २८६ ] सिद्धान्तकौमुदी। [ अदादि. एति ईतः इयन्ति । ईयात् । ऐषीत् । या १०४१ प्रापणे । प्रापण मिह गतिः । प्रणियाति । यातः यान्ति । २४६३ लङः शाकटायनस्यैव । (३-४-१११) मादन्तात्परस्य ललो झर्जुस् वा स्यात् । अयुः, अयान् । यायात् यायाताम् । यायास्ताम् । अयासीत् । वा १०५० गतिगन्धनयोः। गन्धनं सूचनम् । भा १०५१ दीप्ती । ष्णा १०५२ शौचे । श्रा १०५३ पाके । दा १०५४ कुत्सायां गतौ । प्सा १०५५ भक्षणे । पा १०५६ रक्षणे । पायास्ताम् । अपासीत् । रा १०५७ दाने । ला १०५८ श्रादाने । 'द्वावपि दाने' इति चन्द्रः । दाप् १०५६ लवने । प्रणिदाति, प्रनिदाति । दायास्ताम् । भदासीत् । ख्या १०६० प्रकथने । अयं सार्वधातुकमात्रविषयः । 'सस्थानत्वं नमः ख्यात्रे' ( वा १५६१) सवर्णदीर्घ वी गतीति निर्देश इति भावः । ईयादिति । विधिलिटि श्राशीलिलि च रूपमिदं समानम् । 'स्को:-' इति सलोपः। तत्र विधिलिङि ईयातामित्यादि, आशीषि तु ईयास्तामित्यादि, इति विशेषः। ऐषीदिति । सिचि वृद्धिः। या प्रापण इति । ननु गच्छतीत्यर्थे यातीति कथमित्यत आह प्रापणमिह गतिरिति। णिजर्थस्त्वविवक्षित इति भावः । प्राणियातीति । 'नर्गद-' इति णत्वम् । ययौ । याता। यास्यति । यातु । अयात् अयाताम् । लङः शकटायनस्यैव । 'झर्जुस्' इति 'प्रातः' इति चानुवर्तते, तदाह आदन्तादिति । जुस् वेति । शाकटायनग्रहणाद्विकल्पलाभ इति भावः । एवकारस्तु 'लिट् -' 'लिडाशिषि' इत्युत्तरार्थ इति भाष्ये स्पष्टम् । न च 'लोटो लङ्वत्' इत्यतिदेशाद् यान्तु इत्यत्रापि जुखिकल्पः शङ्कयः, 'नित्यं ठितः' इत्यतो ङित इत्यनुवृत्यैव सिद्धेर्लङ्ग्रहणस्य लवद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्ट म् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य त्वेन णत्वनिर्देशः । नाति । नाथात् , स्नेयात् । पा रक्षणे । 'एलिङि' इति सूत्रे 'गातिस्था-' इत्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुको न, तदाह पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाभावात् 'शेषे विभाषा' इति णत्वविकल्पं मत्वाह प्रणिदाति, प्रनिदातीति । घुत्वाभावादाशीर्लिडि एत्वम्, लुडि लुक् च नेति मत्वाह् दायास्तामिति । अदासीदिति च । ख्या प्रकथने । अयं सार्वधातुकमात्रविषय इति। मात्रशब्दोऽवधारणे । सार्वधातु वास्य ख्याधातोः प्रयोगः, न त्वार्धधातुक इत्यर्थः । कुत इत्यत अाह सस्थानत्वमिति । 'चक्षिङः निष्ठा ज्ञेया। तथा चोदये दिक्पराधीनवृत्तिस्तरणिर्नेत्यर्थः सुगम इति । प्रणिदातीति। 'शेषे विभाषा-' इति णत्वविकल्पः । अदासीदिति । अघुत्वान्न सिज्लुक् । नमः Page #290 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८७ इति वार्तिकं तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः, स नेति ख्यामादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । 'संपूर्वस्य ख्यातेः प्रयोगो न' इति न्या. सकारः । प्रा १०६१ पूरणे । मा १०६२ माने। अकर्मकः । 'तनौ ममुस्तत्र न कैटभद्विषः' इति माघः । उपसर्गवशेनार्थान्तरे तु सकर्मकः । 'उदरं परि. ख्याञ्' इति सूत्रे ख्या स्थाने 'ख्शाञ्' इति वक्तव्यम् । अस्य शकारस्य पूर्वत्रासिद्धमित्यधिकारे यकारो रक्तव्य इत्युक्त्वा 'प्रयोजनं सौप्रख्ये विधिः' इत्युपक्रम्य 'सस्थानत्वं नमः स्यात्रे' इत्युक्तं वार्तिके । तत्र नमध्याहृत्य नमः ख्यात्रे इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स जिहमामूलीयो 'नमः ख्यात्रे' इत्यत्र न भवतीत्येतत् ख्यामा. देशस्य शादित्वविधौ शस्य यत्वविधौ च प्रयोजनमित्यर्थ । ख्शादित्व इति । यत्वविधावित्यस्याप्युपल् क्षणम् । शकार स्थानिकयत्वस्यासिद्धत्वात् । 'शपरे विसर्जनीयः' इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तिकहृदयम् । व्याधातोरस्यार्धधातुकेऽपि प्रयोगसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिःस्वाभावाद् असिद्धत्वाभावात् 'शपरे विसर्जनीयः' इत्यस्याप्रवृत्तौ 'कुप्वोः-' इति जिह्वामूलीयो दुर्वारः स्यात् । ततश्चार्धधातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते, ज्ञापकस्य सामान्यापेक्षत्वादिति भावः। संपूर्वस्येति । सार्वधातुकेऽपीति भाव । अत्र व्याख्यानमेव शरणम् । एवं च संख्याति इत्यादि नास्तीति फलितम् । संख्यादिशब्दास्तु ख्यात्रादेशस्येति बोध्यम् । मा मान इति। मानं परिमितिरिति भागः, तदाह अकर्मक इति । माति घृतं पात्रेऽस्मिन्निति उदाहरणम् । परिमितं भवतीत्यर्थः, संगृहीतं भवतीति यावत् । अत्रार्थे शिष्ट प्रयोग. संवादं दर्शयति तनौ ममुस्तति । 'तनौ ममुस्तत्र न वैटमद्विषस्तपोधनाभ्यागमसंभवा मुदः' इति नाघकाव्य। तपोधनस्य-नारदस्य, अभ्यागमेन-आगमनेन, संभवा मुदः-संतोषाः, कैटभद्विषः--श्रीकृष्णस्य, तनौ-शरीरे, न ममुः-परिमिता न बभूवुः, आधिक्यान्न संग्रहीता बभूवुरिति यावत् । अर्थान्तरे त्वि- परिच्छेद ख्यात्रे इति । यायमार्धधातुकेऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परे 'शरपरे विसर्जनीयः' इत्यस्याः वृत्त्या कुप्वोरिति जिह्वामूलीयो दुर्वारः स्यादेवेति तद्भावः । ख्शादित्वे प्रजो जनमिति वार्तिककारायुक्तियाकुप्यतेति भावः । संपूर्वस्येत्यादि । संख्यातीत्यादिप्रयोगो नास्त्येव । संख्येति प्रयोगस्तु ख्याआदेशस्येति न्यासकाराशयः। Page #291 -------------------------------------------------------------------------- ________________ २८८ ] सिद्धान्तकौमुदी। [ अदादि. माति मुष्टिना' । 'नेर्गद-' (सू २२८५) इत्यत्र नास्य ग्रहणम् । प्रणिमाति, प्रनिमाति । वच १०६३ परिभाषणे । वक्ति वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये । झिपर इत्यपरे । वग्धि। वच्यात् । उच्यात् । अवोचत् । विद १०६४ ज्ञाने । २४६४ विदो लटो वा । (३-४-८३) वेत्तेलटः परस्मैपदानां णलादयो वा स्युः । वेद विदतुः विदुः । वेत्थ विदथुः वित्यर्थः । उदरमिति । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु' इति नैषधकाव्ये । कोऽपि कुतुकी दमस्वसुः- दमयन्त्याः, उदरं मुष्टिना परिमाति किमु परिगृह्णातीत्यर्थः । नास्य ग्रहणमिति। घुप्रकृतिमाङिति भाष्यादिति भावः । एवं च 'शेषे विभाषाऽकखादौ-' इति णत्वविकल्प इति मत्वाद प्रणिमाति, प्रनिमातीति । ममौ । ममिथ, ममाथ । ममिव । माता । मास्यते । मातु । अमात् । अमासीत् । अमास्यत् । वच परिभाषण । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्था । बहुवचनपर इति । न प्रयुज्यत इति शेषः । अस्मिन् पक्षे पुरुषत्रये बतुवचनं नास्ति । झिपर इति । न प्रयुज्यत इति शेषः । अस्मिन् पक्षे लिडादिष्वपि बहुवचनं नास्तीति भावः । तत्र लिटि अकिति 'लिव्यभ्यासस्य-' इति संप्रसारणम् , उवाच। किति तु 'वचिस्वाग-' इति संप्रसारणम् , ऊचतुः । उवचिथ, उवक्थ । ऊचिव । वक्ता । वक्ष्यति । वक्तु । अवक् । वच्यादिति विधिलिङि रूपम् । श्राशीलिङि 'वचिस्वपि-' इति संप्रसारणं मत्वाह उच्यादिति । अवोचदिति । लुडि 'अस्यतिवक्ति-' इति लेरङि 'वच उम्' इति भावः । विद ज्ञान इति । अनिट्सु लुग्विकरणस्याग्रहणाद् अयं सेट् । विदो लटो वा । 'परस्मैपदानां णल तुस्-' इत्यादिसूत्रमनुवर्तते । विद इति पञ्चमी, तदाह वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानाद् नेते आदेशाः । मा माने । नास्येति । घुप्रकृतिमाङ् इति पाठाद् ङितामेन तत्र प्रहणम् , ततश्च 'शेषे विभाषा-' इति विकल्प एव प्रवर्तत इत्याह प्रणिमाति । प्रनिमाती. त्यादि । वच परिभाषणे उवाच । वक्ता । वक्ष्यति । वक्तु । वक्तात् । अवक् । प्रवक्ताम् । अयमन्तिपर इति । तथा च वचन्ति, वक्ष्यन्ति, वचन्तु, अवचन्, अवोचन् , अवक्ष्यन्नित्येतेऽसाधवः । बहुवचनपर इति । अस्मिन् पक्षे लटि मध्यमे वक्थ । उत्तमे तु वच्मः । लिटि ऊचुः । मध्यमे ऊच । उत्तमे तु ऊचिम । लुटि वक्तारः। लिङि उच्यासुः, वच्यासुरित्यादयोऽप्यसाधवः । झिपर इति । अस्मिस्तु पक्षे वक्थ, वच्मः, ऊच, ऊचिमेत्यादयः साधव इति दिक् । विदो लटो वा । पञ्चमीयं न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य Page #292 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२८६ विद । वेद विद्व विद्म । पक्षे वेत्ति वित्त इत्यादि । विवेद विविदतः 'उषविद-' (सू २३४१) इत्याम्पचे विद इत्यकारान्तनिपातनान लघूपधगुणः । विदांचकार। वेदिता । २४६५ विदांकुर्वन्त्वित्यन्यतरस्याम् । (३-१-४१) वेत्तेर्लोट्याम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते। "रुषवचने न विवक्षिते, इतिशब्दात् । २४६६ तनादिकृभ्य उः। (३-१-७६) सनादेः कृजश्व उप्रत्ययः स्यात् । शपोऽपवादः । तनादिस्वादेव सिद्ध कृन्ग्रहणं गणकार्यस्य नित्यत्वे लिङ्गम् । तेन 'न विश्वसेदविश्वस्तम्' इत्यादि इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्ष इति । न लघूपधगुण इत्यन्वयः। कुत इत्यत आह अकारान्तनिपात. नादिति । 'उषविद-' इति सूत्रे विदेत्यकारान्तत्वम् आम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वाद् न लघुपधगुण इति भावः । वेदितति । वेदिष्यतीत्यपि ज्ञेयम् । विदांकुर्वन्त्वित्यन्यतरस्याम् । 'कृञ् चानुप्रयुज्यते लिटि' इत्युत्तर मिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतव्यमित्यर्थः । वेत्तेरिति । लुग्विकरणाद् विदधातोः लोटि परे आम्प्रत्ययो निपात्यत इत्यर्थः । लोडन्तेति । आमन्ताद्विदेः लोडन्तकृञ्धातोः अनुप्रयोगश्च निपात्यत इयर्थः । ननु 'विदांकुर्वन्तु-' इति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात् कथं लोइन्तसामान्यानुप्रयोग इत्यत आह पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः। तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इतिशब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः । तनादिकृअभ्य उः । शपोऽपवाद इति । अनेन शविषय एवास्य प्रवृत्तिरिति सूचितम् । 'सार्वधातुके यक्' इत्यतः सार्वधातुकप्रहणस्य 'कर्तरि शप्' इत्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्यानित्यतया 'श्वसेत्' इत्यत्र अदादिगण कार्य शपो लुङ् न भवतीत्यर्थः । वस्तुतस्तु कृऽग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वाद् लटोऽभावानेते श्रादेशास्तदाह वेत्तेरिति । लोटो लुगिति । 'आमः' इति सूत्रे 'मन्त्रे घस-' इत्यतो लेरित्यनुवर्य श्रामः परस्य ले गिति व्याकुर्वता मतेनेदमुक्तम् । निष्कर्षे तु तेनैव लुगिति बोध्यम् । पुरुषवचन इति । प्रथमपुरुषो बहुवचनं चेत्यर्थः । परस्मैपदमप्यविवक्षितमेवेति केषांचिन्मते कर्मव्यतिहारे तङ्, व्यतिविदांकुरुताम् , व्यतिविदाकुर्वातामित्यादि ज्ञेयम् । तेनेति । विश्वसेदित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविश्वस्तमित्यत्रेडभावः कथमिति चेदागम Page #293 -------------------------------------------------------------------------- ________________ २६० ] सिद्धान्तकौमुदी । [ श्रदादि सिद्धम् । विदांकरोतु । २४६७ त उत्सार्वधातुके । ( ६-४- ११० ) उप्रत्ययान्तस्य कृञोऽकारस्य उस्स्यात्सार्वधातुके क्ङिति । उदिति तपरस्वसामर्थ्याच गुणः । विकुरुतात् विदांकुरुताम् । 'उतश्च -' ( सू २३३४ ) इति हेर्लुक् । श्रभीयत्वेन लुकोsसिद्धत्वादुत्वम् । विदांकुरु । विदांकरवाणि । श्रवेत् श्रवित्ताम् । 'सिजभ्यस्त -' ( सू २२२६ ) इति झेर्जुस् । श्रविदुः । २४६८ दश्व । ( ८-२-७५) धातोर्दान्तस्य पदस्य सिपि परे रुः स्याद्रा । श्रवेः, श्रवत् । उक्लज्ञापनाभावाद् विश्वसेदित्य संबद्धमेवेत्याहुः । विश्वस्तमित्यत्र तु श्रागमशास्त्रस्यानित्यत्वाद् नेडित्याहुः । विदां करोत्विति । अत्र विदेर्लोटि श्रमि लोटो लुकि श्रामन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः । तत्र लोटस्तिपि 'एरु ' इत्युत्वे शपं बाधिवा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमितो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातो ङित्त्वाद् उकारस्य गुग्गुणाभावे विदां करुतात् इति स्थिते । अत उत् । उप्रत्ययान्तस्येति । 'उतश्च प्रत्यय तू-' इत्यतस्तदनुत्रृत्तेरिति भावः । कृञो ऽकारस्य उदिति । 'नित्यं करोतेः इत्यतस्तदनुवृत्तेरिति भावः । किङतीति । 'गमहन -' इत्यतस्तदनुवृत्तेरिति भावः अकारस्य उत्त्वे कृते तस्य लघूपधगुणमाशङ्कय श्राह तपरेति । इदं स्थानिवत्सूत्रे भाष्ये स्पष्टम् । विदांकुरुतामिति । विदांकुर्वन्त्वित्यपि ज्ञेयम् । 'न भकुराम्' इति निषेधाद् 'हलि च' इति दीर्घो न । हेर्लुगिति । विदांकुरु हि इति स्थिते 'अत उत्सार्वधातुके ' इत्युत्त्वं परमपि बाधित्वा नित्यत्वाद् 'उतश्च प्रत्ययात् -' इति हेर्लुगित्यर्थः । तर्हि सार्वधातुकाभावात् कथमुत्त्वमित्यत श्राह श्राभीयत्वेनेति । विदांकुर्विति । विदांकुरुतात् विदांकुरुतम् विदांकुरुत । विदां करवाणीति । श्राटः पित्वेन वित्त्वाभावादुकारस्य गुण इति भावः । विदांकरवाव विदांकरवाम । लब्याह अवेदिति । इल्यादिना सिपो लोपे विशेषमाह दश्च । 'सिपि धातो रुर्वा इत्यनुवृत्तम् । द इति षष्ठ्यन्तेन धातुर्विशेष्यते, तदन्तविधिः, पदस्येत्यधिकृतम्, तदाह धातोर्दान्तस्य पदस्येति । अलोऽन्त्यस्येत्यन्त्यस्य ज्ञेयम् । अवेदिति । सिपो हल्ब्यादिलोपे शास्त्रस्यानित्यत्वादिति गृहाण । अत उत्सार्व । ङ्किति किम् करोति । करोषि । लुको सिद्धत्वादिति । सार्वधातुकप्रहणमुत्तरार्थमेव नात्रावश्यकम् । इह भुतपूर्वगत्या सार्वधातुकपरत्वमाश्रीयत इति वृत्तिमते त्वसिद्धत्ववर्णनस्योपयोगलेशोऽपि नास्तीति ज्ञेयम् । दश्च । 'सिपि धातोरुव' इत्यनुवर्तते, पदस्येति 'झलां जशोऽन्ते' इत्यस्मादन्त इति च, तदाह धातोर्दस्येत्यादि । सिपि किम्, तिपि अवेत् । दान्तस्य धातोः सिपि रुर्वेत्येतावतैवेष्टसिद्धौ पदान्तानुवृत्तिर्मन्दप्रयोजनेत्याहुः । Page #294 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २११ अस १०६५ भुवि । श्रखि । २४६६ नसोरल्लोपः । ( ६-४-१११ ) श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्विति । स्तः सन्ति । 'तासस्त्योः - ' ( सू २१११ ) इति सलोपः । असि स्थः स्थ । अस्मि स्वः स्मः । 'आर्धधातुके' ( सू २४३२ ) इत्यधिकृत्य । २४७० अस्तेर्भूः । (२-४-५२) बभूव । भविता । अस्तु, स्वात् स्ताम् सन्तु । २४७१ ध्वसोरेद्धावभ्यासलोपश्च । ( ६-४- ११६ ) वो रस्तेश्चैवं स्याद्धौ परेऽभ्यासलोपश्च । श्रभीयत्वेनैरवस्था• सिद्दत्वाद्धेर्धिः । 'अनो:-' ( सू २४६६ ) इत्यल्लोपः । एधि । तातपत्ते एवं न । परेण तातढा ब्राधात् । ' सकृद्गतौ - ' ( प ४१ ) इति न्यायात् । स्वात् स्तम् स्त । श्रसानि प्रसाव असाम | 'अस्तिसिचः -' ( सू २२२५ ) इतीट् । दकारस्य रुत्वविकल्पः । अवित्तम् अवित्त । वेदम् श्रविद्व विद्म । विद्यात् विद्याताम् । विद्यात् विद्यास्ताम् । प्रवेदीत् । अवेदिष्यत् । अस भुवीति । भवनं भूः । सत्तायामित्यर्थः । श्रस्तीति । सस्य चर्वेऽपि सकार एव भवति, न तु तकारः, अल्पप्राणतया प्रयत्नभेदात् । श्नसोरल्लोपः । अत् इति लुप्तषष्ठीकं पदम् । न अस् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । शकन् वादित्वात् पररूपम् । श्नेति श्रप्रत्ययैकदेशनिर्देशः । 'श्रत उत्सार्वधातुके' इत्यतः सार्वधातुके इत्यनुवर्तते, 'गमहन -' इत्यतः क्ङितीति, तदाह श्रस्येत्यादिना । अस्तेर्भूः । असधातोर्भूभावः स्याद् श्रार्धधातुके परे इत्यर्थः अस् हि इति स्थिते घ्वसोरेद्धावभ्यासलोपश्च । घुस् अनयोर्द्वन्द्वः । एत् हौ इति च्छेदः। ननु अस् ह्नि इति स्थिते 'हुझल्भ्यो हेर्धिः' इति धित्वं परत्वाद् बाधित्वा 'ध्वसोः -' इति सकारस्य एत्त्वे कृते हुझल्भ्यः परत्वाभावात् कथं धिभाव इत्यत आह आभीयत्वेनेति । तथा च अ ए धीति स्थिते आह नसोरिति । नन्वाशिषि अस् हि इति स्थिते तातढं बाधित्वा परत्वादेत्त्वं प्राप्नोतीत्यत आह तातपक्षे पत्त्वं नेति । कुत इत्यत श्राह परेणेति । ननु कृते तातङि तस्य स्थानिवत्त्वेन हित्वात्तस्मिन्परे ‘घ्वसोः-' इत्येत्त्वं कुतो नेत्यत श्राह सकृद्गताविति । सकृद् एकवारं गतौ प्रवृत्तौ विप्रतिषेधे विरोधे सति यद्वाधितं तद्बाधितमेव भवति, न तु पुनः प्रवर्तत इति तदर्थः । लङस्तिपि विशेषमाह अस्तिसिच इति । इकारलोपे प्राटि वृद्धौ 'अस्तिसिचः - ' तच्चिन्त्यम्, वेत्सीत्यत्र तिप्रसङ्गाच्चर्त्वस्यासिद्धत्वेन दान्तत्वात् । श्नसोरल्लोपः । 'अत उत्-' इति सूत्राइत इत्यनुवर्त्यहणं त्यक्तुं शक्यमित्याहुः । नसोरिति । शकन्ध्वादित्वात्पररूपमित्याह नस्यास्तेश्चेति । श्रस्योदाहरणं रुन्धः, रुन्धन्तीत्यादि । किम, रुणद्धि, अस्ति । तपरकरणमास्तामासनित्यत्र त्याडागमे कृते तस्य लोपो माभूदित्येतदर्थम् । निष्कर्षस्तु अनुपदं स्फुटीभविष्यति । वसो Page #295 -------------------------------------------------------------------------- ________________ २६२] सिद्धान्तकौमुदी। [अदादि पासीत् । भसोरलोपस्याभीयत्वेनासिद्भवादाट । आस्ताम् आसन् । स्यात् । भूयात् । प्रभूत् । सिचोऽस्तेश्च विद्यमानस्वेन विशेषणादीएन । २४७२ उपसर्गप्रादुर्ध्यामस्तिर्यच्परः । (८-३-८७ ) उपसर्गेणः प्रादुसश्च परस्यास्तेः सस्य षः स्याद्यकारेऽचि च परे । निष्यात् । प्रादुःज्यात् । निषन्ति । प्रादुःषन्ति । इति ईडागम इत्यर्थः । ननु तसादौ डिति परत्वादाडागमात्प्राक 'नसोः-' इत्यल्लोपे सति अजादित्वाभावात् कथमाडित्यत आह नसोरल्लोपस्याभीयत्वेनेति । आस्तामिति । अत्र कृते आडागमे तस्य लोपनिवृत्यर्थ 'नसोरल्लोपः' इति तपर. करणम् । वस्तुतस्तु श्राट अाभीयत्वेनासिद्धत्वादेव लोपो न भवतीति 'श्नसोरल्लोपः' इत्यत्र तपरकरणं व्यर्थमिति भाष्ये स्पष्टम् । आसन्निति । श्रासीः प्रास्तम् आस्त। आसम् आस्व आस्म । विधिलिङयाह स्यादिति । स्याताम् स्युन्त्यिादि । आशीर्लिङि आर्धधातुकत्वाद् भूभावं मत्वाह भूयादिति । लुङि तु सिचि भूभावे 'गातिस्था-' इति सिचो लुकं मत्वाह अभूदिति । तत्र 'अस्तिसिचोऽपृक्त' इति ईडागममाशङ्कयाह सिचोऽस्तेश्चेति । इह भूभावे सति अस्तरयमाणत्वाद् ईग्नेति भावः । उपसर्गप्रादुर्ध्याम् । उपसर्गः प्रादुस् अनयोर्द्वन्द्वः। इएकोरित्यधिकृतम् । तत्र इण इत्युपसर्गेण संबध्यते, न तु प्रादुसि, ततः परस्य अस्तेः सस्य इणः पर. त्वासंभवात् । कोरित्यपि असंभवान्न संबध्यते । अस्तिरिति षष्टयर्थे प्रथमा। 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते, मूर्धन्य इत्यधिकृतमू । य् अच् अनयोर्द्वन्द्वः । यचौ परौ यस्मादिति विग्रहः । यकारे अकारे च परे इति लभ्यते । तदाह उपसर्गेण इति । उपसगस्यादिण इत्यर्थः । परस्येति । अस्तेः सस्य विशेषणमिदम् । न त्वस्तेः । तेन प्रादुरासीदित्यत्र न षत्वम् । यकारपरकत्वे उदाहरति निष्याद्, प्रादुष्ष्यादिति । प्रादुस् इति सान्तमव्ययम् । सस्य षत्वे पूर्वस्य सस्य ष्टुत्वेन षः । षान्तत्वे तु प्रादुर्व्यामिति रुत्वनिर्देशो नोपपद्यते। अच्परेद्धा। एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ स्पष्टम् , देहि धेहि। प्रसिद्धत्वादाडिति । नन्वेवमाटोऽसिद्धत्वात् 'श्नसोः-' इत्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत् । अत्राहुः-आभाच्छास्त्रस्यानित्यताज्ञापनाय तपरकरणम् , तेन देभतुरित्यादि सिद्धमिति । स्यादतत्-अत्र केचिद् अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न सिध्येत् । न च 'अत उत्-' इति सूत्रस्थतपरकरणमेव ज्ञापनार्थमस्त्विति वाच्यम् , अस्येत्युक्ती गौरवादर्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात् । तस्मादुक्वज्ञापनार्थमग्रहणमावश्यकमित्याहुः । उपसर्गप्रादुर्ध्याम् । प्रादुस् इति सान्तमव्ययम् । प्रादुषश्चेति पाठे प्रादुर्व्या Page #296 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २६३ यष्परः किम्-अभिस्तः । मृजूष १०६६ शुद्धौ । २४७३ मृजेर्वृद्धिः । ( ७-२-११४ ) मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे । 'विङत्यजादौ वेष्यते -' ( वा २०५७ ) । 'वश्व -' ( सू २१४ ) इति षः । मार्ष्टि मृष्टः मृजन्ति, मार्जति 1 ममार्ज ममार्जतुः, ममृजतुः । ममार्जिथ, ममा । मार्जिता, माष्टर्श । मृड्ढि | रकत्वे उदाहरति निषन्ति प्रादुष्यन्तीति । मृजूष् शुद्धाविति । ऊदित्त्वमिविकल्पार्थम् । 'षिद्भिदादिभ्योऽङ्' इत्यर्थं वित्त्वम् । वस्तुतस्तु भिदादिगणे मृजाशब्दपाठादेव सिद्धेरिह षित्करणमनार्षमित्याहुः । मृजेवृद्धि: । 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितम् । मृजेरित्यवयवषष्ठी, तदाह मृजेरिको वृद्धिः स्यादिति । 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति परिभाषा - मभिप्रेत्य आह धातुप्रत्यये पर इति । धातोर्विहिते प्रत्यये इत्यर्थः । तेन परिमृड्भ्यामित्यत्र न वृद्धिरिति भावः । गणापवादोऽयम् । किङत्यजादौ वेष्यत इति । भृजेर्वृद्धिरिति शेषः । 'इको गुणवृद्धी' इति सूत्रभाष्ये इदं पठितम् । वश्चेति ष इति । मृज् ति इति स्थिते ऋकारस्य वृद्धौ रपरत्वे जकारस्य वश्चेति षत्वे तकारस्य ष्टुत्वेन टकारे माष्टति रूपमित्यर्थः । मृष्ट इति । ङित्त्वान्न वृद्धिः नापि गुण इति भावः । मृजन्ति, मार्जन्ति इति । क्ङित्यजादाविति वृद्धिविकल्प इति भावः । मार्त्ति मृष्ठः मृष्ठ । माज्मि मृज्वः मृज्मः । ममार्जेति । गलि सृजेर्बृद्धिरिति भावः । अतुसादावजादौ किति वृद्धिविकल्पं मत्वाह ममार्जतुः, ममृजतुरिति । ममार्जुः ममृजुः इत्यपि ज्ञेयम् । ऊदित्त्वादिड्विकल्पं मृजेर्वृद्धिं च मत्वाह ममार्जिथ, ममाठेति । इडभावे जस्य व्रश्चेति षः । थस्य टुत्वेन ठ इति भावः । ममार्जथुः, ममृजथुः ममार्ज, ममृज । ममार्ज ममार्जिव, ममृजिव, मैमृज्व ममार्जिम, ममृजिम, ममृज्म । लुय्याह मार्जिता, मार्केति । ऊदित्त्वादिटि मिति निर्देशो न युज्यत इति प्राचां षान्तपाठः प्रामादिकः । परस्यति । अयमस्तेः सस्य विशेषणं न त्वस्तेः तेन प्रादुरस्तीत्यत्र न षत्वम् । उपसर्गेत्यादि किम्, दधि स्यात् । अस्तेः किम्, परिसृजति । मृजू शुद्धौ । अयं न षित्, भिदादिपाठसामर्थ्यात् । मृजेर्वृद्धिः । गुणापवादः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमित्याह धातुप्रत्यय इति । धातुप्रत्यये किम्, कंसपरिमृड्भ्याम् । किङत्यजादाविति । एतच्चान्येषां वैयाकरणानां मतम् 'इको गुणवृद्धी' इति सूत्रे १ - ' मृजू' इति षकाररहितपाठ एव बहुत्रोपलभ्यते । २ – केचित्विह क्रादिनियमान्नित्यमिटमाहुः, क्रादिनियमस्य नञ् - वेत्युभयप्रापितनिषेधनियामकत्व स्वीकारात् । Page #297 -------------------------------------------------------------------------- ________________ २६४ ] सिद्धान्तकौमुदी । [ श्रदादि " श्रमार्ट् । श्रमार्जम् । श्रमार्जीत्, अमार्चीत् । रुदिर् १०६७ श्रश्रुविमोचने । २४७४ रुदादिभ्यः सार्वधातुके । ( ७-२-७६) रुद्, स्वप्, श्वस्, अन्, जत् एम्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति रुदितः । हौ परत्वादिटि घित्वं न । रुदिहि । २४७५ रुदश्च पञ्चभ्यः । ( ७-३ - ६८ ) हलादेः पितः सार्वधातुकस्यापृक्रस्य ईद् स्यात् । २४७६ अड् गार्ग्यगालवयोः । तदभावे च ‘मृजेर्वृद्धिः' इति भावः । मार्जिण्यति, मादयति । माटु, मृष्टात् मृष्टाम् मार्जन्तु, मृजन्तु । मृड्ढीति । हैरपित्वेन वित्त्वान्न वृद्धिः । व्रश्वादिना जस्य षः, हेर्धिः, षस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । मृष्टात् मृष्टम् मृष्ट मार्जानि मार्जाव मार्जा । लब्याह श्रमार्ट् इति । तिप इकारलोपे वृद्धौ परत्वे इल्यादिना तकारलोपे व्रश्वादिना जस्य षः, तस्य जश्त्वच इति भावः । धमृष्टाम् श्रमार्जन्, अमृजन् । श्रमार्ट् श्रमृष्टम् अमृष्ट । श्रमार्जमिति । अमृज्व अमृज्म । मृज्यात् मृज्याताम् । मृज्यास्ताम् । श्रमार्जीत्, श्रमार्त्तीदिति । ऊदित्त्वादिविकल्प इति भावः । इट्पक्षे मार्जिष्टाम् श्रमार्जिषुरित्यादि सुगमम् । इडभावे श्रमाष्टम् श्रमार्त्तुः । श्रमार्त्तीः श्रमार्धम् श्रमार्ष्ट । श्रमाम् श्रमादमा । श्रमार्जिष्यत्, श्रमात् । रुदितुरिरित् सेट् । रुदादिभ्यः । इड्वल देरित्यनुवृत्तिं मत्वाह बलादेरिति । रुदित इति । वित्वान्न गुणः । रुदन्ति । रोदिषि रुदिथः रुदिथ । रोदिमि रुदिवः रुदिमः । रुरोद रुरुदतुः । रुरोदिथ । रुरुदिव रुरुदिम । रोदिता । रोदिष्यति । रोदितु, रुदितात् रुदिताम् रुदन्तु | रु३ि हि इति स्थिते ‘हुझल्भ्यः-' इति धित्वमाशङ्कयाह हौ परत्वादिति । रुदिहीति । हेरपित्त्वेन ङित्त्वान्न लघूपधगुण इति भावः । रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम । रुदश्च पञ्चभ्यः । ' नाभ्यस्तस्य -' इत्यतः पिति सार्वधातुके इति 'उतो वृद्धिः-' इत्यतो हलीति 'गुणोऽपृक्ते' इत्यतः श्रपृक्ते इति 'ब्रव ईटू' इत्यत ईडिति चानुवर्तते । रुद इति पञ्चमी । रुदादिभ्य इति विवक्षितम् इत्यभिप्रेत्य सूत्रशेषं पूरयति हलादेरित्यादिना । श्रड्गार्ग्यगालवयोः । अनयोर्मते रुदादिभ्यः पञ्चभ्यः परस्य हलादेः पितः सार्वधातुकस्य अपृक्तस्य श्रागमः स्यादिति स्प ♡ भाष्यकृता स्वीकृतम् । मृड्ढीति । 'हुझल्भ्यः -' इति हेर्धिः । षत्वष्टुत्वजश्त्वानि । वलादेः सार्वधातुकस्येति । वलादेः किम् रुदन्ति । सार्वधातुके किम्, स्वप्त धित्वं नेति । सकृद्गताविति न्यायात्, हेर्धिरिति स्थान्या देशयोरि " उच्चारणार्थ इत्यादिप्रागुक्तसमाधानाद्वेति भावः । रुदश्व । पञ्चभ्यः किम्, जागर्तेर्लङि श्रजागः । प्रकृतिप्रत्ययेत्यादि । हलादिपित्सार्वधातुका पृक्वापेक्षत्वाच्च Page #298 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६५ (७-३-६६) अरोदीत्, अरोदत् अरुदिताम् अरुदन् । अरोदीः, अरोदः । अरोदम् । प्रकृतिप्रत्ययविशेषापेक्षाम्यामडीड्म्यामन्तरणस्वाद्यासुट् । रुयात् । अरुदत्, अरोदीत् । भि व १०६८ शये । स्वपिति स्वपितः। सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ, सुन्वय । २४७७ सुविनिर्दुर्व्यः सुपिसूति. समाः। (८-३-८८) एभ्यः सुप्यादेः सस्य षः स्यात् । 'पूर्व धातुरुपसर्गेण ष्टोऽर्थः । अरोदीरिति । अरुदितम् अरुदित इत्यपि ज्ञेयम् । अरोदमिति । अरुदिव अरुदिम इत्यपि ज्ञयम् । ननु लिस्तिपि यासुटं बाधित्वा परत्वाद् 'अड्गा >गालवयोः' इति 'रुश्च पञ्चभ्यः' इति च अडीटौ स्यातामित्यत आह प्रकृति प्रत्ययेति । हलादिपित्सार्वधातुकापृक्तापेक्षत्वाच्चेत्यपि ज्ञेयम् । लुकि 'इरितो वा' इत्यङ्पक्षे आह अरुददिति । अङभावपक्षे त्वाह अरोदीदिति । 'अस्तिसिच:-' इति ईट् । 'रुदश्च पञ्चभ्यः' इति तु नेह प्रवर्तते, सिचा व्यवहितत्वात् । त्रिष्वप् शय इति । षोपदेशोऽयम् । अधिधातुके अनिट् । स्वपितीति । 'रुदादिभ्यः' इति इट । स्वपित इति । स्वपन्ति । स्वपिषि खपिथः स्वपिथ । स्वपिमि स्वपिवः स्वपिमः । सुष्वापेति । द्वित्वे 'लिव्यभ्यासस्य-' इति संप्रसारणे पूर्वरूपे आदेशसकारत्वा षत्वमिति भावः । सुषुपतुरिति । 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वादी|ते भावः । सुषुपुरित्यपि ज्ञेयम् । सुष्वपिथ, सुष्वप्थेति । भारद्वाजनियमात्थलि वेडिति भावः । सुषुपथुः सुषुप । सुष्वाप, सुष्वप सुषुपिव सुषुपिम । सुविनिर्दुर्व्यः। कृतसंप्रसारणस्य स्वप्धातोः सुपीत्यनेन ग्रहणम् । सूतीत्यनेन सूतिशब्दः कृदन्तो गृह्यन्ते। समेत्यनेनापि समशब्दस्य ग्रहणम् । षष्ठयर्थे प्रथमा । 'सहेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । मूर्धन्य इत्यधि. कृतम् तदाह एभ्यः सुप्यादेरिति । सुषुप्तिः, सुषूतिः, सुषम इत्युदाहरणानि । अत्र कृतसंप्रसारणस्य स्वप्धातोग्रहणात् सुस्वप्न इत्यत्र न षत्वमिति भाष्यम् । नन्वेषं सति सुषुषुपतुरि यत्र सुपूर्वस्य स्वपधातोः कथं षत्वम् । कृतसंप्रसारणस्य हि स्वपधातोः षत्वम् । तत्र यदि स्वप् अतुस् इति स्थिते पूर्व द्वित्वे कृते पश्चाद् 'वचिस्वपि ' इति संप्रसारणं तदा हलादिशेषे उत्तरखण्डस्यैव 'वचिस्वपि-' इति संप्रसारणम् , न त्वभ्यासस्य । अतुसः कित उत्तरखण्डव्यवहितत्वात् , 'न संप्रसारणे बहिरङ्गत्वमडीटोः । अरुददिति । 'इरितो वा' इत्यङ् । अरोदीदिति । 'अस्तिसिच-' इति ईट् । 'रुदश्च-' इत्यनेन तु न, सिचा व्यवधानेन रुदादेः परत्वाभावात् । सुषुपतुरिति । 'वचिस्वपि-' इति संप्रसारणम् । ततो द्वित्वम् । सुपिसूतिसमा इति । सूतीति क्लिनन्तः । समेति पचाद्यजन्तः । सुषुप्तिः । Page #299 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [अदादि २६६ ] युज्यते' । किति लिटि परवात्संप्रसारणे षत्वे च कृते द्विस्वम् । 'पूर्वत्रासिद्धीयमद्विर्वचने' (१ १२७) सुषुषुपतुः सुषुषुपुः । पिति तु द्विस्वेऽभ्यासस्य सप्र. सारणम् । षत्वस्यासिद्धस्वात्ततः पूर्व 'हलादिः शेषः' (सू २१७६ )। नित्य. स्वाञ्च । ततः सुपिरूपाभावाब पः । सुसुष्वाप । सुस्वप्ता । अस्तपीत् , अस्वपत् । संप्रसारणम्' इति निषेधाच्च । ततश्च सु ससुप् अतुसित्यत्र पूर्वखण्डस्य कृतसंप्रसार. णत्वाभावात् कथं षत्वम् । उत्तरखण्डस्य च सु इत्युपसर्गादव्यवहितपरत्वाभावात्कथमनेन षत्वम् , इणकवर्गाभ्यां परत्वाभावेन आदेशप्रत्यययोः इत्यस्थाप्युत्तरखण्डे अप्रवृत्तेः । यदि तु परत्वात्पूर्व संप्रसारणे कृते पश्चाद् द्वित्वं तर्हि सुप इत्यस्य द्वित्वप्रवृत्तेः प्रागेव षत्वमिति वक्तव्यम् । तत्तु न युज्यते । 'पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गण' इति परिभाषया सु इत्युपसगेसंबन्धस्य द्वित्वात्प्रागप्रवृत्तेः । तथा च कृतसंप्रसारणस्य अकृतषत्वस्य सुप् इत्यस्य द्वित्वे उत्तरखण्डस्येव 'आदेशप्रत्यययोः' इति षत्वं स्यात् । न तु पूर्वखण्डस्य 'सात्पदाद्योः' इति निषेधात । कृते हलादिशेषे सु इति पूर्वखण्डस्य सुबपत्वाभावेन 'सुविनिर्दुर्व्यः-' इत्यस्याप्यप्रवृत्तिः । न च एकदेशविकृतस्यानन्यत्वं शङ्कयम् , एवमप्यभ्यासस्यानर्थकत्वेन अर्थवद्ग्रहणपरिभाषया षत्वस्य तत्राप्राप्तेः । तस्मादिह सुषुषुपतुरित्यत्र पूर्वखण्डे षत्वं दुरुपपादमित्याशङ्कयाह पूर्व धातुरित्यादिना । लक्ष्यानुरोधादिह 'पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इत्याश्रीयते । ततश्च द्वित्वात्प्रागेव परत्वात्संप्रसारणे सति सुप् इत्यस्य सु इत्युपसर्गपूर्वकत्वमादाय षत्वे च कृते सति पुनः प्रसङ्गविज्ञानात् षुप् इत्यस्य कृतषत्वस्य द्वित्वे सति खण्डद्वयेऽपि षकारश्रवणं निर्बाधमित्यर्थः । तदुक्तं भाष्ये- 'षुपिभूतो द्विरुच्यते' इति । ननु कृतषत्वस्य कथं द्वित्वम् , द्वित्वे कर्तव्ये षत्वस्यासिद्धत्वादित्यत आह प्रर्वत्रा. सिद्धीयमिति । ननु तर्हि सुसुष्वापेत्यत्रापि पूर्वखण्डे षत्वं श्रयेतत्यत श्राह पिति त्विति । पिति णलि कित्त्वाभावाद् ‘वचिखपि-' इत्यस्याप्रवृत्तौ कृते द्वित्वे 'लिट्यभ्यासस्य-' इति पूर्वखण्डस्य संप्रसारणम् । सु सुप् स्वप् अ इति स्थिते 'सुविनिदुर्य:-' इति षत्वस्यासिद्धत्वाद् हलादिशेष इत्यर्थः । नित्यत्वाच्चेति । कृते अकृते च षत्वे हलादिशेषस्य प्राप्तेरिति भावः । तत इति। हलादिशेषोत्तरं सु इत्यस्यैव स्थित्या सुप् इति रूपस्याभावान ष इत्यर्थः। एकदेशविकृतत्वादनन्यन्वेऽपि अभ्यासुषूतिः । सुषमा । विषमः । अद्विर्वचन इति। तेन षत्वसहितस्य. द्वित्वम् । सुपि रूपाभावादिति। 'एकदेशविकृतमनन्यवत्' इति तु न प्रवर्तते । तस्य स्थानिवत्सूत्रशेषत्वात् । षत्वस्य त्रैपादिकत्वेन तत्कार्य प्रति स्थानिवत्त्वाभावादित्याहुः। वस्तुतस्तु 'स्थानिवदादेश-' इत्येतत् प्रति त्रिपादी सिद्धत्युक्तम् । तस्मादिह समा. Page #300 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा तत्त्वबोधिनीसहिता। [२६७ स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । श्वस १०६६ प्राणने । श्वसिति । श्वसिता। अश्वसीत् , अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । 'झयन्तषण-' (सू २२६६ ) इति न वृद्धिः । अश्वसीत् । अन १०७० च । प्रनिति । भान । अनिता । पानीत् , अानत् । २४७८ अनितेः। (८-४-१६) उपसर्गस्थानिमित्तात्परस्यानितेनस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयोः । जतिति जक्षितः । २४७६ अदभ्यस्तात् । (७-१-४) झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झर्जुस् । अजनुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः । सस्यार्थवत्त्वाभावान्न ष इति द्रष्टव्यम् । स्वप्ता । स्वप्स्यति । स्वपितु, स्वपितात् स्वपिताम् स्वपन्तु । स्वपिहि, स्वपितात् स्वपितम् स्वपित । स्वपानि स्वपाव स्वपाम । लङ्याह अस्वपीत्, अस्वपदिति । 'रुदश्च पञ्चभ्यः' इति ईटि 'अड्गार्यगालवयोः' इत्यटि च रूपे । अन्यानि रुदिवद्रूपाणि । लिब्याह सुप्यादिति । 'वचिस्वपि-' इति संप्रसारणमिति भावः । 'सुविनिPage #301 -------------------------------------------------------------------------- ________________ २६८ ] सिद्धान्तकौमुदी । [ श्रदादि जागृ १०७२ निद्राचये । जागर्ति जागृतः जाग्रति । 'उषविद -' ( सू २३४१ ) इत्याम्वा । जागरांचकार, जजागार । २४८० जानोऽविचि• रणङित्सु । ( ७-३-८५) जागतेंर्गुगः स्याद्विचिराग डिनायो ऽन्यस्मिन्वृद्धि. विषये प्रतिषेधविषये च । जजागरतुः । अजागः अजागृताम् । अभ्यस्तत्वाज्जुस् । क्रीडन् रममाणः" इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवाद त्वादिति भावः । जागृधातुः ऋकारान्तः सेद्, जागर्तीति । तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । जागृत इति । ङित्त्वान्न गुणः । जाग्रतीति । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञायाम् ‘अदभ्यस्तात्' इति फेरदादेशः । ङित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि जागृथः जागृथ | जागर्मि जागृव जागृमः । लिटि ‘कास्यनेकाच्-' इति नित्यमामि प्राप्त श्राह उपविदेत्याम् वेति । जागरामिति । आमि ऋकारस्य गुणो रपरत्वं चेति भावः । श्रमभावे श्रा जजागारेति । अतुसादौ कित्त्वाद्गणनिषेधे प्राप्ते जानोऽवि । जान इति षष्ठी । 'मिदेर्गुणः' इत्यतो गुण इत्यनुवर्तते, तदाह जागर्तेर्गुणः स्यादिति । श्रविचिण्णल्ङित्स्विति च्छेदः । वि चिण् ल् ङित् एषां द्वन्द्वे नञ्समासः, तदाद विविरणङियोऽन्यस्मिन्निति । चिणपर्युदासाद् वृद्धिविषरे ऽप्यस्य प्रवृत्तिः । ङित्पर्युदासाद् गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः, तदाह वृद्धिविषये प्रतिषेधविषये चेति । जजागरतुरिति । अत्र कित्वेऽपि गुणः । जजागरुः । जजागरिथ जजागरथुः जजागर । जजागार, जजागर जजागरिव जजागरिम । विचिरागल्त्सुि तु न गुणः । वि-जागृविः । चिण् - - अजागारि । गल्- जजागार | ङित् -- जागृतः । वृद्धिविषये यथा-- खुलि जागरकः । प्रतिषेधविषये यथा-जजागरतुः। कित्त्वेऽपि गुण इत्याद्यूत्यम् । जागरिता । जगरिष्यति । जागर्नु, जागृतात् जागृताम् जाग्रतु । जागृहि जागृतात् जागृतम् जागृत जागराणि जागराव जागराम । लब्धाह अजागरिति । तिपि इकारलोपे इल्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लडो फेरदादेशे प्राप्ते श्राह श्रभ्यस्तत्वाज्जुसिति । 'सिजभ्यस्तविदिभ्यश्च' इत्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । वादत्वात् । ‘नाभ्यस्ताच्छतु:' इति निषेधेन 'जन्' इति नुमश्छान्दसत्वेऽपि जशादित्वस्य तत्कल्पनाया अन्याय्यत्वात् । धातुवृत्त्यादौ जशाविपाठाच्च । जाग्रोऽविचिणम् - ङिद्धयोऽन्यस्मिन्निति । जागृविः । विशब्देन वादिप्रत्ययो गृह्यते । इकारस्तूच्चारणार्थ इति वदतां मते क्कसावपि न भवति, जजागृवान् । जजागृवांसौ । चिण्, अजागारि । गल्, जजागार । ङित्, जागृतः । Page #302 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [२६६ २४८१ जुसि च । (७-३-८३) मजादौ जुसीगन्ताजस्य गुणः स्यात् । अजागरुः । अजादौ किम्-जागृयुः । आशिषि तु जागर्यात् जागाखाम् जागर्यासुः । लुकि अजागरीत् । 'जागृ इस्' इत्यत्र यण् प्राप्तः, तं सार्वधातुकगुणो बाधते, तं सिचि वृद्धिः, तो जागर्तिगुणः, तत्र कृते हलन्तलक्षणा वृद्धिः प्राप्ता, 'नेटि' (सू २२१८) इति निषिद्धा, ततः 'प्रतो हलादेः- (सू २२८४) इति बाधित्वा 'अतो क्रान्तस्य' (सू २३३०) इति वृद्धिः प्राप्ता, 'मयन्त-' (सू २२६६ ) इति निषिध्यते । तदाहु: 'गुणो वृदिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यापूर्वाः प्राप्तयो नव ॥' इति । अजागृ उस् इति स्थिते 'सार्वधातुकमपित्' इति कित्त्वादविचिएणल्डित्स्विति पर्युदासादप्राप्ते गुणे आह जुसि च । अस्येत्यधित्यकृतम् । ' मिर्गुणः' इत्यतो गुण इत्यनुवर्तते । 'इको गुणवृद्धी' इति परिभाषया इक इत्युपस्थितेन अस्य विशेषणात्तदन्तविधिः। ‘क्सस्याचि' इत्यतोऽनुवृत्तेन अचीत्यनेन जुसीत्यस्य विशेषणात्तदादिविधिः, तदाह अजादावित्यादिना । अजागरुरिति । अजागः अजागृतम् अजागृत । अजागरम् अजागृव अजागृम । विधिलिङि यासुटो वित्त्वान गुणः । जागृयात् जागृयाताम् । जागृयुरिति । जुसि चेत्यत्र अजादावित्युक्तेन गुण इति भावः । आशिषि तु जागर्यादिति । किदाशिषि इति यासुटः कित्त्वाद् 'जाग्रोऽविचिण्णल्डित्सु' इति गुण इति भावः । जागृधातो हि सिचि इटि यणादिप्रा. प्तिक्रमं दर्शयति जागृ इस् इत्यत्रेति । तत्र कृत इति । 'जाग्रोऽविचिएणल्-' इति गुणे रपरत्वे कृते अजागर् ईदिति स्थिते सतीत्यर्थः । तदाहुरिति । वृद्धा इति. जागृथः । वृद्धिविषय इति । एवुलि जागरकः । घमि जागरः। णिचि जागरयति । न चैतेषु गुणे कृतेऽपि 'अत उपधायाः' इति वृद्धिः स्यादिति वाच्यम् , गुणविधेश्चिएणलप्रतिषेधस्य चानर्थक्यापत्तेः । जुसि च । चकारः स्पष्टप्रतिपत्त्यर्थः । 'क्सस्याचि' इत्यतोऽचीत्यनुवर्तत इत्याह प्रजादाविति । जागृयु. रिति । एवं शृणुयुः चिनुयुरित्यादावपि गुणो नेति बोध्यम् । यासुटो छित्त्वाच्छृणुयुरित्यादौ गुणो नेति प्राचोक्तिस्तु मनोरमायां दूषिता, 'जुसि च' इति गुणस्य निषे. धापवादत्वादिति । केचित्तु-'जुसि च' इत्यत्र उसीत्याव] उस्रूपे जुसीति व्याख्यानानोक्कदोष इत्याहुः। अजादौ जुसीति समाधानं तु भाष्यारूढम् । जागर्तेः सिच इटि कृते यणादिप्राप्तिक्रमं दर्शयति जागृ इस् इत्यत्रेति । तत्र कृत इति । हलन्तलक्षणाया वृद्धर्जागर्तिगुणेन बाधस्तेन गुणेन हलन्तत्वसंपादनात् । Page #303 -------------------------------------------------------------------------- ________________ ३०० ] सिद्धान्तकौमुदी । [ श्रदादि दरिद्रा १०७३ दुर्गतौ । दरिद्राति । २४८२ इहरिद्रस्य । ( ६-४-११४) दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रितः । २४८३ नाभ्यस्तयोरातः । ( ६-४-११२ ) अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । श्रनेकास्वादाम् । दरिद्रांचकार । ' श्रात औौ णलः ' ( सू २३७१ ) इत्यत्र श्री इत्येव सिद्धे भौकारविधानं दरिद्रातेरालोपे कृते श्रवणार्थम् । अत एव ज्ञापकादान्नेत्येके । ददरिद्रौ ददरिद्रतुरित्यादि । यत्तु गलि ददरिद्वेति तन्निर्मूलमेव । 'दरिद्रातेरार्धधातुके विवक्षिते भालापो वाच्यः' शेषः । अजागरिष्टाम् अजागरिषुः इत्यादि सुगमम् । दरिद्राधातुरादन्तः सेट् । दुर्गतिः धनहीनीभवनम् । दरिद्रातीति । धनहीनीभवतीत्यर्थः । इद्दरिद्रस्य । सौत्रो ह्रस्वः । 'गमहन -' इत्यतः वितीत्यनुवर्तते । 'ई हल्यघोः' इत्यतो हलि इति 'अत उत्-' इत्यतः सार्वधातुके इति, तदाह दरिद्रातेरिति । 'श्राभ्यस्तयो:-' इत्याल्लोपापवादः । ‘अलोऽन्त्यस्य इत्यन्त्यस्य इकारः । दरिद्रित इति । 'सार्वधातुकमपित्' इति तसो ङित्त्वादाकारस्य इकारः । नाभ्यस्तयोरातः । 'गमहन- ' इत्यतो लोपः क्ङितीत्यनुवर्तते । 'अत उत् -' इत्यतः सार्वधातुके इति, तदाह श्रनयोरिति । श्नाप्रत्ययस्य श्रभ्यस्तस्य चेत्यर्थः । दरिद्वतीति । जक्षित्यादित्वादभ्यस्तत्वाद् 'अदभ्यस्तात्' इति झस्य प्रदादेशे श्राकारलोपः । दरिद्रासि दरिद्रिथः दरिद्रिथ । दरिद्रामि दरिद्रिवः दरिद्रिमः । लिटयाह श्रनेकाच्त्वादामिति । इदं च 'कास्प्रत्ययात् -' इति सूत्रभाष्ये स्पष्टम् । दरिद्रांचकारेति । श्रमि सव दीर्घः । कैयटमतमाह श्रात इति । 'आत श्र णलः' इत्यत्र प्रथमातिक्रमे कारणाभावाद् श्रोकार एवं विधातुमुचितः । वृद्धौ सत्यां तावतैव ययौ इत्यादि - सिद्धेः । तस्मादौकारविधानं दरिद्राधातोर्णलि 'दरिद्रातेरार्धधातुके लोपो वक्तव्यः' इत्याल्लोपे ददरिद्रौ इत्यौकारश्रवणार्थ संपद्यते । श्रोकारविधाने तु श्राल्लोपे सति वृद्धेरसंभवाद् ददरिद्रो इत्योकार एव श्रूयेतेत्यर्थः । अत एवेति । अस्मादेव या हि गुणप्रवृत्तिसमये वृद्धिः सा बाध्यते नान्येति भावः । श्र जागरिष्टाम् । श्रजागरिषुः। श्रजागरौरित्यादि । दरिद्रा । इद्दरिद्रस्य । इद्दरिद्र इति वक्तुमुचितम् । नाभ्यस्त । क्रीणन्ति । क्रीणते । पुनन्ति । पुनते । दधति । दधते । ङ्किति किम्, क्रीणाति । पुनाति । दधाति । अतः किम्, बिभ्रति । श्र इत्येव सिद्धे इति । प्रथमत्यागे मानाभावादिति भावः । निर्मूलमेवेति । यत्तु व्याख्यातृभिः समर्थ्यते आमोऽभावे श्रतो लोपे कृते दन्तत्वाभावादौत्वं नेति, तन्न, 'आत श्र णलः' इत्यत्र प्राथम्यादोकारे कर्तव्ये चौकारविधानं दरिद्रातेराल्लोपेऽपि Page #304 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०१ (वा ४१४६ )। 'नुङि वा' (वा ४१४२)। 'सनि मुलि ल्युटि चन' ( वा ५०५८)। दरिद्रिता । अदरिद्रात् अदरिद्विताम् अदरिद्रुः । दरिद्रियात् । दरिद्रातः श्रौकारश्रवणार्थाद् औकारविधानादरिद्राते लिटि आम् नेति विज्ञायते । आमि सति णल एवाप्रसक्तरित्यर्थः । इदं च "वस्वे का जाद्धसाम्' इति सूत्र भाष्ये ध्वनितम् , कैयटेन स्पीकृतम्। तन्निर्मलमेवेति । 'कास्त्रापात्--' इति 'वस्वेकाच्-' इति सूत्रस्थभाष्यकैय रविरोधादिति भावः । ददरिद्रतुः ददरिद्रुः । ददरिद्रिय ददरिद्रथुः ददरिद्र । ददरिद्रौ ददरिद्रिव ददरिद्रिम । सार्धधातुके विवक्षित इति। आतो लोप इरिच' इत्याल्लोपो दरिद्रातेर्भवन् विङति प्रशिति च अजादावार्धधातुके भवति । स च आर्धधातुके विवक्षिते ततः प्रागेव अवतीति वक्तव्यमित्यर्थः । तेन दरिद्रातीति दरिद्रः , आल्लोपे कृते पचाद्यच् सिध्यति । आर्धधातुके परे आलोपप्रवृत्तौ तु 'श्यावयधा-' इत्यादन्तलक्षणो एप्रत्ययः स्यात् । ततश्च कृते रणप्रत्यये पाल्लोपं बाधित्वा 'आतो युक् चिरकृतोः' इति युकि दरिद्राय इति स्यात् । प्राधातुके विवक्षिते ततः प्रागेव श्राल्लोपे तु कृते श्रादन्तत्वाभावाद् प्रत्ययाभावे पचायच्यत्ययो निर्बाधः । तदिदं भाष्ये स्पष्टम् । लुङि वेति । लुङि आलोपो वा वक्तव्य इत्यर्थः । 'अद्यान्यां वेति वक्तव्यम्' इति वार्तिझार्थसंग्रहोऽयम् । अद्यतन्यामित्यनेन अद्यतनभूतार्थधातुविहितलुङ्विभक्तिर्विवक्षिता, भाष्ये तस्या एवोदाहरणात् । सनि रावुलि ल्युटि च नेति । एतेषु दरिदातेराहोपो नेति वक्तव्यमित्यर्थः । रालि यथा--दरिद्रायः, आतो युक् । ल्युटि यथा----दरिद्राणः, अनादेशे कृते आल्लोपाभावात् सवर्णदीर्घः । सनि यथा--दिदरिदासति । अनन्तरस्येति न्यायादस्य वार्तिकप्राप्तस्यैव लोपस्यायं निषेधः । तेन 'तनिपतिदरिद्राणामुपसंख्यानम्' इति दरिदातेः सन इट्पक्षे 'पातो लोप इटि च' इत्याल्लोपो भवत्येव--दिदरिद्रिषति । तदुक्तं भाष्ये—'न दरिदायके लोपो दरिद्राणे च नेष्यने । दिदरिद्रासतीत्येके दिदरिद्विषतीति वा'। दरिद्रितति । तासि इटि उदाहृतवार्तिकेन पाल्लोपः । 'पातो लोप इटि च' इत्यस्य संभवेऽपि न्याय्यत्वादत्र वार्तिकोपन्यासः । दरिद्रिष्यति । श्रवणार्थ सद् आमभावे लिङ्गमिति हरदत्तमाधवादिग्रन्थैः स्वगन्धेन च विरोधात् । तत्कथमौत्वस्याप्रवृत्तिर्भवेत् । यदप्युक्तम्-श्रोकारौकारथोचिमात्रत्वाविशेषादौकारविधानमिति, तदपि स्थवीयः, तस्मिन्पचे आमो दुर्वा रवप्रसङ्गात् । विवक्षित इति । तेन दरिद्रातीति दरिद्र इति पचाद्यजेव भवति । परसप्तम्यां तु 'श्याबधा-' इत्यादन्तलक्षणो णः स्यात् । सति तु तस्मिन् 'श्रातो युक् चिण्कृतोः' इति युकि दरिद्राय इति स्यादिति भावः। सनि खुलीति। एतेवालोपो नेत्यर्थः । दिद Page #305 -------------------------------------------------------------------------- ________________ ३०२ ] सिद्धान्तकौमुदी । [ श्रदादि दरिद्र्यात् । अदरिद्रीत् । इट्सकौ, अदरिद्रासीत् । चकासृ १०७४ दीप्तौ । स्य अत् । चकासति । चकासांचकार । 'धि च' ( सू २२४६ ) इति सलोपः । सिच एवेत्येके । चकाद्धि । 'चकाधि' इत्येव भाष्यम् | २४८४ तिप्यनस्तेः । दरिद्रातु, दरिद्रतात् दरिद्रिताम् दरिद्रतु । दरिद्रिहि, दरिद्रितात् दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम | लाह अदरिद्रादिति । इत्त्वं भत्वाह अदरिद्रतामिति । श्रदरिद्वरिति । जक्षित्यादित्वेन अभ्यस्तत्वाज्जुसिति भावः । अदरिद्राः प्रदरिद्रितम् अदरिद्रित । अदरिद्राम् दरिद्रिव अदरिद्रिम | दरिद्रियादिति । विधिलिङि सार्वधातुकत्वदित्त्वमिति भावः । आशीर्लिङधाह दरिद्र्यादिति । श्रतो लोप इति भावः । लुङि श्रतो लोपपते श्राह श्रद रिद्रीदिति । अदरिद्रिष्टामित्यादि । श्रल्लोपाभावपक्षे त्वाह इट्सकाविति । अदरिद्विष्यत् । चकासृ दीप्ताविति । ऋदित् सेट् । चकास्ति चकास्त इति सिद्धवत्कृत्याह भस्य दिति । जक्षित्यादित्वेन अभ्यस्तत्वादिति भावः । चकासतीति । चकास्ति चकास्थः चकास्थ | चक्रास्मि चकास्वः चकास्मः । चकासांचकारेति । अनेकाच्त्वादामिति भावः । चकासिता । चकासिष्यति । चकास्तु चकास्ताम् चकास | हेर्धिभावे चकास् धि इति स्थिते 'धिव' इति सलोप इति सिद्धान्तः । तत्र मतान्तरमाह सिच एवेत्येक इति । 'धिव' इति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः । 'धिसकारे सिचो लोपश्चकाद्धी ते प्रयोजनम्' इति वार्तिकादिति तदाशयः । अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः, तदाह चकाद्धीति । एके इत्यस्वरसोद्भावनम् । तद्वीजं तु 'धिसकारे सिचो लोपः' इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि च' इति लोपस्याभ्युपगमः, तदाह चकाधीत्येव भाष्यमिति । चक्रास्तात् चकास्तम् चकास्त । चकासानि चकासाव चकास म । लङि चकास् तू इति स्थिते तिप्यनस्तेः । न श्रस्तिः अनस्तिः, तस्येति विग्रहः । पदस्येत्यधिकृतम् । ‘झलां जशोऽन्ते' इत्यतः अन्ते इत्यनुवर्तते । 'ससजुषो :-' इत्यतः स रिद्रासति । दरिद्रायकः । दरिद्राणम् । अदरिदुरिति । 'सिजभ्यस्त -' इति झेर्जुस् । ‘लङः शाकटायनस्यैव' इत्यादन्तलक्षणो विकल्पस्तु न भवति । परत्वात् ‘श्नाभ्यस्तयोः-' इत्याल्लोपे श्राकारान्तस्यैवाभावात् । 'ई हल्यघो:' इत्यत ईत्वमिह न शङ्कयमेव, झेर्जुसि हलादिपरत्वाभावादिति भावः । ननु दरिद्रा मि इति स्थिते जुसः प्रागेव आल्लोपात्परत्वादपवादत्वाच्च ईत्वं स्यात्, मैवम् श्रकृतव्यूहपरिभाषाया जागरूकत्वात् । इत्वनिमित्तं हि हलादित्वम्, तच्च विनाशोन्मुखम्, जुसो भावि - स्वात् । यदिति । 'अदभ्यस्तात्' इत्यनेन । तिप्यनस्तेः । पदान्तस्य किम्, Page #306 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४] बालमनोरमा-तत्त्वबोधिनीसहिता। ।३०३ (८-२-७३) पदान्तस्य सस्य दः स्यात् तिपि न स्वस्तेः । [संसजुषोरियस्यापवादः] अचकात्, अचकाद् । भचकासुः । २५८५ सिपि धातो रुर्वा । (८-२-७४) पदान्तस्य धातोः सस्य रुः स्याद्वा । पचे दः । भचकाः, अचकात् । शासु १०७५ अनुशिष्टौ । शास्ति । २४८६ शास इदङ्हलोः। (६-४-३४) शास उपधाया इत्स्यादडि हलादौ विकति च। 'शासिवसि-(सू २४१०) इति षः । शिष्टः । शासति । शशास शशासतुः। शास्तु, शिष्टात् शिष्टाम् शासतु। २४८७ शा हो। (६-४-३५) शास्तेः शादेशः स्यादौ परे । तस्याभीयत्वेनाइति षष्ठयन्तमनुवर्तते 'वसुलंसुध्वंस्वनडुहां दः' इत्यतो द इति, तदाह पदान्तस्येत्यादिना । नस्तेः किम् ? 'सलिलं सर्वमा इदम्' । आः इत्यसधातोर्ल. अस्तिपि इकारलोपे 'बहलं छन्दसि' इति 'अस्तिसिचः-' इति ईडभावे हल्ङयादिलोपे रूपम् । प्रकृते तु चकासर्लङस्तिपो हल्ड्यादिलोपे सकारस्य दत्वे 'वाऽवसाने' इति चर्वजश्त्वे इत्यभिप्रेत्याह अचकात् अचकादिति । अचकासुरिति । 'सिजभ्यस्त-'इति जुसिति भावः । सिपि धातो रुर्वा । पदस्येत्यधिकृतम् । 'झला जशोऽन्ते' इत्यतः अन्तै इत्यनुवृत्तम् । 'ससजुषोः-' इत्यतः स इति लुप्तषष्ठीकमनुवर्तते, तदाह पदान्तस्येति पक्ष इति । वसुस्रंस्वित्यतः तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासुधातुरुदित् सेट् । शास इदङ्हलोः। 'अनिदितां हल:-' इत्यत उपाधायाः क्लिाते इत्यनुवर्तते, तदाह शास उपधाया इति । शासतीति । जनादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । आशास्ते इत्यत्र तु नेत्वम् , अयोग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिय । शासिता । शासिष्यति । शास् हि इति स्थिते आह शाहौ। शा इति लुप्तप्रथमाकम् । 'शास इदङ्-' इत्यतःशास इत्यनुवर्तते, तदाह शास्तेरिति । चकास्ति । सस्येति किम् , वशेर्लकि तिपि अवद । तिपि किम्, किपि चकाः । अनस्तः किम् , सर्वमा इदम् । श्रा इति लछि तिपि अस्ते रूपम् । 'बहुलं छन्दसि' इति ईट् न । शास इदहलोः । अलि-अशिषत् , अशिषताम् । क्ङिति । शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह, आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्ट व्यतिशिवे इत्यात्मनेपदेऽपि इत्वं खीकुर्वन्ति । शा हो। पूर्वसूत्रे उपधापदान्वयानुरोधेन शास इत्यवयवषष्ठयपि इह स्थानषष्ठयेव, उपधाया इत्यस्य निवृत्तस्वादित्याह शास्तः शादेश इति । 'धि च' इति सलोपेन शाधीति रूपे सिद्धेऽपि १-अयं पाठः कचिनास्ति । Page #307 -------------------------------------------------------------------------- ________________ ३०४ ] सिद्धान्तकौमुदी । [ श्रदादि , सिद्धत्वाद्धेर्धिः । शाधि । अशात् श्रशिष्टाम् अशासुः । अशात् श्रशाः । शिष्यात् । ' सर्तिशास्ति -' ( सू २३८२ ) इत्यङ् । श्रशिषत् । श्रशासिष्यत् । दाधी १०७६ दीप्तिदेवनयोः । एतदादयः पञ्च धातवश्वान्दसाः । दीधीते । 'एरनेकाच:-' ( सू २७२ ) इति यत् । दीध्याते । २४८८ यीवर्णयोर्दीधीवेव्योः । ( ७-४-५३ ) एतयोरन्स्यस्य लोपः स्याद्यकारे इवर्णे च परे । इति लोपं बाधित्वा freeवाट्टेरेश्वम् दीध्ये । 'दीधीवेवीटाम्' ( सू २११० ) इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते । वेवीङ् १०७७ वेतिना तुल्ये । वी गतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः । > इत्त्वापवादः । ननु शासेः शाभावे सति भल्परत्वाभावात्कचं हेर्भिरित्यत आह तस्याभीयत्वेनेति । यद्यपि 'धि च' इति सलोपे शाधीति सिद्धम् । तथापि सलोपस्यासिद्धत्वात् 'शास इत्' इति इत्वं स्यात् । तन्निवृत्तये शाविधानमित्याहुः । तयाह अशादिति । 'तिप्यनस्ते:' इति दत्वे चविकल्प इति भावः । प्रशासुरिति । अभ्यस्तत्वाज्जुसिति भावः । अशाः, अशादिति । 'सिपि धातो:-' इति रुत्वदत्वविकल्प इति भावः । अशिष्टम् अशिष्ट । अशासम् अशिष्व अभिष्म । शिष्यादिति । 'शास इत्-' इति इत्वे 'शासिवसि -' इति ष् इति भावः । अशिषदिति । इत्त्वमिति भावः । दीधीङ्घातुरीकारान्तः । ङित्त्वादात्मनेपदी । एतदादयः पञ्श्चेति । इदं च माधवानुरोधेन । तत्त्वं त्वग्रे वक्ष्यते । जति यादित्वादभ्यस्तत्वाज्मस्य अदादेशः । दीध्यते । दीधीषे दीध्याथे दीधीध्वे । लट इडादेशे श्राह यीवयोर्दीधीवेव्योः । विश्व इवर्णश्चेति द्वन्द्वात्सप्तमी । यि इत्यत्र इकार उच्चारणार्थः । ' तासस्त्योः -' इत्यतो लोप इत्यनुवर्तते । 'अलोऽन्त्यस्य' इत्यन्त्यस्य लेपः, तदाह एतयोरित्यादि । श्रादीध्य गतः आवेण्य गतः - अत्र ल्यपि ईकारस्य लोपः । इवर्णे उदाहरणं वक्ष्यते । इति लोपमिति । लट इडादेशे दीधी : इत्यत्र 'यीवर्णयो:-' इति इवर्णपरत्वात्प्राप्तं लोपं परमपि बाधित्वा नित्यत्वाट्टेरेत्त्वमित्यर्थः । कुते अकृते च लोपे प्रवृत्तेरेत्त्वं नित्यम् । तस्मिन्कृते यीवर्णपरकत्वाभावान्न लोप इति भावः । गुणनिषेध इति ।। दीधी आमिति स्थिते 'सार्वधातुकार्धधातुकयोः' इति प्राप्तस्य 1 सलोपस्यासिद्धत्वात् 'शास इत्-' इति इत्वं स्शत्, तद्वारण य शाविधानमित्याहुः । यीवर्णयोः । वोरित्युक्तेऽपीष्ठासद्धौ यकारेकारयोरिति स्फुटप्रतिपत्तिर्न स्यादिति वर्णग्रहणं कृतम् । यिश्च इवर्णश्च यीवर्णौ तयोः । विश्चेति इकार उच्चारणार्थो न तु विवक्षितस्तदाह यकारे इवर्णे चेति । विवर्णयोरिति पाठस्तूचितः । लोपं बाधित्वेति । लोपस्य तूदाहरणम् - श्रादीध्य गतः आवेव्य गतः । दीषिता । Page #308 -------------------------------------------------------------------------- ________________ प्रकरणम ४४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३०५ अथ त्रयः परस्मैपदिनः। षस १०७८ पस्ति १०७६ स्वमे । सस्ति सस्तः ससन्ति । ससास सेसतुः । सस्तु । सधि । 'पूर्वत्रासिद्धम्' (सू १२) इति सखोपस्यासिद्धत्वाद् 'श्रतो हेः' (स २२०२) इति न लुक् । असत् प्रसस्ताम् । मसः, असत् । सस्यात् । प्रसासीत्, प्रससीत् । सन्ति । सन्तः। संस्तन्ति। बहूना निषेध इत्यर्थः । दीधितेति । इति कृते इवर्णपरकत्वादीकारस्य लोप इति भावः । दीधीताम् दीध्याताम् दीध्यताम् । दीधीष्व दीध्याथाम् दीधीध्वम् । दीप्यै दीध्या. वहै दोध्यामहै। अदीधीत अदीध्याताम् अदीध्यत । अदीधीथाः श्रदीध्याथाम् अदीधीध्वम् । अदीधि अदीधीवहि अदीधीमहि । दीधीत दीधीयाताम् । दीधिषीष्ट दीधिषीयास्ताम् दीधिषीरन् । अदीधिष्ट । अदीधिष्यत । वस्तुतस्तु छन्दसि दृष्टा. नुविधित्वादेषां पञ्चानां लोकानुसारेण रूपवर्णनमनुचितम् । वेवी वेतिना तुल्य इति । दीधीवद्रूपाणि । इति जक्षित्यादयः । षस षस्ति स्वप्न इति । षोपदशावेतौ। द्वितीय इदित् । तत्र षसधातोरुदाहरति सस्तीति । ससन्तीति । अनभ्यस्तत्वादन्तादेश एवेति भावः । एत्त्वाभ्यासलोपौ मत्वाह सेसतुरिति । सेसुः । सेसिथ सेसथुः सेस । ससास, ससस सेसिव सेसिम । ससिता । ससिष्यति । सस्तु, सस्तात् सस्ताम् ससन्तु । सस् हि इति स्थिते हेधिभावे 'धि च' इति सलोपं मत्वाह सधीति। तत्र धि इत्यस्य स्थानिवत्त्वेन हित्वाद् 'श्रतो हेः' इति लुकमाशङ्कयाह पूर्वति । सस्तात् सस्तम् सस्त । ससानि सवाव ससाम । लङ्याह असदिति। असस् त् इति स्थिते हल्ङयादिना तकारलोपे 'तिप्यनस्तेः' इति सस्य दत्वमिति भावः । प्रसस्तामिति । अससन् इत्यपि ज्ञेयम् । लङः सिपि तु असस् स् इति स्थिते 'सिपि धातो:-' इति रु पक्षे दः, हल्ङयादिलोपः, तदाह असा, असदिति। असस्तम् असस्त । अससम् श्रसस्व असस्म । लिब्याह सस्यादिति। सस्याताम् । सस्यास्ताम् इत्यादि । लुयाह असासीदिति । अतो हलादेः-' इति वृद्धिविकल्प इति भावः । अससिष्यत् । अथ षस्तिधातोरुदाहरति । सन्तीति । इदित्त्वान्नुम् । 'नश्व-' इत्यनुस्वारे सस् त् ति इति स्थिते, 'स्को:-' इति सलोपे, परसवर्णे, 'झरो झरि' इति प्रथमतकारस्य लोपविकल्पे, एकतं द्वितं वा रूपमिति भावः। संस्तन्तीति । दीधिष्यते । वेविता । वेविष्यते । यीवर्णयोरिति किम्, आदीध्यनम् । आवेव्यनम् । षस । असदिति । 'तिप्यनस्तेः' इति दत्वम् । अस इति । 'सिपि धातो:-' इति रुर्वा । पक्षे दः । सन्तीति । इदित्त्वान्नुमि सन्स्त् ति इति स्थिते 'स्को:-' Page #309 -------------------------------------------------------------------------- ________________ ३०६ ] सिद्धान्तकौमुदी। [ अदादिसमवाये इयोः संयोगसंज्ञा नेत्याश्रित्य 'स्को:-' (सू ३८० ) इति लोपाभा. वाद संस्ति संस्तः संस्वन्ति इत्येके । वश १०८० कान्ती । कान्तिरिच्छा । वष्टि उरः उशस्ति । वपि उष्ठः । उवाश ऊशतुः। वशिता । वष्टु, उष्टात् उष्टाम् । उडि । भवद् औष्टाम् भौशन् । अवशम् । उश्याताम् । उश्यास्ताम् । अनभ्यस्तत्वादन्तादेश एवेति भावः । सिपि संस्त् सि इति स्थिते 'स्को:-' इति सलोपे अनुस्वारस्य परसवर्णो नकारः। सवर्णपरत्वामावाद् 'झरो झरि' इति तकारलोपो न । सत्सि सन्थः सन्थ । संस्त्मि संस्त्वः संस्त्मः । ससंस्त ससंस्ततुः । ससंस्तिथ । ससंस्तिव ससंस्तिम। संस्तिष्यति । सन्तु, सन्तात् सन्ताम् संस्तन्तु । संसत् हि इति स्थिते हेधिभावे 'स्कोः' इति सलोपे परसवर्णे सन्त धि इति स्थिते "झरो मरि' इति तकारस्य लोपः, सन्धि । लोपाभावे तकारस्य जश्त्वे सन्धि, सन्तात् सन्तम् सन्त । संस्तानि संस्ताव संस्ताम । लस्तिपि असस्तू तू इति स्थिते हल्ल्यादिलोऐ संयोगादिलोपे संयोगान्तस्य लोपे असन् । असन्ताम् असंस्तन् । असन् असन्तम् असन्त । असंस्तम् असंस्त्व असंस्त्म । संस्त्यात् । प्रसंस्तीत् । असंस्तिष्यत् । मतान्तरमाह बहनामिति । इत्याश्रित्येति। तथा च प्रकृते लुस्तिपि संस्त् ति इति स्थिते झलि परे अनुखार सकारतकारणां त्रयाणां समवायात् स् त् इत्यनयोः संयोगसंज्ञाविरहात् 'स्को:-' इति लोपाभावात् संस्तीत्यायमित्यर्थः। वश कान्ताविति । कान्तिरिच्छा । सेट् । वष्टीति । 'वश्व-' इति शस्य षत्वे तकारस्य ष्टुत्वेन टः । उष्ट इति । विति 'प्रहिज्या-' इति संप्रसारणे रूपमिति भावः । उवाशेति। लिटि अकिति 'लिय्यभ्यासस्य-' इति संप्रसारणमिति भावः । ऊशतुरिति । परत्वाद् अहिज्येति संप्रसारणे कृते द्वित्वे हलादिशेषे सवर्णदीर्घ इति भावः । उवशिथ ऊशथुः ऊश । उवाश, उवश ऊशिव ऊशिम । वेशितेति। अनेन सेटत्वं द्योतितम्। वशिष्यति । उष्टामिति । उशन्त्वित्यपि ज्ञेयम् । उड्ढीति । वश् हि इति स्थिते धिभावे अपित्त्वेन जित्वाद् अहिज्येति संप्रसारणे शस्य षत्वे धस्य ष्टुत्वेन ढकारे षस्य जश्त्वेन ड इति भावः । वशानि वशाव वशाम । लब्याह अवडिति। हल्ल्यादिलोपे शस्य षः, षस्य डः, तस्य चत्वविकल्प इति भावः । औशन्निति । अवर श्रौष्टम् श्रौष्ट । अवशमिति । षित्त्वान्न संप्रसारणमिति भावः । औश्व औश्म । विध्याशीलिः इति सलोपे 'झरो झरि सवर्णे' इति तकारस्य वा लोपः । संस्ति संस्त इति । इहापि पूर्ववत्ततोपो वा बोध्यः । वश कान्तौ । भाषायामप्यस्य प्रयोगो दृश्यते । Page #310 -------------------------------------------------------------------------- ________________ प्रकरणम् ४४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३०७ भवाशीत् , अवशीत् । 'चर्करीतं च' १०८१ (ग. सू. १३५)। यब्लुगन्तमदादौ बोध्यम् । हुङ् १०८२ अपनयने । हृते । जुङ्गवे । हुवीत । होषीष्ट । प्रबोष्ट । ॥ इति तिइन्तेऽदादिप्रकरणम् ॥ उश्यादिति सिद्धवत्कृत्याह उश्याताम् । उश्यास्तामिति । अवशीत् , श्रवाशीत् । अवशिष्यत् । तदेवं दीधील वेवी षस पस्ति वश एते पञ्च धातवः छान्दसा एवेति माधवादयः । तत्र 'दीधीवेवीटाम्' इति सूत्रे दीधीवेव्योः छन्दो. विषयत्वादिति भाष्यम् । 'जक्षित्यादयः षट् इति सूत्रे षसिवशी छान्दसाविति माष्यम् । एतद्भाध्यादेव षस्तिधातोर्मात्र पाठ इति प्रतीयते । अत एव 'षस शास्ति स्वप्ने' इति पाठमभ्युपगम्य श्तिपा निर्देशन शास एवार्थभेदात् पुनः पाठ इति कैयट आह । अत्र वशधातोरपि छान्दसत्ववचनं प्रायिकम् , 'वष्टि भागुरिरोपम्' 'जयाय सेनान्यमुशन्ति देवाः' इत्यादिप्रयोगदर्शनादित्यास्तां तावत् ।। चर्करीतं चेति । धातुपाठे गणसूत्रमिदम् । 'चर्करीतम्' इति यलुगन्तस्य संज्ञा पूर्वाचार्यसिद्धा, तदाह यलुगन्तमदादाविति । तेन यङलुगन्ताच्छवेव विकरणः, तस्य लुक् , न तु श्यनादि विकरणान्तरम् । परस्मैपदिन इत्युपक्रमाद्यङ्. लुगन्तस्य परस्मैपदित्वमेव । हङ् अपनयन इति। अनिडयम् । हूत इति । हृवाते हृवते इत्यादि । जुह्नव इति । जुह्ववाते जुलविरे । कादिनियमादिद, जुहविषे । जुडविवहे । होता । होष्यते । हृताम् । हुष्व । हौं हवावहै । अहतइति सिद्धवत्वकृत्य विधिलिड्याह इनुवीतेति । आशीलिंब्याह होषीष्टेति । लुब्याह अहोटेति । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां लुखिकरणं समाप्तम् । 'वष्टि भागुरिरल्लोपम्' 'जयाय सेनान्यमुशन्ति देवाः' इति । चर्करीतं च । गणसूत्रमिदम् । चर्करीतमिति यड्लुगन्तस्य पूर्वाचार्याणां संज्ञा । अदादौ बोध्यमिति । तेन यङ्लुगन्तेषु 'अदिप्रमृतिभ्यः-' इति शपो लुग् भवतीति भावः । प्राचा तु चर्करीतमिति यब्लुगन्तं परस्मैपदमित्युक्तम् , तहाप्रकृतत्वादुपेक्षितम् । इति तत्त्वबोधिन्यामदादिप्रकरणम् । Page #311 -------------------------------------------------------------------------- ________________ ३०८] सिद्धान्तकौमुदी। [जुहोत्यादि अथ तिङन्ते जुहोत्यादिप्रकरणम् ।। ४५ ॥ हु १०८३ दानादनयोः । 'श्रादाने च' इत्येके । 'प्रीणनेऽपि' इति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः । २४८६ जुहोत्यादिभ्यः श्लुः । (२-४-७५) अपः श्लुः स्यात् । २४६० श्लौ। (६-१-१०) धातोढ़े स्तः । जुहोति जुहुतः । 'मदभ्यस्तात्' (सू २४७६) इत्यत् । 'हुश्नुव:-' (सू २३८७) इति यण् । जुह्वति । २४६१ भीहीभृहुवां श्लुवच्च । (३-१-३६) एतेभ्यो अथ श्लुविकरणा धातवो निरूप्यन्ते । हु दानादनयोरिति । दाने अदने चेत्यर्थः । भाष्यमिति । 'तृतीया च होश्छन्दसि' इति सूत्रस्थमिति शेषः । ननु यदि दानमिह प्रसिद्ध विवक्षितं तर्हि ब्राह्मणाय गां ददातीत्यत्र जुहोतीत्यपि प्रयोगः स्यादित्यत आह दानं चेह प्रक्षेप इति । नन्वेवमपि कूपे घटं प्रक्षिपति, श्राहवनीये जलं प्रक्षिपतीत्यत्रापि जुहोतीति प्रयोगः स्यादित्यत अाह स चेति । स प्रक्षेपः विधिबोधिते अाधारे अाहवनीयादौ पुरोडांशादिहविध इति लभ्यते इत्यन्वयः । कुत इत्यत आह स्वभावादिति । अनादिसिद्धलोकव्यवहारादित्यर्थः। तथा च विधिबोधित आधारे विधिबोधितस्य देवतायै त्यज्य मानस्य हविषः प्रक्षेपे हुधातुर्वर्तते इति फलितम् । एतच्च पूर्वमीमांसायां तृतीये 'सर्वप्रदानं हविषस्तदर्थत्वात्' इत्यधिकरणे श्रध्वरमीमांसाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । जुहोत्यादि. भ्यः श्लुः । शप इति । श्रादिप्रमृतिभ्यः-' इत्यतस्तदनुवृत्तेरिति भावः । हु अ इति स्थिते शपः श्लौ कृते हु ति इति स्थिते श्लो। शेषं पूरयति धातो स्त इति । 'एकाचो द्वे-' इत्यतो 'लिटि धातोः-' इत्यतश्च तदनुवृत्तेरिति भावः । द्वित्वे कृते अभ्यासकार्यमभिप्रेत्याह जुहोतीति । यरिणति । उवङपवाद इत्यर्थः । भीही । भी ह्री भृ हु एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । 'कास्प्रत्ययात्-' इत्यत श्राम् लिटीत्यनुवर्तते, तदाह एतेभ्य इति । श्लुवदिति सप्तम्यन्ताद्वतिरित्य हु दाना । यद्यपि स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनमेव दानं तथापि प्रयोगमनुसृत्य व्याचष्टे प्रक्षेप इति । वैध इति । आहवनीय दौ। हविष इति । विधिबोधितद्रव्यस्येत्यर्थः । स्वभावादिति । तेन आहवनीये पुरोडाशे प्रक्षेप्तव्ये प्रमादेन कोपेन वा पाषाणः प्रक्षिप्तः पुरोडाशो वा गर्तादौ तु प्रक्षेपो न होम इति शेयम् । परस्मैपदिन इति । तेन ‘होऽये' इति केचित्प्रयोगोऽसाधुरेव । 'स्मराग्नौ जुबानाः' इत्यानन्दलहरीप्रयोगस्तु साधुरेव । शनचोऽप्रवृत्तावपि चान Page #312 -------------------------------------------------------------------------- ________________ प्रफरणम् ४५ ] बालमनोरमा तत्त्वबोधिनीसहिता। [३०६ निव्याम्वा स्यात् , भामि श्लाविव कार्य च। जुहवांचकार, जुहाव । होता। होम्यति । जहोत, जुहुतात् । 'हेर्षिः' जुहुधि । प्राटि परत्वाद्गणः । जुहवानि । परत्वाद् 'जुसि च' (सू २४८१) इति गुणः । अजुहवुः । जुहुयात् । हूयात् । महौषीत् । जि भी १०८४ भये । बिभेति । २४६२ भियोऽन्यतरस्याम् । (६-४-११५) इकारः स्यादलादौ विडति सार्वधातुके । बिभितः, बिभीतः बिभ्यति । विभयांचकार, विमाय । भेता। ही १०८५ लजायाम् । जिहेति जिवीतः जिहियति । जिह्रयांचकार, जिहाय । पृ १०८६ पालनपूरणयोः । भिप्रेत्याह अामि श्लाविव कार्य चेति । जुहवामिति । ग्रामि श्वाविव द्वित्वे गुण इति भावः । जुहावेति। जुहुवतुः। जुहविथ, जुहोथ । जुहुविव । हेर्धिरिति । 'हुभल्भ्यो हेर्धिः' इत्यनेनेति भावः। जुहवानीत्यत्र आटः पित्त्वेन अङित्त्वाद् गुणे प्राप्ते तं बाधित्वा 'हुश्नुवोः-' इति यणि प्राप्त आह आटि परत्वादिति। 'हुश्नुवोः-' इत्यपेक्षया गुणः परत्वाद्भवतीत्यर्थः । लङि अजुहोत् अजुहुताम् इति सिद्धवत्कृत्य 'सिजभ्यस्त-' इति जुसि 'हुश्नुवोः-' इति यणमाशश्याह परत्वाज्जुसि चेति गुण इति । अजुहवुरिति । अजुहोः अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजुहुम । अहौषीदिति। सिचि वृद्धिः। अही. ष्टामित्यादि । अहोष्यत् । त्रि भी भय इति । अनिट् ईदन्तः। शपः श्लो द्वित्वादि मत्वाह बिभेतीति । भियोऽन्यतरस्याम् । इद्दरिद्रस्य' इत्यत इदिति 'गमहन-' इत्यतः क्तिीति 'ई हल्यघोः' इत्यतो हलीति 'अत उत्-' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति इकारः स्यादित्यादिना। विभ्यतीति । 'अदभ्यस्तात्' इत्यत् । बिभयामिति । 'भीह्रीभृहुवा श्लुवच्च' इति श्लुवत्त्वाद् द्वित्वादीति भावः । विभायेति । बिभ्यतु । विभयिथ, बिभेथ । बिभ्यिव बिभ्यिम । भेतेति । भेष्यति । बिभेतु, बिभितात् , बिभीतात् बिभिताम् , बिभीताम् बिभ्यतु । बिभिहि, विभीहि, बिभितात् , बिभीतात् बिभितम् , बिभीतम् बिभित, विभीत । विभयानि बिभयाव बिभयाम । अबिभेत् अबिभिताम् , अबिभीताम् अबि. भयुः । अबिभेः अबिभितम् , अबिभीतम् अबिभित, अबिभीत। अबिभयम् अबिभिव, अबिभीव अबिभिम, अबिभीम । बिभियात् , बिभीयात् इत्यादि । श्राशी. लिडि भीयात् भीयास्ताम् । अभैषीत् । अभेष्यत् । ही लजायामिति । अनिट् । जिहियतीति । 'अदभ्यस्तात्' इत्यत् । इयङ् । जिह्वयामिति । शन्तत्वात् । आटाति । 'पाडुत्तमस्य-' इत्यनेन । परत्वादिति । 'हुश्नुवो:-' इति यणपेक्षया परत्वादित्यर्थः । भियोऽन्यतरस्याम् । सार्वधातुके किम् Page #313 -------------------------------------------------------------------------- ________________ ३१० ] सिद्धान्तकौमुदी। [जुहोत्यादि२४६३ अतिपिपोश्च । (७-४-७७) अभ्यासस्येकारोऽन्तादेशः स्यात् श्लौ । २४६४ उदोष्ठयपूर्वस्य । (७-१-१०२) अशावयोष्ठ्यपूर्वो य ऋत् वदन्तस्याङ्गस्य उत्स्यात्। गुणवृद्धी परस्वादिमं बाधेते। पिपर्ति। उत्वम्, रसरस्वम्, 'हलि च' (सू. ३५४ ) इति दीर्घः । पिपूर्तः पिपुरति । पपार। किति विटि 'भीह्रीभृहुवाम्-' इत्याम् । श्लुवत्त्वाद् द्वित्वादीति भावः । जिहायेति । जिहयिथ, जिह्रथ । जिहियिव । हेता । हेष्यति । जिहेतु, जिह्रीतात्। जिह्रीहि । जिह्रयाणि । अजिहेत् । जिहीयात् । ह्रीयात् । अद्वैषीत् । अहे यत् । पृधातुः सेट् । लटस्तिपि शपः श्लौ द्वित्वे पृ पृ इति स्थिते नर्तिपिपयोश्च । 'अत्र लोप:-' इत्यस्मादभ्यासस्येति 'भृञामित्' इत्यस्माद् इदिति 'निजां त्रयाणाम्-' इत्यतः श्लाविति चानुवर्तते इत्यभिप्रत्य शेषं पूरयति अभ्यासस्येत्यादिना। तथा च अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह उदोष्ठा । 'ऋत इद्धातोः' इत्यत ऋत इत्यनुवर्तते । 'अनस्य' इत्यधिकृतमिहानुवृत्तमावर्तते । एकमवयव. षष्ठ्यन्तम् ओष्ठ्यस्य विशेषणम् , अपरं तु ऋता विशेष्यते, तदन्तविधिः, तदाह अगावयवौष्टयेत्यादिना। 'अन्नावयवेति' किम् ? समीर्णः : 'ऋ गतौ' ऋयादिः, तस्मात्संपूर्वात् प्रत्यये 'श्रशकः किति' इति इएिनषेधे 'ऋत इद्धातोः' इति इत्वे रपरत्वे 'हलि च' इति दीर्घ 'रदाभ्याम्-' इति निष्ठानत्वे तस्य णत्वे समीर्ण इति रूपम् । तत्र मकारात्मकौष्ठ्यपूर्वत्वादित्त्वं बाधित्वा उर्व स्यात् । अत्रावर वेत्युक्तौ तु मकारस्य ओष्ठ्यस्य अङ्गावयवत्वाभावादुत्त्वं न भवति । तथा च प्रकृतेऽपि पृतीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता । तां परिहरति गुणवृद्धी इति। इसमिति । उत्वविधिमित्यर्थः । पिपर्तीति। उत्त्वात्परत्वाद् गुण इति भावः । पिप तस् इति स्थिते आह उत्त्वमिति । डिवेन गुणाभावाद् 'उदोष्ठय-' इत्युत्त्वमिति भावः । पिपुर. तीति । अभ्यस्तत्वाददादेश ङित्त्वाद् गुणाभत्वादुत्वमिति भावः। पिपर्षि पिपूर्थः पिपूर्थ । पिपर्मि पिपूर्वः पिपूर्मः। लिटि णल्याह पपारेति । उत्त्वात्परत्वाद् वृद्धि. रिति भावः । 'अतिपिपयोश्च' इत्यभ्यासस्य नेत्रम् , तत्र श्लावित्यनुवृत्तेः । प्राप्त भीयते । बेभीयते। हलादौ किम् , बिभ्यति। क्लिति किम , बिभेति । केचिदत्र हलादौ विडतीत्येतनातीवोपयुज्यते, इत्वविधानस्य बिभित इत्यादी चरितार्थत्वात् , विभ्यति विभेतीत्यादौ यणादेः प्रवृत्तिसंभवादित्याहुः। अतिपिपोश्च । अर्तेरुदाहरणमियर्तीति वक्ष्यति । उदोष्ठ्य । अङ्गावयवेति किम् , ऋ गतौ क्रयादि. स्तस्मात् क्वप्रत्यये 'श्रयुकः किति' इति इएिनषेधात् समीर्ण इति भनति । अन्यथा Page #314 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५ ] पालमनोरमा-तत्त्वबोधिनीसहिता। [३११ 'छत्यताम्' (स. २३८३) इति गुणे प्राप्ते। २४६५ शदप्रां ह्रखो वा। (७-४-१२) एषां किति लिटि हस्खो वा स्यात् । पते गुणः। पप्रतुः पप्रा, पपरतुः पपरु । परिता, परीता। भपिपः भपिपूर्ताम् अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् अपारिष्टाम् । हस्तान्तोऽयम् इति केचित् । पिपर्ति पितः पिप्रति । पिपृयात् । पाशिषि प्रियात् । पार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतम्' इत्यादी छान्दसत्वं शरणम् । दु भृन् १०८७ धारणपोषणयोः। इति। गुणे नित्यं प्राप्ते इत्यर्थः । शृदृप्राम् । श द पृ एषा द्वन्द्वः। लिटीति । 'दयतेर्दिगि लिटि' इत्यतस्तदनुवृत्तरिति भावः । यद्यपि पूर्वसूत्रेषु कापि कितीति न दृष्टं तथापि अस्य 'ऋच्छत्यताम्' इति गुणापवादत्वाद् गुणस्य च तस्य किदर्थत्वाकितीत्युक्तम्। पप्रतुरिति । पपू अतुस् इति स्थिते ऋकारस्य हखे तस्य यणिति भायः । गुणपक्ष आह पपरतुरिति । गुण एव तु न विकल्पितः । गुणाभावे 'वार्णादाङ्गं बलीयः' इति यणं बाधित्वा 'उदोष्ठ्य-' इत्युत्त्वप्रसङ्गात् । पपरिय पप्रथुः,पपरथुः पप्र,पपर। पपार,पपर पप्रिष,पपरिव । “वृतो वा' इति दोर्षविकल्पं मत्वाह परिता, परीतेति । परिष्यति, परीष्यति। पिपर्तु, पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि, पिपूर्तात् पिपूर्तम् पिपूर्त । पिपराणि पिपराव पिपराम । लङघाह अपि. परिति । अपि पृ त् इति स्थिते गुणे रपरत्वे हल्ड्यादिना तकारलोपे रेफस्य विसर्गः । अपिपरुरिति । अभ्यस्तत्वाद् जुस् । कृते 'जुसि च' इति गुणे रपरत्वम् । अपिपः अपिपूर्तम् अपिपूर्त । अपिपरम् अपिपूर्व अपिपूर्म । केचिदिति । अन्ये प्राचार्या इत्यर्थः । हखान्तत्वपक्षे 'उदोष्ठ्य-' इत्युत्त्वं नेति मत्वाह पिपृत इति । ह्रखान्तस्य अनिट्वाल्लुडादौ पर्तेत्यादि। पिपृहि । अपार्षीदिति। हस्वान्तस्य अनिट्वान सिज्लोप इति भावः। नवाचार्यान्तरसंमतं हखान्तत्वं कुतोऽस्माभिरादर्तव्यम् इत्यत आह पाणिनीयेति । पाणिनिसंमतदीर्घान्तत्व. स्यैवाश्रयणे 'तं रोदसी पिपृतम्' इत्यादौ 'उदोष्ठ्य-' इत्युत्त्वापत्त्या ऋकारस्य खस्य श्रवणानापत्त्या तद्विषये छान्दसत्वमेव शरणमनुसरणीयं स्यादित्यर्थः । डु तु समूर्ण इति स्यात् । शुदपाम् । शु हिंसायाम् । दृ विदारणे-इमो यादी । पक्षे गुण इति । 'ऋच्छन्यताम्' इत्यनेन। पप्रतुरिति । ह्रखपक्षे यण । ननु हखग्रहणमिह मास्तु, गुणानुवृत्या तस्यैव विकल्पोऽस्तु । तथा च यणादेशेन पप्रतुः शश्रतुरित्यादि सिध्यत्येव । गुणपक्षे तु पपरतुः शशरतुरित्यायपि सिध्यतीति चेत् , मैवम् । गुणाभावपक्षे 'ऋत इद्धातोः' इतीत्वप्रसन्नात् । न चान्तरजत्वायणेव स्यादिति वाच्यम् , वार्णादाजस्य बलीयस्त्वात् । डुभृञ् । 'द्वितः वित्रः'। भृत्रि Page #315 -------------------------------------------------------------------------- ________________ ३१२] सिद्धान्तकौमुदी। [ जुहोत्यादि२४६६ भृमामित् । (७-४-७६) भृत् माङ् श्रोहाङ् एषां त्रयाणामभ्या. सस्य इत्स्यात् श्लौ। विभर्तिः विभृतः विभ्रति। विभृध्वे । श्लुवद्भावाद् द्विस्वस्वे । बिभरामास, वभार । बभर्थ । बभूव । विभृहि । बिभराणि । अबिभः भविभृताम् अबिभरुः । विभूयात् । भ्रियात् । भृषीष्ट । प्रभार्षीत् । अभृत। भृमिति । अनिडयं त्रित्वादुभयपदी। 'लौ सति द्वित्वादौ बिभर्तीत्यादि स्थितम् । भृञामित् । भृञामिति बहुवचनाद् भृत्रादीनामिति लभ्यते। 'अत्र लोप:-' इत्यतः अभ्यासस्येति 'निजां त्रयाणां गुणः श्लौ' इत्यतः प्रयाणां श्लाविति चानुवर्तते, तदाह भृञ् माङित्यादिना। बिभ्रतीति । अभ्यस्तत्वाददादेशे यण । बिभर्षि विभृथः बिभूथ । बिभर्मि बिभूवः बिमृमः । विभुते बिभ्राते बिभ्रते । बिभृषे बिभ्राथे-इति सिद्धवत्कृत्याह बिभृध्व इति । बिभ्रे बिभृवहे बिभृमहे । श्लुवद्भावादिति । 'भीहीभृहुवाम्-' इत्यनेन इति भावः । बिभरामासेति। अनुप्रयोगसामर्थ्यादस्तेः भूभावो नेति भावः। बभारेति । श्लावित्यनुवृत्तेः 'भृआमित्' इति नेत्त्वम् । बभ्रतुः बभ्रः इत्यपि ज्ञेयम् । 'कृसभृवृ-'इति लिटि इरिनषेधः । थल्यपि 'अचस्तास्वत्-' इति नित्यमिसिनषेधः, ऋदन्तत्वेन भारद्वाजमतेऽपि निषेधात् , तदाह बभर्थेति । बभ्रथुः बभ्र । बभार, बभर इति सिद्धवत्कृत्याह बभूवेति । क्रादित्वादिरिनषेध इति भावः । बत्रे बभ्राते बभ्रिरे । बभृषे बभ्राथे बमृट्वे । बभ्रे बभूवहे बभृमहे । भर्ता । भरिष्यते । बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु-इति सिद्धवत्कृत्याह बिभृहीति । हेरपित्त्वेन ठित्त्वाद् गुणनिषेध इति भावः । बिभृतात् बिभृतम् बिभृत इति सिद्धवत्कृत्याह बिभराणीति । आटः पित्त्वेन ङित्त्वाभावान गुणनिषेध इति भावः । बिभराव बिभराम । लङ्याह अविभरिति । अबिभू त् इति स्थिते गुणे (परत्वे हल्ङयादि. लोपे रेफस्य विसर्ग इति भावः । अबिभरुरिति । अभ्यस्तत्वाद् झर्जुस् 'जुसि च' इति गुणः। अबिभः अविभृतम् अबिभृत। अबिभरम् अबिभूव बेभृम । अबिभृत अबिभ्राताम् अबिभ्रत । अबिभृथाः अबिभ्राथाम् अबिभृध्वम् । अबध्रि अबिभूवहि अबिभृमहि । आशीलिङयाह भ्रियादिति। 'रिशयग्लिक्षु' इति रिङ । आत्मनेपदे श्राशीलिब्याह भृपीष्टेति । 'उश्च' इति कित्त्वान गुणः । अभार्षीदिति । अनिट्वान सिज्लोपः । सिचि वृद्धिः रपरत्वमिति भावः । श्रभामित्यादि । आत्मनेपदे लुङ्याह अभृतेति । 'हस्वादङ्गात्' इति सिचो लोपः। अमृषातामित्यादि। मम् । भृनामित् । णिजां त्रयाणामित्यतोऽनुवर्तनादाह एषां त्रयाणामिति । केचित्तु कपिजलाधिकरणन्यायेन त्रयाणामिति लभ्यत इत्याहुः। प्रथाणां किम् , Page #316 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३१३ माङ् १०८८ माने शब्दे च । २४६७ ई हल्यघोः । (६-४-११३) भाम्यस्त. योरात ईरस्यात्सार्वधातुके क्ङिति हलि, न तु घुसंज्ञकस्य । मिमीते । 'भाभ्यस्तयोः-' (सू २४८३) इत्यालोपः। मिमाते । मिमते । प्रणयमास्त । श्रो हाङ् १०८६ गती। जिहीते जिहाते जिहते। जहे। हाता। हास्यते । प्रो हाक् १०६० त्यागे। परस्मैपदी । जहाति । २४९८ जहातेश्च । (६-४-११६) इत्स्याद्वा हलादौ क्छिति सार्वधातुके । पने ईश्वम् । जहितः, जहीतः । जहति । माङ् मान इति । अनिट् । उित्त्वादात्मनेपदी । श्लौ द्वित्वे 'भृामित्' इति अभ्यासस्य इत्त्वे मि मा ते इति स्थिते । ई हल्यघोः ।ई इति लुप्तप्रथमा. कम् । 'नाभ्यस्तयोरातः' इत्यनुवर्तते । 'गमहन-' इत्यतः क्डितीति 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते, तदाह श्नाभ्यस्तयोरित्यादिना । आलोप इति । अजादौ क्छिति सार्वधातुके इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिध्वे । ममे ममिवहे ममिमहे । माता। मास्यते। मिमीताम् मिमाताम् मिमताम् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै। अमिमीत अमिमाताम् अमिमत । अमिमीथाः अमिमाथाम् अमि. मीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त प्रमासा. ताम् । अमासत । अमास्थाः अमासाथाम् अमाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गताविति । अनिट् । उित्त्वादात्मनेपदी । 'भृशामित्' इति इत्त्वम् । माधातुवद्रूपाणि । अभ्यासे चुत्वं विशेषः, तदाह जिहीते इत्यादि । इति भृादयत्रयो गताः । ओ हाक त्याग इति। अनिट् । श्रोकारः ककारश्च इत्। जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः। तसादौ 'श्नाभ्यस्तयोरातः' इति नित्यमीत्त्वे प्राप्ते जहातेश्च । 'इद्दरिद्रस्य' इत्यत इदिति 'भियोऽन्यतरस्याम' इत्यतः अन्यतरस्यामिति चानुवर्तते । 'गमहन-' इत्यतः क्तिीति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति 'ई हल्यघोः' इत्यतो हलीति च इत्यभिप्रेत्य शेष जहाति, श्लौ किम् , बभार । ई हल्यघोः। नाभ्यस्तयोरिति । लुनीते । पुनीते । विङतीति किम्, लुनाति । अघोः किम् , धत्तः। दत्तः। मिमीत इति । 'घुमास्था-' इतीत्वमिह न प्रवर्तते, तत्रार्धधातुक इत्यनुवृत्तेः । अन्यथा मातः, माथः, गाते. गासे-इत्यादावतिप्रसङ्गात् । अत एव काशिकायामुक्तमार्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति। जहातेश्च । विङतीति किम्, जहाति। सार्वधातुके Page #317 -------------------------------------------------------------------------- ________________ ३१४ ] सिद्धान्तकौमुदी। [जुहोत्यादि जहौ । जहितात् । २४६६ आजदो। (६-४-११७ ) जहातेही परे श्रा स्याचादिदीतौ । जहाहि, जहिति, जहीहि । अजहात् । अजहुः । अजहाः । २५०० लोपो यि । (६-8-११८) जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । 'एलिङि' (सू २३७१ ) हेयात् । श्रहासीत् । डु दाग १०६१ दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । 'ध्वसोः-' (सू २४०१) इत्येत्त्वाभ्यासलोपौ । देहि । अददात् अदत्ताम् अददुः । दद्यात् । देयात् । श्रदात् पूरयति इत्स्याद्वेति । जहतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोपः । जहाविति । जहतुः जहुः । जहिथ, जहाथ जहथुः जह । जहौ जहिव जहिम । हाता । हास्यति । जहितादिति । जहिताम्, जहीताम जहतु । आ च हो । आ इति लुप्तप्रथमाकम् । जहातेरिति । 'जहातेश्व' ? त्यतस्तदनुवृत्तेरिति भावः । चादिदीताविति । 'इद्दरिद्रस्य' इत्यत 'ई हल्यघोः' इत्यतश्च तयोरिह चकारेणानुकर्षादिति भावः । जहितात् , जहीतात् जहितम् , जहीतम् जहित, जहीत । जहानि जहाव जहाम । लङयाह अजहादिति । धजहिताम् , अजही. ताम् अजहुः । अजहा इति । अजहितम् , अजहीतम् अजहित , अजहीत । अजहाम् अजहिव, अजहीव अजहिम, अजहीम । लोपो यि । 'जहातेश्च' इत्यतो जहातेरिति 'नाभ्यस्तयोरातः' इत्यत आत इति, 'अत उत्सार्वधातुके' इत्यतः सार्वधातुके इति चानुवर्तते । यि इति सप्तम्यन्तं सार्वधातुका शेषणम् । तदादि. विधिः, तदाह जहातेरित्यादिना । 'जहातेश्व' इत्यस्यापवादः । आशीलिब्याह एलिङीति । अहासीदिति। 'यमरम-' इति सगिटौ । अहास्यत् । डु दाज। उभयपदी अनिट् । प्रणिददातीति । 'नेगद-' इति णत्वम् । दत्त इति । ददा तस् इति स्थिते अघोरिति पर्युदासादीत्त्वाभावे 'नान्यस्त यो:-' इत्या. लोपः। ददतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोप इति भावः । ददासि दत्थः दत्थ । ददामि दद्वः दद्मः । दत्ते इति । ददाते ददते । दत्से ददाथे दद्ध्वे । ददे दद्वहे दद्महे । ददौ इति । ददतुः ददुः । ददिथ, ददाथ ददथुः दद । ददौ ददिव ददिम । ददे ददाते ददिरे। ददिषे ददाथे ददिध्वे । ददे ददिवहे ददिमहे । दाता । दास्यति, दास्यते । ददातु, दत्तात् दत्ताम् ददतु । इति सिद्भ वत्कृत्य देहि इत्यत्राह ध्वसोरिति । दत्तात् दत्तम् दत्त । ददानि ददाव ददाम । दत्ताम् ददाताम् किम्, हीयते । चादिदीताविति । अत एव भट्टिः प्रायुक्त- 'जहिहि जहीहि जहाहि रामभार्याम्' इति । लोपो यि । सार्वेति किम् , हेयात् । प्रणिददातीति । 'नर्गद-' इति णत्वम् । दत्त इति । 'नाभ्यस्तयोः-' इत्यालोपः । अघोरित्युक्त्या Page #318 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३१५ प्रदाताम् अदुः । अदित । दु धान १०६२ धारणपोषणयोः । 'दानेऽपि' इत्येके। प्राणिदधाति । २५०१ दधस्तथोश्च । (८-२-३८) द्विरुङ्गस्य झपन्तस्य धाञ्धातोर्बशो भष् स्यात्तथयोः परयोः ध्वोश्च परतः। 'वचनसामांदालोपो न स्थानिवत्' इति वामनमाधवौ । वस्तुतस्तु 'पूर्वत्रासिद्धे न स्थानिवत्' । धत्तः दधति । धस्थः धस्थ । दश्वः दध्मः । धत्ते । धत्से । धध्वे । धेहि । अधित । ददताम् । दत्स्व ददाथाम् दद्ध्वम् । ददै ददावहै ददामहै । लब्याह अददा. दिति । अददुरिति । अभ्यस्तत्वाद् जुस् । अददाः अदत्तम् अदत्त । अददाम् अदद अदद्म । विधिलिड्याह दद्यादिति । 'श्नाभ्यस्तयोः-' इत्याल्लोपः। आशी. लिडि तु 'एलिडि' इत्येत्त्वमभिप्रेत्याह देयादिति । दासीष्ट । लुङयाह अदादिति। 'गातिस्था-' इति सिचो लुगिति भावः। अदाः अदातम् अदात । अदाम् अदाव अदाम । लुड्यात्मनेपदे आह अदितेति अदा स् त इति स्थिते 'स्थावोरिच्च' इति दाधातोरन्त्यस्य इकारः सिचः कित्त्वं च। कित्त्वान गुणः । 'ह्रस्वादङ्गात्' इति सिचो लोप इति भावः, अदिषाताम् अदिषत । अदिथाः अदिषाथाम् अदिढम् । अदिषि अदिष्वहि अदिष्महि । अदास्यत् , अदास्यत । डु धाञ् । जित्त्वादुभयपदी । अनिट् । प्रणिदधातीति । 'नेर्गद-' इति णत्वम् । तसि श्लौ द्वित्वे अभ्यासजश्त्वे 'नाभ्यस्तयोः-' इत्याल्लोपे दध् तस् इति स्थिते दधस्तथोश्च । धाधातोः कृतद्वित्वस्य दधा इत्यस्य दधः इति षष्ठयन्तम् । 'एकाचो बशः-' इत्यतो मषन्तस्य बशो भष् इत्यनुवर्तते । त थ् अनयोर्द्वन्द्वात् सप्तमीद्विवचनम् । तकारादकार उच्चारणार्थः । तकारथकारयोरिति लभ्यते । चकारात् स्वोरिति समुच्चीयते । सकारे ध्वशब्दे चेति लभ्यते, तदाह द्विरुक्त. स्येत्यादिना । तथा च अभ्यासे दकारस्य धकारः, तकारपरकत्वात् । ननु 'नाभ्यस्तयोः' इत्याल्लोपस्य 'श्रचः परस्मिन्-' इति स्थानिवत्त्वान्न तकारपरकत्वम्, नापि झषन्तत्वमित्यत आह वचनसामर्थ्यादिति । वस्तुतस्त्विति । भष्भावस्य पूर्वत्रासिद्धीयत्वादेव तस्मिन् कर्तव्ये आल्लोपस्य स्थानिवत्त्वाप्रसक्तेर्वचनसामर्थ्याश्रयणक्लेशो वृथेति भावः । धस इति । धस्य चर्वेन त इति भावः । दधतीति । 'अदभ्यस्तात्' इत्यदादेशे 'नाभ्यस्तयोः-' इत्याल्लोपः । धत्थ दीत्वं तु न । अदादिति । 'गातिस्था-' इति सिचो लुक् । दधस्तथोश्च । दध इति कृतद्विर्वचनाभ्यासकार्यों धामेव गृह्यते न तु दध धारण इत्ययमिति म्याचष्टे द्विरुक्तस्येति । झषन्तस्य किम्, दधाति । नन्वेवं धत्ते इत्यादावपि न स्थादालोपस्य स्थानिवत्त्वेनाझशन्तत्वादत आह वचनसामर्थ्यादिति । Page #319 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [जुहोत्यादिअथ त्रयः स्वरितेतः । णिजिर् १०३ शौचपोषणयोः । २५०२ निजां त्रयाणं गुणः श्लौ । (७-४-७५) णिजिर् विजिर् विरत एषामभ्यासस्य गुणः स्थाच्छलो । नेनेति नेनिकः नेनिजति । नेका । नेष्यति । नेनेक्तु । नेनिग्धि । २५०३ नाभ्यस्तस्याचि पिति सार्वधातुके । (-३-८७) लघुग्धगुणो न स्यात् । नेनिजानि । अनेनेक अनेनिलाम् अनेनिजुः । नेनिज्यात् । इति। थकारपरकत्वाद् भए । धत्थ । दधामि । दध्व इति । परनिमित्ताभावान्न भए । दध्मः । धत्ते इति । दधाते दधते । धत्से इति । स्कारपरकत्वाद्भषिति भावः । दधाथे। धध्वे इति। दध् वे इति स्थिते ध्वशब्दपरकत्वाद्भपिति भावः। दधे दध्वहे दध्महे । दधौ। दधे । धाता । धास्यति, धास्यते । दधातु, धत्तात् धत्ताम् दधतु । धेहीति । 'ध्वसोः-' इत्येत्त्वाभ्यासलोपातिति भावः । धत्तात् धत्तम् धत्त । दधानि दधाव दधाम । धत्ताम् दधाताम् दधताम् । धत्स्व दधाथाम् धद्ध्वम् । दधै दधावहै दधामहै । अदधात्, अधत्त । दध्यात्, दधीत । धेयात् , धासीष्ट । अधात् । अधितेति । 'स्थाघ्वोरिच' इति इत्त्वे 'हस्वादशात्' इति सिचो लोप इति भावः । अधास्यत् , अधास्यत । णिजिर । धातुः, अनिडयं णोपदेश इरित् । इकारस्य प्रत्येकमित्त्वाभावान नुम् । इकारस्य स्वरितत्वप्रतिज्ञाबलादात्मगे फले श्रात्मनेपदं भवत्येव । तस्मादयमप्युभयपदी । एनं विजिरपि ज्ञेयः । निजां त्रयाणाम् । निजामिति बहुवचनात्तदादीनां प्रहणम् । 'अत्र लोप:-' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह णिजिर इत्यादिना । नक्तीति । श्लौ द्वित्वे हलादिशेषे उत्तरखण्डस्य तिपमाश्रित्य गुणे पूर्वखर इस्यानेन गुणे चोः कुत्वमिति भावः। अभ्यस्तत्वाददादेशं मत्वाह नेनिजतीति । नेनेक्षि नेनिक्थः नेनिक्थ। नेनेज्मि नेनिज्वः नेनिज्मः । नेनिक्ते नेनिजाते नेनिजते । नेनिक्षे नेनिजाथे नेनिग्ध्वे । नेनिजे नेनिज्वहे नेनिज्महे । निनज निनिजतुः निनिजुः । निनजिथ निनिजथुः निनिज । निनेज निनिजिव निनिजिम । निनिजे निनिजाते निनिजिरे । निनिजिषे निनिजाथे निनिजिध्वे । निनिजे निनिजिवह निनिजिमहे । नेक्ला । नेक्ष्यति । नेनेक्तु, नेनिकात् नेनिक्ताम् नेनिजतु । नेनिग्धीति । अपित्त्वेन ङित्त्व न गुणः । हेधिः । नेनिक्लात् नेनिलम् नेनित । 'श्राडुत्तमस्य-' इति पित्त्वेन अठित्त्वाल्लघूपधगुणे प्राप्ते नाभ्यस्तस्याचि । 'मिर्गुणः' इत्यतो गुण इति 'पुगन्त-' इत्यतो लघूपधस्येति चानुवर्तते इत्यभिप्रेत्य शेष पूरयति लघूपधगुणो न स्यादिति । निजाम् । श्वाविति किम् , निनेज । नाभ्यस्तस्य । अभ्यस्तस्य किम् , द्वेषाणि । अचि किम् , वेवेष्टि । पिद्ग्रहणम् 'उतो घृद्धि कि हलि' इत्युत्तरार्थम् । सार्वेति किम् , निनेज। Page #320 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३१७ निज्यात् । अनिजत् , अनदीत्, अनिक। विजिर १०६४ पृथग्भावे । वेवेत्रि, वेविक्के । विवेजिथ । अत्र 'विज इट्' (सू २५३६ ) इति डिवं न, 'श्रो विजी' इत्यस्यैव तत्र ग्रहणात् । 'णिजिविजी रुधादावपि । विष्ल १०१५ च्यातौ । वेवेष्टि, वेविष्टे । लूदित्त्वादङ्, अविषत् । तङि क्सः। अजादौ 'क्सस्याचि' (सू २३३७ ) इत्यल्होपः । अविक्षत अविताताम् अविक्षन्त । अथ श्रागणान्तात्परस्मैपदिनश्छान्दसाश्च । धृ १०६६ क्षरणदीप्त्योः । 'जिधर्म्यनिं हविषा घृतेन' । 'भृक्षामित्' (स् २४६६) । 'बहुलं छन्दसि' (सू ३५६८) इतीरवम् । ह १०६७ प्रसाकरणे। 'अयं सुवोऽभिजिहर्ति नेनिजानीति । नेनिजाव नेनिजाम । नेनिलाम् नेनिजाताम् नेनिजताम् । नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् । नेनिजै नेनिजावहै नेनिजामहै । लङि परस्मैपदे थाह अनेनेगिति । अनेनिजुरिति । अभ्यस्तत्वाज्जुसिति भावः । अनेनेक् अनेनिक्लम् अनेनिक । अनेनिजम् । 'नाभ्यस्तस्य-' इति न गुणः । अनेनिज्व अनेनिज्म । निक्षीष्ट । लुब्याह अनिजदिति । इरित्त्वादविति भावः । अनिनेति। "भलो झलि' इति सिज्लोपः । अनिक्षाताम् इत्यादि । विजिरपि णिजिर्वत् । अत्रेति । थलि इट्पक्षे 'विज इट्' इति विहितं ङित्त्वं नेत्यर्थः । अतो न गुणनिषेध इति भावः । श्रो विजी इत्यस्यैवेति । व्याख्यानादिति भावः । रुधादावपीति । ततश्च 'रुधादिभ्यः श्नम्' इति श्नम्विकरणावपि ताविति भावः । विष्ल व्याप्ती इति । लुदित्, उभयपदी, अनिट् । सिजेरिव रूपाणि । वेवेष्टीति । ष्टुत्वेन तकारस्य टः । सिपि 'षढो:-' इति षस्य कत्वम् । वेवेक्षि वेविष्ठः । वैविड्ढि । अविषदिति । लदित्त्वादडिति भावः । तङि क्स इति । 'शल इगुपधात्-' इत्यनेनेति भावः । श्रागणान्तादिति । जुहोत्यादिगणसमाप्तिपर्यन्तमित्यर्थः । घृधातुरनिट् । तिपि श्लौ द्वित्वे अभ्यासकार्ये गुणे रपरत्वे जघर्ति । जघृतः जघ्रति । 'जघर्म्यनिं हविषा घृतेन' इति बढ्चमन्त्रपाठः । 'जिधर्म्यनिं मनसा घृतेन' इति तैत्तिरीयपाठः । अत्र इत्त्वमभ्यासस्याह भृशामिदिति । ननु तत्र त्रयाणामेव प्रहणमित्यत आह बहुलमिति । इत्त्वं छान्दसमिति भावः । जघार जघ्रतुः । जघर्थ । जघ्र । जघ्रिव । घरिष्यति । जघर्तु, जघृतात् जघ्रतु । जहि । जघराणि । अजघः अजघृताम् अजघरुः । अजघरम् अजघृव । जघृयात् । घ्रियात् । अधार्षीत् । अघरिष्यत् । ह प्रसहकरण इति । घृधातुबदूपाणि । अयं वो अभि. जिहर्ति होमानिति । खुवे साद्यमाने याजमानो मन्त्रः। अत्रापि अभ्यासस्य बहुलं छन्दसीतीत्वमिति । एतच्च पूर्वोक्तान्वयि । इयर्तीति । अभ्यासस्य Page #321 -------------------------------------------------------------------------- ________________ ३१८ ] सिद्धान्तकौमुदी। [जुहोत्यादि होमान्' । ऋ १०१८ स १०६६ गतौ । 'बहुलं छन्दसि' ( सू ३.१६८ ) इत्येव सिद्ध 'अतिपिपश्च' (सू २४६३) इतीत्त्वविधानादयं भाषायामपि । 'अभ्यासस्यासवणे (सू २२६०) इतीयङ् । इयर्ति इयतः इयति । पार भारतुः । 'इडत्यति-' (सू २३८४) इति नित्यमिट । पारिथ । अर्ता । अरिष्यति । इयराणि । ऐयः ऐवृताम् ऐयरुः । इय्यात् । अर्यात् । भारत् । ससति । भस इत्त्वं छान्दसमिति भावः। ऋ सृ गताविति । इमावनिटौ । तत्र ऋधातोः छान्दसत्वेऽपि लोकेऽपि क्वचित् प्रयोगं समर्थयति बहुलमिति । 'भृञामित्' 'अर्तिपिपश्चि' 'बहुलं छन्दसि' इति सूत्रस्थितिः। तत्र बहुलं छन्दसत्येव ऋधातोरित्वसिद्धः ‘अतिपिपर्योश्च' इत्यर्तिग्रहणाल्लोकेऽपि ऋधातोः श्लुविकरणस्य प्रयोगो विज्ञायत इत्यर्थः । एतच्चात्रैव सूत्रे भाष्ये स्पष्टम् । अत एव भाष्यात् श्लुविकरणस्यैव ऋधातोः 'अतिपिपोश्व' इत्यत्र ग्रहणम् । पिपर्तिसाहचर्याच्च, श्लावित्यस्य अभ्यासग्रहणस्य चानुवृत्तेश्चत्यलम् । अभ्यासस्यासवर्ण इति । शपः श्लो ऋति इति स्थिते द्वित्वे उरदत्त्वं बाधित्वा 'अतिपिपयोश्च' इत्यभ्यासऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य ऋकारस्य गुणे रपरत्वे इ अर् ति इति स्थिते 'अभ्यासस्यासवणे' इति इयङि इयर्ति इति रूपमित्यर्थः । इयत इति । पूर्ववदेव द्वित्वादि । तसः अपित्त्वेन ङित्त्वाद् गुणनिषेध इति भावः । इयूतीति । पूर्ववेदेव द्वित्वादि । अभ्यस्तत्वाददादेशः। उित्त्वान्न गुणः । उमरखण्डस्य ऋकारस्य यण रेफ इति भावः। इयर्षि इय॒थः । इयर्मि इयवः इय॒मः । लिट्याह आरेति । थलि 'अचस्तावत्-' इति 'ऋतो भारद्वाजस्य' इति नित्यमिरिनषेधे प्राप्त आह इडत्त्यर्तीति नित्यमिडिति । आरिथ । आरिम । अर्तेति । अनिट्त्वादिति भावः । अरिष्यतीति । 'ऋद्धनोः स्ये' इति इडिति भावः । इयर्तु, इयतात् इयताम् इयतु । इयहि, इतात् इयतम् इयत । इयगणीति । आटः पित्त्वेन अङित्त्वान्न गुणनिषेध इति भावः । इयराव इयराम । ल थाह ऐय इति । श्लौ ऋत् इति स्थिते द्वित्वे अभ्यासस्य इत्त्वे रपरत्वे हलादिशेषे इयङि उत्तरखण्डस्य गुणे रपरत्वे च हल्ङयादिलोपे रेफस्य विसर्गे इयः इति स्थिते आटि वृद्धौ ऐयः इति रूपमिति भावः। न च लावस्थायामडिति पक्षे आटि वृद्धौ रपरत्वे पार् त् इति स्थिते द्वित्वे हलादिशेषे सवर्णदीर्घ हल्ङयादिलोपे रेफस्य विसर्गे श्राः इति स्यादिति शङ्कयम् , 'बहुलं छन्दस्यमाङयोगेऽपि' इति बहुलग्रहणेन त्र लावस्थायामाडिइयङ्, अभ्यासादुत्तरस्य तु गुणः । इयतीति । 'अदभ्यस्तात्' इत्यत् । अर्यादिति । 'गुणोऽर्ति-' इति गुणः । प्रारदिति । 'सर्तिशास्ति -' इत्यङि 'ऋद्ध Page #322 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३१६ ११०० भर्त्सनदीप्योः । बभस्ति । 'घसिभसोर्हलि च' ( ३५५० ) इत्युप. धालोपः । 'झलो झलि' ( सू २२८१ ) इति सलोपः । बब्धः । बप्सति । कि ११०१ ज्ञाने | चिकेति । तुर ११०२ स्वरणे । तुतोर्ति तुतूर्तः तुतुरति । ' I त्यस्यानाश्रयणादित्याहुः । ऐयरुरिति । ऐयः ऐयूतम् एयूत ऐयरम् ऐयूब ऐयूम । विधिलिब्याह इय्यादिति । यासुटो खित्त्वाद् गुणनिषेध इति भावः । इयृयाताम् इत्यादि । आशीर्लिंङयाह श्रर्यादिति । 'अकृत्सार्वधातुकयोः इति दीर्घः प्राप्तः । तं बाधित्वा 'रिङ् शयग्लिङ्नु' इति रिङ् प्राप्तः । तं बाधित्वा 'गुणोऽर्तिसंयोगाद्योः' इति गुण इति भावः । लुङयाह श्रारदिति । 'सर्तिशास्त्यर्तिभ्यश्च' इत्यङि 'ऋदृशोऽबि - ' इति गुण इति भावः । श्ररिष्यत् । तदेवम् ऋधातुं निरूप्य सृधातुं निरूपयति ससर्तीति । ससृतः सस्रति इत्यादि सुगमम् । ससार । ससर्थ । ससृव । सर्ता । सरिष्यति । ससर्तु । अससः असृताम् अससरुः । ससृयात् । स्त्रियात् । श्रसरत् । भस भर्त्सनेति । अयं सेट् । बभस्तीति । श्लौ भस् ति इति स्थिते द्वित्वे अभ्यासजश्त्वमिति भावः । बभस् तस् इति स्थिते आह घसिभसोरिति । 'घसिभसोर्हलि च' इत्यस्यायमर्थ:- - छन्दसि अनयोरुपधाया लोपः स्याद् इलादावजादौ च क्ङिति परे इति । तथा च बभस् तस् इत्यत्र उपधालोपे 'झलो झलि' इति सकारलोपे तकारस्य 'झषस्तथोः -' इति धत्वे भकारस्य जश्त्वमिति भावः । बप्सतीति । अभ्यस्तत्वाददादेशे बभस् अति इति स्थिते 'घसिभसोः' इत्युपधा• लोपे भकारस्य चर्त्वमिति भावः । बभस्सि बब्धः बब्ध । बभस्मि बप्स्खः बप्स्मः । बभास बप्सतुः बप्सुः । बभसिथ बप्सथुः बप्स । बभास, बभस बप्सिव बप्सिम | भसिता । भसिष्यति । बभस्तु, बब्धात् बब्धाम् बप्सतु । बब्धि, बब्धात् बन्धम् बब्ध । बभसानि बभसाव बभसाम । अबभः अबव्धाम् अबप्सुः । श्रबभः अबब्धम् अबब्ध । अबप्सम् अबप्स्व श्रवप्स्म । बप्स्यात् । भस्यात् । अभासीत्, अभसीत् । श्रभसिष्यत् । कि ज्ञाने । चिकेतीति । किधातोस्तिपि लौ द्वित्वे अभ्यासचुत्वे उत्तरखण्डस्य गुण इति भावः । चिकितः चिक्यति । चिकेषि चिकिथः चिकिथ । चिकेमि चिकिवः चिकिमः । चिकाय चिक्यतुः चिक्युः । चिकयिथ, चिकेथ । चिक्यिव । ता । केष्यति । चिकेतु, चिकितात् चिकिताम् चिक्यतु । चिकिहि । चिकयानि । श्रचिकेत् चिकितम् अचिकः । अचिकेः । अचिकयम् अचिकिव । चिकियात् । कीयात् । कैषीत् । यत् । तुर त्वरण इति । तुतूर्त इति । 'हलि च' इति दीर्घः । तर्षिर्थः तूर्थ । तुतोर्मि तुतूर्वः । तुतोर । तुतुरतुः । तुतोरिथ । । शोse -' इति गुणः । बब्ध इति । तस्रस्तकारस्य 'झषस्तथो:-' इति धत्वम् । · Page #323 -------------------------------------------------------------------------- ________________ ३२० ] सिद्धान्तकौमुदी। [जुहोत्यादि. धिष ११०३ शब्दे । दिधेष्टि दिधिष्टः । धन ११०४ धान्ये । दधन्ति दधन्तः दधनति । जन ११०५ जनने । जजन्ति । २५०४ जनसनखनां सम्झलोः। (६-४-४२) एषामाकारोऽन्तादेशः स्याज्झलादौ सनि भलादौ विडति च । जजातः जज्ञति । जजसि । जजान । जजायात् , जजन्यात् । जायात् , जन्यात् । तुतुरिव । तोरिता । तोरिष्यति । तुतोर्तु, तुतूर्तात् तुतूर्ताम् तुतुरतु । तुतूर्हि । तुतुराणि । अतुतोः अतुतूर्ताम् अतुतुरुः । अतुतोः। अतुतो म् अतुतूव। तुतूर्यात् । तूर्यात् । अतोरीत् । अतोरिष्यत् । धिष शब्दे सेट् । दिधेष्टीति । श्लौ द्वित्वादी लघूपधगुणे तकारस्य ष्टुत्वमिति भावः । दिधिषति । दिधेक्षि दिधिष्ठः । दिधेष्मि दिधिष्वः । दिधेष दिधिषतुः । दिधेषिथ । देधिषिव । धेषिता। धेषिष्यति । दिधेष्टु, दिधिष्टात् । दिधिषतु। दिधिड्ढि । दिधिषाणि । अदिधेट अदिधिष्टाम् अदिधिपुः। अदिधिषम् अदिधिष्व । दिधिष्य त् । धिष्यात् । अधेषीत् । अधेषिष्यत् । धन धान्य इति । धान्यार्जन इत्यर्थः । दधन्त इति । क्षमूष सहने इति धातोः चक्षसे इतिवद् 'अनुनासिकस्य क्वि-' इति न दीर्घः । दधंसि दधन्थः । दधन्मि दधन्वः दधन्मः । दधान दधनतुः । धनिथ । दधनिव । धनिता । धनिष्यति । दधन्तु, दधन्तात् दधन्ताम् दधनतु दहि । दधनानि । अदधन् अदधन्ताम् अदधनुः । अदधन् अदधन्तम् अदधन्त । अदधनम् अदधन्व अदधन्म । दधन्यात् । धन्यात् । अधानीत् , अधनीत् । अधनिष्यत् । जन जनन इति । उत्पत्तौ अकर्मकः । उत्पादने सकर्मकः । जनसन । 'विड्वनो:-' इत्यत आदित्यनुवर्तते । तदाह एषामाकारोऽन्तादेश इति । सन् झल इत्यनयोः द्वन्द्वात् सप्तमीद्विवचनम् । सनि झलि चेति लभ्यते । 'अनुदात्तोपदेश-' इत्यतो झलि विडतीत्यनुवर्तते । तत्र झलीत्यनुवृत्तेन सन् विशेष्यते। तदादिविधिः। भलादौ सनीति लभ्यते । क्ङितीत्यनुवृत्तं तु एतत्सूत्रस्थेस भाला विशेष्यते । तदादिविधिः । भलादौ विङतीति लभ्यते । तथा च भलादौ सनीति झलादौ विडतीति च परनिमित्तद्वयं लब्धम् , तदाह भलादौ सनि झलादौ किङति चेति । सन्विशेषणं भलादाविति किम् ? जिजनिति । सिसनिषति । चिखनिषति । अथ क्डितोमविशेषणस्य प्रयोजनमाह जशतीति । जनन अति इति स्थित तुतूत इति । 'हलि च' इति दीर्घः । धन धान्ये । धान्या जन इत्यर्थः । दधन्त इति । छान्दसत्वाद् 'अनुनासिकस्य-' इति नेह दीर्घ इत्याहुः । जनसनखनाम् । जन जनने, जनी प्रादुर्भावे इत्युभयोरपि प्रहणम्। झलादी सनि सिषासति । जशतीति । 'गमहन-' इत्युपधालोपः । जजायादिति । 'ये विभाषा' इति वा Page #324 -------------------------------------------------------------------------- ________________ प्रकरणम् ४५] बालमनोरमा तत्त्वबोधिनीसहिता। [३२१ गा ११०६ स्तुतौ । 'देवाम्जिगाति सुन्नयुः । जिगीतः जिगति । ॥ इति तिढन्तेषु जुहोत्यादिप्रकरणम् ॥ अथ तिङन्ते दिवादिप्रकरणम् ॥ ४६॥ दिवु ११०७ क्रीडाविजिगीषाग्यवहारद्युतिस्तुतिमोदमदस्वमकान्तिगतिषु । भृषन्ताः परस्मैपदिनः । २५०५ दिवादिभ्यः श्यन् । (३-१-६९) अतर्हित्त्वेऽपि मलादित्वाभावादात्त्वाभावे 'गमहन-' इत्युपधालोपे नकारस्य श्चुत्वेन अकार इति भावः । 'जनसनखनां सन्-' इत्याश्रित्य योगविमागेन उतार्थसिद्धि चाश्रित्य झल्ग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये । जजंसीति । 'नश्च-' इत्यनुस्वारः। जजाथः जजाथ । जजन्मि जजन्वः जजन्मः। जजानेति । जज्ञतुः । सेडयम । जजनिथ जज्ञथुः । जज्ञिक । जनिता। जनिष्यति। जजन्तु, जजातात् । जजाहि । जजनानि । अजजन् अजजाताम् अजजुः । अजजनम् अजजन्व । विधिलिङि 'ये विभाषा' इति मत्वाह जजायात्, जजन्यात् इति । अजनीत् , अजानीत् । अजनिष्यत् । गा स्तुतौ। देवान् जिगातीति । 'भृमामित्' इत्यत्र 'बहुलं छन्दसि' इति वचनादभ्यासस्य इत्त्वमिति भावः । जिगीत इति । 'ई हल्यघोः' इति ईत्त्वम् । जिगतीति । अभ्यस्तत्वाददादेशे 'श्नाभ्यस्तयोः-' इत्याल्लोपः। जिगासि जिगीथः जिगीथ । जिगामि जिगीवः । जगौ जगतुः । जगिथ, जगाथ । जगिव । गाता। गास्यति । जिगातु, जिगीतात् जिगीताम् जिगतु । जिगीहि। जिगानि । अजिगात् अजिगीताम् अजिगुः । अजिगाः । अजिगाम् अजिगीव। जिगीयात् । आशिषि गेयात् । अगासीत् । अगास्यत् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां श्लुविकरणं समाप्तम् । अथ श्यन्विकरणपातवो निरूप्यन्ते। दिवु क्रीडेति । उदिदयम् । तेन क्त्वायामिविकल्पः । निष्ठायां च नेट। झूषन्ताः इति । जष् इष् वयोहानी इत्येतत्पर्यन्ता इत्यर्थः । दिवादिभ्यः श्यन् 'कर्तरि शप्' इत्यतः कर्तरीति आत्वम् । एवं जायादित्यत्रापि । जिगातीति । 'बहुलं छन्दसि' इति इत्वम् । इति तत्त्वबोधिन्यां जुहोत्यादिप्रकरणम् । दिवु क्रीडा । उदित्करणं क्त्वायामिडिकल्पार्थ निष्ठायामनिडर्थ च । । देवित्वा । द्यूत्वा । यूतम् । क्रीडायाम् , दीव्यन्ति माणवकाः । विजिगीषायाम् , शत्रु Page #325 -------------------------------------------------------------------------- ________________ ३२२ ] सिद्धान्तकौमुदी। [दिवादि. शपोऽपवादः । 'हल्लि च' (स ३५४) इति दीर्घः । दीव्यति । दिदेव । देविता। देविष्यति । दीन्यतु । श्रदीग्यत् । दीन्येत् । दीन्यात् । प्रदेवीत् । अदविष्यत् । पिवु ११०८ तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यषेवीत् , न्यसेवीत् । निवु ११०६ गतिशोषणयोः । ष्ठिव १११० निरसने । केचिदिहेमं न पठन्ति । हणुसु ११११ अदने । 'प्रादाने' इत्येके । 'प्रदर्शने' इत्यपरे । सुष्णोस । प्णसु १११२ निरसने । सस्यति। सनास । कसु १११३ हरणदीप्त्योः । हरणं कौटिल्यम् । चनास । व्युष १११४ दाहे । वुग्योष । प्ल्ष १११५ च । नृती १११६ गात्रविक्षेपे । नृत्यति । ननर्त । २५०६ सेऽसेचि कृतचूतछदतृदनृतः । (७-२-५७) एभ्यः परस्य सिभिन्नस्य सारार्धधातुकस्य इड्दा स्यात् । नर्तिष्यति, नस्य॑ति । नृत्येत् । नृत्यात् । अनर्मात् । बसी १११७ 'सार्वधातुके यक्' इत्यतः सार्वधातुके इति चानुवर्तते इत्यभिप्रेत्याह-शपोऽपवाद इति । शकारनकारावितौ । दिव् य ति इति स्थिते आह हलि चेति दीर्घ इति । श्यनः अपित्त्वेन उित्त्वान्न गुण इति भावः । दीव्यतः । दीया त इत्यादि सुगमम् । दिदेवेति । दिदिवतुः । दिदेविथ । दिदिविव । सेट्त्वं सूचयति देवितति । षिवुधातुरपि सेट , षोपदेशः, दिवुधातुवत् । परिषीव्यतीति । 'परिनिविष्यः सेव-' इति षत्वमिति भावः । परिषिषेवेति । स्थादिष्वेवाट सस्य इति नियमस्तु न, तत्र प्राक्सितादित्यनुवृत्तेरिति भावः । 'सिवादीना वाव्य पायेऽपि' इति मत्वाह न्यषेवीत् , न्यसेवीदिति त्रिवुधातुस्तु रेफवान् । ठिा निरसन इति 'सुब्धातुष्वक्कष्ठीवाम्' इति न सत्वम् । ष्ठीव्यति इत्यादि सुगम् म् । आर्धधातुकेषु तु शविकरणस्थष्ठिवुधातुवद्रूपाणि । कणसुधातुश्च षोपदेशः नृती गावात । 'श्वीदितः-' इत्याद्यर्थमीदित्त्वम् । सेडयम् । सेऽसिचि । से असिचि इति च्छेदः । सप्तमी षष्ठयथें । कृत चूत कृत तृद नृत् एषां समाहारद्वन्द्वात् पञ्चमी । 'उदिनो वा' इत्यतो वेति आर्धधातुकस्येति चानुवर्तते । तदाह एभ्य इत्यादिना । नित्यमिटि दीव्यति । विजिगीषते इत्यर्थः। कान्तिरिच्छा । द्युतः पृथ ग्रहणात् । पिवु । परिषिषेवेति । 'स्थादिष्वभ्यासेन-' इति नियमो नेह प्रतते, तत्र प्राक सितादित्यनुवृत्तेः । अस्य चाप्राासतीयत्वात् । तेनाभ्यासस्य षत्वं परिनिर्विभ्यः-' इत्यनेन भवत्येव । न्यषेवीदिति । सिवादीनां वा-' इति विकल्पः । नृती। ईदित्करण 'श्वीदित-' इति निष्टायामिरिनषेधार्थम् । यद्यपि 'सेसिचि-' इति इटो विकल्पितत्वाद 'यस्य विभाषा' इत्यनेनैवेष्टं सिध्यति, तथापि 'यस्य विभा। इत्यस्यानित्यत्वज्ञाप नार्थमीदित्करणम्, तेन 'धावितमिभराजधिया' इत्यादि सिद्धम् । सेऽसिचि । नति Page #326 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] यालमनोरमा-तत्त्वबोधिनीसहिता । [ ३२३ 1 उद्वेगे । 'वा भ्राश - ' ( सू २३२१ ) इति श्यन्वा । त्रस्यति, श्रसति । सतुः, तन्त्रसतुः । कुथ ११३८ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । पुथ १११६ हिंसायाम् । गुध ११२० परिवेष्टने । क्षिप ११२१ प्रेरणे । क्षिप्यति । चेप्ता । पुष्प ११२२ विकसने । पुष्ध्यति । पुपुष्प । तिम ११२३ ष्टिम ११२४ टीम ११२५ श्रार्द्रीभावे । तिम्यति । स्तिम्यति । स्वीम्यति । व्रीड ११२६ चोदने लज्जार्यां च । व्रीड्यति । इष ११२७ गतौ । इष्यति । षह ११२८ बुह ११२६ चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति । नृष् ११३० लृष ११३१ वयोहानौ । जीर्यति । जजरतुः, जेरतुः । जरिता, जरीता । जीर्येत् । जीर्यात् । 'स्तन्भु-' प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति । 'सेऽसिचि -' इत्यत्र असिचि इत्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे । 'वा भ्रमुत्रसाम्' इत्येत्त्वाभ्यासविकल्पौ मत्वाह सतुः, तत्रसतुरिति । कुथ पूतीभाव इति । पवित्रीभवने इत्यर्थः । दुर्गन्धकरणे इति वा । 'पूतिगन्धस्तु दुर्गन्धः' इत्यमरः । तिम ष्टिम टीमेति । द्वितीयतृतीय घोपदशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह पुहेति । षोपदेशौ । चक्यर्थस्तृप्तिरिति । यद्यपि 'चक तृप्तौ प्रतिघाते च' इत्युक्तम् । तथापि तृप्तिरेवेह विवक्षिता व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति कप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरित्ति ‘पूरणगुण-' इति सूत्रे कैयटः । नृष् भृष् वयोहानाविति । सेट्कौ । जीर्यतीति । 'ऋत इद्धातो:' इति इत्त्वे 'हलि च' इति दीर्घ इति भावः । अतुसादी 'ऋच्छत्यताम्' इति गुणे रपरत्वे 'वा जत्रमुत्रसाम्' इत्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ । 'वृतो वा' इति मत्वाह जरिता, जरीतेति । व्यति, नर्त्स्यतीति । निनर्तिषति । निनृत्सति । कर्तिष्यति । कर्त्स्यति । चिकर्तिषति । चिकृत्सति । इत्यादि ज्ञेयम् । अनर्तीदिति । असिचीत्युक्तत्वादिह नित्यमिट् । त्रेसतुरिति । 'वा भ्रमुत्रसाम्' इत्येत्वाभ्यासलोपौ । कुथ । पूतीभावः पवित्री भवनम् । कुथ्यति भूमिः । पवित्रीभवतीत्यर्थः । पुष्प विकसने । 'कालात्साधु-' इत्यत्र पुष्प्यतिः शत्रन्तः । पचाद्यचि पुष्पम् । संज्ञायां कन् । पुष्प व्रीड । 'गुरोश्च हलः इत्यप्रत्यये टाप् । व्रीड । । घञि तु व्रीडः । अत एव 'बीडमावहति मे स संप्रति' इति कालिदासः । ' व्रीडादिवाभ्यासगतैर्विलिल्ये' इति माघश्च । " ह ह | 'परिनिविभ्यः -' इत्यत्र सहेत्यकार उच्चारणार्थं इति षत्वमिह भव । परिषत्ह्यति । 'तीषसह-' इतीङ्घ्रिकल्पस्तु नास्य भवति सति शवन्तनिर्देशात् किं तु 'षह मर्षणे' इत्यस्यैव स इत्यात्रेयादयः । सहेति निर्देशस्योभयत्र तुल्यत्वे 'तीषसह-' इत्यत्र शपा निर्देशः । 'परिनिविभ्यः -' इत्यत्र तु नेत्यर्धजरतीयमिदं हेयमेव । Page #327 -------------------------------------------------------------------------- ________________ ३२४ ] सिद्धान्तकौमुदी । [ दिवादि ( सू २२११ ) इत्यङ्वा । 'ऋदृशोऽढि गुण:' ( सू २४०६ ) । अजरत्, अजारीत् । श्रजारिष्टाम् । भीर्यति । जमरतुः । श्रकारीत् । ङ् ११३२ प्राणिप्रसवे । सूयते । सुषुवे । 'स्वरतिसूति-' ( सू २२७६ ) इति विकल्पं बाधित्वा 'अथकः किति' ( सू २३८१ ) इति निषेधे प्राप्ते क्रादिनियमानित्यमिट् । सुषुविषे । सुषुविवहे । सोता, सविता । दूङ् ११३३ परितापे । दीङ् ११३४ क्षये । दीयते । २५०७ दीङो युडचि क्ङिति । ( ६-४-६३ ) दीङः परस्याजादेः क्कित आर्धधातुकस्य युट् स्यात् । 'वुग्युटावुवङ्यणोः सिद्धौ वक्त ग्यौ' (वा ४०६२)। दिदीये । २५०८ मीनातिमिनोतिदीङां ल्यपि च । ( ६-१-५० ) 1 षूङ् प्राणिप्रसव इति । प्रसव उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति । परमपीति शेषः । निषेधे प्राप्त इति । पुरस्तात्प्रतिषेधकार डारम्भसामर्थ्यादिति भावः । दूङ् परिताप इति । पीडने पीडितीभवने वेत्यर्थः । ये सकर्मकः । द्वितीये अकर्मकः । दीङः क्षय इति । तयो हखो नाशो वा । दीङो युडचि । 'आर्धधातुके' इत्यधिकृतम् श्रचा विशेव्यते । तदादिविधिः । रोड इति पञ्चमी । सप्तमी षष्ठ्यर्थे । तदाह दीङ परस्येत्यादिना । दिदी ए इति स्थिते परत्वाद् 'एरनेकाच:-' इति यणि प्राप्ते नित्यत्वाद् युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दिदीये इति रूपमिति भावः । ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण् दुर्वारः । तथा च दिव्ये इति स्यात् । इकारो न श्रूयेत यकारद्वयं श्रूयेत इत्यत आह वग्टाविति । मीनातिमिनोति । 'आदेच उपदेशेऽशिति' इत्यत तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम् । नपुंसके भावे तः । सुहिंतं तृप्तिः । अतएव ‘पूरणगुण-' इति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्य तम् । जेरतुरिति । 'ऋच्छत्यूताम्' इति गुणे कृते 'न शसदद-' इति गुणशब्देन भावितस्य निषेधाद् 'अत एकहल्मध्ये-' इत्यप्रवृत्तौ ' वा नॄत्रमुत्रसाम्' इत्येत्वाभ्यासलोपविकल्पः । षूङ् । प्रसव उत्पत्तिः। मृत्पिण्डो घटं सूयत इत्यादिप्रयोगाभावात्प्राण त्युक्तम् । ' स्वादय श्रोदितः' इति वक्ष्यमाणत्वाद् 'चोदितश्च' इति निष्ठानस्य रत्वम् । प्रसूनम् । विकल्पमिति । परमपीति शेषः । निषेधे प्राप्त इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दीङो । पञ्चमीत्यभिप्रायेण व्याचष्टे परस्येति । श्रजादेरिति । डः सीत्यत्रेव उभयनिर्देशे पञ्चमीनिर्देशो लीयानिति सप्तम्याः षष्ठीकल्पनम् । श्रचि किम्, देदीयते । क्छितीति किम् उपनम् । श्राभीयत्वेनासिद्धत्वमाशङ्कयाह तुग्युटाविति । दिदीये इति । परपय बाधित्वा नित्यत्वादादौ युट् । सति तु यणि ईकारस्य श्रवणं न स्यादेति युटः सिद्धत्वमुक्तम् । 2 Page #328 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्त्वोधिनीसहिता । [ ३२५ एषाभारतं स्याल्लयाने नकारादशिनिभित । दाता । दास्यते । श्रदास्त । अदास्थाः । ढी ' १३५ विहायसा गतौ । डीयते । धीड् ११३६ आधारे । श्रीवत । दिध्ये । ता । मीड् ११३७ हिंसायाम् । हिंसा अत्र प्राणवियोगः । मीयते । १३८ श्रवणे | रीयते । लीड् ११३६ लेषणे । २५०६ विभाषा लीयतेः । ( ६-१-५१ ) लीयतेरिति यका निर्देशो न तु श्यना । आदित्यनुवर्तते तदाह एषामात्वं स्याल्ल्यपीपि । चकाराद् एचः अशितीति परनिमित्तं सम्चीयते । तत्र एच इत्यनन्तरं निमित्ते इति शेषः । एज्निमित्ते अशिति प्रत्यये च पर इति फलितम्, तदाह चकारादशित्येज्निमित्त इति । इति समुखीयत इति शेषः । लुब्याह श्रदास्तेति । इह त्त्वे कृते घुत्वे सत्यपि 'स्थाध्वोरिच' इति न भवति, 'स्थाध्वोरित्त्वे दीङः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः । धी आधार इति । आधार आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषण इति । लीयते । लिल्ये । लिल्यिषे । विभाषा लीयतः । ननु लीयतेरिति श्यना निर्देशाद् 'लीङ् श्लेषणे' इति श्राविकरणस्य ग्रहणं न स्यादित्यत ग्राह यका निर्देश इति । 'सार्वधातुके यक्' इति विहितयका लीयतेरिति निवेशः । स च श्यन्श्नान्तसाधारणः, यक उभयत्रापि साधारण्यादिति भावः । 'मीना मिनोति-' इत्यतो ल्यपीति 'आदेचः -' इत्यत श्रादिति एच 1 मीनाति । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपणे । प्रमाय । उपदाय । प्रमातव्यम् । उपदातव्यम् । एनिमित्त इति विषयसप्तमी । तेन श्रादावात्वं पश्चाद्धल् 'आतो युक् - ' इति युक् । उपदाय इति सिध्यति । अन्यथा एरचि कृते तत श्रात्वे उपदा इति स्यात् । श्रदास्तति | डीडः प्रतिषेधः । ' स्थाध्वोरिच्च' इति न घुत्वमित्यदितेति रूपं न भवतीत्येके । श्रन्ये तु 'स्थाध्वोरिच्च' इत्येतत्तु न भवति दीछोsनुकरणे दारूपासंभवेनाघुत्वात् । अत एव प्रनिदातेत्यादौ 'नेर्गद-' इति णत्वमपि न भवतीत्याहुः । श्रयं भावः - 'दो प्रवखण्डने ' इत्यादेर्दा रूिपत्वं संभवति । 'आदेच उपदेशे - ' इत्यस्यानैमित्तिकत्वात् । दीङस्तु एज्निमित्तप्रत्ययविषये त्वं दा इत्यनुकरणे एनमित्तस्याभावित्वान्न घु-वम् । एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याप्रसक्तिरिति । डीङ् । डीनः । डानवान् । स्वादिषु पाठसामर्थ्यान्निष्ठायामिएन । इटि हि सति व्यवधानाद् 'ओदितव' इति नत्वं न स्यादिति । स्वादिषु पाठसामर्थ्यादिव्यवधानेऽपि णत्वमस्त्विति न शङ्कथम्, इष्टानुरोधात् । डयित इति प्रयोगस्त भौवादि - कस्य । 'निष्ठा शीड्- इत्यत्र निष्ठेति योगविभागाद कित्वे गुण इत्याहुः । मी हिंसायाम् । मीञ् इति ऋयादौ । प्राणवियोग इति । मीयते प्राणैर्वियुज्यत Page #329 -------------------------------------------------------------------------- ________________ ३२६ ] सिद्धान्तकौमुदी। दिवादि लीलीडोरात्त्वं वा स्यादग्विषये ल्यपि च । लेता, लाता । जेष्यते, लास्यते । 'एज्विषये' किम्-लीयते । लिल्ये । व्रीङ् ११४० वृणोत्यर्थे । व्रीयते । विधिये । 'स्वादय अोदितः' (ग सू २६६)। तत्फलं तु निष्ठानस्वन् । पोङ् ११४१ पाने । पीयते । माङ् ११४२ माने । मायते । ममे । ईङ् ११४३ गतौ । ईयते । श्रयांचवे । प्रीङ ११४४ प्रीती । सकर्मकः । प्रीयते । पिप्रिये। अथ चत्वारः परस्मैपदिनः । शो ११४५ तनूकरणे २५१० प्रोतः श्यनि । (७-३-७१ ) लोपः स्याच्छ्यनि । श्यति श्यतः श्यन्ति । शशी शशतुः । शाता । शास्यति । 'विभाषा घ्राधेट्-' (सू २३७६) इति सिचो वा लुक् । लुगभावे 'यमरम-' (सू २३७७ ) इतीट्सको। अशात् अशाताम् अशुः । अशासीत् अशासिष्टाम् । छो ११४६ छेदने । छाति । षो ११४७ इति च अनुवर्तते । तदाह लीलीङोरिल्यादिना । स्वादय अोदित इति । धातुपाठपठितं गणसूत्रमिदम् । 'घूल प्राणिप्रसवे' इत्यारभ्य छोडन्ता भोदित्कार्यभाज इत्यर्थः । निष्ठानत्वमिति । 'श्रोदितश्च' इत्यनेनेति भ वः । प्री-प्रीताविति । प्रीतिस्तुष्टिः। 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः । एवं सत्यकर्मकः । यथा-फलमूलादिना हरिः प्रीयते । हृष्यतीत्यर्थः । यदा तु गीतिः तर्पणं 'प्रीत्र तपणे' इति नैयादिकात् क्लिनि प्रीतिशब्दनिष्पत्तिः, तदा तु सकर्मकः, तदाह सकर्मक इति । प्रीयत इति । तर्पयतीत्यर्थः । __ अथ चत्वारः परस्मैपदिन इति । 'दो अवखर इने' इत्यन्ता इति भावः। शो तनूकरणे । अनिट् । श्रोतः श्यनि । 'घोलों को लेटि वा' इत्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति लोप: स्यादिति । शशाविति । 'श्रादेच-' इत्यात्त्वे णल औत्त्वमिति भावः। शशतुरिति । शशिथ, शशाथ । शशिव । शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुठि सिचि विशेषमाह विभाषा घेति । सिंचो लुक्पक्षे अाह अशादिति । 'यातः' इति जुसिति मत्वाह अशुरिति । सिचो लुगभावे सगिटी मत्वाह अशासी. इत्यर्थः । लीङ् । ली श्लेषण इति कयादौ। यकेति । सार्वधातुके यक' इति विहितेन । न तु श्यनेति । अन्यथा लीङ् इत्येव ब्रूयादिति भावः । यका निर्देशस्य फलमाह लीलीङोरिति । ल्यपि। विलाय । विलीय । वीङ वृणोत्यर्थे । वरणम् । वृज वरण इति स्वादौ पठिष्यमाणत्वात् । वरणे ति वक्तव्ये वृणोत्यर्थ इति वचनं वैचित्र्यार्थम् । ती वरण इति ज्यादौ । माङ् । मायत इति । 'घुमास्था-' इतीत्वं तु न । तत्रार्धधातुक इत्यधिकारात् । छोऽन्त । अन्तकर्न Page #330 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६] बालमनोरमा-तत्त्वयोधिनीसहिता। [३२७ अन्तकर्मणि । स्यति : ससौ। अभिष्यति । अभ्यध्यत् । अभिससौ । दो ११४८ अवखण्डने । यति । ददौ । प्रणिदाता । देयात् । अदात् ।। अथात्मनेपदिनः पञ्चदश। जनी ११४६ प्रादुर्भाव।२५११ शाजनोर्जा। (७-३-७६) अनयोर्जादेशः स्याग्छिति । जायते । जज्ञे जज्ञाते जज्ञिरे । जनिता । जनिष्यते । 'दीपजन- (सु २३२८) इति वा चिरण । २५१२ जनिवध्योश्च । (७-३-३५) अनयोरुपधाया वृद्धिर्न स्याधिणि मिणति दिति । छोधातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम्। स्यतीति । 'श्रोतः श्यनि' इति लोपः । अभिष्यतीति । 'उपसर्गात्-' इति षत्वम् । अभ्यष्यदिति । 'प्राक्सितात्-' इति षत्वम् । अभिससाविति । स्थादिष्विति नियमाद् न षः । दो अव. खण्डने । प्रणिदातेति । 'नेर्गद-' इति णत्वम् । देयादिति । आशीलिङि एलिङीत्येत्त्वम् । अदादिति । 'गातिस्था-' इति सिचो लुक् । अथात्मनेपदिन इति। वाच शब्दे इत्यन्ता इत्यर्थः। जनी प्रादुर्भावे इति । 'श्वीदितो निष्ठा याम्' इत्याद्यर्थमीदित्त्वम् । शाजनोर्जा । शितीति । 'ष्ठिवुलमुचमाम्-' इत्यतस्तदनुवृत्तेरिति भावः । जायते इति । ज्ञाधातोस्तु श्नाविकरणत्वाद् जानातीत्युदाहरणम् । उभयत्रापि जादेशस्य ह्रस्वान्तत्वे 'अङ्गकार्ये कृते पुनर्माणकार्यम्' इति परिभाषया 'अतो दीर्घो यजि' इत्यप्राप्तेर्जादेशस्य दीर्घान्तत्वमाश्रितम् । जने इति । 'गमहन-' इत्युपधालोपे नस्य श्चुत्वेन ञः । जायेत । जनिषीष्ट । लुङि अजन् त इति स्थिते आह दीपेति । वा चिणिति । च्लेः इति शेषः । अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् जनिवध्योश्च । 'अत उपधायाः' इत्यत उपधाया इति 'मृजेर्वृद्धिः' इत्यतो वृद्धिरिति 'नोदात्तोपदेशस्यइत्यतो नेति 'आतो युक-' इत्यतः चिरकृतोरिति 'अचो णिति' इत्यतो णितीति चानुवर्तते, तदाह अनयोरिति । दीपीधातुरीदित् । 'दीपजन-' इति च्लेः नाशनम् । 'राघवस्य शरे?रैपोरं रावणमाहवे' इति । राघवेति संबुद्धयन्तम् । स्यति लोगमध्यमैकवचनम् । अभ्यष्यतीति । 'उपसर्गात्सुनोति-' इति षत्वम् । अभ्य यदिति । 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । अभिससाविति । 'स्थादिषु-' इति नियमान्न षत्वम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः। खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः । प्रणिदातेति । 'नेर्गद-' इति णत्वम् । देयादिति । 'एलिङि' इत्यत्वम् । अदादिति । 'गातिस्था-' इति सिचो लुक् । शाजनोर्जा । जानाति । शिति किम् , ज्ञाता । ज इति ह्रखोच्चारणऽपि 'श्रतो दीर्घा Page #331 -------------------------------------------------------------------------- ________________ ३२८ ] सिद्धान्तकौमुदी । [दि कृति च । श्रजनि, अजनिष्ट । दीपी ११५० दीप्तो । दीप्यते । दिदीप । श्रदीपि श्रदीपिष्ट । पूरी ११५१ श्राप्यायने । पूर्यते । अपूरि, अपूरेष्ट । तरी ११५२ गतित्वरण हिंसनयोः । तुर्यते । तुतुरे । धूरी ११५३ गरी ११५४ हिंसागत्योः । धूर्यते । दुधूरे | गूर्यते । जुगूरे । घूरी ११५५ जूरी ११२६ हिंसावयोहान्योः । शूरी ११२७ हिंसास्तम्भनयोः । चूरी ११५८ दाहे । तप ११५६ ऐश्वर्ये वा । श्रयं धातुरैश्वर्ये वा श्यनं तह च लभते । अन्यदा तु शक्त्रिकरणः परस्मैपदीत्यर्थः । केचित्तु वा वृतुधातोराद्यवयवमिच्छन्ति । तप्यते । ता । तप्स्यते । 'पत' इति व्यत्यासेन पाठान्तरम् । 'हुत ग्रामानि युतः पत्यम नः' । वृतु ११६० वरणे । वृत्यते । पचान्तरे वावृत्यते । 'ततो वावृत्यमाना सा रामशालां न्यविचत' चिण्विकल्पं मत्वाह दीप, श्रदीपिष्टेति । पूरीधातुरपि दित् । ' दीपजन - ' इति चिण्विकल्पं मत्वाह अपूरि अरिष्टेति । तूरी इत्यादयोऽपि 'चूरी दादे' इत्यन्ता ईदित एव । तप ऐश्वर्ये वेति । श्यन् आत्मनेपदं चेति शेषः । उभयोः प्रकृतत्वादित्यभिप्रेत्य शेषं पूरयति श्यनं तकुं चेति । अन्यदा त्विति । ऐश्वर्यादन्यत्रार्थे वृत्तिदशायामित्यर्थः । केचित्विति । तप ऐश्वर्ये वा तु वरणे इति धातुपाठे स्थितम् । तत्र 'वाॠतु वरणे' इत्येवं वाशब्दं वृतु इत्यस्य आद्यवयमिच्छन्तीत्यर्थः । एवं च तप ऐश्वर्ये इत्येव स्थितम् । श्रस्मिन्पक्षे तपधातोः नित्यमेव श्यन् तङ् चेति भावः । तप्यते इति । ष्ट इत्यर्थः । प्रथमपक्षे ऐश्वर्यै तपतीत्यपि भवति । पत इतीति । तपधातोस्तकार प्रकारयोः क्रमव्यत्यासेन 'पत ऐश्वर्ये वा' इति पाठान्तरमित्यर्थः । एवं व्यत्यासेन पाठे प्रयोगं दर्शयति द्यम युतः पत्यमान इति । प्रवायुमच्छा व्हतीत्यृचः एकदेशोऽयम् । पत्यमान इत्यस्य ईशान इत्यर्थः । श्रत्र लटः शानच् श्रात्मनेपदं श्यन् च । पक्षान्तरे इति । वावृतु इति पाठपक्षे इत्यर्थः । वावृत्यते इति । वृणोतीत्यर्थः । अपेक्षते इति यावत् । वातुधातोः प्रयोगं दर्शयति ततो वात्यमानेति । श्रपेक्षमाणेत्यर्थः र्थः । न्यविक्षतेति । 'नेर्विशः' इत्यात्मनेपदम् । 'शल : गुपधात् -' इति क्सः । यत्रि' इति दीर्घे सिद्धे जाग्रहणमङ्गवृत्तपरिभाषाज्ञापनार्थम् । न पाधातोः पिबादेशे कृते गुणो न भवति पिबादेशस्यादन्तत्वाश्रयणं तूपायान्तरमिलाहुः । ञिति णिति कृति चेति । बति कृत्युदाहरणं घञि जनः । णिति कृति तु जनकः । जनयतीत्यत्रोपधावृद्धौ सत्यां 'जनीनृप् -' इति मित्त्वाद् 'मितां हस्व:' इति ह्रस्वः । दीपी दीप्तौ । ईदित्त्वान्निष्ठायामिएन । दीप्तः । एवं पूरीत्यादेरीदित्त्वा पूर्ण इत्यादि ज्ञेयम् । केचित्त्विति । तेषां मते ऐश्वर्ये तप्यते इत्येव प्रयोगो न तु तपतीति । न्यविक्ष Page #332 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६] बालमनोरमा-तत्त्वबोधिनीसहिता [३२६ इति भट्टिः । किश ११६१ उपतापे । क्रिश्यते । वेशिता । कार दीसी। काश्यते । वा १६५ शब्द । वाश्यते । ववाशे।. .......... अथ पस स्वरितेता। मुष ११६४ वितिक्षायाम् । मृष्यति मुज्यते । ममर्ष मसुषे । शुचिर् ११६५ पूतीमावे । पूतीभावः वेदः । शुष्पति, शुध्यते । शुशोच, शुशुचे । पशुचत् , प्रयोचीत्, प्रायोचिष्ट। यह ११६६ बन्धने । नाति, नमते। ननाह । नेहिय, ननद । नेहे। नदा। नत्स्यति । मनासीत् रज। १९६० रागे । रज्यति, रज्यते । शप १६८ माक्रोशे । शप्पति, राप्यते । भयकादयानुदात्तेतः । पद ११६६ गती । पद्यते । पेदे । पत्ता । पयेव । पत्सीष्ट । २५१३ चिण ते पदः। (३-१-६०) पदश्च्नेथियस्यात्तसग्दे परे । प्रणयपादि । अपत्साताम् अपत्सत । खिद ११७० दैन्ये । खियते । चिखिदे। खेत्ता । प्रखित्त । विद १९७१ सत्तायाम्। विद्यते। वेत्ता । बुध ११७२ अवगमने । बुध्यते । बुबुधे। बोद्धा । भोत्स्यते । मुत्सीष्ट । प्रबोधि, प्रबुद्ध अथ पञ्च स्वरितेत इति । 'शप आक्रोशे' इत्यन्ता इत्यर्थः । शुच्या तीति । क्लिन भवतीत्यर्थः । अशुचदिति । इरित्त्वादविति भावः । गह बन्धन इति । णोपदेशोऽयम् । अनिट् । ननाहेति । नेहतुः । भारद्वाजनियमावलि वेद् इति मत्वाह नेहिथ, ननद्धति । इट्पक्षे 'यलि च सेटि' इत्येत्त्वाभ्यासलोपौ । इडभावे तु 'नहो धः' इति हस्य ध इति भावः । रज रागे । अनिट् । रज्यतीति । 'अनिदिताम्-' इति नलोप इति भावः । ररज ररजतुः । ररजिथ, ररक्य । ररजिव । रक्ता इत्यादि। अथैकादशेति । 'लिश अल्पीभावे' इत्यन्ता इत्यर्थः। पद गती। अनिट् । चिण ते पदः । पदश्च्लेरिति । 'च्लेस्सिच्' इत्यतः च्लेरिलनुवर्तते इति भावः । तशब्दे इति । आत्मनेपदप्रथमैकवचने इत्यर्थः । इदं च भाष्ये स्पष्टम् । प्रण्यपादीति । च्लेश्चिणि उपधावृद्धौ ‘चिो लुक्' इति तशब्दस्य लोपः । 'नेर्गद-' इति णत्वमिति भावः । विद सत्तायाम् । वेत्तेति । अनितेति । निपूर्वाद्विशते कि 'शल इगुपधा-' इति क्सः। 'नेविंशः' इति तत् । वा शब्दे । 'मन्दिवाशि-' इत्युरच् । वाशुरा रात्रिः। तितिक्षायामिति । 'गुतिकिझ्यः-' इति सन् । तत्र हि तिजेः क्षमायाम्' इत्युक्तम् । ईशुचिर् । ईदित्त्वान्नेट । शुक्लम् । क्लिन्नमित्यर्थः। ननद्धति । 'नहो धः' इति धत्वम् । चिण ते पदः। तशब्द इति । सामर्थ्यादात्मनेपदप्रथमपुरुषकवचनम् । तशब्दे किम् , अपत्याः । प्रण्यपादीति । 'चिो लुक्' इति तशब्दस्य लुक् । 'नर्गद Page #333 -------------------------------------------------------------------------- ________________ ३३०] सिद्धान्तकौमुदी। [दिवादि. प्रभुस्साताम् । युष प्रहारे । युध्यते । युयुधे। योद्धा । अयुद्ध । कथं 'युष्यति' इति । युधमिगतीति क्यच् । 'अनुदात्तत्वलक्षणमात्मनेपदमनित्यम्' (प.१७) इति वाले इष ११७४ कामे । अनुरुभ्यते । श्रण ११७५ प्रायने । अण्यते । पाये। अथिता। 'मन' इति दन्त्यान्तोऽयमित्येके । मन ११७५ ज्ञाने । मम्मके ने । मन्ता । युज ११७७ समाधौ । समाधिश्चित्तवृत्तिनिरोधः । भकर्मक उज्यते । योका । सृज ११७८ विसर्गे। अकर्मकः । 'संसुज्यते सरसिजैरामि । ससृजिषे। स्रष्टा । सच्यते । 'लिङ्सिचौ(९ २१००) इति निवाबो नाप्यम् । सूतोष्ट । प्रसृष्ट असूक्षाताम् । लिश डिति भावः । लिटि विषियमादिट् । एवं बुधधातुरपि । बोद्धेति । तासि 'भषस्तथोः' इति तवरलपकारः । भोत्स्यते इति। “एकाचः-' इति भए । भत्सीष्टेति । लिसिची- इति कित्त्वम् । 'दीपजन-' इति चिण्विकल्पं मत्वाह अबोधि, अबुद्धेति । कथं युध्यतीति । आत्मनेपदित्वादिति भावः । समाधत्ते युधमिति । युएशन्दो भावक्विवन्तः । युधमिच्छतीत्यर्थे 'सुप प्रात्मनः-' इति क्यजन्तात् परस्मैपदमियः । अनुदात्तत्त्वप्रयुक्तमात्मनेपदमनित्यमिति समाधान त्वनुचितम्, तस्य भाग्यारहवेन अप्रामाणिकत्वात् । अत एव 'व्यत्ययो बहुलम्' इति सूत्रभाष्ये 'प्रतीपमन्य अभियुवति' इत्यत्र व्यत्ययेन परस्मैपदमित्येव समाहितम् । अनो रुघ काम इति । अनु इत्युपसर्गात्परो रुधधातुः कामे वर्तते इत्यर्थः । युज समाधी । अनिट् । अकर्मक इति । चित्तवृत्तेर्धात्वर्थान्तर्भावादिति भावः । अर्थान्तरे तु सकर्मकोऽपि भवति, 'मृजियुज्योः सकर्मकयोः कर्मवद्भावः' इति कर्मवत्सूत्रवातिकात् । एतक कर्मकर्तप्रक्रियायां स्पष्टीभविष्यति । सृज विसर्ग इति। अनिट् । विसर्गः संबन्ध उपसर्गवशात् , तदाह अकर्मक इति । संसृज्यते इति । अरुणांशुभिः अरुणकिरसविकसितः सरसिजैः कमलैः संसृज्यते संबनातीत्यर्थः । कमलिनीति शेषः । कर्तरि सकारोऽयम्, न त्वयं कर्मणि लकारः, अकर्मकत्वात् । अर्थान्तरे तु सकर्मकोऽयमिति कर्मकर्तृप्रक्रियायां वक्ष्यते । लिव्याह ससृजिषे इति । कादिनियमादिडिति भावः । सति । सृजिशोमल्यमकिति' इत्यमागमे ऋकारस्य यणि प्रवादिना जस्य पः ष्टुत्केन तकारस्य ट इति भावः । स्रक्ष्यते इति । पूर्ववदमि, जस्य षत्वे 'पढो:-' इति षस्य कत्वे सस्य षत्वमिति भावः । श्राशीलिब्याह सूक्षीष्टेति। पत्र लघूपधगुणमाशयाह लिसिचाविति । नाप्यमिति । ‘सृजिइति णत्वम् । प्रबोधीति । 'दीपजनबुध-' इति चिण । अनो रुध कामे । अनोः परो रुधधातः कामे । काम इच्छा। दिवादिषु पाठसामर्थ्याद् 'रुधादिभ्या Page #334 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ } बालमनोरमा-तत्त्वबोधिनीसहिता। [३३१ ११७६ अल्पीभावे । लिश्यते। लेष्टा। लेच्यते। लिक्षीष्ट । अलिक्षत अलिक्षाताम्। श्रथागणान्तात्परस्मैपदिनः । राधः ११८० अकर्मकाद् वृद्धावेव। एवकारो भिवक्रमः । राधोऽकर्मकादेव श्यन् । उदाहरणमाह, वृद्धाविति । यन्मह्यमपराध्यति । यतीत्यर्थः । विराध्यन्तं क्षमेत कः । द्रुह्यन्तमित्यर्थः । राध्यत्योदनः । सिध्यतीत्यर्थः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्त. दृशोमल्यम्-' इत्यमांपे नास्तीत्यर्थः । अकित्येव तद्विधानादिति भावः । लुयाह अस्ट्रेति । 'झलो कलि' इति सिचो लोपः । 'लिसिचावात्मनेपदेषु' इति । सिचः कित्त्वान्न गुणः, नाप्यमिति भावः । लिश अल्पीभावे । लिक्षीष्टेति । 'लिङ्सिचौइति कित्त्वान्न गुणः । अलिक्षतेति । 'शल इगुपधात्-' इति क्सः । आ गणान्तादिति । दिवादिगणसमाप्तिपर्यन्तमित्यर्थः। राघोऽकर्मः काद् वृद्धावेवेति । श्यनिति शेषः । राधधातोरकर्मकाद् वृद्धावेवार्थे श्यन्निति प्रतीयमानोऽर्थः । एवं सति अकर्मकादिति व्यर्थम् । राधेरान्तरे च श्यन् न स्यात् । इष्यते हि अपराध्यती यादौ द्रोहाद्यर्थेऽपि श्यन् , तत्राह एवकारो भिन्नक्रम इति । यस्मिन् क्रमे वृद्धावियत ऊर्ध्वम् एवकारः पठितः ततोऽन्यः क्रमो यस्य स भिन्नक्रम इत्यर्थः । वृद्वावित्यत ऊर्ध्वं पठित एवकारः अन्यत्र निवेशनीय इति यावत् । तदेव दर्शयति राधोऽकर्मकादेव श्यनिति । एवं चार्थान्तरेऽपि श्यन् सिध्यति । शत्रु हिनस्तीत्यर्थे शत्रुमपराध्नोतीत्यत्र सकर्मकत्वाद् न श्यनिति भावः । तर्हि वृद्धावित्यस्य किं योजनमित्याशङ्कय अकर्मकक्रिया एवंविधेति प्रदर्शनार्थ तत्, नतु परिसंख्यानार्थमित्याह उदाहरणमाह वृद्धावितीति । एवं च वृद्धिग्रहण. मकर्मकक्रियामात्रोफ्लक्षणमिति भावः । तथाविधार्थान्तराण्युदाहरति यन्मामित्यादिना । 'क्रुपद्रुह-' इति संप्रदानत्वम् । कृष्णाय राध्यतीति । 'राधीक्ष्योर्यस्य विप्रश्नः' इति संप्रदानत्वम् । दैवमिति । कृष्णस्य किमिदानीं इति श्नमं बाधित्वा श्यन् । नाप्यमिति । 'मृजिदृशोभल्यमकिति' इत्यकित्येव विधानात् । लिश। प्रातपादिनानल्पस्य अल्पभावोऽल्पीभावः । लिक्षीष्टेति । लिङ्सिचावात्मनेपदेणु' इति कित्त्वान्न गुणः । अलिक्षतेति । 'शल इगुपधाद्-' इति क्सः । राधोऽकर्मकात् । भिन्नक्रमं दर्शयति अकर्मकादेवेति । राधो वृद्धावेव श्यन्निति व्यायायामकर्मकादिति विशेषणं व्यर्थ स्याद् वृद्धावस्याकर्मकत्वात् । अकर्मकात्किम् , शत्रुम्म्परानोति । हिनस्तीत्यर्थः । राध संसिद्धाविति स्वादौ । राधो हिंसायामित्यनुवादादिसायामप्ययम् । उदाहरणमाहेति । अकमकत्वप्रयोजकस्य यस्य कस्यचिदर्थस्येति भावः। अकर्मके श्यन्नन्तस्य प्रयोगान्दर्शयति यन्महा Page #335 -------------------------------------------------------------------------- ________________ ३३२ ] सिद्धान्तकौमुदी। [ दिवादिर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध रराधतुः । रराधिथ । 'राघो हिंसायाम् ' ( सू २५३२ ) इत्येवाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकरवायोगात् । राद्धा । रात्स्यति । श्रयं स्वादिश्चुरादिश्च । व्यध १९८१ ताडने । 'प्रहिज्या -' ( सू २४१२ ) इति संप्रसारणम् । विध्यति । विव्याध विविधतुः । विग्यधिथ, विग्यद्ध । व्यद्धा । व्यरस्यति । विध्येत् । विध्वात् । अन्यासीत् । पुष ११८२ पुष्टौ । पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोदयति । 'पुषादि - ' ( सू २३४३ ) इत्यङ् । श्रपुषत् । शुष ११८३ शोषणे । श्रषत् । तुष ११८४ शुभमशुभं वेति पृष्टो दैवज्ञः तस्य शुभाशुभसूचकादित्यादिग्रहस्थितिं ज्योतिश्शास्त्रतः परीक्षत इति यावत् । ननु पर्यालोचने देवस्य कर्मत्वात्कमिकर्मकतेत्यत E दैवस्येति । ननु 'राधोऽकर्मकाद् वृद्धावेव' इत्यत्र वृद्धिग्रहणस्य उपलक्षणतया हिंसार्थकस्यापि राधेर्दैवादिकत्वाद् रराधतुः इत्यादी 'राघो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपौ स्यातामित्यत आह राध इति । इह नेति । राधतुः इत्यादौ राधेहिंसार्थकत्वे ' राधो हिंसायाम्' इति वक्ष्यमाणावेत्त्वाभ्यासलोपो न स्त इत्यर्थः । कुत इत्यत आह हिंसार्थस्येति । तोन्मिषत्येवैषा शङ्का, राधेर कर्मकस्यैव दैवादिकत्ववचनात् । हिंसार्थकस्य च राधेः सकर्मकतया देवादिक त्वाभावादुक्तशङ्काया अनुन्मेषादित्यर्थः ननु राप्नोति राधयति इति कथमित्यत 1 अयं स्वादिश्चुरादिश्चेति । रराधिथ । क्रादिनियमाद् नित्यमिट्, दीर्घा - कारवत्त्वेन ‘उपदेशेऽत्वत:' इत्यस्याप्रवृत्तेः अजन्तोऽकारवानित्यत्र च हस्वाकारस्यैव विवक्षितत्वात् । राद्धा । श्ररात्सीत् । व्यध ताडन इति । चतुर्थान्तोऽयम् । अनिट् । विध्यतीति । श्यनो ङित्त्वाद् 'प्रहिज्या -' इति यक रस्य संप्रसारणे पूर्वरूपे विध्यतीति रूपमित्यर्थः । वकारस्य तु न संप्रसारणम् ' न संप्रसारणे संप्रसारणम्' इति निषेधात् । विव्याधेति । द्वित्वे कृते श्रभ्यासस्य 'लिट्यभ्यासस्य -' इति संप्रसारणमिति भावः । विविधतुरिति । परत्वाद् 'प्रहिज्या - इति संप्रसारणे कृते द्वित्वमिति भावः। भारद्वाजनियमात्थलि वेडित्याह विव्यधिथ, विव्यद्धेति । 'लिट्यभ्यासस्य -' इति संप्रसारणम् । श्रनिट्पक्षे 'झषस्तथो -' इति धः । अव्यात्सीदिति । हलन्तलक्षणा वृद्धिः । पुष पुष्टौ । अनिट् । पुपोषिति । अजन्ताकारवत्त्वाभावात् कादिनियमान्नित्यमिद् । पुषदिति । पुषाय । ङित्त्वान्न 1 गुणः । शुषधातुरनिट् । अशुषदिति । पुषाद्यङिति भावः । एवमग्रेऽपि । तुष् दुष् मित्यादिना । कृष्णायेति । 'राधीदयोः -' इति चतुर्थं । पुषदिति । ङित्त्वाद् गुणाभावः । शुष । शोष्ठा । शोदयति । 'विष तिने' इति सूत्रं योग Page #336 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३३ प्रीती । दुष ११८५ वैकृत्ये । विष ११८६ श्रालिङ्गने। श्लिष्यति । शिश्लेष । लेष्टा । श्लेश्यति । २५१४ श्लिषः-अस्मात्परस्यानिटश्रलेः क्सः स्यात् । पुषाद्यढोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ।-आलिङ्गने । (३-१-४६) लिप ब्लेराखिने एव क्सो नान्यत्र । योगविभागसामर्थ्यात् 'शल इगुपधात्-' (सू २३३६ ) इत्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां श्लिष् एते अनिटः । लुङि श्लिषः लेः सिजादेशे प्राप्ते श्लिषः। च्लेरिति 'शल इगुपधात्-' इत्यतः आनेटः क्स इति चानुवर्तते, तदाह अस्मात्परस्येत्यादिना । ननु ‘शल इगुपधात्-' इत्येव क्से सिद्धे किमर्थमिदमित्यत आह पुषाद्योऽपवाद इति । 'शल इगुपधात्-' इति क्सं बाधित्वा परत्वात् पुषाद्यङ स्यात् , तन्निवृत्तये पुरः क्सविधिरित्यर्थः । ननु श्लिष इति क्सः यथा परमपि पुषाद्यर्ड बाधते । ता चिराभावकर्मणोः-' इति चिणमपि परं बाधेत, एवं सति 'उपाश्लेषि कन्या देवतेन' इत्यत्र कर्मणि लुलि 'चिराभावकर्मणोः' इति च्लेश्चिण न स्यादित्यत श्राह तु चिण इति। "श्लिषः' इति क्सविधिः 'चिण भावकर्मणोः' इति चिविधेर्न बाधक इत्यर्थः । कुत इत्यत आह पुरस्तादिति । 'शल इगुपधादनिट; क्सः' 'लषः' 'पुषादिद्युताय्लुदितः परस्मैपदेषु' 'चिण भावकर्मणोः' इति सूत्रकम इति भावः। आलिङ्गने । श्लिष इति पूर्वसूत्रे यदनुवृत्तं तत्सर्वमिहानुवर्तते, श्लिष इति च । तथा च आलिङ्गने विद्यमानात् श्लिषेः परस्य च्लेः क्सः स्यादिति लभ्यते । 'रिलषः' इति पूर्वसूत्रेणैव सिद्धे नियमार्थमिदम्, तदाह श्लिषश्च्लेरालिङ्गने एव क्सो नान्यत्रेति । नन्वयं नियमः 'अनन्तरस्य-' इति न्यायात श्लिष इति स्त्रप्राप्तस्यैव स्यात् , नतु 'शल इगुपधात्-' इत्यस्यापीत्यत आह शल गुपधादित्यस्याप्ययं नियम इति । कुत इत्यत आह योगविभागसामर्थ्यादिति । यदि 'श्लिषः' इति प्राप्त एव क्स आलिङ्गन एव इति नियम्थेत तईि योगविभागो व्यर्थः स्यात् । “श्लिष आलिङ्गने' इत्येकसूत्रत्वे सत्यपि अनालिझने क्स' नेत्यस्यार्थस्य सिद्धत्वात् । अतः 'शल इगुपधात्-' इति क्सोऽपि श्लिषेरालिङ्गने एव न त्वनालिङ्गनेऽपि इति नियमो विज्ञायत इत्यर्थः । विभागेन व्याचष्टे शिष इति । अनिटश्च्लेः क्स इति । एतच्च 'च्लेः सिच्', 'शल इमुपधार -' इत्यतोऽनुवर्तत इति भावः । अनिटः किम् , 'श्लिषु दाहे' इति भौवादिकस्य सेटो माभूत् । अश्लेषीत् । 'शल इगुपध-' इति सिद्धे पुनः क्सपियः कालमा पुषाधाति । सामर्थ्यादिति । यदि हि लिष इति प्राप्त एव क्सो नियम्पेत तहि योगविभागो व्यर्थः स्यादिति भावः । शल इगुपधा Page #337 -------------------------------------------------------------------------- ________________ ३३४ ] सिद्धान्तकौमुदी। [दिवादिदेवदत्तः । 'प्रालिङ्गन एव' इति किम्-समाश्लिषज्जतु काष्ठम् । श्राङ्) प्रत्यासत्ताविह श्लिषिः । कर्मण्यनालिङ्गने सिजेव, न तु क्सः। एकवचने चिण। अश्लेषि अश्लिक्षाताम् अश्लिक्षत । अश्लिष्ठाः। अश्लिड्ढ्वम् । शक ११८७ विभा. अश्लितत् कन्यां देवदत्त इति । आलिङ्गदित्यर्थः । अत्र षाद्यडं बाधित्वा अनेन क्सः। समाश्लिषजतु काष्ठमिति । जतु लाक्षा। स च काटलनेवो. त्पद्यते इति स्थितिः। जतु च काष्ठं चेति समाहारद्वन्द्वः । 'उपाश्चिात् जतु काष्ठं च' इत्येव भाष्यम् । अत्र श्लिषेरालिङ्गनार्थकत्वाभावान्न क्सः, किंतु पुषा छठेवेति भावः । नन्वजादित्वाभावेन आडागमस्यासंभवात् समाश्लिषदित्ययुक्वमित्यत शाह पाङिति। समाश्लिषत् इत्यत्र श्लिषेः प्राग् आङ् उपसर्ग एव, न त्वाडागर इति भ्रमितव्य. मित्यर्थः । नन्वालिङ्गनं समाश्लेषणं तथा च समाश्लिषजतु काष्टम् इत्यत्रापि पिरालिङ्गनार्थकत्वात् क्सो दुर्वार इत्यत आह प्रत्यासत्ताविहेति । ह समालिषजतु काष्ठम् इत्यत्र श्लिषिः प्रत्यासत्तौ संयोगे वर्तते नतु बाहादिना संचलनात्मकभन्धः विशेषरूपे आलिङ्गने इत्यर्थः । नन्वालिङ्गने एव श्लिषश्च्लेः क्सः, न वनात इति नियमाद् अनालिङ्गने 'शल इगुपधात्-' इत्यपि क्सो न भवतीत्युक्तमयुक्तम् । समाश्लिषजतु काष्ठमित्यत्रानालिङ्गने 'शल इगुपधात्-.' इति सं बाधित्वा परत्वात् पुषाद्य एव प्राप्त्या क्सस्याप्रसक्वेरित्यत आह कर्मणीति । अनालिशनवृत्तः श्लिषधातोः कर्मणि लुछि च्लेस्सिजेव भवति, न तु पुषाद्यड , तस्य परस्मेपदविषयत्वात् कर्मणि लुङश्च 'भावकर्मणोः' इत्यात्मनेपदानेयमात् । तस्य च 'शल इगुपधात्-' इति प्राप्तः क्स उक्तेन नियमेन अनालिङ्गनेऽपि वार्यते इति युक्त मित्यर्थः । यदुक्तम् पालिङ्गने श्लिषश्च्लेः क्सः पुषाद्यड एवापवादः नतु चिणः इति, तस्य प्रयोजनमाह एकवचने चिणिति । तदेवोदाहृत्य दर्शयति अश्लेषोति । आलिङ्गिता कन्या देवदत्तेनेत्यर्थः । श्लिषेरालिजनार्थकात् कर्मणि लुखि प्रथमैकवचने तशब्दे परे 'चिण भावकर्मणोः' इति च्लेश्चिणि कृते 'चिणो लुक इति तशब्दस्य लुक् । अत्र श्लिष इति क्सस्य पुषाद्यङ्मात्रापवादत्वाचिए पवादत्वाभावाचिण दित्यस्यापीति । तेन कर्मण्यातांप्रभृतिष्वनाशिने सिजेव भति न तु क्सः । समश्लिक्षत जतूनि काष्ठरिति क्सप्रत्यये सति तु समाश्लिक्षन्तेति स्यादिति भावः । प्रत्यासत्ताविति । आलिङ्गनं हि प्राणिकर्तृकं न तु काष्ठादिवर्तृकमिति भावः । श्लिषश्च्लेरालिङ्गन एव क्स इति व्याख्यानस्य फलं दर्शय ते कर्मणीत्यादिना। अश्लिक्षातामित्यादौ यद्यपि क्ससिचोविशेषो नास्ति 'क्सस्याचि' इत्यकारलोपात्तथापि थासादावस्त्येव विशेष इति ध्वनयन्नुदाहरति अश्लिष्ठाः । Page #338 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३३५ पितो मर्षये । विभ पित इत्युभयपदीत्यर्थः । शक्यति शक्यते वा हरिं द्रष्टुं भक्तः । शशाक । शे केथ, शशक्थ । शेके । शक्ला । शचप्रति, शघयते । श्रशकत्, अशक्त । सेट्कोऽयमित्येके । तम्मतेनानिट्कारिकासु लुदित्पठितः । शकिता । शकिष्यति । विदा ११८८ गात्रप्रवरणे । धर्मस्वतावित्यर्थः । श्रयं दिति न्यासकारादयः । न हरदत्तादयः । स्विद्यति । सिंष्वेद । सिष्वेदिथ । स्वेत्ता । स्विदत् । क्रुध ११८६ क्रोधे । क्रोद्धा । क्रोत्स्यति । शुध ११६० बुभुन्तायाम् । चोद्धा । कथं ति इति । संपदादिक्किबन्तात्तारकादिस्वादितजिति माधवः । निर्बाध इति भावः । समाश्लेषि जतुना काष्ठम्' इत्यत्र तु अनालिङ्गनात् च्लेश्चिणो निर्बाधत्वादश्लेषीति निर्बाधमेव । एवं च श्रालिङ्गने अनालिङ्गनेऽपि श्लिषः कर्मणि लुङि एकवचने तशब्दे परे च्लेश्चिणेवेति स्थितम् । अथानालिङ्गने श्लिषः कर्मणि लुङि 'शल -' इति क्सोऽपि नेति यदुक्तं तदुदाहृत्य दर्शयति अश्लिक्षातामिति । श्रनाङ्गिने श्लिषः कर्मणि लुङः श्रतामि लेः क्साभावात् सिचि 'घढो:--' इति षस्य कत्वे सस्य षत्वे रूपमिति भावः । नन्वश्लिक्षातामित्यत्र सत्यपि क्से 'क्सस्याचि' इत्यकारलोपे इष्टं सिद्धमित्यस्वर सात्कर्मणि लुङि भादावु - दाहरति अश्लिक्षतेत्यादि । अश्लिष् स् झ इति स्थित्ते भोऽन्तादेशं बाधित्वा 'आत्मनेपदेष्वनतः ' इलदादेशे षस्य कत्वे सिचः सस्य पत्वे श्रश्चिक्षतेतीष्यते । च्लेः क्सेतु सति अश्लिष् स इति स्थिते 'क्सस्याचि' इत्यकारलोपाप्रसक्रतः परत्वाद् 'आत्मनेपदेष्वनतः' इत्यदादेशो न स्यादिति भावः । अलिष्ठा इति । श्लिषेः कर्मणि लुङस्थासि च्लेः सिचि 'झलो झलि' इति सिचो लोपे ष्टुत्वे अश्लिष्ठ इति रूपमिष्यते । क्से तु 'झलो झलि' इत्यसंभवादश्चिक्षयाः इति स्यादिति भावः । शिवमिति । श्लिषः कर्मणि लुङो ध्वमि सिचि 'झलो झर्लि' इति सस्य लोपे षत्य जश्त्वेन डकारे ष्टुत्वेन धस्य ढः । क्से तुं सति श्रश्वितध्वम् इति स्यादिति भावः । शक विभाषित इति । मर्षणे अर्थे शकधातुर्विकल्पित इत्यर्थः । विकल्पश्च प्रवृ तपरस्मैपदविषयक एव न तु दिवादिपाठविषयकः, व्याख्यानात्, तदाह उभयादीति । मर्षणमिह सामर्थ्यम् । शक्यति शक्यते वा हरिं द्रष्टुं भक्त इति । समर्थो भवतीत्यर्थः । सेट्कोऽयमित्येके इति । स्वमते त्वनिक एवेति भावः । ननु अनिट्कारिकासु लुदितः शकैः पाठात् कथमनिट्कत्वमित्यत श्राह तन्मते नेति । ये सेदत्वं शकेर्वदन्ति तन्मतमवलम्ब्य अनिकारिकासु शकिः जुदित्पठित इत्यर्थः । संपदादिक्किबन्तादिति । क्षुध्यत विमिति । न्यासकारादय इति । तथा च तन्मते ‘नीतः क्लः' इति Page #339 -------------------------------------------------------------------------- ________________ ३३६ ] सिद्धान्तकौमुदी। [दिवादिवस्तुतस्तु 'वसतितुधोः-' (सू ३०४६ ) इतीट् वक्ष्यते । शुध ११६१ शोचे । शुध्यति । शुशोध । शोद्धा । षिधु ११६२ संराद्धौ । अदित्पाठः प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । रध ११६३ हिंसासराद्धयोः । संराद्धिनिष्पत्तिः । रध्यति । 'रधिजभोरचि' (सू २३०२) इति नुम् ररन्ध ररन्धतुः। २५१५ रधादिभ्यश्च । (७-२-४५) रध् , नश् , तृप , हर, द्रुह् , मुह, हणुङ् , ष्णिह , एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ, रद्ध ररन्धिव, रेव । २५१६ नेट्यलिटि रघेः । (७-१-६२ ) लिड्दर्जे इटि रधेर्नुस् न स्यात् । रधिता, रद्धा। रधिष्यति, रत्स्यति । अडितु नुम् । 'प्रनिदिताम्-' (सू ४१५ इति नलोपः । अरधत् । णश ११६४ श्रदर्शने । नश्यति । ननाश नेशतुः । नेशिथ । २५१७ मस्जिनशोभलि । (७-१-६०) इति क्षुध, भावे क्विप् । क्षुध् अस्य संजाता क्षुधित इति विग्रहः । वसतितुधोरिति । दसेः क्षुधेश्व क्त्वानिष्ठयोरिडागमः स्यादिति तदर्थः । वक्ष्यत इति । कृत्स्विति शेषः । विधु संराद्धाविति । निष्पत्तावित्यर्थः । प्रामादिक इति । माधवादिसंमतत्वादिति भावः । रध हिंसेति । सेट् । चतुर्थान्तोऽयम् । ररन्धतुरिति । एत्त्वाभ्यासलोपौ बाधित्वा परत्वान्नुमि संयोगा परत्वेन अकित्त्वानलोपो नेति भावः । रधादिभ्यश्च । 'आर्धधातुकस्येड्वलादेः' इत्यनुवर्तते । स्वरतिसूति-' इत्यतो वेति चेत्याभप्रेत्य शेषं पूरयति बलाद्यार्धधातुकस्य वेडिति । 'आर्धधातुकस्य-' इति नित्ये प्राप्ते विकल्पोऽयम्। लुटि तासि इटि 'रधिजभोरचि' इति नुमि प्राप्ते नेट्यलिटि रधेः । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते, तदाह लिड्वर्जे इटीति । अङि त्विति । (षाद्यङि कृते सतीत्यर्थः । अरधदिति । 'मो अहं द्विषतेऽरधम् ।' णश अदर्शन इति । णोपदेशोऽयं सेट । 'रधादिभ्यश्च' इति वेत् । तत्र इट्पचे आह नेशिथेति । 'थलि च सेटि' इत्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे नना थ इति स्थिते वर्तमाने क्लो भवति । श्रादित्त्वानिधायां नेट् । स्विन्नः । विभाषा भावादिकर्मणोः' । स्विन्नम् । स्वेदितमित्यादि सिद्धम् । विधु । संराद्धिनिष्पत्तिः । 'उदितो वा' इति क्त्वायामिडिकल्पः। इट्पक्षे 'रलो व्युपधात्-' इति वा कि वम् । सिधित्वा । सेधित्वा । सिद्ध्वा । प्रामादिक इति । ऊदित्त्वेत्यनुवादादिस यामप्ययम् । नत्वनुदात्तेषु सिध्यतेः पाठो व्यर्थः स्यादिति भावः। रधादिभ्यश्च । 'स्वरतिसूति-' इत्यतो वेत्यनुवर्तते । योगविभागो वैचित्र्यार्थः । गणनिदेशाध लुकि रारधितेत्येव न तु रारद्धेति । नेट्यलिटि । इटौति किम्, रन्धकः । अलिटीति किम् , Page #340 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३७ नुम् स्यात् । ननंष्ठ । शिव, नेश्च । नेशिम, नेश्म । नशिता, नंष्टा । नशिष्यति, लक्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति । २५१८ नशेःषान्तस्य । (८-४-३६) णत्वं न स्यात् । प्रनंटा । अन्तग्रहणं भूतपूर्वप्रतिपत्यर्थम् । भनयति, नशिष्यति । तृप ११९५ प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । 'नाग्निस्तृप्यति काष्ठानाम्' । 'पितृनताप्सत्' इति भटिः । इत्युभयत्र दर्शनात् । तर्पिथ, ततप्र्थ, तनाथ । तर्पिता, तप्ता, बृप्ता । 'स्पृशमृशकृष-' इति सिज्वा। श्रतीत् , अतापर्सीत् , अत्राप्तीत् , अतृपत् । प ११६६ हर्षमोहनयोः । मोहनं गर्वः। दृप्यतीत्यादि । 'रधादित्वादिमी वेटकावमर्थमनुदात्तता ।' दुह ११६७ मस्जिनशोभैलि । नुम् स्यादिति । 'इदितो नुम्-' इत्यतस्तदनुवृत्तेरिति भावः । ननंष्ठति । श्वादिषत्वम् । ष्टुत्वम् । प्रणश्यतीति । 'उपसर्गादसमासे-' इति गत्वम् । नः पान्तस्य । 'रषाभ्याम्-' इत्यतो ण इति 'न भाभू-' इत्यतो नेति चानुवर्तते इत्यभिप्रेत्य शेषं पूरयति णत्वं न स्यादिति । आन्तस्य' इति किम् ? प्रणश्यति । भूतपूर्वेति । पूर्व षकारस्य सत इदानीमादेशवशेन षान्तत्वाभावेऽपि णत्वनिषेधप्राप्त्यर्थमन्तग्रहणमित्यर्थः । प्रनन्दयताति । अत्र पस्य कत्वे कृतेऽपि भूतपूर्वगत्या पान्तत्वान णत्वमिति भावः । तृ' प्रीणने । तृप्तिस्तपणं चेति । आये अकर्मकः । द्वितीये सकर्मकः । रधादित्वाहे डिति मत्वाह ततर्पिथ, ततर्थति, तत्रप्थेति च । अनुदातरख चपधस्य..' इत्यमिति भावः । ततृपिच, ततृप्त । सिज्वेति । पत्रे पुषाडिति भावः । रमादित्वादिविकल्पः । तत्र सिचि इट्पले श्राह अतीदिति। इडभावर पाह प्रतापसीदिति । हलन्तलक्षणा द्धिरिति भावः । 'अनुदातस्य च-' इत्यम्पक्षे शाह अत्रासीदिति । पुषायङ्पद आह अनुपदिति । डिवान गल इति मा: । हप हर्ष इति । दृपधातुवत् । ननु रधादित्वादेव पेटकत्वादनिटकारेकाम तृप्यात प्रत्योः पाठा व्यर्थ इत्यत आह रघादित्वा. रन्धिव । दुमि कृत र योगात्परत्वेनाकित्त्वानलोपो न । नंऐति । नशेवा' इति कुत्वमिह न शकथं पदान्त एव तद्विधानात् । अन्यथा नष्टं नाष्टरित्यादि न सिंध्येत् । प्रणश्यतीति। 'उपसर्गादसमासेऽपि-' इति णत्वम् । नशेः। 'न भाभूपूकमिगमि--' इत्यतो नेत्यनुवतते, तदाह गत्वं न स्यादिति । षस्यत्युक्तऽपि पदस्यत्यस्य विशेषणेन पान्तस्येति लाभादन्तग्रहणं व्यर्थं सज्ज्ञापयतीत्याह भूतपूवेति । काहमितिः । कर एस्य शेषत्वावरताय पो । तथेति । 'अनुदात्तस्य ५ अस्ति५५ च इति क, ख.। Page #341 -------------------------------------------------------------------------- ________________ ३३८ ] सिद्धान्तकौमुदी। [दिवादिजिघांसायाम् । 'वा द्रुहमुह-' (सू ३२७ ) इति वा घः । पचे ढः । दुद्रोहिथ, दुद्रोग्ध, दुद्रोढ । द्रोहिता, द्रोग्ध्रा, द्रोढा । द्रोहिष्यति, घोचयति । ढस्वघरद. योस्तुल्यं रूपम् । अद्रुहत् । मुह ११६८ वैचिरये । वैचित्य गांववेकः । मुशति । मुमोहिथ, मुमोग्ध, मुमोढ । मोहिता, मोग्धा, मोटा। मोहेष्यति, मोदयति । अमुहत् । णुह ११९६ उद्विरणे । स्नुह्यति । सुष्णोह । सुगोहिथ, सुरुयोग्ध, सुष्योढ । सुष्णुहिव, सुष्णुह्व । सोहिता, स्रोग्धा, ने ढा । सोहिण्यति, स्रोयति । अस्नुहत् । ष्णिह १२०० प्रीती। निति सिष्णेह । वृत् । रधादयः समाप्ताः। पुषादयस्तु भा गयान्तादिति सिद्धान्तः। शमु १२०१ उपशमे । २५१६ शमामष्टानां दीर्घः श्यनि । (७-३-७४ ) शमादीना. मित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अम। तम २०२ काक्षायाम् । ताम्यति । तमिता । श्रतमत् । दमु १२०३ उर शमे । उपशम इति एयन्तस्य । तेन सकर्मकोऽयम् । न तु शमिवदकर्मकः । श्रःमत् । श्रम १२४४ दिमौ वेटकावमर्थमनुदात्तता इति । द्रुह जिघांसायाम् । अनुदात्तत्वाभावेऽपि रधादित्वाद्वेट् । तत्र इडभावे आह वा द्रहा ह इति । त्यतीति । 'वा द्रुह-' इति घत्वपक्षे दकारस्य भषि घस्य चले सस्य षत्वे रूपम् । ढत्वपक्षेऽपि 'षढो:-' इति कत्वे एतदेव रूपम्, तदाह इत्यघत्वयोस्तुल्यं रूपमिति । अद्रुहदिति । पुषादित्वादङिति भावः । मुह तुरनुदात्तत्वाभावेऽपि रधादित्वाद् वेट् । मुमोहिथेति । इट्पक्ष रूपम् । अनिट रक्षे तु 'वा दुह मुह-' इति घत्वं मत्वाह मुमोग्धेति । ढत्वपक्षे आह मुमोढेति । मोक्ष्यतीति । घत्वढत्वयोस्तुल्यं रूपम् । ष्णुह ष्णिहेति । षोपदशौ । तदाह सुष्णोह । सिष्णुहेति । थलादावनिट्पक्षे 'वा द्रुह-' इति घत्वविकल्पः । पक्षे । इति रधादयः । आ गणान्तादिति । दिवादिगण समाप्तिपर्यन्ताः पुषादय इत्यर्थः । सिद्धानका इति । माधवादिभिस्तथाऽभ्युपगमादिति भावः । उपशम इते। उपशमो नाश इन्द्रियनिग्रहश्च । शमामष्टानाम् । स्पष्टम् । बहुवचनात् शमादिग्रहणम् , तदाह शमादीनामिति । 'शमस्तमुर्दमुरथ श्रमुर्धेमुरपि क्षमुः । क्लमुर्मदी चेत्येतेऽटी शमादय इति स्थितिः।' दमु उपशम इति । ननु शमु दमु उपशमे इत्येव पठितुं युक्तमित्यत आह उपशम इति एयन्तस्येति । शमधातो ईतुमण्ण्यन्ताद् धनि 'नोदात्तोपदेशस्य-' इति वृद्धयभाव इत्यर्थः । ततः किमित्यत शाह तेनेति । ततश्च चर्दुपधस्य-' इति विकल्पेनामागमः । रधादय इति । रध शतृपटपद्रुमुहष्णुङ्ष्णिह इत्यर्थः । शमु । उदित्त्वात्क्त्वायां वेट । शमित्वा । शस्त्वा । 'यस्य Page #342 -------------------------------------------------------------------------- ________________ मकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३३६ तपसि खदे च । श्राम्य ति । प्रश्रमत् । भ्रम १२०५ श्रनवस्थाने । 'वा भ्राश-' (सू २३२१) इति ३ यन्वा । तत्र कृते 'शमामष्टानाम्-' इति दीर्घः । भ्राम्यति । लुड्यङ् । अनमत् । ६षं भ्वादिवत् । क्षमू १२०६ सहने । चाम्यति । चक्षमिथ, चक्षन्थ । चक्षमिव, च एव । चक्षमिम, चक्षणम । क्षमिता, क्षन्ता। अयमषित्। स्वादिस्तु पित् । 'प्रपितः क्षाम्यतेः शान्तिः समूषः क्षमते क्षमा' । क्रमु १२०७ ग्लानौ । काम्यति, कामति । शपीव श्यन्यपि 'ष्ठिवुमु-(सू २३२०) इत्येव दीर्धे सिद्धे शमादिपारी घिनुणर्थः । श्रङ् । अनमत् । मदी १२०८ हर्षे । माधति । श्रमदत् । २ मादयोऽष्टौ गताः। __ असु १२०६ तेपणे । अस्यति । श्रास । असिता। २५२० अस्यते. स्धुक् । (७-४-२७) अङि परे । श्रास्थत् । अस्य पुषादित्वादङि सिद्धे दाम्यतीत्यस्य शमयतीत्यर्थः । शेषं भ्वादिवदिति। श्रार्धधातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षम् सहने। ऊदित्वात् थलि कमादौ च इड्विकल्पः, तदाह चक्षमिथेत्यादि । षेत्त्वाषित्त्वयोः फलभेदं श्लोकार्धन संगृह्णाति अषित इति । अषितः नाम्यतेः या वकरणपठितस्य क्षमधातोः क्लिनि शान्तिः इति रूपम् । अषित्त्वात् 'षिद्धिदादिः यः--' इत्यङ् न । ज्ञमूषस्तु भौवादिकात् षित श्रात्मनेपदे शपि क्षमते इति रूपम् , तिनं बाधित्वा पित्त्वादछि क्षति रूपं चेत्यर्थः। क्लमु पलानी। नन्वस्य शम्ादिगणाद् बहिरेव दिवादिगणे पाठोऽस्तु । न च 'शमाअष्टानाम् इति दीर्घा । शमादिगणे अस्य पाठ इति वाच्यम्, 'ष्टिवुलमुचमा शिति' इत्येव शपि पं: इव श्यनि परेऽपि दीर्घसिद्धेः । न च टिवलमुचमां शिति' इत्यत्रैव क्लमुग्रहणं त्यज्यतामिति वाच्यम्, शपि दीर्घार्थ तस्यावश्यकत्वादित्याशङ्कय परिहरति शपीव श्यन्यपीत्यादि घिनुर्थ इत्यन्तम् । 'शमित्यष्टाभ्यो घिनुण' इति विधानादिति भावः । शमादय इति । 'शमु उपशमे' इत्यारभ्य 'मदी हर्ष' इ यन्ता अष्टौ शमादयो पृता इत्यर्थः। असुक्षपणे अस्यतेस्थुक् । शेषं पूरयति अङि परे इति । 'ऋशोऽकि-' इत्यतस्त नुवृत्तेरिति भावः। थुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वादस्धातोरन्त्यावय: । ननु पुषादित्वादेवास्यतेश्च्लेरङि सिद्धे 'अस्यतिवक्तिख्यातिभ्योऽङ्' इत्यत्र अस्यतिग्रहणं व्यर्थमित्याशङ्कय निराकरोति अस्य विभाषा' इति निष्ठायामा ट् । शान्तः । भ्रमु अनवस्थाने । शेषमिति । श्यनि दी? लुङि अङ् च विशेष उस्ततोऽन्यादेत्यर्थः । चक्षरवेति । 'म्वोश्च' इति मस्य नत्वे कृते णत्वम् । शमादिपाठ इति । 'शमित्यष्टाभ्यो धिनुण् । शमादय इति । Page #343 -------------------------------------------------------------------------- ________________ ३४० ] सिद्धान्तकौमुदी । [ दिवादि ‘श्रस्यतिवक्ति-' (सू २४३८) इति वचनं तङर्थम् । तङ् तु 'उपसर्गादस्यत्युह्योः ' ( वा २० ) इति वच्यते । पर्यास्थित । यतु १२१० प्रयले । २५२१ यसोऽनुसर्गात् । ( ३-१-७१ ) । २५२२ संयसश्च । ( ३-१-७२ ) श्यन्वा स्यात् । यस्यति, यसति । संयस्यति, संयसति । 'श्रनुपसर्गात' किम् प्रयस्यति । जसु १२११ मोक्षणे । जस्यति । तसु १२१२ उपतये । इसु १२१३ च । तस्यति । श्रतसत् । दस्यति । श्रदसत् । वसु १२१४ स्तम्भे । वस्यति । ववास ववसतुः । 'न शसदद-' ( सू २२६३ ) इति निषेधः । वशादिरयमिति मते तु, बेसतुः बेसुः । व्युष १२१५ विभागे । श्रयं दाहे पठितः श्रर्थभेदेन स्वङथं पुनः पठ्यते । व्युषत् । श्रोष्ठ्यादिर्दन्त्यान्तोऽयम् व्युस इति केचित् । कारो वुस इत्यन्ये । प्लुष १२१६ दाहे । श्रप्लुषत् । पूर्वत्र पाठः सिजर्थ पुषादित्वादिति । तङर्थमिति । पर्यास्थतेत्यत्र आत्मनेपदे श्रर्थमस्यतिवक्कीत्यत्र श्रस्यतिग्रहणमित्यर्थः, पुषाद्यङः परस्मैपदमात्रविषयतया श्रात्मनेपदे श्रसक्तेरिति भावः । नन्वस्त्रतेः केवलपर स्मैपदित्वादात्मनेपदं दुर्लभमित्यत श्राह तङ् तु उपसर्गादिति । वक्ष्यते इति । पदव्यवस्थायामिति शेषः | यसु प्रथते । , सोऽनुपसर्गात् । संयसश्च । सूत्रद्वयमिदम् । श्यन् वा स्यादिति । शेषपूरणमिदम् । 'दिवादिभ्यः श्यन्' इत्यतः 'वा भ्राश-' इत्यतश्च तदनुवृत्तेरिति भावः । अनुपसर्गाद्यसंः श्यन् वा स्यादिति प्रथमसूत्रार्थः । सोपसर्गात्तु नित्य एव श्यन् अनुपसर्गादिति पर्युदासात् । संपत् यसेर्नित्यमेव श्यः प्रातौ द्वितीयसूत्रम् । व्युष विभागे । श्रयमिति । दिवादिगण एवं पुषादिभ्यः प्रागयं धातुः पठित इत्यर्थः । पौनरुत्त यमाशङ्कयाह अर्थभेदेन त्वङर्थ पठ्यत इति । विभागात्मके श्रर्थविशेषे एव पुषायडर्थमिह पुनः पाठ इत्यर्थः । अनुषदिति । 'व्युष दाहे' इति पूर्व पठितस्य तु सिजेव । श्रन्योषीत् । श्रोष्ठयादिरिति । दन्त्योष्ट्यादिदन्त्योष्मान्तोऽयमिति केचिन्मन्यन्त इत्यर्थः । श्रयकार इति । दन्त्योष्ठयादिदन्त्यो मान्तो यो धातुरुक्तः स एवायं यकार रहित इत्यन्ये मन्यत इत्यर्थः । अयकारमिति पाठे क्रियाविशेषणम् । सुष दाहे । ननु दिवादिगणे परस्मैपदिषु शमूतम्दम्नम्श्रमूतमूक्लम्मद इत्यर्थः । यसोऽनुप । श्रत्र वदन्ति - यस इत्येवास्तु । ततः समः नियमार्थमिदम् । सोपसर्गाद्यसश्चत्संपूर्वकादेवेति । एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणसुतरत्र च यसचेति ग्रहणं त्यक्तुं शक्यनिति । दाहे पठित इति । व्युष दाह इत्यस्मिन्नेव गरे पठित इत्यर्थः । श्रर्थमिति । दाहे पठितस्य तु सिजेन । अव्योषीत् । शते तत्त्वयोविन्द दिगकरणम् । Page #344 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ३४१ 1 1 इत्याहुः । तद्भ्वादिपाठेन गतार्थमिति सुवचम् । विस १२१७ प्रेरणे । बिस्यति । विसत् । कुस १२९८ संश्लेषणे । श्रकुसत् । बुस १२१६ उत्सर्गे । मुस ३२२० खण्डने । मसी १२२१ परिणामे । परिणामो विकारः । समी इत्येके । लुठ १२२२ विलोडने । उच १२२३ समवाये । उच्यति । उवोच ऊचतुः । मा भवानुचत् । भृशु १२२४ अंशु १२२५ श्रधःपतने । बभर्श । श्रभृशत् । श्रनिदिताम् -' ( सू ६१५ ) इति नलोपः । भ्रश्यति । श्रभ्रशत् । वृश १२२६ वरणे । वृश्यति । श्रवशत् । कृश १२२७ तनूकरणे । कृश्यति । जि तृषा १२२८ पिपासायाम् । हृष १२२६ तुष्टौ । श्यन्न हो भौवादिकाद्विशेषः । रुष १२३० रिष १२३१ हिंसायाम् । 'तीसह -' ( सू २३४० ) इति वेट् । रोषिता, रोष्टा रेषिता, रेष्टा । डिप १२३२ क्षेपे । कुप १२३३ क्रोधे । गुप १२३४ व्याकुलत्वे । युप १२३५ रुप १२३६ लुप ३२३७ विमोहने । युध्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः सेट्कः । श्रनिट्कारिकासु लिपिसाहचार्यात्तौदादिकस्यैव ग्रहणात् । लुभ १२३८ गायें । गार्ध्यमाकाङ्क्षा | 'तीषसह -' ( सू २३४० ) इति वेट् । लोभिता, लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् । स्वादेरवृस्कृतत्वाल्लो भतीत्यपीत्याहुः । चुभ १२३६ संचलने । तुभ्यति । भ १२४० तुभ १२४१ हिंसायाम् । तुभिनभितुभयो द्युतादौ क्रयादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्रयादित्वात्पत्ते सिज्भवत्येव । इह पाठस्तु श्यन्नर्थः 1 1 I पुषादिभ्यः प्राग् अस्य पाठः क्वचिद् दृश्यते । तत्र पौनरुक्तयशङ्कां परिहरति पूर्वत्र पाठः सिजर्थ इति । पुषादावेव पाठे सति देव श्रूयेत नतु सिच् । पुषादेः प्रागपि पाठे तु तस्य अङभावात् सिच् श्रूयेत । तथा च सिचः कदाचित् श्रवणार्थः पूर्वं पाठ इत्यर्थः । श्राहुरित्यखरसोद्भावनम् । तद्वीजं दर्शयति तद्भ्वादीति । तद् दिवादिगणे पुषादिभ्यः पूर्वमस्य पठनं भ्वादिपाठेनैव संपन्न प्रयोजन कमिति सुष्ठु वक्तुं शक्यमित्यर्थः । एवं च भ्वादिपाठात् शब्विकरणो लुङि सिचः श्रवणं च सिध्यति । पुषादौ पातु श्यन्विकरणः श्रड् च सिध्यति । अतो दिवादिगणे पुषादिभ्यः प्रागस्य पाठो व्यर्थ एवेति भावः 1 एतदेवाभिप्रेत्य मूले दिवादिगणे पुषादिगणात् प्राक् प्लुष दाहे इति न पठितमिति बोध्यम् । मसी परिणाम इति । ईदित्त्वं वीदितः -' इत्येतदर्थम् । मस्यति । समी इत्येके इति । सम्यति । भृशु भ्रंशु अधःपतने । द्वितीयधातोराह अनिदितामिति । ग्रुप रुप लुप विमोहन इति । धातुवृत्त्यादिविरोधादुदित्पाठो लेखकप्रमादादायातः । इह पाठस्त्विति । क्षुभिनभितुभीनाम् इह दिवादिगणे पाठस्य श्यनेव प्रयोजन Page #345 -------------------------------------------------------------------------- ________________ ३४२] सिद्धान्तकौमुदी। [ स्वादि. निदू १२४२ श्राीभावे । क्लियति । चिक्लेदिथ, चिक्कस्थ । चिक्लिदिव, चिक्लिद्व । चिक्लिदिम, चिक्लिभ । क्लेदिता, क्लेत्ता । भि मिदा १२४३ स्नेहने । 'मिदेर्गुणः' (स २३४६) । मेद्यति । अमिदत् । धुतादिपाठादेव अमिदत् अमेदिष्टेति सिद्धे इह पाठः अमेदीदिति मा भूदिति । द्युतादिभ्यो बहिरेवात्मने. पदिषु पाठस्तूचितः । मि दिवदा १२४४ स्नेहनमोचनयोः । ऋधु १२४५ वृद्धौ । भानर्ध । प्रार्धत् । गृधु १२४६ अभिकाङ्क्षायाम् । अगृधत । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृस्करणम् । दिवादिस्तु भ्वादिवदाकृतिगणः । तेन दीयते मृग्यतीत्यादिसिद्धिरित्याहुः । ॥ इति तिरुन्ते दिवादिप्रकरणम् ॥ अथ तिङन्ते स्वादिप्रकरणम् ॥ ४७ ॥ घुम् १२४७ अभिषवे । अभिषवः सपनं पीडनं स्नान सुरासन्धानं च । मित्यर्थः। वस्तुतस्तु पुषादेः प्रागेव एषां त्रयाणां पाठो युक्त :ति भावः । त्रि मिदा सोहने । अमिददिति । ननु भ्वाद्यन्तर्गणे द्युतादौ 'नि मिदा स्नेहने' इत्यात्मनेपदिषु पठितः । लुडि तु 'युद्भ्यो लुङि' इत्यत्र परस्पदविकल्पः उक्तः । द्युताय तु परस्मैपद एव न तु तलि । एवं च द्युतादिपाठादेव परस्मैपदपक्षे अकि अमिददिति तङि तु अभावे अमेदिष्टेति सिद्धम् । तथा व पुषादावस्य पाठो व्यर्थः । तद्बहिर्दिवादी पाठादेव श्यन्सिद्धेरित्याशङ्कयते द्युतादिपाठादेवेत्यादिना सिद्धे इत्यन्तेन । तामिमां शङ्का परिहरति इह पाठः अमेदीदिति मा भूदितीति । पुषादावस्य पाठः अमेदीदिति व्यावृत्त्यर्थ इत्यर्थः । पुषादिभ्यः प्रागेव दिवादावस्य पाठे तु तस्माल्लुङि असंभवादमेदीदिति स्यादिति भावः । नन्वेवं सति भ्वाधन्तर्गणे द्युतादावस्य पाठो व्यर्थः । द्युतादिभ्य बहिरेवात्मनेपदिषु पठ्यताम् । एवं च अमेदिष्टेति सिद्धम् । इह पुषादौ पाठात्तु श्रमिददिति सिद्धमित्याशङ्केयष्टापत्त्या परिइरति द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचित इति । सूचित इति पाठे तु सुतरामुचित इति व्याख्येयम्। निविदेत्यादि। व्यक्तम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां श्यन्विकरणं समाप्तम् । Rasअथ श्नुविकरणा धातवो निरूप्यन्ते । षुधातुः षोपदेशः । अनिट् । इत Page #346 -------------------------------------------------------------------------- ________________ प्रकरणम् ४७] बालमनोरमा-तत्त्वोधिनीसहिता। [३४३ तत्र स्नाने अकर्मकः । २५२३ स्वादिभ्यः श्नुः। (३-१-७३) सुनोति । सुनुतः । 'हुश्नुवोः-' (सू २३८७) इति यण् । सुन्वन्ति । सुन्वः, सुनुवः । सुन्वहे, सुनुवहे । सुषाव । सुषुवे । सोता । सुनु। सुनवानि । सुनवै । सुनु. यात् । सूयात् । 'स्तुयुधूल्भ्यः -' (सू २३८५) इतीट् । असावीत् । असोष्ट । श्रारभ्य नित्त्वादुमय दिनः । सुरासंधानमिति । सुरोत्पादनमित्यर्थः। स्वादिभ्यः श्नुः । कई सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः। शपोऽपवादः । सुनोतीति । लटस्तिपि श्नुः, शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्त्वात्तस्मिन् परे धातोर्न गुणः । नोस्तु तिपमाश्रित्य गुण इति भावः । सुनुत इति । तसो हित्त्वात् श्रोर्न गुण इति भावः। सुनु अन्ति इति स्थिते 'अचि श्नुधातु-' इति उवङमाशङ्कयाह हुश्नुवोरिति । सुनोषि सुनुथः सुनुथ । सुनोमि । वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वोः' इत्युकारलोपविकल्पं मत्वाह सुन्वः सुनुव इति । सुन्मः सुनुम इत्यपि ज्ञेयम् । अथ लटस्तति सुनुते सुन्वाते सुन्वते । सुनुषे सुन्वाथे सुनुध्वे । सुन्वे । इति सिद्धवत्कृत्याह सुन्वहे, सुनुवहे इति । लोपश्चास्य-' इत्युकारलोपविकल्प इति भावः । सुन्महे, सुनुमहे इत्यपि ज्ञेयम् । सुषावेति । सुषुवतुः सुषुवुः । सुषविथ, सुषोय सुषुवथुः सुषुव। सुषाव, सुषव सुषुविव सुषुविम । अथ लिटस्तब्याह सुषुवे इति । सुषुवाते सुषुविरे । सुषुविषे सुषुवाथे सुषुविध्वे । सुषुवे सुषुविवहे सुषुविमहे । सोतेति । अनिट्वसूचनमिदम् । सोष्यति, सोष्यते । सुनोतु, सुनुतात् सुनुताम् सुन्वन्तु । इति सिद्ध वत्कृत्याह सुनु इति । 'उतश्च प्रत्ययात्-' इति हेर्लुक् । सुनुतात् सुनुतम् सुनुत । सुनवानीति । 'हुश्नुवोः-' इति यणं बाधित्वा परत्वाद् गुणः, पाटः पित्त्वेन अङित्त्वादिति भावः । सुनवाव सुनवाम । लोटस्तङि सुनुताम् सुन्वाताम् सुन्वताम् । सुनुष्व सुन्वाथाम् सुनुध्वम् । इति सिद्धवत्कृत्याह सुनवै इति । 'हुश्नुवो:-' इति यणं बाधित्वा परत्वाद् गुणः, पाटः पित्त्वेन डित्त्वाभावादिति भावः । सुनवावहै सुनवामहै । असुनोत् असुनुताम् असुन्वन् । असुनोः । असुनवम् 'असुनुव, असुन्व । असुनुत असुन्वाताम् असुन्वत । इत्याधूह्यम् । विधिलिड्याह सुनुयादिति । यासुटो ङित्त्वात् श्नोन गुण इति भावः । सूयादिति । आशीर्लिङि 'अकृत्सावधातुकयो:-' इति दीर्घ इति भावः । सोषीष्ट । लुधि पस्मैपदे सिच इएिनषेधे प्राप्ते आह स्तुसुधूभ्य इति । षु । सुन्व इति । 'लोपश्चास्या-' इत्युकारस्य वा लोपः । सुनवानीति । 'पाडुत्तमस्य -' इत्याटि कृते 'हुश्नुवो:-' इति यणं बाधित्वा परत्वाद् गुणः । Page #347 -------------------------------------------------------------------------- ________________ ३४४ ] सिद्धान्तकौमुदी। अभिषुणोति । श्रभ्यषुणोत् । अभिसुषाव । २५२४ समोते: स्यसलाः। (८-३-११७) स्ये सनि च परे सुजः षो न स्यात् । विसोयलिपि १२४८ बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । सेता। शिजु १२४६ निशाने । तालव्यादिः । शेता । डुमिन् १२५० प्रक्षेपणे । 'मीनातिमिनोति-' (सू २५०८) इत्यात्त्वम् । ममौ । ममिथ, ममाथ । मिम्य । माता । मीयात् । इडिति । असाविष्टामित्यादि । लुङस्तड्याह असोति । असोषातामियादि । असोष्यत् , असोष्यत । 'उपसर्गात् सुनोति-' इति षत्वं मत्वा श्राह अभिषुणोतीति । षात्परत्वारणत्वम् । अभ्यषुणोदिति । 'प्राक् सितादड्व्यवायेऽपि' इति षत्वम् । अभिसुषावति । 'स्थादिष्वभ्यासेन-' इति नियमदभ्यासस्य न षः । 'प्रादेशप्रत्यययोः' इत्युत्तरखण्डस्य षः। सुनोतेः स्यसनोः। 'अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । 'न रपर-' इत्यतो नेत्यनुवर्तते, तदाह षो न स्यादिति । स्ये उदाहरति विसोष्यतीति । अत्र 'उपसर्गात् सुनोति-' इति प्राप्तः षो न भवति । सनि तु अभिसुसूरित्युदाहरणम् । षुञः सांने द्वित्वे अभिसुसूस इति सनन्तात् किंपि अतो लोपे अभिसुसूस् इत्यस्मात् सोहेल्ङपादिलोपे सस्य स्वे 'वोरुपधायाः-' इति दीर्घ रेफस्य विसर्गः । सुसूषति इति तु नोदाहरणम् , 'स्तौतिएयोरेव षण्यभ्यासात्' इति नियमादेव षत्वाभावसिद्धरित्यलम् । पिज बन्धन इति । षोपदेशः अनिट् च । षुञ इव रूपाणि । विसिनोतीति । 'सात्पदाद्योः' इति षत्वनिषेधः। 'उपसर्गात्सुनोति-' इति तु न षः, सुनोत्यादिष्वनन्तर्भावादिति भावः । सिषायेति । णलि वृद्धौ आयादेशः । अतुसादौ ‘एरनेकाचः-' इति यण् । सिष्यतुरित्यादि । लिटस्तड्याह सिष्ये इति । सिषि ( इति स्थिते 'एरनेकाचः-' इति यणिति भावः । सिष्याते सिध्यिरे इत्यादि। अरौषीत् । षिञ् निशान इति । षिञ्चत् । डु मिञ् प्रक्षेपण इति । मिनोति । उपदेशे एजन्तत्वादात्त्वे अप्राप्ते आह मीनातिमिनोतीत्यात्त्वमिति । एज्विषये अशितीति शेषः । ममाविति । आत्त्वे कृते णल औत्वमिति भावः । तुसादावेज्विषयत्वाभावान्नात्त्वम् । 'एरने काचः-' इति यण् । मिम्यतुः। मिम्युः। भारद्वाजनियमात् थलि वेडिति मत्वाह ममिथ, ममाथेति । थलः पित्तन अकित्त्वादेविषयत्वम् । इट्पक्षे 'श्रातो लोपः-' इति भावः। मिम्यथुः मिम्य। ममौ मिम्यिव सुनोतेः स्यसनोः । 'न रपर-' इत्यस्मान्नेत्यनुवर्तनादाह पो न स्यादिति । सनि तु अभिसुसूः। सन्नन्तादस्मारिकप्यतो लोपे रुत्वे कृते दीधः। सुसूषतीत्येतत्तु नोदाहरणम् 'स्तौतिण्योरेव षणि' इति नियमेनैव षत्वाभावसिद्धेः । एतच्च काशि Page #348 -------------------------------------------------------------------------- ________________ प्रकरणम् ४ बालमनोरमा-तत्त्वबोधिनीसदितः। ३४५ मासीष्ट । श्रमासीत् 'प्रमासिष्टाम् । प्रमास्त । चि १२५१ चयने । प्रशिचिनोति । २५२५ विभाषा चेः । (७-३-५८) अभ्यासास्परस्य चिषः कुरवं वा स्यात्सनि लिटि च । प्रणिचिकाय, चिचाय । चिक्ये, चिष्ये । अवैषीत् , अचेष्ट । स्तुन १२५. श्वाञ्छादने । स्तुणोति । स्तुणते । 'गुणोऽति-' (सू २३८०) इति गुणः । स्तयत् । २५२६ मतश्च संयोगादेः। (७-२-४३) ऋदन्तासंयोगादेः परयोर्लिङ्सिचोरिड् वा स्यात्नहि । स्तरिषीष्ट, स्तृषीष्ट । अस्तरिष्ट, अस्तृत । कृञ् १२५३ हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । मिमियम । लिटस्तब्य ह मिम्ये इति । एशः कित्त्वादेविषयत्वाभावाच नात्त्वमिति भावः । मिम्याते मिरियरे । मिम्यिष मिम्याथे मिम्यिध्वे । मिम्ये मिम्यिवहे मिम्यिमहे । मातेति । ए ज्वषयत्वादशित्त्वाच्च प्रात्त्वमिति भावः । मास्यति, मास्यते। सार्वधातुकेषु छुनत् । मीयादिति । आशीलिडि परस्मैपदे यासुटः कित्त्वादेज्विषयत्वाभावादात्त्वाभावे 'अकत्सार्व-' इति दीर्घ इति भावः । आशीलिङि तठि आह मासीष्टेति । ज्विषयत्वादात्त्वमिति भावः । लुछि परस्मैपदे सिचि आत्त्वे 'यमरम-' इति सग्टिौ मत्वाह असासीदिति । सकि सिच इटि सिज्लोपः। मास्तेति । लुडि तडि सिचि श्रात्त्वमिति भावः । अमासाताम् श्रमासत इत्यादि । चिञ् चयन इति । चयनं रचना । अनिट् । सार्वधातुके घुञ्वद्रूपाणि । प्रणिचिनोतीति । 'नेर्गद-.' इति णत्वमिति भावः । विभाषा चेः। 'चजोः कुघिराण्यतोः' इत्यतः कुप्रहसमनुवर्तते । 'अभ्यासाच' इत्यतः अभ्यासादिति 'सन्लिटोर्जेः' इत्यत सन्लिटोरिति च, तदाह अभ्यासादित्यादिना । स्तृञ् आच्छादन इति । अनिट् । लिटि तस्तार अतुसादौ 'ऋतश्च संयोगादेर्गुणः' इति गुणः । वृद्धिविषयेऽपि परत्वादस्य प्रवृत्तिः। तस्तरतुः । ऋदन्तत्वात्थल्यपि नित्यं नेट् । तस्तयं । तस्तरिव । तस्तरे तस्तराते तस्तरिरे । तस्तरिये। तस्तरिवहे। स्तर्ता । 'ऋद्धनोः स्ये' स्तरिष्यति। आशीलिलि परस्मैपदे यासुटः कित्त्वाद्गणनिषेधे प्राप्ते श्राह गुणोऽर्तीति गुण इति । तडि आशीलिवि स्तृपोष्ट इति स्थित :सतश्च संयोगादेः। 'लिङ्सिचोरात्मनेपदेषु' इत्यनुवर्तते । 'इट् सनि वा' इत्यत इड्वेति, तदाइ ऋदन्तादित्यादिना । लुकि परस्मैपदे कायां स्पष्टम् । चिस् । चयनं रचनाविशेषः। विभाषा चेः। 'चजोः-' इति सूत्रात् कुरनुवर्तते 'सन्लिटो जेः' इत्यतः सनलिटोरिति च । सन्युदाहरणम् । चिकीर्षति । चिचीषति । ऋतश्च संगोगादेः । 'इट् सनि वा' इत्यत इट् वेत्यनुवर्तते । 'लिङ्सिचोः-' इति सूत्रादात्मनेपदेष्विति च, तदाह इड् वा स्यात्तीति । तलि Page #349 -------------------------------------------------------------------------- ________________ ३४६ ] सिद्धान्तकौमुदी। स्वादि. चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् , अकृत । वृञ् ३२५४ वरणे । २५२७ बभूथाततन्थजगृभ्मववर्थेति निगमे । (७-२-६४) एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट । ववरिथ । ववृव । ववृवहे । वरिता, वरीता। २५२८ लिङ्सिचोरात्मनेपदेषु । (७-२-४२) वृष्भ्यामृदन्ताच्च परयोलिङसिचोरिड वा स्यात्तङि । २५२६ न लिङि । (७-२-३६) वृतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट, वृषीष्ट । अवारीत् , अवरिष्ट, अवअस्तार्षीत् । लुङस्तङि त्वाह अस्तरिष्ट, अस्तृतेति । 'ऋतश्च संयोगादेः-' इति इट्पक्षे गुणः । इडभावपक्षे तु 'ह्रस्वादशात्' इति सिचो लोपः । का हिंसायाम चकथेति । 'कृसृभूत्र' इति थल्यपि नित्यमिसिनषेधः । चकृव । क्रियादिति । आशीलिङि 'रिङ् शयग्लिङक्षु' इति रिङ् । कृषीष्टेति । 'उ' इति कित्त्वान्न गुणः । अकार्षीदिति । सिचि वृद्धिः रपरत्वम् । अकृतेति । 'ह्रस्वादङ्गात्' इति सिचो लोपः । वृञ् वरणे । सेट् । ववार वत्रः। बभूथाततन्थ । निगमो वेदः, तदाह एषां वेद इति । ननु 'कृसभृ-' इति निषेधादेव थलि ववषैति सिद्धे किमर्थ ववर्थग्रहणमित्यत आह तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इरिनषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । क्षे। 'वृतो वा' इति मत्वाह वरिता वरीतेति । लिसिचोः । 'इट् सनि वा' इत्यत इड्वा इत्यनुवर्तते । 'वृतो वा' इत्यतो वृत इति तदाह वृवृजभ्यामित्या. दिना । न लिङि । 'वृतो वा' इत्यतो वृत इत्यनुवर्तते । लिङीति षष्ठयर्थे सप्तमी । 'आर्धधातुकस्येट-' इत्यत इडित्यनुवृत्तं षष्ठया विपरिणम्यते । 'ग्रहोऽलिटि-' इत्यतो दीर्घ इत्यनुवर्तते । तदाह वृत इति । वृअभ्यामृकारान्ताचेत्यर्थः । वरिषीष्टेति । इट्पक्षे 'वृतो वा' इति प्राप्तो दीर्घो न भवति । वृषीष्टेति । इडभावपक्षे 'उश्च' इति कित्त्वान गुणः । अवारीदिति । लुङि परस्मैपदे सिचि वृद्विः। अवारिष्टाम् अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः । किम्, स्तर्यात् । अस्तार्षीत् । बभूथाततन्थ । भूधातोस्तनोश्च थलि इडभावो निपात्यते। त्वं हि होता प्रथमो बभूथ' । 'येनान्तरिक्षमुर्वाततन्म' । भाषायां तु बभूविथ । तेनिथ । 'जगृभ्माते दक्षिणमिन्द्र हस्तम्' । भाषायां तु जगृहिम । वृणोतेस्थलि कादिसूत्रेणेरिनषेधे सिद्धेऽपि निगम एव निषेधो नान्यत्रेति नियमार्थ ववर्थग्रहणम् । 'ववर्थ त्वं हि ज्योतिषाम्। भाषायां तु ववरिथ । ववृषे। लिङसिचोः। वृत इत्यनुवर्तते । आत्मनेपदेषु किम् , अवारीत् । अवारिष्टाम् । अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वृतो वा' इति न दीर्घः । Page #350 -------------------------------------------------------------------------- ________________ प्रकरणम् ४७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४७ रीष्ट, अवृत । धुम् १२५५ कम्पने । धुनोति । धुनुते । अधौषीत् । श्रधोष्यत् । दीर्घान्तो ऽप्ययम् । धूनोति, धूनुते । 'स्वरतिसूति-' ( सू २२७१ ) इति वेट् । दुधविथ, दुधोथ । किति लिटि तु 'श्रूयुक:-' ( सू २३८१ ) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिद् । दुधुविव । 'स्तुसुधूभ्यः -' ( सू २३८१ ) इति नित्यमिट् । अधावीत्, अधविष्ट, अधोष्ट 1 1 अथ परस्मैपदिनः । टु दु १२५६ उपतापे । दुनोति । हि १२५७ गतौ वृद्धौ च । २५३० हिनुमीना । ( ६-४-१५) उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति । २५३१ हेरचङि । ( ७-३-५६ ) श्रभ्यासात्परस्य हिनोतेर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । पृ १२५८ प्रीतौ । पृणोति । पर्ता । स्पृ १२५६ प्रीतिपालनयोः । 'प्रीतिचलनयो:' इत्यन्ये । 'चलनं जीवनम्' इति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयोऽपि छान्दसा इत्याहुः । श्राप्लु १२६० व्याप्तौ । श्राप्नोति प्राप्नुतः प्राप्नुवन्ति । श्राप्नुवः । श्राप्ता । श्राप्नुहि । लुदिखादङ् । श्रापत् । लुब्स्तङि सिचि ‘'लिङ्सिचो:-' इति इट्पक्षे 'वृतो वा' इति दीर्घविकल्पं मत्वाह अवरिष्ट, वरीष्टेति । श्रवृतेति । इडभावपचे 'हस्वादङ्गात्' इति सिचो लोपः । धु कम्पन इति । ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्घान्तोऽप्ययमित्यादि । व्यक्तम् । अथ परस्मैपदिन इति । राध साध संसिद्धावित्येतत्पर्यन्ता इत्यर्थः । ' दु उपतापे' इत्यारभ्य ‘स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो हस्वान्ताः । हि गताविति । प्रहिणोतीत्यत्र भिन्नपदत्वाद् णत्वेऽप्राप्ते श्रह हिनुमीना । हिनु मीना अनयो र्द्वन्द्वात्षष्ठद्विवचनस्य र्षो लुक् । 'रषाभ्यां नो णः -' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि-' इत्यत उपसर्गादिति च । तदाह उपसर्गस्थादिति । हेरचङि । 'चजो:-' इति सूत्रात् कुप्रहणमनुवर्तते । 'अभ्यासाच्च' इत्यतः अभ्यासादिति । 'हो हन्तेः -' इत्यतो ह इति षष्ठयन्तमनुवर्तते, तदाह अभ्यासात्परस्येति । जिघायेति । जिध्यतुः । जिघयिथ, जिघेथ । जिध्यिव । आप्लु व्याप्तौ । अनिट् । श्राप्नुवन्तीति । संयोगपूर्वकत्वाद् 'हुश्नुवो:-' इति न यण् । आप्नुव इति 1 हिनु मीना | प्रमीणाति । हेरचङि । जेघीयते । अचङीति किम्, अजीहयत् । इह यन्तस्य धात्वन्तरत्वात्केवलस्य त्वभ्यासनिमित्तप्रत्ययपरत्वाभावात्कुत्व प्राप्तिरेव नास्तीत्यचङीति निषेधो व्यर्थः सन् ज्ञापयति एयधिकस्यापि कुत्वं भवतीति । तेन जिघापयिषतीत्यादि सिद्धम् । आप्नुहीति । संयोगपूर्वत्वाद् 'उतश्च प्रत्ययात् - ' 1 1 Page #351 -------------------------------------------------------------------------- ________________ ३४ 3 सती । [ स्वदि शब्लु १२६१ शक्तौ । अत् । १२६२ साथ १२६३ सिद्धौ । नोति । २५३२ राधो हिंसायाम् । ( ६-४- १२३ ) एवाभ्यारुलोपौ स्तः किति विटि सेटि यलि च । श्रपरेधतुः । रेधुः । रेधिथ । राजा । नाप्नोति । साखा । प्रसारसीत् असाद्धाम् । * अथ द्वावनुदात्तेतो । अश्रू १२६४ व्याप्तौ संघाते च श्रश्नुते । २५३३ अनोश्च । ( ७-४-७२ ) दीर्घादभ्यासादवर्णास्परस्य नुट् स्यात् । श्रनशे 1 अशिता, अष्टा । अशिष्यते, अन्यते । प्रश्नुवीत । श्रतीष्ट, अशिषीष्ट । श्राशिष्ट, प्रष्ट श्राताम् । ष्टिघ १२६५ आस्कन्दने । स्तिनुते । विष्टिधे । स्तेधिता । अथ आगणान्तात्परम्मैपदिनः । तिक १२६६ तिग १२६७ गतौ च । संयोगपूर्वकत्वाद् 'लोपश्चास्य- इति नोकारलोपविकल्पः । आनुहीति । संयोगपूर्वकत्वादेव 'उतश्च प्रत्ययात् -' इति हेर्न लुक् । शक्लू शक्लाविति । शक्नोति । शशाक शेकतुः । शशक्थ, शेकिथ । शेकिव । शक्ता । शक्ष्यति । अशकदिति । लृदित्त्वादङ् । राध साध संसिद्धौ । अनिटौ । दीर्घाकारवत्वाद् 'अत एकहल्-' इत्यप्राप्तावाह राधो हिंसायाम् । 'ध्वसोः -' इत्यत एदिति अभ्यासलोप इति च अनुवर्तते । 'गमहन-' इत्यतः कितीति, अत एकहल्मध्ये -' इयतो तिदीति 'थलि च सेटि' इति सूत्रं चानुवर्तते, तदाह एत्त्वेत्यादिना अपरेधतुरिति । उपसर्गवशादिह हिंसायां वृत्तिः । अन्यत्र रराधतुः । थल्यपि का देनियमान्नित्यमिद् । ‘उपदेशेऽत्वतः” इत्यत्र तपरकरणादिद्द नेरिनषेधः, तदाह रेधियेति । राद्धेति । 'झषस्तथो:-' इति धः । शू व्याप्ताविति । ऊदित्त्वाद्वेट् । अश्नुते इति । प्रश्नुवाते अश्नुवते ! संयोगपूर्वकत्वाद् 'हुश्नुवोः -' इति न यण् । अश्नोतेश्च । 'अव लोपः -' इत्यतः श्रभ्यासस्येत्यनुवर्तते, ‘तस्मान्नुद् -' इति च । तच्छब्देन 'श्रत श्रादेः' इति कृतदीर्घः अकारः परामृश्यते, तदाह दीर्घादिति । आनशे इति । श्रानशिषे न । आनशिव, आनश्व । अष्टेति । व्रश्चादिना शस्य षत्वे ष्टुत्वम् । विधिलिब्याह अश्नुीति । श्राशीर्लिकि ऊदित्त्वादिविकल्पं मत्वाह अक्षी, अशि षष्ठेति । लुङि सिच इट्पक्षे आह आशिष्टेति । अनि 'झलो झलि' इति सिचो लोपं मत्वाह आष्टेति । ष्टिघधातुः षोपदेशः । सेट् । आ गणान्ताइति हेर्लुङ् न । राघो हिंसायाम् । श्रत इत्यनुवर्तमानेऽपि सामर्थ्यादकारमात्रं स्थानित्वेनाश्रीयते । श्रश्नोतेश्च । 'तस्मान्नुड-' इत्यनुवर्तत इत्याहुः । दीर्घादिति । इनुविकरणनिर्देशः किम् क्रयादेरश भोजन इत्यस्य माभूत् । आश । आशतुः । Page #352 -------------------------------------------------------------------------- ________________ प्रकरणम् ४७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३४६ चादास्कन्दने । तिनोति । तिनोति । पघ १२६८ हिंसाय म् । सप्नोति । जि वृषा १२६ प्रागतः । धृष्णोति । दधर्षं । धर्षिता । दम्भु १२७० दम्भने । दम्भनं दम्भः । दनोति । ददम्भ | 'अन्थिान्यदम्भिस्वञ्जीनां लिटः किश्वं वा इति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्रम् | 'धनिदिताम् -' (सू ४१५ ) इति नलोपः । तस्याभीयत्वादसिद्धत्वेन एस्वाभ्यासलोपयोरप्राप्तौ 'दम्भेश्व एवाभ्यासलोपो वक्तब्यौ' ( वा ४१५३ ) । देभतुः ददम्भतुः, इदं कित्त्वं पिदविद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु देभ देभिथ देभ इति रूपान्तरं बोध्यम् । श्रविद्विषयकमिति न्यासकारादियते तु ददम्भ ददम्भिथ ददम्भेत्येव । दभ्यात् । ऋधु १२७१ वृद्धौ । तृप प्री ने इत्येके । क्षुम्नादिवास्व न । तृमोति । 'छन्दसि' ( गण १६७ ) । श्रागणान्तादधिकारोऽयम् । श्रह १२७२ व्याप्तौ । अह्नोति । दूध १२७३ घातने पालने च । दप्नोति । चमु १२७४ भक्षणे । चन्नोति । रि १२७५ चि १२७६ चिरि १२७७ जिरि १२७८ दाश १२७६ ८ १२८० हिंसायाम् । रिथोति । क्षिणोति । श्रयं भाषायामपीस्येके । 'न तयशः शस्त्रभृतां क्षिणोति' । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षियोति । चिरिणोति । निरिखोति । दानति । ति । वृत् । 1 ॥ इति तिङन्तं स्वादिप्रकरणम् ॥ दिति । स्वादिगणसमाप्तिपर्यन्तामेत्यर्थः । इत्युक्तमिति । भ्वादाविति भावः । कित्त्वपक्षे श्राह श्रनिदितामिति नलोप इति । नन्वनिदितामिति नलोपे सति 'अत एकदम ध्ये -' इत्येत्त्वसिद्धेः 'दम्भेश्व' इति व्यथैमित्यत आह तस्थाभीयत्वादिति । नलोपस्येत्यर्थः । दभ्यादिति । श्रशीर्लिङि 'अनिदिताभूइति नलोपः । छन्दसीति । गणसूत्रमिदम् । तथ्याचष्टे श्रागणान्तादिति । रि क्षि इति । रिहि चिरि जिरि दाश इति षड् धातवः । श्रायद्वितीयाचे कातरी, तदाह रिपोति । क्षिणोतीति । श्रयं भाषायामपीति । विधातुरित्यर्थः । तत्र प्रयोगं दर्शयति न तद्यश इति वृदिति । स्वादयो वृत्ता इत्यर्थः । इति श्रीवसुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यार्या बालमनोरमाख्यायां इनुविकरणं समाप्तम् । ञिधृषा । शूलेन धृष्णोति प्रगल्भते इति शूलधृक् शूलधृष । 'ऋत्विक्दधृक्-' रति किलो विधानादन्यज्ञापि पदान्तविषये कुत्वम् । दम्भु । लोकदशनाय विहितराहावं सम्मा। नृप । अयं सेट्कः । अनुदात्तेषु श्यना निर्देशात् । अह 'तोर्यत्' इति श्रय इति 'तस्यादित उदात्तमर्धेहस्वम्' इत्य Page #353 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी । अथ तिङन्ते तुदादिप्रकरणम् ॥ ४८ ॥ " , तुद् १२८१ व्यथने । इतः षट् स्वरिततः । २५३४ तुदादिभ्यः शः । ( ३-१-७७ ) तुदति, तुदते । तुतोद । तुतोदिथ । तुतुदे | तोता । श्रतौसीत् तुत । खुद १२८२ प्रेरणे । नुदति नुदते । नुनोद, नुनुदे । नोत्ता । दिश १२८३ श्रतिसर्जने । श्रतिसर्जनं दानम् । देष्टा । दित्तीष्ट । श्रदिक्षत्, श्रदिक्षत । भ्रस्ज १२८४ पाके । ' ग्रहिया -' ( सू १४१२ ) इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृजति, भुज्जते । २५३५ भ्रस्जो रोपधयो रमन्यतरस्याम् । ( ६-४-४७ ) भ्रस्जो ३५० ] [ तुदादि अथ शविकरणा धातवो निरूप्यन्ते । इत षडिति । 'ऋषी गतौ' इत्यतः प्रागित्यर्थः । तुदादिभ्यः शः । कर्त्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात् स्वार्थे इत्यर्थः । शबपवादः । तुदतीति । लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य पित्तत्वात् ' सार्वधातुकमपित्' इति ङित्त्वान्न गुण इति भावः । अजन्ताकारवत्त्वाभावात् क्रादिनियमाल्लिटि ल्यपि नित्यमिद्, तदाह तुतोदिथेति । तीत्तेति । अनिडिति भावः । तौत्सीदिति । हलन्तलक्षणा वृद्धिः । गुदधातुर्णोपदेशः । अनिट् । दिशधातुरप्यनिट् । देष्टेति । त्रश्चेति षत्वे ष्टुत्वम् । स्ये तु 'षढो:-' इति षस्य कत्वं च देक्ष्यति । दिक्षीष्टेति । 'लेसिचौ -' इति कित्त्वान्न गुणः । “शल इगुपधात् -' इति क्सं मत्वाह अविक्षत् श्रदिक्षतेति । भ्रस्ज पाके । अनिट् भ्रस्ज् अति इति स्थिते श्रह ग्रहिज्येति । ङित्त्वाद्रेफस्य संप्रसारणमृकारः पूर्वरूपं चेति भावः । भ्रस्ज् अ ति इति स्थिते श्राह सस्येत्यादि । णलि भ्रस्ज् अति इति स्थिते भ्रस्जो रोपधयोः । भ्रस्ज इत्यवयवषष्टी | रोपधयोरिति स्थानषष्ठी । रश्च उपधा च तयोरिति विग्रहः । त्रास्माभिरुपपादितम् । अन्ये त्वाहुः -- ' शतचक्रं यो ३ ह्यो वर्तनि:' इत्यत्र अ इति षष्ठयन्तमेव । 'घेर्डिति' इति गुणस्तु श्रहिशब्दस्य च्छान्दसत्वान्नेति । रिक्षि । एते षट् धातवः । एक एवाजादिरिति मते तु पञ्च धातवः । 1 इति तत्त्वबोधिन्यां स्वादिप्रकरणम् । तुदतीति । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् श इत्येके । अकृतव्यूहपरिभाषया गुणो न प्रवर्तत इत्यन्ये । भ्रस्ज पाके । भर्जनरूपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकस्तत्र प्रयोगाभावादित्याहुः । भ्रस्जो इति केषांचित्पाठे तु 'प्रोदितश्च' इति निष्ठानत्वप्रसक्त्या मृष्टः भृष्टवानिति न सिध्येत् । भ्रस्जो रोपधयोः । रम्यकार उच्चारणार्थः । रमित्यस्यान्त्यादचः परत्वे 'रोपधयोः' इति षष्ठी Page #354 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५१ रेफास्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मिस्वादन्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोनिवृत्तिः । बभर्ज बभर्जतुः । बर्जिथ, बभष्ठ । बभर्जे। रेफादकार उच्चारणार्थः । रेफस्य उपधायाश्च स्थाने इति लभ्यते । 'आर्धधातुके' इत्यधिकृतम् , तदाह अस्जो रेफस्येत्यादिना । रमि मकार इत् अकार उच्चारगाथेः, तदाह मित्त्वादन्त्यादचः पर इति । तथा च रेफाकारादुपरि सका. रात् प्राग रेफ श्रागम इति फलितम् । भ्र र स् ज् अ इति स्थितम् । ननु रम आगमत्वे रोपधयोरिरि कथं स्थानषष्ठीनिर्देश इत्यत आह स्थानेति । स्थानं प्रसङ्गः । रेफस्य उपधागश्च उच्चारणप्रसङ्गे सति अकारादुपरि रेफः प्रयोज्यः । भकारादुपरि रेफः जकारात्प्राक्सकारश्च न प्रयोज्याविति लब्धम् । तथा च तयोनिवृत्तिः फलितेति भावः । एवं च भर्ज अ इति स्थिते द्वित्वादौ रूपमाह बमजेति । अतुसादावपि संयोगात्परत्वात्कित्त्वाभावाद् 'अहिज्या-' इति संप्रसारणं न भवति । भारद्वाजनियमत्थलि वेडिति मत्वाह बभर्जिथ, बभष्ठेति । इडभावनिर्देशस्य वैयर्थ्यमाशङ्कयाह निवृत्तिरिति । अयं भावः-स्थानविशेषलाभाय मित्त्वस्य करणान्न रोपघयोः स्थाने रम् भवति । यत्र ह्यनिर्धारितः स्थानषष्ठया निर्दिश्य विधीयते स तत्स्थाने भवति । यथा 'इको यणचि' इत्यादौ यणादिः । प्रकृते तु रमो निर्दिष्टस्थानिकत्वाद्रोपधयोः स्थाने न भवति । एवं चास्य आदेशागमत्वे भवतो यथा श्नमः प्रत्ययागमत्वे इति । श्रन्ये त्वेताहग व्याख्यानमयुक्तमिति मत्वा 'सनः क्तिचि' इत्यतो लोपमनुवर्त्य भ्रस्जो रोपधयोर्लोपः रम् तु आगम एवेत्याहुः। अपरे तु 'भ्रस्जो रसरन्यतरस्याम्' इत्येव सूत्रमस्तु। रसः ऋ इति च्छेदः । रस इति रेफाकारसकाराणां यः संघातस्तस्य ऋ इत्यादेशः स्यादित्यर्थः । ततश्च अक्किति भर्जको भर्जनं बभर्जेत्यादि सिध्यति । ऋकाराभावपक्षे तु भ्रज्जको भ्रजनं बभ्रजेत्यादि । क्लिति तु ऋकारपक्षे मृष्टिः भृज्यादित्यादि । तदभावे संप्रसारणे सति तदेव रूपम् । एवं च बरीभृज्यत इत्यादौ रीको रेफस्य निवृत्तिं वारयितुम् 'अनु. दात्तोपदेश-' इत्यत उपदेशग्रहणमनुवर्त्यमिदानीं तु नानुवर्त्यम् , क्ङिति रमागमं बाधित्वा संप्रसारणमिति पूर्वविप्रतिषेधश्च न कर्तव्य इति महदेव लाघवमित्याहुः । इदं च रसोर्वचनात्सिद्धमिति वार्तिकाशयवर्णनमेव न त्वपूर्वम् । वचनादित्यस्य वा ऋवचनादिति च्छेदः । भाष्यकारैस्तु ‘सूत्रं भिद्यते यथान्यासमेवास्तु' इति वदद्भिरस्यां कल्पनायां दुष्टत्वं सूचितं तच्च मनोरयामां स्पष्टमेव । तथा हि रेफाकारसकारसमुदायस्य ऋभावे पञ्च दोषाः। अपिल्लिटि बभर्जतुः बभर्जुरित्यादीष्यते, बभृजतुः बमृजुरित्यादि स्यात् । न चात्र गुणेन निर्वाहः । ऋभावे सति 'असंयोगाल्लिट् कित्' Page #355 -------------------------------------------------------------------------- ________________ ३५२ ] सिद्धान्तकौमुदी। [ तुदादि रमभावे, बभ्रज बनजतुः । बभ्रजिथ । 'स्को:-' (सू ३८० ) इति सलोपः । 'वश्व-' (सू ३६४) इति षः । बभ्रष्ठ । बभ्रज्ञ । भ्रष्टा, भटा। भ्रमयति, पक्षे बर्भज् थ इति स्थिते 'वश्च-' इति जस्य षः । टुत्वेन था 3 इति भावः । बभर्जिव: लिटस्तब्याह बमजे इति । बभर्जाते इत्यादि सुगमम् । रमभावे श्राह बभ्रजति । णलि भ्रस्ज् अ इति स्थिते द्वित्वे हलादिशेषे अभ्यास गरले बभ्रस्ज् अ इति स्थिते सस्य श्चुम्वेन शकारे शस्य जश्त्वेन जकार इति भावः । लिट्यभ्यासस्य-' इति संप्रसारणस्य न प्रसहिः, अभ्यासे हलादिषण रफाभावात् । बभ्रजतुरिति । संयोगत्परत्वादकित्त्वाद् ‘हिज्या-' इति न संसारणमिति भावः । बभ्रजिथेति । भारद्वाजनियमादिट्पद रमभावपक्ष रूपम् । तत्र इडभावपक्षे बभ्रस्ज् थ इति स्थिते आह स्कोरिति । वश्वेति ष इति । जति शेषः । रमभावपक्ष लिटस्तव्याह बभ्रज्जति । बभ्रज्जाते । बत्राजर्ष : इत्यादि सुग़मम् । भ्रष्टेति । रमभावपक्ष रूपम् । भप्टेंति । रमागमे भ ता इति स्थते जस्य 'वश्व-' इति कित्त्वप्रवृत्त्या तनिषेधात् । 'सनीवन्त-' इति इडिकल्पाद्वितीत्यादि इष्यते, बिमुक्षतीत्यादि स्यात् । ऋभावे हलन्ताच इति समः कित्त्वप्रतः । लिबासचोंस्ता भक्षीष्ट अभष्टेंत्यादीष्यते । भृक्षोष्ट अभृष्टेत्यादि स्यात् । लिङ्सेचावात्मनेपदेषु' इति कित्त्वाद् णिजन्ताचा अवमजदितोष्यते । अबीमादित्याप स्यात् । इररारामपवादत्वेन 'उत्' इति ऋत्वप्रवृत्ती 'सन्वल्लधुनि-' इति सन्वदावाद 'सन्यतः' इतीत्वे 'दी? लघोः' इति प्रवृत्तेः । यद्यपि 'उर्ऋत्' इत्यस्य वैकल्पिकत्वादबभर्जदिति सिध्यत्येव तथापि पक्षे अवीभृजदित्यनिष्टं स्यादेति बोध्यम् । जि जो भर्जने इति भ्वादेस्तादृशं रूपमिष्टामाते चेत् । मैं वम् , भर्जनाथें हि तादृग् रूपमिष्टं न तु पाकसामान्ये । उभयोरेकार्थत्वादामन प्रलोनाश्चत्वारो दोबास्तु दृढा एव । न हि तेऽपि धात्वन्तरेगा सुपरहराः ! अपलिटि भजेरपि वातोगुणाभावादनुदात्तत्वेन आत्मनेपादेवाच्च बमजेतारेत्यादिरूप र तनाप्यसिदः । तथा भृजेरुदात्तत्वेन ततः परेषां स्नलिनियामागमाच्यात् । बित्तति मनीष्ट अमष्टेंत्यादिरापे तेन न सिध्यति । एतेन स्जे जिरादेश इति पक्षोऽपि निरस्तः पूर्वी दूषणगणप्रसङ्गात् । किं च अस्मिन्पक्ष यब्लुकि श्रधिको दा! वधादेशवत्साभ्यासस्य भृज्ज्यादेशे पुनर्विचनस्य दुलेमत्वात्स्थानिवत्वनानभ्या स्थिति निषधात् । स्वीकृतेऽपि द्विवचने रुप्रिप्रीकोऽभ्यासस्य खरेदेति गादिरहित बानाता नामजिष्यतोत्यादि रूपं नैव सिध्येत् । यदि तु लाद करते है तय पिकायत ताह नस्जे रसोरिति पठित्वा रसिति समुदायस्य अरेव विधीवत जवान अप Page #356 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५३ भर्यति । 'क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन' (वा ४०७८) भृज्ज्यात् भृज्ज्यास्ताम् । भीष्ट, भ्रतीष्ट । प्रभार्तीत् , अभ्रासीत् । अभट, अभ्रष्ट । क्षिप १२८५ प्रेरणे । क्षिपति, क्षिपते । क्षेता। अप्सीत्, अक्षिप्त । कृष १२८६ विलेखने । कृषति, कृषते । ऋष्टा, की। कृष्यात् । कृक्षीष्ट । "स्पशमृश-(वा १२२३) इति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्रातीत्, अकार्टात् , अकृक्षत । तडि 'लिङ्सिचौ-' (सू २३००) इति कित्त्वादन्न । इति षः, ष्टुत्वेन तकारस्य ट इति भावः । एवं भ्रक्ष्यति, भर्यतीति । षढो:-' इति कत्वे सस्य षत्वमिति विशेषः । मृज्जतु । श्रमृज्जत् । मृजत् । ननु आशीलिडि भ्रस्ज् यात् इति स्थिते यासुटः कित्त्वाद् अहिज्या-' इति संप्रसारणे पूर्वरूपे सकारत्य श्चुत्वेन शकारे शस्य जश्त्वेन जकारे मृज्ज्यात् इति रूपं वक्ष्यति । तद्युक्तम् संप्रसारणं बाधित्वा परत्वाद् रमागमे कृते भात् इति प्रसङ्गादित्यत श्राइ फिङति रमागममिति । आशीलिङस्तलि सीयुटि रागमपक्षे आह भीष्टेति । रमभावे तु अकित्त्वात्सं सारणाभावादाह भ्रतीष्टेति । लुकि परस्मैपदे रमागमविकल्पं मत्वाह अभाीत्, अभ्राक्षीदिति । आत्मनेपदे सिचि रमागमविकल्पं मत्वाह अभष्ट, अभ्रष्टेति । "झलो झलि' इति सिज्लोपः । क्षिप प्रेरण इति । अनिट् । अजन्ताकारवत्त्वाभावात् क्रादिनियमात्थलि नित्यमिट् । चिक्षेपिथ । एवं कृषधातुरपि । चकर्षिथ । लुटि तासि 'अनुदात्तस्य चर्दुपधस्य-' इत्यमागमविकल्पः । अमागमाभावे गुणे रपर त्वम् , तदाह क्रष्टा, कष्टेति । श्राशीर्लिङि परस्मैपदे आह ऋष्यादिति । कित्त्वाई झलादित्वाभावाच्च अभागमो गुणश्च नेति भावः । श्राशीलिङस्तङ्याह कृतीष्टेति । 'लिब्सिचौ-' इति कित्त्वादमागमो गुणश्च नेति भावः । लुङि परस्मैपदे अाह स्पृशमृति सिज्वेति । पक्षे इति । सिजभावपक्षे 'शल:-' इति क्स इत्यर्थः । सिचि अम्वेति । सिपक्षे 'अनुदात्तस्य च-' इत्यमागमविकल्प इत्यर्थः । क्से तु कित्त्वादमागमो नेति भावः । अक्राक्षीदिति । सिचि अमागमे रूपम् । अकार्तीदिति । सिचि अमभावपक्षे हलन्तलक्षणा वृद्धिरिति भावः । क्सादेशपक्षे दोष इति । अयमत्र संग्रह:-रस ऋचेदपिल्लिट्सन्लिङ्सिच्चपरणिक्षु ते । दोषो भ्रस्जे जौ चैवं दोषो यलुकि चाधिकः । साभ्यासस्य हि भृजभावो भवेद्धन्तेर्वधिर्यथा। द्वित्वे पुनर्न लभ्येत स्थानिवत्त्वाद्वधेरिव । तस्मादस्तु यथान्यासं स्वातन्त्र्येऽस्तु रसोरिति' । पूर्वविप्रतिषेधेनेति । नित्यत्वादित्यपि सुवचम् । न च संप्रसारणात्पूर्व धातो रेफस्य पश्चात्तु रमागमे रेफस्येति शब्दान्तरप्राप्त्या संप्रसारणस्य नित्यत्वं नेति शङ्कयम् । लक्ष्यानुरोधेन कृताकृतप्रसङ्गित्वेनापि क्वचिनित्यत्व Page #357 -------------------------------------------------------------------------- ________________ ३५४ ] सिद्धान्तकौमुदी। [तुदा दे. प्रकृष्ट प्रकृक्षाताम् प्रकृक्षत । प्रकृक्षत अकृताताम् अकृपन्त । ऋषी १२८७ गतौ । परस्मैपदी। ऋषति । श्रानर्ष । जुषी १२८८ प्रीतिसेवनयोः । पात्मनेपदिनचस्वारः । जुषते । प्रोविजी १२८६ भयचलनयोः। प्रायेणायमुत्पूर्वः । उद्विजते । २५३६ विज इट् । (१-२-२) विजेः पर इडादिः प्रत्ययो द्वित् । उद्विजिता । उद्विजिष्यते । प्रो बजी १२६० भो लस्जी १२६१ बीटायाम् । बजते । लेजे । लजवे । बलजे।। आह अकृक्षदिति । कित्त्वादमागमो गुणश्च नेति भावः । तङीति । तलि सिच्पक्षे अकृष् स् त इति स्थिते 'लिङ्सिचौ-' इति कित्त्वादम् नेत्यर्थः। गुणोऽपि नेति ज्ञेयम् । अकृष्टति । 'झलो झलि' इति सिज्लोप इति भावः। अकृक्षतेति । सिच्पते अनतः परत्वाददादेश इति भावः । क्सादेशपक्षे प्राह अकृक्षतेति । कित्त्वादम् नेति भावः । अकृक्षन्तेति । क्सादेशपक्ष अ कृक्ष झ इति स्थिते अच्परकत्वाभावात् 'क्सस्याचि' इत्यकारलोपाभावादतः परत्वाददादेशाभावे अन्तादेश इति भावः । ऋषी गताविति । सेट् । आनर्षिथ । आनर्षि । अर्षिता । आर्षीत् । ओ विजी भयेति । सेट् । उद्विजितेत्यादौ लघूपधगुणे प्राप्ते विज इट् । 'गाकुटादिभ्यः-' इत्यतो विदित्यनुवर्तते, तदाह विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट । उदविजिष्ट । स्वीकारात् । विज इद । इह 'वृद्धिर्यस्य-' इति सूत्रान्मण्ड कप्लुत्या यस्यादिरिति अनुवर्तते तेन इडादिप्रत्ययो लभ्यत इति मनोरमायां स्थितम् । नव्यास्तु इह इडित्यनेनोत्तमैकवचनं न गृह्यते । तथा च सति विजिषीयेत्यत्रैव स्यान्न तूद्विजितेत्यादौ । ततश्चेष्टसिद्धयर्थमिडागमो गृह्यते तस्य तु ङित्त्वं व्यर्थम् । तन्निमित्तगुणस्याप्राप्तेरतो लक्षणया इड्वान् गृह्यते । इट्प्रत्ययस्यादिरिति फलितार्थकथनमिडादिप्रत्ययो उिद्वदिति । एवं च इडादिरिति लाभाय यस्यादिरित्यनुवर्तनक्लेशो व्यर्थ एवेत्याहुः । इह प्रोविजीति तुदादिः रुधादिश्च गृह्यते न तु विजिर् पृथग्भ वे इति जुहोत्यादिाख्यानात् । यस्त्वत्र हरदत्तेन जुहोत्यादेराहणे हेतुरुक्तः तस्यानिटकत्वादिति । तदयुक्तम् । क्रादिनियमेन लिटि इटसंभवात् । न च तत्र कित्त्वेन गतार्थत्वादिटो वित्त्वं व्यर्थमिति वाच्यम् , अपिल्लिटः कित्त्वेऽपि विवेजियेत्यत्र पित्त्वेन ठित्त्वाभावात् । वतश्चेति । अत्र नव्याः–वव्रश्चेत्यादौ 'लिव्यभ्यासस्य-' इत्यभ्यासावयवयोयोरपि यणोः संप्रसारणप्रसको पूर्वस्य यणो निषेधाय 'न संप्रसारणे-' इति सूत्रं स्वीक्रियते । तता अतएव ज्ञापकात्परस्य प्रथमं संप्रसारणमिति परिकल्प्य आ पादपरिसमाप्तेराधिकार इति पक्षमभ्युपगम्य उरदत्वस्याङ्गाक्षिप्तप्रत्ययनिमित्तकत्वस्वीकाराद 'अचः Page #358 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८] बालमनोरमा-तत्त्वबोधिनीसहिता [३५५ अथ परस्मैपदिनः । मो वश्चू १२६२ छेदने । 'अहिज्या-' (स २४१२) वृश्चति । वनश्च ववश्चतुः । वव्रश्चिय, वव्रष्ठ । 'लिव्यभ्यासस्य-' (सू २४०८) इति संप्रसारणं रेफस्य ऋकारः । 'उरत्' (सू २२४४ )। तस्य च 'प्रचः परस्मिन्-' (सू १०) इति स्थानिवद्रावाद् 'न संप्रसारणे-' (सू ३१३) ___ व्रश्चधातुरूदित्त्वाद्वेट् । अहिज्येति । लटि व्रश्च् अति इति स्थिते शस्यापित्त्वेन जित्त्वाद् 'अहिज्या-' इति रेफस्य संप्रसारणमृकारः पूर्वरूपं चेति भावः, तदाह वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रकिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाभावाद् 'अहिज्या-' इति न संप्रसारणम्, तदाह ववश्चतुरिति । ऊदित्त्वात्यलादौ वेट , तदाह वव्रश्चिथ, वव्रष्ठेति । धातुपाठे व्रश्चू इत्यत्र व्रस् च् इति स्थिते सस्य श्चुत्वेन शकारनिर्देशः । तथा च वव्रश्च इति स्थिते श्चुत्वस्यासिद्धत्वात् 'स्कोः-' इति सकारलोपे, चस्य 'वश्च-' इति षत्वे, ष्टुत्वेन थस्य ठत्वे, वव्रष्ठति रूपम् । वनश्चिव । ननु णलि थलि च अकिति द्वित्वे कृते 'लिव्यभ्यासस्य-' इत्यभ्यासावयवयोर्वकाररेफयोयोरपि संप्रसारणं स्यात् । न च 'न संप्रसारणे संप्रसारणम्' इति वकारस्य संप्रसारणनिषेधः शयः, पूर्व वकारस्य संप्रसारणसंभवादित्यत आह लिट्यभ्यासेति । 'न संप्रसारणे-' इति निषेधादेव ज्ञापकात् प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्य संप्रसारणसंपलस्य कारस्य अकारविधि स्मारयति उरदिति । ननु ऋकारस्य प्रकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्वविरहेण 'न संप्रसारणे-' इति निषेधाप्रवृत्तेरित्यत आह तस्य चेति । अकारस्येत्यर्थः । न च उरदत्त्वस्य परनिमित्तपरस्मिन्-' इति स्थानिवद्भावप्रवृत्त्या संप्रसारणपरत्वमाश्रित्य वकारस्य संप्रसारणनिषेधः कथंचिदुपपद्यते । परस्य संप्रसारणम् , परस्य यणः संप्रसारणमिति वा सूत्रिते परस्यैव संप्रसारणं न तु पूर्वस्य यण इत्यर्थलाभाद् उक्तक्लेशं विनैव वव्रश्च यून इत्यादि सर्व सिध्यति । न चैवं 'लिटि वयो यः' 'वेमः' इत्यत्र संप्रसारणनिषेधाय नमोऽनुवृत्तिर्न लभ्येतेति वाच्यम् , 'न लिटि वयो यः' इति सूत्रकरणे बाधकामावाद् 'न संप्रसारणे-' इति यथाश्रुतसूत्रप्रणयने त्वन्ततो मात्राद्वयस्याधिक्याच्च । एवं च लघूपायनेष्टसिद्धौ ‘न संप्रसारणे-' इति सूत्रारम्भो ज्ञापयति निमित्तभेदाभावेऽपि स्थानिभेदे पुनरपि कार्य प्रवर्तते इति । तथा च सुध्युपास्य इत्यादौ धकारस्य द्वित्वे कृते पुनरुकारात्परस्य दकारस्यापि द्वित्वमिति प्रक्रियाकारादिव्याख्यान सूत्रकाराभिप्रेतमेव । यदि स्थानिभेदेऽपि निमित्तैक्ये कार्याप्रवृत्तिः क्वचिद् दृश्यते Page #359 -------------------------------------------------------------------------- ________________ ३५६ ] सिद्धान्तकौमुदी। [ तुदादिइति वस्योत्वं न । व्रश्चिता, ब्रष्टा । व्रश्चिष्यति, वक्ष्यति । वृश्च्यात् । अवश्चीत् , प्रवासीत् । ग्यच १२६३ व्याजीकरणे । विचति । विग्याच विविचतुः। ग्यचिता । व्यचियति । विच्यात् । अग्याचीत् , अव्यचीत् । 'ग्यचेः कुटादित्व. मनसि' ( वा ३४५६ ) इति तु नेह प्रवर्तते । 'अनसि' इति पर्युदासेन कृन्मात्र. विषयत्वात्। उछि १२९४ उम्छे। उम्छति । उछी १२६५ विवासे। उच्छति । ऋग्छ कत्वाश्रवणात् कथं स्थानिवत्त्वमिति वाच्यम्, श्रापादपरिसमाप्तेरमाधिकारः इत्यभ्युपगम्य अङ्गाक्षिप्तप्रत्ययनिमित्तकत्वाभ्युपगमात् । 'लक्ष्ये लक्षणरय सकृदेव प्रवृत्तिः' इति न्यायस्तु 'न संप्रसारणे-' इति निषेधादेव न स्थानिभेदे प्रवर्तते इति ज्ञायते । अत एव सुद्धघपास्य इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीलिब्याह वृश्च्यादिति । कि वात् संप्रसारणमिति भावः । अवश्चीदिति । ऊदित्त्वादिट्पक्षे 'नेटि' इति हलन्तलक्षणवृद्धिनिषेधः । इडभावे हलन्तलक्षणवृद्धि मत्वाह अवाक्षीदिति । अवश्च् सीत् इति स्थिते हलन्तलक्षणा वृद्धिः । श्चुत्वस्यासिद्धत्वात् 'स्को:-' इति सलोपः । 'वश्व-' इति चस्य षः, तस्य 'षढोः-' इति कः, सस्य ष इति भावः । 'नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारः श्चेट्टिवर्गस्तवर्गजः ॥' इत्याहुः । व्यच व्याजीकरणे। सेट् । शे 'प्रहिज्या-' इति संप्रसारणं मत्वाह विचतीति । विव्याचेति । 'लिव्यभ्यासस्य-' इत्यभ्यासयक रस्य संप्रसारणम् । 'न संप्रसारणे-' इति न वकारस्य । विविचतुरिति । कित्त्वाद् 'अहिज्या-' इति संप्रसारणे कृते द्वित्वादीति भावः। विव्यचिथ ।' विविचिव । विच्यादिति । आशीर्लिकि कित्त्वाद्यकारस्य संप्रसारणम् । 'अतो हलादेः-' इति वृद्धिविकल्पं मत्वाह अव्याचीत्, अव्यचीदिति । ननु 'व्यचेः कुटादित्वमनसि' इति व्यः कुटादित्ववचनात् व्यचिता, व्यचिष्यति, इत्यादावपि 'गाङ्कुटादिभ्यः-' इति ङित्त्वात् संप्रसारणं स्यादित्यत आह व्यरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । 'उछि उञ्छे 'उछी विवासे' इति भ्वादी पठिती । इह तयोः गठस्तु शविकरणार्थः । तेन उच्छती उञ्छन्ती, उच्छती उच्छन्ती इति 'आच्छीनयो:-' इति नुम्विकल्पः तत्र तु 'ज्ञापकसिद्धं न सर्वत्र' इति स दोषः परिहियतामित्याहुः । अवश्चीदिति । ऊदित्त्वात्पक्षे इट् । 'वदव्रज-' इति वृद्धेः 'नेटि' इति निषेधः । अवाक्षीदिति । 'स्कोः इति सलोपः। 'वश्च-' इति षः। षढोरिति कः । ततः सस्य षत्वम् । न चाव सकारस्य कथं लोप इति वाच्यम् , धातुपाठे सकारस्य पाठात् । तदाहुः'नकारजावनुस्वारपञ्चमी झलि धातुषु । सकारजः शकारश्च पाहवर्गस्तवर्गजः' इति। Page #360 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५७ १२६६ गतीन्द्रियप्रलयमूर्तिभावेषु । 'ऋच्छस्यताम्' (सू २३८३) इति गुणः। द्विहल्ग्रहणस्यानेकह लुपलक्षणस्वान्नुट । भानछ अानच्र्छतुः । मच्छिता। मिच्छ १२६७ उत्क्लेशे । उस्क्लेशः पीडा । मिमिच्छ । अमिच्छीत् । जर्ज १२६८ चर्च १२६६ कर्म १३०० परिभाषणभर्सनयोः । स्वच १३०१ संवरणे । तस्वाच । ऋच १३०२ स्तुतौ । मानर्च । उब्ज १३०३ प्रार्जवे । उज्म १३०४ उत्सगै । लुभ १३०.. विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता, लोब्धा । लोभिष्यति । रिफ १३०६ करथनयुद्धनिन्दाहिंसादानेषु । रिफति । रिरेफ । रिह इत्येके । 'शिशुं न विप्रा मतिभी रिहन्ति'। तृप १३०७ तृम्फ १३०८ तृप्तौ । श्राद्यः प्रथमान्तः । द्वितीयो द्वितीयान्तः। द्वावपि द्वितीयान्ता. वित्यन्ये । तृपति । ततर्प । तर्पिता । 'स्पृशमृश-' इति सिविकल्पः पौषादिकस्यैव । अङपवादत्वात् । तेनात्र नित्यं सिच् । अतीत् । तृम्फति । शस्य ङिस्वाद् 'अनिदिताम्-' (सू ४१५) इति नलोपे 'शे तृम्फादीनां नुम् वाच्यः' (वा ४३२३) प्रादिशब्दः प्रकारे । तेन येऽत्र नकारानुषकास्ते तृम्फादयः । तृम्फन्ति । ततृम्फ । तृपयात् । तुप १३०६ तुम्प १३१० तुफ १३११ तुम्फ १३१२ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । दृप १३१३ दृम्फ १३१४ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितीयो द्वितीयान्तः । प्रथमो द्वितीयान्त इत्येके । रति । दृफति । हम्फति । ऋफ १३१५ म्फ १३१६ हिंसायाम् । ऋफति । पानर्फ । ऋम्फति । ऋम्फांचकार । गुफ १३१७ गुम्फ सिध्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः। ऋच्छ गतीति । 'छे च' इति तुकि तस्य श्चुत्वेन चकारनिर्देशः । ऋच्छति । णलि लघूपधत्वाभावाद् गुणे अप्राप्ते आह ऋच्छत्यतामिति । द्वित्वे उरदत्त्वे हलादिशेषे 'अत प्रादेः' इति दीर्घ आ अ→ इति स्थिते बहुहल्त्वाद् द्विहल्वाभावान्नुटि अप्राप्ते आह द्विहल्ग्रहणस्येति । आनछेति । 'इजादे:-' इत्यत्र अनृच्छ इति पर्युदासादाम् न । ऋच्छितेति । 'ऋच्छत्युताम्' इत्यत्र लिटीत्यनुवृत्तेने गुण इति भावः । लुभधातुः सेट् । 'तीषसह' इति वेडिति मत्वाह लोभिता, लोब्धेति । शिशु नेति । नशब्द इवार्थे । विप्राः शिशुमिव मतिभिः रिहन्ति हिंसन्ति इत्यर्थः । तृपधातुः श्यन्विकरण एवानिट् । अङपवादत्वादिति । अपवादस्य उत्सर्गव्यच। व्याजीकरणं छद्मकरणम् । पर्युदासेनेति । प्रसज्यप्रतिषेधे हि वाक्यभेदोऽसमर्थसमासश्च प्रसज्येतेति भावः । कृन्मात्रविषयत्वादिति । तेन उद्विचिता उद्विचितुमित्यत्र सप्रसारणं भवति । व्यचिता व्यचिषेत्यादौ तु तिषिये न Page #361 -------------------------------------------------------------------------- ________________ ३५८ ] सिद्धान्तकौमुदी । [ तुदादि १३१८ श्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । उभ १३१६ उम्भ १३२० उम्भति । उम्भांचकार । शुभ १३२१ शुम्भ पूरणे । उभति । उवोभ 1 १३२२ शोभायें । शुभति । शुम्भति । हमी १३२३ ग्रन्थे । त १३२४ हिंसाश्रन्थनयोः । चर्तिता । ' सेsसिचि -' ( सू २५०६ ) इति वेट् । समानदेशत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति श्रन्थनं विप्रं - सनम् । ततीत्यादि सुगमम् । " अथास्य योक्त्रं विचृतेत्" इत्याश्वलायनः । विस्रंसयेदित्यर्थः, उपसर्गवशात् । 'यजमानो मेखलां विचृतते' त्यापस्तम्बसूत्रे तु भवति । विव्याचेत् । ऋफति । श्रानर्फ । ऋम्फति । ऋम्फांचकार । गुफ । कुटादित्वे जातेऽपि न चतिः 'गाड्कुटादिभ्यः -' इति सूत्रे ञ्णितः प्रत्यया वितः स्युरित्युक्तत्वात् । उत्तमे गलि तु वित्त्वाभावपक्षे ङित्त्वात्संप्रसारणे विव्यचेति न सिध्यदिति अनसीति पर्युदास श्रावश्यक इति बोध्यम् । 'उछि उच्छे' 'उल्छी विवासे' । saौ भ्वादिगणे व्याख्यातौ । इह पाठस्तु उच्छति उम्छतीत्यत्र 'प्राच्छीनद्योः -' इति नुम् विकल्पार्थः । पूर्वपाठस्तु स्वरार्थः । तथाहि उच्छति उच्च्छतीत्यादौ पिद्वचने शत्तिबादीनां पित्त्वादनुदात्तत्वे धातुस्वरेणायुदात्तं पदम् । रे तु प्रत्ययस्वरेण मध्योदात्तमिति । न च 'सति शिष्टस्वरबलीयस्त्वमन्यत्र विकर-गेभ्यः' इति वक्ष्यमाणत्वात्कथमिह मध्योदात्ततेति वाच्यम्, कुरुत इत्यादौ तसादेर्विकरणात्परत्वेन तत्स्वरस्योदात्तस्य विकरणस्वरापेक्षया प्रबलत्वेऽपि शस्य धातोः परत्वेन धातुस्वरापेक्षया शस्वरस्योदात्तस्य प्रबलत्वात् । उपलक्षणत्वादिति । प्रत एव अदुपधस्य चेद् श्रश्नोतेरेवेति नियममाश्रित्य द्वित्प्रहणं भाष्यकारैः प्रलाख्यातम् । अन्यथा तन्न संगच्छेतेति भावः । श्रनच्छेति । श्रनृच्छ इति पर्युद सान्नाम् । नव्यास्तु 'ऋच्छत्यृताम्' इति लिटि परे गुणविधानसामर्थ्यादामभावः सद्ध इति 'इजादे:- ' इति सूत्रे अनृच्छ इत्येतत्स्पष्ट प्रतिपत्त्यर्थमित्याहुः । श्रन्ये तु 'मृच्छत्यृताम्' इत्यत्र तौदादिकॠच्छेरिति सर्वैरेव व्याख्यातत्वाद् गणान्तरेऽपि मृच्छिरस्तीत्यनुमीयते तद्धातोस्तु लिय्यामू निवारणाय श्रनृच्छ इत्येतदावश्यकमित्याहुः । मिच्छ | उत्कटः क्लेश उत्क्लेशः । ऋच स्तुतौ । ऋच्यते स्तूयते देवतादिकमनयेति ऋक् । बाहुलकांदिह करणे क्विप् । लोभिता । लोब्धा । ' तीषसह -' इति वेट् । शिशुं न विप्रा इति । नशब्द इवार्थे । विप्रा ब्राह्मणाः शिशुभिव मतिभी रिहन्ति हिंसन्ति | न्यूनीकुर्वन्तीत्यर्थः वृती हिंसाप्रन्थनयोः । ईदित्वरणं 'श्वीदितो निष्ठायाम्' इतीरिनषेधार्थम् । यद्यप्यस्य वेट्कत्वान्निष्ठायामिरिनषेधः सिध्यति तथापि ‘यस्य 'विभाषा' इत्यस्यानित्यतां ज्ञापयितुमीदित्करणम् । तेन 'धावितमिभराजधिया' इत्यादि * Page #362 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५६ चर्तिध्यति, चय॑ति । अचर्तीत् । विध १३२५ विधाने । विधति । वेधिता। जुड १३२६ गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । 'मरुतो जुनन्ति' । मुड १३२७ सुखने । मृडति । मर्डिता । पृड १३२८ च । पृडति । पृण १३२६ प्रीणने । पूणति । पपर्ण । वृण १३३० च । वृणति । मृण १३३१ हिंसायाम् । तुण १३३२ कौटिल्ये । तुतोण । पुण १३३३ कर्मणि शुभे । पुणति । मुण १३३४ प्रतिज्ञाने । कुण ११३५ । शब्दोपकरणयोः । शुन १३३६ गतौ । द्रण १३३७ हिंसागतिकौटिल्येषु । घुण १३३८ घूर्ण १३३६ भ्रमणे । पुर १३४० ऐश्वर्यदीप्त्योः । सरति । सुषोर । आशिषि सूर्यात् । कुर १३४१ शब्दे। कुरति । कुर्यात् । अत्र 'न भकुर्छराम्' (सू १६२६) इति निषेधो न। करोतेरेव तत्र ग्रहणादित्याहुः । खुर १३४२ छेदने । मुर १३४३ संवेष्टने । सुर १३४४ विलेखने । घुर १३४५ भीमार्यशम्दयोः। पुर १३४६ अप्रगमने । वृहू १३४७ उद्यमने । दन्स्योष्ठयादिः । पवर्गादिरित्यन्ये । तृहू १३४८ स्तृह १३४६ तुंहू १३५० हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तह । तर्हिता, तर्दा । स्तहिता, स्तम् । अतुंहीत्, अता त् अताएाम् । इषु १३५१ इच्छायाम् । 'इषुगमि-' (सू २४०० ) इति छ । इच्छति । एषिता, एष्टा । एषिष्यति । इष्यात् । ऐषीत् । मिष १३५२ स्पर्धायाम् । मिति । मेषिता । किन १३५३ श्वैत्यक्रीडनयोः । तिल १३३४ स्नेहने । चिन १३५५ वसने । चल १३५६ विलसने। इल १३५७ स्वमक्षेपणयोः । विल १३५८ संवरणे। दन्त्योप्ठ्यादिः । विन तब् आर्षः । षुधातुः षोपदेशः । कुर शब्दे । करोतेरेवेति । व्याख्यानमेवात्र शरणम् । वृहधातुः ऋदुपधः । ऊदित्त्वाद्वेटकः । पवर्गादिरिति । पवर्गतृतीयादिरित्यर्थः । तृहू स्तुहू तूंहू इति । त्रयोऽपि ऋकारवन्तः । तृतीयोऽनुस्वारवान् । ऊदित्त्वाद्वेट् । तति । तृहेस्तासि ढत्वधत्वष्टुत्वढलोपाः। एवं स्तर्दा । तृण्ढा । अतहीत्, अतार्तीत्, पास्तीत्, अस्ताीत्, इति सिद्धवत्कृत्याह अतुंहीत्, अतादिति । तूंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढः, ढस्य कः, षत्वम् । अनुस्वारस्य परसवर्णो कार इति भावः । अताए मिति । तूंहे. स्तम्रस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढलोपा इति सिद्धमित्याहुः ।कुर शब्दे। करोतेरेवेति। सुप्रसिद्धत्वात् । कुर्यादित्युक्ते हि लोकानां कृष एवोपस्थितिर्भवति न त्वस्येति भावः । मुर संवेष्टने। इगुपधलक्षणः कः । मुरो दैत्यः। मुरारिर्विष्णुः । तुर विलेखने। विलेखनं छेदनम् । केशान् चरति। 'इगुपध-' इति कः । शुरः शस्त्रम् । तिल स्नेहने । तिलति । 'इगुपध-' इति कप्रत्यये तिलः । Page #363 -------------------------------------------------------------------------- ________________ ३६० ] सिद्धान्तकौमुदी। [ तुदादि१३१६ भेदने । पोष्ठयादिः । णिल १३६० गहने। हिल १६६१ भावकरणे। शिल १३६२ षिल १३६३ उज्छे । मिल १३६४ श्लेषणे । लिख १३६५ अक्षरविन्यासे । जिलेख । कुट १३६६ कौटिल्ये । 'गाङ्कुटादिभ्यः-' (स् २४६१) इति हित्वम् । चुकुटिथ । 'अमिणत्' इति किम्-चुकोट । कुटिता। पुट १३६७ संश्लेषणे । कुच १३६८ संकोचने । गुज १३६६ शब्दे । गुड १३७० रक्षायाम् । डिप १३७१ क्षेपे । छुर १३७२ छेदने । 'न भकुर्छराम्' (सू १६२६ ) इति न दीर्घः । छुर्यात् । स्फुट १३७३ विकसने । स्फुटति । पुस्फोटः । मुट १३७४ प्राक्षेपमर्दनयोः । त्रुट १३७५ छेदने । 'वा प्राश-' (सू २३२१) इति श्यन्वा। त्रुध्यति, त्रुटति । तुत्रोट । त्रुटिता । तुट १३७६ कलहकर्मणि । तुटति । तुतोट । तुटिता । चुट १३७७ छुट १३७८ छेदने । जुड १३७६ बन्धने । कड १३८० मदे । लुट १३८१ संश्लेषणे । कृड १३८२ घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । कुड १३८३ बाल्ये । पुड १३८४ उस्सर्गे । घुट १३८५ प्रतिघाते । तुड १३८६ तोडने । तोडनं भेदः। थुड १३८७ स्थुड १३८८ संवरणे । थुडति । तुथोड । तुस्थोड। खुड छुड इत्येके । स्फुर १३८६ स्फुल १३६० संचलने । स्फुर स्फुरणे, स्फुल संचलने इस्येके । २५३७ स्फुरतिस्फुलत्योनिनिविभ्यः । (८-३-७६) षत्वं वा स्यात् । निष्फुरति, निःस्फुरति । स्फर भावः । एवं अस्ताढीम् । अताराम् । स्फुर स्फुरणे । स्फुरतिस्फुलत्योः । मूर्धन्य इत्यधिकृतम्। 'सिवादीनां वा-' इत्यतो वेत्यनुवर्तते, तदाह षत्वं वा तिल गतौ तेलतीति शपि गतम्। लिख अक्षरविन्यासे । लिखितुं लिखिष्यतीति प्रयोगः प्रामादिकः। यत्त कैश्चित् कुटस्यादिः कुटादिः कुट आदियेषां ते कुटादयः कुटादिश्च कुटादयश्च कुटादय इत्येकशेष खीकृत्य लिखितुमित्यादि समर्थितम् । तदसत् । लेखिता लेखिष्यतीत्यादौ गुणनिषेधापत्तेः । न चेष्टापत्तिः। वृत्तिकारहरदत्तादिप्रन्थविरोधात् । 'गाङ्लिखादिभ्यः' इत्येव सूत्रितव्ये कुटादिभ्य इति पठनस्य स्वारस्यभङ्गापत्तेश्च । किं च 'शकुनिष्वालेखने' इति सौत्रप्रयोगोऽपि विरुध्यत इति प्रागेवोक्तमित्यास्तां तावत् । लिखापयतीति प्रयोगस्तु मनोरमायामित्थं समर्थितः । अपनम् आपः प्राप्तिः लिखस्यापो लिखापस्तं करोति । स्फुट विकसने । स्फुटत्यर्थो. ऽस्मादिति स्फोटः स च पदस्फोटवाक्यस्फोटादिभेदेनानेकविधः । कड मदे । कुटादिकार्याभावेऽपि डान्तानुरोधेनायं कुटादौ पठितः । भ्वादौ पठितस्य पुनरत्र पाठः शतरि नुविकल्पार्थः। पूर्व पाठस्तु उच्छतीत्यादाविव कडतीत्यादौ श्रायुदात्तार्थः । स्फुरतिस्फुलत्योः । 'सिवादीनाम्-' इत्यतो वेत्यनुवर्तनादाह षत्वं वा Page #364 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ इत्यकारोपधं केचित्पठन्ति । पस्फार । स्फुड १३९१ चुर १३१२ ब्रुड १३६३ संवरणे । क्रूड १३१४ भृड १३१५ निमजने इत्येके। गुरी १३६६ उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता। ए १३६७ स्तवने । दीर्घान्तः । 'परिणतगुणोदयः' । इतश्चत्वारः परस्मैपदिनः । नुवति । अनुवीत् । धू १३१८ विधूनने । धुवति । गु १३६६ पुरीषोत्सर्गे । जुगुविय, जुगुथ । गुता । गुज्यति । अगुषीत् । 'हस्वादनात्' (सू २३६६) अगुताम् अगुषुः । ६१४०० गतिस्यैर्ययोः । ध्रुव इति पाठान्तरम् । श्राद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुधूविथ । ध्रुविता । ध्रुविष्यति । ध्रुव्यात् । अध्रुवीत् अध्रुविष्टाम् । कुछ १४०१ शब्दे । दीर्घान्त इति कैयटादयः। कुविता। अकुविष्ट । हखान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः। पृङ् १४०२ व्यायामे । प्रायेण व्यापूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे व्यापप्राते । व्यापरिष्यते। व्यापृत ग्यापृषाताम् । मृङ् १४०३ प्राणत्यागे । २५३८ म्रियतेलुंलिङोश्च । (१-३-६१) लुलिडोः शितश्च प्रकृतिभूतान्मृङस्ता स्थानान्यत्र । ङित्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । स्यादिति । णू स्तवन इति । णोपदेशः । परिणूतेति । 'युकः किति' इति नेट । कुङ् शब्दे । दीर्घान्त इति । ततश्चायं सेत् ।। पृङ् व्यायाम इति । ह्रस्वान्तोऽयमनिट् । 'ऋद्धनोः स्ये' इति इटं मत्वाह व्यापरिष्यते इति । मृधातुरनिट । म्रियतेः । 'अनुदात्तक्तिः-' इत्यत आत्मनेपदमित्यनुवर्तते । चकारेण 'शदेः शितः' इत्यतः शित इत्यनुकृष्यते । प्रकृतिभूतादित्यध्याहार्यम् , तदाह लुङ्लिङोरिति । तङ् स्यादिति । आत्मनेपदं स्यादित्यर्थः, म्रियमाण इत्यत्र भानस्यापि इष्टत्वात् । ननु ङित्त्वादेव सिद्ध किमर्थमिदमित्याशय नियमार्थमित्याह नान्यत्रेति । तर्हि डित्त्वं व्यर्थमित्यत आह ङित्त्वं स्वरार्थमिति । 'तास्यनुदात्तेन्दिदुपदेशालसार्वधातुकमनुदात्तम्-' इत्येतदर्थमित्यर्थः । म्रियते इति । शे कृते रिज्यिास्यादिति । परिसूतेति । 'युकः किति' इतीएिनषेधः । म्रियतेलुंलिङोश्च। चात् शित इति अनुकृष्यते, तदाह शितश्च प्रकृतिभूतादिति । तङिति । आत्मनेपदमित्यर्थः । तेन म्रियमाणे इति सिद्धम्। स्वरार्थमिति । मा हि मृतेत्यत्र 'तास्यनुदात्तेन्दिदुपदेशालसार्वधातुकमनुदात्तम्' इत्यनेन डितः परस्य लादेशसार्वधातुकस्यानुदात्तत्वे कृते धातुरुदात्तः। उित्त्वाभावे तु प्रत्ययस्योदात्तत्वे धातुरनुदात्तः स्यात् । न च सिज्लोपस्यासिद्धत्वाद् खितः परत्वं लसार्वधातुकस्य दुरुपपादमिति Page #365 -------------------------------------------------------------------------- ________________ ३६२ ] सिद्धान्तकौमुदी। [ तुदादिमम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत । अथ परस्मैपदिनः सप्त । रि १४०४ पि १४०५ गतौ । लघूपधगुणादन्तरङ्गस्वादियङ् । रियति । पियति । रेता। पेता। धि १४०६ धारणे । ति १४०७ निवासगत्योः। षू १४०८ प्रेरणे । सुवति । सविता। क १४०६ विक्षेपे। किरति किरतः । चकार चकरतुः । करिता, करीता । कीर्यान् । अकारीत् । २५३६ किरती लवने (६-१-१४०) उपाकिरणः सुडागमः स्थाच्छेदेऽर्थे । उपस्किरति । 'अडभ्यासव्यवायेऽपि सुट कारपूर्व इति वक्तव्यम्' ( वा ३६६६) । उपास्किरत् उपचस्कार । २५४० हिंसायां प्रतेश्च । (६-४-१४१) उपात्प्रतेश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । गृ १४१० निगरणे । २५४१ अचि विभाषा (८-२-२१) गिरतेः रेफस्य खत्वं वा स्यादजादौ । गिरति, गिलति । जगार, जगाल । जगरिथ, जगलिथ । विति भावः। ऋदन्तत्वाद् भारद्वाजमतेऽपि नेडियाह ममर्थेति । मम्रिवेति । क्रादिनियमादिट् । मर्ता । 'ऋद्धनोः स्ये' इति इटं मत्वाह मरिष्यतीति । रिपि गताविति । द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वालघूपधगुणः स्यादित्यत आह अन्तरङ्गत्वादियङिति । क विक्षेप इति । दीर्घान्तोऽयं सेट् । किरतीति । 'ऋत इद्धातोः' इति इत्त्वं रप त्वम् । चकरतुरिति । कित्त्वेऽपि 'ऋच्छत्यृताम्' इति गुण इति भावः । 'वृतो वा' इति मत्वाह करिता, करीतेति । किरती लवने । उपादिति । 'उपात् प्रतियत्न-' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट् कात्पूर्वः' इत्यतस्तदनुवृत्तेरिति भावः । 'अडभ्यासव्यवायेऽपि' इति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् । हिंसायां प्रतेश्च । चकारादुपादिति समुच्चीयते, तदाह उपादिति । गृ निगरण इति । निगरणं भक्षणम् । सेट् । अचि विभाषा । 'यो यलि' इत्यतो प्र तस्य कथमनुदात्तता स्यादिति शङ्कथम् , ङित्त्वसामर्थ्यात् सिजलोपस्यासिद्धत्वं नेति सुवचत्वात् । अमृतेत्यत्राडागमस्यैवोदात्तत्वाद् मृडो ठित्त्वस्य न किंचित्प्रयोजनमिति अगानिवारणाय मा हि मृतेति माङः प्रयोगे 'तिङतिङः' इति तेडन्तनिघातेऽपि डित्त्वं व्यर्थमेव स्याद् इति हिशब्दप्रयोगः । हिप्रयोगे तु 'हि च' इत्यनेन तिङ. न्तनिघातनि धादिष्टखरः सिध्यतीति बोध्यम् । रि पि गतौ । परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह अन्तरङ्गत्वादिति । किरती लवने । 'उपात्प्रतियत्ने' इति सूत्रादुपादिति वर्तते । लवने किम् , उपकिरति । हिंसायां प्रतेश्च । चादुपात् 'उरोविदारं प्रतिचस्करे नखैः' इति माघः । कर्मणि लिट् । 'ऋच्छत्यताम्' Page #366 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८] बालमनोरमा तत्त्वबोधिनीसहिता। [३६३ गरिता, गलिता । इङ् १४११ आदरे । श्राद्रियते श्राद्रियेते । पादने । आदद्विषे । श्रादर्ता । आदरिष्यते । प्रादृषीष्ट । पाहत भाषाताम् । एङ् १४१२ अवस्थाने । ध्रियते । अथ परसैपदिनः षोडश । प्रच्छ १४१३ जीप्सायाम् । पृच्छति । पप्रच्छ पप्रच्छतः । पप्राच्छिथ, पप्रष्ठ । प्रष्टा । प्रच्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । सृज १४१४ विसर्ने । 'विभाषा सृजिदृशोः' (सू २४०४ ) ससर्जिथ, सस्रष्ठ । स्रष्टा । सूचयति । सृजिशोभल्यमकिति' (सू २४०५) इत्यमागमः। इत्यनुवर्तते । 'कृपो से लः' इत्यतो रो ल इति तदाह गिरतेरिति । अजादाविति । 'धातोः कार्यमुच्यमानं तत्प्रत्यये भवति' इति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेति 'मृजेर्वृद्धिः' इति सूत्रभाष्ये स्पष्टम् । दृङ् आदर इति । ह्रस्वान्तोऽयम् । अनिट् । आद्रियते इति । रिङ् इयङ् । 'ऋद्धनोः स्ये' इति इंटं मत्वाह आदरिष्यते इति । आदृषीष्टेति । 'उश्च' इति कित्त्वान्न गुणः । आतेति । 'ह्रस्वादङ्गात्' इति सलोपः । प्रच्छ शीप्सायामिति । ज्ञातुमिच्छा ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य उित्त्वाद् 'अहिज्या-' इति रेफस्य संप्रसारणम् ऋकारः पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात् परत्वेन कित्त्वाभावान्न संप्रसारणमिति भावः। भारद्वाजनियमात्थलि वेडिति मत्वाह पप्रच्छिथ, पप्रष्ठेति । इडभावपक्षे वश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति षः, तकारस्य ष्टुत्वेन टः । न च षत्वस्यासिद्धत्वात् पूर्व तुकि ततः छस्य षत्वे, ष्टुत्वयोः प्रष्टेति स्यादिति वाच्यम्, व्रश्चेति सूत्रे सतुक्कस्य छस्य प्रहणात् । किरादयो वृत्ता इति । न चैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थ किरादीनां पञ्चत्वादिति वाच्यम् , तस्य 'रुदादिभ्यः सार्वधातुके' इत्युत्तरार्थत्वात् । सृज विसर्गे। अनिट् । सृजति। ससर्ज ससृजतुः। अजन्ताकारवत्त्वाभावेऽपि इति गुणः। दृङ् आदरे । 'तथाद्रियन्ते न बुधाः सुधामपि' इति श्रीहर्षः। प्रच्छ ज्ञीप्सायाम् । ज्ञातुमिच्छा ज्ञोप्सा। अत्र ज्ञपिर्शाने । 'प्राप्ज्ञप्य॒धामीत्','अत्र लोप:-' इत्यभ्यासलोपः । एलि । प्रच्छकः । पृच्छाशब्दात् 'तत्करोति-' इति णिजन्ताएण्वुलि तु पृच्छकः । पृच्छाशब्दस्तु भिदादेराकृतिगणत्वादडि संप्रसारणे बोध्यः किरादयो वृत्ता इति । एते च 'भूषाकर्मकिरादिसनाम्' इति वक्ष्यमाणयक चिणादिनिषेधवार्तिके उपयोक्ष्यन्ते। 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चभ्य इत्येतदुत्तरसूत्रेऽनुवृत्त्यर्थमिति बोध्यम् । ससर्जिथेति । 'विभाषा सृजिदृशोः' इति थलि वेट् । Page #367 -------------------------------------------------------------------------- ________________ ३६४ ] सिद्धान्तकौमुदी। [तुदादि. सृजेत् । सृज्यात् । प्रवाहीत् । टु मस्जो १४१५ शुद्धौ। मजति । ममज्ज । 'मस्जिनशोमति' (सू २५१७ ) इति नुम् । 'मस्जेरन्स्यात्पूर्वो नुम् वाच्यः' ( वा ३२१)। संयोगादिलोपः । ममथ, ममाज्जिथ । मडका । मङ्च्यति । अमायुः । रुजो १४१६ भङ्गे । रोका । रोक्ष्यति । अरौक्षीत् अरोक्काम्। भुजो १४१७ कौटिल्ये । रुजिवत् । छुप १४१८ स्पर्श । छोप्ता । अच्छोप्सीत् । रुश १४१६ रिश १४२० हिंसायाम् । तालग्यान्तौ । रोष्टा । रोच्यति । लिश १४२१ गतौ । अलिक्षत् । स्पृश १४२२ संस्पर्शने । स्प्रष्टा, स्पर्टी । स्पचयति, स्पर्यति । अस्माक्षीत् , अस्पार्टात् , अस्पृक्षत् । विच्छ १४२३ गती। 'गुपूधूप-' (सू २३०३) इत्यायः । श्रार्धधातुके वा। विच्छायति । विच्छायांचकार । विविच्छ । विश १५२४ प्रवेशने । विशति । वेष्टा । मृश ११२५ ग्रामर्शने। अामर्शनं स्पर्शः । अनाक्षीत् , अमार्चीत् , अमृतत् । णुद १४२६ प्रेरणे । 'विभाषा सृजिशोः-' इति थलि वेट् इति मत्वाह ससर्जिथ, सस्रष्ठेति । इडभावे 'वश्च-' इति जस्य षः, थस्य ष्टुत्वेन ठः, पित्त्वेन अकित्त्वात् ‘सृजिदशोः- इत्यमागम इति भावः। ससृजिव । टू मस्जो शुद्धौ मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममक्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थ इति स्थिते 'स्को:-' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे, 'मस्जिनशोः-' इति नुमि, तस्यानुस्वारे, तस्य परसवर्णो उकारः, गस्य चत्वन क इति बोध्यम् । यद्यपि अकारात् परत्र नुमि सत्यपि इदं सिध्यति, तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोपः फलम्। अन्यथा उपधात्वाभावानस्य लोपो न स्यादिति भावः। एवं मक्तेति । मत्यति इत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः । 'अनुदात्तस्य चर्दुपधस्य-' इत्यम्विकल्पं मत्वाह स्प्रष्टा, स्पष्टैति । णुद प्रेरणे। णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'शद्लू शातने' इत्यन्त' अनिटः । तत्र अदुपधस्य थलि वेट । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य च-' इत्यम्विकल्पः, तदाह अम्राक्षीत्, प्रमादिति । 'स्पृशमश-' इति सिज्वेति भावः। सिजभावे 'शल इगुपधात्-' इति क्सं मत्वाह अमृतदिति । णुदविच्छ गतौ। तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो न तु शप् । तेन विच्छायति विच्छायन्तीति नुमविकल्पः। केचित्तु तुदादिपाठसामर्थ्यादाय प्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छति विच्छन्तीति नुम्विकल्पं विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि वोदाजगुस्तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्तत्वाच्छ Page #368 -------------------------------------------------------------------------- ________________ प्रकरणम् ४८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६५ कर्जभिप्रायेऽपि फले परस्मैपदार्थः पुन:पाठः । षद्ल १४२७ विशरणगत्यवसादनेषु । सीदति इत्यादि भौवादिकवत् । इह पाठो नुन्त्रिकल्पार्थः । सीदती, सादन्ती । ज्वलादौ पाठस्तु णार्थः । सादः। स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः। शद्लू १४२८ शातने । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । 'शदेः शितः' (सू २३६२) इत्यात्मनेपदोक्नेः ।। अथ षट स्वरितेतः। मिल १४२६ संगमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कञभिप्राये तर्थः । मिलति, मिलते। मिमेल, मिमिले । मुलु १४३० मोक्षणे । २५४६ शे मुचादीनाम् । (७-१-५६ ) नुम् स्यात् । मुञ्चति, मुञ्चते । मोक्का । मुच्यात् , मुक्षीष्ट । अमुचत् , अमुक्त धातुर्णोपदेशः । ननु तनादिगण एवास्मिन् स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह कत्रभिप्रायेऽपीति । षद्लुधातोर्वादौ पठितादेव सीदति इत्यादिसिद्धेः इह पाठो व्यर्थ इत्यत आह इह पाठ इति । सीदन्ती इति शविकरणात् शत्रन्ताद् डीपि 'आच्छीनद्यो:-' इति नुम्विकल्पार्थ इह पाठ इत्यर्थः । भ्वादावेव पाठे तु 'शपश्यनोर्नित्यम्' इति नित्यो नुम् स्यादिति भावः । तर्हि भ्वाद्यन्तर्गणे ज्वला. दावस्य पाठो व्यर्थ इत्यत आह ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः-' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति साद इति । उभयत्र पाठस्य फलान्तरमाह स्वरार्थश्चेति । तदेव विशदयति शबनुदात्त इति । 'अनुदात्तौ सुप्पितौ' इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः' 'पायुदात्तश्च' इत्यनेनेति भावः । ननु 'शद्ल शातने' इत्यस्य भ्वादौ पाठादेव सिद्ध इह पाठो व्यर्थ इत्यत आह स्वरार्थ एवेति । प्रागुक्तपित्त्वापित्त्वकृतखरभेदार्थ एवेत्यर्थः । ननु शत्रन्ताद् डीपि उक्तरीत्या नुम्विकल्पार्थोऽपि कुतो न स्यादित्यत आह शता तु नास्तीति । शदेर्लटः शानजेव, नतु शत्रादेश इत्यर्थः । कुत इत्यत आह शदेः शित इतीति । मिल संगमे । पठितस्येति । अस्मिन्नेव तुदादिगणे परस्मैपदिषु पठितस्येत्यर्थः। तङर्थ इति । पूर्वत्र पाठस्तु कञभिप्रायेऽपि परस्मैपदार्थ इत्यर्थः । मुच्लू मोक्षणे। शे मुचादीनाम् । नुम् स्यादिति । शेषपूरणमिदम् । 'इदितो नुम्-' इत्यतस्तदनुवृत्तेरिति भावः । मुक्षीष्टेति । 'लिङ्सिचौ-' इति कित्त्वान गुण इति भावः । अमुचदिति । लुदित्त्वादविति भावः । लुङि तब्याह अमुक्तेति । 'झलो झलि' इति सिज्लोप इति भावः । बेव। तेन विच्छायन्तीति नित्यमेव 'शपश्यनो:-' इति नुम् । पठितस्येति । अस्मिन्नेव गणे परस्मैपदिषु पठितस्येत्यर्थः । तङर्थ इति । पूर्वपाठस्तु Page #369 -------------------------------------------------------------------------- ________________ ३६६ ] सिद्धान्तकौमुदी। [ तुदादिअमुवाताम् । लुप्लु १४३१ छेदने । लुम्पति । लुम्पते। अलुपत् , अलुप्त । विद्ल १४३२ लाभे । विन्दति, विन्दते । विवेद, विविदे। न्याघ्रभूत्यादिसते सेटकोऽयम् । वेदिता। भाष्यादिमतेऽनिटकः । वेत्ता । परिवेत्ता । परिवर्जने । ज्येष्ठ परित्यज्य दारानग्नींश्च लन्धवानित्यर्थः । तृन्तृचौ । लिप १४३३ उपदेहे । उपदेहो वृद्धिः । लिम्पति, लिम्पते । लेता । 'लिपिसिचि-' (सू २४१८) इत्यङ् । तङि तु वा । अलिपत् , अलिपत, अलिप्त । षिच १४३४ क्षरणे । सिञ्चति, सिबते । असिचत् , असिचत, असिन । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषच । अथ त्रयः परस्मैपदिनः । कृती १४३५ छेदने । कृन्तति । चकर्थ । कर्तिता । कतिष्यति, कस्य॑ति । अकर्तीत् । खिद १४३६ परिखाते । खिन्दति । चिखेद । खेता । अयं दैन्ये दिवादी रुधादौ च । पिशि १५३७ अवयवे । पिंशति । पेशिता । श्रयं दीपनायामपि। 'स्वष्टा रूपाणि पिंशतु' वृत् । मुचादयस्तुदादयश्च वृत्ताः। ॥ इति तिङन्ते तुदादिप्रकरणम् ॥ - लिप उपदेहे । तङि तु वेति । 'आत्मनेपदेष्वन्यतरस्याम्' इत्यनेनेति शेषः । षिच क्षरणे । अभिषिञ्चतीति । 'उपसर्गात्सुनोति-' इति षः । अभ्यषिश्वदिति 'प्राक्सितादड्व्यवायेऽपि' इति षत्वम् । अभिषिषेचेति । 'स्थादिष्वभ्यासेन-' इति षः। ___ कृती छेदन इति । इदित्त्वं 'वीदित । इत्येतदर्थम् । 'सेऽसिचि-' इति वेडिति मत्वाह कर्तिष्यति, कर्व्यतीति । पिशि अवयव इति । अवयवक्रियायामित्यर्थः । रूपाणि पिंशत्विति । प्रकाशयत्वित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां शविकरणं समाप्तम् । संश्लेषणे कर्जभिप्रायेऽपि परस्मैपदार्थः । षिच क्षरणे । षिचिरिति केचिदिरितं पठन्ति । तत्तु फलाभावादुपेक्ष्यम् । इह 'लिपिसिचिह्वश्च' इति च्लेर विधीयते स चाप्राप्तविधिः। इरित्त्वे तु विकल्पेन प्राप्तौ नित्यार्थो विधिरिति फलाभावः । पिंशत्विति । दीपयत्वित्यर्थः । इति तुदादयः । Page #370 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६७ अथ तिङन्ते रुधादिप्रकरणम् ॥ ४६॥ रुधिर् ११३८ प्रावरणे । नव स्वरितेत इरितश्च । २५४३ रुधादिभ्यः श्नम् । (३-१-७८) शपोऽपवादः । मित्वादन्त्यादचः परः। नित्यत्याद्गणं बाधते । रुणद्धि । 'श्नसोरखोपः' (सू २५६६ )। णस्वस्यासिद्धत्वादनुवारः । परसवणंः । तस्यासिद्धत्वापणत्वं न । 'न पदान्त-' (सू ५१) इति सूत्रेणानुस्वारपरसवर्णयोरलोपो न स्थानिवत् । रुन्छः । रुन्धन्ति । रुन्द्धे । रोद्धा। रोस्यति । रोस्स्यते । रुणधु, रुन्द्वात् । रुन्छि । रुणधानि । रुणधै । अरुणत् अरुन्द्वाम् । अरुणत् , अरुणः। अरुणधम् । अरुधत् , अरौत्सीत् , अरुद्ध । ___ अथ श्नविकरणा धातवो निरूप्यन्ते । रुधादिभ्यः श्नम् । कर्बर्थे सार्वधातुके परे रुधादिभ्यः श्नम्प्रत्ययः स्यात् स्वार्थे इत्यर्थः, तदाह शपोऽपवाद इति । श्नामे शमावितौ । मित्त्वस्य फलमाह मित्त्वादन्त्यादचः पर इति । प्रत्ययत्वात् शकारस्येत्संज्ञा । शकारनिर्देशस्तु 'श्नसोरल्लोपः' 'नान्नलोपः' इत्यत्र विशेषणार्थः । न तु सार्वधातुकसंज्ञार्थः, फलाभावात् । न च 'सार्वधातुकमपित्' इति ङित्त्व गुणनिषेधः फलमिति शङ्कथम् , नमः पूर्वस्य इगन्तस्य अङ्गत्वाभावादेव गुणाप्रसक्तेः । ननु नमः प्राक् परत्वाल्लघूपधगुणे कृते पश्चात् श्नमि रोणद्धि इति स्यादित्यत आह नित्यत्वाद्गणं बाधत इति । कृते अकृते च गुणे प्रवृत्तः श्नम् नित्यः । तस्मिन् सति लघूपधत्वाभावान गुण इति भावः। रुणद्धीति । रुनध् ति इति स्थिते 'भषस्तथो:-' इति धत्वे णत्वमिति भावः । रुनध् तस् इति स्थिते प्रक्रियां दर्शयति सोरल्लोप इति। क्ङिति सार्वधातुके तद्विधेरिति भावः । रुन्धु तस् इति स्थिते नस्य णत्वमाशङ्कयाह णत्वस्यासिद्धत्वादिति । ननु कृते परसवर्णे तस्य नस्य णत्वमस्त्वित्यत आह तस्यासिद्धत्वादिति। परसवर्णसंपन्ननस्येत्यर्थः । नन्विह अल्लोपस्र्ये 'अचः परस्मिन्-' इति स्थानिवत्त्वात् कथमनुवारपरसवर्णावित्यत आह न पदान्तेति । रुन्द्ध इति । 'झषस्तथोः-' इति धः। रुन्धन्तीति।रुणत्सि रुन्द्धः रुन्छ । रुणमि रुन्ध्वः रुन्ध्मः। रुन्द्धे इति । रुन्धाते रुन्धते । रुन्त्से रुन्धाथे रुन्द्ध्व । रुन्धे रुन्ध्वहे रुन्धमहे । रुरोध । रुरोधिथ । अरुणदिति । लङि हल्ङ्यादिना तिपो लोपः । धस्य चर्वविकल्पः । __रुधादिभ्यः श्नम् । प्रत्ययत्वेऽपि मित्त्वादन्यादचः परः। प्रत्ययसंज्ञाफलं तु शस्येत्संज्ञा । शस्योचारणं तु 'श्नसोरल्लोपः', 'नामलोपः' इत्यत्र विशेषणार्थ न तु सार्वधातुकसंज्ञार्थ फलाभावात् । न चापित्सार्वधातुकस्य ङित्त्वे गुणनिषेधः फलमिति शङ्कथम् , इगन्तस्याङ्गत्वाभावात् । अरुण इति । सिपि दश्चेति वा । Page #371 -------------------------------------------------------------------------- ________________ ३६८ ] सिद्धान्तकौमुदी। [ रुधादिभिदिर् १४३६ विदारणे । भिनत्ति । भिन्ते। भेत्ता। भेरस्यति । अभिनत् , अभिनः । अभिनदम् । अभिन्त । मभिदत् , अभैस्सीत् , अभित्त । छिदिर १४४० द्वैधीकरणे। अच्छिदत् , अच्छेत्सीत् । रिचिर् १४४१ विरेचने। रिणनि, रिते । रिरेच । रिरिचे । रक्का । परिणक् । भरिचत् , भरैदीत् । परिन । विचिर १४४२ पृथग्भावे । विनकि । विक्के । पुदिर् १४४३ संपेषणे । पुणक्ति, सुन्ते । चोत्ता । अक्षुदत् , भदौत्सीत् , अक्षुत्त । युजिर् १४४४ योगे। योका । उ दिर् १४४५ दीप्तिदेवनयोः । कृणत्ति, छन्ते । चच्छर्द । सेऽसिचि-' (सू २५०६ ) इति वेट । चबृदिषे, चच्छृत्से । छर्दिता । छर्दिष्यति, छरय॑ति । अच्छुदत् , अच्छीत् , अच्छर्दिष्ट । उतृदिर् १४४६ हिंसानादरयोः । तृणत्तीत्यादि । कृती १४४७ वेष्टने । परस्मैपदी । कृणत्ति । प्रार्धधातुके तौदादिकवत् । जि इन्धी १४४८ दीप्तौ। त्रय आत्मनेपदिनः । २५४४ श्नान्नलोपः।(६-४-२३) नमः परस्य नस्य लोप: स्यात् । 'श्रसोरल्लोपः' (सू २४६६ ) । इन्छ । इन्स्से । सिपि तु हल्ङयादिना लुप्ते 'दश्च' इति रुत्वविकल्पं मत्वाह अरुणत्, अरुण इति । रुन्ध्यात् । रुन्धीत रुत्सीष्ट । इरित्त्वादविकल्पं मत्वाह अरधत्, अरौत्सीदिति । अभावे सिचि हलन्तलक्षणा वृद्धिः। लुस्तब्याह अरुद्धति । "झलो झलि' इति सिज्लोपः। भिनत्तीति । भिन्तः भिन्दन्ति । भिनत्सि भिन्त्यः भिन्त्य । भिननि भिन्द्वः भिन्नः। भिन्ते इति । भिन्दाते भिन्दते । भिन्त्से भिन्दाथे । भिन्द्ध्वे । भिन्दे भिन्द्वहे । बिभेद । बिभेदिय । विभिदिव । बिभिदे । विभिदिषे। अभिनत् , अभिन इति । 'दश्च' इति रुर्वेति भावः । अभि. न्तेति । लङि तलि रूपम् । लुङः परस्मैपदे आह अभिदत्, अभैत्सीदिति । इरित्त्वादङ् वेति भावः । लुङि तड्याह अभित्तति । "झलो झलि' इति सिज्लोपः । अभिसातामित्यादि । उ अदिरिति । उकार इत् 'उदितो वा' इति कायामिड्विकल्पार्थः । जि इन्धी दीप्तौ । ईदित्त्वं 'श्वीदितः-' इत्येतदर्थम् । श्रमि कृते इन न् ध् ते इति स्थिते नान्नलोपः । श्नम्प्रत्ययैकदेशस्य श्न इत्यस्य नादिति पञ्चमी । नेति लुप्तषष्ठीकम् , तदाह नमः परस्य नस्येति । नकारस्येत्यर्थः । अकार उच्चारणार्थः । तथा च इन ध् ते इति स्थिते श्राह नसोरल्लोप इति । एवमभिन इत्यत्रापि । उच्छृदिर् । उकारः क्त्वायामिडिकल्पार्थः। कृत्वा । छर्दित्वा। इट्पक्षे 'न क्त्वा सेट्' इति कित्त्वनिषेधाद् गुणः । नान्नलोपः। अस्य मुख्यो. दाहरणम् । अनक्ति । भनक्ति । नादित्युत्सृष्टमकारानुबन्धस्य श्नमो ग्रहणमित्याह नमः परस्येति । एवं च 'यजयाच-' इति विश्नशब्दस्यापि नुटि विश्नानामित्यत्र Page #372 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ इन्धिता । इनधै । ऐन्छ । ऐन्दाः । खिद ११४६ दैन्ये । खिन्ते । खेत्ता । विद १४५० विचारणे । विन्ते । वेत्ता । __ अथ परस्मैपदिनः । शिब्ल १४५१ विशेषणे । शिनष्टि शिष्टः शिंषन्ति । शिशेषिथ । शेष्टा । शयति । हेधिः । जश्त्वम् । ष्टुत्वम् । 'झरो झरि(सू ७१) इति वा उखोपः । अनुस्वारपरसवौँ । शिफ्टि, शिरि । तथा च इन्ध् ते इति स्थिते 'मषस्तथोः-' इति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्ठितमाह इन्द्ध इति । यद्यपि 'अनिदिताम्-' इत्येवात्र नलोपः सिध्यति । तथापि अनक्ति इत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तमिति बोध्यम् । इन्धते । इन्द्ध्वे । इन्द्धाम् । इन्स्व । इन्द्ध्व म् । इनधै इति । श्नमि उत्तरमस्य इट एत्वे पाटि वृद्धी इन न् ध् ऐ इति स्थिते वाचलोपे पाटः पित्त्वेन उित्त्वाभावात् 'नसोरल्लोपः' इत्यभावे रूपमिति भावः । अत्र नलोपार्थमपि श्नान लोप इत्यावश्यकम्, पाटः पित्त्वेन हित्त्वाभावाद् 'अनिदिताम्-' इत्यस्याप्रवृत्तेः । इनधावहै । लड्याह ऐन्द्धति । ऐन्द्धा इति । 'भषस्तथोः- इति थस्य थः। इन्धीत । लुटि ऐन्धिष्ट । शिष्ल विशेषणे अनिट् । शिशेषिथेति । अजन्ताकारवत्त्वाभावात् कादिनियमानित्यमिट । शिनष् हि इति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह हेर्धिरिति । शिन् ष् धि इति स्थिते आह जश्त्वमिति । 'झलां जश् झशि' इति षस्य ड इति भावः । ष्टुत्वमिति । धस्य ढ इति भावः । यद्यपि जश्त्वस्यासिद्धत्वात्ततः प्रागेव ष्टुत्वस्य उपन्यासो युक्तः । तथापि जश्त्वं ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं क्रमस्तु न विवक्षितः। भर इति । जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः । अनुस्वारपरसवर्णाविति । नकारस्य 'नश्च-' इत्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः । 'न पदान्त-' इति निषेधानल्लोपः स्थानिवत् । ढस्य लोपपक्षे उदाहरति शिण्ढीति । ढस्य लोपाभावे उदाहरति शिण्ड्ढीति । वस्तुतस्तु सानुस्वार एव पाठ उचितः, 'दीर्घादाचार्याणाम्' इत्युत्तरम् 'अनुस्वारस्य ययि परसवर्णः' 'वा पदान्तस्य' 'तोर्लि' 'उदः स्थास्तम्भोः पूर्वस्य' 'झयो होऽन्यतरस्याम्' 'शश्छोऽटि' इति षट्सुत्रपाठोत्तरं 'झलां जश् झशि' 'अभ्यासे चर्च' 'खरि च' 'वावसाने' 'अणोऽप्रगृह्यस्यानुनासिकः' इति पञ्चसूत्रपाठ इति भाष्य. संमताष्टध्यायीपाठे परसवर्णदृष्ट्या "झलां जश् झशि' इत्यस्य 'झरो झरि-' इत्यस्य चासिद्धत्वेन यय्परत्वाभावे परसवर्णाप्राप्तेरिति शब्देन्दुशेखरे स्थितम् । शिष्टात् लक्षणप्रतिपदोक्तप्रत्ययग्रहणपरिभाषयोः प्रवृत्त्या नलोपशव नास्तीत्याहुः । इन्धे । इन्से । नमो नकारस्यानुखारपरसवौँ । 'अनिदिताम्-' इति नलोपस्तु न Page #373 -------------------------------------------------------------------------- ________________ ३७० ] सिद्धान्तकौमुदी | [ रुधादि 1 I शिनषाणि । अशिनट् । लृदिस्वादत् । श्रशिषत् । पिष्लृ १४५२ संचूर्णने । शिषिवत् । पिनष्टि । भञ्ज १४५३ श्रमर्दने । भनक्ति । बभञ्जिथ बभक्थ भक्ता । भुज १४५४ पालनाभ्यवहारयोः । भुनक्ति । भोक्ला । भोषयति । अभुनक् । तृह १४५५ हिसि १४५६ हिंसायाम् । २५४५ तृणह इम् । ( ७-३ - १२ ) तृहः भमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि तृण्ढः । शिष्टम् शिष्ट । शिनवाणीति । आटः पित्त्वेन वित्वाभावात् 'श्नसोः -' इत्यल्लोपो नेति भावः । शिनडिति । लङस्तिपो हल्ड यादिलोपे षस्य जश्त्वमिति भावः । श्रशिष्टाम् अशिंषन् । अशिनद् अशिष्टम् । श्रशिष्ट । अशिनषम् श्रशिंष्व अशिष्म । भञ्जो श्रमर्दने । भनक्तीति । श्नमि भ न न् ज् ति इति स्थिते 'श्नान्न लोपः' इति नलोप इति भावः । भङ्कः भजन्तीत्याद्यूत्यम् । भारद्वाज - नियमात्थलि वेडिति मत्वाह बभञ्जिथ, बभक्थेति । भङ्क्तेति । अनिडिति भावः । भुज पालनेति । 'भुजोऽनवने' इति तङ् वक्ष्यते - भुङ्क्ते भुञ्जाते इत्यादि । तृह हिसि हिंसायाम् । श्राद्य ऋदुपधः । सेट् । श्रमि कृते त्वे तृणद्द् ति इति स्थिते तृणह इम् । तृणह इति षष्ठी । कृतश्नमः तृहधातोर्निर्देशः । ' नाभ्यस्तस्य -' इत्यतः पितीति 'उतो वृद्धिः -' इत्यतो हलीति चानुवर्तते । फलितमाह गृहः श्रमि कृते इति । मित्त्वादन्त्या दचः परः । श्रमि कृते इत्यनुक्तौ तु येन नाप्राप्तिन्यायेन इमागमेन नम् बाध्येत, 'सत्यपि संभवे बाघनं भवति' इति न्यायात् । अन्यथा 'ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौरिडन्याय' इत्यत्र तक्रेण दधि न बाध्येत । श्नमा शप् च न बाध्येत, देशभेदेन उभयसंभवादिति भावः । तृणेढीति । तृणद्द् ति इति स्थिते इमागमे श्राद्गुणे तृणेह् ति इति स्थिते ढत्वधत्वष्टुत्वढलोपा इति भावः । तृण्ढ इति । तसि श्रमि कृते, तृणद्द् तस् इति स्थिते, तसः प्रपित्त्वादिमागमाभावे 'नसोः -' इत्यल्लोपे ढत्वधत्वष्टुत्वढलोपा इति भावः । तूंहन्ति । तृणेति तृगढः तृण्ढ । तृ भवति । अल्लोपस्य सिद्धवदत्र-' इत्यसिद्धत्वात्स्थानिवत्त्वाद्वा । भओ । श्रोत्किरणं निष्ठानत्वार्थम् । भग्नः । भुज पालनादौ । 'भुजोऽनवने' इत्यात्मनेपदं वक्ष्यते । भुङ्क्ते । भुञ्जते । तृणह इम् । तृहू इति वक्तव्ये सश्नमो ग्रहणं विशेषविहितेन इमा श्रमो बाधो माभूदित्येवमर्थम् । न च तौदादिकस्य तृह इत्यस्य व्यावृत्त्यर्थमेवास्त्विति शङ्खयम्, ततः परस्य हलादेः पितः सार्वधातुकस्य विकरणेन व्यवधानात् । 'नाभ्यस्तस्याचि पिति-' इत्यतः पितीति 'उतो वृद्धि:-' इत्यतो इलीति च वर्तते, तदाह इलादौ पितीति । ' प्रत्ययलोपे प्रत्ययलक्षणम्' इति सूत्रस्थभाष्यकारीयनिष्कर्षे तु हलीति नानुवर्तते किं तु पितीति अनुवर्तत एव । तेन तृढ इत्यत्र नातिप्रसङ्गः । न Page #374 -------------------------------------------------------------------------- ________________ प्रकरणम् ४६] बालमनोरमात्तत्त्वबोधिनीसहिता। [३७१ ततह । तहिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता। उन्दी १४५७ वेदने। उनत्ति उन्तः उन्दन्ति । उन्दांचकार । औनत् औन्ताम् औन्दन् । मौनः, औनत् । प्रौनदम् । अम्जू १४५८ व्यक्किम्रक्षणकान्तिगतिषु । अनक्ति अतः अञ्जन्ति । आनन । मानअिथ, मानक्य । अङ्का, अजिता। प्रन्धि । अनजानि । पानक् । २५४६ अलेः सिचि। (७-२-७१) अओः सिचो तुंहः तुंमः । ततहेति । ततृहतुः । ततर्हिथ । ततृहिव । तर्हितेति । सेडिति भावः । तर्हिष्यति । तृणेढु, तृण्ढात् तृण्ढाम् तुंहन्तु । तृण्ढि, तृण्ड्ढि, तृण्ढात् तृण्ढम् तृण्ढ । तृणहानि तृणहाव तृणहाम । अतणेडिति । लङस्तिपि नमि इम् हल्ङयादिलोपः, ढत्वजश्त्वे इति भावः । अतृण्ढाम् अतुंहन् । अतृणे अतृएढम् अतृण्ढ । अतृणहम् अतूंव अह्म । तूंयात् । तृयात् । अतीत् । अतर्हिष्यत् । हिसिधातोरुदाहरति हिनस्तीति । इह नमि इदित्त्वान्नुमि च कृते 'श्नान लोपः' इति नुमो लोप इति भावः । हिंस्तः हिंसन्ति। हिनस्सि हिंस्थः हिंस्थ । हिनस्मि हिंखः हिंस्मः । जिहिंसेति । किति इदित्त्वान्नलोपो न । जिहिंसतुः । जिहिसिथ । हिंसितेति । सेडिति भावः। हिंसिष्यति। हिनस्तु हिंस्ताम् । हौ नमि नुमि कृते 'नान्नलोपः' इति नुमो लोपे हेरपित्त्वेन ङित्त्वात् 'नसो:-' इत्यल्लोपे 'धि च' इति सलोपे, हिन्धि इति रूपम् । हिंस्तात् । हिनसानि । अहिनत् अहिंस्ताम् अहिंसन् । सिपि रुर्वा-अहिनः अहिनत् अहिंस्तम् । अहिनसम् अहिंख । हिंस्यात् हिंस्याताम् । श्राशीर्लिङि नमभावान्नुमेव । इदित्त्वानलोपो न । हिंस्यादित्येव । हिंस्यास्ताम् । अहिंसीत् । अहिंसिष्यत् । उन्दी क्लेदने । उन्दन्तीति । उनत्सि उन्त्थः। उननि उन्द्वः। उन्दामिति । 'इजादेश्व-' इत्याम् । उन्दिता । उन्दिष्यति । उनत्तु, उन्तात् । उन्द्धि । उनदानि । लड्याह ौनदिति। औन्ताम् श्रौन्दन् । श्रीनः, मौनत् । श्रौनदम् । औन्द्व । उन्धात् । उद्यात् । अञ्जूधातुः नोपधः कृतपरसवर्णनिर्देशः । ऊदित्त्वाद्वेट् । अनन्तीति । नमि कृते परसवर्णस्यासिद्धत्वात् 'नान लोपः' इति नकारलोपे जस्य कुत्वेन गः, तस्य चर्वेन क इति भावः। अङ्क्त इति । नलोपे अल्लोपे जस्य कुत्वेन गः गस्य चāन कः, श्रमो नस्य परसवर्णो ङ इति भावः । अञ्जन्तीति । नलोपालोपौ। नमो नस्य परसवर्णो म इति भावः । अनति अक्थः । अनज्मि अज्वः । अधीति । हौ श्नमि धिभावे नलोपालोपौ । च हलीत्यननुवृत्तौ तृणहानीत्यत्रातिप्रसा इति वाच्यम् , अचि नेत्यनुवर्तनात् । उन्दी। क्दननार्दीभावः । अञ्जू । व्यक्तिर्विवचनम् । प्रक्षणं निग्धता । अजे Page #375 -------------------------------------------------------------------------- ________________ ३७२] सिद्धान्तकौमुदी। [तनादि. नित्यमिट् स्यात् । पालीत् । तम्बू १४५६ संकोचने । तनक्ति । तना, तश्चिता । मो विजी १४६० भयचलनयोः । विननि विकः । 'विज इट्' (सू २५३६) इति विस्वम् । विविजिथ । विजिता। अविनक् । अविजीत् । वृजी १४६१ वर्जने । वृणक्ति । वर्जिता । पृची १४६२ सम्पर्के । पृणक्ति । पपर्च। __॥ इति तिङन्ते रुधादिप्रकरणम् ॥ अथ तिङन्ते तनादिप्रकरणम् ॥ ५० ॥ अथ सप्त स्वरिततः। तनु १४६३ विस्तारे। 'तनादिकृम्भ्य उः' (सू २४६६ ) तनोति । तन्वः, तनुवः । तनुते । ततान, तेने । तनु । अतनीत् , जस्य कुत्वेन गकारः, नस्य परसवर्णो उकार इति भावः । अनजानीति । 'भान्नलोपः'। आटः पित्त्वादल्लोपो न। लड्याह आनगिति । श्राताम् अाजन् । अज्यात् । अज्यात् । अञ्जेः सिचि । 'इडत्यति-' इत्यत इडित्यनुवर्तते । ऊदित्वादेव सिद्ध नित्यार्थमिदम् । तदाह अओरित्यादिना । तञ्चू संकोचने । नोपधः कृतपरसवर्णनिर्देशः । अङ्ग्वद्रूपाणि यथायोग्यमूह्यानि । ओ विजीति । ओकार इत् । अनिट्स इरितो ग्रहणादयं सेट् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायो . बालमनोरमाख्यायां नम्विकरणं समाप्तम् । अथ उविकरणधातवो निरूप्यन्ते तनुधातुरुदित् । 'उदितो वा' इति प्रयोजनम् । तनादिकृभ्य उः। कर्बर्थे सार्वधातुके तनादिभ्यः कृत्रश्च उप्रत्ययः स्यात् खार्थे इत्यर्थः। शपोऽपवादः। तनोतीति । उप्रत्ययस्य तिपमाश्रित्य गुणः । तसादौ तु उित्त्वान गुणः । तनुतः। झोऽन्तादेशे कृते 'इको यणचि' इति यण। तन्वन्ति । तनोषि तनुथः तनुथ । तनोमि । 'लोपश्चास्यान्यतरस्याम्-' इत्युकारलोपविकल्पमभिप्रेत्याह तन्वा, तनुव इति । तड्याह तनुते इति । तन्वाते तन्वते । तनुषे तन्वाथे तनुध्वे । तन्वे तनुवहे, तन्वहे तनुमहे, तन्महे । ततानेति । तेनतुः । तेनिथ । तेन । तेनिव । तव्याह तेने इति। तेनाते तेनिरे। तेनिषे तेनाथे तेनिध्वे । तेने तेनिवहे तेनिमहे । तनिता। तनिष्यति। तनिष्यते । तनोतु, तनुतात् तनुताम् तन्वन्तु । 'उतश्च प्रत्ययात्-' इति हेर्लकं मत्वाह तन्विति । तनुतात् तनुतम् तनुत । तनवानि तनवाव तनवाम । अतनोत् अतनुताम् अतन्वन् । सिचि । नित्यमिट् स्यादिति । विभाषाप्रहणं नानुवर्तत इति भावः । सिचि किम, अता । पृची। ईदित्त्वानिष्ठायां नेट् । पृक्तः । 'अपृक्त एकाल्-' इत्यत्र नपूर्वः। इति तत्त्वबोधिन्यां रुधादिप्रकरणम् । Page #376 -------------------------------------------------------------------------- ________________ प्रकरणम् ५०] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७३ अतानीत् । २५४७ तनादिभ्यस्तथासोः । (२-४-७६) तनादेः सिचो वा लुक्स्यात्तथासोः । थासा साहचर्यादेकवचनतशब्दो गृह्यते । तेनेह न । यूयमतनिष्ट, अतानिष्ट । 'अनुदात्तोपदेश-' (सू २४२८) इत्यनुनासिकलोपः । तङि । अतत, अतनिष्ट । अतथाः, अतनिष्ठाः । षणु १४६४ दाने । सनोति, सनुते । 'ये विभाषा' (सू २३१६) । सायात् , सन्यात् । 'जनसन-(सू २५०४) इस्यात्वम् । असात्, असनिष्ट । असाथाः, असनिष्ठाः । णु १४६५ हिंसायाम्। घणोति, क्षणुते । 'झपन्त-(सू २२६६) इति न वृद्धिः । अक्षणीत् । अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः । तिणु १४६६ च । उप्रत्ययनिमित्तो लघूपधअतनोः । अतनवम् अतन्व, अतनुव । तनुयात् । तन्वीत । तनिषीष्ट । अतो हलादेरिति वृद्धिविकल्पं मत्वाह अतनीत्, अतानीदिति । अतनिष्टाम् अतनिषुः । अतनीः अतनिष्टम् अतनिष्ट । अतनिषम् अतनिष्व अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतनिष्यत् । लुङः तडि प्रथमैकवचने मध्यमपुरुषैकवचने च विशेषमाह तनादिभ्यस्तथासोः । 'गातिस्था-' इत्यतः सिच इति 'एयक्षत्रियार्ष-' इत्यतो लुगिति 'विभाषा घ्राधेट्-' इत्यतो विभाषेति चानुवर्तते, तदाह तनादेरित्या. दिना । एकवचनतशब्दो गृह्यत इति। न तु लुङादेशपरस्मैपदमध्यमपुरुष. बहुवचनतादेशोऽपीत्यर्थः। यूयमिति । लुङि मध्यमपुरुषबहुवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः । तदेवं प्रत्युदाहरणमुक्त्वा सूत्रस्योदाहरणं वक्ष्यन् प्रक्रियां दर्शयति अनुदात्तोपदेशेत्यनुनासिकलोपः तङीति । तडि प्रथमैकवचने तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकि 'अनुदात्तोपदेश-' इति नकारस्य लोप इत्यर्थः, तदाह अतत, अतनिष्टेति । अतथाः, अतनिष्ठा इति च । अतनिषाथामित्यादि सुगमम् । षणु दाने । षोपदेशोऽयम् । तनुवद्रूपाणि । असातेति । सिचो लुक्पक्ष रूपम् । असनिष्टेति । इद् । मलादिपरकत्वाभावादात्त्वं नेति भावः । क्षणुधातुरदुपधः। "वज्रेऽध्वर्युः क्षण्वीत" इति तैत्तिरीये । क्षिणु चेति । इदुपधः । अयमपि हिंसायामित्यर्थः । "वोऽध्वर्युः क्षिरावीत" इति शाखान्तरं शाबरभाष्ये उदाहृतम् । ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मात्यत आह उप्रत्ययनिमित्त इति । अतनिष्ट, अतानिष्टेति । 'तस्थस्थमिपाम्-' इति तादेशः । 'अतो हलादेः-' इति वा वृद्धिः। अततेति । 'तनादिभ्यस्तथासोः' इति सिज्लुक्यनुनासिकलोपः। अतनिष्टेति । लुगभावपक्षे इट् । षणु दाने । नान्तोऽयं । णकारस्तु लाक्षणिकः । तेन यङ्लुकि संसन्ति संसन्त इत्यादावनुखारपरसवौँ । क्षणु Page #377 -------------------------------------------------------------------------- ________________ ३७४ ] सिद्धान्तकौमुदी। [ तनादि. गुणः 'संज्ञापूर्वको विधिरनित्यः' (१६४) इति न भवतीत्यात्रेयादयः । भवत्येवेत्यन्ये । चिणोति, क्षेणोति । णितासि । क्षेणितासे। अक्षणीत् । अक्षित, अक्षणिष्ट । ऋणु १४६७ गतौ । ऋणोति, अर्णोति अर्णतः अण्वन्ति । पान । मानणे । अर्णितासि । प्राीत् , पात, आणिष्ट । प्रार्थाः, पार्णिष्ठाः। तृणु १४६८ भदने । तृणोति, तर्णोति । तृणुते, तणुते। घृणु १४६६ दीप्तौ । जघर्ण, जघृणे। अथ द्वावनुदात्ततौ वनु १४७. याचने । वनुते । वरने । चान्द्रमते परस्मैपदी । वनोति । ववान । मनु १४७१ अवबोधने। मनुते । मेने । हु कृञ् १४७२ करणे। करोति । 'प्रत उत्सार्वधातुके' (सू २४६७)। कुरुतः। यण् । 'न भकुर्छराम्' (स् १६२६) इति न दीर्घः । कुर्वन्ति । २५४८ नित्यं करोतेः। (६-४-१०८) करोतेः प्रत्ययोकारस्य नित्यं लोपः स्याद्वमयोः परयोः । कुर्वः कुर्मः । चकर्थ । चकृव । कर्ता । करिष्यति । २५४६ ये च । (६-४-१०६) कृष उनोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि क्रियात् । कृषीष्ट । ऋणु गतौ। अत्रापि क्षिणुवद् मतभेदालघूपधगुणतदभावौ, तदाह ऋणोति, अर्णोतीति । एवमप्रेऽपि । अण्वन्तीति । 'इको यणचि' ति यणिति भावः । डु कृञ् करणे । करोतीति । उप्रत्ययमाश्रित्य ऋकारन्य गुणः रपरत्वम् । उकारस्य तु तिपमाश्रित्य गुणः । कुरुत इति । तसो ङित्त्वादुकारस्य न गुणः । कुरु अन्ति इति स्थिते आह यणिति । 'इको यणचि' इत्यनेनेति शेषः। उकारस्य यणि कुर्व अन्ति इति स्थिते 'हलि च' इति दीर्घमाशङ्कयाह न भेति । वसि मसि च 'लोपश्चास्यान्यतरस्याम्-' इत्युकारलोपविकल्पे प्राप्ते नित्यं करोतेः । 'उतश्च प्रत्ययात्-' इत्यनुवर्तते, 'लोपश्चास्यान्यतरस्याम्-' इत्यतो लोपः, म्वोरिति च, तदाह करोतेरिति । चकर्थेति । 'कृसमृवृ-' इति नेडिति भावः । अजन्तत्वेऽपि ऋदन्तत्वाद् भारद्वाजमतेऽपि नेट् । करिष्यतीति । करोतु, कुरुतात् । कुरु । करवाणि । कुरुताम् । कुर्वाताम् । करवै करवावहै करवामहै । अकरोत् अकुरुताम् । अकुरुत अकुर्वाताम् । विधिलिङि कुरु यात् इति स्थिते ये च । 'लोपश्चास्यान्यतरस्याम्-' इत्यतो लोप इति अस्येति चानुवर्तते। अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्तः उत्परामृश्यते। 'नित्यं करोतेः' इत्यतः करोतेरित्यनुवर्तते । प्रजाक्षिप्तः प्रत्ययो यकारेण विशेष्यते तदादिविधिः, तदाह कृम उलोप इति । आशिषि क्रियादिति । 'रिङ् शयग्लिक्षु' इति रिलिति भावः । कृषीष्टेति । 'उश्च' इति कित्त्वान्न गुण हिंसायाम् । तिणु च। इमावपि लाक्षणिकणकारौ । तेन विक्षन्ति । वेक्षन्ति Page #378 -------------------------------------------------------------------------- ________________ प्रकरणम् ५० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७५ अकार्षीत् । 'तनादिम्य:-' (सू २५४७) इति लुकोऽभावे 'हस्वादका' (सू २३६६ ) इति सिचो लोपः। प्रकृत । प्रकृथाः । २५५० संपरिभ्यां करोती भूषणे । (६-१-१३७) । २५५१ समवाये च । (६-१-१३८) संपरिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः। संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य कचिदभूषणेऽपि सुट् । 'संस्कृतं भक्षाः' (सू १२१७ ) इति ज्ञापकात् । 'परिनिविभ्यः-' (सू २२७५ ) इति षः । परिष्करोति । 'सिवादीनां वा-' (स् २३५६)। पर्यष्कार्षीत् , पर्यस्कार्षीत् । २५५२ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च । (६-१-१३६) उपास्कृतः सुट् स्यादेष्वर्थेषु । चापागुरुयोरर्थयोः । प्रतियनो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहारः श्राकाक्षिकदेशपूरणम् । उपस्कृता कन्या। अलङ्कृतेत्यर्थः । उपस्कृताः ब्राह्मणाः । समुदिता इत्यर्थः । एधोदकस्योपस्कुरुते गुणाधानं करोतीत्यर्थः । उपस्कृतं भुते । विकृतमित्यर्थः । उपस्कृतं प्रते। वाक्याच्याहारेण ब्रते इत्यर्थः । २५५३ सुटकात्पूर्वः । (६-१-१३५) इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः। ननु लुब्स्वनि अकृ स् त इति स्थिते 'तनादिभ्यस्तथासोः' इति सिचो लुकि अकृतेतीष्टं सिध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह तनादिभ्य इत्यादि । संपरिभ्याम् । समवाये च । करोतेः सुट् स्यादिति । 'सुट कात्पूर्वः' इत्यतो 'नित्यं करोतेः' इत्यतश्च तदनुवृत्तरिति भावः । प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननु 'संपरिभ्याम्-' इति सुट् पदद्वयापेक्षत्वाद् बहिरङ्गः । 'लिटि धातो:-' इति द्वित्वं तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् । ततश्व संचस्कार इत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृते अभ्यासात्प्रागेव सुटि प्राप्ते सुट् कात्पूर्वः। षष्ठस्याद्यपादे इदं सूत्रम् । 'संपरिभ्यां करोती भूषणे' 'समवाये च' 'उपात्प्रतियत्न-' इत्यारभ्य 'अनुदात्तं पदमेकवर्जम्' इत्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात् प्राग न सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट् । संस्करोतीत्यादी अव्यवहिते सुविधेश्चरितार्थत्वात् । किं च समस्करोत् इत्यत्र अटा व्यवधानात् कथं सुट् । नाडागमः कृभक्तः अभवत्वात् । विकरणान्तस्यैवाङ्गत्वाइत्यत्रानुस्खारपरसवौँ । सिचो लोप इति । न चास्मिन्पक्षे प्रत्ययलक्षणप्रवृत्त्या प्रकृतेत्यत्र गुणः स्यादिति वाच्यम्, 'उश्च' इति सिचः कित्त्वेन तनिषेधात् । 'संपर्युपभ्यः-' इति वृत्तिस्थपाठं विहाय भाष्यवार्तिकानुसारेणाह संपरिभ्यामिति। इति तत्त्वबोधिन्यां तनादिप्रकरणम् । Page #379 -------------------------------------------------------------------------- ________________ ३७६ ] सिद्धान्तकौमुदी। [क्रयादि'अडभ्यासन्यवायेऽपि' इत्युक्तम् । संचस्कार 'कारपूर्वः' इत्यादि भाष्ये प्रत्याख्यातम् । तथा हि 'पूर्व धातुरुपसर्गेण युज्यते । अन्तरगत्वात्सुट् । ततो द्वित्वम्। एवं च 'ऋतश्च संयोगादेर्गुणः' (सू २३७६) संचस्करतुः । 'कृसभृत-' (सू २२६३) सूत्रे 'ऋतो भारद्वाजस्य' (सू २२६६ ) इति सूत्रे च' 'कृमोऽसुट इति वक्तव्यम्' ( वा ४४०१)। तेन ससुटकापरस्येत् । संचस्करिथ । सचस्करिव । 'गुणोऽर्ति-' (सू २३८० ) इति सूत्रे 'नित्यं छन्दसि' (सू ३५८७ ) इति सूत्राद् नित्यम् इत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात् सुटि गुणो न । संस्क्रियात् । 'ऋतश्च संयोगादेः' (सू २५२६) इति लिसिचोर्नेट् । 'एकाच उपदेशे-' (सू २२४६) इति सूत्रात् उपदेशे इत्यनुवर्त्य उपदेशे यः संयोगादिः इति व्याख्यानात् । संस्कृषीष्ट समस्कृत समस्कृषाताम् । ॥ इति तिङन्ते तनादिप्रकरणम् ॥ अथ तिङन्ते क्रयादिप्रकरणम् ॥ ५१ ॥ डु क्रीम् १४७३ द्रव्यविनिमये २५५४ क्रयादिभ्यःना । (३-१-८१) दित्यत आह अडभ्यासव्यवायेऽपीत्युक्तमिति । वार्तिकमिति शेषः । अटा अभ्यासेन च व्यवधानेऽपि संपर्यादिभ्यः परस्मात् कात्पूर्वः सुडित्यर्थः । इत्यादीति । सुट् इत्येवाधिकृतमस्तु 'कात्पूर्वः' इति 'अडभ्यासव्यवायेऽपि' इति च मास्त्वित्येवं भाष्ये प्रत्याख्यातमित्यर्थः। तदेवोपपादयितुं प्रतिजानीते तथा हीति । पूर्व धातुरुपसर्गेण युज्यते इति । पश्चात्साधनेनेति शेषः। ततश्च पूर्वोपनिपतितधातूपसर्गसम्बन्धनिमित्तकं कार्य पश्चादनुपतिष्यद्धातुप्रत्ययसंबन्धनिमित्तकात्कार्यादन्तरङ्गम् , प्रथमोपस्थितत्वात् । तदुक्तं भाध्ये-'पूर्व धातुरुपसर्गेणेति कृत्वा धातूपसर्गयोः कार्यमन्तरङ्गम्'इति। तदाह अन्तरङ्गत्वात्सुट । ततो द्वित्वमिति । तथा भुटि कृते स्कृ इत्यस्य द्वित्वे उरदत्त्वे रपरत्वे 'शपूर्वाः खयः' इति रेफसकारयोनिवृत्ती अभ्यासचुत्वे संचस्कारेति रूपसिद्धेः 'कात्पूर्वः' इति 'अडभ्यासव्यवायेऽपि' इति च न कर्तव्यमिति भावः। एवं समस्करोदित्यत्रापि विकरणान्ताङ्गमक्काडागमापेक्षया अन्तरमत्वात् प्रथमं सुड् भविष्यतीति कृत्वा अड्व्यवायेऽपीत्यंशो न कर्तव्य इत्यूद्यम् । पूर्व धातुरुपसर्गेणेयाश्रयणे फलान्तरमप्याइ एवं चेति । उक्तरीत्या अन्तरङ्गत्वात् सुटि कृते संस्कृ इत्यस्माल्लिटः अतुसि 'ऋतश्च संयोगादेर्गुणः' इति गुणे संचस्करतुरिति सिध्यति । 'पूर्व धातुः साधनेन युज्यते' इत्याश्रयणे तु चक्रतुरिति परिनिष्ठितस्य समित्युपसर्गयोगात्संयोगदित्वाभावाद् गुणस्यासिद्धिरिति भावः । ननु संचस्करिव, संचस्करिथ इत्यत्र च 'कृसभूव-' इति ऋतो भारद्वाजस्य' Page #380 -------------------------------------------------------------------------- ________________ प्रकरणम् ५१] बालमनोरमा-तत्त्वबोधिनीसहिता [३७७ फ्रीणाति । 'ई हल्यघोः' (सू २४६७ ) क्रीणीतः । ईस्वात्पूर्व फेरन्तादेशः। परत्वासित्यस्वादन्तरङ्गस्वाच । एवं झस्य अद्भावः ततः 'भाभ्यस्तयोः-' (सू २४८३) इत्यालोपः । क्रीणन्ति । क्रीणीते क्रीणाते क्रीणते । चिक्राय चिक्रियतुः । चिक्रयिथ, चिकेथ । चिक्रियिव । चिक्रियिषे। क्रेता। वेष्यति । क्रीयात् । केषीष्ट । अषीत् । अफ्रेष्ट । प्रीज् १४७४ तर्पणे कान्तौ च । कान्तिः कामना । प्रीणाति । प्रीणीते । श्रीज् १४७५ पाके । मीम् १४७६ हिंसायाम् । 'हिनुमीना' (सू २५३०)। प्रमीणाति प्रमाणीतः । 'मीनातिमिनोति-' (सू २५०८) इत्येविषये श्रात्त्वम् । ममौ मिम्यतुः । ममिथ, ममाथ। मिम्ये । माता। मास्यति । मीयात् । मासीष्ट । श्रमासीत् प्रमासिष्टाम् । श्रमास्त । पिन १४७७ बन्धने । सिनाति । सिनीते । सिषाय । सिष्ये । सेता। स्कुञ् १४७८ आप्रवणे । २५५५ स्तन्मुस्तुन्भुस्कन्भुस्कुन्भुस्कुभ्यः श्नुश्च । (३-१-८२) चात् भा । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते। चुस्काव । चुस्कुवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तन्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्थी इति च इएिनषेधः स्यादित्यत आह कृसृभृत् सूत्रे इत्यादि । नन्वाशीलिकि संस्क्रियादित्यत्र 'गुणोऽर्तिसंयोगाद्योः' इति गुणः कुतो नेत्यत आह गुणोऽ. त्यादि । ननु तडि संस्कृषीष्ट इति लिङि, समस्कृत समस्कृषाताम् इति लुडि च 'ऋतश्च संयोगादेः' इति इट् कुतो नेत्यत आह ऋतश्चेत्यादि । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां उविकरणनिरूपणं समाप्तम् । अथ नाविकरणधातवो निरूप्यन्ते । डु कीअिति । क्रयादिभ्यः श्रा। कर्बर्थे सार्वधातुके परे कयादिभ्यः श्नाप्रत्ययः स्यात् स्वार्थे इत्यर्थः । शपोऽपवादः । क्रीणातीति । नाप्रत्ययस्य अपित्सार्वधातुकत्वेन ङित्त्वादीकारस्य न गुण इति भावः । ई हल्यघोरिति । हलादौ क्ङिति सार्वधातुके ईत्वमिति भावः । की णा मि इति स्थिते 'ई हल्यघोः' इति ईत्वमाशङ्कयाह ईत्वात्पूर्वमिति । नित्यत्वादिति । अकृते कृते च ईत्वे अन्तादेशस्य प्रवृत्तेरिति भावः। एवं भस्येति । की णा झ इति स्थिते 'आत्मनेपदेष्वनतः' इत्यदादेशोऽपि ईत्वात्पूर्वमित्यर्थः । तत इति । अन्तादेशाददादेशाथ पश्चादित्यर्थः । अजादौ क्छिति सार्वधातुके नाप्रत्ययस्य आल्लोपः । भारद्वाजनियमात्यलि वेडिति मत्वाह चिक्रयिथ, चिकेथेति। चिक्रियिवति । क्रादिनियमादिडिति भावः। क्रीणातु। क्रीणीहि । एवं झस्याद्भाव इति । 'आत्मनेपदेष्वनतः' इत्यनेन । सौत्रा इति । Page #381 -------------------------------------------------------------------------- ________________ ३७८ ] सिद्धान्तकौमुदी। [क्रयादिइत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थों, द्वितीयो निष्कोषणार्थश्चतुर्थो धारयार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टनोति, विष्टनाति । अवष्टनोति, अवष्टनाति । अवतष्टम्भ । 'जस्तन्भु-' (सू २२६१) इत्यङ् वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति । २५५६ वेः स्कन्नातेनित्यम् । (८-३-७७) वेः परस्य स्कन्नाते: सस्य षः स्यात् । विष्कनोति । विष्कन्नाति । स्कुन्नोति, स्कुनाति । २५५७ हलः श्नः शानज्झौ। (३..२-८३) हलः परस्य श्नः शानजादेशः स्यादौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पचे स्तुभ्नुहि इत्यादि । युञ् १४७६ बन्धने । युनाति । युनीते योता । क्नू १४८० शब्दे । क्नूनाति । क्नूनीते । बनविता। दू १४८१ हिंसायाम् । दूणाति । गुणीते । पूज् १४८२ पवने । २५५८ प्वादीनां ह्रस्वः । (७-३-८०) शिति परे। पुनाति । पुनीते । पविता । लूम् १४८३ छेदने । लुनाति । लुनीते । स्तृञ् १४८४ माच्छादने । स्तृणाति । स्तुणीते । तस्तार तस्तरतुः । स्तरिता, स्तरीता । स्तृणीयात् । स्तृणीत । आशिषि स्तीर्यात् । 'लिङ्सिचो - (सू २५२८) अकीणात् । अकोणीत । क्रीणीयात् । कोणीत । सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति । 'अनिदिताम्-' इत्यनेनेति भावः । विष्टभ्नोतीति । 'स्तन्भेः' इति षत्वम् । अवष्टन्नोतीति । 'अवाच्चालम्बना वैदूर्ययोः' इति षत्वम् । अवतष्टम्भेति । 'स्थादिष्वभ्यासेन-' इति षत्वम् । व्यष्टमदिति । 'प्राक्सितात्-' इति षत्वम्। स्तभानेति । श्वाप्रत्ययस्य शानजादेशे कृते 'अतो हेः' इति लुक् । प्वादीनां ह्रस्वः। 'ष्ठिवुलमुचमाम्-' इत्यतः शितीत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति शिति परे इति । पवितेति । ऊकारन्तत्वात् सेडिति भावः । स्तृञ् आच्छादने । सेट् । तस्तरतुरिति । कित्त्वेऽपि 'त्र.च्छत्य॒ताम्' इति नकारोपधा इत्यपि ज्ञेयाः । विष्टभ्नोतीति । 'अनिदिताम्-' इति नलोपः । 'स्तम्भेः' इति षत्वम्। वेः स्कन्नातेनित्यम् । 'सिवादीनां व' इत्यतो वेति नानुवर्तते इति ध्वननार्थमिह नित्यग्रहणम् । विस्कन्नोतीति । स्क-नातेरित्यत्र नाविशिष्टं रूपं न विवक्षितं किं तु धातुमात्रम् । अन्यथा विष्कम्भिता विष्कम्भितमित्यादावपि षत्वं न स्यात् । न चेष्टापत्तिः, माधवादिप्रन्थविरोगादिति भावः । हलः श्नः । स्तभानेति । 'अतो हेः' इत्यारम्भसामर्थ्यात्सं नेपातपरिभाषया श्रप्रवृत्तेहेर्नु । श्रतएव जहीत्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः । यत्तु कैश्चित् शानजादेशो धातुपाठपठितेभ्यः परस्य नो भवति न तु सौत्रेभ्य इति व्याख्याय स्तन्नीहीत्युदाहृतं तनिष्प्रमाणं माधवादिप्रन्थविरुद्धं च । प्वादीनां स्वः। Page #382 -------------------------------------------------------------------------- ________________ प्रकरणम् ५१] बालमनोरमा तत्त्वबोधिनीसहिता। [३७६ इति वेट् । 'न लिडि' (सू २५२६ ) । स्तरिषीष्ट । 'उश्च' (सू २३६८) इति कित्वम् । स्वीर्षीष्ट । 'सिचि च परस्मैपदेषु' (सू २३६२) इति न दीर्घः । अस्तारीत् प्रस्तारिष्टाम् । प्रस्तरीष्ट, अस्तरिष्ट, अस्तीष्ट । कृञ् १४८५ हिंसायाम् । कृणाति । कृणीते । चकार । चकरे । वृञ् १४८६ वरणे । वृणाति वृणीते। ववार । ववरे । वरिता, वरीता। आशिषि 'उदोष्ठ्यपूर्वस्य' (सू २४६४ )। वूर्यात् । वरिषीष्ट, वूर्षीष्ट । वारीत् अवारिष्टाम् । प्रवरिष्ट, वरीष्ट, अवूष्ट । धूप १४८७ कम्पने । धुनाति । धुनीते । दुधविथ, दुधोथ । दुधुविव । धविता, धोता । 'स्तुसुधूम्भ्यः -' (सू २३८५) इतीट् । अधावीत् । अधविष्ट, अधोष्ट । अथ बनात्यन्ताः परस्मैपदिनः । शृ १४८८ हिंसायाम् । 'शृपां हस्वो गुणः । स्तरिता, स्तरीतेति । 'वृतो वा' इति दीर्घविकल्पः । आशिषि स्तीर्यादिति । 'ऋत इद्धातोः' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घः । स्तृ षोष्ट इति स्थिते आह लिङ्सिचोरिति वेडिति । 'वृतो वा' इति दीर्घविकल्पनिषेधसूत्रं स्मारयति । न लिङीति । वृत इटो दी? नेत्यर्थः। इडभावपक्षे स्तृषीष्ट इत्यत्र गुणमाशङ्कयाह उश्चेति कित्त्वमिति । लुङि परस्मैपदे सिचि अस्तारिष्टाम् इत्यत्र 'वृतो वा' इति इटो दीर्घविकल्पे प्राप्ते आह सिचि चेति । अस्तरीष्ट, अस्तरिऐति । 'वृतो वा' इति दीर्घः । अस्तीप्टेंति । 'लिमिचोः-' इति इडभावपक्षे ऋत इत्त्वे 'हलि च' इति दीर्घ इति भावः। कृञ् हिंसायाम् । चकरे इति । 'ऋच्छत्यृताम्' इति गुणः । वृञ् वरण इति । आशिषीति । वृ यात् इति स्थिते 'उदोष्ठयपूर्वस्य' इति ऋकारस्य उत्त्वमित्यर्थः, तत्र दन्त्योष्ठयपूर्वस्यापि प्रहणादिति भावः । ऋत उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति बोध्यम् । वरिषीष्ट, वर्षीष्टेति । 'लिसिचोः-' इति वेट । इडभावे 'उश्च' इति कित्त्वाद् गुणाभावे उत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । अवारिष्टामिति । 'सिचि च-' इति इटो न दीर्घ इति भावः । वरिष्ट, अवरीष्टेति । 'वृतो वा' इति सिच इटो दीर्घविकल्प इति भावः । दुधविथ, दुधोथेति । 'स्वरतिसूतिसूयतिधूदित:-' इति वेडिति भावः । शृ हिंसायाम् । सेट् । णालि शशार । शृ अतुस् इत्यत्र कित्त्वेऽपि 'ऋच्छ'ष्ठिवुक्लमुचमाम्-' इत्यतः शितीत्यनुवर्तत इत्याह शिति पर इति । न लिङीति। अनेन वृत इटो लिडि दी? नेति स्मारितम् । उदोष्ठय । दन्तोष्ठयोऽपि ओष्ठयप्रहणेन गृह्यत इत्याह वूर्यादिति । वरिषीष्टेति । 'लिङ्सिचोरात्मनेपदेषु' इति वेट। अवूटेति । 'उश्च' इति लिङ्सिचोः कित्त्वाद् गुणाभावे सत्युत्वम् । हलः । संप्रसारणस्येत्यनुवर्तते । अङ्गस्येत्सवयवषष्ठी। हल इति पञ्चमी तदेतदाह Page #383 -------------------------------------------------------------------------- ________________ ३८० ] सिद्धान्तकौमुदी। [ ऋयादि. वा' (सू २४६१ ) इति हस्वपक्षे यण् । अन्यदा 'ऋच्छत्यृताम्' । (सू २३८३) इति गुणः । शश्रतुः, शशरतुः । 'श्रूयुकः किति' (सू २३८१) इति निषेधस्य क्रादिनियमेन बाधः । शशरिव, शश्रिव । शरिता, शरीता । शृणीहि । शीर्यात् । प्रशारिष्टाम् । पृ १४८६ पालनपूरणयोः । पप्रतुः, पपरतुः । माशिषि पूर्यात् । वृ १४६० वरणे । भरणे इस्येके । धृ १४६१ भर्सने । भरणेऽप्येके । मृ १४६२ हिंसायाम् । मृणाति । ममार । दृ १४६३ विदारणे । ददरतुः, दद्रतुः । दद्रुः । ज़ १४६४ वयोहानौ । झ इत्येके । धृ इस्यन्ये । न १४६५ नये । कृ १४६६ हिंसायाम् । ऋ १४६७ गतौ। ऋणाति। अरांचकार । अरिता, अरीता। प्राणोत् प्राताम् । ईर्यात् । आरीत् आरिष्टाम् । ग १४६८ शन्दे । ज्या १४६६ वयोहानी । 'अहिज्या-' (सू २४१२) । २५५६ हलः। (६-४-२) प्रकावयवादनः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घ कृते । 'प्वादीनां हस्वः' (सू २५५८ ) । जिनावि । जिज्यौ जिज्यतुः । री १५०० गतिरेषणयोः । रेषणं वृकशब्दः । ली १५०१ श्लेषणे । 'विभाषा लीयतेः' (स् १५०१ ) इत्येज्विषये प्रात्वं वा । ललौ, लिलाय । लाता, लेता। ब्ली १५०२ वरणे । ग्लिनाति । प्ली १५०३ गतौ । वृत् । स्वादयो वृत्ताः । प्वादयोऽपीत्येके । श्री १५०४ वरणे । भ्री १५०५ भये । भरणे इत्येके । क्षीष १५०६ त्यृताम्' इति नित्ये गुणे प्राप्ते प्राह शृदृप्रामिति । गुणापवादे पाक्षिके हस्वे कृते ऋकारस्य यणि रेफ इत्यर्थः । शशरिथ । पृधातुरपि शृधावत् । आशिषि पूर्यादिति । 'उदोष्ठयपूर्वस्य' इत्युत्त्वमिति भावः । दृ विदारणे । शृदृताम्-' इति हखविकल्पं मत्वाह ददरतुः, दद्रतुरिति । ऋ गतौ । अरांचकारेति । व्यपदेशिवत्वेन गुरुमत्त्वादाम् । लङ्याह प्रार्णादिति । ज्या वयोहानी । अनिट् । ज्या ना ति इति स्थिते 'अहिज्या-' इति संप्रपारणे पूर्वरूपे च जिनातीति स्थिते हलः । दिग्योगे पञ्चम्येषा। हलः परस्येति लभ्यते । 'संप्रसारणस्य' इति सूत्रमनुवर्तते । 'अङ्गस्य' इत्यधिकृतमिहानुवृत्तमावर्त्यते एकमवयवषष्ठयन्तं हल इत्यत्रान्वेति अङ्गावयवाद्धल इति लभ्यते । द्वितीयं तु स्थानषष्ठ्यन्तं संप्रसारणेन विशेष्यते । तदन्तविधिः। 'ठूलोप-' इत्यतो दीर्घ इत्यनुवर्तते, तदाह अङ्गावयवादित्यादिना । उदाहरणं तु वीतः, शूनः, जीनः । 'हलः' इति किम् ? उतः उतवान् । 'अङ्गावयवात्' किम् ? निरुतम् । 'तदन्तानस्य' इति किम् ? विध्यति । अङ्गावयवादिति । श्रजावयवात्किम्, निरुतम् । दुरुतम् । तदन्ताङ्गस्य किम् , विष्यति । क्षीष् हिंसायाम् । षित्त्वादङ् । क्षिया हेतिक्षियायाम् । क्षियाशीरित्यादौ Page #384 -------------------------------------------------------------------------- ________________ प्रकरणम् ५१ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३८१ हिंसायाम् । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न । ज्ञा १५०७ अवबोधने । 'ज्ञानोज' ( सू २५११ ) जानाति । दीर्घनिर्देश सामर्थ्याच हस्वः । बन्ध १५०८ बन्धने । बध्नाति । वबन्धिथ, बबन्द । बन्दा बन्दारौ । भन्रस्यति । बधान । श्रभान्सीत् । 'पूर्वत्रासिद्धम्' ( सू १२ ) इति भष्भावात्पूर्व 'झलो T लि' ( सू २२८१ ) इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भ भावो न । प्रत्ययलक्षणं प्रति सिज्लोपस्यासिद्धत्वात् । अग्रान्द्वाम् । अभान्सुः । वृङ् १५०६ संभक्तौ । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता, वरीता । अव एषामिति । श्रीश्रीक्षीषामित्यर्थः । ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः । शा अवबोधने । शिति जादेशं स्मारयति ज्ञाजनोर्जेति । दीर्घनिंर्देशेति । प्वादित्वेऽपि श्राकारोच्चारणसामर्थ्यान्न ह्रस्व इति भावः । बन्ध बन्धने । अनिट् । नोपधः । बध्नातीति । 'अनिदिताम् -' इति नलोप इति भावः । भारद्वाजनियमात्थलि वेडिति मत्वाह बबन्धिथ, बबद्धेति । कित्त्वान्नलोपो न । निपते तु 'भषस्तथो:-' इति थस्य धः । बन्धेति । तासि 'षस्तथो:-' इति तकारस्य धः । भन्त्स्यतीति । 'इकाचः -' इति बस्य भष्, धस्य चर्चेन तः । बधानेति । 'हलः नः शानज्झौ' इति शानच् । श्रभान्त्सीदिति । हलन्तलक्षणा वृद्धिः । भष्भावः । श्रबान्द्धामित्यत्र सकारपरकत्वाद् भष्भावमाशङ्कयाह पूर्वत्रेत्यादि । ननु ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद् भष् दुर्वार इत्यत आह प्रत्ययलक्षणेनेति । श्रबान्द्वामिति । 'झषस्तथोः -' क्षिया धर्मव्यतिक्रम आचारभेद इति वक्ष्यति । दीर्घनिर्देशसामर्थ्यादिति । ननु दीर्घप्रहणेनाङ्गत्तपरिभाषा ज्ञाप्यत इत्याकरे स्थितम् । अन्यथा ज्ञाजनोर्ज विद'व्यात् । 'श्रुतो दीर्घो यनि' इति दीर्घसिद्धेः । तथा च दीर्घनिर्देशसामर्थ्यस्योपक्षयात्कथमिह ह्रस्वाभावसिद्धिरिति चेत् । चत्राहुः - हखाभावे सत्येव दीर्घनिर्देश उक्तपरिभाषाया ज्ञापकः । सति तु हस्खे पुनरङ्गकार्य प्रवृत्तमेवेति न ज्ञापकः । तथा च हस्वाभावसिद्धौ न किंचिद्वाधकमिति । किं च 'अङ्गवृत्ते पुनरङ्गवृत्तावविधिः' इत्येव परिभाषाशरीरम् । तच्चोक्कज्ञापकात्सिद्धम् । यदि तु 'भ्यसो भ्यम्' इति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकसिद्धमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाप्रन्थादवगम्यते । तस्मिंस्तु पक्षे दीर्घग्रहणसामर्थ्य नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति । केचित्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्रस्व इति व्याख्ये• यमित्याहुः । बध्नातीति । 'अनिदिताम् -' इति नलोपः । श्रभान्सीदिति । 'वदव्रज-' इति वृद्धिः । भष्भावः । श्रबान्धामिति । 'झषस्तथोः -' इति तस्य धत्वम् । Page #385 -------------------------------------------------------------------------- ________________ ३८२] सिद्धान्तकौमुदी। [क्रयादि. रिष्ट, प्रवरीष्ट, प्रवृत । श्रन्थ १५१० विमोचनप्रतिहर्षयोः । इतः परस्मैपदिनः । अनाति । 'श्रन्थिग्रन्थि-' इत्यादिना कित्त्वपक्षे एस्वाभ्यासलोपावप्यत्र वनग्गी इति हरदत्तारयः । श्रेयतुः श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते श्रेथिथ । अस्मिन्नपि पते णलि शाथ । उत्तमे तु शश्राथ, शश्रथेति माधवः। तत्र मूलं मृग्यम् । मन्थ १५११ विलोडने । श्रन्थ १५१२ ग्रन्थ १५१३ सन्दर्भे । अर्थभेदाच्छ्रन्थेः पुनः पाठः । रूपं तूकम् । कुन्थ १५१४ संश्लेषणे । संकेशे इत्येके । कुनाति । चुकुन्थ । कुथ इति दुर्गः । चुकोथ । मृद १५१५ क्षोदे । मृगाति । मृदान । मृड १५१६ च । अयं सुखेऽपि । ष्टुत्वम् । मृणाति । गुध १५१७ रोपे । गुनाति । कुष १५१८ निष्कर्षे । कुष्णाति । कोषिता। २५६० निरः कुषः। (७-२-४६) निरः परात्कुषो वलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता, निष्कोष्टा । निरकोषीत् , निरकुक्षत् । शुभ १५१६ संचलने । "तुम्नादिषु च (सू ७६२)। सुम्नाति तुम्नीतः । क्षोभिता । सुभान । णभ ११२० तुभ १५२१ हिंसायाम् । नभ्नाति । तुम्नाति । नभते तोभते इति शपि नभ्यति तुभ्यति इति श्यनि । निशू १९२२ विबाधने । 'शात्' (स ११२) इति श्चुत्वनिषेधः। क्रिश्नाति । क्रशिता, वेष्टा । प्रवेशीत् , भक्लिक्षत् । अश १५२३ भोजने । प्रश्नाति । पाश । उ स १५२४ उम्छे । उकार इत् । ध्रनाति । उकारो धास्ववयव इत्येके। उध्रसांचकार । इष १५२५ इति तस्य धः। श्रन्थ विमोचने । श्रन्थिग्रन्थीत्यादिनेति । 'श्रन्थि. प्रन्थिदम्भिस्वजीनां लिटः कित्त्वं ना' व्याकरणान्तरेणेत्यर्थः । अस्मिन्नपि पक्षे इति । पितामपीदं कित्त्वमिति सुधाकरमतेऽपि प्रथमपुरुषणलि शश्राथ । उत्तमपुरुषणलि तु शश्राथ शश्रथ इति माधव आहेत्यर्थः। तत्र मूलमिति । कित्त्वपक्षे एत्त्वाभ्यासलोपावित्यारभ्य माधव इत्यन्तसन्दर्भ मूलं नास्तीत्यर्थः । संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकादर्शनाचेति भावः । कुष निष्कर्षे । निरः कुषः । 'आर्धधातुकस्येड्वलादेः' इत्यनुवर्तते । 'स्वरतिसूति-' इत्यतो वेति च, तदाह निरः परादिति । निरकुक्षदिति । इडभावपक्षे 'शन-' इति क्स इति भावः । अश भोजने । आशेति । द्विहल्त्वाभावान्न नुडिति भावः । 'झरो झरि' इति वा लोपः । वृक संभक्तौ । भक्तिर्भजनम् । श्रन्थ । कित्त्वपक्ष इति । श्रन्थिप्रन्थिदम्भिवजीनां लिटः कित्त्वं वेति व्याकरणान्तरमित्युक्तत्वात् । निरः कुषः । 'खरति-' इति सूत्रादेत्यनुवर्तते 'आर्धधातुकस्येट्-' इत्यधिक्रियत एव, तदाह वलादेरित्यादि । निरः किम् , कोषिता । कोषितुम् । निरकु Page #386 -------------------------------------------------------------------------- ________________ प्रकरणम् ५१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८३ भाभीचरये । पौनः पुन्यं भृशार्थो वा भाभीच्यम् । इष्णाति । 'तीषसह-' (सू २३४० ) इल्पत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषे. ग्रहणं न तु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इविकल्प उचितः । तथा च गार्तिकम्-'इषेस्वकारे श्यन्प्रत्ययात्प्रतिषेधः' ( वा ४४३५) इति । विष १५२६ विप्रयोगे । विष्णाति । वेष्टा । प्रेष १५२७ ब्लुष १५२८ मेहनसेवनपूरणेषु । प्रष्णाति । प्लुष्णाति । पुष १५२६ पुष्टौ। पोषिता । मुष १३० स्तेये । मोषिता । खच १५३१ भूतप्रादुर्भावे । भूतप्रादुर्भावोsतिक्रान्तोत्पत्तिः । वस्त्राति । वान्तोऽयमित्येके । २५६१ च्छ्योः शृङनुनासिके च । (६-४-१६) सतुक्कस्य छस्य वस्य च क्रमात् श् उठ् एता. इष आभीदरये । तासि 'तीषसह-' इति इविकल्पमाशङ्कयाह तीषसहेत्यति । सहे ते शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः । तत्साहचर्यात् तौदादिकस्येव इषग्रहणम्, अकारविकरणत्वसामान्यादिति भावः। इषेस्तकारे श्यन्प्रत्ययादिति । श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः। श्यन्विकरणपठितादिषस्तका परे 'तीषसह-' इति विधिनेत्यर्थः । इष्मातेस्तकारे इड्विकल्पः फलित इति भावः । प्रष प्लुषेति । श्राद्यो दीर्घोपधः। पूष पुष्टी। पोषितेति । अनि सु श्यन्विकरणस्यैव पुषर्ग्रहणादयं सेडिति भावः । 'पुषादिद्युतादि-' इत्यत्र श्यनिकरणपुषादेरेव ग्रहणादङ् न खच भूतप्रादुर्भावे । अतिक्रान्तोत्पत्तिरिति । दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः । खच्यातीति । नस्य श्चुत्वेन म इति भावः। वान्तोऽयमिति । 'खव भूतप्रादुर्भावे' इलेवं दन्त्योष्ठ्यान्तमेके पठन्तीत्यर्थः । च्छ्वोः शूडनुनासिके च । च्छ् द् अनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । छकारात्प्राक् तुकः श्चुत्वेन चकारस्य निर्देशः। शुट इते छेदः । श् ऊल् अनयोः समाहारद्वन्द्वात् प्रथमा । चकारेण क्विझलोः विडतीत्यनुवर्तते, तदाह सतुक्कस्य इत्यादि । यथा विश्नः प्रश्नः, क्षदिति । इडभावे क्स: । सहिना साहचर्यादिति । यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिति तथापि सहेति शपा निर्देशाद् भौवादिकेनैव सहिना साहचर्यमित्याहुः । श्यन्प्रत्ययादिति । बहुव्रीहिरयम् । श्यन्प्रत्ययवत इषेस्तकारे परत इडिकल्पप्रतिषेध इति वार्तिकार्थः। तथा च देवादिकाद्विकल्पो नेति फलितम् । एवं च 'तीषसह-' इत्यःर इष्णातेरपि प्रहणमिति बोध्यम् । पोषितेति । अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः । च्छोः शूडनु । छोरिति सतुक १ पुस्तकान्तरे तु सर्वत्र 'त्रुष' इति ह्रस्वोपधः पाठ एवोपलभ्यते । Page #387 -------------------------------------------------------------------------- ________________ ३८४] सिद्धान्तकौमुदी। [क्रयादिवादेशौ स्तोऽनुनासिके को मलादौ च क्ङिति । सैनाति । चखाव । खविता । शानचः परत्वादूठि कृते हलन्तस्वाभावाम शानच् । हेठ १५३२ च । ष्टुत्वम् । हेटणाति । ग्रह १५३३ उपादाने । स्वरितेत् । 'पहिज्या-'" (सू २४१२)। गृह्णाति । गृहीते । २५६२ ग्रहोऽलिटि दीर्घः। (७.२-३७) एकाचो ग्रहेर्विहितस्येटो दीर्घः स्याच तु लिटि । प्रहीता। लिटि तु जनहिथ । गृह्यात् । विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात् 'हे च' इति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः । वकारस्य ऊठमुदाहरति खोनातीति । खव् ना ति इति स्थिते वकारस्य ऊठ , ठकार इत् 'एत्येधत्यूठ्' इति वृद्धिरिति भावः । खौनीतः खौनन्तीत्यादि । खव् ना हि इति स्थिते 'इलः श्नश्शा नज्मो' इति शान जादेशमाशङ्कयाह शानचः परत्वादिति । हेठ चेति । हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः । ग्रह उपादान इति । अदुपधः । स्वरितेत्वादुभयपदी । किति ठिति च संप्रसारणं स्मारयति अहिज्येति । गृह्णाति, गृहीते इति। श्राप्रत्ययस्य हित्त्वाइफस्य संप्रसारणे पूर्वरूपमिति भावः । णलि द्विलं कृते लिट्यभ्यासस्य-' इति संप्रसारणे उरदत्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे अपधावृद्धिः ।जग्राह । अतुसादौ क्छिति परत्वाद् 'अहिज्या-' इति संप्रसारणे कृते द्वित्वादि । जगृहतुः जगृहुः। जाहिथ जगृहथुः जगृह । जग्गाह, जग्रह जगृहिव जगृहिम । जगृहे जगृहाते जगृहिरे। जगृहिषे जगृहाथे जगृहिदवे, जगृहिवे। जगृहे जगृहिवहे जगृहिमहे । ग्रहोऽलिटि दीर्घः । प्रह इति दिग्योगे पञ्चमी । 'आर्धधातुकस्यैट्-' इत्यत इडित्यनुवृत्तं षष्ठ्यन्तं . विपरिणम्यते । 'एकाच उपदेशेऽनुदात्तात्' इत्यत एकाच इति च, तदाह एकाच इत्यादि । 'एकाचः' किम् ? यङ्लुकि माभूत् । जाग्रहिता। 'विहितस्य' इति किम् ? प्राहितम् । णिलोपे कृते बद्धातोः परत्वेऽपि विहितत्वाभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वाद् न प्रहधातोः पर इडिति वाच्यम् , दीर्घविधौ स्थानिवत्त्वनिषेधात् । अलिटि इत्यस्य फलमाह लिटि तु जग्रहिथेति । गृह्यादिति । आशीलिङि यासुटः कित्वात्संसारणमिति स्यानुकरणम् । चुत्वेन तकारस्थाने चकार इत्याह सतुक्कस्येति । एवं च सूत्रे छकारात्पूर्व चकारो ज्ञेयः। सतुकस्य किम्, विच्छप्रच्छाभ्यो नङप्रत्यंग छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात् । अकृतन्यूहपरिभाषा त्वनित्या अस्मादेव सतुकप्रहणात् । तेनातिकान्तो भवकन्तमतिभवकानित्यादि सिद्धमित्याहुः। सूत्रस्थेन चशब्देन किझलोः विडतीत्यनुकृष्यत इत्याह कावित्यादि । प्रहो लिटि दीर्घः । एकाचः १'हिठ च' इति पुस्तकान्तरे पाठः । Page #388 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [ ३८५ ग्रहीषीष्ट । 'ययन्त-' (सू २२६६ ) इति न वृद्धिः। अग्रहीष्टाम् । अग्रहीष्ट अग्रहीषाताम् अग्रहीषत । ॥ इति तिहन्ते क्रयादिप्रकरणम् ॥ अथ तिङन्ते चुरादिप्रकरणम् ॥ ५२ ।। चुर १५३४ स्तेये। २५४३ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् । (३-१-२५) एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । 'प्रातिपदिकाद्धास्वर्थे-' (ग सू २०३ ) इत्येव सिद्धे तेषामिह भावः । लिङस्तझ्याह ग्रहीषीष्टेति । 'ग्रहोऽलिटि-' इति दीर्घः। 'न लिङि' इति इटो दीर्घनिषेधस्तु न, तत्र वृत इत्यनुवृत्तेः । अग्रहीष्टामिति । 'अहोऽलिटि-' इति दीर्घः । अग्रहीषु । अग्रहीरित्यादि । लुङस्तब्याह अग्रहीष्टेति । 'ग्रहोऽलिटि-' इति दीर्घः । अग्रहीषतेति । अप्रहीष्टाः इत्यादि सुगमम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बामनोरमाख्यायां श्नाविकरणनिरूपणं समाप्तम् । अथ स्वार्थिकरिणजन्ताः चुरादिधातवो निरूप्यन्ते । चुर' स्तेय इति । रेफादकार उच्चारणार्थः, न स्वित्संज्ञकः, प्रयोजनाभावात् , "णिचश्च' इति पदव्यवस्थाया वक्ष्यमाणत्वाच्च । एवमग्रेऽपि । सत्याप। सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच् वर्मन् वर्ण चूर्ण चुरादि एषां द्वन्द्वात्पञ्चमी, तदाह एभ्यो णिच् स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह चूर्णान्तेभ्य इति । सत्यादिभ्यः चूर्णान्तभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यर्थे 'प्रातिपदिकाद्धात्वर्थे बहुलम्' इति वक्ष्यमाणेन सिद्धमेवार्थनिर्देशनमित्यर्थः ननु तेनैव सिद्धत्वादिह चूर्णान्तानुकमणं व्यर्थमित्यत आह तेषामिह ग्रहणं प्रपश्चार्थमिति । न च तेभ्यः खार्थे एव णिज्विधिरस्त्विति वाच्यम्, 'सत्यस्य तु कृश्यापुग् निपात्यते । किम् , जाप्रहिता । जापहिष्यति । इत्यादौ यङ्लुकि माभूत् । विहितस्येति किम् , प्राहितम् । न चात्र णिलोपस्य स्थानिवद्भावाद् आहेः परत्वं नेति वाच्यम् । दीर्घविधौ स्थानिवत्त्वनिषेधात् । त्रैपादिकदीर्घविधावेव स्थानिवत्त्वनिषेध इत्यभ्युपगमे तु विहिते विशेषणं व्यर्थमेवेत्याहुः । प्रकृतस्येटो प्रहणाद् प्राहिता प्राहिष्यत इत्यादौ चिरावदिटो न दीर्घः । अहिषीष्टेति । वृत इत्यनुवृत्तेः 'न लिङि' इति दीर्घनिषेधो न प्रवर्तते । अग्रहीषातामिति । लुङात्मनेपदद्विवचनम् । इति तत्त्वबोधिन्यां क्रयादिप्रकरणम् । सत्यापपाश । एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति Page #389 -------------------------------------------------------------------------- ________________ ३८६ ] सिद्धान्तकौमुदी। [चुरादिग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । 'पुगन्त-' (सू २१८६ ) इति गुणः । 'सनाद्यन्ताः-' (सू २३०४) इति धातुस्वम् । तिप्शबादि गुणायादेशौ । चोरयति । २५६४ णिचश्च । (१-३-७४) णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयति, चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । 'णिश्रि-' (सू २३११) इति चङ् । 'णौ चङि-' (सू २३१४ ) इति द्वस्वः । द्वित्वम् । 'हलादिः शेषः' (सू २१७६)। 'दी? लघोः' (सू २३१८) इत्यभ्यासदीर्घः । अचूचुरत् ,अचूचुरत। चिति १५३५ स्मृस्याम् । चिन्तयति । अचिचिन्तत् । चिन्त इति पठितव्ये इदिरकरणं णिचः पाक्षिकत्वे सत्यं करोति सत्यापयति' इत्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्यानिर्देशादिति भावः । अत्र 'धातोरेकाचः-' इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् ततश्च णिच श्रार्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाभावादार्धधातुकत्वं न स्यादिति बोध्यम् , तदाह पुगन्तेति गुण इति । णिचि कृते चुर इ इति स्थिते 'णिच श्राधधातुकत्वात्तस्मिन् चकारादुकारस्य 'पुगन्तलघूपधस्य-' इति गुण इत्यर्थः । णिचश्च । 'अनुदात्तङितः-' इत्यत आत्मनेपदमिति 'स्वरितत्रितः कभिप्राये क्रियाफले' इति चानुवर्तते। प्रत्ययग्रहणपरिभाषया णिजन्तादिति लभ्यते, तदाह णिजन्तादित्यादिना । चोरयतीति । चोरयिष्यति, चौरयिष्यते । चोरयतु, चोरयताम् । अचोरयत्, अचोरयत । चोरयेत् , चोरयेत । आशीलिङि परस्मैपदे आह चोर्यादिति । 'णेरनिटि' इति णिलोप इति भावः । आशीलिङि आत्मनेपदे आह चोरयिषीऐति । लुब्याह णिश्रीत्यादि । दी? लघो. रिति । 'सन्वल्लघुनि-' इति सन्वद्भावविषयत्वादिति भावः । चिति स्मृत्याम् । चिन्तयतीति । इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः । ननु इदित्करणं मास्तु प्रक्रियालाघवात् । 'चिन्त स्मृत्याम्' इत्येवोच्यताम् । न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यम् , चिन्तयति चिन्तयांचकार इत्यादौ णिचः विडत्त्वाभावादेव नलोपस्याप्रसः । न च णिजभावे आशीर्लिकि चिन्त्यादिति कर्मलकारे यकि चिन्त्यते नास्माभिरुपपाद्यन्ते । त्वचशब्दोऽकारान्तः। प्रपश्चार्थमिति । सत्यापप्रहणं तु आपुगर्थमिति ज्ञेयम् । अन्ये त्वाहुः-सापेक्षेभ्योऽपि गिजर्थमेषामुपादानम्। अन्यथा रमणीयं घटं करोतीत्यादाविव रमणीयं रूपयतीत्यादावपि णिज् न स्यादिति । अचचुरदिति । अत्र प्राचा व्याख्यात्रा 'सन्वल्लघुनि-' इति सन्वद्वाव इत्युक्तं तद्रभसात् । Page #390 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८७ लिङ्गम् । तेन चिन्त्यात् , चिन्त्यत इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच ज्ञापकं सामान्यापेक्षमित्येके । 'प्रत एकहल्-' (सू २२६०) इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतस्वात् । विशेषापेक्षमित्यपरे । अत एव 'श्रा पृषाद्वा' (ग सू २०२) इत्यस्य न वैयय॑म् । यत्रि १५३६ संकोचे । यन्त्रयति । यन्त्र इति पठितुं शक्यम् । यत्तु इदित्करणाधन्त्रतीति माधवेनोक्तं तश्चिन्त्यम् । एवं इत्यत्र च नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्कथम् । चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात् तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः। ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यात् , नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याप्रसक्लेरित्याशङ्कय ज्ञापकमिदं चिन्त. धातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति चिन्तति । चिन्तेदिति । ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह एतच्चेति । ज्ञापकस्य चरादित्वसामान्यापेक्षत्वे वृद्धसंमतिमाह अत एकेति । ज्ञापकस्य चितिधातुमात्रविषयकत्वे गणधातोः चौरादिकस्य जगणतुरित्युदाहरणानुपपत्तिः स्पष्टवेति भावः । विशेषापेक्षमिति । चितिधातुमात्रविषयमित्यर्थः । इदमेव मतं युक्तमित्याह अत एवेति । सर्वस्यापि चुरादेणिज्विकल्पे सति 'श्रा धृषाद्वा' इति कपिपयचुरायन्तर्गणपठितानां णिज्विकल्पविधिवैयर्थ्यमिति भावः । यत्रि सङ्कोचे । यन्त्रयतीति । अकारस्य उपधात्वाभावान वृद्धिः । अययन्त्रदिति । अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाभावात् सन्वद्भावाभावाद् इत्त्वदी! न । एवमप्रेऽपि संयोगान्तधातून ज्ञेयम् । पठितुं शक्यमिति । नलोपाभावस्तु इदित्त्वस्य न फलम् , नकारस्य उपधात्वाभावादेव नलोपस्याप्रसक्तेरिति भावः। तञ्चिन्त्यमिति । यन्त्रयाद् इत्यणिजन्ते सन्वद्भावविषये हि जायमानो दीर्घः सन्वद्भावं नापेक्षत इति । सामान्यापेक्षमिति । सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्त इत्येतदर्थकमित्यर्थः । न चैवम् 'प्राधृषाद्वा' इति व्यर्थमिति वाच्यम् , ज्ञापकसिद्धस्यासार्वत्रिकत्वात । एवं चास्मिपक्षे आधषीयाणामेवैच्छिको विकल्पः, अन्येषां तु शिष्टप्रयोगाद्यवस्थित इत्यर्थः । जगाण । जगणतुरिति । वृत्तौ चकाण चकणतुरिति प्रचुरः पाठस्तस्मिंस्तु पाठे नास्त्येव प्रकृतार्थसिद्धिः । केचित्तु णिजभावे गणयामासेत्यादिरूपाभावेऽपि गणधातो. रदन्तत्वाद्गणामासेत्यामा भवितव्यमिति जगाणेत्यादिपाठश्चिन्त्य इत्याहुः । न वैययमिति । वैयर्थ्यशङ्कापि नेत्ययमेव पक्षो युक्त इति भावः । न च पूर्वोक्तपक्षस्य Page #391 -------------------------------------------------------------------------- ________________ ३] सिद्धान्तकौमुदी । [ चुरादि 1 " कुद्रितत्रिमत्रिषु । स्फुडि १५३७ परिहासे । स्फुण्डयति । इदिष्करणात्स्फुण्डति । स्फुटि इति पाठान्तरम् । स्फुण्टयति । लक्ष १५३८ दर्शनाङ्कनयोः । कुद्रि १५३६ अनृतभाषणे । कुन्द्रयति । लड १५४० उपसेवायाम् । लाडयति । मिदि १५४१ स्नेहने । मिन्दयति, मिन्दति । श्रो लडि १५४२ उत्क्षेपणे । श्रोल्लण्डयति, घोलण्डति । श्रोकार इदित्येके । लण्डयति, लण्डति । उकारादिरयमित्यन्ये । उदण्डयति । बज । १५४३ श्रपवारणे । जल इत्येके । पीड १५४४ अवगाहने । पीडयति । २५६५ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । ( ७-४- ३ ) एषामुपधाया ह्रस्वो वा स्याचङ्परे णौ । अपीपिडत् अपिपीडत् । नट १५४५ श्रवस्पन्दने । श्रवस्पन्दनं नाटयम् । श्रथ १५४६ प्रयत्ने । प्रस्थाने इत्येके । बध १५४७ संयमने । बाध्यति । बन्ध इति सत्यपि नकारस्य अनुपधात्वादेव लोपाप्रसक्लया इत्त्वस्य प्रयोजनाभावादिति भावः । एवं 'कुद्रि श्रनृतभाषणे' 'तत्रि कुटुम्बधारणे' 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः । लड उपसेवायाम् । लाडयतीति णिचि श्रत उपधावृद्धिः । एवमग्रेऽपि ज्ञेयम् । अलीलडत् । पीड श्रवगाहने । भ्राजभास | 'णौ चधुपधाया हस्वः' इत्यनुवर्तते, तशह एषामिति । नित्ये उपधाहस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्याह अपीपिडदिति । श्रत्र उत्तरखण्डे हस्वः पूर्वखण्डे तु दीर्घः ह्रस्वाभावपचे तु लघुपरकत्वाभावात् सन्वत्त्वविरहान्नाभ्यासदीर्घ इति मत्वाह अपिपीडदिति । श्रत्र उत्तरखण्डे दीर्घः पूर्वखण्डे ह्रस्वः । नट अवस्पन्दन इति । अवस्पन्दनं नाट्यम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । श्रशिश्रथत् । सन्वत्त्वविधौ अनेक व्यवधानेऽपि लघुपरत्वं न विरुध्यते, 'अत्स्मृदृत्वर--' शिथिलत्वे जगाण जगणतुरिति वृत्तिप्रयोगः कथं संगच्छतामिति शङ्कयम्, भ्वादेराकृतिगणत्वात् तत्रत्यधातोस्तद्रूप सिद्धेः । तच्चिन्त्यमिति । यत्रितत्रिमत्र्यादिषु इकारो व्यर्थ एवं न तु ज्ञापनार्थः । तेषां संयोगान्तत्वात् यन्त्रतन्त्रमन्त्र इति नकारे पठितेऽपि 'अनिदिताम् -' इति लोपो न लभ्यते नकारस्यानुपधात्वात् । चिन्त्यादित्यत्र तु चिन्त स्मृत्यामिति नकारोपधपाठे नलोपः स्यादेवेति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः । लड स्नेहपूर्विका सेवोपसेव । लाडयति पुत्रम् | लडयोरभेदाल्लालयति । ओकार इदित्येके इति । श्रदित्करणम् 'ओदितश्च' इति धातोरव्यवहितस्य निष्ठातकारस्य नत्वार्थमिति तद्बलान्ने डित्येके । लण्ड्राः । श्रदि• लादिड्रव्यवधानेऽपि नत्वमित्यन्ये । लण्डिनः । पीड अवगाहने | 'भ्राजभास -' इति 1 Page #392 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८६ चान्द्रः। पृ १५४८ पूरणे । पारयति । दीर्घोचारणं णिचः पाधिकरवे बिजम् । तद्धि सेटकत्वाय । एवं च पृणातिपिपर्तिभ्यां परिता परीता इत्यादिसिद्धावपि परति, परतः इत्यादिसिद्धिः फलम् । ऊर्ज १५४६ बलप्राणनयोः । पक्ष १५५० परिग्रहे। इति इत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादी अनेकहल्व्यवधानाद् लघुपरत्वाभावादेव इत्त्वाप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वान्त एवायं धातुर्निर्दिश्यताम् । तावतैव पारयतीत्यादिसिद्धेः । न च णिजभावपक्षे परिता परिष्य. . तीत्यत्र इड) दीर्वोच्चारणम् ऋदन्तत्वे अनि टकस्वप्रसङ्गादिति वाच्यम् , चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्यत आह दीर्घोचारणं णिचः पाक्षिकत्वे लिङ्गमिति । पृधातोरिति शेषः । णिचः पाक्षिकत्वे तु परितेत्यदौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्त. स्वेऽपि परितेत्यादौ इट कुतो न स्यादित्यत आह तद्धि सेटकत्वायेति । हि यतः तद् दीर्घोच्चारणं परितेत्यादौ सेटकत्वार्थम् ऋदन्तत्वे तु इण्न स्थात् , 'ऊदृ. दन्तैः' इत्यनिटकारिकासु ऋदन्तस्य पर्युदासेन ऋदन्तस्यानिटकत्वावगमादिति भावः । ननु पृधातोः णिवः पाक्षिकत्वज्ञापकस्य किं फलम् । नाविकरणश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धरित्यत आह एवं चेति । उक्तरीत्या पृधातोः णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । परतीति । 'उदोष्ठय. पूर्वस्य' इत्युत्त्वं तु न भवति । पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति । 'सन्वल्लघुनि-' इति सूत्रं द्वेधा व्याख्यातं प्राक् । तत्र चडि 'नन्द्रा:-' इति निषेधात् , जि इति णिजन्तस्य द्वित्वे उत्तरखण्डे चपरे णौ लघोरभावात् प्रथमव्याख्याने अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वविरहानाभ्यासदीर्घः, और्जिजत् । द्वितीयव्याख्याने तु चपरे णौ यदङ्ग ऊ' इत्येतत् तदीयस्याभ्यासस्य चन्मादाय वा णिचं लुप्तमादाय वा लघुपरकत्वादभ्यासस्य दीर्घः, और्जीजत् । हवपक्षे सन्वद्भावविषयत्वाद् 'दीर्घो लघोः' इत्यभ्यासस्य दीर्घः। ह्रस्वाभावपक्षे तु न दीर्घ इत्याह अपीपिडदित्यादि । पृ पूरणे । दीर्घोचारणमित्यादि । पारयतीत्यादिरूपाणि ह्रखोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थ दीर्घोच्चारणमित्यर्थः । अत्र वदन्ति-धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः, न हि ऋकारान्ताः सेटका इति । तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत । कविकल्पद्रुमे त्वस्य नित्यण्यन्तत्वमुक्कामति । एवं चास्मिन्पक्षे दीर्घोच्चारणं व्यर्थमिति फलि. तम् । अन्ये तु दीर्घोचारणं परिता परीतेत्यादौ 'वृतो वा' इति इटो दीर्घविकल्पाथम् । ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः । ऊर्ज। ऊर्जयति - Page #393 -------------------------------------------------------------------------- ________________ ३६० ] सिद्धान्तकौमुदी । [ चुरादि वर्ण १५५१ चूर्ण १५५२ प्रेरणे । वर्ण वर्णने इत्येके । प्रथ १५५३ प्रख्याने । प्राथयति । 'नान्ये मितोऽहेतौ' इति वच्यमाणत्वान्नास्य मिस्वम् । २५६६ अत्स्मृदृत्वरप्रथम्रद स्तृ स्पशाम् । (७-४-१५) एषामभ्यासस्याकारो ऽन्तादेशः स्याच्चङ्परे णौ । इत्त्वापवादः । श्रपप्रथत् । पृथ १५५४ प्रक्षेपे । पर्ययति । २५६७ उर्ऋत् । ( ७-४-७ ) उपधाया ऋवर्णस्य स्थाने स्स्याद्वा चङ्परे गौ । इररारामपवादः । श्रपीपृथत् श्रपपर्थत् । पथ इत्येके । पाथयति । षम्ब " एवमेव एवं जातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घटादिकस्य तु मित्त्वाद्धेतुमणिचि प्रथयतीत्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यम्, 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् । स्मृ । अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति । 'सन्वल्लघुनि -' इत्यतः चङ्परे इत्यनुवर्तते । चड् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्थारिणरेवेति भावः । इत्त्वेति । 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । श्रत्र अत्त्वविधानादेव सन्वत्त्वविधौ अनेकहव्यवधानेऽपि लघुपरकत्वमिति विज्ञायते | अन्यथा येन नाव्यवधानन्यायाद् एकहल्व्यवधानस्यैवाश्रयाद् अत्र सन्वत्त्वविरहादेव इत्त्वा प्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः, रपरत्वम् । उर्ऋत् । ऋ इत्यस्य उरिति षष्ठयन्तं रूपम् । ‘णौ चङ्युपधायाः-' इत्यनुवर्तते । 'जिघ्रतेर्वा' इत्यतो वेति, तदाह उपघाया इति । ननु ऋकारस्य ऋकारविधिर्व्यर्थ इत्यत श्राह इररारामपवाद इति । कृत संशब्दने । श्रचीकृतत् इत्यादौ ' उपधायाश्च' इति इत्त्वे रपरत्वे इर् प्राप्तः, श्रमीमृजदित्यत्र तु ‘मृजेर्वृद्धिः' इत्यार् प्राप्तः, प्रकृतपृथतौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर् प्राप्तः तेषामपवाद इत्यर्थः । 1 पीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, इरदत्त्वे, हलादिशेष, सन्वत्त्वादित्त्वे, दीर्घे रूपमिति भावः । अपपर्थदिति । ऋत्वाभावपक्षे बलवान्भवति । जीवति वेत्यर्थः । उर्ऋत् । 'जिघ्रतेर्वा' इत्यतो वेति वर्तते । इररारामिति । ऋकारोपधे तु 'उपधायाश्च' इत्यचीकृतदित्यादौ इर् प्राप्तः, श्रमीमृजदित्यत्र मृजेर्बृद्धिरार् प्राप्तः, इतरेषाम् ऋदुपधानां गुणेन श्रपीपृथदित्यादावर् इति विवेकः नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न Page #394 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ १५५५ सम्बन्धने । सम्बयति । अससम्बत् । शम्ब ११५६ च। अशशम्बत् । साम्ब इत्येके । भन १५५७ अदने । कुट्ट १५५८ छेदनभर्सनयोः । पूरणे इत्येके । कुट्टयति । पुट्ट १९५६ चुट्ट १५६० अल्पीभावे। अट्ट १९६१ षुट्ट १५६२ अनादरे । प्रयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वाद् 'न न्द्रा:-' (सू २४४६) इति निषेधः । प्राहिटत् । लुण्ठ १९६३ स्तेये । लुण्ठयति । लुण्ठति इति 'लुठि स्तेये' इति भौवादिकस्य । शठ १५६४ श्वठ १५६५ प्रसंस्कारगत्योः । श्वठि इत्येके । तुजि १५६६ पिजि १५६७ हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिजयति । इदिस्करणात् तुञ्जति पिअति । तुज पिज इति केचित् । लजि लुजि इत्येके । पिस १५६८ गती। पेसयति। पेसति इति तु शपि गतम् । षान्त्व १५६६ सामप्रयोगे। श्वरक १५७० वल्क १५७१ परिभाषणे । ष्णिह १५७२ स्नेहने । स्फिट इत्येके। स्मिट १५७३ अनादरे । अषोपदेशत्वान्न षः । असिस्मिटत् । ग्मि अनादरे इत्येके । डिवस्यावयवेऽच. द्विवचनेऽचीति निषेधाद् गुणात्प्राग द्वित्वे उरदत्वे हलादिशेष ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यत्र लघुपरकत्वाभावेन सन्वत्त्वविरहादित्त्वदी? नेति भावः । अट्ट पुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचत्वाभ्यां निर्देश इति भावः। दोपधत्वस्य प्रयोजनमाह ष्टुत्व. स्येति । तथा च दकारं विहाय टि इत्यस्य द्वित्वे श्राद् टिटत् इति स्थिते दस्य टुत्वे चर्वे च आट्टिटत् इति रूपमिष्टं सिध्यति । स्वाभाविकटोपधत्वे तु 'न न्द्राः' इति निषेधाभावात् टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । गृह्णाति । तथा च अचीक्लुपदित्यत्र 'उर्ऋत्' इत्यनेन ऋवणे सति अचीकृपदिति प्रसज्येतेति चेत् । मैवम् । लत्वस्यासिद्धत्वेन प्रथमम् 'उर्ऋत्' इत्यस्य प्रवृत्तौ पश्चात् 'कृपो रो लः' इत्यनेन ऋकारैकदेशस्य लुकारैकदेशविधानादिष्टसिद्धः । न च चलीक्लृप्यत इत्यादौ रीगागमादेर्लत्वार्थ 'कृपो रो लः' इत्यस्यावश्यकत्वेऽपि कृपूधातुः 'क्लपू सामर्थ्य' इत्येव पठ्यताम् । एवं हि प्रक्रियालाघवं लभ्यते । ऋकारैकदेशस्य लुकारैकदेश इति व्याख्यानक्कशोऽपि न भवतीति वाच्यम् । अचीक्लुपदित्यत्र 'उत्' इत्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात् । 'कृपो रो लः' इत्यनेन ऋकारैकदेशस्य लकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात् । इदं च कैयटरीत्योक्तम् । नत्विदं क्षोदक्षमम् 'ऋत उत्' इत्यनेन तपरकरणेन लुवर्णप्राहकत्वे रूपसिद्धेः स्पष्टत्वात् । अयं दोपध इति । टोपधत्वे त्वाटिट्टदिति स्यादिति भावः। शठ श्वठ । शाठयति । Page #395 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [ चुरादि ३९२ ] रितार्थत्वारिणजन्तात्तङ् । स्माययते । श्लिष १५७४ श्लेषणे । पथि १५७५ गतौ । पन्थयति, पन्थति । पिच्छ १५७६ कुट्टने । छदि १५७७ संवरणे । छन्दयति, छन्दति । श्रण १५७८ दाने । प्रायेणायं विपूर्वः। । विश्राणयति । तड १५७६ प्राधाते । ताडयति । खड १५८० खडि १५८१ कडि १५८२ भेदने । खाडयति । खण्डयति । कण्डयति । कुडि १५८३ रक्षणे । गुडि १५८४ वेष्टने । रक्षणे इत्येके । कुठि इत्यन्ये । अवकुण्ठयति, अवकुण्ठति । गुठि इत्यपरे । खुडि १५८५ खण्डने । वटि १५८६ विभाजने । वडि इत्येके। मांडे १५८७ भूषायां हर्षे च । भडि १५८८ कल्याणे। छई १५८६ वमने । पुस्त १५६० बुस्त १५६१ श्रादरानादरयोः। चुद १५६२ संचोदने । नक्क १५६३ धक्क १५६४ नाशने। णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति । चक्क १९६५ चुक्क १५६६ व्यथने । तल १५६७ शौचकर्मणि । तल १५६८ प्रतिष्ठायाम् । तुल १५६६ उन्माने । तोलयति । अत्तुलत् । कथं तुलयति तुलना इत्यादि । '-अतुलोपमाभ्यां-' (सू ६३०) इति निपातनादादन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् । दुल १६०० उत्क्षेपे । पुल १६०१ महत्त्वे । चुल १६०२ समुच्छ्राये। मूल १६०३ रोहणे । कल १६०४ बिल १६०५ क्षेपे । बिल १६०६ भेदने । तिल १६०७ स्नेहने । चल १६०८ भृतौ । पाल १६०६ रतणे । लूप १६१० मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धः किमर्थं रिकरणमित्यत श्रात णिजन्तात्तङिति । तवेत्यर्थः । अकत्रभिप्रायेऽपि फले जिन्तादात्मने नार्थ विकरणमिति यावत् । ननु कृतेऽपि विस्करणे णिजन्तस्य उत्त्वाभावात् कथा - प्रयोजनलाभ इत्यत आह ङित्त्वस्य अवयवे अचरितार्थत्वादिति । न्यन्तावयवे मिधातौ ङित्त्वं व्यर्थम् , तस्य णिचं विना प्रयोगाभावात् । ततश्चावयवे श्रुतं ङित्त्वं रायन्तादेव कार्य साधयतीत्यर्थः । स्माययते इति । णिन्चि वृद्धा बायादेशे स्मायि इति ण्यन्ताल्लटस्तिपि शपि गुणायादेशाविति भावः । असिकायत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति । 'एयास. श्रन्थो युच्' इति भावः । समाधत्ते अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोर्यन्तात्पचाद्यचि निपातनाद् गुणाभावे स्त्रीत्वे तुलाशब्द आदन्तः । ततस्तत्करोति तदाचष्टे इति णिचि इष्टवत्त्वात् टिलोपे तुलि इति रायन्ताल्लटस्तिपि युचि असंस्कृतो भवति गच्छति वेत्यर्थः। स्माययत इति । आत्वं तु नेह भवति । 'नित्यं स्मयतेः' इति निर्देशेन 'स्मिङ् ईषद्धसने' इति भौवादिकादेव हेतुमएणौ तद्विधानात् । श्रण दाने । विश्राणनं वितरणम् । चुद संचोदने । ‘ण्यासश्रन्थ:-' इति Page #396 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ हिंसायाम् । शुल्ब १६११ माने । शूर्प १६१२ च । चुट १६१३ छेदने। मुट १६१४ संचूर्णने । पडि १६१५ पसि १६१६ नाशने । पण्डयति, पण्डति । पंसयति, पंसति । ब्रज १६१७ मार्ग १६१८ संस्कारगत्योः । शुल्क १६१६ प्रतिस्पर्शने । चपि १६२० गत्याम् । चम्पयति, चम्पति । क्षपि १६२१ तानस्याम् । क्षम्पयति, चम्पति । तजि १६२२ कृच्छ्र जीवने। श्वत १६२३ गस्याम् । श्वभ्र १६२४ च । ज्ञप १६२५ मिञ्च । अयं ज्ञाने ज्ञापने च वर्तते । २५६८ मितां ह्रस्वः । (६-४-६२) मितामुपधायाः हस्वः स्यारणौ परे। ज्ञपयति । यम १६२६ च परिवेषणे । चान्मित् । परिवेषणमिह वेष्टनम् । न तु च तुलयतीति तुलनेति च रूपम्। श्राकारलोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । वाजयति । मार्गयति । यद्वा । मार्गेति न धात्वन्तरम् । व्रजधातुर्गिसंस्कारे गतौ चेत्यर्थः । शप मिच्चति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मिर्वकार्यभागिति वा । धातुपाठे अर्थनिर्देशाभावा. दाह अयमिति । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने 'श्लाघनुङ्स्थाशपां ज्ञीप्यमानः' इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः । मितां हवः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति 'दोषो णौ' इत्यतो णाविति चानुवर्तते, तदाह मितामुप. धाया इत्यादिना । शपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । इति अनुकृष्यते इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक् चेत्यर्थः । मित्संज्ञक इति वा। परिवेषणमिह युचि चोदना। वज मार्ग। वाजयति । मार्गयति । केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक एव धातुर्गिसंस्कारे गतौ चेति व्याचख्युः । शप मिच्च । चाद्गतावित्येके । ज्ञपधातुणिचं लभते मित्संज्ञकश्चेत्यन्ये । ज्ञाने ज्ञापने चेति । 'प्रतिपज्ज्ञप्तिचेतनाः' । प्रच्छ जीप्सायामित्यत्र ज्ञाने । 'श्लाघनुङ्-' इति सूत्रे ज्ञीप्स्यमानो बोधयितुमिष्यमाण इति व्याख्याया ज्ञापने च प्रयोगदर्शनादिति भावः । वेष्टनमिति । 'परिवेषस्तु परिधिः' इत्यमरः । 'न त्वित्यादि । अयं भावः-घटादौ 'यमोऽपरिवेषणे' इति पठितं तत्र परिवेषणमिति हेतुभएण्यन्तस्य रूपम् । हेतुमएण्यन्तस्य हि भोजना वेष्टना चार्थः। तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौ 'यच्छतिर्भोजनातोऽन्यत्र मिति व्याख्यातं तथाप्यत्रत्यप्रन्थानुगुण्येनोपलक्षणतया तयाख्येयमित्याहुः । अत्रेद बोध्यम्-घटादौ 'यमोऽपरिवेषणे' इत्यत्र परिपूर्वकस्य विषेणिजन्तस्य ल्युटि रूपम् , 'यम च परिवेषणे' इत्यत्र तु केवलस्यैव ल्युटि रूपं Page #397 -------------------------------------------------------------------------- ________________ ३६४ ] सिद्धान्तकौमुदी । चह १६२७ भोजना, नापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः परिकल्पने । चहयति । श्रचीचद्दत् । कथादौ वक्ष्यमाणस्य तु श्रदन्तखेनाग्लोपित्वाद्दीर्घसम्बद्भावौ न । श्रचचहत् । चप इत्येके । चपयति । रह १६२८ त्यागे इये | रत् । कथादेस्तु श्रररहत् । बल १६२६ प्राणने । बलयति । चिञ् वेष्टनमिति । ' परिवेषस्तु परिधिः' इति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे 'रायासश्रन्थो युच्' क्लीबत्वं लोकात् । भोजनेत्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हेतुमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरएयन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । न च वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्वविधिर्व्यर्थ इति वाच्यम्, 'न कम्यमिचमाम्' इति मित्त्वप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रे परिवेषणे इति पर्युदासेन भोजनतोऽन्यत्र वेष्टनेऽर्थे मित्त्वनिषेधस्य प्राप्तौ मिवप्रापणार्थत्वाद् ‘यमोऽपरिवेषणे' इत्यत्र परिवेषणशब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेत्त्विनिषेधस्य प्रसङ्गात् । अत एव यमिर्भोजनातोऽन्यत्र न मिदिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोsपरिवेषणे' इति मित्त्वनिषेधविधौ भोज - नायाः पर्युदासादेव तत्र मित्त्वनिषेधाभावादमन्तत्वादेव मित्त्व प्राप्तेरि चुरादौ परि वेषणशब्देन वेष्टनमेव विवक्षितं न तु भोजनेत्यास्तां तावत् । चह परिकल्पन इति । इत श्रारभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । श्रतस्तेषां मित्त्वाद् णिचि हखः, तदाह चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह कथादाविति । कथादयोऽदन्ता इति वदयन्ते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद् वृद्धयभावे मित्त्वाद् खे चन विशेषः । तथापि श्रदन्तात् चङि गौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे श्रचचहदिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थाने चप इत्येके पठन्तीत्यर्थः । 'रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रद्दधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोधः । 'रह त्यागे' इत्यस्यापि कथादि - पाठफलमाह कथादेस्तु अररहदिति । श्रदन्तत्वेन ग्लोपित्वान्न दीर्घ सन्वत्त्वे न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु परिवेषण इत्यनेन श्रमन्तत्वप्रयुक्तमित्यस्य १ 'परिकल्कने' इति क्वाचित्कः पाठः । 1 [ चुरादि Page #398 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ | बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६५ १६३० चयने । २५६६.चिस्फुरोर्णो । ( ६-१-५४ ) त्रं वा स्यात् । २५७० अर्तिहीग्लीरीक्नूयीक्ष्माय्यातां पुगौ । ( ७-३-३६) एष पुक् स्याण्णौ । चपर्यात, चययति । जिस्करणसामर्थ्यादस्य णिज्विकल्पः । चयते । प्रणिचयति, प्रनिचयति । 'नान्ये मितोऽहेतौ' (ग सू १६८ ) । श्रहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः तेन शमादीनाममन्तत्वप्रयुकं मिखं न । इति भावः । बल प्राणने । च इत्यनुवृत्त्या मित्त्वस्यानुकर्षणाद्वस्वं मत्वाह बलयतीति । चिस्फुरोर्णो । 'आदेव उपदेश -' इत्यत श्रादिति 'विभाषा लीयतेः ' इत्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति यत्त्वं वा स्यादिति । चिञो णिचि त्वचा इ इति स्थिते अर्तिही । श्रर्ति ही ब्ली री क्नूयी मायी आत् एष द्वन्द्वात् षष्ठी । पुक् गौ इति छेदः, तदाह - एषां पुक् स्याणौ इति । पुकि ककार इत्, उकार उच्चारणार्थः कित्त्वादन्तावयवः । चाप् इ इति स्थिते चेत्यनुवर्त्य मित्त्वस्यानुकर्षणेन मित्त्वास्वे चपि इत्यस्मात्तिबादौ परिनिष्ठितमाह चपयतीति । यत्त्वाभावपक्षे वाद चययतीति । चणिचि वृद्धौ श्रायादेशे मित्त्वादुपधाहस्व इति भावः । ननु चिञ्धातोरिह ञित्करणं व्यर्थम्, ण्यन्ताद् णिचश्चेत्येव उभयपदसिद्धेः । चौरादिकस्यास्य नित्यं यन्तत्वेन चयति चयते इति केवलस्याण्यन्तस्य शशशृङ्गायमाणत्वादित्यत आह ञित्करणसामर्थ्यादिति । एवं च णिजभावपत्ते उभयपदार्थमिह ञिःकरणमर्थवदिति भावः । ' शेषे विभाषाऽकखादौ -' इति णत्वविकल्पं मत्वाह प्रणिचयति, प्रनिचयति इति । 'नान्ये मितोऽहेतौ ' इति चुरादिगणसूत्रम् । श्रहेताविति च्छेदः । ' हेतुमति च' इति सूत्रेण विहितो णिच् हेतुशब्देन विवक्षितः । स न भवतीत्यहेतुः स्वार्थणिच् । तस्मिन्परे इति लभ्यते । किमपेक्षया अन्ये इत्याकाङ्क्षायां इतः प्राक् पठितज्ञपादिचिञन्तेभ्य इति लभ्यते, तदाह हेतौ स्वार्थे णिचीत्यादिना । अहेतावित्यस्य व्याख्यानं स्वार्थे णिचीति । तेनेति । ज्ञपादिचिञन्तव्यतिरिक्लचुरादीनां मित्त्वनिषेधेनेत्यर्थः । शमादीनामिति । शम निषेधेऽपि ‘यम च परेिवेषणे' इत्यनेन मित्त्वं सिध्यतीति दिक् । चिस्फुरो ‘आदेच उपदेशे-' इत्यत श्रादित्यनुवर्तले 'विभाषा लीयतेः' इत्यतो विभाषाग्रहणं च ' तदाह त्वं वा स्यादिति । श्रर्तिही । परत्वादन्तरङ्गत्वाच्च श्रादौ पुक् पश्चाद्गुणः । श्रर्पयति । हेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । चमापयति । स्थापयति । चपयतीति । वर्णग्रहणे लक्षण प्रतिपदोक्लपरिभाषा न प्रवर्तते । 'आतोऽनुपसर्गे' इति कबाधनाय 'ह्वावामश्च' इत्यारम्भादिति भावः । ज्ञपा 1 । I Page #399 -------------------------------------------------------------------------- ________________ ३६६ ] सिद्धान्तकौमुदी । [ चुरादि 1 घट्ट १६३१ चलने । मुस्त १६३२ सङ्घाते । खट्ट १६३३ संवरणे । वह १६३४ फिट्ट १६३५ बि १६३६ हिंसायाम् । पुल १६३७ सङ्घाते । पूर्ण इत्येके । पुण इत्यन्ये । पुंस १६३८ अभिवर्धने । टकि १६३६ बन्धने । टङ्कयति, टङ्कति । धूस १६४० कान्तिकरणे । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्तः इत्यपरे । कीट १६४१ वर्णे । चूर्ण १६४२ संकोचने । पूज १६४३ पूजायाम् । श्रर्क १६४४ स्तवने । तपने इत्येके । शु १६४५ श्रालस्ये । शुठि १६४६ शोषणे । शुण्ठयति, शुण्ठति । जुड १६४७ प्रेरणे । गज १६४८ मार्ज १६४६ शब्दार्थौ । गाजयति । मार्जयति । मर्च १६५० च । मयति । घृ १६५१ प्रस्रवणे । स्स्रावणे इत्येके । पचि १६५२ विस्तारवचने । पञ्चयति । पञ्चते इति व्यक्तार्थस्य शपि गतम् । तिज १६५३ निशाने । तेजयति । कृत १६५४ संशब्दने । २५७१ उपधायाश्च । ( ७ - १ - १०१ ) धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । 'उपधायां च ' ( सू २२६५ ) इति दीर्घः । कीर्तयति । 'उर्ऋत्' ( सू २५६७ ) अचीकृतत् अचिकीर्तत् । वर्ध १६५५ छेदनपूरणयोः । कुत्रि " अालोचने श्रम रोगे इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । श्रमन्तत्वेति 'जनीजृष्वनसुरजोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः । कृत संशध्दन । उपधायाश्च । 'ऋत इद्धातो:' इत्यनुवर्तते, तदाह धानोरित्यादिना चत्वि 'उऋत्' इत्युपधाया ऋत्त्वपक्षे आह अचीकृतदिति । उपधाया वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्व 'दीर्घो लघोः' इति दीर्घ इति भावः । ऋत्त्वाभावपक्षे यह अचिकीर्तदिति । हृत इत्वं रपरत्वे 'उपधायां च' इति दीर्घे कीर्त इत्यस्य द्वित्वे हलादिशेषे अभ्यासहखे कुत्वमिति भावः । लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः 1 दिभ्य इति । मुख्यमते पञ्च ज्ञपादयः । मतान्तरे तु सप्त । पूर्णइत्येके । पूणेत्यन्ये इति । ईदृशेषु पाठशुद्धिर्निर्णेतुमशक्या । श्रतएव क्षीरस्वाभिनोक्तम् — 'पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । न विद्मः किं जहीनोऽच किमुपादद्महे वयम्' इति । पूल । पूर्णादिषु पाठे भ्रंशः । वजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थं भ्रंशः । आगमभ्रंशात् शास्त्रभ्रंशात् । चूर्ण संकोचने । प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः । मर्च चेति । क्वचिद्धातुपाठेऽस्यादृष्टत्वेऽपि नायमप्रामाणिक इति मन्तव्यम् । 'मिदचोऽन्त्यात्परः' इति सूत्रे कैयटेनास्योपन्यस्तत्वात् । ' मर्तो मर्त मर्चयति द्वयेन' इति प्रयोगदर्शनाच्च । उपधायाश्च । 'ऋत इद्धातो:' इति वर्तते, तदाह धातोरुपधाया इति । ननु 'ऋत इद्धातो:' इति पूत्रे घातोर्ऋत इति Page #400 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ३६७ १६५६ श्राच्छादने । कुम्बयति कुभि इत्येके । लुबि १६५७ तुबि १६५८ श्रदर्शने । अर्दने इत्येके । हृप १६५६ व्यक्तायां वाचि । लप इत्येके । चुटि १६६० छेदने । इल १६६१ प्रेरणे । एलयति । ऐलिलत् । म्रत १६६२ म्लेच्छने । म्लेच्छ १६६३ अव्यक्तायां वाचि । ब्रूस १६६४ बर्ह १६६५ हिंसायाम् । केचिदिह गर्ज गर्द शब्दे, गर्ध अभिकाङ्क्षायाम् इति पठन्ति । गुर्दे १६६६ पूर्व निकेतने । जसि १६६७ रक्षणे । मोक्षणे इति केचित् । जंसयति, जंसति । ईड १६६८ स्तुतौ । जसु । १६६६ हिंसायाम् । पिडि १६७० सङ्घाते । रुष १६७१ रोषे । रुट इत्येके । टिप १६७२ क्षेपे । ष्टुप १६७३ समुच्छ्र । ये । " श्री कुरमादात्मनेपदिनः 'कुस्म नाम्नो वा' इति वच्यते । तमभिव्याप्येत्यर्थः । श्रकर्तृगामिफलार्थमिदम् | चित १६७४ सचेतने । चेतयते । श्रचीचितत । दशि १६७५ दंशने । दंशयते । श्रददंशत | इदिवाणिजभावे दंशति । श्याकुस्मीयमात्मनेपदं णिच्संनियोगेनैवेति व्याख्यातारः । नलोपे सञ्जिसाहचर्याद् भ्वादेरेव ग्रहणम् । दसि १६७६ दर्शनदंशनयोः । दंसयते, दंसति । दस इत्यप्येके । डप १६७७ डिप १६७८ संघाते । तत्रि १६७६ कुटुम्बधारणे । तन्त्रयते । चान्द्रा धातुद्वयमिति मत्वा कुटुम्बयते इत्युदाहरन्ति मत्रि १६८० गुप्तपरिभाषणे । स्प - आकुस्मादित्यत्र श्राङभिविधाविति मत्वाह तमभिव्याप्येति । ननु 'णिचश्च' इति सिद्धे आत्मनेपदविधानं व्यर्थमित्यत आह अकर्तृगामीति । ननु 'दशि दंशने' णिजभावे दंशति इति कथम् । श्राकुस्मीयत्वेन जिभावेऽपि तो दुर्वा - रत्वादित्यत आह आकुस्मीयमिति । 'दंशसञ्जख शपि' इति नलोपमाशङ्कयाह वैयधिकरण्येन व्याख्याने सिद्धमिष्टमिति किमनेन सूत्रेणेति चेत् । मैवम् । तथा हि सति ऋकारीयतीत्यत्रापि इत्वप्रसङ्गात् । श्रर्दन इत्येक इति । अत्र वदन्ति - श्रदने लुबिबी भ्वाद पठितौ तयोस्तत्र पाठो वृथा स्यात् । इदित्वादेव लुम्बति तुम्बतीत्यादिरूपसिद्धेः । श्रदर्शने त्वर्थेऽर्थभेदाद् भ्वादिपाठः सार्थक इत्यर्दनार्थत्वं चौरादिकयोरयुक्तमित्यस्वरसादेक इत्युक्तमिति । म्रक्ष म्लेच्छने । म्रक्षणेऽप्ययम् । तच्च तैलादिनाऽभ्यञ्जनम् । म्रक्षयति । श्रमम्रक्षत् । गुर्द पूर्व निकेतने । गुर्दयति । पूर्वयति । केचित्तु पूर्वनिकेतने इति पठित्वा गुर्दधातुः पूर्वनिवासे वर्तते इति व्याचक्षते । जसु हिंसायाम् । क्त्वायामिड्डिकल्पार्थमुदित्करणमिति तत्सामर्थ्यादस्य णिजनित्यः । जासयति । जसति । जसित्वा । जस्त्वा । जस्त्वम् | चित संचेतने । 1 संचेतनं मूर्च्छाद्यवस्थानिवृत्त्युत्तरकालिकं ज्ञानम् । दंशतीति । इह 'दंशसञ्ज -' इति नलोपमाशङ्कयाह सञ्जिसाहचर्यादिति । स्पश | स्पाशयते । 'अत्स्मृदृत्वर - ' Page #401 -------------------------------------------------------------------------- ________________ ३६८ ] सिद्धान्तकौमुदी। [ चुरादि. १६८१ ग्रहणसंश्लेषणयोः । तर्ज १६८२ भस्स १६८३ तर्जने। बस्त १६८४ गन्ध १६८५ अर्दने । बस्तयते । गन्धयते । विष्क १६८६ हिंसायाम् । हिष्क इत्येके। निष्क १६८७ परिमाणे। लल १६८८ ईप्सायाम् । कूण १६८९ संकोचे । तूण १६६० पूरणे । भ्रण १६६१ श्राशाविशङ्कयोः । शठ १६६२ श्लाघायाम् । यक्ष १६६३ पूजायाम् । स्यम १६६४ वितर्के । गूर १६६५ उद्यमने । शम १६६६ लक्ष १६९७ पालोचने । 'नान्ये मिन:-' इति मित्त्व. निषेधः । कुस्स १६६८ अवक्षेपणे । त्रुट १६६६ छेदने। कुट इत्येके । गल १७०० स्नवणे । भल १७०१ आभएडने । कूट १७०२ आप्रदाने। अवसादने इत्येके । कुट १७०३ प्रतापने । वम्चु १७०४ प्रलम्भने । वृष १७०५ शनिबन्धने। शनिबन्धनं प्रजननसामर्थ्य, शनिबन्धश्च । वर्षयते । मद १७०६ तृप्तियोगे। मादयते । दिवु १७०७ परिकूजने । गृ १७०८ विज्ञाने । गार यते । विद १७०६ चेतनाख्याननिवासेषु । वेदयते।। नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत । अत्स्मृदृत्वर-' इति अभ्यासस्य अत्त्वमित्त्वापवादः। गूर उद्यमने । अयं दीपधः । गूरयते । तुदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दिवादौ तु 'धूरी, री हिंसागत्योः' इति दीर्घोपध एवेति केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे 'वेकरणभेदं संगृह्णाति इत्यादिनाऽभ्यासस्य अत्वम् । इत्वापवादः। अपस्पशत् । तर्ज भर्स तर्जने । तर्जयते । भद्यते । 'तर्जयन्निव केतुभिः' इति प्रयोगस्तु णिजन्तादस्मा. दौवादिकात् तर्जतेर्वा हेतुमरिणचि बोध्यः। भ्रण । भ्रूणयते । 'भ्रूणोऽभके स्त्रैणगर्भे' इत्यमरः। गूर उद्यमने । दीर्घोपधोऽयम् । गूरयते । हस्वोपधस्तु दिवादौ तुदादौ चेति मनोरमायां स्थितम् । यद्यपि तुदादौ गुरी उद्यमने ति पाठाद्धस्वोपध एव तथापि दिवादी धूरी गूरी हिंसागत्योरिति पाठान्नास्ति हस्वोषध इति नव्याः । शम लक्ष। ननु 'निशामय तदुत्पत्तिम्' इत्यत्र शामय इत्येता शमु उपशम इत्यस्मारिणचि रूपं चेद् अमन्तत्वान्मित्त्वे सति ह्रस्वेन भाव्यमित्याश् कय कथमनेन सिद्धमिति वदन्ति । आकुस्मीयत्वात्तलि निशामयस्वेति रूपस्य सर्वमतत्वादिति चेत् । अत्राहु:-स्वार्थण्यन्तादस्मद्धेतुमरिणचि निशामयेति रूपम् । न चार्थासंगतिः । 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते' इति सिद्धान्तादिति। कुत्स अवक्षेपणे । 'यूनश्च कुत्सायाम्' इति निर्देशादा । कुत्सा । 'एयासश्रन्थ-' इति युच् । कुत्सना । भल । आभण्डनं निरूपणमित्याहुः। वञ्चु प्रलम्भने । ल्युटि वञ्चनम् । उदित्क. रणस्य क्त्वायामिड्डिकल्पार्थत्वारिणजनित्यः । वञ्चयति । वञ्चति । वचित्वा । वञ्चित्वा। Page #402 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६ सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्राप्तौ श्यन्लुक्नम्शेविदं क्रमात् ॥ मान १७१० स्तम्भे । मानयते । यु १७११ जुगुप्सायाम् । यावयते । कुस्म १७१२ नाम्नो वा (ग सू १६६ ) । कुस्म इति धातुः कुत्सितसयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्म इति प्रातिपदिकम् । ततो धास्वर्थे णिच् । इत्पाकुस्मीयाः । चर्च १७१३ अध्ययने । बुक्क १७१४ भषणे । शब्द १७१५ उपसर्गादाविष्कारे च । चाडाषणे । प्रतिशब्दति । प्रतिश्रुतमाविष्करो. तीत्यर्थः । अनुपसर्गाश्च प्राविष्कारे इस्येव । शब्दयति । कण १७१६ निमीखने सत्तायां विद्यते इत्यादिश्लोकेन । कुस्म नानो वा । गणसूत्रम् । कुस्मेति पृथक्पदम् अविभक्तिकम् , तदाह कुस्म इति धातुरिति । कुत्सितस्मयने वर्तते इति शेषपूरणं व्याख्यानादिति भावः । कुस्मयते इति । श्राकुस्मीयत्वादकरेंगेऽपि फले आत्मनेपदम् । आकुस्मादात्मनेपदिन इत्यत्र अाङभिविधावित्याश्रयणादिति भावः। अचुकुस्मतेति। उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभा. वान्न सन्वत्त्वमिति भावः । नानो वेत्यंशं व्याचष्टे अथवेति। नाम प्रातिपदिकम् , तस्माद्वा णिज्भवतीत्यर्थः । तच्च प्रातिपदिक कुस्मशब्दात्मकमेव गृह्यते प्रत्यासत्त्या। तथा च कुस्मेति धातोः कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् । तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाद् णिचि विशेषमाह तत इति । तस्मात् प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे श्राचष्टे इत्यर्थे वेत्यर्थः । न च 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम्, 'आकुस्मादास्मनेपदिनः' इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः। शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुः अाविष्कारे वर्तते इत्यर्थः । अनुपसर्गाश्चेति । अनुपसर्गात्परोऽपि शब्दधातुः णिचं लभते इत्यर्थः । आविष्कारे इत्यस्यैवानुवृत्त्यर्थ वक्त्वा । 'वञ्चिलुच्युतश्च' इति सेटः क्त्वः कित्त्वविकल्पनात् पाक्षिको नलोपः । इडभावे तु नित्यम् । निष्ठायां तु वक्तम् । 'यस्य विभाषा' इतीसिनषेधो नानो वेति वाशब्दं व्याचष्टे अथ वेति । प्रातिपदिकमिति । 'अन्येष्वपि दृश्यते' इति सूत्रे अन्यभ्योऽपीति वक्ष्यमाणत्वात्कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपे 'कुगति-' इति समासे च निष्पन्नमित्यर्थः । यद्यपि कुपूर्वस्य स्मिङो लडादिषु कुस्मयते इत्यादि सिद्ध तथापि प्रकुस्मयते इत्यादि न सिध्येदुपसर्गस्य धातुना व्यवधानायोगात् । कुस्मयांचक्रे इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान् । इत्याकुस्मीयाः। चर्च। सर्वोऽपि चुरादिणिच् पाक्षिक इति पक्षे । 'गुरोश्च हलः' इत्यप्रत्ययः। चर्चा। कण निमी Page #403 -------------------------------------------------------------------------- ________________ ४०० ] सिद्धान्तकौमुदी। [ चुरादिकाणयति । 'णौ चड्यपधाया हस्वः' (सू २३१४) 'कारयादीनां वा' (वा ४६१३) इति विकल्प्यते । अचीकणत् , अचकाणत् । जभि १७१७ नाशने । जम्भयति, जम्भति । पूद १७१८ क्षरणे । सूदयति । प्रसूषुदत् । जसु १७१६ ताडने । जासयति, जसति । पश १७२० बन्धने । पाशयति । श्रम १७२१ रोगे । पामयति । 'नान्ये मित-' इति निषेधः । प्रम गत्यादौ शपि गतः। तस्माद्धेतुमरणो 'न कम्यविचमाम्' इति निषेधः। श्रामयति । चट १७२२ स्फुट १७२३ भेदने । विकासे शशपोः स्फुटति स्फोटते इत्युक्रम् । घट १७२४ सङ्घाते । घाटयति । 'हन्त्यर्थाश्च' ( ग सू २००)। नवगण्यामुक्का अपि हन्त्याः स्वार्थे णिचं लभन्ते इत्यर्थः । दिवु १७२५ मर्दने । उदित्वाद्देवतीत्यपि अर्ज १७२६ प्रतियत्ने । अयमर्थान्तरेऽपि द्रव्यमर्जयति । घुषिर् १७२७ विशब्दने । घोष. यति । 'घुषिरविशब्दने' (सू ४०६३ ) इति सूत्रे 'अविशब्दने' इति निषेधा लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अधुषत् , अघोषीत् । पृथगुक्तिः। शब्द आविष्कारे चेत्येतावत्येवोक्ने अनुपसर्गाद्भाषगाऽपि स्यात् , तदाह आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिक 'भ्राजभासभाष-' इति सूत्रे भाष्ये पठितम् । 'काणि राणि श्राणि भाणि हेठि लोपयः षट्कारयादयः' इति भाष्यम् । अचीकणदिति । ह्रस्वत्वपक्षे लघुपरत्वाद यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोहिंसा गमनं चार्थः । एतदर्थकाः ये धातवो भ्वादिषु नवसु गणेषु पठिताः ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् , तदाह नवगण्यामित्यादि। दिवु मर्दने । उदित्वादिति । उदित्करणम् ‘उदितो वा' इति क्त्वायामिड्. विकल्पार्थम् । यूत्वा, देवित्वा । इडभावे ऊन् । इटि तु 'न तना सेट्' इति कित्त्वनिषेधाद् गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन त्वा. यामिड्विकल्पस्य अप्रसक्तेरुदित्करणं व्यर्थ सज्ज्ञापयति अस्य दिवुधातोः णिज्वि. कल्प इतीति भावः । घुषिर् विशब्दने । विशब्दनं शब्देन स्वाभिप्रायाविष्करणं प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः। घोषयतीति । शब्देन लने । एकनेत्रनिमीलन एवायं शब्दः स्वभावात् । काणः। काण्यादीनामिति । एते हेतुमएण्यन्तेषु वक्ष्यन्ते। हन्त्यर्थाश्च । तेन घातयति हन्तीत्येतौ समानायौँ । अर्ज। प्रतियनो गुणाधानम् । अर्जयतीति । संगृह्णातीत्यर्थः । घुषिर् । अविशब्दनं प्रतिज्ञानम् । निषेधाल्लिङ्गादिति । घुषिरविशब्दन इति सूत्रेण अवि Page #404 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोषिनीसहिता। [४०१ एयन्तस्य तु मजूघुषत् । बाङः क्रन्द १७२८ सातत्ये । भौवादिकः कन्दधातुराजानायथै उक्तः । स एवासपूर्वो पिचं लभते सातरये । माक्रन्दयति । अन्ये तु 'मापर्वो घुषिः कन्दसातस्ये' इत्याहुः । माघोषयति । खस १७२६ शिल्पयोगे। तसि १७३० भूष १७३१ मतकरणे । अवतंसयति, अवतंसति । भूषयति । अर्ह १७३२ पूजायाम् । ज्ञा १७५३ नियोगे। प्राज्ञापयति । भज १७१४ श्राणने । शृधु १७३६ प्रसहने। प्रशशर्धत् , अशीऋधत् । यत १०३६ स्वाभिप्रायमाविष्करोतीत्यर्थः, प्रतिजानीते इति वा । लिङ्गादिति । इएिनषेधप्रकरणे 'घुषिर् अविशब्दने' इति सूत्रम् । अविशन्दनार्थकाद् घुषधातोः निष्ठायामिएन स्यादित्यर्थः । यथा धुष्टा रज्जुः । प्रसारितेत्यर्थः । अविशब्दने इति किम् ? अवघुषितं वाक्यम् । प्रतिज्ञातमित्यर्थः । अत्र विशब्दनार्थकत्वानेएिनषेध इति स्थितिः । तत्र विशब्दनार्थकस्य घुषधातोः चौरादिकत्वेन रायन्तत्वनियमारिणचा व्यवधानात्ततः पण निष्ठा नास्त्येवेति इगिनषेधे विशब्दनपर्युदासो व्यर्थः सन् चौरादिकस्यास्य विशब्दनार्थकस्य घुषः गिचो विकल्पं गमयति। एवं च अवघुषितं वाक्यमित्यत्र चौरादिकघुषेर्विशब्दनार्थकस्य नेष्ठायाम् इरिनषेधो नेति भाष्ये स्पष्टम् । इरित्वाद वेति । णिजभावपः इति शेषः । ननु इरित्त्वादेव गिज्विकल्पे सिद्धे 'घुषिरविशब्दने' इति इएिनषेधसूत्रे अविशब्दने इति पर्युदासस्य णिज्विकल्पज्ञापकत्वाश्रयणक्लेशो भाष्ये व्यर्थ इति चेत्, न-भत एव भाज्यादिरित्त्वाभावविज्ञानात् । एवं च 'घुषिर् विशन्दने' इत्यत्र घुषिरित्यस्य इका निर्देशमाश्रित्य प्रथमान्तत्वमेवाश्रयणीयम् । इरित्वादब्वेति मूलं तु भाष्यविरोधापेक्ष्यमेवेत्यास्तां तावत् । प्राङः क्रन्द सातत्य इति । भारः परः कन्दधातुः अाह्वानसातत्येऽर्थे णिचं लभते इत्यर्थः। यद्वा पार इत्यनन्तरं घुषिरित्यनुवर्तते । ऋन्दसातत्ये इत्यर्थनिर्देशः, तदाह अन्ये विति । लस शिल्पयोग इति । कौशले इत्यर्थः । तसि भूषेति। अत्र तसिः प्रायेण अवपूर्वः, तदाह अवतंसयतीति । शानियोग इति । आपर्वः, तदाह प्राक्षापयतीति । श्रादन्तत्वात् पुक् । अजिज्ञपत् । यत शब्दने निष्ठाया इरिनषिध्यते विशन्दनार्थादेतस्मादनन्तरा निष्ठा नास्त्येव णिचा व्यवधानात् । अतो घुषिरविशन्दन इति भौवादिकादेव निष्ठाया इग्निषेधो भवेदिति किं विशब्दनप्रतिषेधेन · ततवानेनैव विशब्दमप्रतिषेधेनानियोऽस्य णिजिति ज्ञाप्यते इति भावः । इरित्करणादपि णिज्विकल्पः सिध्यतीति केचित् । शिल्पयोग इति । क्रियाकौशलं शिल्पम् । यत निकारोपस्कारयोः। यत्रो वा प्रेषो वा निकारः। निकारोपस्कारयोरिति पाठान्तरम् । क्रियानिघण्टौ 'यने प्रेवे निराकारे Page #405 -------------------------------------------------------------------------- ________________ ४०२] सिद्धान्तकौमुदी। [चुरादि निकारोपस्कारयोः । रक १७३७ लग १७३८ मास्वादने । रघ इस्येके । रग इत्यन्ये । अम्बु १७३६ विशेषणे। प्रशयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । प्रशति । एवं शृधुजसुप्रभृतीन मपि बोध्यम् । लिगि १७४० चित्रीकरणे । लिङ्गयति, लिङ्गति । मुद १७४१ संसर्गे। मोदयति सक्तून्घृतेन । स १७४२ धारणे । ग्रहणे इत्येके । वारणे इत्यन्ये । उध्रस १७४३ उम्छे । उकारो धास्ववयव इत्येके । नेत्यन्ये । ध्रासयति। ध्रसति । उध्रासयति । मुच १७४४ प्रमोचने मोदने च । वस १७४५ स्नेहच्छेदापहरणेषु । चर १७४६ संशये । प्यु १७४७ सहने । हसने चेत्येके । च्यावयति । ब्युस इत्येके । ज्योसयति । भुवोऽवकल्कने १७४८ । अवकल्कनं मिश्रीकरणमित्येके । चिन्तन मित्यन्ये । भावयति । कृपेश्च १७४६ कल्पयति । "प्रा स्वदः सकर्मकात्' (ग सू २०१) स्वदिमभिग्याप्य संभवत्कर्मभ्य एव च । प्रस १७५० ग्रहणे । ग्रासयति फलम् । पुष १७५१ धारणे । पोषयत्याभरणम् । दल १७५२ विदारणे । दालयति । पट १७५३ पुट १७५४ लुट १७५५ तुजि १७१६ मिजि निकारेति । तालव्यान्तःस्थादिः। यत्नो वा प्रैषो वा निकार । यातयति । अयीयतत् । अञ्चु विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति । 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः। ण्यन्तात्तु णिचा व्यवधानाद् इड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्य नित्यण्यन्तत्वादण्यन्तत्वम् असिद्धमित्यत श्राह अत एवेति । च्यु सहन इति । च्यावयति । अचुच्रवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तभूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेः णिच् स्यादित्यर्थः । कल्पयतीति । 'कृपो रो लः' इति लत्वम् । आस्वदः सकर्मकादिति । श्राभिविधौ, तदाह स्वदिमभिव्याप्येति । तत्र 'प्वद प्रास्वादने' इत्यस्य अकर्मकत्वादाह संभवत्कर्मभ्य इति । इत प्रारभ्य पादपे चाप्युपस्कृती। नित्योऽयं धान्यधनयोः प्रतिदाने' इत्युक्तम् । श्रस्यार्थः--यन्नाद्यर्थेषु चतुर्षु यतधातुं प्रयुञ्जीत । निसः परभागे चेत्प्रयुज्यते तदाऽयं धान्यधनयोः प्रतिदाने च वर्तत इति । ऋणं निर्यातयति । प्रतिददातीत्यर्थः । अञ्चु विशेषणे। विशेषणं व्यावर्तनम् । 'भुवोऽवकल्कने'। भूधातोणिच् स्यात् । भावयतीति । मिश्रीकरोति चिन्तयति वेत्यर्थः । कृपेश्च । कृपेणिच् स्यादवकल्कने । प्रास्वदः । अभिव्याप्येति । आकुस्मादिति पूर्वत्र श्राधृषादागर्वादिति परत्र च श्राडोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्याख्यानमुचितमिति भावः । अन्ये त्वापर्वकात्स्वदः सकर्मकारिणजिति म्याचख्युः । श्रास्वदीयेषु धातवः सर्वे Page #406 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४०३ १७५७ पिजि १७५८ लुजि १७५६ भजि १७६० बधि १७६१ त्रसि १७६२ पिसि १७६३ कुसि १७६४ दशि १०६५ कुशि १७६६ घट १७६७ घटि १७६८ बृहि १७६६ बर्ह १७७० वल्ह १७७१ गुप १७७२ धूप १७७३ विच्छ १७७४ चीव १७७५ पुथ १७७६ लोक १७७७ लोच १७७८ पद १७७६ कुप १७८० तर्क १७८१ वृतु १७८२ वृधु १७८३ भाषार्थाः । पाटयति। पोटयति । लोटयति। तुम्जयति । तुजति । एवं परेषाम् । घाटयति । घण्टयति। २५७२ - नाग्लो. पिशास्वृदिताम् । (७-४-२)णिज्यग्लोपिनः शास्तेः ऋदितां चोपधाया हस्वो न स्याचपरे णौ । भलुलोकत् । अलुलोचत् । वर्तयति। वर्धयति । उदित्वाद् वर्तति । वर्धति । रुट १७८४ बजि १७८५ प्रजि १७८६ दसि १७८७ भृशि १७८८ रुशि १७८६ शीक १७६० रुसि १७६१ नट १७६२ पुटि १७६३ जि १७६४ चि १७६५ रघि १७६६ नधि १७६७ अहि १७१८ रहि १७६१ महि १८०० च । जडि १८०१ तड १८०२ नन १८०३ च । पूरी १८०४ भाप्यायने । ईदिव निष्ठायामिपिनषेधाय । अत एव णिज्वा ।। पूरयति, पूरति। रुज १८०५ हिंसायाम् । वद १८०६ पास्वादने । स्वाद इत्येके । असिवदत् । दीर्घस्य त्वषोपदेशस्वाद् असिवदत् । इत्यास्वदीयाः। आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः। पट पुटेति । एकत्रिंशद् धातवः। श्राद्यास्त्रयष्टान्ताः। श्राद्यद्वितीयौ पवर्गप्रथमादी। चतुर्थाद्या एकादश इदितः । त्रिसिपिसी इदुपधौ । अदुपधौ इत्येके । षोडशसप्तदशाविदितौ। अलुलोकत् अलुलोचत् इत्यत्र उपधाह्रस्व प्राप्ते नाग्लोपि । 'णौ चड्युपधायाः-' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति । द्वितीयं तु निषेधे परनिमित्तम् , तदाह णिच्यग्लोपिन इत्यादि । अलुलोकदिति । ऋदित्त्वानाग्लोपीति निषेधेन उपधाह्रस्वाभावे सति लघुपरकत्वाभावान्नाभ्यासदीर्घ इति भावः । उदित्त्वादिति । 'वृतु वृधु' इत्युदित्त्वम् ‘उदितो वा' इत्यण्यन्तात् त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानाद् नेड्विकल्पप्रसक्तिः । अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी प्राप्यायने । इएिनषेधायेति । अण्यन्तात् क्तवायामिरिनषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः, तदाह असिष्वददिति । आदेशसकारत्वात्षः। अभ्यासकर्मकाः । घाटयतीति । अयं चुरादावेव संघाते गतः, पुनः पाठस्तु अर्थ: भेदात् । स्वाद इत्येके इति । भस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाव्यम् । ननु दीर्घपाठो व्यर्थः । ह्रस्वपाठेऽप्युपधाच्या स्वादयतीति रूपाणां तुल्यत्वादत Page #407 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [ चुरादि'मा स्वाहा' (ग सू २०२) इत ऊर्च विभाषितणिचो षधातुमभिज्याप्य । युज १८०७ पृच १८०८ संयमने । योजयति, योजति । प्रयोक्षीत् । पर्चयति, पर्चति । पर्चिता । अपर्चीद् । मर्च १८०६ पूजायाम् । षह १८१० मर्षणे । साहयति । स एवायं नागः सहति कलभेभ्यः परिभवम्' । ईर १८११ पे। ली १८१२ द्रवीकरणे । लाययति, बयति । खेता । वृजी १८१३ वर्जने । वर्जयति, वर्जति । वृष १८१४ प्रावरणे । वारयति, वरति, वरते। वरिता, वरीता। जृ १८१५ वबोहानौ । जारयति, जरति । जरिता, जरीता । ब्रि १८१६ सेकाकारस्य संयोगपरकत्वेन गुरुत्वान्नाभ्यासदीर्घः । दीर्घस्य विति । दीर्घमध्यस्य वित्यर्थः । अषोपदेशत्वादिति । ह्रस्वमध्यस्यैव स्वेदः षोपदेशेषु परिगणनादिति भावः । इत्यास्वदीयाः। आ धृषाद्वेति । गणसूत्रम् । विभाषितणिच इति । विकल्पितणिकाः प्रत्येतव्या इत्यर्थः । श्राभिज्याप्ताविति मत्वाह धृषधातुमभिव्याप्येति । णिजभावपचे आह अयोक्षीदिति । अर्च पूजायामिति । अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते। अस्य भ्वादौ पाठः अनार्ष । अनेनैव सिद्धेः । नच परस्मैपदार्थ भ्वादावर्चेः पाठ इति वाच्यम् , भ्वादौ तस्याप्यात्मनेपदीयतायाः शाकटायनसंमतत्वेन माधवोक्तेः । एवमत्रत्यानामाघृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिक एवेत्याहुः । ली द्रवीकरणे । लाययतीति । 'लीलो:-' इति नुक तु न, लासाहचर्याद् हेतुमण्णावेवास्य प्रवृत्तेः । लेतेति । 'विभाष! लीयतेः' इत्यात्त्वं तु न, तत्र नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् प्रावरणे । वरिता, वरीतेति । 'वृतो वा' इति दीर्घः । श्राशीर्लिकि बियात् । आत्मनेपदे तु 'लिसिचो:-' इति वेट् । वृषीष्ट, वरिषीष्ट । इडभावपक्षे 'रश्च' इति कित्त्वान अाह दीर्घस्य त्विति । 'सः स्विदिस्वदिसहीनां च' इति सूत्रेण अभ्यासेणः परस्य सस्य सकारो न तु षत्वमिति वक्ष्यमाणत्वात्सलन्तेऽपि सिस्वादयिषतीत्यादि रूपं तुल्यमेवेत्यभिप्रेत्याह असिस्वददिति । इत्यास्वदीयाः। आधृषाद्वा । व्याख्यानात्, योग्यताबलाद्वा णिजिति संबध्यते । अयौदीदिति । णिजभावपक्षे अनिट्कोऽयमिति भावः । ली द्रवीकरणे । लिनातिलीयत्योर्यका निर्देश इति भाष्य कारोकत्वाद् ‘विभाषा लीयतेः' इत्यात्वमिह न प्रवर्तत इति ध्वनयति । लेतेति । वरीतेति । 'वृतो वा' इति वा दीर्घः । लिङि वूर्यात् । आत्मनेपदे तु वृषीष्ट । बरिषीष्ट । “लिसिचोरात्मनेपदेषु' इति बेट् । 'न लिडि' इति इटो दीघनिषेधः । इडमावपचे 'उच' इति कित्त्वान गुणः । लुरि भवारीत् । अवारिष्टाम् । Page #408 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४०५ 1 1 1 1 च । ज्राययति, ज्रयति । जेता । रिच १८१७ वियोजनसम्पर्चनयोः । रेचयति, रेचति । रेक्ला । शिष १८१८ असर्वोपयोगे । शेषयति, शेषति । शेष्टा । अशिसत् । श्रयं विपूर्वोऽतिशये । तप १८१६ दाहे । तापयति तपति । तप्ता । तृप १८२० तृप्तौ । 'संदीपने' इत्येके । तर्पयति तर्पति । तर्पिता । हृदी १८२१ संदीपने । छर्दयति, छर्दति । छर्दिता । छर्दिष्यति । 'सेऽसिचि - ' ( २५०६ ) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चूप छप डप सन्दीपने इस्बेके । चर्पयति । छर्पयति । इभी १८२२ भये । दर्भयति, दर्भति । दर्भिता । इभ १८२३ संदर्भे । अयं तुदादावीदित् । श्रथ १८२४ मोढणे । हिंसायामित्येके । मी १८२५ गतौ । माययति, मयति । मेता । ग्रन्थ १८२६ बन्धने । ग्रन्थयति, प्रन्थति । शीक १८२७ श्रमर्षणे । चीक १८२८ च । श्रर्द १८२६ हिंसायाम् । स्वरितेत् । श्रर्द्धयति, अर्दति, अर्दते । हिसि १८३० हिंसायाम् । हिंसयति, हिंसति । हिनस्ति इति श्रमि गतम् । भर्ह १८३१ पूजायाम् । चाङः षद् १८३२ पद्यर्थे । प्रासादयति, प्रसीदति । 'पाघ्रा-' ( सू २३६० ) इति सीदादेशः । आसत्ता । श्रसात्सीत् । शुन्ध १८३३ शौचकर्मणि । शुन्धिता । अशुन्धीत् अशुन्धिष्टाम् । छद १८३४ अपवारणे । स्वरितेत् । जुष १८३५ परितर्कणे । परितर्कणमूहो हिंसा वा । परितर्पणे इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति, जोषति । प्रीतिसेवनयोर्जुषत इति तुदादौ । धूञ् १८३६ कम्पने । णावित्यधिकृत्य 'धून्प्रीञोर्नुग्वक्तव्यः' ( वा ४५१६ ) । धूनयति, धत्रति, धवते । केचित्तु 'धून्प्रीणो:-' इति पठित्वा प्रीणातिसाहचर्याद् धुनातेरेव नुकमाहुः । धावयति । श्रयं स्वादौ क्रयादौ तुदादौ च स्वादौ हस्वश्व तथा च 9 1 गुणः । ‘न लिङि' इति इटो न दीर्घः । श्रवृत । ज्रि चेति । हस्वान्तोऽयम् । रिच वियोजन इति । अनिडयम् । ततश्च णिजभावपक्षे नेट्, तदाह रेक्तेति । शिष सर्वेति । श्रयमप्यनिट्, तदाह शेष्टेति । अशिक्षदिति । 'शल इगुपधात् -' इति क्सः । श्रयं विपूर्वोऽतिशयः इति । वर्तते इति शेषः । श्रयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं से, तदाह तर्पितेति । हृदी संदीपन इति । ईदित्त्वं निष्ठाया अवारिषुः। 'सिचि च परस्मैपदेषु' इति दीर्घनिषेधः । श्रात्मनेपदे तु । अवरिष्ट । अवरीष्ट । इडभावे सिचो लोपः । श्रवृत । रिच । णिजभावे अयमनिडित्याह रेक्तेति । प्रशिक्षदिति । 'शल इगुपधात् -' इति क्सः । तृप । श्रनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति तर्पितेति । हृदी । ईदित्वान्निष्ठायामनिट् । ऋवर्णा Page #409 -------------------------------------------------------------------------- ________________ ४०६ ] सिद्धान्तकौमुदी। [चुरादिकविरहस्से 'धूनोति चम्पकवनाति धुनोत्यशोकं चूतं धुनाति धुवरि स्फुटितातिमुकम् । वायुर्विधनयति चम्पकपुष्परेणन् यस्कानने धवति चन्दनमञ्जरीश्च ॥' प्रीम् १८३७ तर्पणे । प्रीणयति । 'धूमीणो:-' इति हरदत्तोक्लपाठे तु प्राययति, प्रयति प्रयते। श्रन्थ १८३८ ग्रन्थ १८३६ सन्दर्भ । प्राप्लु १८४० लम्भने । प्रापयति, भापति । प्राप्ता । आपत् । स्वरितेदयमित्येके । भापते । तनु १८४१ श्रद्धोपकरणयोः । उपसर्गाच्च दैरें। तानयति वितानयति तनति वितनति । चन श्रद्धोपहननयोः इत्येके । चानाति चनति । वद १९९२ सन्देशवचने । वादयति । स्वरितेत् । वदति, गदते । अनुदात्तेदिखेके । ववदतः । ववदिथ । ववदे । वद्यास् । वच १८४३ परिभाषणे ! वाच. यति, वचति । वक्ता । प्रवासीत् । मान १८४४ पूजायाम् । मानयति, मानति । मानिता । विचारणे तु भौवादिको निस्वसमन्तः। स्तम्भे तु मानयते । इस्या. इसीयाः । मन्यते इति दिवादो। मनुते इति तनादौ च । भू १८४५ प्रासा. वात्मनेपढी। भावयते, भवते । णिच्संनियोगेनैवात्मनेपदमिन्येके। भवति । गर्ह १८४६ विनिन्दने । मार्ग १८४७ अन्वेषणे । कठि १८४८ शोके। उत्पूर्वोऽय. मुस्कण्ठायाम् । कण्ठते इत्यात्मनेपदी गतः। मृजू १८४. शौचालधारयोः । मार्जवति, मार्जति । मार्जिता, माट। मृष १८५० तितिक्षायाम् । स्वरिवेत् । मर्षयति, मति मर्षते । मृष्यति, मृष्यते इति विवादौ । सेचने शपि मर्षति । पुष १८१प्रसहने । धर्षयति, धर्षति । इत्यारपीयाः। मिएिनषेधार्थम् । धुवति स्फुटितेति । शविकरणस्य रूपम् । शस्य छित्त्वाद् गुणाभावे उवङ् । प्री तर्पणे । प्रीणयतीति । 'धूश्री प्रो:-' इति वार्तिकान्नुगिति भावः । हरदत्तेति । अनेन भाष्यासंमतत्वं सूचितम् । उपसर्गाक्षेति। दैये तु उपसर्गादनुपसर्गाश्च परस्तनुधातुराधृषीयो वेदितव्य इत्यर्थः । श्रद्धोपकरणयोस्त्वनुपसर्गादेवेति भावः । वच परिभाषणे । अवाक्षीदिति । अस्यतिवक्ति-' इति लुका निर्देशाद नेति भावः। 'वचिस्वपि-' इति संप्रसारणम् , उच्यात् । इत्याधृषीयाः। नस्य णत्वम् । कृएणः । कृएणवान् । इखति । धुञ् कम्पने इत्यर्थः । अवातीदिति । 'अस्यतिवकि-' इति लुका निर्देशादर नेति भावः 'वचिस्वपि-' इति संप्रसारणम् । उच्यात् । धृष प्रसहने । केचित्त्वादितमाहुस्तन्मते धष्टो मुख्यमते तु भूषितः । नन्वत्र 'निष्ठा शीङ्-' इत्यादिना सेरिनष्ठायाः कित्त्वनिषेधाद् गुणेन भाव्य Page #410 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता [ ४०७ अथादन्ताः । कथ १८५२ वाक्यप्रबन्धे । अलोपस्य स्थानिवद्भावान वृद्धिः । कथयति । अग्लोपिस्वाच दीर्घसन्वद्भावो । अचकथत् । वर १८५३ ईप्सायाम् । वरयति । वारयतीति गतम् । १८२४ संख्याने । गणयति । २५७३ ई च गणः । ( ७-४-६७ ) गणेरम्यासस्य ईत्स्याच्चङ्परे णौ । चादत् । अथादन्ता इति । वक्ष्यन्ते इति शेषः । अन्ते अकारो नेत्संज्ञकः, नाप्युचारणार्थ इति भावः । तत्र कथधातोर्णिचि श्रतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेश कथयतीति रूपं वक्ष्यति । तत्र रिणचमाश्रित्य उपधावृद्धिमाशङ्कयाह अलोपस्य स्थानिवद्भावादिति । 'अचः परस्मिन् -' इत्यनेनेति भावः । अत्रेदमवधेयम् । स्थानिनि सति शास्त्रीयं यत्कार्य तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते । यत्तु स्थानिनि सति निमित्तव्याधातान्न भवति तस्याभावस्य अशास्त्रीयत्वान्नातिदेशः । अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य श्रायादेशानापत्तेः । ईकारे स्थानिनि सति श्रयभावस्य दृष्टत्वेन तस्याप्यैकारे प्रतिदेशप्रसङ्गात् । 'अचः परस्मिन् -' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । श्रतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्धयभावस्य शास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् । लुङि चङि अचकथत् इत्यत्र सन्वत्स्त्वमाशङ्कयाह अग्लोपित्वादिति । सन्वत्त्वत्रिषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण संख्याने । च िल्लोपस्य स्थानिवत्त्वात् दीर्घसन्वद्भावयोरभावे श्रजगणदित्येव प्राप्ते आह ई च गणः । ' सन्बल्लघुनि -' इत्यतः चङ्परे इति, 'अत्र लोपः -' इत्यतः अभ्यासस्येति चानुवर्तते, तदाह गणेरभ्यासस्येति । मिति चेत् । अत्राहुः — प्रादित्साहचर्यादादित एव त्रिधृषेत्यस्य तत्र प्रहणात् । न च आदितो निष्ठाया इड् दुर्लभ इति शङ्खयम् । 'विभाषा भावादिकर्मणोः' इति तत्संभवादिति । इत्याषीया युजादयः । अथादन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तुच्चारणार्थ इत्यर्थः । स्थानिवस्वान्न वृद्धिरिति । 'मचः परस्मिन् -' इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानिवदित्यनेनातिदिश्यते न त्वादेशप्रयुक्तं वार्यते । अन्यथा नायकः पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्, 'अचः परस्मिन्' इत्यत्र स्थानिवदित्यनुवर्त्य शब्दाधिकारपक्षाश्रयेण भावाभावावुभावप्यतिदिश्येते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्यत्र तु 'न पदान्त-' इति सूत्रस्थयलोपादिप्रहृणमेव लिङ्गमिति दिक् । ई गणः । Page #411 -------------------------------------------------------------------------- ________________ ४०८ ] सिखान्तकौमुदी । [ चुरादि 1 अजगवत्, भजीगणद । शठ १८१२ व १८५६ सम्यगव भाषणे । पठ १८५७ वठ १८५८ ग्रन्थे । रह १८२१ स्थागे । अररहत् । स्वन १२:६० गढ़ी १८६१ देवशब्दे | स्तनयति । गदयति । अजगदत् । पत १८६२ गतौ वा । वा पिजन्तः । वा अन्त इत्येके । आद्य पतयति, पतति । पतचकार । अपतीत् । द्वितीये पातयति अपीपतत् । पष १८६३ अनुपसर्गात् । गतावित्येव । पपयति । स्वर १८६४ श्राचे । स्वरयति । रच १८६५ प्रतियने । रचयति । कत्ल १८६६ गतौ संख्याने च । चह १८६७ परिकक्षकने । परिकलकनं दम्म शाठ्यं च । मह १८६८ पूजायाम् । महयति । महति इति शपि गतम् । सार १८६६ कृप १८७० श्रथ १८७९ दौर्बस्थे । सारयति । कृपयति । श्रदय ते । रुपृह १८७२ ईप्सायाम् । भाम १८७३ क्रोधे । श्रबभामत् । सूच १८७४ पशुन्य । सूचयति । अषोपदेशत्वाच षः । असुसुचद । खेट १८७५ मक्षणे । तृतीयान्त इत्येके । 1 नित्य एव तदाह वा दाह श्राये पत 'अत्स्मृदुत्वर -' इति पूर्वसूत्रादद्ग्रहणं चकारादनुकृष्यते, तदाह नाददिति । taarat देवशब्द इति । पर्जन्यगर्जने इत्यर्थः । स्तनक्ष गदिश्चेति द्वन्द्वः । गदीति का निर्देशः । गदेत्यकारान्ताद् इकि अल्लोपे गदीति निर्देशः । एवं च प्राकरणिकमदन्तत्वं न व्याहन्यते । पत गतौ वेति । गतावर्थे पतधातुः णिचं वा लभत इत्यर्थः, तदाह वा णिजन्त इति । श्रावृषी- त्वाभावाद् विकल्पविधिः । यद्वा वाशब्दस्य अदन्तत्व एवान्वयः । णिच् अदन्त इत्यके इति । प्रथमपते तु श्रदन्तत्वमेव यतीति । अल्लोपस्य स्थानिवत्त्वान वृद्धिः । पतांचकारेति । खिजभावेऽप्यदन्तत्वात् 'कास्यनेकाच् -' इत्यामिति भावः । चढि अपपत्त् । अग्लोपित्वान्न दीर्घसत्त्वे । द्वितीये पातवतीति । तकारादकारस्य उच्चारणार्थत्वादुपधावृद्धिरिति भावः । अपीपतदिति । अग्लोपित्वाभावाद्दीर्घस वत्त्वे इति भावः । कृपयतीति । श्रदन्तस्य त्वस्य धात्वन्तरत्वात् 'कृपो रो ल:' इति न भवति । स्पृह ईप्सायाम् । श्राप्तुमिच्छा ईष्या । अभामदिति । चढि लोपस्य स्थानिवत्त्वाभोपधाहस्वः । सूच पैशुन्ये । अशेपदेशत्वादिति । अनेकाचत्वादिति भावः । खेल भक्षये । तृतीयान्त इति । टवर्ग तृतीयान्त इत्यर्थः । 'अत्स्मृदुत्वर -' इत्यत्र योऽत् स चकारेण समुच्चीयते । स्तन गदी । गदीत्यत्र इका निर्देशादतो लोपः । श्रनेकाच्त्देनाचोपदेशत्वात्वत्वं न । तिस्तनयिषति । 'स्तनिहृषिपुषि -' इति रिष्णुचि 'प्रयामन्ता-' इत्ययादेशः । स्तनयित्नुर्बलाइकः । पत रातौ बा । गणसूत्रमिदम् । कृपयतीति । 'कृपो ये लः' इति न प्रवर्तते 1 Page #412 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०६ खोट इत्यन्ये । चोट १८७६ क्षेपे। गोम १८७७ उपलेपने। मजुगोमत् । कुमार १८७८ क्रीडायाम् । अचुकुमारत् । शील १८७६ उपधारणे । उपधारणमभ्यासः । साम १८८० सान्त्वप्रयोगे । प्रससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् । वेल १८८१ कालोपदेशे । वेल्लयति । काल इति पृथग्धातुरित्येके । कालयति । परपूल १८८२ लवनपवनयोः । वात १८८३ सुखसेवनयोः। गतिसुखसेवनेषु इत्येके । वातयति । अववातत् । गवेष १८८४ मार्गणे । अजगवेषत् । वास १८८५ उपसेवायाम् । निवास १८८६ माच्छादने । भाज १८८७ पृथकर्मणि । सभाज १८८८ प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति । ऊन १८८६ परिहाणे । उनयति । 'मोः पुयपिज-' (सू २५७७) साम सान्त्वप्रयोगे । सान्त्वप्रयोगः अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वानोपधाह्रस्वः । ननु साम सान्त्वने इति कथादेः प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धरित्यत आह साम सान्त्वन इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वः दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम्, तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्किरिति भावः । गवेष मार्गणे । मार्गणम् अन्वेषणम् । चढि अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः, तदाह अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणं न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चलि ऊन इ अ त् इति स्थिते णिलोपे 'चठि' इत्यजादेद्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्त्वदीर्घयोरभावे पाटो वृद्धौ औननदिति रूपं वक्ष्यति । तदनुपपनम्, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसनात् । न च द्वित्वे कार्ये अतो लोपस्य "द्विवचनेऽचि' इति निषेधः शकुयः, अझोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावाद् इत्यत आह ओः पुयराजीत्यादि । 'ओः पुयराज्यपरे' इति सूत्रे श्रोः पययोरपर• तत्र कृपू सामर्थ्य इत्यस्य प्रहणात् , कृपप्रकृतिकणिजन्तस्य तु धात्वन्तरत्वात् । स्पृह। आप्तुमिच्छा ईप्सा। अबभामदिति । अल्लोपस्य स्थानिवत्त्वाद् 'णौ चकि-' इत्युपधाहखो न । सूच । पिशुनो दुर्जनस्तस्य कर्म पैशुन्यम् । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । साम सान्त्वन इत्यतीतस्य त्विति । अयं तु धातुरितः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः पुस्खकान्तरेषु मृग्यः । केचित्तु साम सान्त्वने इत्यस्य काप्यपठितत्वेऽपि षान्त्व सामप्रयोगे इति प्राक्पठितमेव । तत्र च षान्त सामेति Page #413 -------------------------------------------------------------------------- ________________ ४१० ] सिद्धान्तकौमुदी । [ चुरादि इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं 'विश्चि श्रच श्रादेशो योरित्येव वक्तव्ये पु इति पवर्गस्य यरिणति प्रत्याहारस्य जकारस्य च ग्रहणं लिङ्गमित्यन्वयः । कुत्र लिङ्गमित्यत आह रिचीत्यादि । द्वित्वे कर्पे गिज्निमित्तकः श्रच देशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः । तथाहि 'ओ पुनराज्यपरे' इति सूत्रम् । सनि परे यदङ्गं तदवयवाभ्यासोवर्णस्य इकारः स्याद् यवपरकेषु पवर्गयराजकारेषु परत इति तदर्थः । पूङ् पिपावयिषति, भू विभावयेषति, यु यियावयिषति, रुरिरावयिषति, लूञ् लिलावयिषति, जु जिजावयिषति इत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधात् द्वित्वात् प्रागेव परत्वाद् वृद्धयावादेशयोः कृतयोः अभ्यासेध्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इस्वसिद्धेः पवर्गयर प्रत्याहारजकार ग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थम् । पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्वरि द्वावपि पिपविषते यियविषतीत्यत्र पूङ्घातोर्युधातोश्च श्ररयन्तात् सनि अभ्यासे इस्वार्थं तदावश्यकत्वात् । तत्र हि 'इको झल्' इति सनः कित्त्वात् 'श्रूयुकः किति' इ ते प्राप्तमिशिनषेधं बाधित्वा 'स्मिपूब्र्ज्ज्वशां सनि' इति 'सनीवन्तर्द्धभ्रस्जदम्भुत्रिस्वयूर्गुभर ज्ञपिसनाम्' इति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोsपि द्वित्वनिमित्ततया ‘द्विर्वचनेऽचि' इति गुणावादेशयोर्निषेधे सति पू. यु इत्यन्योर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्या तत्र इत्स्वार्थ पययोरित्यावश्यकम् । वर्ग'प्रत्याहारजकाप्रहणं तु 'द्वित्वे कार्ये गावच प्रदेशो न' इत्यनाथ यो व्यर्थमेव । धातुद्वयं प्रयोगे वर्तते । प्रयोगश्च सान्त्वप्रयोगपरः । स च सान्त्वनमेवेत्येवं प्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समर्थयन्ते । गवेष | मार्गणमन्त्रेषणम् । ऊन परिहाणे । श्रस्मारणौ चरि द्वित्वात्परत्वादन्तरङ्गत्वाच्च श्रल्लोपेन 'अजादेर्द्वितीयस्य' इति णिचा सह द्वित्वे श्रनिनादित्यनिष्टं प्रसज्येत, किं तु श्रननदिवं रूपमिष्टम् । तच नशब्दस्य द्वित्वं विना न संभवति । न च 'द्विर्वचनेऽचि' इति सूत्रेण द्वित्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावानिषेधाद्वा नशब्दस्य द्वित्वं सिध्यतीति वाच्यम्, णिचो द्वित्वनिमित्तत्वाभावादत आह श्रोः पुयणजीत्यादि । संपूर्णसूत्रं लिङ्गमिति केषां - चिद् भ्रमं निवर्तयितुमाह पययोरिति । श्रयं भावः -- 'स्मिपुङ्· रुज्वशा सनि', 'सनीवन्तर्ध-' इति सूत्राभ्यां पूज्यौतिभ्यां परस्य सन इडागमे कृते 'द्विर्वचनेऽचि' इति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्वित्वमिति पुपविषते युयविषतीत्यनिष्टं प्रसज्येत। ततश्चाभ्यासोवर्णस्येत्वार्थ पययोरित्यपेक्षितम् । श्रन्यथा पिपबिषते यियविषतीति न सिध्येदिति । वर्गप्रत्याहारेति । पुयाजीति वर्गादिप्रहण Page #414 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [४११ न स्याद् द्विस्वे कार्ये इति। यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याथोऽच् प्रक्रियायां तदाश्रयणे तु बिभावयि प्रतीत्यादिषु णिचि लुप्ने सति 'चङि' इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णि चे गुणावादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याषवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतः द्वित्वे कार्य रणावच आदेशो नेति विज्ञायत इत्यर्थः । ननु ‘कृत संशब्दने' अस्माद् णौ 'उपधायाश्च' इति ऋत इत्वे रपरत्वे कि इत्यस्मात् लुङि चडि णिलोपे द्वित्वे हलादिशेषे कस्य चुत्वे उत्तरखण्डे इकारस्य 'उपधायां च' इति दीर्घ अचिकीर्तदिति रूपमिष्यते। तन्न युज्यते, द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेत्रे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, २परत्वे, उपधादीघे, अचकीर्तदित्यापत्तेरित्यत आह यत्र द्विरुक्तावित्यादि । पत्र धातौ चडि द्विवचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वेत्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादायोऽजिति फलं तु अबीभवत् अमामवत् अरीरवत् अलीलवत् अजीजवत् बिभावयिषति मिमावरिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम् । तद् दुरुपपादम् । णिचि परत्वादन्तरङ्गत्वच्छ वृख्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभवादकारस्य 'सन्यतः' इतीत्वेन रूप सेद्धेश्च । ततो वर्गादिग्रहणं व्यर्थ सदुक्कार्थे ज्ञापकमिति भावः। ज्ञापनफलं तु यत्र 'ओः पुयरिज-' इत्यस्याप्राप्तिस्तत्र बोध्यम् । तद्यथा-चुक्षावयिषति । चकि अचुक्षरत् । उड्डरिवाचरति उडवति । 'सर्वप्रातिपदिकेभ्यः-' इत्याचारे किप तदन्ताद्धातोयौँ स्न् । उडुडावयिषति । चलि पौडूडवत् । तु इति सौत्रो धातुस्ततो णौ सन् । तुतावयिषति । चहि अतूतवत् । नुनावविषति । अनूनवत् । पुस्फारयिषति । अपुस्फुरत् । 'चिस्फुरोण' इति वा प्रात्वम् । अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति शापनात्, अन्यथा चिक्षावयिवतीत्यादि प्रसज्येत । तदेतत्सकलमभिप्रेत्य बार्तिककृतोक्लम् 'ओः पुयजिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य' इति । स्थानिवद्वाबः प्रतिषेधस्याप्युलक्षणम् । अब आदेशो न स्यादिति । प्रतिषेधपचो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्रावस्याप्युपलक्षणमिति बोध्यम् । नन्वेवं कृत संशब्दन इति धातोर्णी चकि इरादेशात्प्रागेव कृत इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान तु अचिकीर्तदित्यत माह यत्र द्विरुक्काविति । प्रायोजिति । चङ्सहितस्योत्तरखण्डत्वमभ्युपेत्येदमुक्तम् । अन्ये तु पाद्यग्रहणं स्पष्टप्रतिपत्त्यर्थ धातोरवयवस्येकाचो द्वित्वे सत्यभ्यासोत्तरखरडे अज्दयासंभवादित्याहुः। Page #415 -------------------------------------------------------------------------- ________________ ४१२] सिद्धान्तकौमुदी। [ चुरादिपरिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः, ज्ञापकस्य सजातीयापेक्षस्वात् । तेन अचिकीर्तत् इति सिद्धम् । प्रकृते तु नशग्दस्य द्वित्वम्, तत उत्तरव्यर्थमेव । तयापि स्पष्टार्थ तदित्याहुः । नन्वभ्यासोत्तरखण्डा याद्योऽजवर्णो लभ्यते इत्यत्र किमवणों द्वित्वप्रवृत्तिवेलायां विवक्षित उत परिनि छेते रूपे विवक्षितः ? नाद्यः, क्षुधातोण्यन्तात् सनि चुक्षावयिषतीत्यत्र नु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृद्धयावादेशयोनिषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद् वृद्धयावादेशयोः क्षाव इत्यस्य द्वित्वे चिक्षावयिषतीत्य पत्तेः । न द्वितीयः, ऊन इ अत् इति स्थिते सति न इत्यस्य द्वित्वे अभ्यासोत्तः खण्डे अल्लोपे सत्यवर्णाभावेन णो अल्लोपस्य निषेधाप्रवृत्या द्वित्वात् प्रागेव पर वादतो लोपे सति नि इत्यस्य द्वित्वे श्रौनिनदित्यापत्तेरित्यत आह प्रक्रियायां परिनिष्ठित रूपेवेति । न त्वमुकत्रवेत्याग्रह इति भावः । सजातीये पुयएजाम् अभ्यास्त्तरखण्डे अवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ट्रिते वउत्तर खराडे अवर्णाभावादत इत्त्वस्य न निषेध इति भावः एवं च चुदावयिषति इत्यत्र तु इत्यस्य द्वित्वे प्रक्रियादशायाम यासोत्तरखण्डे अवर्णाभावे परिनिष्टिते रूपे तत्सत्त्वाद् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्य निषेधः । औननादेयत्रापि णो भवत्येवाल्लोपस्य निषेध इत्याह प्रकृते विति । ननटि यत्रेयर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्ररियादशा यामुत्तरखण्डे अवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव दिलं न तु निशब्दस्येति भावः । औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्यालाभादाह प्रक्रिया यामिति । चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह परिनिष्टिते रूप वेति । वाशब्दोऽनास्थायाम् । कचिदवर्णपरत्वं विवक्षितं न तु अमुकत्रै त्याग्रह इति भावः । सजातीयापेक्षत्वादिति । पुयराजीत्यभ्यासोत्तरखण्डे अवर्णपरा भवन्ति । अतस्तथैव ज्ञापकमित्यर्थः। अतएव भाष्यकृता पवईदेरन्यस्मिनपि हलि श्रवणपरे एव स्थानिवत्वमिति अचिकीर्तदित्यादौ नातिम्याप्तिरिति सिद्धान्तिरम् । ननु ‘ोः पुयरजि-' इति सूत्रे णिचि इति नास्ति, तथा च णिच्यच आशो न स्यादित्यर्थ कथमिदं ज्ञापकं भवेत् । न च सामान्यतो द्वित्वे कार्ये अच श्रादेशो न स्यादित्येव शाप्यतामिति वाच्यम् , दिदवनीविषति निनवयिषतीत्यादावभ्यान उक र श्रवण प्रसप्रादिति चेत् । अत्राहुः--येन नाव्यवधानमित्येकेन प्रत्ययेन द्वित्वनिमित्त प्रत्ययस्य ब्यबधानमाश्रीयते । तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकम् , दिदवनयिषती. यत्र तु ल्युटा क्यचा व्यवधानादनेकव्यवधानमिति न तद्विषयकं ज्ञ पनमिति । अस्मि. Page #416 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तस्वबोधिनीसहिता। [४१३ खण्डेशोपः, मौनन । मा भवानूननत् । वन १८९० शब्दे । भरध्वनत् । तत इति । नशम्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह मा भवान् ऊनन्मते आचारकिसन्ताद्दवनशब्दात्सनि दुदवनिषतीति स्यात् , तच्च नेष्यते, णौ स्थानिवद्भावस्य ज्ञापकमिति वार्तिकोक्तः । स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम् । अतो वार्तिककारवचनादेव णो स्थानिवदिति खीकर्तव्यम् । तथा च न पूर्वोदाहरणेषु दोष इति दिक् । फलितमाह प्रकृते त्विति । औननदिति । 'नोनयति ध्वनयति-' इति चनिषेधस्त्विह न । तत्र छन्दसीत्यनु. वृत्त्या ‘मा त्वावतो जरितः काममूनयीः' इत्यादिवेदे एव तनिषेधात् । यद्यपि परि. निष्ठित एवावर्णपरत्वमित्याशयेन उवर्णादेश एव स्थानिवत्स्यामान्य इति वदतां बोपदेवादीना मते श्रौनिनदित्येव भाव्यम्, अवर्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वालाभात्तथापि अचिकीर्तदित्यादौ स्थानिवत्त्वमाशय उत्तरभागे अवर्णाभावादिति भाष्यकारोकपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीयोननदिति रूपं निर्वाधमेव । किं च उवर्णादेश एवेति नियमे 'लोपः पिबते. रीचाभ्यासस्य' इति सूत्र अपीप्यदित्यत्र पिबतेो 'शाच्छासा-' इत्यादिना युकि चडि उपधालोपे तस्य स्थानिवत्त्वात्पाय्शन्दस्य द्वित्वमिति वृत्तिग्रन्थो विरुध्येत । अपि च 'शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा' इति वैयाघ्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुध्येत । एतद्धि पूर्वत्रासिद्धमित्यस्य प्रयोजनकथनवार्तिकम् । तद्यथा-- शुष्किकेल्यत्र तु 'उदीचामातः-' इतीत्वविकल्पो न, 'शुषः कः' इति कस्वस्यासिद्धत्वेन यकपूर्वत्वाभावात् । शुष्कज त्यत्र कत्वस्यासिद्धत्वादेव 'न कोपधायाः' इति पुंषद्भावनिषेधो न । क्षामिमानित्यत्र तु 'मादुपधाया-' इति वत्वं न । 'चायो मः' इति मत्वस्यासिद्धत्वात् । बहेः वान्तारिणचि चङि औजढदित्यत्र ढत्वस्यासिद्धत्वागणी कृतस्य टिलोपस्य स्थानिवत्त्वाच ह्तशब्दस्य द्वित्वं 'कुहोश्चुः' 'अभ्यासे चर्च' । सन्वदित्वं तु मनग्लोपीति प्रतिषेधान भवति । एवं काशिकायामपि 'पूर्वत्रासिद्धम्' इति सूत्रे भौजढदित्युदाहत्य ऊढिमाख्यदौजिढदित्येतत्तु किमान्तस्य ऊढिशब्दस्य भवतीत्युक्तम्, तदपि विरुध्येत, उवर्णादेश एव स्थानिवदिति नियमे णौ कृतस्य टिलोपस्यात्र स्थानिवत्त्वाभावेन इतशब्दस्य तिशब्दस्य वा द्वित्वासंभवात् । एवं चाइधातोर्णिच्यलोपे चलि स्थानिवत्त्वात्कशब्दस्य द्वित्वे पाचकदिति रूपमेव सर्वसंमतं न त्वाधिक दिति बोपदेवोकृमिति बोध्यम् । नन्वचिकीर्तदित्यादौ स्थानिवत्वमाशयोत्तरभाग अवर्णाभावादिति वदन्भाष्यकारो न बोपदेवप्रन्यस्य प्रतिकूलः । उत्तरभागे परिनिष्ठित Page #417 -------------------------------------------------------------------------- ________________ ४१४ ] सिद्धान्तकौमुदी। [चुरादिकूट १८६१ परितापे । परिदाहे इत्यन्ये । संकेत १८६२ ग्राम १८९३ कुण १८६४ गुण १८६५ चामन्त्रणे । चारकूटोऽपि । कूटयति । संकेतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम्-केत श्रावणे निमन्त्रणे च । केतयति । निकेतयति । कुण गुण चामन्त्रणे । चकारास्केतेति । कूण १८६६ संकोचने इति। स्तेन १८९७ चौर्ये । प्रतिस्तेनत् ।। ____ा गर्वादात्मनेपदिनः । पद १८१८ गतौ । पदयते। अपपदत । गृह १८६१ ग्रहणे । गृहयते । मृग १६०० अन्वेषणे। मृगयते । मृग्यति इति कएड्वादिः । कुह १९०१ विस्मापने । शूर १६०२ वीर १९०३ विक्रान्तो। स्थूल १६०४ परिबृंहणे । स्थूलयते । अतुस्थूखत । अर्थ १६०५ उपयामा. याम् । अर्थयते । प्रार्तथत । सत्र १६.६ सन्तानक्रियायाम् । अससत्रत । नदिति । अग्लोपित्वान्नोपधाहस्व इति भावः । पाठान्तरमिति । केत श्रावणे इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । समुच्चीयते इति शेषः । संकोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ। स्तेन चौर्ये । 'अनेकाच्यान्न षोपदशोऽयमिति मत्वाह अतिस्तेनदिति। गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुण इति भावः । लुडि अजगृहत । अग्लोपित्वान्न सन्वत्त्वम् । मृग अन्वेषणे । मृगयते इति । इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति मार्गति इति च गतम् । अर्थ उपायाच्मायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः । न तु 'अचो णिति' इति वृद्धिः, वृद्धेर्लोपो बलीयानिति न्यायात् । 'अर्थवेदयोः-' इत्यापुक्तु न, तत्र प्रातिपदिकस्य रूपे अवर्णपरत्वमुवर्णादेशस्यैव संभवति नान्यस्येत्याशयेनैव भाष्यकारेण तथोक्तमिति वक्तुं शक्यत्वादिति चेत् । मैवम् । तथा हि सति यत्र 'ओः पुयग्जि-' इत्यस्थाप्राप्तिस्तत्राप्युवर्णादेश एव स्थानिवद् ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत् , ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगादिति दिक् । सङ्केत । चत्वारोऽत्र धातवः । पाठान्तरमिति। संकोचन इत्येतत्पर्यन्तम् । अनेकाच्त्वेनाषोपदेशत्वात्पत्वं नेति ध्वनयति अतिस्तेनदिति । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुणः । लुङि अजगृहत् । अग्लोपान सन्वद्भावः । मृगयते इति। । मार्गयति मार्गतीति तु मार्ग अन्वेषण इत्याधृषीयस्य । अर्थ । अर्थयते इति । 'वृद्धोपो बलीयान्' इत्यल्लोपान वृद्धः । बोपदेवस्तु वृद्धौ कृतायां पुकि चाऽर्थापयते इति रूपमाह तद्रभसात् । न च 'अर्थवेदसत्यानाम्-' इत्यापुक् स्यादेवेति वाच्यम् , Page #418 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४१५ अनेकावाच षोपदेशः । सिसत्रयिषते । गर्व १३०७ माने । गर्वयते । श्रदन्तस्वसामर्थ्याणिज्विकल्पः । धातोरन्त उदात्तः, लिटि आम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः । सूत्र १९०८ वेष्टने । सूत्रयति । असुसूत्रत् । मूत्र १६०६ प्रनवणे । मूत्रयति, मूत्रति । रूक्ष १६१० पारुष्ये । पार १६११ तीर १६१२ कर्मसमाप्तौ । श्रपपारत् । श्रतितीरत् । पुट १३१३ संसर्गे । पुटयति । वेक १६१४ दर्शने इत्येके । अदिधेकत् । कत्र १९१५ शैथिल्ये । कत्रयति, कत्रति । कर्त इत्यप्येके । कर्तयति, कर्तति । 'प्रातिपदिकाद्धात्वर्थे बहुल मिष्ठवच्च' (ग सू २०३ ) । ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाभावात् । न च सन्वत्त्वनिवृत्तये अग्लोपित्वाय प्रदन्तत्वमिति शङ्कयम्, लघुपरकत्वाभावादेव तदप्रसक्तेः । नाप्यल्लोपस्य स्थानिवद्भावाद् उपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति शङ्कयम्, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह अदन्तत्वसामर्थ्याणिज्विकल्प इति । ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कथं तस्य विकल्पज्ञाषकतेत्यत आह धातोरन्त उदात्त इति । तेन गर्वते इत्यत्र वकारादकार उदात्तः फलति । अदन्तत्वाभावे तु गकारादकार उदात्तः स्यादिति भावः । लिट्याम् चेति । गर्वांचक्रे इत्यत्र 'कास्यनेकाचः-' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः । इत्यागवयाः । I सूत्र वेष्टने । अनेकात्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । श्रदन्तत्वसामर्थ्यादस्य - तत्र प्रातिपदिकस्य ग्रहणात् । श्रदन्तत्वसामर्थ्यादिति । कथादिषूपधावृद्धि - दीर्घ सन्वद्भावविरहेण सारभामप्रभृतीनामुपधाहस्वस्य गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनादन्तत्वं सार्थकम् । इह त्वदन्तत्वे प्रागुक्तफलाभावारिणचः पाक्षिकत्वं ज्ञापयतीति भावः । ननु दन्तत्वसार्थकत्वाय वाल्लोप इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत् । अत्राहुः - चिन्तयतेरिदित्त्वं सामान्यापेक्षं ज्ञापकमिति मते इह अदन्तत्वस्य फलं स्पष्टमेव । विशेषापेक्षं ज्ञापकमिति मते तु तत्र तत्र आकार इकार ईकार उकार ऊकार श्वेत्यनुबन्धा यथा ज्ञापकतया स्वीकृताः तथा अदन्ततापि णिज्वकल्पमेव ज्ञापयतु, क्लृप्तेनैव गिज्विकल्पेन कृतार्थत्वे श्रपूर्वस्य लोपबाधस्य कल्पनाया श्रन्याय्यत्वात् । एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति । असुसूत्रदिति । Page #419 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [चुरादिप्रातिपदिकाद्धात्वर्थे णिस्यात् , इष्ठे यथा प्रातिपदिकस्य प्रवद्रावरभावाटिलोप. विन्मतुब्लोपयणादिलोपप्रस्थस्फाचादेशभसंज्ञास्तवण्णावपि स्युः । पटुमाचष्टे ज्विकल्प इति मत्वाह कर्तयति, कर्ततीति । प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवश्च । चुरादिगणसूत्रमिदम् । इटवदिति सप्तम्यन्तातिः । तेन भुवमाचटे भावयतीत्यत्र 'इष्ठस्य यिट् च' इति बिडागमो न भवति, दाह इष्ठे यथेति । अत्र धात्वर्थे इत्यनेन करणम् श्राख्यानं दर्शनं वचनं श्राणमित्यादि गृह्यते । पुंवद्धावति । अतिशयेन पटवी पटिष्ठे त्यत्र 'भस्याढे-' इति पुंवत्त्वम् । इढिष्ठ इत्यत्र 'र ऋतो हलादेर्ल घोः' इति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । प्रातिशयेन स्रग्वी स्रजिष्ठ इत्यत्र 'विन्मतोलुक' इति विनो लुक् । अति. शयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक् । अतिशयेन स्थलः स्थविष्ठ इत्यादौ अनेकाच्वान षत्वम् । प्रातिपदिकादिति । यदि सुबन्तानि च स्यात्तदा स्रजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित् । तन, इष्ठवद्भावेन त्वे कुत्वस्याप्रसक्तः । अत्र बहुलं णिच् स्यात् । स च णिच् इष्टवद्भवतीत्यन्वयात्परे वाक्यमपि भवतीत्याह पटुमाचष्ट इति । धात्वथे इत्यनेन करणाख्यानादिह त इति भावः । ननु बहून्याचष्टे भावयतीत्यत्र 'इलस्य यिट् च' इति णिचोऽपि यिः स्यात् । अत्राहुः-- टेरिति सूत्रे ‘णाविष्ठवत्प्रातिपदिकस्य' इति वार्तिके प्रातिपदिका हणं प्रत्ययकार्याणा मतिदेशो माभूदित्येवमर्थम् । तेनात्र णिचो यिएन भवति, तदभा भूभावेनापि न भवितव्यं संनियोगशिष्टत्वात् , किंतु बहयतीत्येव भवितव्यमिति मतान्तरम् । एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति । अन्ये त्वाहुः-इष्टवदिति हि सा म्यन्ताद्वतिर्णावित्युपमेये सप्तमीदर्शनात्तेन इष्ठनि परे पूर्वस्य यत्कार्य तदतिदिश्यते न त्विष्ठनोऽपीति । पुंवद्भावेति । अतिशयेन पदवी पटिठेत्यत्र 'भस्याढे तद्धिते इति पुंवद्भावः । ऋशिष्ठः द्रढिष्ठः इत्यत्र र ऋतो हलादेः-' इति रभावः । सालिष्ठ इत्यादौ टिलोपः। अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र ‘विन्मतोलुक्' इति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक् । स्थविष्ठ इत्यादौ 'स्थूलदूर- इत्यादिना यमादिलोपः । प्रेष्ठ इत्यादौ 'प्रियस्थिर-' इत्यादिना प्रस्थायादेशः । तद्वरणावपीति । पुंवद्भावस्योदाहरणमेणीमाचष्टे एतयति। टिलोपेनैव सनियोग शिष्टत्वानकारनिवृत्ती सिद्धायां पुंवद्भावप्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम् । द्रढयतीत्यादी रभावः । स्रग्विणमाचष्टे स्रजयतीत्यत्र विनो लुक् । गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक् । श्रावृत्तपरिभाषया वृद्धिरत्र न भवति । प्रियमाचष्टे प्रापयति । स्थिरमाचष्टे स्थापयतीत्यादौ तु वृद्धिर्भवत्येव । 'द्वयोः' इति निर्देशेन तस्याः परिभाषायाः FITHTHHHHETHALI Page #420 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१७ पटयति । परस्वाद् वृद्धौ सत्यां टिलोपः, अपीपटत् । 'यो चकि-' (स् २३१५) इत्यत्र भाष्ये तु 'वृद्धेर्लोपो बलीयान्' इति स्थितम् , अपपटत् । 'तत्करोति 'स्थूलदूरयुव-' इत्यादिना यणादिलोपः पूर्वस्य च गुणः । अतिशयेन प्रियः श्रेष्ठ इत्यादौ 'प्रियस्थिर-' इत्यादिना प्रस्थाद्यादेशः । अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र भत्वान कुत्वम् । एते इष्छे इव णावपि परतः स्युरित्यर्थः। पटयतीति । पटुमाचष्टे इत्याद्यथें णिच् । इष्ठवत्त्वात् 'टेः' इति टिलोप इति भावः । ननु उकारस्य टेलोपे सति अग्लोपित्वात् सन्वत्त्वं न स्यादित्यत आह परत्वाद् वृद्धौ सत्यां टिलोप इति । 'अचो जिणति' इति उकारस्य वृद्धौ कृतायामौकारस्य टेर्लोपः। अकृतायां तु वृद्धौ उकारस्य टेर्लोपः। ततश्च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः' इति न्यायेन टिलोपः अनित्यः। वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या । एवं च वृद्धिटिलोपयोरुभयोर्मध्ये परत्वाद् उकारस्य वृद्धिः औकारः । तस्यावादेशात्प्रागेव परत्वाद् वार्णादाङ्गस्य बलीयस्त्वाच ौकारस्य टेर्लोप इत्यर्थः। एवं च अनग्लोपित्वात् सन्वत्त्वमिति मत्वाह अपीपटदिति । एतच 'मुण्डमिश्र-' इति सत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रपद्यमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु 'वृद्धः लोपो बलीयान् इति 'णौ चडि-' इति सूत्रभाष्यमेव प्रमाणम् , 'मुण्डमिश्र-' इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपश्चितम् । अत्र पुंवद्भावाअनित्यत्वज्ञापनादिति दिक् । परत्वाद् वृद्धाविति। लोपः शब्दान्तरप्राप्त्याऽनित्यः । वृद्धिरप्यनित्या । उभयोरनित्ययोः परत्वाद् वृद्धिः । तस्यां कृतायामौकारस्यावादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच लोप इत्यर्थः । एवं चानग्लोपित्वाद्दीर्घसन्वद्भावी स्त इत्याह अपीपटदिति । इह टिलोपस्य स्थानिवद्भावेन व्यवधानादीर्घसन्वद्भावी नेति न भ्रमितव्यम् । स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वानपायात् । चपरे णौ यल्लध्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्व. द्भावौ स्त एव । केचित्तु चपरे णौ यल्लध्विति पक्षे पटुशब्दोकारस्य वृद्धौ कृताया णिपरं लघु दुर्लभमिति सन्वद्भावाप्राप्त्या अपपटदित्येव रूपम् । प्रथमं टिलोपः पश्चाद् द्विवचनमिति मत्वा अभ्यासस्य श्रादिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति मनोरमोक्तं यत्, तन्नादर्तव्यम् । णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये इति निषेधपक्षस्य मुख्यतया प्रागुरुत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम् । अपीपटदित्यत्र द्वितीयापर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम् । तथा च द्वितीयस्याचो द्वित्वकरणात्प्रथमं टिलोपः स्यादेवेति । वृद्धेर्लोप इति । कृता Page #421 -------------------------------------------------------------------------- ________________ ४१८ ] सिद्धान्तकौमुदी। [ चुरादि. तदाचष्टे' (ग सू २०४) । पूर्वस्यैव प्रपञ्चः । करोस्याचष्टे इति धात्वर्थमात्रं णिजथः । बडर्थस्त्वविवक्षितः । 'तेनातिकामति' (ग सू २०५) । अश्वेनाति. दिकमुदाहियते । एनीमाचष्टे एतयति, पुंवद्भावाद् डीब्नकारयोनिवृत्तिः । दृढमाचष्टे द्रढयति, ‘र ऋतः-' इति रभावः । स्रग्विणमाचष्टे स्रजयति, विन्मतोः-' इति विनो लुक् । गोमन्तमाचष्टे गवयति, मतुपो लुक्, अङ्गवृत्तप रेभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयति इत्यादिषु यणादिलोपः। प्रियमाचष्टे गपयति, स्थिरमाचष्टे स्थापयति इत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव, द्वयोरिति निर्देशन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् । स्रग्विणमाचष्टे जयति, सुबन्ताद् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति तदाचष्ट इति चार्थ प्रातिपदिकारिणच् स्यादित्यर्थः। प्राचारकिबिव पातिपदिकादेवेदम् । ननु 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्धे किमर्थम् दमित्यत आह पूर्वस्यैव प्रपञ्च इति । ननु करोति प्राचष्टे इति व माननिर्देशादकरोदित्याद्यर्थेषु न स्यादित आह करोत्याचष्टे इत्यादि । लडर्थ ति । उपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनानिकामति । इदमपि गणसूत्रम् । 'प्रातिपदिकाद्धात्वर्थे-' इत्यस्यैव प्रपञ्चः । वाचा प्रतिकामति वाचयति कृतप्राप्तिमात्रेण लोपो नित्यः । वृद्धिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात् , स्वविधौ स्वस्य स्थानिवत्त्वाभावाच्च । अस्मिस्तु पक्षे 'मुण्डमिश्र-' इति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैय' यमेव । वृद्धेः प्राक् टिलोपे सति अग्लोपित्वसंभवात् । तथा चादन्तत्वनिपात सामडिलोपात्पूर्व वृद्धिरेवत्यनग्लोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते । भाष्यद्वयप्रामाण्याद्रूपद्वयमपि साध्विति बहवः । लडर्थस्त्विति । करोत्या चष्टे इति हि कर्तरि वर्तमाने लडेकवचनम्। लडविवक्षायां तु ण्यन्ताद्भावकर्मणो; भूतभविष्यतोड़ित्वबहुत्वयोश्च प्रत्ययो भवत्येवेति भावः । यद्यप्येकत्वादिसंख्या लडर्थो न भवति, तथापि लडादेशतिर्थोऽपीह लडर्थत्वेन गृहीत इति ज्ञेयम् । तेनातिकामति । तृतीयाप्रकृतिभूतात्प्रातिपदिकारिणच् । तृतीयान्तारिणजित्यन्ये । एवं तत्करोतीत्यत्रापि द्वितीयाप्रकृतिभूताद् द्वितीयान्ताद्वा णिच् । न च सुवन्तारि गचि वाचं करोत्याचष्टे वाचाऽतिकामति वा वाचयतीत्यत्र कुत्वं स्यादिति शङ्कयम् इष्ठवद्भावेन भसंज्ञया पदसंज्ञाया बाधात् । यशखिनमाचष्टे यशसयति स्रग्विणमाचष्टे सजयतीत्यादौ विनो लुकि प्राप्तस्य पदकार्यस्य बाधार्य भसंज्ञातिदेशस्यावश्यक त्वाम् 'तत्करोति-' Page #422 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४१६ क्रामति अश्वयति । हस्तिनातिकामति हस्तयति । 'धातुरूपं च' (गसू २०६) णिप्रकृतिर्धातुरूपं प्रतिपद्यते । चशब्दोऽनुक्रसमुच्चयार्थः । तथा च वार्तिकम् - 'पाख्यानास्कृतस्तदाचष्टे कल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवध कारकम् (वा १७६६) इति । कंसवधमाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते, २५७४ हनस्तोऽचिराणलोः। (७-३-३२) हन्तेस्तकारोऽन्तादेशः स्याच्चि. एणल्वर्जे जिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । इत्यत्र कुत्वं तु न शङ्काम् , असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः । धातुरूपं चेति । इदमपि गणसूत्रः । णिच्प्रकृतिरिति प्रतिपद्यत इति चाध्याहृत्य व्याचष्टे णिप्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद् धात्वर्थे णिज् भवति णिचप्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह चशब्दोऽनुक्कसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह तथा च वार्तिकमिति । आख्यानात् कृत इते । ‘हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं वृत्तकथाप्रबन्धः तद्वाचिनः कृदन्तात् कंसवधादिशब्दात् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतो लुक, तस्यैव कृतोः या प्रकृतिः हनादिधातुरूपा, तस्याः प्रत्यापत्तिः-आदेशादिविकारपरित्यागेन खरूपेणावस्थानं भवतीत्यर्थः । प्रकृतिवच्च कारकम् इत्यंशस्तु मूल एव व्याख्यास्यते। कंसवधमाचष्टे कंसं घातय. तीत्युदाहरणम् । हननं वधः, 'हनश्च वधः' इति भावे हनधातोः अप्प्रत्ययः प्रकृतेः वधादेशश्च । कंसस्य वधः कंसवधः, तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षितः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः। तथा च फलित दर्शयति इह कंसं हन् इ इति स्थिते इति ।' हनस्तोऽचिराणलो। हन इति षष्ठी । त इत्यत्र प्रकार उच्चारणार्थः, तदाह हन्तेस्तकार इति । अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् । अिति णिति इत्यादिनिर्देशानुगुणत्वाच्च सुबन्तारिणजिति पक्ष एव ज्यायानित्याहुः। णिच्प्रकृतिरिति । वधशब्दो णिप्रकृतिरिदानीं तु कुल्लुक्यवशिष्ट भाग एव प्रकृतिरित्यर्थः । आख्यानात्कृत इति । यद्यपि वधशब्दः कृदन्तः, स आख्यानं न भवति, तथाप्याख्यानवाची कृदन्तश्च कंसवधशब्दो भवत्येव, कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । कल्लुगिति । 'हनश्च वधः' इति विहितस्य अप्प्रत्ययस्य लुक् । प्रकृ. तिप्रत्यापत्तिरिति । विकारपरित्यागेन खरूपेणावस्थितिरित्यर्थः, तदेतत्सकलममि. प्रेत्याह कंसं हन् ई इति स्थिते इति । कंसविशिष्टस्येति । तस्मादेव णिचो Page #423 -------------------------------------------------------------------------- ________________ ४२० ] सिद्धान्तकौमुदी। [चुरादि. ततश्चाद्वित्वयोर्दोषः । किं च कुस्वतत्वे न स्याताम् , धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम्, प्रकृतिवञ्च इति चकागे भिन्नक्रमः-कारकं च, चारकार्यम् । हेतुमरिणचः प्रकृतेर्हन्यादेहेतुमरणो यादृशं कारकं धातावन. चेति । 'अचो रिणति' इत्यतस्तदनुवृत्तेरिति भावः । तथा २ हनो नकारस्य तत्वे 'हो हन्तः-' इति कुत्वेन हस्य घकारे घातीति एयन्तं फलितम् । ततो लटि घातयति इति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्थितम् । 'आख्यानात् कृतः-' इति वार्तिकस्थं प्रकृतिवच्च कार कमित्यंशं शङ्कोत्तरत्वेन योजयिष्यन् शङ्कामवतारयति नन्विति । कंसविशिष्टस्येति । कंसवधशब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह ततश्चेति । कंसवधशब्दस्याङ्गत्वाद् अद्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् । कंस इत्यस्य द्विवचनं न्यात् । इष्यते तु कंसमजीघतत् इत्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । कंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह घातोरिति । धातोर्हन इत्यादितत्तत्वरूपेण प्रहणे सति तत्प्रत्यये-धातोविहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वानमित्यत्र 'हनस्तोऽचरणलोः' इति तत्वं न भवतीति 'हनस्तो चिराणलोः' इति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृते कंसं घातयतीत्यत्र 'हो हन्तेः-' इति कुत्वं हनस्तोऽचिएणलोः' इति तत्वं च न स्याताम् , अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाभावादित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् । तामिमां शङ्कामर्धानीकारेण परिहरति सत्यमिति । कंसवधशब्दस्यैव ङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं. तु नामीक्रियत इत्यर्थः । प्रकृतिवञ्चेतीति । आख्यानात् कृतः-' इति वार्तिके प्रकृतिवच्चेति चकारो मिन्नक्रमः, प्रकृतिवदित्यनन्तरपठितः चकारः कारकमित्यस्मादूर्ध्व निवेशनीय इति भावः । तदेवाभिनीय दर्शति कारकं चेति । चकारोऽयमनुक्कसंग्रहार्य इत्याह चात्कार्यमिति । समुच्ची पत इति शेषः । तथा च कारकं कार्य च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमरिणचः प्रकृतिविधानादिति भावः । दोष इति । कशब्दात्पूर्वमडागमः कंस इत्यस्य द्विवचनं स्यादित्यर्थः । किचेति । एवं च कसमजीघतदितीष्टं न सिध्ये देति भावः । तत्प्र. त्यये धातोर्विहितप्रत्यये । तेन वानमित्यत्र 'हनस्त-' इति तत्वं न भवतीति ज्ञेयम् । उकदोषान्परिहरति सत्यमिति । प्रकृतिवचेति चकार ऽनुक्कसंग्रहार्थ इत्याह चात्कार्यमिति । यद्यप्यन्यतरातिदेशेनाप्यद्विवचने सिध्यतः, तथापि धातावनन्त Page #424 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४२१ न्तर्भूतं द्वितीयान्तं यादृशं च कार्य कुस्वतस्वादि तदिहापीत्यर्थः । कंसमजीवतत् । 'कर्तृकरणाद्धात्वर्थे' (ग सू २०७) कर्तुापारार्थ यस्करणं न तु चक्षुरादिमात्र. विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः, तदाह प्रकृतेहन्यादेर्हेतुमराणाविति । प्रयुज्यमाने सतीति शेषः । कारकमित्यस्य विवरणं द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्यन्तमित्यर्थः । हन्ति कंस कृष्णः तं प्रेरयतीत्यर्थे कंसं घातयति, कंसमजीघतदित्यादौ हेतुमएण्यन्ते प्रयुज्यमाने यद् द्विती. यादिकारकविभक्त्यन्तं यच्च कार्य कुत्वतत्वाद्वित्वादि तत्सर्वम् 'आख्यानात् कृतः-' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्ट कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्र कारकमित्यनेन कंसात् षष्ठी निरस्ता, उदाहृतहेतुमएण्यन्त. स्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् । कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अद्वित्वनिरासश्चेति बोध्यम् । श्राख्यानशब्दश्च कथंचिद् वृत्तानुवादपरः, न तु भारता. दिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम् । प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः । कर्तुः करणं कर्तृकरणम्, न तु कर्ता च करणं च इति द्वन्द्वः, व्याख्यानात् , तदाह कर्तुापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साध. कतममिति यावत् । नन्वेवं सति कारणाद्धात्वर्थे इत्येव सिद्ध कर्तृप्रहणं व्यर्थमित्यत आह भूतद्वितीयान्तादिलाभाय कारकातिदेशः । कार्यातिदेशस्तु कुत्वतत्वादिलाभायेति विवेकः । इह भारतभागवतादिप्रसिद्ध कंसवधायुपाख्याने एव णिजिति नाग्रहः, किं तूपाख्यानमात्रे। तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमे तुमराणौ 'गतिबुद्धि-' इत्यनेन तस्य कर्मत्वमिति द्विती. यान्तमेव रूपातिदेशबलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीत्यत्र तु देवदत्तस्य कर्तृत्वानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौ 'हृकोरन्यतरस्याम्' इति विकल्पाद् रुक्मिणी रुक्मिण्या वा हारयतीति प्रयोगः। कर्तृकरणादिति । कर्तृप्रहणाभावे चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान तु करिभिरवब. नाति अवकरयतीत्यादौ। लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धत्वात् , अतस्तत्संप्रहार्थ कर्तृग्रहणमिति मनोरमायां स्थितम् । नव्यास्तु-साधकतमत्वेन विवक्षितं यत् तत्करणशब्देन गृह्यते, न तु लोकप्रसिद्धकरणमेव । अन्यथा 'कर्तृकरणयोस्तृतीया' इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्तया बाणेन हत इत्यादि रूपं न सिध्येत् । तथा च कर्तृग्रहणं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्बाधकमिति व्याख्याय कर्तृ Page #425 -------------------------------------------------------------------------- ________________ ४२२ ] सिद्धान्तकौमुदी। [ चुरादिमित्यर्थः । असिना हन्ति असयति । वक्क १११६ दर्शने । चित्र १६१७ चित्रीकरणे । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्र इत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । अंस १६१८ समाघाते । वट १६१६ विभाजने। बज १९२० प्रकाशने । वटि बजि इत्येके । वएटयति । जञ्जयति । अदन्तेषु पाठबलावदन्तस्वे वृद्धिरित्यन्ये । वएटापयति । लापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति गणापयति इत्यादि। मिश्र १९२१ सम्पर्के । संग्राम १६२२ युद्धे । अयमनुदात्तेत्, प्रकारप्रश्लेषात् । प्रससमामत । स्तोम १६२३ श्लाघायाम् । अतुस्तीमत् । छिद १९२४ कर्ण भेदने। न तु चतुरादिमात्रमिति । कर्तृप्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिति शब्देन गम्येत । अतः कर्तृप्रहण मेत्याहुः । वस्तुतस्तु 'साधकतमं करणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृगहणं स्पष्टार्थमेव। केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्त यतीति कर्तुरुदाजहुः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तत, तदाह चित्र इत्ययमिति । कदाचिद्दशेने इत्यस्य विवरणम्- अद्भुतदर्शने इति । चित्र चित्रीकर णकदाचिद्दर्शनयोरित्येव सुवचम् । वटि लटि इत्येके इति । ननु कथादाव-नयोः पाठो व्यर्थः । इदितोरनयोः टकारजकारान्तयोरदन्तत्वस्याप्रसक्केः फलामावाच्चेत्यत आह अद. न्तेष्विति । अदन्तेषु पाठबलाद् वण्ट लजेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाभावादतो लोपं बाधित्वा 'अचो रिणति' इति वृद्धौ ‘अतिही-' इति पुगित्यर्थः, फलितमाह वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । संग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि संग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभत इत्यर्थः। ननु 'प्रातिपदिकाद्धत्वर्थ-' इत्येव सिद्ध किमर्थमिदमित्यत आह अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु संग्रामशब्दस्य प्रातिपदिकस्य प्रकारान्तत्वात् कथमनुदात्तत्वमित्यत आह अकारप्रश्ले. षादिति । संप्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससंग्रामतेति । लुङि चछि संग्रामशब्दस्य ण्यन्तस्य प्राङ्गत्वात् ततः प्रागडिति करणादित्यत्र समाहारद्वन्द्वं मत्वा देवदत्तेन पाचयति देवदत्तयतीत्युदाजहः । कदा. चिद्दर्शने । चित्रकरणकदाचिद्दर्शनयोरिति सुवचम् । अदन्तेषु पाठबलादिति । अदन्तस्य फलान्तराभावादतोलोपं बाधित्वा वृद्धिरित्यर्थः । संग्राम । संग्रामेति युद्धवाचि प्रातिपादिकं करोत्यर्थे णिचं लभते। अनुदात्तेदिति । एतच्च ‘भृशादिभ्यो भुवि-' इति सूत्रे कैयटेनोक्तम् । अकारप्रश्लेषादिति । तेन प्रश्लिष्ट Page #426 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४२३ करणभेदन इत्यन्ये । कर्ण इति धात्वन्तरमित्यन्ये । अन्ध १६२५ दृष्ट्यपघाते । उपसंहार इत्यन्ये । श्रान्दधत् । दण्ड १६२६ दण्डनिपातने । अङ्क १६२७ पदे लक्षणे च । आान्चकत् । अङ्ग १६२८ च । श्राञ्जगत् । सुख १६२६ दुःख १६३० तत्क्रियायाम् । रस १६३१ आस्वादनखेहनयोः । व्यय १६३२ वित्तसमुत्सर्गे । श्रवव्ययत् । रूप १६३३ रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । छेद १६३४ द्वैधीकरणे । अचिच्छेदत् । छद १६३५ अपवारणे इत्येके । छदयति । लाभ १६३६ प्रेरणे । व्रण १९३७ गात्रविचूर्णने । वर्ण १६३८ वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्वौतीत्यर्थः । ' बहुलमेतनिदर्शनम् (ग सू २०८ ) । प्रदन्तधातुनिदर्शनमित्यर्थः । बाहुलकादन्येऽपि बोध्याः । तद्यथा - - पर्ण १६३६ हरितभावे | अपपर्णत् । विष्क १९४० दर्शने । क्षिप १६४१ प्रेरणे । वस १९४२ निवासे । तुस्थ १६४३ आवरणे । एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । श्रवधीरयति इत्यादि । श्रन्ये तु दशगणीपाठो बहुलम् इत्याहुः । तेनापठिता श्रपि सौत्रलौकिकवैदिका बोध्याः । अपरे 1 1 1 भावः । एतच्च भृशादिसूत्रे कैटे स्पष्टम् । अग्लोपित्वान्नोपधाहखः । सुख दुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् । 'प्रातिपदिकाद्धात्वर्थे-' इत्येव श्रभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनाम् अदन्तानां निदर्शनं पाठ इत्यर्थः, तदाह अदन्तेति । बहुलग्रहणस्य फलमाह बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वस निवासे । वसयति । श्रदन्तत्वान्नोपधावृद्धिः । श्रान्दोलयतीत्यादौ प्रदन्तत्वेन ग्लोपित्वान्नोपधाहखः । तदेवं बहुलमेतन्निदर्शनम् इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह अन्ये त्विति । भ्वादि:, श्रदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः कषादिः, चुरादिरिति दशगणी, तद्बहिर्भूता श्रपि सौत्राः जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिकाः 'तद्रक्षांसि रात्रिभिरसुम्नन्' इत्यादौ स्येत्संज्ञा प्रकृत्यकारस्य तु इष्ठवदिति टिलोपः । तथा च श्रग्लोपादखसंग्रामतेत्यत्र नोपधाहखः । सुख दुःख । तच्छब्देन सुखदुःखे प्रातिपदिकार्थी परामृश्येते । 'प्रातिपदिकाद्धात्वर्थ-' इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थ इत्येके । सुखदुःखाभ्यां तत्क्रियायामेव णिच् स्यान्न त्वाचष्ट इत्यस्मिन्नर्थे इत्येतदर्थः पाठ इत्यन्ये । Page #427 -------------------------------------------------------------------------- ________________ ४२४ ] सिद्धान्तकौमुदी । [ चुरादि तु नवगणीपाठो बहुलम् इत्याहुः । तेनापठितेभ्योऽपि क्वचि स्वार्थे णिच् । 'रामो राज्य मचीकरत्' इति यथेत्याहुः । चुरादिभ्य एव बहुलं विजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः । 'णिङङ्गाविरसने' (ग सू २०६ ) । श्रङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते । 'श्वेताश्वाश्वतरगालोडिताह्नरकाणामश्वतरेत कलोपश्च' (ग सू २१० ) | श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिड् च धात्वर्थे । । श्वेताश्वमाच, तेनातिक्रामति वा, श्वेतयते । अश्वतरमाचष्टे श्रश्वयते । गालोडितं वाचां विमर्शः, तस्करोति गालो - यते । श्रारयते । केचित्तु णिचमेवानुवर्तयन्ति । तन्मते परस्मैपदमपि । 'पुच्छादिषुधावर्थे इत्येव सिद्धम्' (ग सू २११ ) । णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु 'पुच्छभाण्ड -' ( सू २६७६ ) इति णिङ्गविधिः । सिद्धशब्दो प्रन्थान्ते मङ्गलार्थः । 1 1 इति तिङन्ते चुरादिप्रकरणम् । सुभादयश्च संगृहीता भवन्तीत्यर्थः । मतान्तरमाह अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणाः तेभ्योऽपि क्वचित् स्वार्थे णिच् बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह चुरादिभ्य एवेति । वस्तुतस्तु भूतादिसूत्रे पाठेन धातुसंज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः, किंतु इवत्ताप्रतिपादनार्थ इति कैयट आह । एवं च बहुलमेतन्निदर्शनम् इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । ङिङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । श्वेताश्वाश्वतर गालोडिताहर काणामश्वतरेत कलोपश्च । इदमपि गणसूत्रम् । श्वेताश्वादीनामिति । श्वेताश्व अश्वतर गालंडित श्रह्वरक एषामित्यर्थः । श्रश्वादय इति । श्वेताश्वशब्दे श्रश्वशब्दः, अवतरशब्दे तरशब्दः, गालोडितशब्दे इतशब्दः, श्रह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति । 'प्रातिपदिकाद्धात्वर्थे इत्यतस्तदनुवर्तते । निरसन इति निवृत्तमिति भावः । विमर्श इति । विवेचनमित्यर्थः । केचित्त्विति । श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति तन्मते इति । पुच्छादिषु धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाक्यमिदमित्याहुः 'प्रातिपदिकाद्धात्वर्थे-' इति णिचि सिद्धे ‘पुच्छभाण्डचीवराण्णिङ्’ इति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थ 'पुच्छ पुच्छादिष्विति । भीमसेनस्य वाक्यम् । ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्यान्त इत्यर्थः । इति तत्त्वबोधिन्यां चुरादिप्रकरणम् । Page #428 -------------------------------------------------------------------------- ________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ४२५ अथ तिङन्ते णिच्प्रकरणम् ॥५३॥ २५७५ तत्प्रयोजको हेतुश्च । (१-४-५५) कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । २५७६ हेतुमति च । (३-१-२६) प्रयोजकन्यापारे भाण्ड-' इति णिविधिरावश्यक इत्यत आह णिजन्तादेव बहुलवचनादिति । 'बहुमेतन्निदर्शनम्' इति बहुलग्रहणादित्यर्थः । ननु पुच्छादिषु धात्वर्थ इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह सिद्धशब्द इति । धातुपाठात्मक. प्रन्यसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये 'हि सिद्धे शब्दार्थसंबन्धे' इति वार्तिकप्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादानं मङ्गलार्थमित्युक्तम् । 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते' इति भूवादिसूत्रस्थभाष्याद् प्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां चुरादिनिरूपणं समाप्तम् । अथ 'हेतुमति च' इति णिज्विधि वक्ष्यन् हेतुसंज्ञामाह तत्प्रयोजको हेतुश्च । 'खतन्त्रः कर्ता' इति पूर्वसूत्रोपात: कर्ता तच्छब्देन परामृश्यते। तस्य कर्तुः प्रयोजकः, प्रवर्तयिता तत्प्रयोजकः, तदाह कर्तुः प्रयोजको हेतुसंश इति । चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति, तदाह कर्तृसंक्षश्चेति । देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यका अन्यथासिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः। हेतुमति च। 'सत्यापपाश-' इत्यतो णिजित्यनुवर्तते । हेतुः प्रयोजक आधारतया अस्यास्तीति हेतुमान्-प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः । 'धातोरेकाचो हलादे-' इत्यतो धातोरित्यनुवर्तते, तदाह प्रयोजकव्यापार इति । प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशानां ग्रहणम् । तत्र भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम् आज्ञे तत्प्रयोजको हेतुश्च । तच्छब्देन 'खतन्त्रः कर्ता' इति पूर्वसूत्रोपात्तः कर्ता परामृश्यते । तस्य कर्तुः प्रयोजकः प्रेरकः, तद्यापारानुकूलव्यापारवानित्यर्थः । चकार एकसंज्ञाधिकारबाधनार्थस्तदाह हेतुसंहः कर्तृसंसश्चेति । हेतुसंज्ञायाः प्रयोजनं 'भीस्म्योहेतुभये' 'भियो हेतुभये षुक्' इत्यादी प्रयोजकस्य हेतुत्वेन व्यवहारः । कर्तृसंज्ञायास्तु 'लः कर्मणि च भावे च-' इति सूत्रेण प्रयोजके वाच्ये लकारादयः । हेतुमति च । खनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमानच्यापारः, तस्मिन्वाच्ये णिजित्याहुः । प्रयोजकन्यापार इति । प्रयो. Page #429 -------------------------------------------------------------------------- ________________ ४२६ ] सिद्धान्तकौमुदी। [णिच. प्रेषणादौ वाच्ये धातोणिस्यात् । भवन्तं प्रेरयति भारयति । 'णिचश्च' (सू २५६४) इति कर्तृगे फले प्रारमनेपदम् । भावयते । भानयांबभूव । २५७७ त्यर्थः । समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्यषणा । अनुमतिः राजादेः संमतिः। ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तगा उपदेशः । हननादीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः। प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम् । एते तु विशेषाः प्रकरणादिना अनगम्यन्ते । कुलालो घटं करोतीत्यत्र तु न णिच् प्रयोज्यप्रयोजकोभयसमभिव्याहार ए। तत्प्रवृत्तेरित्यन्यत्र विस्तरः। भवन्तमिति । देवदत्तो यज्वा भवति। तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रातयिता याजकादिः प्रयोजकः, तन्निष्ठायां प्रेरणायां भूधातोणिच् वृद्धयावादेशौ, वीति णिजन्तम् । तस्माद्भवमानुकूलव्यापारार्थकाद् लटि भावयतीति रूपम् । भवन्तं प्रेरयतीति फलितोऽर्थः । भावयांबभूवेति । कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदिजकश्वेतनाचेतनसाधारण्येन विवक्षितः । स च क्वचित्सिद्धः क्वचिकलरूपः । देवदत्तः पाचयति गमयतीत्यादौ सिद्धः। भिक्षा वासयति संग्रामो वासय तीत्यादौ तु फलरूपः। प्रेषणादाविति । भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणा। प्राज्ञेत्यर्थः । श्रादिशब्देनाध्येषणानुमत्यादीनामुपादानम् । समानस्याधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना अध्येषणम्, प्रार्थनेत्यर्थः । अनुमतिस्तु राजादेः संमतिः, । विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः । अनुमत्यादीत्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम् । ज्वरितः कषायं पिबेदित्युपदेशमात्रेण वैद्यादिः प्रयो. जकः ॥ यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुर तुग्राहकत्वेन प्रयो. जकः । सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत् । अत्राहुः-सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति । नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्व इदानीं पृच्छतु भवानिति वकव्ये प्रच्छयतीति णिजपि प्रयुज्यतेति चेत् । मैवम् । कर्तुः प्रयोजको हि हेतुः प्रेषविषयो यः संबोध्यो देवदत्तादिः स तु नाद्यापि प्रश्नकर्तृत्वेनावधारितः । तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थस्तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोड ये इत्युभयो दः । उक्त च--'द्रव्यमात्रस्य तु प्रेषे पृच्छादेर्लोड् विधीयते। सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः' इति । अस्यार्थः-कर्तृत्वेनानवधारितस्य देवदत्तादेस्तु प्रैषे प्रच्छ ज्ञीप्सायामित्यादेर्लोड् भवति । प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति । कि च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्त्रप्रयोक्तृकर्तृका Page #430 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३] बालमनोरमा-तत्त्वबोधिनीसहिता [४२७ प्रोः पुयराज्यपरे । (७-४-८०) सनि परे यदङ्गं तदवयवाभ्यासोकारस्त्वं स्यास्पवर्गयएजकारेश्ववर्णपरेषु परतः । प्रवीभवत् । अपीपवत् । मू । अमीम. वत् । अयीयवत् । भरीरवत् । मलीलवत् । अजीजवत् । २५७८ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । (७-४-८१) एषामन्या. सोकारस्य इवं वा स्यात्सन्यवर्णपरे धास्वक्षरे परे । असिस्नवत् , असुस्रवत् । त्वाद् अनुप्रयुज्यमानादपि नात्मनेपदमिति भावः । प्रोः पुयण् । उ इत्यस्य अोरिति षष्ठी। पुयरिज इति छेदः । पुश्च यण च ज चेति समाहारद्वन्द्वात्सप्तमी । श्रः परो यस्मादिति बहुव्रीहिः । 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः-' इत्यस्मादभ्यासस्येति, 'भृशामित्' इत्यस्मादिदिति चानुवर्तते, तदाह सनि परे इत्यादिना । अबीभवदिति । भूइ अत् इति स्थिते द्वित्वे कार्थे णौ अच श्रादेशस्य निषेधाद् वृद्धयावादेशाभ्यां प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्धयावादेशयोः कृतयोरुपधाहते अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूधातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । प्ररीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो धातुः जुचकम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्धयावादेशयोः कृतयोः उपधाह्रखे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेद् न, श्रारम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तरित्यलम् । स्रवतिश्पृणोति । अपर इत्यनुवर्तते, न तु पुयरिज इति, तु णिजथः । पच देवदत्तेत्यत्र हि वक्कैव प्रेरकः । पाचयतीत्यादौ वक्तृभिभः, पाचयामीत्यादौ तु वक्तेति दिक् । श्रोः पुयणजि । पुयण्जीति समाहारद्वन्द्वात्सप्तम्येकवचनम् । अपर इति बहुव्रीहिः । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते। 'मृषामित्' इत्यत इग्रहणं 'सन्यतः' इत्यतः सनीति च । अस्येति तु अधिक्रियत एव, तदेतदभिप्रेत्याह सनि परे यदङ्गमित्यादि । अपरे किम् , बुभूषति । पवर्गयण्जीति किम् , ऊर्गुनविषति । अबीभवदित्यादि । भू सत्तायाम् । पूङ् पवने । मूङ् बन्धने। यु मिश्रणादौ । रु शब्दे। लूञ् छेदने । जु गती। सौत्रोऽयं धातुः 'जुचंक्रम्य-' इत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृष्यावादेशौ भवतस्ततः कृतस्य ‘णौ चङि-' इति हखस्य स्थानिवद्भावेन लघुपरत्वाभावात्सन्वद्भावाप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत् । अत्राहुःप्रारम्भसामर्थ्यादेव न स्थानिवत्त्वमिति । नवतिशृणोति। अपर इत्यनुवर्तते Page #431 -------------------------------------------------------------------------- ________________ ४२८] सिद्धान्तकौमुदी। [णिच्'नाऽग्लोपि-' (सू २५७२) इति हस्वनिषेधः। अशशासत् । अदुढौकत् । प्रचीचकासत् । मतान्तरे अचचकासत् । अग्लोपि इति सुन्धातुप्रकरणे उदाहरिष्यते । एयन्तारिणचि पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धि बाधित्वा णिलोपः । पवर्गजकारयोरसंभवात् स्रवत्यादौ यणः सत्त्वेऽप्यव्यभिचारत् , तदाह अवर्णपरे धात्वक्षर इति । अक्षरशब्दो वर्णपरः । असिस्रवत् , असुस्रवदिति । द्विहल्व्यवधानेन लघुपरकत्वाभावान सन्वत्त्वमिति भावः । अशिश्रवत् , अशुश्रवत् । अदिद्रवत् , अदुदवत् । अपिप्रवत् , अपुप्रवत् । अपिप्लवत्, अपुलवत् । अचिच्यवत् , अचुच्यवत् । अथ शासुधातोरशशासदित्यत्राह नाग्लोपीति । अडुढौकदिति । ढोकृ गतावित्यस्य ऋदित्त्वादिति भावः। अचीचकासदिति । चकास दीप्तौ । ऋदित्त्वानोपधाह्रखः । चपरे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्वम् अभ्यासदीर्घश्चेति भावः । मतान्तरे त्विति । अङ्गं यत्र द्विरुच्यते इति मते चङ्. परे णौ यल्लघु तत्परो योऽङ्गस्य अभ्यास इति मते चेत्यर्थः । अग्लोपीतीति । अग्लोपिन उपधाहखनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहरणान्तरं सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः । ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम् । तस्माद्धेतुमण्णौ प्रथमस्य णे पे सति चोरि इत्येव हेतुमएण्यन्तम् । तस्माल्लटि तिपि शपि गुणे अयादेशे चोर तीत्येव रूपमिष्यते । तभोपपद्यते, हेतुमरणौ परे प्रथमस्य गेर्लोपं बाधित्वा परत्वाद् वृद्धौ आयादेशे चोराय् इ इत्यस्म'लटि चोराययतीत्यापत्तेरित्यत आह ण्यन्तारिणचीति । एयन्तारिणचि वृद्धिं बाधित्वा णिलोप इत्यन्वयः । कुत इत्यत आह पूर्वविप्रति धादिति । 'एयल्लोपावियङ्यणगुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषेधेन' इति वार्तिकेनेति भावः । अपवादत्वाद्वेति । 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । न तु पुयण्जीति, पवर्गजकारयोरसंभवाद्यणः संभवेऽप्यव्यभिचारात्तदाह अवर्णपरे धात्वक्षरे इति । अक्षरशब्दोऽत्र वर्णपरः । अवर्णपरे किम्, शुश्रूषति । शृणो. त्यादेख्दाहरणं तु अशिश्रवत् , अशुश्रवत् । अदिद्रवत्, अदुइवत् । अपिप्रवत् , अपुप्रवत् । अचिच्यवत् , अचुच्यवत् । अडुढौकदिति । ढोकृ गतौ । चपरे णौ यदर्श तस्य योऽभ्यासो लघुपर इति पक्षाश्रयेणाह अचीचकासदिति । मतान्तर इति । 'अङ्गं यत्र द्विरुच्यते' इति मते चङपरे णौ यल्लघु तत्परो योऽनस्थाभ्यास इति मते चेत्यर्थः । सुब्धातुप्रकरण इति । अतितिरायत् । अससध्रायत् । अविविष्वदायत् । अदिदेवदायत् । इत्याद्युदाहरिष्यत इत्यर्थः । वृद्धिं बाधित्वेति । 'एयल्लोपाविय-' इत्यादिवचनारिणलोपाशप्रत्याख्यानपक्षेऽपवाद Page #432 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४२६ चोरयति । 'णौ चङि -' ( सू २३१४ ) इति ह्रस्वः । 'दीर्घो लघोः ' ( सू २३१८ ) । न चाग्लोपिस्वाद् द्वयोरप्यसम्भवः, ण्याकृतिनिर्देशात् । अचूचुरत् । २५७६ णौ च संश्चङो । ( ६-१-३१ ) सम्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । 'संप्रसारणं तदाश्रयं च कार्य बलवत्' ( प १२३ ) इति वचनात्संप्रसारणं पूर्वरूपम् । अशुशवत् । श्रलघुत्वान्न दीर्घः । अशिश्वयत् । अध ण्यन्ताण्णौ प्रथमस्य गेर्लोपे चोरि इत्यस्माल्लुङि चङि चोर् इ त् इति स्थित प्रक्रियां दर्शयति णौ चङीति ह्रस्व इति । ततो हेतुमण्णेर्लोपे चर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपधाहन्वः अभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितम् । तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाभावात् । नापि द्वितीयणिचमादाय तदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्कय परिहरति न चेति । अग्लोपित्वाद् द्वयोरपि उपधाहखाभ्यासदीर्घयोरसंभवो न शङ्कप इत्यर्थः । कुत इत्यत आह ण्याकृतिनिर्देशादिति । चङ्परे णावित्यत्र णावित्यस्य चङ्परकणित्त्वजात्याश्रयैकानेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चढ्परकत्वाभावेऽपि णित्वस्य चङ्परकत्वमस्तीति हस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिनिर्देशः प्रयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् । टु श्रश्वि गतिवृद्धयोः श्रस्माद्धेतुमराणौ वृद्धयायादेशयोः श्वायीत्यस्माद् लडादौ श्वाययतीति रूपम् । लुङि चङि अश्वि इ श्र तू इति स्थिते विशेषमाह णौ च संश्चङोः । 'विभाषा श्वः' इति सूत्रमनुवर्तते । 'व्यङः संप्रसारणम्' इत्यतः संप्रसारणमिति च, तदाह सन्पर इत्यादिना । नन्वन्तरङ्गत्वात् संप्रसारणात्पूर्व वृद्धयायादेशयोः कृतयोः पश्चात् संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशू शवदिति न स्यात् इत्यत श्राह संप्रसारणं तदाश्रयं च कार्य बलवदिति । इदं वचनं 'लिट्यभ्यासस्य -' इति सूत्रभाष्ये स्थितम् । एवं च अश्वि इ अत् इत्यत्र • त्वाद्वेत्यर्थः । असंभव इति । तथा च अचुचोरदित्येव रूपमिति भावः । ण्याकृति - निर्देशादिति । चङ्परे णावित्यत्र चङ्परे णित्वे इत्यर्थः । तेन द्विये सत्यपि णित्वं चङ्परमस्तीति हखदीर्घयोरस्ति संभव इति भावः । एतेन श्रवीवदद्वीणां परिवादकेनेत्यादो सन्वद्भावो व्याख्यातस्तत्रापीत्थमेव, पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात् । णौ च । विभाषा श्वेरित्यनुवर्तते । संचेरिति णावित्यस्य विशेषणं 'ह्वः संप्र-' इत्यतः संप्रसारणमनुवर्तत एवेत्याह सन्परे चङ्पर इति । वचनादिति । Page #433 -------------------------------------------------------------------------- ________________ ४३० ] सिद्धान्तकौमुदी। [णि२५८० स्तम्भुसिवुसहां चङि । (८-३-११६) उपसर्गनिमित्त एषां सस्य षो न स्याञ्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । पाटिटत् । प्राशिशत् । बहिरङ्गोऽप्युपधाहखो द्वित्वात्प्रागेव, प्रोणेर्ऋदित्करणाल्लिङ्गात् । मा वृद्धयायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्धयावादेशयोरुपधाह्रखे सन्वत्त्वविषयत्वादभ्यासदीर्घ फलितमाह अशुशवदिति । संसारणाभावपक्षे अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्कयाह अलघुत्वादिति । संयोगपरकत्वादिति भावः । श्रवपूर्वात्स्तम्भेय॑न्तादवष्टम्भयतीत्यादि । 'अवाच्चान्नम्बनाविदूर्ययोः' इति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते स्तम्भुसियु । 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् । न रपरसृपीत्यतो नेत्यनुवर्तते । 'महेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् , तदाह उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः । 'षिवु तन्तुसन्ताने' 'षह मष्णे'। पर्यसीषिवत्, न्यसीषहदिति । 'परिनिविभ्यः सेव-' इत्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिटत्, आशिशत् इति श्राट् इ अत्, आश् इ अत् इति स्थिते ‘णौ चङि-' इत्युपधाह्रखात् प्रागन्तरणत्वात् 'चति' इति द्वित्वमाशङ्कयाह बहिरङ्गोऽपीति । उपधाह्रखः चपरण्यपक्षेत्वाद् बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथापि द्वित्वात् प्रागेव उपधाह्रख इत्यर्थः । कुत इत्यत आह ओणेरिति । 'श्रोण अपनयने' इति धातोः ऋदित्करणम् प्रोणिरादित्यत्र 'नाग्लोपि-' इति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाहखात्प्रागेव अन्तरङ्गत्वाद् द्वित्वं स्यात् तदा श्रोण इ अत् इत्यत्र 'अजादेर्द्वितीयस्य' इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चपरे णौ उपधात्वाभावादेव ह्रस्वस्याप्रसक्तत्वाद् ऋदित्करणं व्यर्थ स्यात् । द्वित्वात्प्रागेव उपधाह्रस्व इत्यभ्युपगमे तु ओण इ अत् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतः इयं च परिभाषा 'लिट्यभ्यासस्योभयेषाम्' इत्यत्र वच्यादीनां प्रह्यादीनामनुवृत्त्यैोष्टसिद्धावुभयेषांग्रहणसामर्थ्याल्लभ्यते। अन्यथा वनश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः। स्तम्भुसिवु । स्तम्भुः सौत्रः । षिवु तन्तुसंताने। षह मर्षणे । स्तन्भतेः 'स्तन्भेः' इत्यनेन प्राप्तिरन्ययोस्तु 'परिनिविभ्यः-' इत्यनेनेति विवेकः । आटिटत् । आशिशदिति । णिचा सह द्वित्वात्सन्वद्भावो नेति तद्विषये विहितो यो 'दीर्घो लघोः' इति दीर्घः स न प्रवर्तते । ऋदित्करणाल्लिङ्गादिति । यदि पूर्व द्विर्वचनं भवेत्तदा णिशब्दस्य द्वित्वे सत्युपधाह्रखस्याप्राप्तेस्तत्प्रति Page #434 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३१ भवानिदिधत् । एजादावेधाती विधानान्न वृद्धिः, मा भवान्प्रेदिधत् । 'नन्द्राः-' (सू २४४६) इति नदराणां न द्वित्वम् । प्रौन्दिदत् । आड्डित् । मार्चिचत् । उज्ज आर्जवे । उपदेशे दकारोपधोऽयम् । 'भुजन्युब्जी पाण्युपताबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवेति विज्ञायत इत्यर्थः । ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाह्रस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ टिटत् प्राशिशत् इति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह मा भवानिदिधदिति । एथ् इ अत् इति स्थिते पूर्व द्वित्वप्रवृत्तौ धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् । द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अत् इति स्थिते धि इत्यस्य द्वित्वे माङ्योगादा. डभावे इदिधदिति इष्टं सिध्यतीत्यर्थः। ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वाद् 'एत्येधत्यूठसु' इति वृद्धिः स्यादित्यत आह एजादावेधताविति । अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अत् इति स्थिते दि इत्यस्य द्वित्वमिति भावः। श्राड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः । आर्चिचदिति । अर्च् इ अत् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः । उब्ज आर्जव इति । ननु चढि ब्जि इत्यस्य द्वित्वे हलादिशेषे श्रौबिब्जदिति रूपं स्यात् । भौब्जिजदित्येव तु इष्यते, तत्राह उपदेशे दकारोपधोऽयमिति । ततश्च 'न न्द्रा:-' इति दकारस्य द्वित्वनिषेधाद् जि इत्यस्यैव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रूयत इत्यत आह भुजन्युब्जाविति । ननु द्वित्वात् प्रागन्तरगत्वाद् दकारस्य धकारादेशे सति 'न न्द्राः' इति निषेधस्य कथमिह प्रवृत्तिषेधार्थमृदित्करणं व्यर्थ स्यादतस्तदुक्तेऽर्थे ज्ञापकमेव । एजादावेधताविति । 'एयेधत्यूठसु' इति सूत्रे एजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः । न च मा भवान्प्रेदिधदित्यत्र 'णौ चङि-' इति हखे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषणेनेति वाच्यम् , एकदेशविकृतस्यानन्यत्वात् । न चैवमपि 'अजादेद्वितीयस्य' इति घिशब्दस्थाने घिधिशब्दादेशे सति बनसोरिव प्रकृतिप्रत्ययविभागसंमोह इति वाच्यम् , 'द्विःप्रयोगो द्विर्वचनं पाष्ठम्' इति भाष्ये सिद्धान्तितत्वात् । अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात् । जिघांसतीत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक् । उब्ज आर्जव इति । अयमुपध्मानीयोपध इति वार्तिककृतोत्रम् । तस्य 'झलां जश् झशि' इति जश्त्वेन वकारे कृते उब्जिता उब्जितुमिति रूपम् । एतच्चायोगवाहानां शर्यु पाठस्य फलम् । Page #435 -------------------------------------------------------------------------- ________________ ४३२ ] सिद्धान्तकौमुदी। [णिच्पयोः' (सू २८७७ ) इति सूत्रे निपातनाइस्य बः । स चान्तरङ्गोऽपि द्विस्वविषये 'न न्द्राः-' (सू २४४६) इति निषेधाज्जिशब्दस्य द्विस्वे कृते प्रवर्तते । न तु ततः प्राक्, दकारोच्चारणसामर्थ्यात् । मौजिजत् । प्रजादेरिस्येव । नेहरित्यत आह स चेति । ननु दु गतौ द्रावयति चलि दु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्धयावादेशयोः उपधाह्रखे 'प्रवति शृणोति-' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते। तन्नोपपद्यते, 'न न्द्रा:-' इति दकारस्य द्वित्वनिषेधादित्यत आह अजादेरित्येवेति । 'न न्द्रा:-' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । प्रादिभूतादच इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । भाष्यकारादयस्तूपध्मानीयोपधपाठे उब्जिजिषतीति रूपं न सिध्येत् । यदि 'पूर्वत्रासिद्धीयमद्विवेचने' इत्याश्रित्य बकारोत्तरं द्वित्वं क्रियते, यदि वा अस्यानित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयथापि इष्टरूपासिद्धिः, आये उबिब्जिषति, द्वितीये तूपध्मानीयस्याच्वात्तदादेः 'अजादेर्द्वितीयस्य' इति द्वित्वे हलादिःशेष द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्जिषतीत्यापत्तेः । ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः । भुजन्युब्जाविति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च 'स्तोः श्चुना श्चुः' इत्यस्याग्रे। तदयमर्थः-चुना योगे उद्जेदकारस्य बकार इति । 'अभ्युद्गः समुद्गः' इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मिन्खीकृते 'न न्द्राः-' इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम् । न च 'पूर्वत्रासिद्धीयमद्विवचने' इति बकारोत्तरं द्विवंचने सति स्यादेवानिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तनिषेधेऽपि । तथा च निषेधे त्रिपादीस्थस्यासिद्धत्वात् 'न न्द्राः-' इति निषेधः प्रवर्तते । यद्रा तादृशवाक्यमिह न कल्प्यते, किं तु 'भुजन्युब्जौ-' इति निपातनेन दस्य ब इति । न चैवं बकारसहितस्य द्वित्वप्रसाः, धातौ दकारोच्चारणसामर्थ्यात् । न चाभ्युद्ग इत्यादावपि बकारश्रवणप्रसमः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात् । यद्वा अभ्युद् इत्यादि रूपं द्वयुपसर्गाद्गमर्डप्रत्यये ज्ञेयम् । उद्जेस्तु घनि अनभिधानात् प्रयोगाभाव इति वदन्ति । तदेतद्भाष्यादिमतमभिप्रेत्याह उपदेश दकारोपध इत्यादि । अजादेरित्ये. वेति । 'न न्द्राः-' इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्वि!च्यन्ते, नान्ये इत्यर्थः । ननु लावस्थायामेव अडिति भाष्यकारोक्तपक्षे अदिदपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट, परत्वादन्तरङ्गत्वाचेति चेत्। अत्राहुःद्वितीयस्येत्यप्यत्रानुवर्तते तत्सामर्थ्याच नित्यं द्वितीयस्येति तदर्थः । तेन लावस्थाया. Page #436 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्वबोधिनीसहिता। [४३३ अदिद्रवत् । २५८१ र भेरशब्लिटोः। (७-१-६३) रभेनुम्स्यादचि न तु शग्लिटोः । २५८२ लभेश्च । (७-१-६४) अररम्भत् । अबलम्भत् । 'हेरचङि' (सू २५३१ ) इति सूत्रे प्रचहि इत्युक्तः कुत्वं न। अजीहयत् । 'मत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (स २५६६)। असस्मरत् । भददरत् । तपरस्व. प्रकृते आदिभूनादचः परत्वाभावान दकारद्वित्वनिषेध इत्यर्थः । अदिद्रपदिति पाठे द्राधातोणिचि पुके द्रापि इत्यस्माद्रूपम् । ननु लावस्थायामडिति पक्षे अचः परत्वमस्त्येवेति चेत् , , 'न न्द्रा:-' इत्यत्र 'लिटि धातो:-' इत्यतो धातोरित्यनुवर्त्य धातुसंज्ञाकालिकादादेरच परा नदराः द्विनेंति व्याख्यानादित्याहुः । रभेरशब्लिटोः । 'इदितो नुम्धातोः' इत्यतो नुमिति 'रधिजभोरचि' इत्यतः अचीति चानुवर्तते, तदाह रभेर्नुमित्यादि । लभेश्च । लभेरपि नुम् स्याद् अचि, न तु शक्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः। अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लवुत्वाभावान्न सन्वत्त्वमिति भावः । 'हि गतौ वृद्धौ च' इत्यस्माच्चङि अजीहयदि यत्र 'हेरचङि' इति हकारस्य कुत्वं नेत्याह हेरचङीति । 'अत् स्मृदृत्वर-' इति सूत्रं चुरादौ 'प्रथ प्रख्याने' इंति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्त अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाभावानाभ्यासदीर्घः । मटि कृतेऽपि धातुसंज्ञाप्रवृत्तिकाले अजादित्वाभावान्नोक्तदोषः । नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात् । न चैवं नित्यं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्यात्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्दिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः । अजादेरित्युक्तौ त्वादिभूतादचः परत्वं दकारस्य नेति सिद्धमिष्टम् । न च अजादेरित्युक्तावपि चन्दिद्रीयिषतीत्यत्र दोषः स्यादेव, आद्यवयवस्य हल्त्वानकारस्य द्वित्वनिषेधाप्रसङ्गादिति वाच्यम्, अजादेरिति कर्मधारयात् पञ्चमीत्युक्तत्वात् । इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवयताम् । अथवा श्रादेरित्यस्याप्यनुवर्तनमस्तु तस्य नावयवपरत्वम् , किंतु पूर्ववर्तिमात्रपरत्वं शब्दाधिकाराश्रयाणादिति ज्ञेयम। नन्वेवमुत्तरार्थतया द्वितीयस्येति प्रहणस्य सार्थकत्वे स्थिते द्वितीयस्येति न वक्तव्यमिति भाष्यं विरुध्येतेति चेत् । मैवम् । यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात् । न च अजादेरित्येतावत्युक्ते पस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम् , प्रथमस्यैकाचः पूर्वयौव सिद्धः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात् । रभेरशब्लिटोः। 'रधिजभोः-' इत्यतोऽचीति 'इदितः-' इत्यतो नुमिति चानुवर्तते। अचि किम्, प्रारब्धम् । अशब्लिटोः किम्, रभते, रेभे। लभेश्च । योगविभागः 'पालो Page #437 -------------------------------------------------------------------------- ________________ ४३४ ] सिद्धान्तकौमुदी । [ णिच् " 3 सामर्थ्यादत्र लघोर्न दीर्घः । २५८३ विभाषा वेष्टिचेष्ट्योः । ( ७-४-६६ ) अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । श्रववेष्टत् श्रविवेष्टत् । श्रचचेष्टत्, श्रचिचेष्टत् । 'भ्राजभास -' ( सू २५६५ ) इत्यादिना वोपधाह्रस्वः । श्रविभ्राजत् श्रवभ्राजत् । 'काय्यादीनां वेति वक्रव्यम् ' ( वा ४६१३ ) । ययन्ताः करा रणभण श्रणलुपहेठाः कायादयः षड् भाष्ये उक्ताः । ह्वायिवाणिलोठिलापयश्चत्वारोऽधिका न्यासे । चाणिलोटी इत्यप्यन्यत्र । इत्थं द्वादश । श्रचीकरणत् श्रचकारणत् । २५८४ अददरदिति । दृ विदारणे इत्यस्य रूपम् । अत्रापि 'सभ्यतः' इत्यस्थापवादः त्वम् । 'दीर्घो लघोः' इति दीर्घमाशङ्कयाह तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । श्रमम्रदत् । अतस्तरत् । अपस्पशत् । विभाषा वेष्टिचेष्ट्योः । 'अत्र लोपः -' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'तू स्मृदुत्वर-' इत्यतः अदिति 'सन्वल्लघुनि -' इत्यतः चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः, णावित्यार्थिकम्, तदाह अभ्यासस्यात्त्वमिति । अबिभ्रजदिति । उपधाहस्वपक्षे लघुपरत्वात् सम्वत्त्वादभ्यासस्य इत्त्वम् । 'दीर्घो लघोः' इति तु न, संयोगपरत्वादलघुत्वात् । काण्यादीनां वेति । 'णौ चङ्युपधायाः -' इति ह्रस्व इति शेषः । एयन्ताः करणेति । 'कण निमीलने, रण शब्दे, भण शब्दे श्रण दाने, लुप छेदने, हेठ विद्याधायाम्' इति षड् धातवो एयन्ताः काण्यादयो भाष्ये पठित। इत्यर्थः । ह्रायीति । 'ह्वेञ् स्पर्धायां शब्दे च' आवे युकि च निर्देशः, 'वण शब्दे' दन्त्योष्ठ्यादिः, 'लुठ प्रतीघाते' टवर्गद्वितीयोपधः, 'लप व्यक्तायां वाचि' इति चत्वारो रायन्ता भाष्योक्लेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । 'चण दाने ' तालव्यादिः । ‘लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि रायन्तौ द्वौ भाष्यन्यासप्रन्थाभ्यामन्यत्र क्वचिद् ग्रन्थे पठितौ इत्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकरणदिति । उपधाहस्वपक्षे लघुपरत्वात् सन्वत्त्वदीर्घौ च । अचकारादिति । उपधाहस्वाभावपक्षे रूपम् । अरीरात, अरराणत् । श्रबीभरणत्, अबभाणत् । अशिश्रणत्, श यि-' इत्यत्र लभेरेवानुवृत्तिर्यथा स्यादिति । काण्यादीनामिति । कण निमीलने । रण शब्दे । भण शब्दे । श्रण दाने । लुप्लु छेदने । हि विबाधायाम् । षद् । ञ् स्पर्धायां शब्दे च । वण शब्दे । लुट प्रतिघाते । लुप्लु छेदने । लोपीति णिजन्तनिर्देशः । लापयति इति पाठान्तरे लप व्यक्तायां वाचि । केचित्तु लपहेठ इति पठन्ति । न्यासे चत्वारः । श्रण दाने । लुठ स्तेये । भ्वादि: । चुरादौ दण्डकपाठे भाषार्थकोऽपि । श्ररीरणत् श्ररराणत् । श्रबीभणत्, अबभागत् । अशिश्रणत्, 1 " १ धातु पाठे तु 'ठ' इति दृश्यते । Page #438 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तस्वबोधिनीसहिता । [ ४३५ स्वापेश्चङि । ( ६-१-१८ ) एयन्तस्य स्वपेश्वङि संप्रसारणं स्यात् । असूषुपत् । २५८५ शाच्छासाह्वाव्यावेषां युक् । ( ७-३-३७ ) णौ परे । कोऽपवादः । शाययति । छाययति । साययति । ह्वाययति । व्याययति । २५८६ ह्रः संप्रसा रणम् । ( ६-१-३२) सन्परे चङ्परे च गौ ह्नः संप्रसारणं स्यात् । अजूहवत्, श्राणत् । अलूलुपत्, अलुलोपत् । अजीहिठत अजिछेठत् । अजूहवत्, अजुहावत् । श्रवीणत्, अववाणत् । अलू लुठत्, अलुलोठत् । अतीलपत्, अललापत् । अचीचणत्, अचचाणत् । अलू लुटत्, अलुलोटत् । स्वापेश्चङि संप्रसारणमिति । ष्यङः संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । सुषुपदिति । 'संप्रसारणं तदाश्रयं च कार्यं बलवत्' इति वचनात्कृते संप्रसारणे द्वित्वं पूर्वरूपं सन्वत्त्वदी षत्वमिति भावः शाच्छासा । शो तनूकरणे, छो छेदने, षो अन्तकर्मणि, ह्वेञ् स्पर्धायां शब्दे च, व्येञ् संवरणे, एषां कृतात्त्वनिर्देशः । 'वेञ् तन्तुसंताने’ ‘पा पाने’ भ्वादिः । एष द्वन्द्वात् षष्ठीबहुवचनम् । णौ परे इति । शेषपूरणमिदम् । श्रदन्तलक्षणपुकोऽपवादः । युकि ककार इत्, उकार उच्चारणार्थः, किरवादन्तागमः । अत्र 'लुग्विकरणालुग्विकरणयोर लुग्विकरणस्य ग्रहणम्' इति वचनात् 'पा रक्षणे' इति न गृह्यते । तस्य तु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति । लुङि शीशयत् । छाययतीति । श्रचिच्छयत् । साययतीति । श्रसीषयत् । ह्राययतीति । लुङि तु विशेषो वक्ष्यते । व्याययतीति । श्रविव्ययत् । वाययति । श्रवीवयत् । पाययति । लुङि तु विशेषो वक्ष्यते । ह्रः संप्रसारणम् । ह्वेञः कृतात्त्वस्य ह्व इति षष्ठी । ‘णौ च संश्वङोः' इत्यनुवृत्तिमभिप्रेत्याह सन्पर इत्यादि । अजूहवदिति । ह्वा इत् इति स्थिते 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनात् अशश्राणत् । अलूलुपत्, अलुलोपत् । श्रजीहिठत् श्रजित् । स्वापेश्चङि । चङि किम्, स्वापयति । सुषुपदिति । इह संप्रसारणोत्तरं द्वित्वम् । शाच्छासा । शो तनूकरणे । छो छेदने । षोऽन्तकर्मणि । ह्वे स्पर्धायाम् । व्येञ् संवरणे । वेञ् तन्तुसंताने । पा पाने । 'लुग्विकरणा लुग्विकरण -' इति परिभाषया 'पा रक्षणे' इति नेह गृह्यते । तस्य तु पालयतीति रूपमनुपदं वक्ष्यति । शाययति । श्रशीशयत् । छाययति । श्रचिच्छयत् । साययति । असीषयत् । ह्वाययति । अजुहवत् । व्याययति । श्रविव्ययत् । वाययति । अवीवयत् । पाययति । अपीप्यत् । इह शाच्छासादीनां कृतात्वानां निर्देशः पुकः प्राप्तिं ध्वनयितुम् । तत्प्रयोजनं त्वस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः । तेन ध्यापयति, क्रापयतीत्यादि सिद्धम् । ह्रः संप्र । 'णौ च संवङोः' इति वर्तते, तदाह सम्पर इत्यादि । · " Page #439 -------------------------------------------------------------------------- ________________ ४३६ ] सिद्धान्तकौमुदी। [णिचअजुहावत् । २५८७ लोपः पिबतेरीचाभ्यासस्य । (७-४-४) पिबतेरुपधाया लोपः स्याद् अभ्यासस्य ईदन्तादेशश्च चपरे णौ। पीप्यत् । 'अर्तिही-' (स २५७० ) इति पुक् । अर्पयति । हेपयति । ब्लेपयति रेपयति । यलोपः । क्नोपयति । चमापयति । स्थापयति । २५८८ तिष्ठत्।ि (७-४-५) उपधाया इदादेशः स्याञ्चपरे णो । प्रतिष्ठिपत् । २५८६ जिघ्रतेर्वा । (७-४-६) अजिघ्रिएत् , अजिघ्रपत् । 'उत्' (सू २५६७ )। अचीकृतत् , कृते संप्रसारण पूर्वरूपे च हु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्धध वादेशयोः कृतयोरुपधाह्रस्वे सन्वत्त्वदीर्घाविति भावः । अत्र कृते संप्रसारणे पूर्वरूपे र हारूपाभावान युक् । पाधातोर्णी युगागमे पायि इत्यस्माल्लुङि चहि द्वित्वादी अपी पय् अ त् इति स्थिते लोपः पिबतेः । चपरे णाविति । 'णौ चड्युपधायाः..' इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति । 'नानर्थकेऽलोऽन्त्यविधिः-' इत्यस् । अनभ्यासविकार इति निषेधादभ्यासान्त्यस्य इत्त्वम् । इह उपधालोपे कृते अग्लोपित्व दलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः । अतिही इति पुगिति । कमेगोदाहियते इति शेषः । अर्पयतीति । ऋधातोरुदाहरणम् । वृद्धिं बाधित्वा नित्यत्वात् पुक् , गुणः । हपयतीति । 'ही लज्जायाम्' इत्यस्य रूपम् । व्लेपयतीति । व्ली विशरण इत्यस्य रूपम् । रेपयतीति । री क्षये इत्यस्योदाहरणम् । 'क्नूयी ब्दे' इत्यस्य कोपयतीत्युदाहरिष्यन्नाह यलोप इति । क्नूयीधातोरें पुकि 'लोगो व्योः-' इति यलोप इत्यर्थः । ततःक्नूप इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद् गुणः। मापयतीति। 'क्ष्मायी विधूनने' अस्मारणौ पुकि यलोपः । श्रादन्तस्योदा हरति स्थापयतीति । लुङि चवि प्रतिष्ठप् अत् इति स्थिते तिष्ठतेरित् । ‘णौ गड्युपधायाः-' इत्यनुवर्तते, तदाह उपधाया इति । जिघ्र लेर्वा । घ्राधातोरुप धाया इद्वा स्याचक्षरे णावित्यर्थः । अजिघ्रप अत् इति स्थिते उपधाया इत्त्वविकल्पः । उऋदिति । धातोरुपधाया ऋकारस्य ऋद्धा चपरे गाविति व्याख्यातं चुरानी। अचीकृतदिति। कृत् इ अत् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासअजुहवत्, अजुहावदिति । 'कारयादीनां वा-' इाते हस्वविकल्पः। अपीप्यदिति । उपधालोपस्य द्वित्वे कर्तव्ये प्रतिषेधात् कृते लोपे स्थानिवद्भावादा पायशब्दस्य द्वित्वे हलादिःशेषे ईकारः। स च अनभ्यासविकार इति निषेधादन्त्यस्यादेशः । इहाग्लोपित्वादलघूपधत्वाच्च सन्वदित्त्वदीर्घयोरप्राप्ता वेत्वं विधीयते । ब्लेपयतीत्यादि । व्ली बरणे । रीङ् क्षये। क्नूयी शब्दे उन्द च । मायी विधूनने । तिष्ठतेरित् । तकारो मन्दप्रयोजनः । श्तिपा निर्देशो य इलुडनिवृत्यर्थः । अता Page #440 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३७ अचिकीर्तत् । अवीवृतत् , अववर्तत् । अमीमृजत् , अममार्जत् । 'पातेौँ लुगवक्तव्यः (वा ४५२०)। पुकोऽपवादः । पालयति । २५६० वो विधूनने जुक् । (७-३-३८) वातेर्जुस्याएणौ कम्पेऽर्थे । वाजयति । कम्पे किम्केशान्वापयति । 'विभाषा लीयतेः' (सू २१०१)। २५६१ लीलोर्नुग्लुचुत्व सम्वत्त्वाद् इत्त्वे तस्य दीर्घ रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उर्ऋत् इत्युपधाया ऋत्त्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे कि इत्यस्य द्वित्वे उत्तरखण्डे उपधायां चेति दीर्घ रूपम् । अवीवृतदिति । 'वृतु वर्तने । णिचि लघूपधगुणं बाधित्वा उर्ऋत् । चडि वृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वाद् इत्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाभावान्न सन्वत्त्वदीपर्यो । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जदिति । उपधाया ऋत्त्वाभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे 'मृजेवृद्धिः' इति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाभावान्न सन्वत्त्वम् । पाते? लुगिति । लुगागम इत्यर्थः। पुकोऽपवाद इति । श्रादन्तलक्षणपुकोऽपवाद इत्यर्थः । यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धम् , तथापि पुको निवृत्तिः फलम् । वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्वस्य व इति षष्ठयन्तम् । 'अर्तिही-' इत्यतो णावित्यनुवर्तते, तदाह वातेरित्यादि । पुकोऽपवादो जुक् । केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणम् , लुग्विकरणत्वात् । केचित्तु वातेरेवात्र ग्रहणम् , नतु वेञः, नापि वै इत्यस्य, लाक्षणिकत्वात् सानुबन्धकत्वाच्चेत्याहुः । स्थपत् । लटि तास्थापयतीति । 'उर्ऋत्' । चुरादौ व्याख्यातम् । अचिकीर्तदिति । ऋदादेशाभावपक्षे 'उपधायाश्च' इतीत्वे रपरत्वम् 'उपधायां च' इति दीर्घः । पुकोऽपवाद इति । आदन्तत्वात्पुकः प्राप्तिः । एवं च लुगागमस्य पुनिवृत्तिरेव फलम्। पालयतीति रूपस्य पाल रक्षणे इति धातुनापि सिद्धेरिति भावः । वो विधू । लुग्विकरणाऽलुग्विकरणपरिभाषया श्रोवै शोषण इत्यस्यैव प्रहणम्, न तु वा गतिगन्धनयोरित्यस्य । लक्षणप्रतिपदोक्तपरिभाषा त्वस्मिन्प्रकरणे न प्रवर्तते इत्युक्तं प्राक् । ओवै शोषणे इत्यस्य रूपमिति वदन् वामनोऽप्यत्रानुकूलः । वज गताविति धातुना वाजयतीति रूपे सिद्धे जुगागमस्य पुनिवृत्तिरेवेहापि फलम् । वातेरिति । वायतेरिति वक्तुं युक्तम् । प्रात्वविधायकसूत्रं स्मारयति विभाषा लीयतेरिति । लीयतेरिति यका निर्देशो न तु श्यना। अन्यथा विभाषा लीङ इत्येवावक्ष्यत् । तेन लीलीडोरुभयोरप्यात्वं भवति । लीलो। ली श्लेषणे दिवादिः। Page #441 -------------------------------------------------------------------------- ________________ ४३८ ] सिद्धान्तकौमुदी। {णिच्कावन्यतरस्यां स्नेहनिपातने । (७-३-३६) लीयतेर्माते क्रमान्नुग्लुकावागमौ वा स्तो पो स्नेहवे । विलीनयति, विलाय यति । विलाल यति, विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादारवपक्षे जुन्न । उहद वे किम्लोहं विलापयति । 'प्रलम्भनाभिभवपूजासु लियो नित्यमा वमशिति वाच्यम्' आत्त्वविधायकसूत्रं स्मारयति विभाषा लीयतेरिति । लीली ओरात्त्वं वा म्यादे. ज्विषये ल्यपि च इति व्याख्यातं प्राक् श्यन्विकरणे। तत्र 'लीयरे' इति यका निर्देशः, न तु श्यना । तेन 'ली श्लेषणे' इति नाविकरणस्य 'लील श्लेषणे इति श्यन्विकरणस्य च प्रहणमिति च प्रागुक्तं न विस्मतव्यम् । लीलोः । ली ला इत्यनयोः षष्ठीद्वि. वचनम् । णाविति । 'अर्तिही-' इत्यतस्तदनुवृत्तेरिति भावः । के हस्य तैलस्य निपातनं द्रावणं स्नेहनिपातनम् , तदाह स्नेहद्रवे इति । आत्त्वाभाव क्षे प्राह विलीनयतीति । लीलीडोरीकारान्तयो कि रूपम् । द्रवीकरोतीत्यर्थः । नीलीडोरात्त्वनुगभावपक्षे आह विलाययतीति । लाघातोढुंगागमे आह विलालरातीति । अत्र लातेरादादिकस्य कृतात्त्वलीयतेश्च ग्रहणम् , व्याख्यानात् । विलाप यतीति । लुगागमाभावे रूपम् । ननु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक् स्यादित्यत अाह ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावाद त्त्वपक्षे पुक् । आत्त्वाभावे तु वृद्धयायादेशाविति भावः । प्रलम्भनाभिभवेति। प्रलम्भनं वञ्चना। अभिभवः ली श्लेषणे क्यादिः । लाग्रहणेन ला आदाने अदादिः कृतात्वौ लीलीटौ च त्रयोऽपि गृह्यन्ते । लीयतेरिति श्रौचित्यादिहापि यका निर्देश इत्युभयो पि ग्रहणम् । न च 'निरनुबन्धकप्रहणे न सानुबन्धकस्य ग्रहणम्' इति परिभा' या सूत्रेऽपि लीडो न ग्रहणमिति वाच्यम् , इयं हि परिभाषा 'वामदेवाड्यड्ड्यौ' इत्यत्र डित्त्वेन ज्ञापिता । ज्ञापनं च उत्सर्गतः सजातीयापेक्षमिति प्रत्ययग्रहणविषयत्वमस्याः कल्प्यते। यथा सदव्ययतव्यसमानाधिकरणेनेत्यत्र तव्यस्यैव ग्रहणं न तु तव्यतः, अत एव 'जबश्वयोः क्वि' इति सूत्रे जृणातिजीयत्योरुभयोर्ग्रहणमिति न्यासकृतोक्त । अतोऽत्र लीली. डोर्ग्रहणमिति सम्यगव । न चैवं 'दिव औत्' इत्यत्र निरनुबन्धपरिभाषया दिविति प्रातिपदिकस्यैव ग्रहणं न तु धातोरिति प्रन्थः कथं संगच्छत इति वाच्यम् , उत्स. र्गतः प्रत्ययग्रहणविषयत्वेन क्वचिदन्यत्रापि प्रवृत्तौ बाधक भावादिति वदन्ति । विलीनयतीति । लीलीटोरिकारान्तयोर्नु कि रूपम् । विलाययतीति । नुगभावपक्षे तयोरेव रूपम् । विलालयतीति । लातेः कृतात्वयोल लीडोश्च लुकि रूपम् विलापयतीति । लुगभावपक्षे आदन्तानां तेषामेव रूपम् । लोहं विलापय. तीति । नुग्लुकोरभावादात्वपक्षे पुक् । प्रात्वाभावे तु वृद्ध्यायादेशौ । प्रलम्भनेति। Page #442 -------------------------------------------------------------------------- ________________ रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३६ ( वा ३४८३ ) २५६२ लियः संमाननशालिनीकरणयोश्च । (१-३-७०) लीलियोय॑न्तयोरारमनेपदं स्यादकर्तृगेऽपि फल्ले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिापयरें। पूजामधिगच्छतीस्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बाज मुल्लापयते वञ्चयतीत्यर्थः । २५६३ विभेतेर्हेतुभये । (६-१-५६) विभेते रेच श्रावं वा स्यात्प्रयोजकानयं चेत् । २५६४ भीस्म्योहेतुभये । (१-३-६८) श्राभ्यां एयन्ताभ्यामात्मनेपदं स्यादेतोश्चेदयस्मयो । सूत्रे भयग्रहणं धात्वर्थीपलक्षणम् । मुण्डो भापयते । २५६५ भियो हेतुभये पुक् । (७-३-४०) भी ई इति ईकारः प्रश्लिष्यते । ईकारान्तस्य भियः पुस्याएणौ हेतुभये । भीषयते । २५६६ नित्यं स्मयतेः । (६-१-५७) तिरस्कारः । पूजा प्रसिद्धः । एष्वर्थेषु लीलीडोः एज्विषये नित्यमात्त्वं वक्तव्यमित्यर्थः । लियः संमानन । लिप इति लीलीडोर्ग्रहणम् । 'अनुदात्तङितः-' इत्यत आत्मनेपदमिति ‘णेरणौ-' इत्यतो णेरिति चानुवर्तते । “णिचश्च' इति सिद्धे अकर्षभिप्रायार्थमिदम् । संमाननं पूजालाभः । शालिनीकरणम् अभिभवः । चकाराद् 'गृधिवञ्च्योः -' इति पूर्वसूत्रात्प्रलम्भन महणं समुच्चीयते, तदाह लीलियोरित्यादिना । बिभेते तभये । 'आदे व उपदेशे-' इत्यत एच इति श्रादिति चानुवर्तते । विभाषा लीयतेः' इत्यतो विभाषेति'चिस्फुरो:-' इत्यतो णाविति च । हेतुभयं प्रयोजकाद्भयम् । तदाह बिभेतेरेच इत्यादिना। भीस्म्योर्हेतुभये । 'अनुदात्ततिः-' इत्यत आत्मनेपदमिति ‘णेरणौ-' इत्यतो णेरिति चानुवर्तते । हेतुः प्रयोजकः, तदाह आभ्यां एयन्ताभ्यामित्यादि । अभिप्रायार्थमिदम् । ननु हेतोश्चेद् भयस्मयावित्यनुपपन्नम् , सूत्रे स्यग्रहणाभावादित्यत आह सूत्रे भयेति । सूत्रे भयग्रहणं स्मिधात्वर्थस्य स्मयस्या प्युपलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक् श्रात्मनेपदं च । भिय आत्त्वाभावपक्षे विशेषमाह मियो हेतुभये षुक् । भी ई इति । द्वयोः सवर्णदीर्घ भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकार प्रश्लेषलब्धमाह ईकारान्तस्येति । तेन प्रात्त्वपक्षे न पुगिति फलितम् । णाविति । 'अर्तिही-' इत्यतस्तदनुवृत्तरिति भावः । नित्यं प्रलम्भनं वञ्चनम् । अशिाते किम्, लीयते। लिनाति । लियः संमानन । चात्प्रलम्भने । विभेतेहेतुभये । हेतुः प्रयोजकः । इह 'प्रादेच उपदेशे-' इत्यत एच श्रादित्य नुवर्तते 'विभाषा लीयतेः' इत्यतो विभाषा, 'चिस्फुरो-' इत्यतो णाविति च तदाह बिभेतेरेच इत्यादि । भीस्म्योः । व्यत्ययेन षष्ठीत्याह आभ्यामिति । 'णेरणौ-' इत्यतो ऐरित्यनुवृत्तेर्यन्ताभ्यामेव विधिरकभिप्रायार्थः । Page #443 -------------------------------------------------------------------------- ________________ ३४० ] सिद्धान्तकौमुदी। [णिचस्मयतेरेचो नित्यमात्वं स्यारणौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भय. स्मयाविरयुक्तर्नेह-कुञ्जिकयैनं भाययति, विस्माययति । कथं तर्हि 'विस्माप. यन्विस्मितमात्मवृत्तौ' इति । 'मनुष्यवाचा' इति करणादेव हि तत्र स्मयः । भन्यथा शानजपि स्यात् । सत्यम् । विस्माययन् इत्येव पाठ इनि सांप्रदायिकाः । यद्वा मनुष्यवाक्प्रयोज्यकी विस्मापयते, तया सिंहो विस्मापयामेति एयन्तारणौ स्मयतेः। 'आदेच उपदेशे-' इत्यत एच इति आदिति चानुवाते । 'चिस्फुरो:-' इत्यतो णाविति “बिभेतेहेतुभये' इत्यतो हेतुभये इति च । तत्र सयग्रहणं स्मयस्याप्युपलक्षणम् , अत्र तु स्मय एव विवक्षितः, स्मयतेीत्यर्थकत्वासंभवात् , तदाह स्मयतेरेच इत्यादि । 'विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'विभेतेर्हेतुभये' इति 'नित्यं स्मयतेः' इति च अत्त्वविधौ ‘भीस्म्योहेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह हेतोश्चेद् भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशेषः कुच्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाभावाद् अात्त्वं षुक् च नेति भावः । श्राक्षिपति कथमिति। रघुवंशकाव्ये तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्वं निजगाद सिंहः ॥ इति श्लोके विस्मापयन्निति कथमित्यक्षेपः । प्रयोजका दयाभावेन अात्त्वपुगनुपपत्तेरिति भावः। ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणाद् मनुष्यवागात्मकादेव हि तत्र स्मयः। ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य श्रात्त्वाश्रयणे 'भीस्म्योहेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव । किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यर्धाङ्गीकारेण परिहरति सत्यमिति । विस्माययन्नित्येवेति । णौ पायादेशे स्मायि इत्यस्माल्लटः शतरि शपि णेगुणे अयादेशे विस्माययन्नि येव कालिदासो महाकविः प्रायुक्त । विस्मापयन्निति पकारपाठस्तु लेखकप्रमादकृत इति भावः। यद्वेति । राजा दिलीपो ईकारान्तस्येति। तेन श्रात्वपक्षे भाययते इत्येव न त्वत्र घुगित्यर्थः । करणादेव हीति । तथा च करणात् स्मये आत्वाभावेन पुग्दुर्लभ इति भावः । प्रयोज्यकर्तीति । यद्यपि प्रथमणिजथे प्रति मनुष्यवागेव प्रयोजिका अतएव त्वं प्रवृत्तम् , तथापि द्वितीयणिजभिप्रायेणेदमुक्तमिति मनोरमायाम् । केचितु प्रयोज्यस्य कीं प्रयोजककीति यावदिति प्रथमणिजभिप्रायेणैवेदं सुयोजमित्याहुः । ण्यन्तारणाविति । राजा विसायते तं मनुष्यवाग्विस्मापयते तया सिंहो विम्मापयन्नित्यर्थः। एवं Page #444 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ | बालमनोरमा-तत्त्वबोधिनीसहिता। (४४१ शता इति व्याख्येयम् । २५६७ स्फायो वः (७-३-४१) णौ । स्फावयति । २५६८ शदेरगती तः । (७-३-४२) शदेो तोऽन्तादेशः स्यान्न तु गती। शातयति । गतौ र गाः शादयति गोविन्दः । गमयतीत्यर्थः । २५६६ रुहः पोऽन्यतरस्याम् । (७-३-४३) णौ । रोपयति, रोहयति । २६०० क्रीजीनांणी '६-१-४८) एषामेच प्रात्वं स्यारणौ । क्रापयति । जापयति । अध्यापयति । २६०१ णौ च संश्चङो। (२-४-५१) सन्परे चङ्परे च णौ इडो गाङ् वा स्यात् । अध्यजीगपत् । अध्यापिपत् । २६०२ सिध्यतेरपार. विस्मयते । तं सिंह चारिता मनुष्यवाक् प्रयोजयति विस्मापयते मनुष्यवाग राजानम् । अत्र मनुष्यवाक् योजककीं। राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनु' यवाङ्मूलकत्वादात्त्वे पुक् । मूले प्रयोज्यकर्तीत्येव पाठः । प्रयोजककीत्यर्थः, प्रयोज्यः कर्ता यस्याः सा प्रयोज्यकीं इति बहुव्रीह्याश्रयणात् । प्रयोजककीत्येव पठः सुगमः । तां विस्मापयमानां प्रयोजककी मनुष्यवाचं प्रयोजयति सिंहः विस्माप पति । स्मापि इति ण्यन्ताद् णौ प्रथमणेर्लोपे स्मापि इत्यस्मात् शतप्रत्यये शपि णे पुणे अयादेशे विस्मापयन्निति भवतीत्यभिप्रेत्याह तया सिंह इति । प्रयोजककत रे तृतीया। आत्मनेपदं भीस्मिप्रकृतिकर यन्तादेव, नतु ण्यन्तप्रकृ. तिकण्यन्तादिति भागः । स्फायो वः । णाविति शेषपूरणम् । 'अर्तिह्री-' इत्यतस्तदनुवृत्तेरिति भावः । शदेरगतौ तः। 'अर्तिही-' इत्यतो णावित्यनुवृत्तिं मत्वाह शदे विति । तोऽनादेश इति । तकार इत्यर्थः। अकार उच्चारणार्थः । रुहः पो। णाविति शेषपूरणम् । क्रीजीनां णौ। 'डु की द्रव्यविनिमय, इङ् अध्ययने, जि जये' एषां द्वन्द्वः । एच आत्त्वमिति । 'आदेच उपदेश-' इत्यतस्तदनुवृत्तेरिति भावः । क्रापयति । जापयतीति । आत्त्वे पुक् । लुङि अचिक्रपत् , अजीजपत् । अध्यापयतीति इङ आत्त्वे पुकि रूपम् । अधि इ इ अत् इति स्थिते । णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते । 'इङश्च' इत्यत इङ इति 'गाङ् लिटि' इत्यतो गामिति 'विभाषा लुङ्लुकोः' इत्यतो विभाषेति चानुवर्तते, तदाह सन्परे चपरे चेत्यादि । सन्परे चपरे च णौ विवक्षित इत्यर्थः । अध्यजीगपदिति । णौ इङो गाडादेशे पुकि उपधाह्रखे अधि च प्रथमणिचि हेतुर्म तुष्यवागिति आत्वपुकावुपपन्नौ । क्रीजीनाम् । डुक्रीन् द्रव्यविनिमये । इङ् अध्ययने । जि जये। अचिक्रपत् । अजीजपत् । अध्यजीगपदिति । नात्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो निषेधो वा शङ्कपः, यत्राभ्यासीत्तरखण्डे आद्योऽजवर्णोऽस्ति तत्रैव स्थानिवद्भावो निषेधो Page #445 -------------------------------------------------------------------------- ________________ ४४२ ] सिद्धान्तकौमुदी । [ चि लौकिके । ( ६-१-४६ ) ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आवं स्यारणौ । श्रन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिकं किम्-तापसः सिध्यति, तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः । २६०३ प्रजने वीयतेः । ( ६-१-५५ ) अस्यैव खं वा स्याण्णौ प्रजनेऽर्थे । वापयति, गप् इ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यास हस्ते सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । न च द्वित्वे कार्ये 'गावजादेशो न ' इति द्वित्वात् प्राग् गाङादेशनिषेधः शङ्कयः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेर क्लत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम् 'प्रजादेर्द्वितीयस्य' इति णिच एव द्विवे सति प्रक्रियायां परिनिष्ठिते वा नातोरुत्तरखण्डे अवर्णाभावादिति भावः । अध्यापि पदिति । गाङभावे 'क्रीड्जीनां गौ' इत्यात्त्वे पुकि अधि आप् इ त् इति स्थिते, पि इत्यस्य द्वित्वे रूपमिति भावः । सिध्यतेरपारलौकिक । 'आदेच उपदेशे-' इत्यस्मादादेच इति 'क्रीङ्जीनाम् -' इत्यस्मारणाविति चानुवर्तते, तदाह ऐहलौकिके इत्यादि । श्रन्नमिति । तन्निष्पादनं तृप्त्यर्थत्वादेह लौकिकमिति भावः । तत्त्वमिति । श्रात्मखरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । श्रात्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः । प्रजने वीयतेः । ‘आदेच उपदेशे-' इत्यस्मादादेच इति 'चिस्फुरो:-' इत्यतो खाविति 'विभाषा लीयतेः ' इत्यतो विभाषेति चानुवर्तते, तदाह श्रस्यैच इत्यादि । वीयतेरिति न श्यना निर्देशः, 'वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरण-थत्वात् । किंतु यका निर्देशोऽयम् ॥ तेन व्येनोऽपि ग्रहणम्, तस्यापि संप्रसारणे वीधातुना तुल्य वेत्युक्तत्वात् । इह तु गाङः पूर्वं सति हि द्वित्वे 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वं भवेत्ततश्चङ्परणिज्निमितो गाङ् ततश्च प्रक्रियायां परिनिष्ठित वा अवर्णवदुत्तरखण्डं दुर्लभं कीर्तयति साम्यादिति नोक्तशङ्कावकाशः । श्रध्यापिपदिति । पशब्दस्यात्र द्वित्वम् । सिध्यतेरपार | श्यना निर्देशाद्भौवादिकस्याग्रहणम् । तत्त्वं निश्चिनोतीति । तत्त्वनिश्चयश्रात्मविषयकः स च परलोके उपयुज्यते । प्रजने । वीयतेरिति वी गतिप्रजनादावादादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति -- वीतेरिति वक्तव्ये यका निर्देशाद्येोऽपि ग्रहणम् । तस्यापि यदि संप्रसारणे वी - धातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे त्वं वा स्यात् । तत्रत्वे तदभावे च यद्यपि व्येञो व्याययतीति रूपं तुल्यं 'शाच्छासा -' इति पुकोऽपवादतया युग्विधानात् तथापि णिजन्तात्किपि व्याः व्यौ व्याः । श्रात्वाभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपि 'श्रादेच उपदेशेऽशिति' Page #446 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वषोधिनीसहिता। [४४३ वाययति वा गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः । 'ऊदुपधाया गोहः' (सू २३६४ ) । गूड्यति । २६०४ दोषो णौ (६-४-६०) दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्यात् । दूषयति । २६०५ वा चित्तविरागे । (६-४-६१) विरागोऽप्रीतता । चित्तं दूषयति, दोषयति वा कामः । 'मिता हस्वः' (सू २५६८ ) । भ्वादी उरादौ च मित उक्ताः । घटयति । 'जनीजष्-' । जनयति । जरयति । जणातेस्तु जारयति । 'रओौँ मृगरमणे नलोपो वक्रव्यः' (वा ४०६७)। मृगरमणामाखेटकम् । रजयति मृगान् । त्वादिति केचित् । वस्तुतस्तु व्येसो न प्रहणम् । तस्य प्रजनार्यकत्वाभावात् । तस्य णौ 'शाच्छासा-' इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाचेति शब्देन्दुशेखरे प्रपश्चितम् । गर्भ ग्राहयतीति । पुरोवातकाले गावो गर्भ गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्ते अजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति ऊदुपधाया गोह इति । गृहयतीति लघूपधगुणापवाद ऊत्त्वमिति भावः । दोषो णौ। ऊदुपधाया इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति । णाविति शेषः। दूषयतीति । लघूपधगुणापवाद ऊत् । दुषो गावित्येव सुवचम् । वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याद् णाविति फलितम् । विरागपदस्य विवरणं अप्रीततेति। इच्छाविरह इत्यर्थः। चित्तमिति । चित्तं दुष्यति स्नानसंध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रख इति प्राग्व्याख्यातमपि स्मारयति । जनीषिति । इदमपि व्याख्यातं स्मार्यते। जणातेस्त्विति । नाविकरणस्य अषित्त्वाद् न मित्त्वमिति भावः । राविति । णेः कित्त्वाभावाद् अनिदितामित्यप्राप्तौ वचनम् । मृगरमणपदस्य विवरणम् आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति । 'रज रागे' शब्धिकरणः । 'रजेश्व' इति शपि नलोपः । रजन्ति मृगाः-ग्राह्या भवन्ति । तान् मृगान् तादृग्व्यापारविषइति न प्रवर्तते । अनेकार्थत्वाच्च धातूनां व्ययतरपि प्रजनोऽर्थ इति। दोषो णौ। दुष वैकृत्ये दिवादिः । गौ किम् , दोषः । चित्तमिति । चिती संज्ञान इत्यस्मात् क्तः । दूषयति, दोषयति वेति । चित्तं दुष्यति स्नानसंध्यादौ विरक्तं भवति, तत्प्रयुक्त इत्यर्थः । ऋणातेस्त्विति । अषित्त्वादस्य मित्वं नेति भावः । आखेटकमिति । मृगयेत्यर्थः । रजयतीति । रजन्ति मृगाः, प्रहणमरणा Page #447 -------------------------------------------------------------------------- ________________ ४४४ ] सिद्धान्तकौमुदी । [ चि 'मृग -' इति किम् - रञ्जयति पचिणः । रमणादन्यत्र तु रञ्जयति मृगान् तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् । 'चिस्फुरोण' ( सू २५६६ ) । चपयति, चययतीत्युक्तम् । चिनोस्तु चापयति, चाययति । स्फारयति, स्फोरयति । पु स्फरत, अपुस्फुरत् । २६०६ उभौ साभ्यासस्य । (= -४ - २१) साभ्यासस्याfader नका त्वं प्राप्नुतो निमित्ते सति । प्राणिणत । २६०७ गौ यान् करोति-मृगवधासक्लो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति पक्षिण इति । पक्षिणो रजन्ति - प्रात्या भवन्ति । तान् तादृग्व्यापारविषयान् करोतीत्यर्थः । पाक्षग्रहणमिदं न मृगयेति मन्यते । रञ्जयति मृगान् तृणदानेनेति । धावतो मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति । तस्मात् स्वार्थणिचि कृते 'चिस्फुरो :- ' इति त्वपक्षे पुकि मित्त्वादुपधाहखे चपयतीति रूपम् । श्रावाभावे तु वृद्धौ श्रायादेशे मित्त्वाद् हस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । नुविकरणस्य तु चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो:-' इति यत्त्वे पुकि मित्त्वाभावादह्रस्वाभावे चापयतीति रूपम् । आत्त्वाभावे वृद्धौ श्रायादेशे मित्त्वाभावाद्धस्वाभावे चाययतीति रूपमित्यर्थः । स्फारयति, स्फोरयतीति । 'चिस्फुरो:-' इत्यात्त्वविकल्पः । अपुस्करत्, अपुस्फुरदिति । स्फुर् इ अ त् इति स्थिते द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः । श्रात्त्वपक्षे उपधाहख इति भावः उभौ साभ्यासस्य । श्रनितेरित्यनुवर्तते । 'अन प्राणने' इति धातोरित्यर्थः । 'रषाभ्यां नो णः -' इत्यधिकृतम् । 'उपसर्गादसमासेऽपि -' इत्यत उपसर्गादित्यनुवर्तन, तदाह साभ्यासस्येत्यादिना । निमित्ते सतीति । उपसर्गस्थ रेफे सतीत्यर्थः । प्राणिणदिति । अन् इत् इति स्थिते 'अनितेः' इति णत्वस्यासिद्धत्वाद् नि इत्यस्य द्यनुकूलव्यापारविषया भवन्ति तान्मृगांस्तादृग्व्यापारविषयान्करोतीत्यर्थः । ज्ञपादिश्चिञ् इति । तेन मित्त्वाद्ध्रस्व इति भावः । स्वादिगणस्थस्य तु मित्त्वं नेत्युदाहरति चापयतीत्यादि । अपुस्फुरदिति । द्वित्वे कर्तव्ये श्रजादेशस्य स्थानिवत्त्वान्निषेधाद्वा स्फुरित्युकारवतो द्वित्वम्, ततः 'चिस्फुरोणों' इति वा श्रात्वम् । उभौ सा । 'रषाभ्याम् -' इति सूत्रे न इति षष्ठ्यन्तं प्रथमाद्विवचनान्ततया विपरिराम्यत इत्याह उभौ नकाराविति । ननु साभ्यासस्येत्युक्त्या उभयोरपि भविष्यतीत्युभौ प्रहणं व्यर्थमिति चेत् । अत्राहुः - साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौ प्रहणम् । न च तुल्ययोगविवक्षायां 'तेन सहेति १ क्वचिद् 'घातकः' इति पाठः । Page #448 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४५ गमिरबोधने । ( २-४-४६) इणो गमिः स्यारणौ। गमयति । बोधने तु प्रत्याययति । 'इण्व दिकः' (वा १५७७)। अधिगमयति । 'हनस्तोऽचिएणलोः' द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोनकारयोरनेन णत्वमित्यर्थः । न र 'पूर्वत्रासिद्धीयमद्विर्वचने' इति निषेधाद् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चाद् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम्, अत एव “पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वविज्ञानात् । तेन ऊर्गुनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे रणत्वाभावसिद्धिरित्यन्यत्र विस्तरः । गो गमिरबोधने । 'इणो गा लुङि' इत्यत इण इत्यनुवर्तते, तदाह इणो गििरति । मकारादिकार उच्चारणार्थः। गमयतीति । प्रापयतीत्यर्थः। प्रत्याययतीति। बोधयतीत्यर्थः । लुछि प्रत्यायियत् । इणो णिचि 'इणो या' इति यणं बाधित्वा परत्वाद् वृद्धौ आयादेशे प्राय इ अत् इति स्थिते यि इत्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद् वृद्धनिषेधः शङ्कयः, 'अजादेति यस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् । 'इक् स्मरणे' इत्यस्य इण्टात्त्वमुक्तं स्मारयति इण्वदिक इति । अधिगमयतीति । स्मारयतीत्यर्थः । हन्ते अति णिति च तकारादेशमुक्तं णौ स्मारयति हनस्तोऽचितुल्ययोगे' इति समासोऽत्र न स्यादिति शङ्कथम् , तुल्ययोगग्रहणं प्रायिकं सकर्मकः सलोमक इत्युक्त्वादिनि । कैयटे तु उभावित्यस्मिन्नसति साभ्यासस्यानितो भवतीत्युच्यमाने वचनसामर्थ्याच्च 'पूर्वत्रासिद्धीयमद्विवचने' इत्यनाश्रीयमाणे अकृतणत्वस्य द्विवचने कृते अनन्तरन्यानितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद् व्यवहितनकारार्थमिदं णत्वं स्यात् । अनन्तरस्य तु तककौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यत इति स्थितम् । साभ्यासस्येति किम् , प्राण नमति । असत्यस्मिन् 'अनितेः' इति षष्ठी संबन्धसामान्ये स्यात्त तश्चानन्तर्यादिसंबन्धोऽपि गृह्येत । सति त्वस्मिन्नवयवावयविभावसंम्बन्धो लभ्यते अतोऽर्थवत्साभ्यासप्रहणम् । यदि त्विष्टानुरोधेनानितेरिति षष्ठी अवयवसंबन्धे व्यख्यायते अनितेश्च नकारद्वयाभावात्सामर्थ्याद् द्विवचनं प्राप्त एवानितिधेत तदा सभ्यासस्येति मन्दप्रयोजनम् । इह पूर्व णत्वं कृत्वा द्वित्वे कृते प्राणिणदित्यादिसिद्धाव यमारम्भः 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यत्वज्ञापनार्थः । तेन ऊर्णनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाभावः सिद्धः । प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि प्रत्यायियत् । इह इणो णिचि कृते 'इणो यण' इति यणं बाधित्वा परत्वाद् वृद्धिः । न च 'ओः पुयजि-' इति ज्ञापकात्पूर्व द्वित्वं पश्चाद् वृद्धिरिति शङ्कयम् , 'अजादेद्वितीयस्य' इति णिचो Page #449 -------------------------------------------------------------------------- ________________ ४४६ ] सिद्धान्तकौमुदी। [णिच्(सू २५७४) । 'हो हन्तेः' (सू ३५८ ) इति कुस्वम् । धातयति । ईय॑यति । 'ईय॑तेस्तृतीयस्येति वक्तव्यम्' ( वा ३४०६)। तृतीयव्यञ्जनस्य तृतीयैकाच इति वार्थः । आये षकारस्य द्वित्वं वारयितुमिदम् । द्वितीये तु 'अजादेर्द्वितीयस्य' ( सू २१७६ ) इत्यस्यापवादतया सन्नन्ते प्रवर्तते । ऐध्यियत् , ऐषिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चङि षकार एवाभ्यासे श्रूयते । हलादिशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्तिकाप्रवृत्तेः । निवृत्तषणाद्धातोर्हेतुमएणौ एणलोरिति । कुत्वमिति । हस्येति शेषः । उपधावृद्धि मत्वाह घातयतीति । लुङि अजीघतत् । ईय॑यतीति । ईयतेो रूपम् । वक्तव्यमिति । द्वित्वमिति शेषः । इति वार्थ इति । 'न न्द्राः-' इति सूत्रभाष्ये स्पष्टमिदम् । आद्य इति । तृतीयस्य व्यञ्जनस्येति पक्ष इत्यर्थः। षकारस्यति । अन्यथा ईध्ये इ अत् इति स्थिते 'न न्द्राः-' इति रेफ वर्जयित्वा षकारसहितस्य थिय इत्यस्य द्वित्वं स्यात् । ततश्च उत्तरखण्डे णिलोपे ऐषिष्यदिति स्यात् । ऐष्यदितीष्टं न स्यात् । अतस्तृतीयव्यञ्जनस्येत्युक्तम् । एवं च यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारमिष्टं सिध्यतीत्यर्थः। द्वितीय इति । तृतीयेकाच इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तत इति । उक्तवार्तिकमिति शेषः। सनि इटि ईयूं इस इति स्थिते ईर्दा इति प्रथमैकाच व्यिस् इति द्वितीयकाच् स इति तृतीयकाजिति निः । तत्र तृतीयकाचः संभवात्तस्य द्वित्वविधिः । अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भावः । ऐlयदिति । यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकारं रूपम् । अथ द्वितीयव्याख्यायां रूपमाह ऐर्षिष्यदिति । तदुपपादयति द्वितीयव्याख्यायामिति । एयन्ताच्चडि ईयूं इ अत् इति स्थिते 'न न्द्रा:-' इति नेषेधाद्रेफ वर्जयित्वा 'अजादेद्वितीयस्य' इति व्यि इत्यस्य द्वित्वम्, न तु यकारमात्रस्ट, प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल इकारशिरस्कः श्रूयते, न तु यकारोऽपीत्यर्थः । कुत इत्यत आह हलादिशेषादिति । ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायाम् इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह द्वित्वं तु द्वितीयस्यैवेति । एकाच इति शेषः। कुत इत्यत द्वित्वेऽभ्यासोत्तरखण्डस्यावर्णपरत्वाभावात् । इति वार्थ इति । व्याख्यानद्वयमप्याकरारूढमिति भावः। षकारस्येति । रेफस्य तु 'न न्द्र:-' इत्यनेन निषेधादिति भावः । द्वितीये विति। तृतीयस्यैकाच इति पक्षे । सन्नन्ते प्रवर्तत इति । वचनसामर्थ्यादिति भावः । ऐध्यियदिति । तृतीयव्यअनस्येति पक्षे इदमुदाहरणम् । ऐषिष्यदिति रूपस्यासाधुत्वमाशङ्कयोपपादयति द्वितीयव्याख्याया १ तृतीयव्यञ्जनमात्रस्याज्रहितस्यैव द्वित्वमिति मतेनेदम् । Page #450 -------------------------------------------------------------------------- ________________ प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४७ शुद्धेन तुल्योऽर्थः । तेन 'प्रार्थयन्ति शयनोस्थितं प्रियाः' इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् । ____ इति तिङन्ते णिचप्रकरणम् । अथ तिङन्ते सन्प्रकरणम् ॥ ५४ ॥ २६०८ धातोः कर्मणः समानकर्तृकादिच्छायां वा। (३-१-७) अाह तृतीयाभावेनेति । ईर्घ्य इ अत् इत्यत्र ईय् इति प्रथमैकाच् , यि इति द्वितीयकाच्, न तु चडि परे तृतीयकाजस्ति । अतोऽत्र तृतीयैकाच इति वार्तिकं न प्रवर्तते । तस्माद् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवं च तृतीयस्यैकाच इति वार्तिकं सन्नन्त एव प्रवर्तते। ईष्यतेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्यम् । ननु 'प्रार्थयन्ति शयनोत्थितं प्रियाः' इति माघकाव्ये प्रार्थयन्तीति न चौरादिक. खार्थिकणिजन्तम् , तस्यागीयतया अात्मनेपदप्रसङ्गात् । नापि हेतुमएण्यन्तम् । खामीष्टं याचते इत्यर्थे तदसंभवात् । नदि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह निवृत्तेति । निवृत्तं प्रेषणं यस्मात् स निवृत्तप्रेषणः-संप्रति अविवक्षितप्रेषण इत्यर्थः । तस्माद्धातोः भूतपूर्वगत्या प्रेषणमादाय हेतुमराणौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्तम् 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति । इदं च 'णेरणौ-' इति सूत्रे भाष्ये स्पष्टम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायो बालमनोरमाख्यायां हेतुमरिणचो निरूपणं समाप्तम् । अथ सन्प्रक्रियाः निरूप्यन्ते। धातोः कर्मणः । 'गुप्तिज्किद्भयः-' इत्यतः सन्नित्यनुवर्तते । इच्छायाः श्रुतत्वात्तां प्रत्येव कर्मत्वं विवक्षितम् । तथा समानकर्तृमित्यादिना । द्वितीयस्यैवेति । एकाच इति शेषः। अप्रवृत्तेरिति । किंतु सन्नन्त एव प्रवर्तते । तत्र ह्यनुपदम् ईयियिषति इत्युदाहरिष्यति । अर्थ उपयाञ्चायामित्यस्य आगीयत्वादात्मनेपदेन भाव्यमिति प्रार्थयन्तीति माघकाव्यादिप्रयोगोऽसाधुरित्याशङ्कय तत्समर्थनायाह निवृत्तप्रेषणादिति । उक्तं च-'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते' इति । तेनेत्यादि । प्रार्थनां कुर्वन्तीति विवक्षितार्थे प्रयोगः सिद्ध इति भावः । केचित्तु परस्मैपदसिद्ध्यर्थ प्रार्थन प्रार्थः, तं कुर्वन्ति प्रार्थयन्तीति व्याचक्षते, तदसत् , धातुसंज्ञाप्रयोजकप्रत्यये चिकीर्षिते उपसर्गाणां पृथक्करणस्य वक्ष्यमाणतया 'अर्थवेद-' इत्यापुगागमस्य दुरित्वात् । इति तत्त्वबोधिन्यां एयन्तप्रक्रियाप्रकरणम् । Page #451 -------------------------------------------------------------------------- ________________ ४४८] सिद्धान्तकौमुदी। [सन्इषिकर्मण इषिणैककर्तृकाद्धातोः सन्प्रत्ययो वा स्यादिच्छायाम् । धातोर्विहित. स्वादिह सन आर्धधातुकत्वम् । इट् । द्वित्वम् । 'सन्यतः' (सू २३१७ )। पठितुमिच्छति पिपठिषति । कर्मणः किम्-गमनेनेच्छतीति करणान्माभूत् । समानकर्तृकात् किम्-शिष्याः पठन्स्वितीच्छति गुरुः । वाग्रहणात्पक्ष वाक्य. मपि । 'लुङ्सनोर्घस्लू' (सू २४२७)। 'एकाच उपदेशे-' (सू २२४६) इति नेट् । सस्य तत्वम् । अत्तुमिच्छति जिघरसति । 'ईय॑तेस्तृतीयस्य-' ( वा ३४०३ ) इति यिसनोत्विम् । ईयियिषति ईयिषिषति । २६०६ रुद. कत्वमपि इच्छानिरूपितमेव विवक्षितम् । कर्मेति स्ववाचकशब्द द्वारा धातो सामानाधिकरण्येनान्वेति । एवं च इच्छासमानकर्तृकत्वे सति इच्छाकर्मीभूतो यो व्यापारः तद्वाचकाद्धातोरिच्छायां सन् वा स्यादिति फलति, तदाह इषिकर्मण इत्यादि । इषिरिच्छा । इषिणा एककर्तृकत्वाद् इषिकर्मीभूतव्यापारवागकाद्धातोरित्यर्थः । ननु समानकर्तृकादित्युक्त्यैव धातोरिति लब्धम् । धात्वर्थव्यापाराश्रयस्यैव कर्तृत्वादित्यत श्राह धातोरिति । धातोरिति विहितस्यैव प्रत्ययस्यार्धधातुकत्वम्, नतु धातोः परस्य। अन्यथा जुगुप्सते इत्यत्र धातोरित्यविहितस्यापि 'गुप्तिज्किद्भयः-' इति सन आर्धधातुकत्वापत्तौ लघूपधगुणापतेरिति भावः । अस्य सन आर्धधातुक वे फलमाह इडिति । द्वित्वमिति । 'सन्योः' इत्यनेनेति भावः । अभ्यासस्य इत्त्वविधि स्मारयति सन्यत इति । पठितुमिच्छतीति । भावस्तुमुनर्थः । 'अपयकृतो भावे' इत्युक्तेः । धात्वर्थ एव भाव इत्युच्यते । तथा च पठितुमित्यस्य पठनक्रियवार्थः । तस्मिन् पठने इच्छाकर्मत्वम् इच्छासमानकर्तृकत्वं च सना गम्यते । तथा च स्वकर्तृकं पठनमिच्छतीत्यर्थे पिपठिषतीति शब्दो वर्तते इत्युक्तं भवति । अथ 'अद भन्नणे' इति धातोः सनि घस्लुभावं स्मारयति लुङ्सनोर्घस्ल इति । घस् स इति स्थिते इटमाशङ्कयाह एकाच इति । नेडिति । घस् स स्थिते आह सस्य तत्वमिति । 'सः स्यार्धधातुके' इत्यनेनेति भावः । जिघत्सतीति । द्वित्वे अभ्यासजश्त्वचुत्वे इति भावः । रसनोद्वित्वमिति । तृतीयस्य व्यञ्जनस्येति पक्षे ईर्घ्य इस इत्यत्र यकारमात्रस्य द्वित्वे, सनः षत्वे, संयुक्तद्वियकारं रूपमिति भावः, तदाह ईयिषतीति । तथा च सन्नन्ते ईकाररेफषकारयकाराद्वित्वेकारषकाराः । तृतीयस्यैकाच इति पक्षे ईर्घ्य इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्त्वे सकारद्वयस्यापि षत्वे रूपं मत्वाह ईष्यि धातोः कर्मणः । इषिकर्मण इत्यादि । इच्छ। यामिति श्रुतत्वात्कर्भत्वं कर्तृत्वं च तदपेक्षमेव गृह्यत इति भावः। पठितुमिच्छतीति । एकनिष्ठा पाठगोचरा वर्तमानेच्छेत्यर्थः । यिसनोरिति । तृतीयव्यञ्जनस्यति पक्षे यकारस्य द्वित्वम् , १ तृतीयव्यञ्जनमात्रस्य द्वित्वमिति बालमनोरमामतेनेटम् । Page #452 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४६ विदमुपग्रहिस्वपिप्रच्छः संश्च । (१-२-८) एम्यः सन् क्त्वा च किती स्तः । रुरुदिषति । विविदिषति । मुमषिषति । २६१० सनि ग्रहगहोश्च । (७-२-१२) ग्रहेणुहेरुगन्ताच्च सन इएन स्यात् । 'अहिज्या-' (सू २४१२) इति संप्रसारणम् । स नः पत्वस्यासिद्धत्वानभावः । जिघृतति । सुषुप्सति । विषतीति । अत्र तु सन्नन्ते ईकाररेफषकारयकारेकारषकारे कारषकाराकाराः । रुदविद। इका निर्देशाः संप्रसारणे गृहीति निर्देशः। स्वपीति इकारस्तु उच्चारणार्थः, न स्विका निर्देशः, सुपाति संप्रसारणप्रसङ्गात् । चकाराद् 'मृङमृदगुध-' इति पूर्वसूत्रस्थं क्त्वेति समुच्चीट ते, तदाह सन् क्त्वा चेति । किताविति । 'असंयोगालिट्-' इत्यतस्तद वृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये . हलन्ताच्च' इति सिद्धे रुदविदमुषा प्रहणं 'रलो व्युपधात्-' इति विकल्पबाधनार्थम् प्रहेस्तु क्त्वायां 'न क्त्वा सेट्' इति निषेधवाधनार्थम् । स्वपिप्रच्छयोस्तु क्त्वायां कि वेऽपि सनः अप्राप्तकित्त्वविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्यालघूपधगुणाभावः । सनि ग्रहगुहोश्च । चकारात् 'थ्रयुकः किति' इत्यत उक इत्यनुकृष्यते, न तु श्रयातः, तस्य ‘सनीवन्तर्ध-' इति विकल्पस्य वक्ष्यमाणत्वात् । 'नेड्नशिकृति' इत्यतो नेडि ते चानुवर्तते, तदाह ग्रहेरित्यादि । प्रहंधातोनित्यमिटि प्राप्ते गुहेः ऊदित्त्वात्तद्विल्पे प्राप्ते वचनम् । ग्रहिज्येति । प्रह् स इति स्थिते सनः कित्त्वाद् 'ग्रहिज्या-' :ति रेफस्य संप्रसारणम् ऋकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्मा पापेक्षया परत्वात् कत्वे सस्य षत्वे च कृते झषन्तत्वाभावे तृतीयस्येकाच इति पक्षे तु सन इत्यर्थः । रुदविद । रुदसाहचर्याद् वेत्तेरेव प्रहणम्। इह रुदपिदमुषाणां प्रहर 'रलो व्युपधात्-' इति विकल्पे प्राप्ते आहेः 'न क्त्वा सेट्' इति निषेधात्क्वाशा अप्र स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याप्राप्ती वचनम् । रदित्वा । विदित्वा । मुषित्वा। एतेषु गुणाभाव: कित्त्वस्य फलम् । गृहीत्वा । सुप्त्वा । पृष्ट्वा । एतेषु संप्रसारणमपि फलस् । सनि ग्रहगुहोश्च । प्रहेनित्यं गुहेर्विकल्पेन राप्त निषेधोऽयम् । सनः षत्वस्यासिद्धत्वाद्भपभाव इति । कुत्वस्यासिद्धत्वा षभाव इत्येव सुवचम् । केचित्त ढत्वे सति भष्भाव इत्यध्याहारेण योजयन्ति । तथा च जगृह् स इति स्थिते इणः परत्वेन सस्य षत्वं प्राप्त तस्यासिद्धत्वाद् डावे भषनावः । ततश्च कत्वे कवर्गात्परस्य षत्वमिति विधिक्रमः । अन्ये तु षत्वे ढत्वे च कृा पश्चाद्भभावे कर्तव्ये सकारपरत्वाभावाद्भषभावो न स्यादि. त्याशङ्कायां सनः षत्वस्यासिद्धत्वादिति प्रन्थः प्रवृत्त इति कार्यासिद्धिपक्षावलम्बनेन व्याचक्षते । जिघृक्षतीति । गुहेर्जुधुक्षति । सूत्रे चकारात् 'श्रयुकः किति' इत्यत १ 'गृहि' इति बालमनोरमासम्मतः पाठः । Page #453 -------------------------------------------------------------------------- ________________ ४५० ] सिद्धान्तकौमुदी। [ सन्२६११ किरश्च पञ्चभ्यः । (७-२-७५) कृ, गृ, रङ, धृङ् , प्रच्छ् एम्यः सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अोटो दीर्घो नेष्टः । दिदरिषते । दिधरिषते । कथम् 'उद्विधीपुः' इति । भौवा. दिकयोध्लोरिति गृहाण । २६१२ इको झल् । (१-२-६) इगन्ताकथं भष्भाव इत्यत आह सनः षत्वस्येति । कत्वस्यासिद्धत्वादित्येव सुवचम् । जिघृक्षतीति । गृह् स इति स्थिते हकारादिणः परस्य सस्य षत्वं परत्वात् प्राप्त तस्यासिद्धत्वाद् हस्य ढत्वे भष्भावः, ततः कत्वे कात्परस्य षत्व मेति क्रम इति भावः । गुहेः जुघुत्ततीत्युदाहार्यम्। उगन्ताद् बुभूषति । अत्र श्रयुकः कितीत्यनेन तु न सिध्यति, तत्र कित एव निषेधात् । परत्वादिडागमे 'इको झल' इत्यस्याप्राप्तेः । स्पष्टं चेदं शब्देन्दुशेखरे। सुषुप्सतीति । सनः कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणं लघूपधगुणाभावश्च । किरश्च पञ्चभ्यः । किर इति पञ्चमी। किरादिभ्य इति विवक्षितम् । तुदादौ 'कृ विक्षेपे, गृ निगरणे, हङ् श्रादरणे, शृङ् अवस्थाने, प्रच्छ ज्ञोप्सायाम्' इति स्थिताः, तदाह कृ गृ इत्यादिना । सन इडिति । 'स्मिपू. ज्वशां सनि' इत्यतः 'इडत्यर्ति-' इत्यतश्व तदनुवृत्तेरिति भावः । किरतिगिरत्योः 'इट् सनि वा' इति विकल्पे अन्येषां च 'एकाच-' इति निषेधे गप्ते अयमिड्विधिः । शब्देन्दुशेखरे तु 'सनि ग्रह-' इति 'एकाच-' इति च निषेधे प्राप्ते वचनमित्युक्तम् । पिपृच्छिषतीति । सनः कित्त्वाद् 'अहिज्या-' इति संप्रसारणम् । चिकरिषतीति । कृधातोः सनि इटि रूपम् । जिगरिषतीति । 'गृ निगरणे' इत्यस्मात्सनि इटि रूपम् । जिगलिषतीति । 'अचि विभाषा' इति लत्वविकल्प इति भावः । इट् सनि त्यस्यायमपवादः। चिकरिषति, जिगरिषति इत्यत्र 'वृतो वा' इति दीर्घमाशङ्कयाह अटो दी? नेष्ट इति । वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते, दिधरिषते इति । दृलो धृङश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति । उद्दिधीर्षुरिति कथमित्यन्वयः । किरादित्वेन इटप्रसशादिति भावः। भौवादिकयोरेति । 'धृङ् अवस्थाने, धृञ् धारणे' इत्यनयोउक इत्यनुकृष्यते। उगन्ताद् बुभूषति, लुलूषति । श्रयतिस्तु नानुकृष्यते । तस्य 'सनीवन्तर्ध-' इति विकल्पविधानात् । किरश्च पञ्चभ्यः । पञ्चप्रहणमुत्तरार्थ स्पष्टप्रतिपत्तय इहैव कृतम् । एवं च प्रच्छधातोरनन्तरं गणपाठस्थं वृत्करणं त्यक्तुं शक्यम् । अत्रत्यपश्चभ्य इत्यनेनैव वृत्करणं यत्तदपाणिनीयमिति व्याख्येयमित्याहुः। केचित्तु-'भूषाकर्मकिरादिसनाम्-' इति वार्तिके किरादिज्ञानार्थ कृत्करणमावश्यकमित्याहुः । अत्रेट इति । 'वृतो वा' इति प्राप्ते भाष्यकारेष्टिरियम् । भौवादि Page #454 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५१ ज्मलादिः सन्किरस्यात् । बुभूषति । दीड-दातुमिच्छति दिदीषते। एविषय. स्वाभावात् 'मीनातिमिनोति- (सू २५०८) इत्यावं न । अत एव 'सनि मीमा-' (सू २६.३) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् । २६१३ हलन्ताञ्च । (१-२-१०) इक्समीपाडलः परो मलादिः सन्किरस्यात् । गुहू , जुघुतति । बिभिरसति । इकः किम्-यियक्षते । मल् किम्-विवर्धिषते । भॊवादिकयोः सनि किरादित्वाभावादिडभावे 'अज्झनगमा सनि' इति दीर्घ 'ऋत इद्धातोः' इति इत्त्वे, रपरत्वे, 'हलि च' इति दीर्घ, षत्वे, उद्दिधीर्ष इत्यस्मात् 'सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककं प्रति उत्तरम् । इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति । 'रुदविदमुषप्रहि-' इत्यतः 'असंयोगाल्लिद कित्' इत्यतश्च तदनुवृत्तरिति भावः । बुभूषतीति । कित्त्वान गुणः। उकः परत्वानेट । दिदीषते इति । सनः कित्त्वान गुणः। दीडो हित्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एविषयत्वाभावादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येविषयादन्यत्राप्यात्वं स्यात् तदा मीमेति पृथक् ग्रहणमनर्थकं स्यात् । 'मादाग्रहणेष्वविशेषः' इत्युक्तरिति भावः । हलन्ताच्च । 'इको झल्' इति पूर्वसूत्रमनुवर्तते । 'रुदविदमुष-' इत्यतः सनिति 'असंयोगाल्लिट्-' इत्यतः किदिति च । हलिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची, तदाह इक्समीपादित्यादि । जुघुततीति । सनः कित्त्वान्न गुणः । 'सनि ग्रहगुहोश्च' इत्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । 'भेदेः सनः कित्त्वान गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाभावान कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । कयोरिति । तथा च 'अज्झनगमाम्-' इति वक्ष्यमाणेन दीर्घ इति भावः । इको झल् । 'सदविद-' इत्यतः सन्ननुवर्तते, सनाक्षिप्तो धातुरिका विशेष्यते, विशेषणेन च तदन्तविधिरित्याह इगन्तादिति । इगन्तात् किम् , पिपासति, तिष्ठासति । झलीति किम् , शिशा येषते । कित्स्यादिति । 'असंयोगाल्लिट कित्' इत्यतः किद. नुवर्तत इति भावः । एज्विषयत्वाभावादिति । कित्त्वेन गुणाप्राप्तेरित्यर्थः । अत एवेति । यद्येविषयादन्यत्राप्यात्वं भवेत्तदा मीग्रहणं तत्र न कुर्यादामादाप्रहणेष्वविशेषादिति भावः। हलन्ताश्च । इगित्यनुवर्तते तदवयवत्वं हलो न संभवतीति समीपवाच्यत्रान्तशब्द इत्याशयेन व्याचष्टे इक्समीपादिति । सौत्रत्वा Page #455 -------------------------------------------------------------------------- ________________ ४५२ ] सिद्धान्तकौमुदी । [ सन् हल्ग्रहणं जातिपरम् । तूंहू- तितृक्षति, तितृहिषति । २६१४ अज्झनगमां सनि । ( ६-४-१६) अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्याज्झला दौ सनि । 'सन्जिटोर्जेः' ( सू २३३१ ) । जिगीषति । 'विभाषा चेः' ( सू २५२५) । चिकीषति, चिचीषति । जिघांसति । २६१५ सनि च । ( २-४-४७ ) ननु 'हू हिंसायम्' तुदादिः नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्मनः 'अनिदिताम् -' इति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । नात्र इक्समीपादनुखारात् सन् परो भवति, दकारेण व्यवधानात् । दारातु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत श्राह हल्ग्रहणं जातिपरमिति । हल्त्वजात्याकान्तैकानेक व्यक्लिपरमित्यर्थः । ह्विति । तूंहधातोः प्रदर्शनमिदम् । तितृक्षतीति । ऊदित्त्वादिडभावपचे रूपम् । सनः कित्त्वान्नलोपो लघूपधगुणाभावश्च । ढत्वकत्वषत्वानि । इद् ने यह तितुंहिपतीति । झलादित्वाभावेन कित्त्वाभावान्नलोपो नेति भावः । अज्झनगमां सनि । अच्, हन् गम् एषां द्वन्द्वः । 'नोपधायाः' इत्यत उपधाया इलनुवृत्तं हनगमोरवेति, नवजन्ते, असंभवात् । अङ्गस्येत्यधिकृतम् । श्रचस्तद्विशेषणत्वात्तदन्नविधिः, गमधातुरिह प्रजादेश एव विवक्षित इति प्रकृतसूत्रभाष्ये स्पष्टम् । 'ठूलोपे पूर्वस्य इत्यतो दीर्घ इत्यनुवर्तते, तदाह अजन्तानामित्यादिना । भलादौ सनीति । 'च्छ्वोः शृह-' इति सूत्रभाष्ये ' अज्झनगमाम् -' इत्यत्र सनं मला विशेषयिष्याम इत्युक्तेरिति भावः । अथ जिधातोरभ्यासात् परस्य कुत्वविधि स्मारयति सन्लिटोर्जेरिति । जिगीषतीति । जेर्दीर्घे अभ्यासात्परस्य कुत्वम् । श्रथ चिञ्धातोरभ्यासात्परस्य कुत्वविकल्पं स्मारयति विभाषा चेरिति । चिकीपति, चिचीषतीति । अजन्तत्वाद्दीर्घः । जिघांसतीति । हनेः सनि 'अज्झन-' इत्यकारस्य दीर्घः, न त्वन्त्यस्य नकारस्य । दीर्घश्रुत्या चरत्युपस्थितेः । द्वित्वम्, 'अभ्यासाच्च' इति कुत्वम् । 'नव' इत्यनुस्वारः । सनि च । 'इगो गा लुङि' इत्यत इति 'गौ गमिरबोधने' इत्यतो गमिरबोधने इते चानुवर्तते, तदाह द्विशेषणस्यान्तशब्दस्य परनिपातः । तितृक्षतीति । कित्त्वे सति 'अनिदिताम्-' इति नलोपः । अज्झनगमाम् । गमः सामान्येन ग्रहणे गम्लु गतावित्यस्मात् संजिगंसते इत्यत्रातिप्रसङ्गः स्यादतः 'सनि च' 'इङश्व' इति सूत्राभ्यां विहितस्येणिङोरादेशस्य 'इण्वदिकः' इति इक आदेशस्य च प्रहणमित्याशयेनाह श्रजादेशगमेरिति । एतच्च सूत्रेऽज्हणाल्लभ्यते । तथाहि - इह सनीत्येव सूत्रं कर्तव्यम्, दीर्घश्रुत्योपस्थितेनाच इत्यनेनाशस्य विशेषरणादजन्ताङ्गस्य दीर्घः, चिचीषति । ततो Page #456 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५३ इणो गमिः स्यात् सनि, न तु बोधने । जिगमिषति । बोधने प्रतीषिषति । 'इण्वदिकः' ( वा १५७७)। अधिजिगमिषति । कर्मणि तङ् । 'परस्मैपदेषु' इत्युक्तर्नेट् । 'झलादौ सनि' इति दीर्घः । जिगांस्यते । अधिजिगांस्यते । प्रजा. देशस्येत्युक्नेगच्छतेनं दीर्घः । जिगस्यते । संजिगंसते । २६१६ इङश्च । (२-४-४८) इडो गमिः स्यात्सनि । अधिजिगांसते । २६१७ रलो व्युपधाद्धलादेः संश्च । (१-२-२६) उश्च इश्च वी । ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा किती स्तः । 'यतिस्वाप्योः संप्रसारणम्' इणो गमिरित्यादि । जिगमिषतीति । गमेरिति इट् । अत्र 'अज्झनगमाम्-' इति दी? न, झलादौ सनीत्युक्तेः। प्रतीषिषतीति । बोधयितुमिच्छतीत्यर्थः । अत्र बोधनार्थत्वादिणो न गमिः । इ स इति स्थिते 'अजादेर्द्वितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीघे सकारद्वयस्यापि षत्वमिति भावः । 'इक् स्मरणे' इत्यस्याह इण्वदिक इति । अनेन वार्तिकेन इधातुरिगवद्भवतीत्यर्थः । ततश्च 'सनि च' इति गमिरादेश इति भावः। कर्मणि तङिति । इराधातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्यर्थः । 'भावकर्मणोः' इत्यनेनेति भावः । परस्मैपदेष्विति । 'गमेरिट परस्मैपदेषु' इत्युक्तेस्तङि नेडियर्थः । झलादा विति । 'अज्झन-' इति झलादौ सनि विहितो दीर्घ इत्यर्थः । जिगांस्यते इति । गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति । स्मर्तु. मिष्यत इत्यर्थः । इको रूपम् । जिगंस्यते इति । गम्लुधातोः सन्नन्तात्कर्मणि तडि रूपम् । गमेरजादेशत्वाभावान दीर्घः । इङश्च । गमिः स्यात् सनीति । 'णौ गमिः-' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः । इको ङित्त्वात् 'पूर्ववत्सनः' इति । तङ् । परस्मैपदेष्वित्युक्तेनेंट । 'अज्झन-' इति दीर्घ इति भावः । रलो। क्त्वासनाविति । चकारेण 'पूङः क्त्वा च' इत्यतः त्वाया अनुकर्षादिति भावः । सेटाविति । 'न क्त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भावः । वा हनिगम्योरित्यपरं कर्तव्यम् । एवं चाग्रहणमतिरिच्यमानं प्रवृत्तिभेदेन गमेविशेषणार्थम् । अजन्तस्य दीर्घो भवति अजादेशगमेश्चेति । झलादाविति किम् , जिगमिषति । 'गमेरिट परस्मैपदेषु' इति इट् । सनि च । 'णो गमिरबोधने इत्यतोऽबोधन इत्यनुवर्तते। प्रतीषिषतीति । तक्रकौण्डिन्यन्यायस्यानित्यत्वात्सन्रूपस्याभ्यासस्यत्वम् । अनित्यत्वे लिङ्गं तु 'नित्यं कौटिल्ये गतौ' इत्यत्र नित्यग्रहणमिति वक्ष्यते । संजिगंसते इति । 'समो गम्यच्छिभ्याम्' इति तङ् 'पूर्ववत्सनः' इति सन्नन्तादपि भवति । रलो व्युपधा । 'न क्त्वा सेट्' इत्यतः HTRA Page #457 -------------------------------------------------------------------------- ________________ ४५४ ] सिद्धान्तकौमुदी। [रान्(सू २५४४ ) । दिद्युतिषते, दिद्योतिषते । रुरुचिषते, रुरोचियते । लिलिखिषति, बिल्लेखिषति । रजः किम्-दिदेविषति । न्युपधात् किम्-विवर्तिषते । हलादेः किम्-एषिषिषति । इह नित्यमपि द्विस्वं गुणेन बाध्यते । उपधाकार्य हि द्विस्वाप्रबलम्, प्रोणे–दिस्करणस्य सामान्यापेक्षज्ञापक वात् । २६१८ सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णभरज्ञपिसनाम् । (७-२-४६) इवकिताविति । 'नोपधास्थफान्ताद्वा' इत्यतः 'असंयोगाल्लिट् वित्' इत्यतश्च तदनु. वृत्तेरिति भावः । दिद्युतिषते इति । 'द्युत दीप्तो' अनुदात्तेत् । सनि द्वित्वे कित्त्वाद् 'द्युतिस्वाप्यो:-' इत्यभ्यासस्य संप्रसारणे पूर्वरूपे सनः कित्त्वान्न लघूपधगुण इति भावः । सनः कित्त्वाभावे श्राह दिद्योतिषते इति । 'पूर्ववत् मनः' इत्यात्मनेपदम् । एषिषिषतीति । इष्धातोः सन् इट, हलादित्वाभावन कि त्वाभावाद्गणे एए इस ति इति स्थिते 'अजादेद्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणं बाधित्वा षिस् इत्यस्य द्वित्वे धात्ववयवस्य इकारस्य उपधात्वाभावादेव गुणाप्रसक्नेहल देरिति व्यर्थमित्यत आह इह नित्यमपि द्वित्वं गुणेन बाध्यत इति कुत इत्यत आह उपधाकार्य हि द्वित्वात्प्रबलमिति । तच्च कुत इत्यत आह ओणेरिति । श्रोणेः ऋदित्करणस्य ज्ञापकत्वादित्यन्वयः । तथाहि ओणधातोः एयन्ताल्लुङि चछि 'णौ चड्युपधायाः-' इति ह्रखस्य 'नाग्लं पिशास्वृदिताम्' इति निषेधे सति ओणि अ त् इति स्थिते णि इत्यस्य द्वित्वे मा भवानोणिणदिति रूपम् । अत्र उपधाहखनिषेधार्थमोणेः ऋदित्करणम् । उपधाह्रखे कृते तु उण इ अत् इति स्थिते णि इत्यस्य द्वित्वे मा भवानुणिणदिति स्यात् । ठोकारो न श्रूयत इति स्थितिः । यदि तु नित्यत्वाद् उपधाह्रखात् प्रागेव ओण् इ अत् इत्यस्यां दशायां द्वित्वं स्यात् । तदा श्रोकारस्य उपधात्वाभावादेव ह्रस्वाप्रसस्त निषेधार्थमृदित्करण. मनथेकं स्यात् । तस्मादुपधाह्रस्वात्मकम् उपधाकार्य द्वित्वात् प्रबलमिति विज्ञायते इत्यर्थः । ननु भवतु उपधाह्रखो द्वित्वात् प्रबलः। प्रकृते तु उपधागुणः कथं द्वित्वात् प्रबलः स्यादित्यत आह सामान्यापेक्षेति। उपधाहरवस्य उपधाकार्यत्वेन रूपेण द्वित्वात् प्राबल्यविज्ञानादित्यर्थः । वस्तुतस्तु ‘णौ च पधायाः-' इति सूत्रे यदयमोणिमृदितं करोति तज्ज्ञापयति द्विवचनाद्धस्वत्वं बलीर इति भाष्ये विशिष्य उपधाह्रस्वग्रहणात् सामान्यापेक्षत्वं ज्ञापकस्य चिन्त्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । सेडिति वर्तते। चकारेण क्त्वायाः संग्रहः । 'असंयोगात् -' इत्यतः किदिति, 'नोपधात्-' इत्यतो वेति चानुवर्तते, तदाह क्त्वासनावित्रादि । सेट् किम् , Page #458 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५५ न्तेभ्य ऋधादिभ्यश्च सन इड् वा स्यात् । इडभावे 'हलन्ताञ्च' (सू २६१३) इति कित्त्वम् । 'छ्वोः-' (सू २५६१ ) इति वस्य अन् । यण् । द्विस्वम् । दुषति, दिदेविषति । 'स्तौतिण्योरेव-' (स् २६२७) इति वक्ष्यमाणनियमान षः । सुस्यूषति, सिसेविषति । २६१६ आप्क्षप्यधामीत्। (७-४-५५) एषामच ईस्स्यात्सादी सनि । २६२० अत्र लोपोऽभ्यासस्य । (७-४-५८) 'सनि मीमा-' (सू २६२३) इस्यारभ्य यदुनं तत्राभ्यासस्य लोपः स्यात् । प्राप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चत्वम् । ईसति, सनीवन्तर्ध। सनि इवन्तेति च्छेदः । इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्तु, यु, ऊर्गु, भर, ज्ञपि, सन् , एषां द्वन्द्वः । इव् अन्ते येषां ते इवन्ताः । 'स्वरति-' इत्यतो वेति 'इग्निष्टायाम्' इत्यत इडिति चानुवर्तते, तदाह इवन्तेभ्य इत्यादि । इवन्तस्य दिवधातोरुदाहरिष्यन्नाह इडभावे इति । वस्येति । वकारस्येत्यर्थः । यणिति । दकारादिकारस्य इति शेषः । द्वित्वमिति । | इत्यस्यति शेषः । दुषतीति । 'अज्झन-' इति दीर्घः । इट्पक्षे आह दिदेविषतीति । अझलादित्वान्न सनः कित्त्वम् , अतो नोट्, किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तरं मिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्कयाह स्तोतिण्योरिति । सुस्यूषतीति । सिवुधातोः सनि इडभावे दुयूषतीतिवद्रूपम् । इट्पक्षे आह सिसेविषतीति । ऋध्धातोः सनि ईतिीति रूपं वक्ष्यन्नाह आज्ञप्यधामोत् । सादौ सनीति । 'सनि मीमाधुरभ-' इत्यतः सनीति अच इति चानुवर्तते । ‘सः स्यार्धधातुके' इत्यतः सीत्यनुवृत्तं सनो विशेष. णम् । तदादिविधिरिति भावः । अत्र लोपोऽभ्यासस्य । 'सनि मीमा-' इति 'आज्ञप्यधामीत्' इति 'दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते, तदाह सनि मीमेत्यारभ्येति । सूत्रचतुष्टयकायें कृते सतीत्यर्थः । ईप्सतीति । प्राप्धातोः सनि आकारस्य इत्त्वे 'अजादेद्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासलोप इति भावः। रपरत्वमिति। ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चत्वमिति । ई स इति स्थिते धस्य चर्वे 'न न्द्राः' इति रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः। 'पूर्वत्रासिद्धीयमद्वित्वे' इति वचनात् चत्वे कृते भित्त्वा, छित्त्वा, बुभुक्षते । आप्क्षप्य । 'सनि मीमा-' इत्यतः अच इत्यनुवर्तते, 'सः स्यार्धधातुके' इत्यतः सीति च, तदाह अच ईत्स्यात्सादाविति । सोत्यस्य सनो विशेषणात्सादाविति लाभः । ईप्सतीति । 'अजादेद्वितीयस्य' इति प्स. Page #459 -------------------------------------------------------------------------- ________________ ४५६ ] सिद्धान्तकौमुदी । [ सन् श्रदिधिषति । बिज्जिवति, बिभर्जिषति, बिभ्रक्षति, बिभर्चति । २६२१ दम्भ इच्च । ( ७-४-५६ ) दम्भेरच इत्यादीच सादौ सनि । अभ्यासलोपः । 'हलन्ताच्च' ( सू २६१३ ) इत्यत्र हल्प्रहणं जातिपरमित्युक्तम् । तेन सनः किरवाद्यलोपः । धिपति, धीप्सति, दिदम्भिषति । शिश्रीषत, शिश्रयिषति । 'उदोष्ट्य पूर्वस्ये' ( सू २४६४ ) । सुस्वर्षति, सिस्वरिषति । युयूषति, यियद्वित्वमिति बोध्यम् । इट्पक्षे अधिपतीति । सनः सादित्वाभावादीत्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटि 'भ्रस्जो रोपधयो:-' इति रमागमाभावे श्रह विभ्रज्ञिषतीति । सस्य शत्रुत्वेन शः, शस्य जश्त्वेन जः । विब्दभावाद 'ग्रहिज्या -' इति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते श्रकारादुपरि सकारा त्याग् रेफागमे अकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज इस इति स्थिते भजे इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिपते रमा - गमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमारमाभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभर्क्षतीति । इडभावे रमागमे च रूपन् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे । दम्भ इच्च । 'सनि मीमा-' इत्यतः सनीति अच इति चानुवर्तते । चकाराद् 'आप्ज्ञप्यृधाम् -' इति सूत्रादीदिति सनुच्चीयते । 'सः सि-' इत्यतः सीत्यनुवृत्तं सनो विशेषणं तदादिविधिः, तदाह दम्भेरव इत्यादि । अभ्यासलोप इति । 'अत्र लोपः -' इत्यनेनेति शेषः । दिम्भू स इति स्थिते इक्समी पादनुखारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुप्पादयति हलन्ताचेत्यत्रेति । इल्ग्रहणं इल्त्वजात्याक्रान्तेकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः । ततः किमित्यत श्राह तेनेति । धिप्सतीति । 'सनीवन्त -' इति इडभावे इत्त्वे रूपम् । धीप्सतीति । इडभावे ईत्त्वे च रूपम् । दिदम्भिषतीति । इट्पक्षे सनो झलादित्वाभावाद कित्त्वान्नलोपो नेति भावः । शिश्रीषतीति । 'सनीवन्त- इति इडभावे श्रज्झनेति दीर्घः । सनः कित्वान्न गुणः । इट्पक्षे श्राह शिश्रयिषतीति । अझलादित्वान्न कित्त्वम्, नाप्यज्झनेति दीर्घः । स्पृधातोः सनि ऋकारस्य उत्त्वविधि स्मारयति उदोष्ठ्यति । सुस्वर्षतीति । 'सनीवन्त -' इति इडभावे ऋकारस्य 'अज्झन -' इति दीर्घे कृते उत्त्वे रपरत्वे 'उपयायां च' इति दीर्घ इति भावः । सिवरिषतीति । स्त्र इत्यस्य द्वित्वे उदरत्वे इत्त्वमिति भावः । युयूषतीति । ? शब्दस्य द्वित्वम् । बिभ्रज्जिषतीति । इटि तदभावे च र नागमविकल्पाच्चत्वारि रूपाणि । सुस्वर्षतीति । 'अज्झनगमाम् -' इति दीर्घे सत्युत्वम् । यि Page #460 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ । बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४५७ विषति । ऊर्णुनूषति, ऊर्णुनुविषति । न च परत्वाद् गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम्, 'द्विर्वचनेऽचि' ( सू २२४३ ) इवि सूत्रेण द्विवे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । न च सनन्तस्य द्वित्वं प्रति कार्यित्वानिमित्तता कथमिति वाच्यम्, 'कायमनुभवन्हि कार्य निमित्ततया नाश्रीयते, न स्वननुभवन्नपि' ( प ११ ) । न चेह सन् द्विवमनुभवति । बुभूषति, बिभरिषति । ज्ञपिः पुगन्तो मित्संज्ञकः पकारान्तश्चौरादिकश्च । इडभावे 'इको 1 'सनीवन्त -' इति इडभावे ' अज्मन -' इति दीर्घः । यियविषतीति । इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधाद् युइत्यस्य द्वित्वे 'श्रोः पुयरिज' इतीत्त्वमिति भावः । ऊर्णुनूपतीति । 'सनीवन्त -' इति इडभावपचे 'न न्द्राः -' इति रेफं वर्जयित्वा जुरा इत्यस्य द्वित्वे ' अज्झन -' इति दीर्घः । 'इको झल' इति सनः कित्त्वान्न गुणः । इट्पक्षे तु 'विभषोर्णोः' इति सनः ङित्त्वविकल्पं मत्वाह ऊर्णुनुविषतीति, ऊर्णुन विषतीति । ङित्त्वपचे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवङ् । वित्त्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु ङित्त्वाभावपक्षे ऊर्णु इस इति स्थिते द्वित्वात् प्रागेव परत्वाद् गुणे श्रवादेश च कृते नव्शब्दस्य द्वित्वे अभ्यासस्यात इत्त्वे ऊर्णिनविषतीति अभ्यासे इकार एवं श्रूयेत, न तु उकार इत्याशङ्कय निराकरोति द्विर्वचनेऽचीति । अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेशं चाश्रित्य द्वित्वनिमित्ते अचि परे यः श्रादेशः स द्वित्वे कर्तव्ये स्थानिरूपं प्रतिपद्यते इत्यकोऽर्थः । 'न पदान्त-' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते चि यः प्रजादेशः स न स्याद् द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु कृतस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीयव्याख्यानेऽपि द्वित्वात् प्राग् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूप कार्यभाक्तवेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम्, 'न हि कार्यों निमित्ततया श्राश्रीयते' इत्युक्तेः तथा च द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यत इत्याशङ्कय निराकरोति न च सम्न्नन्तस्येति । कार्यमनुभवन्निति । अत्र व्याख्यानमेव शरणम् | न चेह सन्निति । किंतु नुशब्द इत्यर्थः । बुभूषतीति । सनीवन्तेति इडभावपक्षे भृ स इति स्थिते 'अज्झन -' इति दीर्घे 'उदोष्ठयपूर्वस्य' इत्युत्त्वे रपरत्वे उत्तरखण्डत्य विषतीति । 'द्विर्वचनेऽचि' इत्यादेशनिषेधाद् द्वित्वे कृते श्रभ्यासस्योवर्णस्येत्वम् । ऊर्णुनूषतीति । इडभावे 'अज्झनगमाम् -' इति दीर्घः । इट्पक्षे तु 'विभाषोर्णोः' इति 1 Page #461 -------------------------------------------------------------------------- ________________ ४५८ ] सिद्धान्तकौमुदी। [ सन्मल्' (सू २६१२) इति कित्वाच गुणः । 'अज्मन-' (सू २६१४ ) इति दीर्घः परत्वारिणलोपेन बाध्यते। 'भाजप-' (सू २६१६) इति ईत् । ज्ञीप्सति, जिज्ञपयिषति । अमितस्तु जिज्ञापयिषति । 'जनसन-' (सू २५०४) इत्यावम् । सिषासति, सिसनिषति । 'तनिपतिदरिद्रातिभ्यः सनो वा इड् वाच्यः' (वा २०१६) । २६१२ तनोतेर्विभाषा। (६-४-१७) अस्योपधाया दीर्घो वा स्यामलादो सनि । तितांसति, तितंसति, तितनिषति । 'अाशङ्कायां सन्वक्रव्यः' (वा १७०७) श्वा मुमूर्षति । कूलं पिपतिषति। २६२३ सनि 'हलि च' इति दीर्घः । सनः कित्त्वान्न गुण इति भावः । इट्पक्षे श्राइ बिभरिषतीति । भृ इस इति स्थिते द्वित्वे उरदत्वे रपरत्वे हलादिशेषे अभ्यासस्य अत इत्त्वे उत्तरखण्डस्य गुणे रपरत्वमिति भावः । शपिः पूगन्तो मित्संज्ञक इति । 'सनीवन्त-' इति सूत्रे गृह्यते इति शेषः । 'मारणतोषणनिशामनेषु ज्ञा' इति घटादौ, ततो हेतुमराणौ पुकि घटादित्वेन मित्त्वाद् उपधाहस्वे ज्ञपीति ण्यन्तो गृह्यत इत्यर्थः । पकारान्तश्चौरादिकश्चेति । 'ज्ञप मिच्च' इति यः स्वतः पकारान्तः पठितः चुरादौ, न तु पुगन्तः सोऽपि 'सनीवन्त-' इति सूत्रे गृह्यत इत्यर्थः । इडभावे इति । उभयविधादपि ण्यन्ताद् ज्ञपि इत्यस्मात् सनि इडभावपक्षे णेः परस्य सनः 'इको झल' इति कित्त्वारणेगुणो नेत्यर्थः । परत्वादिति । णेर्लोपे सति अचोऽभावान दीर्घ इति भावः। तथा च द्वीप इत्यस्य द्वित्वे हलादिशेषे 'अत्र लोप:-' इत्यभ्यासलोपे परिनिष्ठितमाह शीप्सतीति । इट्पक्षे आह जिज्ञपयिषतीति । अमितस्त्विति । मारणादिव्यतिरिक्तार्थकस्य घाटादिकस्य हेतुमगण्यन्तस्य 'ज्ञा नियोगे' इति चौरादिकण्यन्तस्य च मित्त्वाभावेन उपधाह्रस्वाभावात् 'सनीवन्त-' इत्यत्र ज्ञपिप्रहणेनाग्रहणानित्यमेव इडिति भावः, तदाह जिज्ञापयिषतीति । सनधातोः सनि आह जनसनेत्यास्वमिति । नकारस्येति शेषः। सिषासतीति । आत्त्वे कृते सा इत्यस्य द्वित्वे अभ्यासस्य हस्वे अत इत्त्वे षत्वे रूपम् । न च 'स्तौतिण्योरेव-' इति नियमान ष इति शङ्कथम् , सनः षत्वे सत्येव तत्प्रवृत्तेः। इट्पक्षे त्वाह सिसनिषतीति । अत्र 'जनसन-' इत्यात्त्वं तु न, सनो झलादित्वाभावात् । 'स्तौतिण्योरेव-' इति नियमान ष इति मावः । तनिपतीति । प्रापविभाषेयम् । तनोतेर्विभाषा। उपधाया दीर्घ इति। 'नोपधायाः-' इत्यतो 'ठूलोपे-' इत्यतश्च तदनुवृत्तेरिति भावः । झलादौ सनीति । 'अज्झन-' इत्यतस्तदनुवर्तते । तत्र वा ङित्त्वम् । न चेह सन्निति । किं तु नुशब्द इत्यर्थः । कित्त्वान्न गुण इति। णिचः स्थाने इत्यर्थः । श्वा मुमूर्षतीति । एकश्वविषया मरणशङ्केति बोधः । Page #462 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५६ मीमाधुरभलभशकपतपदामच इस् । (७-४-५४) एषामच इस्स्यात्सादी सनि । अभ्यासलोपः । 'स्को:-' (सू ३८०) इति सलोपः। पित्सति । दिदरिद्विषति दिदरिद्रासति । दु मिन् , मीञ् प्राभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरूपाविशेषादिस् । 'सः सि-' (सू २३४२) इति तः, मित्सति, मिस्सते । मा माने-मिस्सति । माङ्मेको:-मिरसते । दोदाणो:-दिसति । झलादाविति भाष्ये स्थितमिति भावः । आशङ्कायामिति । आशङ्काविषयक्रियावृत्ते र्धातोः स्वार्थे सन्नित्यर्थः । श्वा मुमूर्षतीति । शङ्कितमरणो भवतीत्यर्थः । कूलं पिपतिषतीति । शङ्कितपतनं भवतीत्यर्थः । 'तनिपति-' इति इट्पक्ष रूपम् । पतेः सनि इडभावपक्षे त्वाह सनि मीमा। सादी सनीति । 'सः सि-' इत्यतः सीत्यनुवृत्तेरिति भावः । अभ्यासलोप इति । 'अत्र लोप:-' इत्यनेनेति भावः । पिस्त् स ति इति स्थिते आह स्कोरिति । दरिद्रातः सनि 'तनिपति-' इति इड्विकल्प. मुदाहरति दिदरिद्रिषति दिदरिद्रासतीति । डु मिनिति । 'डु मिञ् प्रक्षेपणे' स्वादिः, 'मी हिंसायाम्' क्रयादिः, श्राभ्यां सन्नित्यर्थः । 'सनि मीमा-' इत्यत्र मीग्रहणेन एतयोरुभयोर्ग्रहणमिति भावः । ननु मी इति दीर्घश्रवणाद् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथं ग्रहणमित्यत आह कृतदीर्घस्येति । ड मिअधातोः सनि 'अज्झन-' इति कृतदीर्घस्य तथा 'मी हिंसायाम्' इति स्वतः सिद्धदीर्घस्य च मीरूपाविशेषादुभयोरपि ग्रहणमित्यर्थः । सः सीति । उभयोरपि धात्वोः मी स इति स्थिते 'सनि मीमा-' इति इसादेशे द्वित्वे 'अत्र लोपः' इत्यभ्यासलोपे 'सः सि-' इति सभ्य तकार इत्यर्थः। मित्सति, मित्सते इति । प्रकृतेर्मित्त्वात् 'पूर्ववत्सनः' इति उभयपदित्वम् । माङ्मेङोरिति । मेछः सनि 'आदेच:-' मरणशक्षाविषयो भवतीत्यन्ये । 'पूर्ववत्सनः' इत्यात्मनेपदमिह न शङ्कयम् , 'शदेः-' इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयमिति वक्ष्यमाणत्वात् । सनि मीमा । 'सः सि-' इत्यतः सीत्यनुवर्तते तस्य सनो विशेषणत्वात्सादौ सनीति लाभः । मीरूपाविशेषादिति । ननु मिनोतेरूिपस्य लाक्षणिकत्वाद् मीग्रहणेन प्रहणं न प्राप्नोति । नैष दोषः, यत्र लक्षणाभिनिवृत्तत्वेन शब्दरूपमपेक्ष्यते तत्र लक्षणप्रतिपदोक्लयोरिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रति 'इको झल्' इति सूत्रे कैयटेनोक्तत्वात् । तस्यायमाशयः-मीरूपमात्रस्य प्रयोगोऽत्राश्रितः। 'विभाषा दिक्समासे-' इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणाद् ‘दिङ्नामान्यन्तराले' इति प्रतिपदोक्त एव समास आश्रीयत इति । लक्षणप्रतिपदोक्कपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिनोपतिष्ठत इति तु निष्कृष्टोऽर्थः । मित्सतीति । 'हल THEFHL Page #463 -------------------------------------------------------------------------- ________________ ४६० ] सिद्धान्तकौमुदी। देड-दिसते । दाइ-दिसति, दिसते । धेट्-धिरसति । धात्र-चित्सति, धित्सते । रिप्सते । लिप्सते । शक्ल-शिक्षति । शक मर्षणे इति दिवादिः स्वरितत्-शिक्षति, शिक्षते । पिस्सति । 'राधो हिंसाया सनीस् वाव्यः' (वा ४६३५ )। रिस्सति । हिंसायाम् किम्-प्रारिरात्सति । २६२४ मुचोऽ. कर्मकस्य गुणो वा । (७-४-५७) सादौ सनि । अभ्यासलोपः। मोक्षते, मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम्-मुमुक्षति वत्सं कृष्णः । 'न वृद्धयश्चतर्यः' (सू २३४८)। विवृत्सति । तहि तु विवर्तिषते । 'सेऽसिचि-' (सू २५०६) इति वेट् । निनतिषति, निनृत्सति । २६२५ इट् सनि वा। (७-२-४१) वृवृम्भ्यामृदन्ताय सन इड् वा स्यात् । तितरिषति, तितरीपति, इत्यात्त्वे कृते मारूपत्वाविशेषात् 'सनि मीमा-' इत्यत्र उभयोरपि प्राणमिति भावः । दोदाणोरिति । 'दो अवखण्डने' इति धातोः सनि आत्त्वे कृते दारूपाविशेषाद् धुत्वादुभयोर्ग्रहणमिति भावः। दित्सतीति । हलन्ताच' इति किवानोपधागुणः । देङिति । तस्यापि कृतात्त्वस्य दारूपत्वेन घुत्वादिति भावः । दामिति । 'ड्डु दाञ् दाने' इति धातुरपि घुत्वाद् गृह्यत इति भावः। धेडिति। अन्यापि कृतात्वस्य घुत्वात् 'सनि मीमा-' इत्यत्र प्रहणमिति भावः। रिप्सते इति। भधातो रूपम् । लिप्सते इति । लभधातो रूपम्। पित्सतीति। पत्लुधातो रूपम् । पदधातोः पित्सते इति रूपम् । सनि इस वाच्य इति । श्राकारस्येति शेषः । रित्सतीति । सनि इसादेशः । 'अत्र लोपः-' इत्यभ्यासलोपः । मुचोऽकर्मकस्य । सादी सनीति । शेषपूरणमिदम् । 'सः सि-' इत्यतः सीति 'सनि मीमा- इत्यतः सनीति चानुवृत्तेरिति भावः । 'हलन्ताच्च' इति कित्त्वाद् गुणनिषेधे प्राप्ते वचनम् । अभ्यास लोप इति । 'अत्र लोपः-' इत्यनेनेति शेषः । मोतते इति । 'अत्र लोपः-' इत्यभ्यासलोपः। तङि त्विति । 'न वृद्धयः-' इत्यत्र परस्मैपद पहणानुवृत्ते रुतत्वादिति भावः। निनृत्सतीति । इडभावपक्षे 'हलन्ताच' इति कित्त्वान्न गुगाः । न्ताच्च' इति कित्त्वान्नोपधागुणः। शिक्षतीति । ननु निरनुबन्धपरिभाषया 'शक मर्षणे' इत्यस्यैव प्रहणमुचितमिति चेत् । अत्राहुः-इयं हि परिभाषा प्रत्ययप्रहणविषया । अत एव 'जत्रश्च्योः -' इत्यत्र ज़ज़षोरुभयोर्ग्रहणमिति न्यासकारेणोक्त मतोऽत्रापि स्वादिदेवादिकयोर्ग्रहणं युक्तमेवेति । मुचोऽकर्मकस्य । 'हलन्ताच' इति कित्त्वेन गुणाभावे प्राप्ते विधिरयम् । विवृत्सतीति । 'वृद्भ्यः स्यसनोः' इति विकल्पेन परस्मैपदम् । इद् सनि वा । चिकीर्षतीत्यादौ 'अज्झन गमाम्-.' इति दीर्घ कृते नेदं प्रवर्तते । “एकाच उपदेशे-' इत्यत उपदेश इत्य वर्त्य उपदेशे Page #464 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६१ तितीर्षति । विवरिषति, विवरीषति, वुवर्षति । वृङ्-बुवूषते, विवरिषते । दुध्र्षति । २६२६ स्मिपूज्वशां सनि । (७-२-७४) स्मिङ्, पङ्, ऋ, अजू, अश, एभ्यः सन इट् स्यात् । सिमयिषते । पिपविषते । अरिरिषति । इह रिस्शन्दस्य द्वित्वम् । इस् इति सनोऽवयवः कार्यभागिति कार्यिणो निमित्तत्वायोगाद् द्विवचनेऽचि' (सू २२४३) इति न प्रवर्तते। इट्सनि वा। 'वृतो वा' इत्यतो वृत इत्यनुवर्तत इति मत्वाह वृद्धृभ्यामित्यादि। 'सनि ग्रहगुहोश्च' इत्यस्यापवादः । चिकीर्षतीत्यादौ 'अज्झन-' इति दीर्घ कृते सनि नेदं प्रवर्तते, 'एकाच उपदेशे-' इत्यत उपदेशे इत्यनुवर्य उपदेशे ऋकारन्तादिति व्याख्यानात् । तितरिषति, तितरीषतीति । तृधातोः सनि लटि 'वृतो वा' इति दीर्घः । इडभावे त्वाह तितीर्षतीति । 'इको झल्' इति कित्त्वाद् गुणाभावे तृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । विवरिषतीति । वृधातोः सनि इटि 'वृतो वा' इति दीर्घविकल्पः । इडभावे त्वाह वुवूर्षतीति । 'उदोष्ठ्य-' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । वुवर्षते इति । डित्त्वादात्मनेपदम् । दुव्र्षतीति । 'वृ कौटिल्ये' । 'अज्झन-' इति दीर्घः । 'उदोष्ठ्य-' इत्युत्त्वे 'हलि च' इति दीर्घ इति भावः। स्मिपूङ । स्मि, पूङ्, ऋ, अजू, अश एषां द्वन्द्वः । ऋकारस्य यणि रेफे रज्विति निर्देशः । इद स्यादिति । 'इडत्यर्ति-' इत्यतस्तदनुवृत्तेरिति भावः । पूजस्तु पुपूषतीत्येव । 'सनि ग्रह-' इति इएिनषेधात् । सिस्मयिषते इति । 'स्तौतिश्योरेव-' इति नियमान षः। पिपविषत इति । पूधातोः पू इत्यस्य द्वित्वे 'श्रोः पुयरिज' इति इत्त्वम् । अरिरिषतीति । ऋधातोः सनि इटि रूपम् । रिस्शब्दस्येति । . गुणे रपरत्वे 'अजादेर्द्वितीयस्य' इति रिस् इत्यस्य द्वित्वमित्यर्थः । ननु 'द्विर्वचनेऽचि' इति निषेधाद् गुणासंभवाद् रिस इत्यस्य कथं द्वित्वमित्यत आह द्विर्वचनेऽचि इति न प्रवर्तते इति । कुत इत्यत आह कार्यिणो निमित्तत्वायोगादिति । 'नहि कार्थी निमित्ततया श्राश्रीयते' इति निषेधादिडादेः सनो ऋकारान्सादिति व्याख्यानात् । अत एवेटं विनवोदाहरति दुव्र्षतीति । वृ कौटिल्ये । 'अज्झन-' इति दीर्घः । 'उदोष्ठ्यपूर्वस्य' इत्युत्वं रपरत्वं 'हलि च' इति दीर्घः । स्मिपूङ् । पूनिति उकारानुन्धग्रहणात् पूजः पुपूषतीत्येव । 'सनिग्रह-' इतीपिनषेधात् । सिमयिषत इति । स्मिङ् ईषद्धसने अस्यानिटत्वादिडागमस्याप्राप्तिः । 'स्तौतिण्योरेव-' इति नियमान षः। अरिरिषतीति । अस्याप्यनिट्त्वादिडागमस्याप्राप्तिः । रिस्शब्दस्येति । सन इटि गुणे च कृते अरिस् इति स्थिते Page #465 -------------------------------------------------------------------------- ________________ ४६२ ] सिद्धान्तकौमुदी । [ सन् अञ्जिजिषति । श्रशिशिषते । 'उभौ साभ्यासस्य' ( सू २६०६) प्राणिणिषति । उच्छेस्तुक्, श्चुत्वम्, 'पूर्वत्रासिद्धीयमद्विध्वे' इति चछ भ्यां सहितस्येंटो द्वित्वम्, 'हलादिः शेष:' ( सू २१७६) उचिच्छिति । 'निमित्तापाये नैमित्तिकापायः' इति स्वनित्यम्, 'छछ्वो: -' ( सू २५६१ ) इति सतुकप्रहणाज्ञापकात् प्रकृतिप्रत्यापत्तिवचनाद्वा । 'णौ च संश्वङो' ( सू २५७६ ) , द्वित्वरूपकार्थिणो न द्वित्वनिमित्तत्वमिति भावः । ननु इडागनः सन्भक्तः । ततश्च इस् इत्यस्य द्वित्वेऽपि समुदायस्य इस इत्यस्य द्वित्वकार्यित्वाभावाद् द्वित्वनिमितत्वमित्यत आह इस् इतीति । इस् इति सनोऽवयवो द्वित्वभागिति कृत्वा श्रवयवद्वारा इस इति समुदायस्य कार्यित्वमिति भावः । श्रञ्जिञ्जिषतीति । जेः सनि इटि 'न न्द्राः -' इति नकारस्य निषेधाद् जिस इत्यस्य द्वित्वम् । ऊदित्त्वादिविकल्प प्राप्ते नित्यमिद् । अशिशिषते इति । 'अशु व्याप्तौ ' ऊदित्त्वादिविकल्पे प्राप्ते नित्यमिट् । 'अश भोजने' इति क्रम दिस्तु नित्यं सेडेव । उच्छेरिति । 'उच्छी विवासे' । अत्र 'छे च' इति तुगित्यर्थः । श्चुत्वमिति । तुक इति शेषः । ननु उच्छ् इस इति स्थिते श्चुत्वस्यासिद्धत्वात्तकार सहितस्य द्वित्वे अभ्यासे तकारः श्रूयेत इत्यत आह पूर्वत्रेत्यादि । हलादिः शेष इति । च्छस् इत्यस्य द्वित्वे हलादिशेषादभ्यासे छकारसकारयोर्निवृत्तौ तुकवकार इकारश्च शिष्यते इत्यर्थः, तदाह उचिच्छिषतीति । उत्तरखण्डे छकारे परे इकारस्य तुकश्चुत्वेन चकारः । ननु च्छिस् इत्यस्य द्वित्वे हलादिशेषात्पूर्वखण्डे छकारसकारयोर्निवृत्तौ 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति न्यायेन तुकोsपि निवृत्तेस्तदादेश चकारस्य कथमस्या से श्रवणमित्यत आह निमित्तापाये इति । कथमनित्यत्वमित्यत आह च्छ्वोरिति । पृष्टः पृवानित्यादौ प्रच्छेः छकारस्य 'च्छ्वो:-' इति शकारे वश्चादिना शस्य षत्वे तुक्च्कारस्य श्रवण प्राप्तौ तन्निवृत्त्यर्थं सतुक्कग्रहणम् । तत्र चकारस्य शकारे सति निमित्ताभावादेव तुकोऽपि निवृत्तिसिद्धेः सतुक्कप्रहणं व्यर्थमापद्यमानं 'निमित्तापाये -' इत्यस्यानित्यतां ज्ञापयतीत्यर्थः । प्रकृतिप्रत्यापत्तिवचनाद्वेति । 'हनश्च वधः' इति हनधातोर प्रत्यये प्रकृतेर्वधादेशे वधशब्दः । कंसवधमाचष्टे कंसं घातयतीत्यादौ 'आख्यानात्कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः' इति अप्प्रत्ययस्य लुकि प्रकृतेर्वधादेशनिवृत्तिर्विहता । तत्र कृतो लुकि निमित्तापायादेव वधाद्या देशनिवृत्तिसिद्धेः प्रकृतिप्रत्यापत्तिवचनं व्यर्थमापद्यमानं 'अजादेर्द्वितीयस्य' इति रिस्शब्दस्य द्वित्वमित्यर्थः । जितीत्यादि । अज्जू व्यक्तित्रत्क्षणादौ । अशू व्याप्तौ । अनयोरुदित्त्वाद्विकल्पे प्राप् । नित्यमिट् । अश Page #466 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६३ (स् २६०१) इति सूत्राभ्यामिडो गाल्, श्वयतेः संप्रसारणं च वा । अधिजिगापयिषति, अध्यापिपयिषति । शिश्वाययिषति, शुशावयिषति । 'हः संप्रसारणम्' (सू २५८६) जुहावयिषति। 'णौ द्वित्वात्प्रागच प्रादेशो न' इस्युक्रत्वादुकारस्य द्वित्वम् । पुस्फारयिषति । चुनावयिषति । 'भोः पुयएज्यपरे' 'निमित्तापाये-' इत्यस्य अनित्यता ज्ञापयतीत्यर्थः । यद्यप्यत्र वधशब्दे अप्प्रत्ययो वधादेशश्च युगपद्विहितः, न तु प्रत्यये परे । तथापि संनियोगशिष्टत्वात् प्रत्ययस्य निमित्तत्वं पर्यवसानगत्येति बोध्यम् । वस्तुतस्तु पुष्ययोगं जानाति पुष्येण योजयती. त्येतत्साधके 'पुष्ययोगे ज्ञि' इति वचने भाष्योक्तप्रकृतिप्रत्यापत्तिरित्यनुवृत्तिरिह ज्ञापिका । तत्र हि 'चजोः-' इति घिति परतः कुत्वम् । अन्यथा कृल्लुकि निमित्तापायपरिभाषयैव कुत्वनिवृत्तौ किं प्रकृतिप्रत्यापत्त्यनुवृत्त्येति शन्देन्दुशेखरे विस्तरः। अथ 'इङ् अध्ययने' 'टु ओ शिव गतिवृद्धयोः' इत्याभ्यां ण्यन्ताभ्यां सनि विशेषमाह णौ चेति । 'णौ च संश्चलोः' इति सूत्रं द्वितीयस्य चतुर्थे पादे षष्ठस्य प्रथमे पादे च स्थितम् । सन्परे चपरे च णौ इडो गाङ् वेति प्रथमस्यार्थः । सम्परे चपरे च णौ श्वयतेः संप्रसारणं वेति द्वितीयस्यार्थः। प्रथमसूत्रेण इलो गाइ, द्वितीयसूत्रेण श्वयतेः संप्रसारणमित्यु. भयमपि पाक्षिकं भवतीत्यर्थः । अधिजिगापयिषतीति । इडो णौ विवक्षिते गाडि पुकि गापि इत्यस्मात्सनि रूपम् । ‘णौ च संश्चलोः' इति गाविधौ विषयसप्तमीति प्रागेवोक्तम् । गाङभावे आह अध्यापिपयिषतीति । 'क्रीजीनां णौ' इत्यात्त्वे पुक् । शिश्वाययिषतीति । श्विधातोर्णी वृद्धावायादेशे श्वायि इत्यस्मात्सनि संप्रसारणाभावे रूपम् । संप्रसारणपक्षे आह शुशावयिषतीति । ण्यन्तात्सनि इटि शिव इ इस इति स्थिते 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनात्प्रथमं संप्रसारणं पूर्वरूपम् । शु इत्यस्य द्वित्वे उत्तरखण्डे उकारस्य वृद्धावावादेशे णिचो गुणायादेशा. विति भावः । ह्वः संप्रसारणमिति । हेतुमएण्यन्तप्रक्रियायां व्याख्यातम् । जुहावयिषतीति । ह्वेनो एयन्तात्सनि इटि प्रथमं संप्रसारणं पूर्वरूपम् । हु इत्यस्य द्वित्वम् । उकारस्य वृद्धयावादेशौ, णिचो गुणायादेशाविति भावः। ननु परत्वाद् द्वित्वात् प्रागेव उकारस्य वृद्धयावादेशयोः कृतयोः हाव् इत्यस्य द्वित्वे अभ्यासस्यात इत्त्वे इकार एव श्रूयतेत्यत श्राह णौ द्वित्वादिति । पुस्फारयिषतीति । स्फुरतर्यन्तात्सनि इटि 'चिस्फुरोो' इत्यस्मात् प्रागेव स्फुर् इत्यस्य द्वित्वम् , द्वित्वे कार्य णावच आदेशस्य निषेधात् । श्रोः पुयएिज-' इति इत्त्वं तु न, फकारस्य भोजन इति क्यादिस्तु नित्यं सेडेव। सूत्राभ्यामिति । एक द्वितीयेऽपरं तु षष्ठे । तत्रायेन गागदेशोऽपरेण संप्रसारणम् । हः संप्रसारणम् । इदं च गिजन्तेषु Page #467 -------------------------------------------------------------------------- ________________ ४६४ ] सिद्धान्तकौमुदी। [सन्( स २५७७) पिपावयिषति, विभावयिषति, यियावयिषति, रिरावयिषति, लिलावयिषति, जिजावयिषति । पुयरिज इति किम्-नुनावयिषति । अपरे किम्-बुभूषति । 'स्रवति-' (सू २५७८) इतौरवं वा, सिनायि. षति । सुस्रावयिषतीत्यादि ! अपरे इत्येव, शुश्रूषते । २६२७ स्तौतिण्योरेवं षण्यभ्यासात् । (८-३-६१) अभ्यासेणः परस्य स्तौतिण्यन्तयोरेन सस्य षः स्यात् षभूते सनि नान्यस्य । तुष्ट्रपति । 'यतिस्वाय:-(स २३४४) इत्युत्त्वम् । सुष्वापयिषति । सिषाधायेषति । स्तौतिएयोः किम्-सिसिक्षति । सकारेण व्यवहिततया पवर्गपरत्वाभावात् । चुनावयिषतीति । क्षुधातोः ण्यन्तात् सनि इटि क्षु इत्यस्य द्वित्वम्। परिनिष्ठिते रूपे अवर्णपरत्वेन णावन आदेशस्य निषेधादिति भावः। अोः पुयणिति । हेतुमरिणच्प्रक्रियाया मेदं व्याख्यातमपि स्मार्यते । पिपावयिषतीत्यादि । पू, भू , यु, रु, लू , जु एभ्यो ग्यन्तेभ्यः सनि इटि द्वित्वे कार्ये णाव यादेशनिषेधाद् उवणन्तानामेव द्वित्वे अभ्यासोवर्णस्य इत्त्वमिति भावः । जुः सौत्रो धातुः 'जुचकम्य-' इत्यत्रोक्तः । अथ 'स्रवतिशृणोति-' इति सूत्रं हेतुमरिणच्प्रक्रियायां व्याख्यातं स्मारयति स्त्रवतीतीत्वं वेति । शुश्रूषते इति । 'ज्ञाश्रुस्मृदृशां सन' इत्यात्मनेपदम् । स्तौतिण्योरेव । षणीति कृतषत्वस्य सनो ग्रहणम् । 'अादान्तस्य मूर्धन्यः' इत्यधिकृतम् , 'इएकोः-' इति च । तत्र कुप्रहणं निवर्तते असं वात् । णिग्रहणेन तदन्तग्रहणम् । 'सहेः साडः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते, तदाह अभ्यासेण इत्यादि । षभूते इति । षकारं प्राप्ते सनीत्यर्थः । नान्यत्रेति । अभ्यासेणः परस्य चेत्सस्य षत्वं तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । । च 'श्रादेशप्रत्यययोः' इत्येव सिद्धे प्रारम्भसामर्थ्यादेव नियमलाभाद् एवकारो पर्थ इति शङ्कथम् , षरयेवेति नियमनिरसनार्थत्वात् । षण्येवेति नियमे सति तुष्टावेदन पत्वानापत्तेः। स्तौतेरुदाहरति तुष्ट्रपतीति । 'अज्झन-' इति दीर्घः । एट न्तस्योदाहरिष्यन्नाह द्यतीति । उत्त्वमिति । वकारस्य संप्रसारणमुकार इत्यर्थः । सुवापयिषतीति। खपेौँ उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य संप्रारणे पूर्वरूपे सुप इत्यस्य द्वित्वे गर्गुणेऽयादेशे सनः षत्वे अभ्यासेणः परस्य पत्वमिति भावः । सिषाधयिषतीति । अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः । व्याख्यातमिह तु स्मारितम् । जिजापयिषतीति । जुः सौत्रो धातुः 'जुचक्रम्य-' इत्यत्रोक्तः । शुश्रूषते इति । 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । स्तौतिण्यो. रेव । एवं च सिषाधयिषेति प्रयोगस्य साधुत्वं न तु सिसाधयिषेत्यस्येति ज्ञेयम् । Page #468 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६५ उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू २२७७ ) इति षत्वम् । परिषिषिक्षति । षणि किम्-तिष्ठासति । सुषुप्सति, अभ्यासादिस्युक्तर्नेह निषेधः । इणप्रतीषिषति । इक्-अधीषिषति । २६२८ सः खिदिखदिसहीनां च । (८-३-६२) अभ्यासेणः परस्य एयन्तानामेषां सस्य स एव, न षः, पति परे । सिस्वेदयिषति, सिस्वादयिषति । सिसाहयिषति । 'स्थादिग्वेवाभ्यासस्य' इति नियमानेह अभिसुसूषति । सिसिक्षतीति । सेक्तुमिच्छतीत्यर्थः । सिन्धातोः सन् 'हलन्ताच' इति कित्त्वान लघूपधगुणः । अभ्यासेणः परस्य सस्य चेत् षत्वं तर्हि स्तौतिण्योरेव इति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेणः परस्य सस्य कथं षत्वम् ? 'स्तौतिण्योरेव-' इति नियमात् , 'स्थादिष्वभ्यासेन च-' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह उपसर्गात्त्विति । 'स्तौतिण्योरेव-' इति नियमन मध्येऽपवादन्यायबलाद् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यत इति भावः। षणि किमिति । कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति । 'धात्वादेः-' इति षस्य सत्वे स्था इत्यस्य द्वित्वे अभ्यासह्रस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् । कृतषत्वे सन्ये. वायं नियमः, अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्वं निर्बाधमिति भावः । सुषुप्सतीति । स्वप्धातोः सनि 'रुदविदमुषप्रहिस्वपि-' इति कित्त्वाद् 'वचिस्वपि-' इति संप्रसारणे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापि 'स्तौतिण्योरेष-' इति नियमो न भवति, सनः षत्वाभावादिति भावः। ननु पणि इणः परस्य सस्य चेत् षत्वं तर्हि स्तौतिण्योरेवेत्येतावदेवास्तु, अभ्यासादिति किमर्थमित्यत आह अभ्यासादित्युक्तेनेहेति । प्रतीषिषतीति। इरधातोः सनि 'अजादे द्वितीयस्य' इति स इत्यस्य द्वित्वे अभ्यासेत्त्वम् । इह षभूते सनि 'इण् गतौ' इति धातोः परस्य सस्य षत्वं भवत्येव, अभ्यासेणः परत्वे सत्येव नियमप्रवृत्तेरिति भावः। अधीषिषतीत्यष्येवम् । सः खिदि । सः स्विदीति छेदः । 'स्वौतिण्योरेव षण्यभ्यासात्' इति सूत्रं स्तौतिवर्जमनुवर्तते । 'सहे साडः सः' इत्यतः स इति षष्ठ्यन्तं च, तदाह अभ्यासेण इति । सकारविधिनियमार्थ इत्याह सस्य स एवेति । सुनोतेः सनि 'स्तौतिण्योरेव-' इति नियमादुत्तरखण्डस्य षत्वाभावे अभिसुसूषतीत्यत्र उपसर्गात्त्विति । मध्येऽपवादन्यायात् 'स्तौतिण्योः-' इति नियमेन 'आदेशप्रत्यययोः' इति षत्वमेव बाध्यते, न तु 'स्थादिष्वभ्यासेन च-' इत्युत्तरेण विहितमिति मावः। सुषुप्सतीति। 'रुदविद-' इति सनः कित्त्वान गुणः । प्रतीषिषतीति। इह षभूते सनीण गताविति धातोः परस्य सस्य षत्वं भवत्येवेत्यर्थः । नियमाने. Page #469 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी । , 'शेषिकान्मतुवर्थीयाच्छैषिको मतुबर्थिकः । सरूपप्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ ' शैषिकाच्छैषिकः सरूपो न । तेन शालीये भव इति वाक्यमेव, न तु छान्ताच्छुः । सरूपः किम्-अहिच्छत्रे भव श्राहिच्छत्रः श्राहिच्छत्रे भव अहिच्छस्त्रीयः, अरणन्ताच्छुः । तथा मत्वर्थाप्तरूपः स न । धनवानस्यास्ति, इह मतुबन्तान्मतुब्न । विरूपस्तु स्यादेव, दण्डिमती शाला । सरूप इत्यनुषज्यते । श्रर्थद्वारा सादृश्यं तस्यार्थः । तेन इच्छासन्नन्तादिच्छासन्न । स्वार्थसन्नन्तात्तु स्यादेव, जुगुप्सिषते, मीमांसिषते । इति तिङन्ते सन्प्रकरणम् । ४६६ ] [ सन् ' उपसर्गात्सुनोति-' इत्यभ्यासस्य षत्वमाशङ्कयाह स्थादिष्वेवेति । शैषिकादिति । सन्विधायकसूत्रस्थमिदं वार्तिकम् । शैषिकात्सरूपः शैषिकः प्रत्ययो न । मतुबर्थीयात् सरूपो मतुबर्थिकः प्रत्ययो नेत्यन्वयः । शेषाधिकारे विहितः शैषिकः । भवार्थे अध्यात्मादित्वाट्ठञ् । मतुबर्थे भवो मतुबर्थीयः, गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः । ‘अत इनिठनौ' इति ठन् । शालीये इति । शालायां भवः शालीयः । 'वृद्धाच्छः' । शालीये भव इत्यर्थे शालीयशब्दात् पुनश्छो नेत्यर्थः । अहिच्छत्रे भव इति । श्रहिच्छत्रशब्दो भवार्थे णन्तः । ततो भवार्थे 'वृद्धाच्छः' इति छ एव भवति, न तु पुनरणिति भावः । ननु जुगुप्सिषते इत्यादौ कथं सन्नन्तात् सन्नित्यत आह सरूप इत्यनुषज्यते इति । सन्नन्तान्न सनिष्यते इत्यत्रापि सरूप इत्यनुषज्यते इत्यर्थः । नन्वेवमपि जुगुप्सिषते इत्यत्र सरूपस्य सनः कथं प्रवृत्तिरित्यत आह अर्थद्वारेति । शब्दतो वैरूप्यस्यासंभवादर्थद्वारकमेव सारूप्यं विवक्षितमिति भावः । तेनेति । इच्छासन्नन्तादिच्छासन्नेति लभ्यते इत्यर्थः । स्वार्थेति । स्वार्थसन्नन्तात्तु इच्छासन् भवत्येवेत्यर्थः । I 1 इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमाख्यायां सन्नन्तनिरूपणं समाप्तम् । , हेति । न चात्र नियमादेव निषेधे 'सुनोतेः स्यसनो:' इति सूत्रं सन्विषये निर्विषयं स्यादिति वाच्यम्, श्रभिसुसूषतेरप्रत्ययः श्रभिसुसूरित्यत्र षत्वनिषेधाय तस्यावश्यकत्वात् । एतच्च काशिकायां स्पष्टम् । शैषिकेति । एतच्च श्लोकवार्तिकमिति केचित् । भाष्यमिति बहवः । शेषे भवः शैषिकः, अध्यात्मादित्वाद्वन् । मतुबर्थे भवो मतुबर्थीयः, गहादित्वाच्छः । मतुबर्थोऽस्यास्तीति मतुबर्थिकः, 'श्रुत इनिठनौ' इति ठन् । इति तत्त्वबोधिन्यां सन्नन्तप्रक्रिया प्रकरणम् । १ क्विप् प्रत्यय इत्यर्थः । Page #470 -------------------------------------------------------------------------- ________________ प्रकरणम् ५४] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ अथ तिङन्ते यमकरणम् ॥ ५५ ॥ २६२६ धातोरेकाचो हलादेःक्रियासमभिहारे यङ्। (३-१-२२) पौनःपुन्यं भृशार्थश्च क्रियासमभिहारः, तस्मिन् योत्ये यत् स्यात् । २६३० गुणो यङ्लुकोः। (७-४-८२) अभ्यासस्य गुणः स्याचलि यलुकि च । 'सनाधन्ता-' (सू २३०४) इति धातुस्वाबडादयः। किदन्तस्वादात्मनेपदम् । पुनःपुनरतिशयेन वा भवति बोभूयते । बोभूयोचक्रे। अबोभूयिष्ट । धातोः किम्प्रार्धधातुकरवं यथा स्यात् । तेन 'ब्रुवो वचिः' (सू २४५३ ) इत्यादि । एकाचः किम्-पुनःपुनर्जागर्ति । हलादेः किम्-भृशमीक्षते । भृशं शोभते रोचते अथ यप्रक्रिया निरूप्यन्ते।धातोरेकाचो। तस्मिन्धोत्ये इति।वाच्यत्वे तु प्रत्ययवाच्यस्य प्रधानतया सन्नन्ते इच्छाया इव तस्य विशेष्यत्वं स्यादिति भावः । गुणो यलुकोः। यङ् च लुक्च इति द्वन्द्वात् सप्तमी। लुगिह यह एव विवक्षित उपस्थितत्वात् । 'अत्र लोपः-' इत्यतः अभ्यासस्येत्यनुवर्तते, तदाह अभ्यासस्येति । इक्परिभाषया इगन्तस्येति लभ्यते । बोभूयते इति । 'सन्योः ' इति द्वित्वम् । यो छित्त्वादूकारस्य न गुणः । बोभूय इत्यस्माल्लटि तिपि शपि पररूपम् । 'कियासमभिहारे द्वे वाच्ये' इति पुनर्द्वित्वं तु न, तस्य 'किया. समभिहारे' इति विहितलोडन्तमात्रविषयत्वात् । अत एन 'क्रियासमभिहारे लोट्' इति सूत्रभाष्ये 'क्रियासमभिहारे लोरमध्यमपुरुषेकवचनस्य द्वे वाच्ये' इत्येव पठितम् । पौन पुन्ये यडि तु 'नित्यवीप्सयोः' इति न द्वित्वम्, 'क्रियासमभिहारे द्वे' इत्यनेन पौन:पुन्येऽपि लोडन्तद्वित्वविघानन पौन पुन्यस्य अन्यतो लाभे सौत्रद्वित्वाप्रवृत्ते पिनादित्यलम् । धातोः किमिति । "क्रियासमभिहारे' इत्यनेनैव वातोाभाकिमयं धातुग्रहणमिति प्रश्नः । आर्धधातुकत्वमिति । धातोरित्यभावे आर्धधातुक्त्वं न स्यात् । धातोरिति विहितप्रत्ययस्यैव आर्धधातुकत्वादिति भावः । ब्रव इति । यङ आर्धधातुकत्वे सत्येव तस्मिन् परे 'ब्रुवो वचिः' 'नो वयिः' इत्यादि कार्य सिध्यति । अन्यथा 'आर्धधातुके' इत्यधिकृत्य तद्विधानान्न स्यादिति भावः । भृशमीक्षते इति । न च भृशशब्देनैवात्र मृशार्थभानाद् य न भविष्यतीति वाच्यम् , धातोरेकाचो। क्रियासमभिहार इत्युक्त्वाद्धातोरेव स्यान तु प्रातिपदिकादिति पृच्छति धातोः किमिति । ब्रुवो वचिरित्यादीति । वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः । धातुप्रहणाभावे धिागेत्यव्ययादपि स्यात्तस्य कियावाचित्वादेकाच्त्वाञ्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः । Page #471 -------------------------------------------------------------------------- ________________ ४६८ ] सिद्धान्तकौमुदी । [ य इत्यत्र यङ् नेति भाष्यम् । पौनःपुन्ये तु स्यादेव । रोरुच्यते । शोशुम्यते । 'सूचि सूत्रि मूत्रयट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः' ( वा १७५१ ) । श्राद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूज्यते । अनेकाकत्वेनाषोपदेशत्वात्षस्वं न । मोमूत्रयते । २६३१ यस्य हलः । ( ६-४-४६ ) यस्य इति सङ्घातग्रहणम् । इतः परस्य यशब्दस्य लोपः स्यादार्धधातुके । 'प्रदेः परस्य' ( सू ४४ ) । 'अतो लोप:' ( सू २३०८ ) । सोसूचांचक्रे । सोसूचिता । सोसूत्रिता । मोमूत्रिता । २६३२ दीर्घोऽकितः । ( ७-४-८३ ) श्रकितोऽभ्यासस्य दीर्घः अश भृशत्वं हि यङ्द्योत्यम्, न तु वाच्यम् । द्योतनं च उक्तस्यापि संभवतीति भावः । यङ् नेति । श्रनभिधानादिति भाष्ये स्पष्टम् । पौनःपुन्ये त्विति । पुनपुनश्शब्दसमभिहारेऽपि यस्त्येव, भृशार्थ एवानभिधानोक्तेरिति भावः । सूचिसूत्रीति । सूचि, सूत्रि, मूत्रि, अटि, अर्ति, अशू, ऊर्णोति एषां द्वन्द्वः । 'सूच पैशुन्ये, सूत्र वेष्टने, मूत्र प्रस्रवणे' एते त्रयश्चुराद्यन्तर्गणे कथादावदन्ताः । तेषामनेकाच्त्वादप्राप्तौ यङ्वचनमित्याह आद्यास्त्रय इति । 'अट गतौ, ऋ गतौ, भोजने, शू व्याप्तौ ' एषां हलादित्वाभावाद्वचनम् । ऊर्णुत्रस्तु हलादित्वाभावादेकाच्त्वाभावाच्च वचनम् । सोसूच्यते इति । एयन्तायङि णिलोपे द्वित्वे 'गुणो यब्लुकोः' इति अभ्यासगुणः । सूचेः षोपदेशत्वभ्रमं वारयति श्रनेकाच्कत्वेनेति । षोपदेशत्वे तु 'धात्वादेः -' इति षस्य सत्वे कृते प्रदेश सकारत्वादुत्तरखण्डस्य षत्वं स्यादिति भावः । लिटि सोसूच् य श्रमिति स्थिते यस्य हलः । यकारादकार स्थ उच्चारणार्थत्वभ्रमं वारयति संघातग्रहणमिति । यकाराकारसमुदायस्येत्यर्थः । हल इति पञ्चमी । 'आर्धधातुके' इत्यधिकृतम् । 'अतो लोपः' इत्यस्मात् लोप इत्यनुवर्तते, तदाह हलः परस्येत्यादिना । ननु 'अलोऽन्त्यस्य' इति यकारादकारस्य लोपः स्यादित्यत श्राह श्रादेः परस्येति । 'अलोऽन्त्यस्य' इत्यस्यायमपवाद इति भावः । श्रतो लोप इति । यकाराकारसंघाते यकारस्य लोपे सति परिशिष्टस्याकारस्य 'अतो लोपः' इत्यर्थः । ननु मास्तु संघातग्रहणम् । यकारस्यैवात्र लोपो विधीयताम् । अतो लोपे सति इष्टसिद्धिरिति चेत्, न- ईर्ष्या धातोस्तृचि इति ईयितेत्यत्र यकारलोपनिवृत्त्यर्थत्वादित्यलम् । श्रटधातोः यदि 'श्रजादेर्द्वितीयस्य, इति व्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकारनिवृत्तौ अटव्यते इति स्थिते यस्य हलः । संघातग्रहणमिति । तेन ईष्यिता हर्यीदित्यादौ यलोपो न । संधातग्रहणेन चार्थवद्ग्रहणपरिभावोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः । वर्णप्रहणे तूक्तपरिभाषाया अनुपस्थित्या स्यादेवात्र यलोप इति भावः । हलः किम्, लोलू Page #472 -------------------------------------------------------------------------- ________________ प्रकरणम् ५५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६६ 1 स्याद्यङि यङ्लुकि च श्रटाव्यते । २६३३ यङि च । ( ७-४-३० ) अर्तेः संयोगादेश्व ऋतो गुणः स्याद्यङि यङ्लुकि च । यकारपररेफस्य न द्विस्वनिषेधः, अरार्यते इति भाष्योदाहरणात् । अरारिता । भशाशिता । ऊर्णोनूयते । बेमिद्यते । दीर्घोsकितः । श्रभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदष्टत्तेरिति भावः । यङि यङ्लुकि चेति । 'गुणो यङलुको:' इत्यतस्तदनुवृत्तेरिति भावः | अति इत्यस्य तु यंयम्यते इत्यादौ प्रयोजनं वक्ष्यते । ऋधातोर्यङि कृते ङित्त्वाद्गणनिषेधे प्राप्ते यङि च । 'गुणोऽर्तिसंयोगाद्यो:' इति सूत्रमनुवर्तते । ‘रीड् ऋत:' इत्यस्माद् ऋत इति च, तदाह तैरित्यादि । तथा च ऋ य इति स्थिते ऋकारस्य गुणे अकारे रपरत्वे अर्य इति स्थिते 'न न्द्राः - ' इति रेफस्य द्वित्वनिषेधे य इत्यस्य द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घे अर्यायते इति प्राप्ते आह यकारपररेकस्येति । भाष्योदाहरणादिति । 'धातोरेकाचः-' इति सूत्रे इति शेषः । अरारितेति । 'यस्य हलः' इति यकारलोपः । अशाशितेति । प्रशधातोर्यङि श्य इत्यस्य द्वित्वे हलादिशेषेण अभ्यासे यकार निवृत्तौ 'दीर्घोऽकितः' इति दीर्घे 'यस्य इलः' इति यकारलोपः । ऊर्णोनूयते इति । ऊर्णु य इति स्थिते 'नन्द्रा -' इति नु इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणे 'प्रकृत् -' इति यिता, पोपूयिता । दीर्घोऽकितः । श्रकितः किम्, यंयम्यते, रंरम्यते । ननु दीर्घश्रुत्योपस्थितेनाचा 'अत्र लोपोऽभ्यासस्य' इत्यतोऽनुवृत्तमभ्यासस्येत्येतद्विशिष्येत । ततश्चाजन्ताभ्यासस्य दीर्घो भवतीत्यर्थात् पापच्यत इत्यादावेव दीर्घो भवेन्न तु यंयम्यते जङ्घनीतीत्यादौ । तत्र हि परत्वान्नुकि कृतेऽभ्यासस्याजन्तत्वाभावाद्दीर्घस्य प्रसक्तिरेव नास्तीति किमनेनाकित इत्यनेन । न चाभ्यासावयवस्याचो दीर्घ इति वैयधिकरण्यान्वये स्वीकृतेऽकिद्ग्रहणं प्रयोजनवदिति वाच्यम्, संभवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात् येन नाप्राप्तिन्यायेन नुको दीर्घापवादत्वस्वीकाराच्च । तस्मादकित इति व्यर्थमिति चेत् । अत्राहुः - डोढौक्यते इत्यत्राभ्या सहस्वं बाधित्वा परत्वाद् 'दीर्घोऽकितः' इति दोर्घे कृते डौढौक्यत इति स्यात् । तस्माद् अभ्यासविकारेषु उत्सर्गविधीन् बाधका न बाधन्त इति ज्ञापनायाकित इति ग्रहणं कर्तव्यमिति । तथा चोक्तज्ञापकनिर्वाहाय 'दीर्घोऽतिः' इत्यत्राभ्यासस्याच इति वैयधिकरण्यपक्षस्याश्रयणाद् यंयम्यत इत्यादौ दीर्घात्प्रागेव नुकि कृतेऽपि दीर्घः स्यात्, तद्वारणार्थमकित इत्यावश्यकमिति दिक् । अटाट्यत इति । इह व्यशब्दस्य द्वित्वम् । यङि च । इह 'गुणोऽर्तिसंयोगायोः' इत्येतत्सर्वमप्यनुवर्तते । यकारपररेफस्येति । यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यद् आरर्यदि 2 Page #473 -------------------------------------------------------------------------- ________________ ४७० ] सिद्धान्तकौमुदी । [ यड् 1 अल्लोपस्य स्थानिवश्वान्नोपधागुणः, बेभिदिता । २६३४ नित्यं कौटिल्ये गतौ । ( ३-१-२३ ) गत्यर्थास्कौटिल्य एव यङ् स्याच तु क्रियासमभिहारे । कुटिलं व्रजति वाव्रज्यते । २६३५ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् । ( ३-१-२४ ) एम्यो धात्वर्थगर्हायामेव यङ् स्यात् । गर्हितं लुम्पति लोलुप्यते । सासद्यते । २६३६ चरफलोश्व । ( ७-४-८७ ) अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुक् इत्यनेनानुस्वारो लक्ष्यते । स च पदान्तद्वाच्यः' ( वा ४.६६१ ) 'वा पदान्तस्य' ( सू १२५ ) इति यथा स्यात् । २६३७ उत्परस्यातः । ( ७-४-८८ ) चरफलोरभ्यासास्परस्यात उत्स्याद्यड्दीर्घः । भिद्यते इति । भिद् य इति स्थिते भिद् इत्यस्य द्वित्वे हलादिशेषे अभ्यासगुणः । ननु बेभिद्य इति यङन्ताल्लुटि तासि इटि यलोपे तो लोपे बेभिदितेत्यत्र तासि परे लघूपधगुणः स्यादित्यत श्राह अल्लोपस्य स्थानिवत्त्वादिति । नित्यं कौटल्ये गतौ । नित्यशब्द एवार्थे । कौटिल्ये इत्यस्योपरि द्रष्टव्यः । 'धातोरेकाचः-' इत्यतो यवित्यनुवर्तते, तदाह गत्यर्थात्कौटिल्य एवेति । गत्यर्थवृत्तेर्धातोः कौटिल्ये द्योत्य एव यवित्यर्थः । एवशब्दव्यवच्छेद्यमाह न तु क्रियासमभिहारे इति । शब्देन्दुशेखरे तु गत्यर्थेभ्यः क्रियासमभिहारे यस्त्येवेति प्रपञ्चितम् । लुपसद् । लुप, सद, चर जप, जभ, दह, दश, गृ एषां द्वन्द्वः । यङित्यनुवर्तते । भावो धात्वर्थः, तद्गता गर्दा भावगर्हा । नित्यमित्यनुवृत्तम् एवकारार्थकम्, तदाह एभ्य इत्यादि । चरफलोश्च । 'अत्र लोपः-' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'नुगतोऽनुनासिकान्तस्य' इत्यस्माद् तो नुगिति । 'गुणो यङ्लुको:' इत्यस्माद् यङ्लुकोरिति च, तदाह श्रनयोरित्यादि । नुकि ककार इत् उकार उच्चारणार्थः । लक्ष्यते इति । ' नुगतोऽनुनासिकान्तस्य' इति पूर्वसूत्रे यंयम्यते रंरम्यते, इत्यादौ अनुस्वारश्रवणार्थं नुमित्यनुखारोपलक्षणमाश्रयणीयम् । अन्यथा झल्परत्वाभावाद् ‘नश्च-' इत्यनुखारासंभवान्नकार एव श्रूयेतेत्युक्तं भाष्ये । तस्यैवेहानुवृत्तेरत्राप्यनुखारोपलक्षणार्थत्वमिति भावः । पदान्तवदिति । ' नुगतोऽनुनासिका - न्तस्य' इति पूर्वसूत्रस्थमिदं वार्तिकमत्राप्यनुवर्तते इति भावः । उत्परस्यातः । 'अत्र लोपः-' इत्यस्मादभ्यासस्येत्यनुवृत्तं परशब्दयोगात् पञ्चम्या विपरिणम्यते । 'गुणो त्यादि सिध्यति । नित्यं कौटिल्ये । नित्यंशब्दोऽवधारणार्थक इत्याह कौटिल्य एवेति । तक्रकौण्डिन्यन्यायेनैवेष्टे सिद्धे नित्यग्रहणं तस्य न्यायस्यानित्यत्वज्ञापनार्थम् । तेन 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्लेनाबाधनात्पूजार्थेभ्यो भूते क्लः सिध्यति । ततश्च 'क्लस्य च वर्तमाने' इति षष्ठी न प्रवर्तत इति 'पूजितो यः सुरासुरैः' इति Page #474 -------------------------------------------------------------------------- ________________ प्रकरणम् ५५ ] बालमनोरमा-तत्वबोधिनीसहिता। [४७१ यङ्लुकोः । 'हलि च' (सू ३५४) इति दीर्घः। चम्चूर्यते, चंचूर्यते । पम्फुल्यते, पंफुल्यते । २६३८ जपजभदहदशभञ्जपशां च । (७-४-८६) एषामभ्यासस्य नुक् स्याघझ्यङ्लुकोः। गर्हितं जपति जाप्यते इत्यादि । २६३६ ग्रो यङि । (८-२-२०) गिरते रेफस्य बत्वं स्याद्यकि। गर्हितं गिलति जेगिल्यते । 'घुमास्था-' (सू २४६२) इतीत्वम्, गुणः, देदीयते । पेपीयते । सेषीयते । 'विभाषा श्वेः' (सू २४२०), शोशुयते । शेश्वीयते । 'यहि च' (सू २६३३), सामयते । 'रीतः' (सू १२३४), चेक्रीयते । सुट्, सञ्चस्क्रीयते । २६४० सिचो यङि । (८-३-११२) सिचः सस्य षो यङ्लुकोः' इत्यतो यङ्लुकोरिति 'चरफलो:-' इति चानुवर्तते, तदाह चरफलोरित्यादि । दीर्घ इति । उकारस्येति शेषः । चञ्चूर्यते इति । गर्हितं चरतीत्यर्थः । यङि द्वित्वे हलादिशेषे अभ्यासाकारादुपरि अनुस्वारागमे 'वा पदान्तस्य' इति तस्य परसवर्णे जकारे उत्तरखण्डे अकारस्य उत्त्वे तस्य दीर्घः । परसवर्णाभावपक्ष त्वाह चंचूर्यते इति । पम्फुल्यते इति । अत्र अनुखारस्य मकारः परसवर्णः । जपजभ । 'चरफलोच' इत्यत्र यदनुवृत्तं तत्सर्वमिहाप्यनुवर्तते, तदाहं एषामिति । इत्यादीति । जजभ्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते । पम्पश्यते । पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः । तालव्यान्त इति काशिका। ग्रो यङि।इत्यस्य प्र इति षष्ठ्येकवचनम् । 'कृपो रोलः' इत्यतो रो ल इत्यनुवर्तते, तदाह गिरतेरित्यादि । दा, पा, सा, एभ्यो यडि विशेषमाह घमास्थेत्यादि । शोशूयते इति । श्विधातोर्यठि 'संप्रसारणं तदाश्रयं च कार्य बलवत्' इति वचनात् संप्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् । 'अकृत्सार्वधातुकयो:-' इति दीर्घः । सास्मयते इति । स्मृ य इति स्थिते संयोगादित्वाद् 'यङि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकितः' इत्यभ्यासदीर्घः । चेक्रीयते इति । कृ य इति स्थिते परत्वाद् ऋकारस्य रीडादेशे की इत्यस्य द्वित्वे अभ्यासगुणः । सुडिति । 'संपरिभ्यां करोती भूषणे' 'समवाये च' इत्यनेनेति शेषः। सिचो यङि । तृतीया साधुरेव । इत्यादीति । जंजभ्यते । दंदश्यते । दंदह्यते। बंभज्यते । पस धातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति स्पश बाधनस्पर्शनयोरित्यत्र माधवः । पंपस्यते । काशिकायां तु तालव्यान्तः क्वचिद् दृश्यते । एवं जनपीति । जाभीति। दन्दहीतीत्यादि यङ्लुकि उदाहर्तव्यम् । यो यङि । 'कृपो रो लः' इत्यतो रोल इति वर्तते. सदाह रेफस्य लत्वमिति । चेक्रीयते इति । परत्वाद्रीडि कृते द्विवचनम् । संचेस्क्रीयते इति । रीति द्वित्वे च सुट् । न च संक इत्यस्यामवस्थायां द्वित्वात् Page #475 -------------------------------------------------------------------------- ________________ [ यङ् ४७२] सिद्धान्तकौमुदी। न स्याथङि । निसेसिव्यते । २६४१ न कवतेर्यङि । (-४-६३) कवते. रभ्यासस्य चुस्वं न स्यापछि । कोकूयते । कौतिकुवस्योस्तु चोकूयते । २६४२ 'सहेः साडः सः' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । पूर्धन्यः' इत्यधिकृतम् 'न रपरसृपि-' इत्यतो नेत्यनुवर्तते, तदाह सिच इति। निसेसिच्यते । इति । 'उपसर्गात्सुनोति-' इति 'स्थादिष्वभ्यासेन-' इति च पत्वमनेन निषिध्यते । न कवतेयडि । 'अत्र लोपः-' इत्यतः अभ्यासस्येति 'कुहोश्चुः' इत्यतः चुरिति चानुवर्तते इति मत्वाह कवतेरभ्यासस्येति । ननु कोर्यङि इत्येव सिद्ध श्तिपा निर्देशो व्यर्थ इत्यत आह कौतिकुवत्योस्त्विति । शा निर्देशार्थ कवतिग्रहणम् । तेन 'कु शब्दे' इति लुग्विकरणस्य 'कुङ् शब्दे' इति शविकरणस्य च ग्रहणं न लभ्यत इति भावः । न च कोरित्युक्तेऽपि दीर्घान्तस्थ परत्वात्सुटि कृते संयोगादित्वेन रीप्रवृत्तः प्राग् गुणः स्यादिति वाच्यम् , अड. भ्यासव्यवायेऽपीत्यस्यारम्भे अडभ्यासयोः कृतयोरेव सुड् न तु ततः प्रागिति सिद्धान्तात् । एतेन सुटो बहिरङ्गत्वान संयोगादित्वेन गुण इति केषांवित्समाधानं परास्तम् । अभ्यासात्परस्य सुटि कृते साभ्यासस्याङ्गस्य संयोगादित्वमृदन्त वं च नास्तीति गुणप्राप्तेरभावात् । ननु 'अडभ्यासव्यवायेऽपि सुट् कात्पूर्वः' इति वार्तिकप्रत्याख्यानाय 'पूर्व धातुरुपसर्गेण युज्यते' इति पक्षं खीकृत्य भाष्यकृता संचस्करतुरित्यादावन्तरगत्वात्सुटि ससुटकस्यैव द्वित्वाभ्युपगमात् संचेस्क्रियते इति न सिध्येत् । तत्र हि सुटि कृते रीळं बाधित्वा परत्वाद् 'यकि च' इति गुण संचस्कर्यत इत्यनिष्टरूपप्रसमात् । यदि तु इष्टानुरोधेन पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति मताश्रयणेन रोगदेशं द्वित्वं च कृत्वा पश्चात्सुटि इष्टं रूपं सिध्यतीत्युच्यते, तर्हि 'अडभ्यासव्यवायेऽपि' इति वचनं खीकर्तव्यमेव स्यादिति चेत् । अत्राहुः- अडभ्यासेत्यादिवार्तिकं विनापि संचस्करतुरित्यादिरूपसिद्धये भाष्यकृता 'पूर्व धातुरुपसर्गेण युज्यते' इति पक्ष आश्रितः। संचस्क्रीयते समचेस्क्रियत इत्यादिसिद्धिस्तु वार्तिकायतैवेति । सिचो यडि । अभ्याससकारस्य 'उपसर्गात्सुनोति-' इति, ततः परस्य तु 'स्थादि. ध्वभ्यासेन च-' इति षत्वे प्राप्ते निषेधोऽयम् । यहि किम्, अभिषिषिक्षति । न कवतेयङि । इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कु शब्द इति भ्वादि. रेव गृह्यते न तु कु शब्द इति अदादिः, कूल् शब्द इति तुदादिश्चेत्याशयेनाह कौतिकुवत्योस्त्विति । ननु कोरित्युक्तऽपि कूडः प्रसनो नास्ति दीर्घान्तत्वाल्लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत् । अत्राहुः-कोरित्युक्ते तु निरनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोHहणं स्यादिति कौतिव्यावृत्त्यर्थ शपा Page #476 -------------------------------------------------------------------------- ________________ प्रकरणम् ५५ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ४७३ नीग्वञ्चुखं सुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । ( ७-४-८४ ) एषामभ्यासस्य नीगागमः स्याद्यङ्लुकोः । श्रकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि । २६४३ नुगतोऽनुनासिकान्तस्य । ( ७-४-८५ ) अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुका अनुस्वारो लच्यते इत्युक्तम् । यँय्यम्यते, यंयम्यते । तपरस्वसामर्थ्याद् भूतपूर्वदीर्घस्यापि न । भाम क्रोधे, बाभाम्यते । 'ये विभाषा' ( सू २३१६ ) जाजायते, जञ्जन्यते । 'हन्तेहिंसायां यङि घ्नीभावो वाच्यः, ( वा ४६२१ ) । जेघ्नीयते । हिंसायां किम् 1 शविकरणस्य न ग्रहणप्रसक्तिरिति शङ्कयम्, तुदादौ 'कुड् शब्दे' इति हस्वान्तपाठस्य न्यायसंमतत्वात् । वस्तुतस्तु न्यायसंमते तौदादिकेऽस्याप्रवृत्तिरेव फलम् । 'लुग्विकरणालुग्विकरणयोर लुग्विकरणस्यैव ग्रहणम्' इति लुग्विकरणस्य ग्रहणनिवृत्तिरिति बोध्यम् । नीग्वञ्चु । अभ्यासस्येति । 'अत्र लोपः -' इत्यतस्तदनुवृत्तेरिति भावः । यङ्लुकोरिति । यङि यङ्लुकि चेत्यर्थः । न दीर्घ इति । नीगागमात् प्राक् प्राप्तोऽभ्यासदीर्घो नेत्यर्थः । भविष्यदपि कित्त्वं दीर्घ प्रतिबन्धकमिति भावः । नलोप इति । 'अनिदिताम् -' इत्यनेन नकारस्य लोप इत्यर्थः । इत्यादीति । सनीस्रस्यते, दनीध्वस्यते, बनीभ्रस्यते, चनीकस्यते, पनीपत्यते, पनीपद्यते, चनीस्कद्यते । नुगतोऽनु । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः -' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुको:' इत्यतो यङ्लुकोरिति च तदाह अनुनासिकान्तस्येत्यादि । ननु यंयम्यते इत्यत्र नुको नकारस्य अपदान्तत्वादकल्परकत्वाच्च कथं 'नश्च' इत्यनुखार इत्यत आह नुकेति । नन्वभ्यासे हस्खविधानाद्दीर्घस्याभावाद् नुग्विधावत इति तपरकरणं व्यर्थमित्यत आह तपरत्वसामर्थ्यादिति । स्वाभाविक एव यो ह्रस्वोऽकारः, तस्यैव प्रहणम् नतु दीर्घादेशभूतस्य हखाकारस्ये • त्येतदर्थं तपरकरणमिति भावः । बाभाम्यते इति । अत्र प्रकार स्थानिकस्य ह्रस्वविधिसंपन्नस्य अकारस्य न नुगिति भावः । जनधातोर्यङि नकारस्य आत्त्वविकल्पं स्मारयति ये विभाषेति । घ्नीभाव इति । यद्यपीह ही भावविधावपि 'अभ्या साच्च' इति कुत्वे हकारस्य घकारः सिध्यति, तथापि प्रयत्नलाघवाभावात् प्रक्रियालाघवाच्च नीति घकारोच्चारणमिति भावः । जेधरियते इति । पुनः पुनरतिशयेन निर्देशः कर्तव्यः । कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति कुछ इत्येवात्र सुवचम् । इत्यादीति । दनीध्वस्यते । बनीभ्रस्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते । एवं वनीववीति । सनीस्रंसीति । दनीध्वंसीतीत्यादि यङ्लुक्युदाहर्तव्यम् । नीभाव इति । होभावे कृतेऽपि 'अभ्यासाच्च' इति कुत्वेन जेनी Page #477 -------------------------------------------------------------------------- ________________ ४७४ ] सिद्धान्तकौमुदी। [ यङ्जङ्घन्यते । २६४४ रीगृदुपधस्य च । (७-४-६०) ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्ययङ्लुकोः । वरीवृत्यते । चुघ्नादित्वान गः । नरीनृत्यते । जरीगृह्यते । उभयत्र लस्वम्, चलीक्लुप्यते । 'रीगृस्वत इति वक्रग्यम्' (वा ४४६२ ) । परीपृच्छयते । वरीवृश्यते। २६४५ वापिस्यमिव्येजां याङि । (६-१-१६) संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते । वा हिनस्तीत्यर्थः । अत्र यङीति विषयसप्तमी। यडि विवक्षिते सतीति लभ्यते। तेन द्वित्वस्य परत्वेऽपि प्रागेव नीभाव इति बोध्यम् । जङ्घन्यते इति । गर्हितं गच्छतीत्यर्थः । रीगृदुपधस्य च। अभ्यासस्येति । 'अत्र लोपः-' इत्यतः तदनुवृत्तेरिति भावः। यङ्लुकोरिति । 'गुणो यङ्लुकोः' इ यतस्तदनुवृत्तेरिति भावः । वरीवृत्यते इति । 'वृतु वर्तने' अस्माद्यङि द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासस्य रीक् । नृतेयङि नरीनृत्यते इत्यत्र णत्वमाशङ्कयाह तुभ्नादित्वान्न ण इति । जरीगृह्यते इति । 'ग्रह उपदाने' अस्माद्यङि 'पहिज्य -' इति संप्रसारणे द्वित्वे उरदत्त्वे हलादिशेष अभ्यासस्य रीक् । उभयत्रेति । कृपधातोः यङि द्वित्वे उरदत्वे रपरत्वे हलादिशेषे रीक् चरीकृप्यते इत्यत्र 'कृपो रो लः' इत्यभ्यासे रेफस्य लकारः, उत्तरखण्डे ऋकारस्यावयवो यो रेफः तस्य लकारसश इत्यर्थः । ननु वश्वधातोर्यङि वरीवृश्च्यते इत्यत्र कथमभ्यासस्य रीक् । धातोः शारोपधत्वेन ऋदुपधत्वाभावादित्यत आह रीगृत्वत इति । 'रीगृदुपधस्य-' इत्यत्र ऋदुपधस्येत्यपनीय ऋत्वत इति वक्तव्यमित्यर्थः । ऋत् अस्यास्तीति ऋत्वत् । 'तसौ मत्वर्थे' इति भत्वात् पदत्वाभावान जश्त्वम् । परीपृच्छयते इति । प्रच्छधातोर्यडि 'अहिज्या-' इति रेफस्य संप्रसारणमृकारः । पूर्वरूपं द्वित्वं रपरत्वं हलादिशेषः रीक् । वरीवृ. श्च्यते इति । व्रश्वधातोर्यङि संप्रसारणे द्वित्वादि पूर्ववत् । स्वपिस्यमि । संप्रसारणं स्यादिति शेषपूरणम् । 'ध्यङः संप्रसारणम्' इत्यतस्तदनुवृत्तेरिति भावः । सोषुप्यते इति । स्वपधातोर्यडि वकारस्य संप्रसारणे उकारे पूर्वरूपे द्वित्वे अभ्यासगुणः । उत्तरखण्डे सस्य षत्वम् । सेसिम्यते इति । स्यमुधातोर्यङि यकारस्य यत इति सिध्यति, तथापि प्रक्रियालाघवाय नी इत्युक्तमिति मनोरमा। अन्ये तु 'सेर्हिः' 'मेनिः' इति इकारोचारणसामर्थ्याद्यथा 'एरुः' इत्युत्वं न भवति तथा हीभावे हि कृते 'अभ्यासाच्च' इति कुत्वं न स्यादित्याशयेन नीभावः कृत इत्याहुः । अत्र च दिग्यादेशेनेव नीभावेन द्वित्वं न बाध्यते पुनःप्रसजविज्ञानादिति केचित् । वस्तुतस्तु यङन्तावयवस्य द्वितीयाजवधिकस्य द्वित्वं नीभावस्तु प्रकृतिमात्रस्येति विषयभेदाद् द्वित्वं निधिमेव । रीगृदुपधस्य च । ऋदिति किम् , कीर्त्यते । णिज Page #478 -------------------------------------------------------------------------- ________________ प्रकरणम् ५५ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७५ २६४६ न वशः । (६-१-२०) वावश्यते । २६४७ चायः की । ( ६-१-२१) चेकीयते । २६४८ ई घ्राध्मोः । ( ७-४-३१ ) जेधीयते । देमीयते । २६४६ अयङ् यि क्ङिति । ( ७-४-२२ ) शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । श्रभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते । ॥ इति तिङन्ते यप्रकरणम् ॥ 1 संप्रसारणे पूर्वरूपे द्वित्वादि । अषोपदेशत्वान्न षः । वेवीयते इति । व्येञो यङि यकारस्य संप्रसारणे पूर्वरूपे द्वित्वादि । 'हलः' इति वा 'प्रकृत्स्राव धातुकयोः -' इति वा दीर्घः । अथ वशधातोर्यङि वावश्यते इत्यत्र 'प्रहिज्या -' इति संप्रसारणे प्राप्ते तन्निषेधं स्मारयति न वशः । वशधातोः छान्दसत्वं प्रायिकमिति प्रागेवोक्तम् । चायः की । यङीति शेषः । 'स्वपिस्यमिव्येनां यङि' इत्यतस्तदनुवृत्तेरिति भावः । चेकीयते इति । 'चायृ पूजानिशामनयो:' । अस्माद्यदि प्रकृतेः कीभावे द्वित्वादि । ई घ्राध्मोः । घ्राध्मा अनयोः द्वन्द्वात् षष्ठीद्विवचनम् । यङीति शेषः, 'यदि च' इत्यतस्तदनुवृत्तेः । जेघ्रीयते । देध्मीयते इति । ईत्त्वे कृते द्वित्वादि । हखस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः -' इति दीर्घसिद्धेः दीर्घोच्चारणम् 'अस्य 'eat' इत्युत्तरार्थम् । अयङ यि क्ङिति । यि इति सप्तमी । क् ङ् एतौ इतौ यस्येति विग्रहः । शीङ इति । 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः । अयङि ङकार इत् यकारादकार उच्चारणार्थः, ङित्त्वादन्तादेशः । शाशय्यते इति । शी य इति स्थिते ईकारस्य अय्, ततो द्वित्वे अभ्यासदीर्घः । दौधातोर्य विशेषमाह अभ्यासस्य ह्रस्व इति । द्वित्वे अभ्यासहस्वे उकारे तस्य ‘गुणो यङ्लुकोः' इति गुण इत्यर्थः । तोत्रौक्यते इति । त्रौके रूपम् । इति श्रीवासुदेव दीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां यङन्तनिरूपणं समाप्तम् । I भावपक्षे एकाच्त्वाद्यङ् । स्वपिस्यमि । यहि किम्, स्वप्नक् । सेसिम्यते इति । स्यमु शब्दे दन्त्याजन्तसादित्वाभावेनाषोपदेशत्वान्न षः । वेवीयते इति । 'हलः' इति 'अकृत्सार्व -' इति वा दीर्घः । चायः की । यङि परे चायः की स्यात् । दीर्घोच्चारणं यङ्लुगर्थम् । अत एव 'न लुमता-' इति निषेधोऽपि न प्रवर्तत इति यङ्लुक्यपि चायः की स्यादेव । चेकीतः । ई घ्राध्मोः । दीर्घोचारणं प्राग्यत् । जेघ्रीतः । 'अस्य च्वौ' इत्याद्यर्थं दीर्घप्रहणमिति तु सुवचम् । शाशय्यते इति । परत्वादन्तरङ्गत्वाच्चावङादेशे कृते द्वित्वम् । इति तत्त्वबोधिन्यां यङन्त प्रक्रिया प्रकरणम् । Page #479 -------------------------------------------------------------------------- ________________ ४७६ ] सिद्धान्तकौमुदी। [ यलुक् अथ तिङन्ते यङ्लुक्प्रकरणम् ॥ ५६ ॥ २६५० यङोऽचि च । (२-४-७४) यको प्रत्यये लुक् स्यात् , चकारात्तं विनापि बहुलं लुक्स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादी भवति । ततः प्रत्ययलक्षणेन यहन्तस्वाद् द्वित्वम् । अभ्यासकार्यम् । धातुस्वाल्लडादयः । अथ यङलुकप्रक्रिया निरूप्यन्ते । यङोऽचि च । अचि इति प्रत्ययग्रहणम्, न तु प्रत्याहारः, यङा साहचर्यात् । ‘ण्य क्षत्रियार्ष-' इत्यतो लुगित्यनुवर्तते, तदाह यडोऽप्रत्यये लुगिति । चकारात्तं विनापीति । अच्प्रत्ययाभावेऽपीत्यर्थः । बहुलमिति । चकाराद् 'बहुलं छन्दसि' इति पूर्वसूत्राद्बहुलग्रहणमप्यनुकृष्यते इति भावः । एवं च अच्प्रत्यये तदभावेऽपि यो बहुलं लुगिति फलितम् । तेन लूजो यङन्तादचि यङो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् । लुकि तु लोलुव इति रूपं सिध्यति । तथा अच्प्रत्ययाभावेऽपि बोभूयते बोभवीति इत्यादौ यो लुग्विकल्पः सिध्यतीति बोध्यम् । अनैमित्तिकोऽयमिति । अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यङ्लुग् अनैमित्तिकः । ततश्च परस्मादपि द्वित्वादिकार्यात्प्रागेव अन्तरङ्गत्वाद्यडो लुग भवति, ततो द्वित्वादीति वस्तुतः स्थितिकथन. मिदम् । अच्प्रत्यये विधीयमानस्तु यङ्लुग नैमित्तिकत्वाद्वहिरङ्ग एव । ततश्च परत्वानित्यत्वाच्च आदौ द्वित्वे कृते यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणः 'न धातुलोप आर्धधातुके' इति निषेधान्न भवति, अच्प्रत्ययस्य यङ्लोपनिमित्तत्वादिति बोध्यम् । नन्वेवं सति यङ्लुकि 'सन्यडोः' इति द्वित्वं न स्यात् । यङो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह तत इति । यलो लुगनन्तरमित्यर्थः । 'न लुमता-' इत्यनेन हि लुमता शब्देन लुप्ते तनिमित्तमङ्गकार्य निषिध्यते । द्वित्वादिकं तु यङन्तस्य कार्यम्, न तु यनिमित्तकम् , यडि परतस्तद्विध्यभावादिति भावः। द्वित्वमिति । न च 'एकाचः-' विधीयमानं द्वित्वं कथमिह यङ्लुकि स्यात् , 'श्तिपा शपा-' योऽचि च । यङा साहचर्यादचीति प्रत्ययो गृह्यते नतु प्रत्याहारः । 'ण्यक्षत्रियार्ष-' इत्यतोऽत्र लुगनुवर्तते, तदाह अच्प्रत्यये लुक् स्यादिति । चकारेण 'बहुलं छन्दसि' इत्यतो बहुलमित्यनुकृष्यत इत्याह बहुलं लुक् स्यादिति। केचित्तु छन्दसीत्यनुकर्षन्ति, तेषामपि मते क्वचिद्भाषायो यङ्लुग्भवत्येव । 'भूसुवोः-' इति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति । अनैमित्तिकोऽयमिति। अच्प्रत्यये विधीयमानो यङ्लुक् तु तनिमित्त एव । तेन लोलुवः पोपुव इत्यादौ 'न धातुलोप-' इति निषेधः सिध्यति । यङन्तत्वादिति । 'सन्योः ' इति षष्ठी, न तु सप्तमी। अन्यथा यडो लुका लुप्त Page #480 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६] बालमनोरमा-तत्त्वबोधिनीसहिता। [४७७ 'शेषाकर्तरि-' (सू २१५६) इति परस्मैपदम् । 'अनुदात्तहित:-' (स २१५७) इति तु न । डिवस्य प्रत्ययाप्रत्ययसाधारणस्वेन प्रत्ययलक्षणाप्रवृत्तेः। यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' । अत एव सुहषत्प्रासाद इत्यत्र इति निषेधादिति वाच्यम् , 'गुणो यङ्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः । अभ्यासकार्यमिति । गुणादीति भावः । धातुत्वादिति । यो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् 'सनाद्यन्ता:-' इति धातुत्वम् । न च 'न लुमता-' इति निषेधः शङ्कयः, धातुसंज्ञाया यन्तधर्मत्वेन यडि परतोऽजकार्यत्वाभावादिति भावः । यङो ङित्त्वात्तदन्तादात्मनेपदमाशङ्कयाह शेषादिति । ननु 'शेषात्कर्तरि-' इत्यत्र आत्मनेपदनिमित्तहीनो धातुः शेषः। यङन्तधातुस्तु न तथा, आत्मनेपदनिमित्तलकारानुबन्धसत्त्वादित्यत आह अनुदात्तडित इति तु नेति । कुत इत्यत आह डिवस्येति । तदेवोपपादयति यत्र हीति । यत्र प्रत्यये लुप्तेपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्ययलक्षणम् । यथा राजेत्यत्र । तत्र हि लुप्तं सुप्प्रत्ययं सुप्वात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वाद् 'नलोपः-' इति नकारलोपप्रवृत्तिः। ठित्त्वं तु न प्रत्ययमात्रधर्मः, 'ऋतेरीयङ्' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रादिषु सत्त्वात् । ततश्च यङि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तवृत्तिडित्त्वप्रयुक्त कार्यमात्मनेपदं न शङ्कितुं शक्यमिति भावः । ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणं कुतो नेत्यत आह अत एवेति । प्रत्ययमात्रवृत्तिधर्मपुरत्वेन प्रत्ययलक्षणाप्रवृत्तेर्द्वित्वं न स्यादिति भावः । न चानाधिकारविहितकार्यस्येव 'न लुमता-' इति निषेधाद् द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यम् , 'न लुमता-' इत्यत्राङ्गाधिकारो न गृह्यते किं तु श्राङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथा राजपुरुष इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात् । यद्यपि 'एकाचः-' इति विधीयमानं द्वित्वं 'श्तिपाशपा-' इत्यादिना निषिध्यते तथापि तत्स्यादेव । गुणो यङ्लुकोः', 'रुप्रिकी च लुकि' इत्याद्यभ्यासकार्यविधिभित्विानिषेधस्य ज्ञापनात् । प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यते 'ऋतेरीयङ्' इत्यादिषु, अप्रत्ययेऽपि दृश्यते चित्रडादिषु । एवं च यो लुकि प्रत्ययलक्षणेन याश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्कयमिति भावः । डित इत्यनुबन्धनिर्देशादिति परिहारस्त्वत्र नोक्तः, शीङादीनामिव भू इत्यादिधातूनामतुबन्धेनानिर्दिष्टत्वाद् । यो उकारस्य प्रत्ययानुबन्धत्वेन समुदायाननुबन्धत्वाद् यन्तोऽपि धातुरनुबन्धेनानिर्दिष्ट इति बोध्यम् । सुदृषदिति । Page #481 -------------------------------------------------------------------------- ________________ ४७८] सिद्धान्तकौमुदी। [यङ्लुक्'अस्वसन्तस्य-' (सू ४२५) इति दी| न । येऽपि स्पर्धशीडादयोऽ. नुदात्तहितस्तेभ्योऽपि न, 'अनुदात्तङितः-' (स २१५७ ) इत्यनुबन्धनिर्दे शात्, तत्र च 'श्तिपा शपा-' (१३२) इति निषेधात् । अत एव श्यन्ना. दयो न, गणेन निर्देशात् । किं तु शबेव । 'चर्करीतं च' इत्यदादौ पाठाग्छपो लुक् । २६५१ यङो वा । (७-३-६४) यहन्तास्परस्य हलादेः पितः स्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः । दीर्घोनेति । सु शोभनाः दृषदो यस्य स सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्तं जसं प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति । उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन पत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कोरण दीर्घ क्रियमाणे प्रत्ययलक्षणासंभवादिति भावः । एतत्सर्वं प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् । न च सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वाद् 'न लुमता-' इति निषेधादेव दीर्घो न भविष्यतीति वाच्यम् , दीर्घस्यासन्तकार्यत्वेन जसि परे श्रङ्गकार्यत्वाभावादित्यलम् । ननु उक्तरीत्या प्रत्ययलक्षणाभावाद् लुप्तयन्ताद् ङित्त्वप्रयुक्तमात्मनेपदं मास्तु । ये तावत् स्पर्धादयः अनुदात्तेतः, ये च शीडादयो ङितः पठिताः, तेभ्य आत्मनेपदं दुर्वारमित्यत आह येऽपीति । तेभ्योऽपि नेति । तेभ्यो यङ्लुकि नात्मनेपदमित्यर्थः । कुत इत्यत आह अनुदात्तङित इत्यनुबन्धनिर्देशादिति । नन्वनुबन्धनिर्देशेऽपि यङ्लुकि श्रात्मनेपदं कुतो न स्यादित्यत आह तत्र च शितपेति । न चानुबन्धनिर्देशादेव उित्त्वप्रयुक्तमपि कार्यमात्मनेपदं यङ्लुकि न भविष्यति । अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृथेति वाच्यम्, यडो उकारस्य प्रत्ययानुबन्धत्वेन यङन्तस्य धातोरनुबन्धेनानिर्देशादित्यलम् । अत एवेति । 'श्तिपा शपा-' इति निषेधादेव यङ्लुकि श्यन्नादयो विकरणा नेत्यर्थः । 'स्तिपा शपा-' इति निषेधमुपपादयति गणेन निर्देशादिति । 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थः । किंतु शबेवेति । 'कर्तरि शप्' शोभना दृषदोऽस्मिन्निति बहुव्रीहौ वृषच्छब्दो जसन्तः । दीर्घो नेति । असिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्यासाधारणरूपानाश्रयणात्प्रत्ययलक्षणेनासन्तत्वाभावादिति भावः । तेभ्योऽपीति । ये त्वनुदात्तेतः प्रत्ययलक्षणं विनैव वितश्च तेभ्योऽ. पीत्यर्थः । अदादौ पाठादिति । तथा च 'अदिप्रमृतिभ्यः शपः' इत्यनेन यङ्. लुगन्तात्परस्य शपो लुगित्यर्थः । यङो वा । 'नाभ्यस्तस्याचि-' इति सूत्रात्पिति सार्वधातुक इति 'उतो वृद्धिः-' इत्यतो हनीति चानुवर्तते 'ब्रुव ईद' इत्यत ईडिति च, तदेतदाह यङन्तादित्यादि । यो लुक्यपि प्रत्ययलक्षणेनात्र यान्तत्वम् । Page #482 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४७६ सार्वधातुकस्येड् वा स्यात् । 'भूसुवो:-' ( सू २२२४) इति गुणनिषेधो यङ्लुकि भाषायां न, 'बोभूतु ततिक्ले -' ( सू ३५९६ ) इति छन्दसि निपातनात् । अत एव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुक्यप्राप्त एव गुणाभावो निपाइत्यस्य 'श्तिपा शपा-' इति निषेधाविषयत्वादिति भावः । चर्करीतमिति । यड्लुगन्तमदादौ बोध्यमिति व्याख्यातं प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थः । एवं च भूधातोर्यङो लुकि द्वित्वादौ बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभूति इति स्थिते यङो वा । 'उतो वृद्धिः -' इत्यतो हलीति 'नाभ्यस्तस्याचि -' इत्यतः पिति सार्वधातुके इति 'बुब ईट्' इत्यत ईडिति चानुवर्तते, तदाह यङन्तादित्यादिना । टित्वात्तिप श्राद्यवयव ईट् । तथा च बोभू ई ति इति स्थिते ऊकारस्य गुणे श्रवादेशे बोभवीतीति रूपं वक्ष्यति । 'भूसुवोस्तिङि' इति गुणनिषेधमाशङ्कयाह भूसुवोरिति । निपातनादिति । 'कृषेः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्ले -' इत्यादिसूत्रे धातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । 'भूसुवो:-' इत्येव तत्र गुणनिषेध सिद्धे गुणाभावनिपातनं नियमार्थम्, यङ्लुकि छन्दस्येवायम् 'भूसुवो:-' इति गुणनिषेधो नान्यत्र इति । अतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । एतेन 'यङोचि च' इति यङ्लुग्विधौ 'बहुलं छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्तः परास्ताः, तदाह अत एव यङ्लुग् भाषायामपि सिद्ध इति । 'भूसुवोस्तिङि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् । अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र । क्व मा भूद् बोभवीतीत्युक्तम् । अत्रैवेत्यस्य बोभूत्विति लोय्येवेत्यर्थः । यङ्लुगन्तस्येत्यस्य भूधातोरिति शेषः । बोभवीतीत्येवोदाहतत्वादिति शब्देन्दुशेखरे प्रपञ्चितम् । वस्तुतस्तु भाष्ये यङ्लुगन्तस्येति सामान्याभिप्रायमेव, भूधातुमात्रसंकोचे मानाभावात् । बोभवीति इत्युदाहरणं तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशयः । ननु भूधातोर्यङ्लुकि बोभू इत्यस्य 'भूसुवोस्तिङि' इति गुणनिषेधप्रसक्तिर्नास्ति, द्वित्वे सति यङ्लुगन्तस्य प्रकृत्यन्तरत्वेन एतेन यङन्ताद्धलादिपित्सार्वधातुकं न संभवतीति यङ्शब्देन यङ्लुगन्तं लक्ष्यत इति व्याख्यानं परास्तम् । उक्तरीत्या यङन्तत्वानपायात् । किं च यङन्ताद् हलादिपिन्न संभवतीति यङ्शब्देन यङ्लुगन्ते लक्षितेऽपि 'सन्यङोः' इति द्वित्वस्य यङन्ते चरितार्थतया यङ्लुगन्तलक्षणायां बीजाभावाद्यङ्लुकि द्वित्वाभावप्रसङ्गादिति दिक् । छन्दसि निपातनादिति । गुणनिषेधे सिद्धे निपातनमिदं छन्दस्येव गुणनिषेधो नान्यत्रेति नियमार्यमित्यर्थः । बोभूत्विति । समुदायस्यातिरिक्तत्वाद् 'भूसुवो:-' इति गुणनिषेधो न प्राप्नोतीति निपातनमिदं न नियमार्थमित्याशङ्कायामाह न चेति, Page #483 -------------------------------------------------------------------------- ________________ ४८० ] सिद्धान्तकौमुदी। [ यङ्लुक्त्यतामिति वाच्यम्, 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प१०१) 'द्विःप्रयोगो द्विवचनं पाष्ठम्' इति सिद्धान्तात् । बोभवीति, बोभोति बोभूतः बोभुवति । बोभवांचकार । बोभविता। अबोभवीत् , प्रमोभोत् बोअभूताम् प्रबोभवुः । बोभूयात् बोभूयाताम् । बोभूयास्ताम् । 'गातिस्था-' (सू २२२३) भूरूपत्वाभावात् । ततश्च यङ्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्त्यर्थमेव बोभूत्विति निपातनमिति युक्तम् । तथा च छन्दस्येव यङ्लुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिध्येदित्याशङ्कय निराकरोति न च यलुकीति । प्रकतीति । 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि प्रहणम्' इति परिभाषया 'भूसुवोः-' इत्यत्र भूग्रहणेन बोभू इति यङ्लुगन्तस्यापि ग्रहणादित्यर्थः । ननु 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र किं प्रमाणमित्याशङ्कय न्यायसिद्धमिदमित्याह द्विःप्रयोग इति । षष्टाध्यायादौ 'एकाचो द्वे प्रथमस्य' इत्यत्र किमिदं द्विर्वचनम्-एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतो द्विरुच्चारणं विधीयते, न तु तत्स्थानिनः अतिरिच्यते इति संशय्य 'द्विःप्रयोगो द्विवचनम्' इति सिद्धान्तितम् । तदधिकारस्थत्वात् 'सन्योः ' इति द्विवचनमपि तथाविधमेव । ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवो.-' इति भूग्रहणेन ग्रहणाद्यङ्लुक्यपि निषेधसिद्धेः बोभूत्विति निपातनं छन्दस्येव यङ्लुकि गुणनिषेधः, न तु भाषायामिति नियमलाभाल्लोकेऽपि यङ्लुक सिद्ध इति भावः । बोभूत इति । अपित्त्वादीएन । डित्त्वाच्च न गुणः। बोभुवतीति । 'अदभ्यस्तात्' इत्यत् । ङित्त्वाद् गुणाभावे उवङिति भावः। बोभवीषि, बोभोषि बोभूथः बोभूथ । बोभवीमि, बोभोमि बोभूवः बोभूमः । बोभवांचकारेति । 'कास्यनेकाच्–' इत्याम् । बोभविता । बोभविष्यति। बोभवीतु, बोभोतु, बोभूतात् बोभूताम् बोभुवतु । हेरपित्त्वादीएन, डित्त्वान्न गुणः । बोभूहि, बोभूतात् बोभूतम् बोभूत । श्राटः पित्त्वेन अडित्त्वाद् गुणः। बोभवानि बोभवाव बोभवाम । लड्याह अबोभवीदित्यादि । अबोभवुरिति । 'सिजभ्यस्त-' इति जुसि गुणे अवादेशः। अबोभवीः, अबोभोः अबोभूतम् अबोभूत । अवोभवम् अबोभूव अबोभूम । बोभूयादिति । विधिलिकि आशीलिङि च रूपम् । बोभूयातामिति विपिलिस्तामि रूपम् । बोभूयुः । बोभूयाः बोभूयातम् बोभूयात । बोभूयाम् बोभूयाव बोभूयाम । बोभूयास्तामिति । श्राशीलिचि तामि रूपम् । बोभूयास्त । बोभूयासम् बोभूयास्व बोभूयास्म । लुस्तिपि सिचि कृते आह गातिद्विाप्रयोग इति । तथा च प्रकृतिग्रहणे यङ्लुगन्तस्यापि प्रहणमित्येतन्यायसिद्धं Page #484 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८१ इति सिचो लुक्, 'यङो वा' इतीटपक्षे गुणं बाधित्वा नित्यत्वाद् वुक् , अयोभूवीत् , अबोभोत् अबाभूताम् । अभ्यस्ताश्रयो जुस् , नित्यत्वाद् युक, अबोभुवुः। अबीभविष्यदित्यादि । पास्पर्धीति, पास्पर्द्धि पास्पर्द्धः पास्पर्धति। पास्पसि । स्थेति ईट्पक्ष इति । 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुणं परमपि बाधित्वा नित्यत्वाद् ‘भुवो वुग्लुब्लिटोः' इति वुगित्यर्थः । गुणे कृते अकृते च प्रातः वुको नित्यत्वं बोध्यम् । अबोभूवीदिति । वुकि कृते सति तेन व्यवधानादूकारस्य न गुणः। ननु लुलो झर्जुसि वुकि अबोभूवुरिति रूपं वक्ष्यति । तदयुक्तम्, 'श्रातः' इति सूत्रे सिज्लुकि आदन्तादेव जुसिति नियमनादित्यत आह अभ्यस्ताश्रयो जुसिति । 'सिजभ्यस्त-' इत्यनेन अभ्यास्तात्परत्वाद् जुसित्यर्थः। 'सिजभ्यस्त-' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायं नियमः, न त्वभ्यस्ताश्रयजुस इति भावः । अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्कयाह नित्यत्वाद् वुगिति । 'जुसि च' इति गुणापेक्षयेत्यर्थः । अबोभूवारति । न चात्राभ्यस्ताश्रयजुर्स बाधित्वा परत्वाद् 'अदभ्यस्तात्' इत्यदादेशः स्य दिति शङ्कयम्, अभ्यस्ताश्रयजुसः श्रदादेशापवादत्वादिति भावः । अबोभूवीः, अबोभोः अबोभूतम् अबोभूत । अबोभूवम् अबोभूव अबोभूम । इत्यादीति । अबोभविष्यताम् अबोभविष्यन् इत्यादि व्यकम् । पास्पर्धीतीति । स्पर्धधातोः यङ्लुकि द्वित्वे 'शपूर्वाः खयः' इति पकारशेषे 'दीर्घोऽकितः' इति दीर्धे पास्पर्ध इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यलो वा' इति ईडागमे रूपम् । ईडभावे त्वाह पास्पर्सीति । पास्पध् ति इति स्थिते 'झषस्तथोर्थोऽधः' इति नापूर्व वचनमिति भावः । बोभुवतीति । 'अदभ्यस्तात्' इत्यत् । अबोभूवीदिति । केचिदिह 'भुनो वुक्-' इति सूत्रे 'श्रोः सुपि' इत्यत ओरित्यनुवर्तते । तथा च-उवर्णान्तस्य भुवो वुगित्यर्थाद् गुणे कृते वुकः प्राप्तिर्नास्तीत्यनित्यो वुक् । स च पराभ्यां गुणवृद्धिभ्यां वाध्यते । तेन अबोभवीदिति रूपमाहुः । तच्चिन्त्यम्, भुवो वुको नित्यत्वादिति भाष्यग्रन्थविरोधात् । तस्माद् वुको नित्यत्वमाश्रित्य 'इन्धिभवतिभ्यां च' इति सूत्रं प्रत्याख्यातवतो भाष्यकृत ओरित्यनुवर्तनमसंमतमेव । आत इति नियमाज्जुसभावमाशङ्कयाह अभ्यस्ताश्रय इति । अयं भावः-'सिजभ्यस्त-' इति सूत्रेण सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायं नियमो न त्वभ्यस्ताश्रयस्य जुस इति । 'जुसि च' इति गुणमाशङ्कयाह नित्यत्वाद् वुगिति । अबोभूवुरिति । न चात्र परत्वाद् 'अदभ्यस्तात्' इति अदादेशः स्यादिति वाच्यम् , अभ्यस्ताश्रयजुसोऽदादेशापवादत्वात् । पास्पर्धीतीति । स्पर्ध संघर्षे । 'दीर्घोऽकितः' Page #485 -------------------------------------------------------------------------- ________________ ४८२] सिद्धान्तकौमुदी। [ यङ्लुक्'हुझल्भ्यो हेधिः' (सू २४२५)। पास्पधि । बङ्, अपास्प , अपारपर्द । सिपि 'दश्च' ( २४६८) इति स्त्वपचे 'रो रि' (सू १७३) अपास्पाः । जागादि । जापारिस । प्रजाघात् । सिपि रुस्वपक्षे प्रजाघाः । नाथ, नानात्ति तकारस्य धकारः । 'झला जश् झशि' इति पूर्वधकारस्य द इति भावः । मिब्वस्मस्सु पास्पर्धामि, पास्पमि पास्पर्ध्वः पास्पर्मः। पास्पर्धांचकार । पास्पर्धिता। पास्पर्धिष्यति। पास्पर्धातु, पास्पर्बु, पास्पर्धात् पास्पर्धतु । हेरपित्त्वादीडभावं सिद्धवत्कृत्याह हुभल्भ्य इति । पास्पर्धाति । हेधिभावे "झरो झरि-' इति वा धलोपः । पास्पर्धात् । पास्पर्धम् । पास्पर्धानि पास्पर्धाव पास्पर्धाम । लङिति। उदाहरणसूचनम् । ईटि अपास्पर्धीत् इति सिद्धवत्कृत्य ईडभावे श्राह अपास्प इति । अपास्पर्ध त् इति स्थिते हल्ल्यादिना तकारलोपे 'वाऽवसाने' इति चर्वविकल्प इति भावः । अपास्पर्धाम् अपास्पर्धः। सिपि तु अपास्पर्ध स् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वपक्षे अपास्पर् र स् इति स्थिते हल्ड्यादिना सकारलोपे 'रो रि' इति रेफलोपे 'ठूलोपे-' इति दीर्घ विसर्गे अपास्पाः इति रूपम् । न च दीर्घ 'दश्च' इति रुत्वमसिद्धमिति शक्यम् , 'ठूलोपे-' इति सूत्रे प्रहणेन लगसूत्रे जर॑धेः अजर्घाः इति भाष्यप्रयोगेण च पूर्वत्रासिद्धमित्यस्याप्रवृत्तिबोधनात् । अपास्पर्धम् अपास्पर्ध्व अपास्पर्ध्न । लिङि पास्पात् पास्पर्ध्याताम् । पास्पर्ध्यास्ताम् इत्यादि । लुङि अपास्पर्ध स् इति स्थिते 'अस्तिसिच:-' इति नित्यमीट् । 'इट ईटि' इति, सलोपः, अपास्पर्धीत् अपास्पर्धिष्टाम् अपास्पर्धिषुः । अपास्पर्धिष्यत् । गाधृधातोर्यब्लुगन्ताद् लटस्तिपि ईट्पक्षे जागाधीतीति सिद्धवत्कृत्य ईडभावे आह जागाद्धीति । जागाध् ति इति स्थिते 'भषस्तथोः-' इति तकारस्य धः । जागाद्धः इत्यभ्यासस्य दीर्घः । 'यलो वा' इति ईडिकल्पः । ईडभावपक्षे 'झषस्तथोः-' इति धत्वम् , 'झरो झरि सवर्णे' इति वा धलोपः । लिटि पास्पांचकार । पास्पर्धिता । लुटि पास्पर्धिष्यति । लोटि पास्पर्धातु । पास्पधु । पास्पर्धात् । पास्पर्धाम् । पास्प_तु । पास्पर्धीति । हेर्धित्वे वा धिलोपः । लङि इडागमपक्षे अपास्पर्धीत् । रुत्वपक्षे इति। पक्षान्तरे तु अपास्प , अपास्पद । लिडि पास्पात् । पास्पर्ध्याताम् । पास्पास्ताम् । लुङि । 'अस्तिसिचोऽपृक्ते' इति नित्यमोट , 'इट ईटि' इति सलोपः, अपास्पर्धीत् । अपास्पर्धिष्टाम् । अपास्पार्धषुः । लुढि अपास्पर्धिष्यत् । आगाद्धीति । गाध प्रतिष्ठादौ । ईट्पक्षे तु जागाधीति । जापासीति । 'एकाव-' इति मषभावः । धस्य चर्वम् । लोटि जागाधीतु । जागाधु । जागाद्वान् । जावितु । ला अजागाधीत् । अजाघात् । अजागाद्धाम् । अजागाधुः । लडि अजानाधोनू । जागा. HTHHTHHEL Page #486 -------------------------------------------------------------------------- ________________ प्रकरणम्.५६] बालमनोरमा तत्त्वबोधिनीसहिता [४८३ नानात्तः । दध, दाददि दाददः । दाधरिस । अदाधत् प्रदादधुः । अदाधः, जागाधति । सिपि ईट्पक्षे जागाधीषीति सिद्धवकृत्य ईडभावपक्षे आह जाघा सीति । जागाध् सि इति स्थिते 'एकाचो बशः-' इति गस्य भष् धस्य चर्वमिति भावः । जागाद्धः जागाद्ध । जागाध्मि जागाध्वः जागाध्मः । जागाधांचकार । जागाधिता । जागाधिष्यति । जागाधीतु, जागाधु, जागाद्धात् जागाद्धाम् जागाधतु । जागाद्धि, जागाद्धात् जागाद्धम् जागाद्ध । जागाधानि जागाधाव जागाधाम । लङि अजागाधीत् , अजाघात् अजागाद्धाम् अजागाधुः । सिपि ईटपक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे श्राह सिपीति । अजागाध् स् इति स्थिते भष्भावे जश्त्वे 'दश्च' इति दस्य रुत्वपक्षे हल्ब्यादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः। पक्षे अजाघाद् इति बोध्यम् । अजागाद्धाम् इत्यादि । जागाध्यात् । लुङि 'अस्तिसिच:-' इति नित्यमीट, अजागाधीत् अजागाधिष्टाम् इत्यादि । नाथ इति । उदाहरणसूचनम् । वर्गद्वितीयान्तोऽयं धातुः, न झषन्तः । तस्य ईट्पक्षे नानायीति इति सिद्धवत्कृत्य ईडभावपक्षे आह नानात्तीति । नानाथ् ति इति स्थिते 'खरि च' इति यस्य चत्वम् । 'भषस्तथो:-' इति 'एकाचो बशो भष्-' इति च न, अमषन्तत्वात् । नानात्तः नानाथति । नानाथीषि, नानात्सि नानात्य: नानात्थ । नानार्थीमि, नानाध्मि नानाथ्वः नानाथ्मः । लोटि नानाथीतु, नानात्तु । हेधिः, यस्य जश्त्वेन दः, नानाद्धि । नानाथानि नानाथाव नानाथाम । लङि अनानाथीत् , अनानात् अनानात्ताम् अनानाथुः इत्यादि । लुति 'अस्तिसिच:-' इति नित्यमीट, अनानाथीत् अनानाथिष्टाम् इत्यादि । दधेति । उदाहरणसूचनमिदम् । दधधातोर्लटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य इंडभावपक्षे प्राह दादद्धीति । दादध् ति इति स्थिते 'झषस्तथो:-' इति तकारस्य धः । दादधीषीति सिद्धवत्कृत्याह दाधत्सीति । 'एकाचो वश:-' इति दस्य भए । धस्य 'खरि च' इति चर्वमिति भावः । दादत्थः दादत्थ । दादमि इत्यादि । लोटि दादधीतु, दादद्ध । दादद्धि। दादधानि । लिङस्तिपि ईटि अदा. दधीत् इति सिद्धवत्कृत्य ईडभावे आह अदाधत् इति । अदादध् त् इति स्थिते हल्ड्यादिलोपे भष्भावे धस्य 'वावसाने' इति चर्वविकल्प इति भावः । सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह अदाधः इति । अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ल्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वाद् दरय भाषेति भावः । अदाधदिति पक्ष रूपम् । 'अस्तिसिचः-' इति नित्यमीडिति मत्वाह विष्टाम् । नाथ नार्थ याच्यादौ । नानात्तीति । ईपचे नानाथीति । दध Page #487 -------------------------------------------------------------------------- ________________ ४८४] सिद्धान्तकौमुदी। [यङ्लुक्अदाधत् । लुङि प्रदादाधीत् , अदादधीत् । चोस्कुन्दीति, चोस्कुन्ति । अचो. स्कुन् प्रचोस्कुन्ताम् अचोस्कुन्दुः । मोमुदीति, मोमोत्ति । मोमोदांचकार । मोमोदिता। अमोमुदीत्, अमोमोत् अमोमुत्ताम् अमोमुदुः। अमीमुदीः, अमोमोः, अमोमोत् । लुङि गुणः, अमोमोदीत् । चोकूर्ति, चोकूर्दीति । लङ्, तिम् , प्रचोकू , प्रचोकूर्दीत् । सिप्पो अचोकूः । अचोखूः । अजोगः । वनीवचीति, अदादधीदिति । 'अतो हलादेः-' इति वृद्धिविकल्पः । अदाधिष्टाम् इत्यादि । स्कुदि आप्रवणे, इदित्त्वान्नुम् । अस्माद्यङ्लुकि उदाहरति चोस्कुन्दीतीति । ईटि रूपम् । तदभावे त्वाह चोस्कुन्तीति । 'झरो झरि सवर्णे' इति दकारस्य लोपविकल्पः । इह यडो लुप्तत्वादिदित्त्वाच यडं तिढं चाश्रित्य नलोगो न । लङि ईटपक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य इडभावे आह अचोस्कुन्निति । अचोस्कुन् द् त् इति स्थिते हल्ङयादिना तकारलोपे दकारस्य संयोगान्तलोपः । लुडि तु 'अस्तिसिच:-' इति नित्यमीट् । अचोस्कुन्दीत् अचोस्कुन्दिष्टाम् इत्यादि। मामुदीतीति । मुद हर्षे इटि 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणो न ! मोमोत्तीति । ईडभावे अच्परकत्वाभावाद् 'नाभ्यस्तस्याचि-' इति लघूपधगुणनिषेधो न । मोमोदितेति । 'न धातुलोप प्रार्धधातुके' इति गुणनिषेधस्तु न, धात्वंशलोपनिमित्त आर्धधातुके परे एव तन्निषेधस्य प्रवृत्तः, इह च यङ्लुक अनैमित्तिकत्वस्य उक्तत्वात् । लुङि गुण इति । सिन्निमित्तक इति शेषः । अतो 'नाभ्यस्तस्य-' इति गुणनिषेधो न शयः । चोकृर्तीति । कुर्द क्रीडायाम् , यङ्लुग द्वित्वादि । ईडभावे 'उपधायां च' इति दीर्घः । अचोकूत इति । लङस्तिपि अचोकूई त् इति स्थिते हल्ल्यादिलोपे 'रात्सस्य' इति नियमान संयोगान्त लोप इति भावः । सिप्पने धारणे। ईट्पक्षे दादधीति । लुङि 'अतो हलादेः-' इति वा वृद्धिः । चोस्कुन्दीति । स्कुदि आप्रवणे। 'इदितः-' इति नुम् । ईडभावे 'झरो झरि सवणे' इति वा लोपः । लङि ईट्पक्षे अचोस्कुन्दीत् । लकि तु 'अस्तिसिचः' इति नित्यमीद । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम् । मोमुदीतीति । मुद हर्षे । 'नाभ्यस्तस्याचि-' इति लघूपधगुणनिषेधः। मोमोदितेति । न चात्र 'न धातु लोप-' इति गुणनिषेधः शङ्कयः, बहुलग्रहणेन प्राप्तस्य यङ्लुकोऽनैमित्तिकत्वात् । लुङि गुण इति। सिज्निमित्तकोऽयं गुणस्तेन 'नाभ्यस्तस्याचि-' इति निषेधो न शनीय इति भावः । चोकूर्तीति । कुर्द खुर्द गुर्द गुद क्रीडायाम् । लङि तिपि । ईट्पक्षे अचोकूदीत् । अचोखूर्दीत् । अजोगूर्दीत् । पक्षे अचोकूरिति । 'दश्च' इति रुत्वपक्षे इत्यर्थः । वनीवञ्चीतीति । वञ्चु गतौ । 'नित्यं कौटिल्ये गतौ' इति यछ् । 'नीग्वञ्चु-' Page #488 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४८५ वनीवक्ति वनीवलः वनीवचति । अवनीवचीत्, अननीवन् । जङ्गमीति, जङ्गन्ति । 'अनुदात्तोपदेश -' ( सू २४२८ ) इत्यनुनासिकलोपः । जङ्गतः । जमति । 'स्वोश्च' ( सू २३०९ ) । जङ्गमि । जङ्गन्वः । एकाज्ग्रहणेनोकस्वात्रेयिनषेधः । जङ्गमिता । श्रनुनासिकलोपस्या भी यत्वेनासिद्धत्वान्न हेर्लुक् । जङ्गहि | 'मोनो धातो:' ( सू ३४१ ), अजङ्गन् । अनुबन्ध निर्देशान कलेरङ्, 1 इति । लङ : सिपि इडभावे श्रचोकुर्द स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ङयादिना सलोपे 'रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे चोकूरिति रूपमित्यर्थः । अचोखुरिति । खुर्दधातोर्यङ्लुगन्ताद् लङः सिपि कुर्दवद्रूपम् । I जोरिति । गुर्दधातोर्यङ्लुगन्तात् सिपि रूपम् । वनीवञ्चीतीति । चु गतौ, श्रस्माद् 'नित्यं कौटिल्ये गतौ' इति यङन्तस्य लुक् । द्वित्वादि । 'नीग्वञ्चु-' इत्यादिना अभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । तिपः पित्त्वेन त्र्यङित्त्वान्न तदाश्रितोऽपि नलोपः । इकारोच्चारणसामर्थ्यानीको न गुणः । अन्यथा निकमेव विदध्यात् । न च 'नीग्वञ्चु -' इत्यनुबन्ध निर्देशाद्यङ्लुकि नीग् दुर्लभ इति शङ्कथम्, तत्र यङ्लुकोः इत्यनुवृत्तिसामर्थ्येन प्रदोषादिति भावः । वनीवङ्कीति । इडभावे चस्य कुत्वेन कः । नकारस्थानिकानुस्वारस्य परसवर्णो डकार इति भावः । वनीवक्त इति । तसो ङित्वादिह स्यादेव 'अनिदिताम् -' इति नलोपः । लोटि वनीवचीतु, वनीवक्तु, वनीवक्वात् वनीवक्लाम् वनीवचतु | हेर्धिः, प्रपित्त्वेन ङित्त्वान्नलोपः श्रत एव ईडपि न, वनीवग्धि । वनीवञ्चानि, घाटः पित्त्वादङित्त्वान्नलोपो न । लङि तिपि ईट्पक्षे यह अवनीवञ्चीदिति । ईडभावे स्वाद अवनीवन् इति । हल्ब्यादिना तलोपे चकारस्य संयोगान्तलोपः । जङ्गमीतीति । गमेर्यङ्लुगन्ताल्लटस्तिपि इट् । ' नुगतोऽनुनासिकान्तस्य' इति नुक् । ‘नश्च' इत्यनुखारः परसवर्णश्चेति भावः । तसि श्राह अनुदात्तेति । जङ्ग्मतीति । 'गमन -' इत्युपधालोप इति भावः । ननु गमेरनिट्त्वात् प्रकृतिप्रहणे यङ्लुगन्तस्यापि ग्रहणाज्जङ्गमितेत्यत्र कथमिडित्यत आह एकाज्ग्रहणेनेति । ननु जङ्गद्दीत्यत्र अनुनासिकलोपे कृते ‘अतो हे:' इति लुक् स्यादित्यत श्राह अनुनासिकलोपस्येति । लङस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे श्राह भो न इति । अजङ्गम् त् इति स्थिते हल्ड्यादिना तलोपे 'मो नो धातोः' इति मस्य न इत्यर्थः, तदाह अजङ्गन्निति । , इत्यभ्यासस्य नीगागमः । यङो लुका लुप्तत्वाद् न तदाश्रितो नलोपः । वनीवक्त इति । सोऽत्त्वादिह स्यादेव 'अनिदिताम् -' इति नलोपः । लोटि वनीवञ्चीतु । वनीवक्तु । वनीवक्तात् । वनीवक्ताम् । वनीवचतु । वनीवग्धि । वनीवञ्चानि । Page #489 -------------------------------------------------------------------------- ________________ ४८६ ] सिद्धान्तकौमुदी। [यङ्लुक'हयन्त-' (सू २२६६ ) इति न वृद्धिः, अजनमीत् अजङ्गमिष्टाम् । हन्ते. यंलुक्, 'अभ्यासाच' (सू २४३०) इति कुत्वं यद्यपि 'हो इन्तेः-' (सू ३५८) इस्यतो हन्तेरिस्यनुवर्त्य विहितम् , तथापि यङ्लुकि भवस्येवेति न्यासकारः, 'श्तिपा शपा-' (प १३२) इति निषेधस्त्वनित्यः, 'गुणो यङ्लुकोः' (सू २६३०) इति समान्यापेचज्ञापकादिति भावः । जङ्घनीति, जवन्ति जङ्घतः जनति । जङ्खनिता । श्तिपा निर्देशाज्जादेशो न, जहि । भजनीत , अजङ्घन् । जङ्ग. भ्यात् । आशिषि तु वध्यात् । अवधीत् अवधिष्टामित्यादि । वधादेशस्य द्वित्वं अजगताम् अजग्मुः । अजान् अजातम् अजङ्गत । अजङ्गमम् अजङ्गन्व अजङ्गन्म। लुडि अजङ्गमीदित्यत्र 'पुषादिद्युताय्लूदित:--' इत्यलमाशङ्कथाह अनुबन्धेति । हन्तेर्यलगिति । हिंसाथै क्रियासमभिहारे, गत्यर्थत्वे तु कौटिल्य इति बोध्यम् । हन्तेरित्यनुवत्येति । तथा च 'श्तिपा शपा-' इति निषेधात्कथमिह हन्तेः कुत्वमित्यांक्षेपः । गुण इति । 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वयः । 'एकाचो द्वे प्रथमस्य' इत्यत्र एकाज्ग्रहणाद्यङलुकि द्विवचनस्याप्रवृत्त्या अभ्यासाभावाद् 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानं व्यर्थ सत् 'श्तिपा शपाइत्यादिनिषेधस्य कचिद्यङ्लुकि अप्रवृत्ति ज्ञापयतीत्यर्थः । नन्वेकान्ग्रहणविधेरेव यङ्लुकि क्वचिदप्रवृत्तिज्ञापनलाभेऽपि हन्तः इति श्तिपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्तिः स्यादित्यत आह सामान्यापेक्षेति । 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाज्ग्रहणस्यानित्यत्वं ज्ञापयत् तह चनोपात्तत्वसामान्यात् 'श्तिपा शपा-' इत्यादिसर्वनिषेधानां यलुकि कचिदप्रवृत्तिं ज्ञापयतीत्यर्थः । इति भाव इति । न्यासकृत इति शेषः । जङ्घनीतीति । 'नुगतः-' इति नुक् । जङ्घत इति । 'अनुदात्तोपदेश-' इत्यनुनासिकलोपः । जञ्जतीति । 'गमहन-' इत्युपधालोपः। जङ्घनितेति । एकाग्रहणादिरिनषेधो न । जङ्घहीत्यत्र 'इन्तेजः' इत्याशङ्क्याह शितपेति । अजवनिति । लङस्तिपि ईडभावे अजङ्घन् त् जङ्गमीतीति । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । जङ्ग्मतीति । 'गमहन-' इत्युपधालोपः । अजङ्गन्निति । ईट्पक्षे त्वजङ्गमीत् । अजङ्गताम् । अजग्मुः। अजङ्गमीः । अजङ्गतम् । अजात । अजङ्गमम् । अजन्व । अजगन्म । सामन्यापेक्षेति । अयं भावः-एकाच इत्यत्रैकाग्रहणादाङ्लुकि द्विवचनं न कुत्रापि प्राप्नोति । तथा च 'गुणो यङ्लुकोः' इत्यभ्यासस्य विधीयमानो गुणो द्विर्वचनं विना निवेशमलभमानः सन् 'श्तिपाशपा-' इति सर्वेषामपि निषेधानां क्वचि. डब्लुक्यप्रवृत्तिं ज्ञापयतीति । तथा च प्रयुज्यते-'राजा वृत्रमजङ्घनत्' इत्यादि । Page #490 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८७ तु न भवति, स्थानिवस्वेन 'अनम्यासस्य' इति निषेधात् । तद्धि समानाधिकरणं धातोर्विशेषणम् , बहुव्रीहिबलात् । आयूर्वात्तु 'प्राडो यमहना' (सू २६६१) इत्यात्मनेपदम् , माजते इत्यादि । 'उत्परस्य-' (सू २६३७) इति तपरस्वान्न गुणः, 'हलि च' (सू ३५० ) इति दीर्घस्त स्यादेव, तस्या. इति स्थिते हल्ब्यादिलोप इति भावः । आशिषि तु वध्यादिति । जङ्घम् इत्यस्मादाशीलिङि 'हनो वध लिङि' इति वधादेशः, प्रकृतिप्रहणेन यङ्लुगन्तस्यापि प्रहणादिति भावः। अवधीदिति । जङ्घन् इत्यस्माल्लुस्तिपि 'लुडि च' इति वधादेशे 'अस्तिसिचः-' इति नित्यमीडिति भावः । ननु हनो यङ्लुगन्ताद् श्राशी. लिङि लुरुश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्वं कुतो न स्यादित्यत आह वधादेशस्य द्वित्वं तु न भवतीति । कुत इत्यत आह स्थानिवत्वेनेति । वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विवेचनस्य स्थाने वधादेशः। तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः । ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु । द्वित्वं तु दुर्वारम् । साभ्यासत्वेऽप्यभ्यासानात्मकत्वाद् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासस्य द्वित्वनिषेधादित्यत आह तद्धीति। धात्ववयवस्य अभ्यासस्येति नार्थः । किंतु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येवम् अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषणमित्यर्थः । नन्वेवमपि न अभ्यासः अनभ्यास इति. विग्रहे द्वित्वं दुर्निवारमेव, वधादेशस्य स्थानिवत्त्वेन साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह बहुव्रीहिबलादिति । न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थः । प्रकृते च वधादेशस्य स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान द्वित्वमिति भावः । प्रापूर्वात्त्विति । यलुगन्ताद्धनधातोरिति शेषः । 'प्राडो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्, प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । उत्परस्येति । चर गतौ भक्षणे च, अस्माद्यङ्लुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् । 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्वम्, 'हलि च' इति दीर्घः । चञ्चूर्तीति रूपम् । तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न, उदिति तपरकरणसामर्थ्यात् । अन्यथा उरित्युक्तेऽपि 'भाव्यमानोऽण सवर्णान् न द्वित्वं तु न भवतीति । वध्यात् अवधीदित्यत्र कृतद्विर्वचनस्य 'हनो वध लिङि', 'लुकि च' इति वधादेशात्पुनद्वित्वं न भवतीत्यर्थः । तत्र हेतुमाह स्थानिवत्त्वेनेति । आपूर्वादिति । प्रकृतिप्रहणे यङ्लुगन्तस्यापि प्रहणादिति भावः । Page #491 -------------------------------------------------------------------------- ________________ ४८८ ] सिद्धान्तकौमुदी। सलकासिद्धस्वेन तपरस्वनिवर्त्यवायोगात् , चम्चुरीति, चम्चूर्ति चन्चूर्तः चन्चुरति । अचम्चुरीत् , अचम्चूः । चङ्खनीति, चङ्खन्ति । 'जनसन-' (सू २५०४) इत्यात्वम्, चलातः । 'गमहन-' (सू २३६३ ) इत्युपधा लोपः, चलनति । चलाहि । चलानानि । अचङ्खनीत् , अचङ्खन् । अचङ्ख्नुः । 'ये विभाषा' (सू २३१६), चलायात् , चवन्यात् । प्रचलनीत्, अचङ्खानीत् । 'उता वृद्धि:-' (स २४४३) इत्यत्र 'नाम्यस्तस्य-' इत्यनुवृत्तेस्तो वृद्धिर्न, योयोति, योयवीति । अयोयवीत् , अयोयोत् । योयुयात् । प्राशिषि दीर्घः योयूय त् । अयोयावीत् । गृह्णाति' इत्येव दीर्घादिव्यावृत्तेरित्यर्थः । ननु उदिति तपरकरगाद्यथा गुणो निवर्तते तथा 'हलि च' इति दीर्घोऽपि निवर्तेत इत्यत आह हलि चेति दीर्घस्तु स्यादेवेति । कुत इत्यत आह तस्येति । हलि च' इति दीर्घशास्त्रस्य त्रैपादिकत्वेन 'उत्परस्यातः' इति शास्त्रं प्रत्यसिद्धतया तपरकरणेन तन्निवृत्तेरसंभवादित्यर्थः । वस्तुतस्तु गुणस्यापि बहिरङ्गतया असिद्धत्वात्तपरत्वनिवर्त्यत्वं न भवति । अत एव विप्रतिषेधसूत्रे भाष्ये 'उदोष्ठय-' इत्युत्त्वे पोपूर्यते इत्यत्राभ्यासगुणो दृश्यमान उपपद्यत इति शब्देन्दुशेखरे प्रपञ्चितम् । अचञ्चुरिति । लङस्तिपि ईडभावे हल्ङयादिना तलोपे प्रत्ययलक्षणेन पदान्तत्वाद् वोरुपधाया:-' इति दीर्घः । खनु अवदारणे, अस्माद्यङ्लुकि उदाहरति चङ्गनीतीति । चढाहीति । हेरपित्त्वेन ङित्त्वाद् 'जनसन-' इत्यात्त्वम् । अचङ्गनीदिति । 'अस्तिसिचः-' इति नित्यमीट् । 'अतो हलादेः-' इति वृद्धिविकल्पः । युधातोः योयोतीत्यत्र 'उतो वृद्धिः-' इति वृद्धिवाशङ्कयाह उतो वृद्धिरित्यत्रेति । आशिषि चञ्चूर्तीति । चरतिर्गतौ भक्षणे च । 'चरफलोश्च' इत्यभ्यासस्य नुक् । 'उत्परस्यातः' इत्युत्वम् । 'हलि च' इति दीर्षः । अचञ्चूरित्यत्र तु पदान्तविषयत्वाद् 'वोरुपधायाः-' इति दोघः। चङ्कनीतीति । खनु अवदाररे । चकात इति । यत्तु केचिद्धातुग्रहणेन कृतं कार्य यङ्लुकि वेति ‘जनसन-' इत्यात्वाभाव 'अनुनासि. कस्य विझलो:-' इति दीर्घोऽपि न भवति । किप्साहचर्यादि भलादिः कृदेव तत्र गृह्यते न तु तिकित्यभ्युपेत्य चलन्त इति रूपमाहुस्तदयुक्तम् । धातुग्रहणेन कृतस्य यङ्लुक्यप्रवृत्तौ मानाभावात् । सत्यपि प्रमाणे श्रात्वं वेति विकल्पोक्त्या चशात इति रूपं केन वार्यताम् । यच्चोक्तम् 'अनुनासिकस्य-' इति सूत्रे किप्साहचर्याज्झलादिरपि कृदेव गृह्यत इति तदप्ययुक्तमेव । यदि हि कृदेव विप् स्यात्तदा साहचर्योक्तिः सङ्गच्छेत किं तु कृद्भिन्नोऽप्यस्येवाचारविप् । अत एव राजानति चर्माणति इत्यादौ माधवादिभिः किनिमित्तो दीर्घ उक्तः । चलाहीति । हेरपित्वेन ङित्त्वाद् 'जन. Page #492 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४८६ नोनवीति, नोनोति । जाहेति, जाहाति । •ई हल्यघोः' (सू २४६७) जाहीतः। इह 'जहातेश्च' (सू २४६८ ) 'श्रा च हो' : (सू २४६६) 'लोपो यि' (स् २१००) 'घुमास्था-' (सू २४६२) 'एलिङि' (सू २३७४) इत्येते पश्चापि न भवन्ति, श्तिपा निर्देशात् । जाहति । जाहासि, जाहेषि जाहीथः जाहीथ । दीर्घ इति । 'अकृत्सार्वधातुकयो:-' इत्यनेनेति भावः । अयोयावीदिति । ईटि सिचि वृद्धिः । नुधातोरपि युधातुवद्रूपाणीति मत्वाह नोनवीतीति । हाल्हाकोर्यङ्लुकि तुल्यानि रूपाणि । ङित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेक्वत्वादिति मत्वाह जाहेतीति । हाहाकार्यङ्लुगन्ताल्लटस्तिपि ईटि आद्गुणे रूपम् । न च हाङोऽभ्यासस्य 'भृञामित् इति इत्त्वम् , हाकस्तु तन्नास्ति, मृञ् माङ् ओहाङ् एषां त्रयाणामेव तत्र ग्रहणात् । तत् कथं हाहाकोस्तुल्यत्वमिति शङ्कयम् , 'भृञामित्' इत्यस्य श्लावेव प्रवृत्तेः । न चाकित इति निषेधाद् हाकोऽभ्यासस्य दार्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् , क् इत् यस्य स कित् , न विद्यते किद् यस्य स अकित् , तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् । इह च हाको धातोः कित्त्वेऽपि न किद्वत्त्वम् । तदभ्यासस्य तु दूरेतरां न किद्वत्त्वम् । 'द्विः प्रयोगो द्विवचनं षाष्ठम्' इति सिद्धान्तात् । बहुव्रीह्याश्रयणसामर्थ्यादेव व्यपदेशिवत्त्वेन हाको न किद्वत्त्वम् । अतो हाकोऽप्यभ्यासदी? निर्बाध इति भावः । जाहीत इति । हाहाकोस्तसि ईत्वमेव । ननु हाको 'जहातेश्व' इति इत्त्वविकल्पः कुतो नेत्यत आह इहेति । हलादौ क्लिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्पः, तथा 'आ च हौ' इति जहातेही परे प्रात्वमित्त्वमीत्वं च, तथा 'लोपो यि' इति यादौ सार्वधातुके जहातेराल्लोपश्च, तथा 'घुमास्था-' इति जहातेहलादौ वित्यार्धधातुके ईत्वं च, तथा 'एलिडि' इति जहातरार्धधातुके किति लिङयेत्त्वं च इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थः । कुत इत्यत आह शितपेति । एवं च जाहीत इत्यत्र 'ई हल्यघोः' इति ईत्त्वमेव, न त्वित्त्वविकल्प इति स्थितम्। जाहतीति । 'अदभ्यस्तात्' इत्यदादेशः, "श्नाभ्यस्तयो:-' इत्याल्लोपः । जाहांचकार । जाहिता । जाहिष्यति । जाहेतु, सन-' इत्यात्वम् । श्रचढानीदिति । 'अतो हलादेः-' इति वा वृद्धिः । जाहेतीत्यादि । हाहाकोस्तुल्यानि रूपाणि। ङित्त्वप्रयुक्तस्यात्मनेपदस्य यङ्लुक्य. प्रवृत्तेः । “भृञामित्' इति हाङ इत्त्वस्य श्लुनिमित्ताभ्यासस्यैव विहितत्वाच्च । न च अकित इति निषेधेन हाकोऽभ्यासस्य दी| दुर्लभ इति कथमुभयोस्तुल्यरूपतेति शङ्कयम् , अकित इत्यत्र हि न विद्यते किद्यस्याभ्यासस्येति बहुव्रीहिराश्रीयते, तेन "द्विःप्रयोगो द्विवेचनं पाष्टम्' इत्यभ्युपगमाद्धातोः कित्त्वे अभ्यासस्य कित्त्वेऽपि वनी Page #493 -------------------------------------------------------------------------- ________________ ४६० ] सिद्धान्तकौमुदी । { यहलु 9 जाहीहि । श्रजात्, अजाहात् अजाहीताम् अजाहुः । जाहीयात् । श्राशिषि जाहायात् । अजाहासीत् श्रजाहासिष्टाम् । श्रजाहिष्यत् । लुका लुप्ते प्रत्ययलक्षणाभावात् ' स्वपिस्यमि-' ( सू २६४५ ) इत्युत्वं न, 'रुदादिभ्यः -' ( सू २४७४ ) इति गणनिर्दिष्टत्वादियन सास्वपीति, सास्वप्ति सास्वतः सास्वापति । असास्वपीत्, असास्वप् । सास्वप्यात् । श्राशिषि तु 'वचिस्वपि -' ( सू २४०९ ) इत्युश्वम्, सासुध्यात् । श्रसास्वापीत् श्रसास्वपीत् । २६५२ रुग्रिकौ च लुकि । ( ७-४-६१ ) ऋदुपधस्य धातोरभ्यासस्य रुक्, रिक्, रीक् एते श्रागमाः स्युर्यङ्लुकि । २६५३ ऋतश्च । ( ७-४ - १२) ऋदन्तधातोरपि " जाहातु, जाहीतात् जाहीताम् जातु । जाहीहीति । हेरपित्वेन ङित्त्वादीत्त्वम् । इद्द 'आच हौं' इति न । विधिलिब्याह जाहीयादिति । 'ई हल्यघा:' इति ईत्त्वमेव । 'लोपो यि' इत्याल्लोपस्तु न । आशिषि जाहायादिति । इह 'घुमास्था-' इति ईत्त्वं न । 'एर्लिङि' इत्यपि न । जाहासीदिति । 'यमरम-' इति सगिटौ । ञि ष्वप् शये । अस्य यङ्लुकि 'स्वपिस्यमिव्येषां यङि इति सप्रसारणमाशङ्कयाह लुका लुप्त इति । उत्त्वं नेति । वस्य संप्रसारणं नेत्यर्थः । इडभावपचे 'रुदादिभ्यः -' इति इटमाशङ्कयाह रुदादिभ्य इति । असास्वप् इति । लङस्तिपि ईडभावे इल्यादिलोपः । असास्वापीत् इति । 'अतो हलादे:-' इति वृद्धिविकल्पः । 'अस्तिसिच:-' इति नित्यमीट् । रुग्रिकौ च लुकि । 'रीगृदुपधस्य च' इत्यत ऋदुपधस्येत्यनुवर्तते । रिगपि इह चकारात् समुच्चीयते । 'अत्र लोपः -' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुको:' इत्यतो यङ्ग्रहणं च तदाह ऋदुपधस्येत्यादिना । रुकि उकार उच्चारणार्थः । रिकि तु इकारः श्रूय्त एव । एवं रोकि ईकारश्च व्याख्यानात् । ऋतश्च । तथेति । श्रभ्यासस्य रुक् रिक् रीक् एते श्रागमाः स्युर्यब्लुकीत्यर्थः । वृतु वर्तने, श्रस्माद्यङ्लुगन्ताद् वनृत् इत्यम्माल्लटस्तिपि ईट्पक्षे वञ्चतीत्यादाविव कित्त्वाभावान्न दोषः । किं च द्वित्वाभावे केवलस्यार्थवत्त्वेऽपि द्विवे सति समुदाय एवार्थवानिति हि सर्वसंमतम् । तथा कित्त्वमपि समुदायस्यैवास्तु, न तु प्रत्यवयवमिति नास्त्येव दीर्घे प्रतिबन्धः । जाहीयादिति । 'ई इल्यघोः' इतीत्वम् । लुका लुप्त इति । सर्वविधिभ्यो लुग्विधेर्बलीयस्त्वादकृतव्यूहपरिभाषया च लुकः पूर्वं न शङ्कयमेवेति भावः । उत्वं नेति । फलितार्थकथनमिदम् । 'खपिस्यमि-' इत्यादिना विधीयमानं यत्संप्रसारणं तन्नेत्यर्थः । असास्वापीदिति । 'तो हलादे:- ' इति विकल्पेन वृद्धिः । रुग्रिकौ च । चकारेण 'रीगृदुपधस्य -' इत्यतो रीगनुकृष्यते । रुक उकार उच्चारणार्थः । ऋतश्च । ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्या Page #494 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालननोरमा-तत्ववोधिनीसहिता । [ ४६१ तथा । वर्वृतीति, वरिवृतीति, वरीवृतीति । वर्वर्ति, वरिवर्ति, वरीवर्ति । वर्वृत्तः, वरिवृत्तः, वरीवृत्तः । वंर्वृतति, वरिवृतत्ति, वरीवृतति । वर्वसमास, वरिवर्तमास, वरीवर्तामास । वर्वर्तिता, वरिवर्तिता वरीवर्तिता । गणनिर्दिष्टत्वाद् 'न वृद्भ्यश्रतुर्भ्यः' ( सू २३४८ ) इति न । वर्वर्तिष्यति, वरिवर्तिष्यति, वरी. वर्तिष्यति । श्रववृतीत्, अवरिवृतीत्, अवरीवृतीत् । अवर्त, अवरिवर्त, श्रववत् । सिपि 'दश्च' ( सू २४६८ ) इति रुत्वपत्ते 'रो रि' ( सू १७३ ) अवर्वाः, अवरिवाः, अवरीवाः । गण निर्दिष्टत्वादङ् न, अवर्वर्तीत्, अवरिवर्तीत्, अवरीवर्तीत् । चर्करीति, चर्कर्ति, चरिकर्ति, चरीकर्ति चर्कृतः चक्रेति । चर्करांचकार । चर्करिता | अचर्करीत् श्रचर्कः । चर्कृयात् । श्राशिषि रिङ्, " चर्क्रियात् । लुङि श्रचर्कारीत् । 'ऋतश्च' ( सू २६५३ ) इति तपरत्वाश्चेह | कु विक्षेपे चाकर्ति । तावर्ति तातीर्तः तातिरति । तातीहि । तातराणि । श्रतात - 1 अभ्यासस्य क्रमेण रुकं रिकं रीकं चोदाहरति वर्वृतीति, वरिवृतीति, वरीवृतीति इति । इट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति निषेधान्न लघूपधगुणः । ईड भावेऽपि रुगाद्यागमत्रयमुदाहरति वर्वर्तीत्यादि । इति नेति इरिनषेधो नेत्यर्थः । लोटिवर्ऋती, वर्वर्तु, वर्तृत्तात् वर्वृत्ताम् वर्धृततु । वृर्वृद्धि । वर्वर्तानि । लङस्तिपि ईटि आह वर्वृतीदिति । इडभावे त्वाह अववत् इति । हल्यादिना तिपो लोपः । 'रात्सस्य' इति नियमान्न संयोगान्तलोपः । श्रवर्वा इति । लङः सिपि वस् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वे 'रो रि' इति पूर्वरेफस्य लोपे 'ठूलोपे -' इति दीर्घे हल्ड्यादिना सिपो लोपे रेफस्य विसर्गे इति भावः । अङ् नेति । 'पुषादिद्युतादि-' इत्यनेनेति शेषः । ' अस्तिसिचः -' इति नित्यमीट् । अथ 'डु कृञ् करणे' इति धातोरुदाहरति चर्करीतीत्यादि । चर्कृयादिति । विधिलिङस्तिङः सार्वधातुकत्वाद् 'प्रकृत्सार्वधातुकयोः -' इति दीर्घो न । श्राशिषीति । आशीर्लिङ श्रार्धधातुकत्वाद् 'रिङ् शयग्लिङ्क्षु' इति रिङिति भावः । लुङि चर्कारीदिति । सिचि वृद्धिः । ऋतश्च इति तपरत्वातस्य योऽभ्यासस्तस्येत्यर्थः । ऋदन्ताद्धातोरिति पाठस्तु फलितार्थकथनपरतया नेयः । लोटि वर्वृती ३ । वर्वर्तु ३ । वर्वृत्तात् । वर्वृत्ताम् ३ | वर्वृततु ३ । वर्बृद्धि ३ । अनेति । 'पुषादियुतादि -' इत्यनेन । चर्करीतीति । डुकृञ् करणे । चर्कयादिति । सार्वधातुकत्वाद् 'अकृत्सार्व -' इति न दीर्घः । लुङि 'सिचि वृद्धि:-' इति वृद्धिः । श्रचर्कारीत् ३ । श्रचर्कारिष्टाम् ३ । अचर्कारिषुः ३ | अचर्कारीः ३ । चाकर्तीति । ईट्पक्षे चाकरीति । लोटि चाकरीतु, चाकर्तु, चाकीर्तात् । 1 Page #495 -------------------------------------------------------------------------- ________________ ४६२ ] सिद्धान्तकौमुदी। [ यङ्लुक्. रीत् , अतातः प्रतातीाम् अतातरुः । अतातारीत् अतातारिष्टामित्यादि । अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्वं रपरस्त्रम्, 'हल्लादिः शेषः' (सू २१७६ ), रुक, रिग्रीकोस्तु 'अभ्यासस्यासवणे' (सू २२६० ) इति इयङ्, अरर्ति, अरियति । अररीति, अरियरीति । अतः, अरियतः । मि अत्, यण, न्नेहेति । रुग्रिग्रीक इति शेषः । चाकर्तीति । ईडभावे रूपम् । न चाभ्यासहखत्वे 'रीगृत्वत:-' इति रीक् शङ्कयः, नित्यत्वादुरदत्त्वस्य प्राप्तेः । चाकीर्तः चाकिरति इत्यादि । छित्त्वाद् गुणाभावे ऋत इत्त्वं रपरत्वम् । ईटि चाकरीति चाकीर्तः चाकि रति । चाकरांचकार । चाकरिता । चाकर्तु, चाकोर्तात् चाकिरतु । चाकीर्हि । चाकिराणि । लकि अचाकरीत् , अचाकः अचाकीर्ताम् अचाकरुः । विधावाशिषि च चाकीर्यात् । यासुटो ङित्त्वान्न गुणः । इत्त्वं 'हलि च' इति दीर्घः । चाकीर्याताम् । चाकीर्यास्ताम् इत्यादि । लुङि अचाकारीत् अचाकारिष्टाम् इत्यादि । एवं 'तृ प्लवनतरणयोः' इत्यस्यापि रूपाणि । अद्वैतदीपिकायां तु चोद्यं नावतरीतर्तीति लेखकप्रमादः । चोद्यं तु नावतातीति पाठः प्रामाणिकः । अतरिति । 'सूचिसूत्रि-' इत्यादिना ऋधातोर्य । तस्य लुक् । व्यपदेशिवत्त्वेन ऋ इत्यस्य श्रादिभुतादचः परत्वाद् द्वितीयकाच्वाच्च द्वित्वम् । अभ्यासऋवर्णस्य अत्त्वे रपरत्वे अर् ऋ इति स्थिते हलादिशेषण रेफस्य निवृत्तिः । अ ऋ इति स्थिते अभ्यासस्य रुक । लटस्तिपि ईडभावे अर् ऋ ति इति स्थिते, तिपि ऋकारस्य गुणे प्रकारे परे सति, अरीति रूपमित्यर्थः । रिग्रीकोस्त्विति । यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे श्र ऋ इति स्थिते रिकि रीकि च कृते तिपि उत्तरखण्डस्य ऋकारस्य गुणे अकारे रपरे कृते अरि अति अरी अर्तीति स्थिते अभ्यासे रेफादिवर्णस्य यणं बाधित्वा 'अभ्यासस्यासवर्णे' इति इयडि अरियर्तीति रिप्रीकोस्तुल्यं रूपमित्यर्थः । अथ लटस्तिपि ईट्पक्षे आह अररीति, अरियरीति । अर्ऋत इति । रुकि तसि रूपम् । डित्त्वान्न गुणः । अरियत इति । द्वित्वे उरदत्त्वे हलादिशेष अऋ तस् इति स्थिते रिकि रीकि च कृते इयडादेशे रूपम् । झि अदिति । मि इत्यविभक्तिचाकीर्ताम् । चाकिरतु । चाकीर्हि । लछि अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । लिङि चाकीर्यात् । आशिषि तु चाकीर्यास्ताम् । लुङि अचाकारीत् । अचाकारिष्टाम् । एवं तातरीतीत्यादि । अर्तेरिति । भौवादिकजौहोत्यादिकयोग्रहणम् । उरदत्वमिति । केचित्तु 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणमाहुः । फले तु न विशेषः। रिग्रीकोस्त्विति । एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति Page #496 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६३ रुको 'रो रि' ( सू १७३ ) इति लोपः, न च तस्मिन्कर्तव्ये यणः स्थानिवत्वम्, पूर्वत्रासिद्धे तन्निषेधात्, आरति, धरियति । लिङि तिपा निर्देशाद् 'गुणोऽर्ति-' ( सू २३८० ) इति गुणो न । रिङ्, रलोपः दीर्घः श्रारियात्, अरि 1 > कनिर्देश उदाहरणसूचनार्थः । 'अदभ्यस्तात्' इति ः अदादेश इति यावत् । यणिति । रुकि कृते अर्ऋ प्रति इति स्थिते ऋकारस्य यण् रेफ इत्यर्थः । तथा च अर् र् अतीति स्थिते आह रुको रो रीति लोप इति । ननु रेफस्य लोपे कर्तव्ये यणादेशसंपन्नस्य रेफस्य ' अचः परस्मिन् -' इति स्थानिवत्त्वाद् ऋकारपरकत्वाद्रेफपरकत्वाभावात् कथं पूर्वरेफस्य लोप इत्यत श्राह पूर्वत्रासिद्धे तनिषेधादिति । पूर्वत्रासिद्धीयकार्ये कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः । आरतीति । अर् र् अति इति स्थिते पूर्वरेफस्य लोपे सति 'ठूलोपे -' इति दीर्घः । न च यणः स्थानिवत्त्वं शक्यम्, दीर्घविधौ तन्निषेधादिति भावः । अरियतीति । द्वित्वे उरदत्त्वे हलादिशेषे रिकि रीकि च कृते, परत्वादभ्यासस्य इयङि, ततो यणि रिग्रीकोस्तुल्यमेव रूपमित्यर्थः । अरर्षि, श्ररियर्षि अरषि, अरियरीष । अः अरियूथः । अरमिं, अरियमिं अररीमि, अरियरीमि । अवः, अरियूवः । अररांचकार, अरियरांचकार । अररिता, अरियरिता । अररिष्यति, अरियरिष्यति । अरतु, अरियर्तु, अररीतु, अरियरीतु अर्ऋतात् श्ररिवृतात् । ताम्, अरियृताम् । आरतु, अरियूतु । अहि, श्ररिहि । श्ररराणि, अरियराणि । अरराव, अरियराव । लङि आरः, आरियः आररीत्, आरियरीत् । श्रर्ऋताम्, आरियृताम् । श्रररुः, श्ररियरुः । श्ररः श्रारियः आररी, आरियरीः । श्रऋतम्, आरियृतम् । आर्ऋत, आरिवृत । श्रररम्, आरियरम् । ऋव, आरियृव । विधिलिङि अर्ऋयात्, अरियृयात् । अयाताम् अरियृयाताम् । श्रयुः, अरियूयुः इत्यादि । आशीर्लिङि विशेषमाह लिङि शितपेति । रुकि अर् ऋयात् इति स्थिते 'अर्ति' इति श्तिपा निर्देशाद् 'गुणोऽर्ति -' इति गुणो नेत्यर्थः । रिङिति । ऋकारस्येति शेषः । तथा च अर् रि यात् इति स्थिते आह दीर्घ इति । 'रो रि' इति लोपे 'ठूलोपे -' इति दीर्घ इत्यर्थः । तथा च परिनिष्ठितमाह आरियादिति । भावः । आरतीति । 'रो रि' इति लोपे 'ठूलोपे -' इति दीर्घः । 'दीर्घोऽकितः ' इति दीर्घस्तु न भवति कित्त्वात् । अरियतीति । परत्वात्पूर्वमियङ् । ततो यण् । रिप्रीकोस्तुल्यमिदम् । मध्यमोत्तमयोस्तु । श्ररर्षि । अरियर्षि । अररीषि । अरियरीषि । अर्ऋथः । अरियृथः । अरर्मि । अरयर्मि । अररीमि । अरियरीमि । अर्ऋवः । अरियृवः । लिटि अररांचकार । रिप्रीकोस्तु । श्ररियरांचकार । लुटि अररिता । 1 Page #497 -------------------------------------------------------------------------- ________________ ४६४ ] सिद्धान्तकौमुदी । [ यङ्लुक यूयात् । गृहू ग्रहणे, जगृहीति, जर्गर्दि जगृढः जगृहति । श्रजर्ध । गृहाते. रिप्रीकोस्त्वाह अरिप्रियादिति । अरि ऋ यात्, अरी ऋ यात् इति स्थिते वर्णस्य इङ् ऋकारस्य रिङ् । 'लोपो व्योः -' इति यलं पस्तु न, बहिरङ्गत्वेन रिङोsसिद्धत्वाद् 'अचः परस्मिन् -' इति स्थानिवत्त्वाच | 'न पदान्त-' इति निषेधस्तु न शङ्कयः, 'स्वरदीर्घयलोपेषु लोपरूपाजादेश एव स्थानिवत्' इत्यु. क्लेरित्यलम् । लुङि श्रारारीत् श्रारियारीत् । लुङि श्राररिष्यत् श्ररियरिष्यत् । गृहू ग्रहणे इति । ऋदुपधोऽयम् । यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अभ्या सस्य रुग्रिग्रीकः, तदाह जगृहीतीत्यादि । इट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणनिषेधः । ईडभावे त्वाह जर्गदि इत्यादि । जर्गृह् ति इति स्थिते लघूपधगुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः । 'यो मयः -' इति शिष्टस्य ढस्य द्वित्वविकल्पः । एवं जरिगर्दि, जरीगर्दि । अर्गृढ इति । रुक्, ढत्वधत्वष्टुत्वढलोपाः । ङित्त्वान्न गुणः । एवं जरिगृढः जरीगृढः । जगृहतीति । 'प्रदभ्यस्तात्' इत्यत् । जर्गृहोषि, जरिगृहीषि, जरीगृहीषि | 'नाभ्यस्तस्याचि । रिभीकोस्तु श्ररियरिता । अररिष्यति । अरियरिष्यति । श्रतु । श्रयि । अतात् । श्ररियृतात् । श्रर्ऋताम् । श्ररिवृताम् । श्ररतु | अरितु । श्रऋहि । आरेयृहि । अरराणि । अरियरारी । श्ररराव । श्ररियराव | ल े श्ररः श्ररियः । आररीत् । श्रारियरीत् । श्रताम् । आरियृताम् । आररुः । श्ररिहः । आः । आरियः । आररीः । श्ररियरीः । ऋतम् । श्ररियृतम् । श्रऋत । आरिवृत । आररम् । श्ररियरम् । ऋत्र । श्ररिव । विलिङि श्रयात् । अरियृयात् । अर्ऋयाताम् । अरियृयाताम् । श्रऋयुः । लिङीति । श्रशीलिङीत्यर्थः । श्ररिप्रियादिति । रिग्रीको:- अरिय इति स्थिते लिङि रिड् । बहिरङ्गत्वेन रिोऽसिद्धत्वाद्यलोपो न भवति, 'अचः परस्मिन् -' इति स्थानिवत्वाच्च । न च 'न पदान्त-' इति निषेधः शङ्कयः, स्वरदीर्घयलोपेषु जोपरूपाजादेश एव न स्थानिवदित्युक्तत्वात् । न च कृतव्यूह परिभाषया इयङ् नेति शङ्कथम्, रिख: स्थाने त्वेन निमित्त विनाशाभावाद् उक्तपरिभाषाया अप्रवृत्तेः । अतएव अरियतीत्यपि सिद्धम् । तत्रापि यः स्थानिवत्त्वेन निमित्तविनाशाभावात् तत्परिभाषाया अप्रवृत्तेरियको निर्बाधत्वात् । क्वचित्तु मूलपुस्तकेंषु परत्वान्नित्यत्वाच्च पूर्वं रिडि कृते इयको वृत्तिरित्याशयेन श्रार• रियात् श्ररीरियादिति पठ्यते, तदापाततः । श्ररितीति रूपसिद्ध्या पूर्वोत्तरग्रन्थयो विरोधापत्तेः । लुङि आरारीत् । श्ररियारीत् । लाई श्राररिष्यत् । श्रारियरिष्यत् । जगृहीतीति । 'नाभ्यस्तस्याचि -' इति गुणनिषेधः । मध्यमोत्तमयोस्तु Page #498 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६५ स्तु जाग्रहीति, जाग्राढि । तसादौ किनिमित्तं संप्रसारणम् , तस्य बहिरङ्गत्वेनासिद्धत्वाच रुगादयः, जागृढः जागृहति । जाग्रहीषि, जाघ्रति । लुटि जाग्र. पिति-' इति न लघूपधगुणः । जर्घर्ति, जरिवर्ति, जरीघर्दि । जर्मूढः, जरिगृढः, जरीगुढः । जर्गृढ, जरिगृढ, जरीगृढ । जहीमि, जरिगृहोमि, जरीगृहीमि, जर्गझि, जरिगीि, जरीगमि । जहः, जरिगृह्वः, जरीगृहः । जाह्मः, जरिगृह्मः, जरीगृह्मः। जर्गचिकार, जरिगचिकार, जरीगचिकार । जर्गर्हिता, जरिगर्हिता, जरीगर्हिता। जर्हिष्यति, जरिगर्हिष्यति, जरीगर्हिष्यति। जर्गृहीतु, जरिगृहीतु, जरीगृहीतु, जगई, जरिगहुँ, जरीग? । जगुढात् , जारगृढात् , जरीगृढात् । जढाम् , जरिगृढाम् , जरीगृढाम् । जहतु, जरिंगृहतु, जरीगृहतु । जढि, जरिगृढि, जरीगृढि । जहाणि, जरिगृहाणि, जरीगृहाणि । लङि अजर्गृहीत् , अजरिगृहीत् , अजरीगृहीत् । ईडभावे तु अजर्गहे त् इति स्थिते हल्ल्यादिना तलोपे हस्य ढत्वे गस्य भष् घकारः। अजघर्ट अजरिघट्ट अजरीघ । एकाग्रहणे सत्यपीह यङ्लुकि भष्, 'गुणो यङ्लुकोः' इत्यनेन 'श्तिपा शपा-' इति निषेधस्यानित्यत्वज्ञापनादित्याहुः । अजPढाम् ३ अजहुः ३ । अजहीः ३ अजर्घट्ट ३ अजयृढम् ३ अजयूँढ ३ अजहम् ३ अजह ३ अजह्म ३। जद्यात् ३ । लुङि 'अस्तिसिचः-' इति नित्यमीट् । अजर्गहीत् ३ । अजगर्हिष्यत् । गृहातेस्त्विति । 'ग्रह उपदाने' इत्यस्मादित्यर्थः। अदुपधोऽयम् । ईटि आह जाग्रहीतीति । यो लुका लुप्तत्वात् तिपः पित्त्वाच्च 'ग्रहिज्या-' इति संप्रसारणं नेति भावः । ईडभावे त्वाह जाग्राढीति । जाग्रह् ति इति स्थिते ढत्वधत्वष्टुत्वढलोपदीर्घाः। जाग्रह तस् इति स्थिते आह तसादाविति । कृते संप्रसारणे ऋदुपधत्वाद् रुगादीनाशङ्कयाह तस्येति । संप्रसारणस्यत्यर्थः । जागृढ इति । ढत्वधत्वष्टुत्वढलोपाः । 'ठूलोपे-' इति दीर्घस्तु जहीषि ३ । जर्घति ३ । जर्मूढः ३ । जहीमि ३ । जर्गमि ३ जहः ३ । जह्मः ३ । जहांचकार । जर्गर्हिता। जरीगर्हिता । इहानुबन्धनिर्देशादूदिल्लक्षण इडिकल्पो न । जहीतु । जगे? । जढाम् । जहतु ३ । जढि ३ । मिपि जहाणि ३ । लङि अजहीत् ३ । ईडभावे “एकाच-' इति भष्भावः । अजघर्ट ३ । यद्यपि इह यत्रैकाग्रहणं चेति निषेधाद्भभावो दुर्लभस्तथापि 'गुणो यङ्. लुकोः' इत्यनेन 'श्तिपा शपा-' इत्यादिनिषेधस्यानित्यत्वज्ञापनाद् भष्भावोऽत्र प्रवर्तते इत्याहुः । श्रजढाम् । अजहुः ३ । अजय॒हीः । अजर्घ ३ अजघर्ड ३ अहम् ३ । अजगुह्न ३ । जह्यात् ३। अजनहीत् । अजनहिष्टाम् ३ । अजगर्हिष्यत् । जाग्रहीतीति । प्रह उपादाने । यो लुका लुप्तत्वात्तन्निमित्तं 'अहिज्या-' Page #499 -------------------------------------------------------------------------- ________________ ४६६ ] सिद्धान्तकौमुदी। [ यङ्लुक्हिता । 'अहोऽलिटि-' (सू २५६२ ) इति दीर्घस्तु न, तत्र एकाच इत्यनुवृत्तेः। माधवस्तु दीर्घमाह । तद्भाव्यविरुद्धम् । जधीति, जर्गर्द्धि जगूंछः जऍधति । न, ऋकारस्यानयत्वात् । जागृहात । सिपः पित्त्वान्न संसारणमिति मत्वाह जाग्रहीषि जाघ्रक्षीति । ईडभावे हस्य ढः, तस्य कः, सस्य षः, अभावः । जागृढः जागृढ । जापहीमि, जाग्रह्मि जागृतः जागृह्मः । इत्यनुवृत्तेरिति । 'एकाचो द्वे-' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः । माधवस्विति । एकाग्रहणं नानुवर्तत इति तदाशयः । भाष्यविरुद्धमिति । 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'प्रह उपदाने' इत्यस्माद्यङि संप्रसाणे अभ्यासस्य रीकि यङन्ताद् जरीगृहिता, जरीगृहितम्, जरीगृहितव्यमित्यत्र इगे दीर्घामावं सिद्धवस्कृत्य तत्र दीर्घमाशय ग्रहोऽङ्गात्परस्य इटो दी? विधीयते । जरीगृह इत्यङ्गम् , तच्च न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव 'प्रकृतिग्रहणे यङ्लुगन्तस्याऽपि ग्रहणम्' इति नात्र प्रवर्तत इति समाहितम् । यङन्ते उक्लो न्यायो यङ्लगन्तेऽपि जाग्रहितेत्यादौ समान इत्यादि प्रौढमनोरमायां ज्ञेयम् । न र हरदत्तमत एकाग्रहणानुवृत्त्येवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानं नादरणीयमिति वाच्यम् , उपायस्य उपायान्तरादूषकत्वादित्यलम् । जाप्रहिष्यति । जाग्रहीतु, जाग्राढु, जागृढात् जागृढाम् जागृहतु । हौ जागृडि । जाग्रहाणि लडि अजाग्रहीत , अजाघ्रट अजागृढाम् । अजागृढम् अजागृढ । अजाग्रहम् भजागृह अजागृह्म । इति संप्रसारणमिह नेति भावः। जागृढ इति। 'दीर्थोऽकितः। तत्रैकाच इति। 'ग्रहो लिटि-' इत्यत्रैकाच इत्यनुवर्तत इति 'एकाचो द्वे-' इत्यस्मिन् सूत्र हरदनेनोक्तत्वादिति भावः । माधवस्त्विति । अयं भावः---'ग्रहोऽलिटि-' इति सू। बब्लोपे चोक्तमिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु हेर्यङन्तातचस्तासेवा य इद तस्य दीर्घाभावे युक्तिद्वयं लभ्यते। पूर्वस्मादपि विधौ शानिवद्भाव इत्येके । प्रहेर्विहितो य इट् तस्य दीर्घ इत्यपरे । तत्राद्या पक्षो भागवार्तिककाररीत्या । ताभ्यां हि 'पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य दोघांदिग्रहणस्य प्रत्याख्यानात् । पादिकदीर्घातिरिक्तदीर्घऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ सानिवद्भावस्य निषिद्धत्वातन्मते स्थानिवद्भावस्य वक्तुमशक्यत्वात् । एवं च यत् लुकि दीर्घप्रवृत्तौ न किंचिद् बाधकम् । यङ्लुकोऽनैमित्तिकत्वाद् अज्मलादेशत्वाच्च । स्थानिवद्भावायोगात् । 'द्विःप्रयोगो द्विर्वचनं षाष्ठम्' इति सिद्धान्ताद्यङ्लुगन्ताद् गृह्णातेर्विहितस्य प्रहेर्विहितत्वानपायाच। तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ Page #500 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६७ जधीषि, जसि । अजधीत् । इंडभावे गुणः, हल्ल्यादिलोपः, भम्भावः, जश्वचर्वे, अजर्घ । अजगुंदाम् । सिपि 'दश्च' (स् २४६८) इति पचे रुत्वम् । जागृह्यात् । लुङि अज ग्रहीत् । 'मयन्त' इति न वृद्धिः । 'अस्तिसिचः-' इति नित्यमीट् । अजाग्रहिष्यत् । 'गृधु अभिकाक्षायाम्' अस्माद्यङ्लुगन्ताल्लटस्तिपि ईटि श्राह जगंधीतीति । 'नाभ्यस्तस्य-' इति न लघूपधगुणः। ईडभावे आह जर्ग झैति । जथ् ति इति स्थिते 'झषस्तथो:-' इति तकारस्य धः । लघूपधगुणो रपरत्वम् । जर्गृद्ध इति। तसादौ बित्त्वान गुणः । 'झषस्तथो:-' इति तस्य धः। जर्घीति । जर॑ध् सि इति स्थिते, गस्य भए घः, गुणः, रपरत्वम्, धस्य चत्वम् । जर्गमि ३, जधीमि ३ । जध्वः ३ । जर्गर्धा वकार ३ । जर्धिता ३ । जर्षिष्यति ३ । जधीतु ३ जगेर्बु ३ जद्धात् ३ । हौ जद्धि ३ । जधानि ३ । लकि तिपि ईट् अजऍधीत् ३ ईडभावे इति । अजध् त् इति स्थिते पित्त्वादछित्त्वाद् गुणेरपरत्वे हल्ड्यादिना तकारलोपे पदान्तत्वाद् गस्य भष घकारः। धस्य जश्त्वेन दकारः, तस्य 'वावसाने' इति चत्वविकल्प इत्यर्थः । अजर्घ इति । 'रात्सस्य' इति नियमान संयोगान्तलोपः। अजद्धाम् भजधुः । सिपि ईडभावपक्ष अजगंध स् इति स्थिते, गुणे, रपरत्वे, हल्ङयादिलोपे भष्भावे, धस्य जश्त्वे, तस्य चर्वविकल्पे, पूर्ववदेव रूपं सिद्धवत्कृत्याह सिपि दश्चेति पक्षे रुत्वमिति । तथा च अजघर् र् इति गृह्यते । विरोधश्चात्र मनेरमायामुपपादितः। तथा हि 'एकानो द्वे प्रथमस्य' इति सूत्रे प्रहेरङ्गादिति भाष्यमुपादाय कैयट आह 'तृचो हि जरीगृहीत्य न तु प्रहिः, विशेषणसामाद्धि यथा श्रुतरूपाश्रयणम्' इति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्रम, तथापि युक्तिसाम्याद्यब्लुगन्तेऽपि न दीर्घ इति लक्ष्यते । एकाप्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः । न यस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्रिस्ति । एवं च पूर्वस्मादपि विधौ स्थानिवद्भ व इति ग्रहेविहितस्य य इट् तस्य दीर्घ इति च प्रागुतसमाधानमुपायस्योपायान्तरादूषकत्वादिति न्यायेन यङन्तांशे उपायान्तरपरतया नेयम् । न च प्रहीति यथाश्रुतरूपाश्रयणे गृहीत इत्यादाविटो दीर्घो न स्यादिति वाच्यम् , अगसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात् । प्राहितमित्यादौ तु नैवम् । एकाच इति समाधानं तु णिज्भिनविषयकमेव, 'निष्ठायां सेटिं' इति णिलोपे प्राहितमित्यादावेकाचत्वानपायात् । तदित्थम्--'यग्लुगन्तारिणजन्ताच यन्ताच्च प्रहेरिटः। द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता' । अस्यार्थ:-पब्लुगन्ताहीचे प्राप्ते समाधानद्वयम् । ग्रहेरङ्गादिति व्याख्यानमेकाच इलनुवृत्तिवेति । णिजन्तात्तु अहिखरूपाभावः, विहितविशेषणं स्थानिवद्भाववेति समाधानत्रयम् । यन्तात्समाधानचतु Page #501 -------------------------------------------------------------------------- ________________ ४६८ ] सिद्धान्तकौमुदी । [ यङ्लुक् 1 श्रजर्घाः । श्रजधत् अजर्गधिष्टाम् । पाप्रच्छीति, पाप्रष्टि । तसादौ 'प्रहिज्या-' ( सू २४१२ ) इति संप्रसारणं न भवति, शितपा निर्देशात 'वोः शूड्-' ( सू २५६१ ) इति शः । 'वश्व -' ( सू २६४ ) इति षः । पामष्टः पाप्रच्छति । पाप्रश्मि पाप्रच्छ्वः पाप्रश्मः । 'यकारवकारान्तानां वभाविनां यङलुङ्ग 1 स्थिते 'रो रि' इति लोपे, 'ठूलोपे -' इति दीर्घे, शिष्टरेफस्य विसर्गे, अजर्धाः इति रूपमित्यर्थः । श्रजर्गृद्धम् श्रजद्ध । श्रजर्गृधम् अजर्गृध्व राजगृध्म । लुब्याह अजर्धीदिति । 'अस्ति सिचः -' इति नित्यमीद् । पाप्रच्छीतीति । 'प्रच्छ ज्ञीप्सायाम्' अस्माद्यब्लुगन्ताल्लटस्तिपि ईटि रूपम् । इडभावे आह पामपीति । 'वश्व-' इति छस्य षः । तकारस्य ष्टुत्वने टः । 'च्छ्वो:-' इति छस्य शकारस्तु नात्र भवति, तस्य अनुनासिकादौ प्रत्यये क्वौ झलादौ किति ङिति च विहितत्वात् । ननु तिपः पित्त्वेन ङित्त्वाभावाद् 'प्रहिज्या-' इति संप्रसारणाभावेऽपि तसो वित्त्वात् संप्रसारणं दुर्वारमित्यत श्राह तसादाविति । शितपेति । 'प्रहिज्या-' इति सूत्रे पृच्छतीति शितपा निर्देशादित्यर्थः । पप्रच्छतीति । 'अदभ्यस्तात्' इत्यत् । पापच्छीषि । सिपि ईडभावे तु ' च्छ्वो:-' इति छस्य न शः, सिपो फलादित्वेऽपि ङित्त्वाभावात् । किंतु 'वश्व' इति ष एव । ' षढो :-' इति षस्य कः, सस्य षत्वम् । पाप्रति पात्रष्ठः पाठ । पाप्रश्मीति । श्रनुनासिकप्रत्ययपरकत्वात् छस्य 'च्छ्वो:-' इति श इति भावः । पाप्रच्छ्व इति । श्रत्र ' च्छ्वो:-' इति न शः, वसो झलादित्वाभावात् । पाप्रश्म इति । अनुनासिकादिप्रत्ययपरकत्वात् छस्य शः । पाप्रच्छांचकार । पाप्रच्छिता । पाप्रच्छिष्यति । पाप्रच्छीतु, पाप्रष्टु, पात्रष्टात् पात्रष्टाम् पाप्रच्छतु । हेर्द्धि:, अपित्तेन वित्त्वाद् फलादि - त्वाच्च छस्य शः, तस्य 'वश्व -' इति षः, ष्टुत्वेन धस्य ढः, षस्य जश्त्वेन डः, पाप्रड्ढि । पाप्रच्छानि । लङि तिपि ईटि अपाच्छीत् । ईडभावे तु पाप्रच्छ्त् इति स्थिते हल्यादिना तलोपे छस्य षः, तस्य जश्त्वच । श्रपाप्रट् अपात्रष्टाम् श्रपप्रच्छुः । श्रपाच्छीः, अपात्र अपात्रष्टम् अपाप्रष्ट | अपप्रच्छम् अपाप्रच्छ्व पाप्रश्म | लिङि पाप्रच्छयात् । लुङि अपाच्छीत् । 'अस्ति सिच् :-' इति नित्यमीद अपाप्रच्छिष्यत् । ऊद्भाविनामिति । 'भू प्राप्तौ' चुरारिराधृषीयः । तस्माद् 'आवश्यकाधमर्ययोर्णिनिः' इति भविष्यदर्थे णिनिः । ऊटं प्राप्स्यतामित्यर्थः । ष्टयम्, ‘एकाचः-' इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति । श्रर्धा इति । गृधु अभिकाङ्क्षायाम् । इह अपदान्तस्यापि रेफस्य 'रो रि' इति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यननुवर्तनात् । पाप्रष्टीति । प्रच्छ शेप्सायाम् । 'ब्रश्च-' इति षः । पाप्रच्छिता । पात्रच्छिष्यति । पाप्रष्टु । पाप्रष्टात् । पाष्टाम् । पाप्रच्छतु । Page #502 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४६६ नास्ति' इति 'च्छ्वो:-' ( सू २५६१ ) इति सूत्रे भाष्ये ध्वनितम् । कैयटेन स्पष्टी. कृतम् । इदं च 'वो:- ( सू २५६१ ) इति यत्रोठ तद्विषयकम् । 'उबरस्वर -' ( सू २६५४ ) इत्यू भाविनोः त्रिविमग्योस्तु यङ्लुगस्त्येवेति न्याय्यम् । ऊविषयाणामिति यावत् । ध्वनितमिति । सूचितमित्यर्थः । स्पष्टीकृतमिति । तथा हि 'च्छ्वो:' इति सूत्रे क्ङिदुग्रइणानुवृत्तौ कांश्चिद् दोषानुद्भाव्य परिहृत्य क्विप्रहणानुवृत्तिं स्वीकृत्योक्तं भाष्ये एतावानेव विशेषः । श्रनुवर्तमाने क्ङिदुप्रहणे छः षत्वं वक्तव्यमिति । अत्र कैयटः:- प्रष्टा पृष्टमित्यादौ 'च्छ्वो:' इति छस्य शत्वे कृते तस्य 'वश्व -' इति षत्वे ष्टुत्वमिति स्थितिः । तत्र कितीत्यनुवृत्तौ वस्य षत्वं न स्यात् । अतः छस्य षत्वं वक्तव्यमित्यर्थः । न च क्ङिदुमहणानुवृत्तावत्र शत्वाभावेऽपि न दोषः, वश्चादिना छ य षत्वे इष्टसिद्धेरिति वाच्यम्, 'च्छ्वो:-' इत्यत्र 'छस्य षत्वं वक्लव्यम्' इत्यनेनैव प्रष्टे यादिसिद्धेः व्रश्चादिसूत्रे छगदां न कर्तव्यमित्याशयात् । न च प्रडिति बिन्तात् सोर्लो ने षत्वार्थ वचादिसूत्रे छप्रहणमिति वाच्यम्, तत्रापि क्विनिमित्तशादेशस्य दुर्निवारत्वात् । विच् तु प्रच्छधातोरनभिधानान्नास्ति । एवं चात्र भाष्ये 'ऊद्भाविभ्यो यङ्लुङ नास्ति' इत्युक्तप्रायम् । अन्यथा ' च्छ्वोः -' इत्यत्र क्ङिग्रहणानुवृत्तौ दिवे ग्ङ्लुकि तिबादौ ईडभावे लघूपधगुणे 'लोपो व्योः-' इति वलोपे देदेति देदेषीत्याठः प्रभावे रूपम् । तदननुवृत्तौ तु वस्य ऊठि देद्योति देद्योषि इत्यादि रूपमिति विशेषस्य सत्मादेतावानेवेत्येवकारो विरुध्येत । श्रत ऊद्भाविनां यकारवकारान्तानां यङ्लुङ् नास्तीनि विज्ञायते इत्यलम् । इदं चेति । 'च्छ्वोः -' इति सूत्रेण यत्र ऊठ् प्रवर्तते तद्विषयक मेव इदम् उक्तं ज्ञापनमित्यर्थः । स्त्रिविभव्योस्त्विति । स्रिवु गतिशोषणयोः, मव्य बन्धने इत्यनयोरित्यर्थः । न्याय्यमिति । उक्तज्ञापनस्य ' च्छ्वो: पाप्रड्ढि । पाप्रच्छानि । अपाप्रच्छीत्, अपाप्रद् । अपाप्रष्टाम् । अपाप्रच्छुः । श्रपाप्रच्छीः, अपाप्रट् । श्रपाप्रष्टम् । अपाप्रष्ट । अपाप्रच्छम् । श्रपाप । श्रपाम । भाष्ये ध्वनितमिति । 'च्छ्वोः शुड्-' इति सूत्रे भाष्ये किग्रहणमनुवर्तते न वैति विकल्प्य कांश्चिद्दोषानुद्भाव्य परिहृत्य चोकम्-एतावानेव विशेषः - अनुवर्तमाने किग्रहणे 'च्छः षत्वं वक्तव्यम्' इति, अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये वश्वादिसूत्रे छग्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता ऊठ्भाविभ्यो यङ्लुग् नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ ऊठो भावाभावाभ्यां महान् विशेषः स्यात् । तत्र कि प्रहणाननुवृत्तावूठः प्रवृत्त्या देयोति देयोषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्येवकारो विरुध्येत । त्रिविमव्योस्त्विति । निवु गतिशोषणयोः Page #503 -------------------------------------------------------------------------- ________________ ५०० ] सिद्धान्तकौमुदी। [ यङ्लुक् माधवादिसंमतं च । मध्य बन्धने, मयं यान्त ऊभावी। 'तेवृ देव देवने' इत्यादयो वान्ताः । हय गती जाहयोति, जाहति जाहतः जाहयति । जाहयीषि, जाहसि । वलि लोपे यजादी दीर्घः, जाहामि जाहावः जाहामः। हर्य गतिकान्स्योः, जाहीति, जाहति जाहर्तः जाहर्यति । लोटि जाहि । अजाहः प्रजाहर्ताम् अजाहयुः। मव बन्धने । २६५४ ज्वरत्वरस्रिव्यविमवामुपधायाश्च । (६-४-२०) ज्वरादीनामुपधावकारयोरूट् स्यात्क्वी इति सूत्रस्थभाष्यमूलकत्वादिति भावः । ननु ज्ञापनस्य सामान्यापेत्तत्वं कुतो नाश्रीयते इत्यत आह माधवादिसंमतं चेति । उक्तविशेषवत्त्वमिति शेषः । ऊठभावीति। अतो नास्य यजलगिति भावः । वान्ता इति । ऊभाविन इति शेषः । नेतेषामपि यड्लगिति भावः । ऊभाविनामिति विशेषणस्य व्यावय॑माह हय गताविति । अस्य यान्तत्वेऽपि ऊविषयत्वाभावादस्त्येव यङ्लगिति भावः। जाहतीति । तिप ईडभावे 'लोपो व्योः-' इति यलोपः । भिपि ईडभावे जाहय् मि इति स्थिते पाह वलि लोपे इति । ईटि जाहयामि जाहयांचकार । जाहयिता । जाहयिष्यति । लोटि जाहयीतु जाहतात् जाहताम् जाहयतु । जाहहि । जाहयानि जाहयाव । ललि अजाहयीत् अजाहत् अजाहताम् अजाहयुः । अजाहयीः 'प्रजाहः अजाहतम् अजाहत । अजाहयम् अजाहाव अजाहाम । जाहय्यात् । लुहि "मयन्त-' इति न वृद्धिः । 'अस्तिसिच:-' इति नित्यमीट् । अजायीत् अजाहयिष्टाम् । अजाहयिष्यत् । जाहीति । तिपि जाहए ति इति स्थिते ईडभावे यलोपः । जाहहींति । हौ यलोपः । लम्तिपि अजाहय त् इति स्थिते यलोपः। हल्ड्यादिना तकारलोपः । रेफस्य विसर्ग इति मत्वाह अजाह इति । सिप्यप्येवं रूपम् । ज्वरत्वरनि. व्यविमवामुपधायाश्च । ज्वर, त्वर, त्रिवि, अवि, मव् एषां द्वन्द्वः । 'च्छ्वोः शूर्-' इत्यतो वकारग्रहणम् ऊमहणम् अनुनासिके इति च नुवर्तते । छस्य श इति नानुवर्तते, ज्वरादिषु छस्य प्रभावेन असंभवात् । 'अनुनासिकस्य विझलोः विति' इत्यतः क्विझलोरिति चानुवर्तते । चकारो वकारसमुच्चयार्थः, तदाह मव बन्धने । जाहामीति । ईट्पक्षे जाहयामि । लोटि जाहयीतु । जाहतु । जाहतात् । जाहताम् । जाहयतु । जाहहि, जाहतात् । जाहयानि । जाहयाव । जाहयाम । लडि अजाहयीत् , अजाहत् । अजाहताम् । अजायुः । अजाहयीः, अजाहः । अजाहतम् । अजाहत । अजाहयम् । अजाहाव। अजाहाम । जाहय्यात् । 'झयन्तक्षण-' इति वृद्धिनिषेधः। अजाहयीत् । अज हयिष्टाम् । अजाहविष्यत् । ज्वरत्वर । ज्वर रोगे। सित्वरा संभ्रमे । अत्र वृत्तौ भलादौ क्तिीत्युक्तम् , Page #504 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ५०१ झलादावनुनासिकादौ च प्रत्यये । अत्र क्ङिति इति नानुवर्तते । अवतेस्तुनि श्रोतुरिति दर्शनात । अनुनासिकग्रहणं चानुवर्तते, श्रवतर्मन्प्रत्यये तस्य टिलोपे प्रोम् इति दर्शनात् । ईडभावे उठि पिति गुणः । मामोति, मामवीति मामूतः मामवति । मामोषि । मामोमि मामावः मामूमः। मामोतु, मामूतात् । ज्वरादीनामिति । अवतेस्तुनीति । अवधातोरौणादिके तुन्प्रत्यये कृते, अकारवकारयोरूठि, तस्य गुणे, श्रोतुरिति दृश्यते । क्ङितीत्यनुवृत्तौ तु तन्न स्यादिति भावः । प्रोमिति । 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् । 'अव रक्षणे' इति धातोर्मन्प्रत्ययः स्यात् प्रत्ययस्य टेलॊपश्चेति तदर्थः। तथा च अव् म् इति स्थिते उपधाभूतस्ट अकारस्य वकारस्य च ऊठि तस्य गुणे श्रोमिति दृश्यते । 'ज्वरत्वर-' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनि परे अवतरूट न स्यात् , किझलोरेव तद्विधि लाभादिति भावः । ऊठि पितीति । मवधातोर्यलुक् । मामव् ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिपः पित्त्वेन ठित्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः । उपधाया वकारस्य च प्रत्येकमूठ इति पक्षे सवर्णदीर्घः । पक्षद्वयमपि 'एकः पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम्। ईट्पक्षे आह मामवीतीति । अत्र ऊ न, क्वी झलादौ अनुनासिकादौ च प्रत्यये परे तद्विधानात् । मामूत इति । अकारवकारयोरूठि तसो ङित्त्वान गुण इति भावः। मामवतीति । 'अदभ्यस्तात्' इत्यत् ।मामवीषीति सिद्धवत्कृत्याह मामोषीति । झल्परकत्वाद् ऊम्, गुणः। मामूथः मामूथ । मामवीमि इति सिद्धवत्कृत्याह भामोमीति । अनुनासिकपरकत्वादूतु, गुणः। मामाव इति । मामव् वस् इति स्थिते परनिमित्ताभावादूट न । 'लोपो व्योः-' इति वलोपे 'अतो दी| यत्रि' इति दोघः। मामूम इति। मामव् मस् इति स्थिते अनुनासिक परकत्वादूठ । ठित्त्वान गुणः। मामांचकार । मामविता । मामविष्यति । लोटि आह मामोत्विति । मामूतादिति । छित्त्वान गुणः। मामूताम् मामवतु । तत्र विकतीत्येतद्रभसकृतमेवेत्याह किङतीति नानुवर्तत इति । अवतेस्तुनीति । 'ज्वरत्वर-' इत्युपधावकारयोरूठि गुणे च कृते श्रोतुरिति सिध्यति, नान्यथा । तेनात्र क्तिीति नानुवर्तनी यमिति भावः । अवतेरिति । उपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे वोमिति सिध्यतीत्यर्थः । ज्वरादेरुदाहरणं किपि-जूः । जूरौ । जूरः । झलादौ तु जूतिः। जूर्णः । जूर्णवान् । त्वर । तूः । तूरौ । तूरः। तूर्तिः। तूर्णः । तूपवान् । निवि । खूः । सुवो। बुवः । चूतिः । अवि, ऊः। उवौ । उवः । ऊतिः । मव, मूः । मुवी। मुवः। मूतः। मूतिः। मामोषीत्यादि । ईट्पक्षे । नामवीषि । मामवीमि । मामवीतु । अमामवीत् । अमामवीरिति Page #505 -------------------------------------------------------------------------- ________________ ५०२ ] सिद्धान्तकौमुदी। [ यङ्लुक् मामूहि । मामवानि । श्रमामोत् । ममामोः अमामवम् ममामा अमानम । तुर्वी हिंसायाम् , तोर्वीति । २६५५ राल्लोपः । (१-४-२१) रेफा. स्परयोश्छ्वोर्लोपः स्यारक्को मलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः। २६५६ न धातुलोप आर्धधातुके । (१-१-४) धात्वंशलोपनिमित्ते प्रार्धधातुके परे इको गुण वृद्धी न स्तः । इति नेह निषेधः, मामूहीति । ऊठि हेरपित्त्वेन ठित्वान्न गुणः । मामूतात मामूतम् मामूत । मामवानीति । आटः पित्त्वादङित्त्वाद् गुणः । मामवाव । मामवाम । लङस्तिध्याह अमामोदिति । अमामूताम् । अमामवुः । सिायाह अमामोरिति । अमामूतम् अमामूत । लिहि मामव्यात् । लुडि 'अस्तिसिचः -' इति नित्यमीट् । अमामवीत् अमामात्रीत् । अमामविष्यत् । ज्वरतेस्तु जाज्वरीति जाजूर्ति इत्यादि। त्वरतेस्तु तात्वरीति तातूर्ति इत्यादि । त्रिवेस्तु सेस्रवीति । ईडनावे तु ऊठि सेस्रोति इत्यादि । अवतेस्तु यङभावात् किप्युदाहरणम् । ऊः उवौ उवः इत्याग्रुह्यम् । तोतूर्वीतीति । 'उपधायां च' इति दीर्घः । ईडभावे तोतुर्व ति इति स्थिते राल्लोपः। 'छवोः शूडनुनासिके च' इति सूत्रं शूडवर्जमनुवर्तते । 'अनुना. सिकस्य क्विझलो:-' इत्यतः क्विझलोरिति च । तदाह रेफा-परयोरित्यादि । अत्रापि विडतीति नानुवर्तते, पूर्वसूत्रे तदननुवृत्तेः । वलोप इति । तथा च तोतुर ति इति स्थिते उकारस्य लघूपधगुणः, तिपः पित्त्वेन अङित्त्वादित्यर्थः । न धातुलोपे । 'इको गुणवृद्धी' इत्यनुवर्तते । तत्र धातुलोपे सति इको गुणवृद्धी न स्त आर्धधातुके परत इत्यर्थे, लुग्धातोः यङन्तात् पचाद्यचि, यडो लुकि, लोलुव इत्यत्र गुणनिषेधाभावप्रसङ्गात् , अत्र धात्ववयवस्य यो लोपेऽपि धातोलौंपाभावात्। धात्ववयवलोपे सतीत्यर्थे तु शोधातोस्तृचि शयिता इत्यत्र गुणो न स्यात् , तत्र धात्ववयवठकारलोपसत्त्वात् । श्रार्धधातुके परे यो धात्ववयवलो' : तस्मिन् सतीत्यर्थे बोध्यम् । राल्लोपः। 'छोः शूड्-' इत्यतः च्छोरित्यनुवर्तते । क्वावुदाहरणम् । तः । तुरौ । तुरः । धुर्वी, धूः । धुरौ । धुरः। मुर्छा, मूः । मुरौ । मुरः । न घातुलोप। श्राधधातुके धातुलोपो नास्तीति लक्षणया व्या वष्टे धात्वंशति । यद्यपि 'दुरिणो लोपश्व' इत्यौणादिके रक्प्रत्यये धातुलोपः प्रसिद्धस्तथापि प्रयोजनवानप्रसिद्धः । इणो लुप्तत्वादेव गुणाप्रसङ्गात् । प्रत्ययसन्नियोगेन धातुलोपविधानाद् श्रार्धधातुकस्य निमित्तत्वमपि नास्ति । अत एव दूरमित्यत्र 'ढ़ लोपे-' इति दीर्घ कर्तव्ये धातुलोपस्य स्थानिवत्त्वं नास्ति, इह धातोर्लोपो यस्मिन्नि ते बहुव्रीहिर्विशेष्यं चार्धधातुकमित्याशयेनाह लोपनिमित्त इति । गुणवृद्धी न त इति । यद्यपि Page #506 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५०३ तिबादीनामनार्धधात् कत्वात् । तोतोति । ‘हल्लि च' (सू ३५४ ) इति दीर्घः । नोपयतीत्यत्रापि गुण निषेधः स्यात् । तत्र यकारलोपस्य आर्धधातुकपरकत्व. सत्त्वादित्यतो व्याच धात्वंशलोपनिमित्त इति । धातुं लोपयतीति धातुलोपः, कर्मरायण । धातुलोपनिमित्त आर्धधातुके परे इति यावत् । लोलुव इत्यायुदाहरणम् । लूब्धातोर्यङन्तात् पवाद्यचि “योऽचि च' इत्यच्प्रत्ययमाश्रित्य यो लुकि, अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्यते । मरीमृज इति तु वृद्धिनिषेधोदाहरणम् । धात्विति किम् ? शीङ् , शयिता। इह उत्सृष्टानुवन्धस्य धातुत्वम् , नतु सानुबन्धस्येति कैयादिमते तु धातुग्रहणं स्पष्टार्थम् । इदं सूत्रं भाष्ये प्रत्याख्यातम् । हरदत्तेन पुनरु धृतम् । कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । इति नेहेति । तोतोतीत्यत्र अयं गुणनिषेधो नेत्यर्थः । हलि चेति । तोतु तस् इति स्थिते 'लोपो व्योः-' इति वकारस्य लोपं बाधित्वा 'च्छ्वोः शूट -' इत्यूठि प्राप्ते, 'विति च' इति सूत्रे लैंगवायन इत्यत्र गुणनिषेधो मा भूदिति 'इग्लक्षणे गुणवृद्धी न स्तः' इति व्याख्यानम् , तथापि इह प्रयोजनाभावादिग्लक्षणे इति नोक्तम् । ध स्थिति किम् , लूञ् लविता । पूञ् पविता । नन्वत्रानुबन्धलोपनिमित्तमार्धधातुकं न भवतीति घाविकलमिदमिति चेत् । अत्राहुः-धातुग्रहणे सति धातोर्लोपो यस्मिन् इति बहुव्रीहिलाभाद् लोपनिमित्त इत्यर्थो लभ्यते, तदभावे तु लोपे सत्यार्धधातुक इत्याल्लवितेत्यादौ दोषः स्यादेवेति । यदा तु लोपयतीति लोपः, तस्मिल्लोपनिमित्ते आर्धधातुके इको गुण वृद्धी न स्त इति व्याख्यायते, तदा धातुग्रहणं स्पष्टप्रतिपत्त्यथम्। उत्सृष्टानुबन्धस्थ धातुत्वमिति कैयटादिमते तु धातुलोप इत्यत्र बहुव्रीह्याश्रयणं विनापि धात्ववयवलोप सत्यार्धधातुके इति व्याख्यायां लवितेत्यादौ नातिप्रसङ्ग इति बोध्यम् । आर्धधातुके किम्, 'त्रिधा बद्धो वृषभो रोरवीति' । रु शब्द इत्यस्माद् 'धातोरेकाच-' इति यङि तस्य लुक् । यङन्तस्य धातुत्वे यङो धात्ववयवत्वाल्लुप्तत्वाचात्रापि निषेधः स्यात्तन्माभूदिति । नन्वत्र यङ्लुकोऽनैमित्तिकत्वादिको लोपनिमि. तपरत्वं नास्तीति या विकलमिति चेत् । अत्राहुः--प्रार्धधातुकप्रहणे सति अन्यपदार्थलाभाद् बहुव्रीहिर्लभ्यते, तदभावे त्ववयवलोपे सति गुणवृद्धी न स्त इत्यर्थाद्रोरवीतीत्यत्र दोषः स्यादेवेति । केचित्तु धातुं लोपयतीति धातुलोपः, 'ठूलोपे-' इत्यत्रेव 'कर्मण्यमा' इत्यभ्युपेत्य व्यधिकरणबहुव्रीह्याश्रयणं विनैव धात्ववयवलोपनिमित्ते गुणवृद्धी न स इति व्याचक्षते । इक इति किम् , रागः, अभाजि । 'घनि च भावकरणयोः' इति रजेनलोपे कृते वृद्धिः। अभाजीत्यत्र तु 'भजेश्च चिणि' इति नलोपे वृद्धिः । इति नेह निषेध इति । सूत्रस्योदाहरणं तु लोलुवः, पोपुवः, मरी Page #507 -------------------------------------------------------------------------- ________________ ५०४ ] सिद्धान्तकौमुदी। [यङ्लुक्वोतः तोर्वति । तोथोति । दोदोति । दोधोति । मुर्छा, मोमोति मोमूर्तः वकारस्यानेन लोपे, 'हलि च' इति दीर्घ इत्यर्थः । यद्यपि तोतोीत्यत्र 'च्छ्वो:-' इत्यूठः अप्रवृत्तेर्वकारस्य 'लोपो व्योः' इति लोपः सिध्यति, तथापि तोतूर्त इत्यादी ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोीत्यत्रोपरस्त इति बोध्यम् । तोतूर्वतीति । 'अदभ्यस्तात्' इत्यत् । 'उपधायां च' इति दीर्घः । तोतूर्वीषि, तोतोर्षि तोतूर्थः तोतूर्थ । तोतूर्वीमि, तोतोर्मि तोतूर्वः तोतूलः। तोतूर्वांचकार । तोतूर्विता । तोतूर्विष्यति । तोतू-तु, तोतोतु तोतूर्तात् तोतूर्ताम तोतूर्वतु । तोतूर्हि । तोतूर्वाणि लङि अतोतूर्वीत् , अतोतोः अतोतूर्ताम् अतोतूवुः । अतोतूर्वीः, अतोतोः अतोतूर्तम् अतोतूर्त । अतोतूर्वम् अतोतूर्व अतोतूर्म । तोतूया॑त् । लुडि 'अस्तिसिच:-' इति नित्यमीट् । अतोतूर्वीत् । अतोतूर्विष्यत् । थुर्वीधातोरुदाह ति तोथोर्तीति। तुविद्रूपाणि । दोदोर्तीति । दुर्वीधातो रूपम् । दोधोर्तीति । धुर्वाधातो रूपम् । मुधिातोः मोमूच्छीति इति सिद्धवत्कृत्य ईडभावे आह मोमोर्तीति । 'राल्लोपः' मृज इत्यादि बोध्यम् । तत्र लोलूयपोपूयशब्दाभ्यां पचाद्यचि 'यङोऽचि च' इति यङ्लुकि कृते अच्प्रत्ययमाश्रित्य प्राप्तो गुणो निषिध्यते, मरीज इत्यत्र तु वृद्धिः । ननु लोलूयादिभ्योऽप्रत्यये 'अतो लोपः' इत्यल्लोपे यकारस्य 'यडोऽचि च' इति लुक्यल्लोपस्य स्थानिवत्त्वादच्प्रत्ययनिमित्तः 'सार्वधातुकार्धधातुकयोः' इति गुणो 'मृजेवृद्धिः' इति वृद्धिश्च न भवेदिति किमनेन निषेधसूत्रेण । न चैवमपि लोलुव इत्यादावुवङि कृते लघूपधगुणः स्यात् तद्वारणाय निषेधोऽयमावश्यकः । उवङ आदिष्टादचः पूर्वत्वेन लघूपधगुणे कर्तव्ये स्थानिवत्त्वाभावादिति वाच्यम्, स्थानिद्वारानादिष्टादचः पूर्वत्वेन उवलो दृष्टत्वात् । स्थानिद्वारा दृष्टत्वेऽपि स्थानिवद्भवतीत्येतद् 'न पदान्त-' इति सूत्रे सवर्णग्रहणेन ज्ञापितम् । न हि शिण्ढि इत्यत्र स्थानिभूतादचः पूर्वत्वेनानुस्खारो दृष्टः, किं तु स्थानिद्वारा। तथा च अनुस्वारस् परसवर्णे कर्तव्ये श्रमः अल्लोपस्य स्थानिवत्त्वनिषेधाय तत्र सवर्णग्रहणं कृमितीह स्थानिवद्भावः सिद्धः । नोनावेत्यत्र तु लिडुत्पत्तेः प्रागेव बहुलग्रहणादकारविशिष्टस्य यो लुकि स्थानिवद्भावाप्रसक्तया न वृद्ध्यभावशङ्केति 'न धातुलोप-' इति सूत्रस्य न किंचित्प्रयो. जनमिति चेत् । सत्यम् , अतएव भाष्ये प्रत्याख्यातमिदमिति संक्षेपः । तोतोतीति । यद्यप्यत्र 'लोपो व्योः' इत्यनेन वलोपः सिध्यति, तथापि तोतूर्त इत्यादी वलोपार्थ 'राल्लोपः' इत्युपन्यस्तम् । अन्यथा तत्र 'लोपो व्योः-' इति लोपं बाधित्वा वस्य च्छोः शूड्-' इति ऊत् स्यात् । तोथोर्तीत्यादि । थुर्वी दुर्वी धुवी हिंसायाम् । मुर्छा मोहसमुच्छ्राययोः । मोमूच्छीषि । मेमोर्षि । मोमूर्यः । Page #508 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६] शलमनोरमा-तत्त्वबोधिनीसहिता। [५०५ मोमूर्च्छतीत्यादि । प्रार्धधातुके इति विषयसप्तमी । तेन यडि विवक्षिते अजेीं, वेवीयते । अस्य यङ्लुङ् नास्ति, लुकापहारे विषयत्वासंभवेन वीभावस्याप्रवृत्तेः । ॥ इति तिङन्ते यङ्लुक्प्रकरणम् ॥ अथ तिङन्ते नामधातुप्रकरणम् ॥ ५७॥ २६५७ सुप आत्मनः क्यच् । (३-१-८) इषिकर्मण एषित. इति छस्य लोपः । इत्गदीति । मोमूीषि, मोमोर्षि । मोमूच्छीमि, मोमोर्मि । मोमूर्खः । मोमूर्हि । प्रमोमूच्छीत् अमोमूः । सिप्यप्येवम् । लुङि 'अस्तिसिचः-' इति नित्यमीम् । अमोमूछी । अमोमूछिष्यत् । विषयसप्तमीति । 'अजेय॑घअपोः' इति वीभावविधौ आर्धधातुके इत्यनुवृत्तं विषयसप्तम्यन्तमाश्रीयते । नतु परसप्तम्यन्त. मित्यर्थः । ततः किमित्त आह तेनेति । विषयसप्तम्याश्रयणेनेत्यर्थः । विवक्षिते इति । यछि विवक्षिततः प्रागेव अजेर्वीभाव इत्यर्थः । एवं च कृते वीभावे हलादित्वा. द्यङ् लभ्यते इति मत्व ह वेवीयते इति । ननु अजेवाभावानन्तरं यङि सति तस्य 'योऽचि च' :ति पाक्षिको लुक् कुतो नोदाह्रियते इत्यत आह अस्य यङ्लुङ् नास्तीति । विषयत्वेति । लुका लुप्तयको भाविज्ञानविषयत्वाभावेनेत्यर्थः । इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बाल मनोरमाख्यायां यङ्लुगन्तप्रकिया समाप्ता । अथ नामधातु पक्रिया निरूप्यन्ते । सुप आत्मनः क्यच । प्रत्ययग्रहणपरिभाषया सुबन्तादिति लभ्यते । 'धातोः कर्मणः-' इति सूत्रात्कर्मण इच्छायां वेत्यनुवर्तते । कर्मण इति पञ्चमी। कर्मकारकादिति लभ्यते । सन्निधानादिच्छा प्रत्येव कर्मत्वं विवक्षितम् । श्रात्मन्शब्दः स्वपर्यायः । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठी । स्वात्किर्मण इति लभ्यते । स्वश्च इच्छायां सन्निधापितत्वादेषितैव विवक्षितः। तथा च स्वस्मै यदिष्यते कर्मकारकं तवृत्तेस्सुबन्तादिच्छायां क्यज्वा स्यादिति फलति । मोमूर्थ । मोमूच्छीमि, मोमोनि। मोमूच्र्छः । मोमूर्मः । मोमूर्छाचकार । मोमूच्छिता । मोमू-तु, मोमोर्तु, मोमूर्तात् । मोमूर्हि । अमोमूच्छीत् । अमोमोः । अमोमूर्छः। मोमूच्छयत् । अमोमूीत् । अमोमूच्छिष्टाम् । अमोमूछिष्यत् । इति तत्त्वबोधिन्यां यङ्लुगन्तप्रकरणम् । सुप श्रात्मनः क्यच् । 'धातोः कर्मणः-' इति पूर्वसूत्रात् कर्मण इच्छायां वेत्यनुवर्तते । रातश्च सन्निधानादिच्छाकर्मण एव भवतीत्याह इषिकर्मण इति । परस्य पुत्रमि छतीत्यत्रातिप्रसङ्गवारणाय सूत्रे आत्मशब्द उपात्तः। स तु Page #509 -------------------------------------------------------------------------- ________________ ५०६ ] सिद्धान्तकौमुदी। [नामधातुः सम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच्प्रत्ययो वा स्यात् । धारः वयवत्वासुब्लुक् । २६५८ क्यचि च । (७-४-३३) श्रस्य ईत् स्यात् । प्रा मनः पुत्रमिच्छति पुत्रीयति । 'वान्तो यि प्रत्यये' (सू ६३) गम्यति । नाव्यति । 'लोपः शाकल्यस्य' (सू ६७) इति तु न । अपदान्तत्वात् । तथाहि २६१६ नः क्ये। (१-४-१५) क्यचि क्यङि च नान्तमंत्र पदं स्थानान्यत् । अनिपातपरिभाषया क्यचो यस्य लोपो न, गग्यांचकार । गयिता। नान्यांचकार । नाव्यिता। तदिदमभिप्रेत्याह इषिकर्मण एपितृसम्बन्धिन इत्यादिना । एषित्रया दिषिकर्मण इत्यर्थः । एषित्रा स्वार्थ यदिष्यते कर्मकारकं तद्वाचकार सुबन्तादिति यावत् । धात्ववयवत्वादिति । सुबन्तात् क्यचि कृते तदन्तस्य 'सनाद्यन्ना:-' इति धातुत्वादिति भावः । क्यचि च । 'अस्य च्यौ' इत्यतोऽस्येत्यनुवर्तते ई प्राध्मोः' इत्यत ईग्रहणं चेति मत्वा शेषं पूरयति अस्येति । अकारस्थेत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीय इति धातोलेडादिरित्यर्थः । आत्मनः किम् ? राज्ञः पुत्रमिच्छति । पदविधित्वेन समर्थपरिभाषायाः प्रवृत्तेः महा-तं पुत्रमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । ना यतीति । नावमास्मन इच्छतीत्यर्थः । अपदान्तत्वादिति । 'लोपः शाकल्यस्य' इत्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वतिविभक्त्या पदत्वमस्त्येवेत्यत आह तथा होति । यथा पदत्वं न भवति तथोच्यत इत्यर्थः । नः क्ये। नकारादकार उच्चारर थिः । 'मुप्तिडन्तम्-' इत्यतः सुबन्तं पदमित्यनुवर्तते। सुबन्तं नकारेण विशेष्यते, दन्तविधिः । नकारान्तं सुबन्तं पदसंज्ञं स्यादिति लभ्यते । सुबन्तत्वादेव (दत्वे सिद्धे नियमाथमिदम् । क्यग्रहणेन क्यच्क्यकोग्रहणम् । न तु क्यषः, 'लो हेतडाभ्यः क्यवचनम्-' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् , तदाह क्यचि क्यङि चेत्यादिना। ननु गव्यांचकारेत्यत्र ग्राम प्रार्धधातुकत्वाता भन् पर वकाराद्धल उत्तरस्य यकारस्य 'यस्य हलः' इति लोप: स्यादित्यत श्राइ संनिपातेति । यकारनिभित्तकावादेशसंपन्नवकारस्य यकारलोपं प्रति निमित्तत्व संभवादेति भावः । खशब्दपर्यायः । स्वश्च क इत्याकाङ्क्षायामिच्छायाः सन्निधापि तत्वादेषितैव गृह्यते, तदाह एषितसंबन्धिन इति । सुबन्तस्योक्तविशेषणद्वयमद्वारकं बोध्यम् ।नः क्ये । 'लोहितडाज्भ्यः क्यष्वचनं मृशादिष्वितराणि' इति वदपमाणतया हलन्तात् क्यष् दुर्लभ इत्यभिप्रेत्याह क्यचि क्यङीति । एवं चेह कर षोल्यपि कश्चिदुक्तम् , तदुपेक्ष्यम् । 'यस्य हलः' इति लोपमाशङ्कयाह सन्निपातपरिभाषयेति । यकारे परे वान्तादेशविधानाद्वकारो यलोपस्य निमित्तं न भवतीति भाव । गव्यतीति । Page #510 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७] यालमनोरमातत्त्वबोधिनीसहिता। [५०७ नलोपः, राजीयति । 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) स्वद्यति मद्यति । एकार्थयोरित्येव, युष्मद्यति अस्मद्यति । 'हलि च' (सू ३५४) गीर्यति । गव्यितेति । इटि तो लोपः । राजीयतीत्यत्राह नलोप इति । राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इति स्थिते 'नः क्ये' इति पदत्वान्न कारस्य लोप इत्यर्थः । कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वाह राजीयतीति । न च ईत्वे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कथम् , 'नलोपः सुप्स्वर-' इति नियमादित्यलम् । ननु त्वामात्म्न इच्छति, मामात्मन इच्छतीत्यत्र युष्मदस्मद्भया क्यचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् , विभक्तौ परत एव तद्विधानादित्यत आह प्रत्ययोत्तरपदयोश्चेति । सुपो लुका लुप्तत्वेऽपि व्यचमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मन इच्छति, अस्मानात्मन च्छति, युष्मद्यति अस्मद्यति इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह एकार्थयोरित्येवेति । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र 'त्वमावेकवचने' इति सूत्रमनुत्तम् । एकवचनशब्दश्च न रूढः, किंतु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियायां प्रपञ्चितं प्राक् । तथा च युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः । गिरमात्मन इच्छति,. पुरमात्मन इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच क्यचि विशेषमाह हलि चेति । उपधादीर्घ इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः अत्रान्तर्वर्तिविभक्त्या पदत्वाल्लोपो दुर्वारः स्यादित्याशङ्कयाह अपदान्तत्वादिति । इदं च समाधानस्य समाधानान्तरादूषकत्वादिति न्यायेन समाधिसौकर्यादुक्तम् । वस्तुतस्तु उक्तरीत्या शङ्केव नेति बोध्यम् । अन्ये तु वार्तिक एव प्रश्लेष इति द्वितीयपक्षमाश्रित्येदम् , सूत्रे वकार प्रश्लेषे लोपासंभवात् , न हि कार्थीति न्यायात् । न च वलीति निमित्तत्वेनाश्रयणात् तत्रापि लोपो भवत्येव । अन्यथा वलीत्येव कुर्यादिति वाच्यम् , वकारे परतो यकारलोपे तस्य निमित्तत्वेनाश्रयणावश्यकत्वादिति द्वितीयकल्प एव युक्त इत्याहुः । राजीयतीति । 'क्यचि च' इत्यवर्णस्य ईत्वे कर्तव्ये 'पूर्वत्रासिद्धम्' इति नलोपोऽसिद्धो न भवति, 'नलोपः सुप्खर-' इति नियमात् । यद्यपि नियमसूत्राणां निषेधमुखेन प्रवृत्तरिति 'नलोपः सुप्खर-' इति सूत्रं राजीयतीत्यादिषु पठनीयम् , राजभ्यामित्यादौ तु 'पूर्वत्रासिद्धम्' इति, नलोपस्यासिद्धत्वेन दीर्घायभावसिद्धेः, तथापि विधिमुखेन प्रवृत्तिरिति पक्षाभ्युपगमेन हलन्तेषु राजभ्यां राजभिरित्य. त्रैव पठितमिति ज्ञेयम् । न च विधिमुखप्रवृत्तिपक्षो निरालम्ब एवेति वाच्यम् , 'अनुपराभ्यां कृतः' इति सूत्रस्थभाष्यप्रन्थपर्यालोचनया तत्पक्षावगमात् । यत्तु Page #511 -------------------------------------------------------------------------- ________________ THI ५०८ ] सिद्धान्तकौमुदी। [नामधातु. पूर्यति । धातोरित्येव । नेह-दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवोकं प्रत्युदाहरणं चिन्त्यम् । पूर्गिरोः साम्यात् । दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति 'रीकृतः' (सू १२३४) । कम्यति । 'क्यब्योश्च' (सू २११६) । गार्गीयति । वास्सीयति । 'अकृरसार्व-' (सू २२६८) स्यादित्यत आह धातोरित्येवेति । 'हलि च' इति सूत्रे 'सपि धातो:-' इत्यतस्तदनुवृत्तरिति भावः । दिव्यतीति । दिवशब्दः अव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति । 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवप्रन्यश्चिन्य इत्यर्थः। कुत इत्यत आह पूगिरोः साम्यादिति । 'गृ शब्दे, पृ पालनपूरणयोः' इत्याभ्यो विपि 'ऋत इद्धातोः' इति 'उदोष्ठयपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः । प्रामा. दिक एवेति । दिवशब्दस्य अव्युत्पनप्रातिपदिकत्वान्न धातुत्वम् । दिव्धातोः क्विबन्ताद् ऊठि यूशब्दाच्च क्यचि द्यूयतीत्येव उचितम् । विचि तु लघूपधगुणे 'लोपो व्योः-' इति लोपे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदस्यतीति । अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात् क्यनि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान त्यदाद्यत्वम् । सान्तत्वानोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाभावान • सस्य रुत्वमिति भावः । कर्तृशब्दात् स्यचि विशषमाह रीत 'नलोपः सुप्खर-' इति सूत्रे मनोरमायामुक्तं 'नियमसूत्राणां विधिमुखेन प्रवृत्तिः सामान्यशास्त्रतात्पर्यसङ्कोचकता च' इति पक्षस्य 'टुझ्यो लुनि' इति सूत्रे भाष्यकृता ध्वनितत्वादिति । तच्चिन्त्यम् , तत्सूत्रस्य भाष्यकारैरस्पृष्टत्वात् । केचित्तु 'युझ्यो लुडि' इत्यत्र ध्वनितत्वादिति वक्तव्ये सूत्रग्रहणं बहुव्रीहिलाभार्थम् । 'शुन्यो लुङि' इति सूत्रं यस्मिन्प्रकरणे तद् 'द्युझ्यो लुङि इति सूत्रम्' परस्मैपदप्रकरणमित्यर्थः । तत्र हि 'अनुपराभ्याम्-' इति सूत्रं वर्तत इति तत्सूत्रे यद् ध्वनितं तत्तु परस्मैपदप्रकरणे ध्वनितं भवति । यद्वा 'अनुपराभ्यां कृत्रः' इत्यत्र हि भाष्यकृता 'टुझ्यो लुङि' इति परामृष्टम् । तथा च 'टुझ्यो लुङि' इति सूत्रं यस्मिंस्तत् 'युधो लुङीति सूत्रम्' । 'अनुपराभ्यां कृत्रः' इति सूत्रमित्यर्थ इत्येवं कुकविकृतिवत् कथंचित्स्थितस्य गतिः समर्थनीयेत्याहुः । पूर्गिरोः साम्यादिति । गृ शब्दे, पृ पालनपूरणयोरित्येताभ्यां क्विपि 'ऋत इद्धातोः' 'उदोष्ठयपूर्वस्य' इति प्रवृत्तेरिति भावः । प्रामादिक एवेति । दिवुधातोः विपि तु यूरिति स्यात् । ततः क्याचि तु द्यूयती ते भवति । विपं विहाय विचि कृते तूपधागुणा वलोपश्च स्यात् । ततः क्यचि तु देवयतीति भवति । तथा च 'हलि च' इति सूत्रे वृत्तावपि 'धातोरित्येव नेह दिवमिच्छति दिव्यति' इत्येवोक्त Page #512 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] मालमनोरमा-तत्त्वबोधिनीसहिता। [५०६ इति दीर्घः । कवीयति । वाध्यति । समिध्यति । २६६० क्यस्य विभाषा । (६-४-५०) इलः परयोः क्यच्क्यढोर्बोपो वा स्यादार्धधातुके । 'मादेः परस्य' (सू ४४)।' तो लोपः' (सू २३०८)। तस्य स्थानिवस्वाल्लघूपधगुणो न । समिधिता, समिध्यिता । 'मान्तप्रकृतिकसुबन्तादव्ययाच क्यज् न' (वा १७१४) । किमिच्छति । इदमिच्छति । स्वरिच्छति । २६६१ अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४) क्यजन्ता निपाइति । गार्ग्यशब्दात् ८ यचि विशेषमाह क्यव्योश्चेति । आपत्यस्य यजो यकारस्य लोप इति भावः । कृते यलोपे 'क्यचि च' इत्यकारस्य ईत्त्वं मत्वाह गार्गीयतीति । वात्सीयतीति । वात्स्यशब्दात् क्यचि पूर्ववत् । कविशब्दात् क्याचे विशेषमाह अकृरसार्वेति । वाच्यतीति । वाच्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान कुत्वम् । 'वचिस्वपि-' इति संप्रासारणं तु न, धातोः कार्यमुच्यमानं धातुविहितपत ये एवेति नियमात् । समिध्यतीति । समिध्शब्दात् क्यचि 'नः क्ये' इति निगमेन पदत्वाभावान्न जश्त्वम् । लुटस्तासि इटि 'समिध्य इ ता' स्थिते 'यस्य हलः' इति नित्ये यलोपे प्राप्ते क्यस्य विभाषा। 'यस्य हलः' इत्यतो हल इति पञ्चम्ट न्तमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम्' तदाह हल: परयोः क्यच्क्यङोरिति । क्यष् तु नात्र गृह्यते, 'लोहितडाज्भ्यः क्यध्वचनम्-' इति वक्ष्यमाण तया हलन्तात्तदभावात् । अन्तलोपमाशङ्कयाह आदेः परस्येति । तथा च समिध् अ इता इति स्थिते आह अतो लोप इति । तथा च समिध् इता इति स्थिते लघूपधगुणमाशङ्कयाह तस्य स्थानिवत्त्वादिति । क्यसूत्रे 'मान्ताव्ययेभ्य प्रतिषेधः' इति वार्तिकम् । मान्तेभ्यः अव्ययभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुरामात्मन इच्छति पुत्रीयतीत्यत्र न स्यात् । पुत्राविच्छतीत्या. दावेव स्यात् । मान्तानि अव्ययानि मान्ताव्ययानि तेभ्य इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात । अतस्तद्वार्तिकं विवृण्वन्नाह मान्तप्रकृतिकसुबन्ता. दव्ययाच क्यज् नेति । अशनायोदन्य । भशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते मिति भावः । आपत्ययक रस्य लोपं स्मारयति क्यच्योश्चेति । 'नः क्ये' इति नियमेन पदत्वाभावात्कुत्वं नेत्याह वाच्यतीति । एवं समिध्यतीत्यत्र जश्त्वं नेति बोध्यम् । 'मान्ताव्ययेश: प्रतिषेधः' इति वार्तिकस्य यथाश्रुतव्याख्याने पुत्रमिच्छतीत्यत्रापि न स्यात् । पुसौ पुत्रान् वा इच्छतीत्यादावेव स्यात्, अतो व्याचष्टे मान्तप्रकृतिकादिति । अशनायोदन्य । क्यजन्ता इति । उदकशब्दस्योदन् Page #513 -------------------------------------------------------------------------- ________________ ५१० ] सिद्धान्तकौमुदी । [ नामधातु स्यन्ते । श्रशनायति । उदन्यति । धनायति । बुभुक्षादौ किम्-अशनीयति । उदकीयति । धनीयति । २६६२ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । ( ७-१-५१ ) एषां क्यचि असुगागमः स्यात् । 'अश्ववृषयो मैथुनेछायाम्' (वा ४३०६ ) । अश्वस्यति वडवा । वृषस्यति गौः । 'चीरलवणयोलालसायाम्' (वा ४३१५ ) । तीरस्यति बालः । लवणस्यत्युष्ट्रः । 'सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' ( वा ४६१६ - १७) दधिस्यति, 1 इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा | गर्द्धः प्रभिकाङ्क्षा । अशनायतीति । श्रश्यते यत् तदशनम् श्रन्नम्, तद्भोक्तुमिच्छतीत्यर्थः । ' क्यचि च' इति ईत्त्वाभावो निपात्यते । 'अकृत्सार्व -' इति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः । ईत्वाभावो नेपात्यते । अशनीयतीति । श्रशनम् अनं तत्संग्रहीतुमिच्छति वैश्वदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिखेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्र सन् जीवनाय धनमिच्छतीत्यर्थः । अश्वक्षीर । क्यचि । परे असुगिति शेष' रणम्, 'आज सेरसुक्’ इत्यतस्तदनुवृत्तेरिति भावः । श्रसुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । अश्ववृषयोरिति । वार्तिकम् । श्रश्वस्यति वडवेति । मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषस्यति । गौरिति । मैथुनार्थं वृषमिच्छतीत्यर्थः । 'वृषस्यन्ती तु कामुकी' इति कोशस्तु श्रश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुने छामात्रे लाक्षणिकः । क्षीरलवणयोरिति । वार्तिकम् । असुगिति शेषः । लालसा उत्कटेच्छा | सर्वप्रातिपदिकानामिति । इदमपि वार्तिकम् । लालसाय सर्वेषां प्रातिपदिकानां क्यज् भावोऽन्ययोर्दीर्घ इत्यपि ज्ञेयम् । इह यः सद्य एव भाक्तुमशनमिच्छति, यश्च पातुमुदकम्, यश्च धने सत्यपि पुनर्धनं तत्रोदाहरणानि । यस्तु कलान्तरोपयोगार्थमशनमिच्छति, यश्च स्नातुमुदकम् यश्च दरिद्रः सन् धनमिच्छति नत्र प्रत्युदाहरणानि । ननु 'उदन्या तु पिपासा तृद्' इति निघण्टौ परस्परसामानाधिकरण्यं न स्याद् उदन्याशब्दस्य उदकेच्छावाचित्वादिति चेत् । अत्राहुः - प्रशनायतीत्यादिषु श्रविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः तथा च नोक्तदोष इतेि । श्रश्वतीर । 'आज्जसेः-' इत्यतोऽसुगिति वर्तते । अश्वस्यतीति । मैथुनार्थमश्वमिच्छतीत्यर्थः । एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः । ननु ' इति रामो वृषस्यन्तीम्' इति प्रयोगो मनुष्यविषये कथं संगच्छत इति चेत् । अत्राहुः - अश्ववृषरूपप्रकृत्यर्थ परित्यागेन मैथुनेच्चैवार्थः, अत एव 'वृषस्यन्ती तु कामुकी' इति कोशोऽपि स्वरसतः संगच्छते " Page #514 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७] सलमनोरमा-तत्त्वबोधिनीसहिता [५११ दध्यस्यति । मधुस्यति, मध्वस्यति । २६६३ काम्यञ्च । (३-१-६) उक्तविषये काम्यच् स्यात् पुत्रमात्मन इच्छति पुत्रकाम्यति । इह 'यस्य हलः' (सू २६३१) इति लोपो न, अनर्थकत्वात् । यस्य इति सङ्घातग्रहणमित्युनम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताग्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति । २६६४ उपमानादाचारे । (३-१-१०) उपमानाकर्मणः सुबन्तादाचारार्थे क्यच् स्यात् । पुत्रमिवाचरति पुत्रीयति छात्रम् । विष्णूयति द्विजम् । 'अधिकरणाचेति वक्तव्यम्' ( वा १७१७ ) प्रासादीयति कुटयां भिन्तुः । कुटीयति प्रासादे । २६६५ कर्तुः क्यङ् सलोपश्च । (३-१-११) उप. वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । न चानेनैव वार्तिकेन सिद्ध 'क्षीरत्तवणयोर्लालसायाम्' इति वार्तिकं व्यर्थमिति शङ्कयम् , 'क्षीरलवणयो:-' इति वार्तिकं कात्यायनीयम्, 'सर्वप्रातिपदिकानाम्-' इति तु मतान्तरमित्यदोषात् । एतच्च भाष्ये अपर आइत्यनेन ध्वनितम् । काम्यच्च । 'सुप श्रात्मनः क्यच्' इत्युतरमिदं सूत्रम् , तदाह उक्नविषय इति । पुत्रकाम्यतीति । कस्यत्संज्ञा तु न, फलाभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाभावादित्यर्थः । ननु बेभिदिता इत्यत्रापि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह यस्य इतीति । 'यस्य हलः' इत्यत्र यस्येत्यनेन यकाराकारसंघातग्रहणमित्यनुपदमेवोक्तमित्यर्थः। तथा च बेभिद्य इता इति स्थिते यो यस्य संघातस्यार्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्यानर्थकत्वाल्लोपो नेति भावः। यश. स्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति खःकाम्यतीति कथम् ? मान्ताव्ययानां नेत्यनुवृत्तेरित्यत आह मान्ताव्ययेभ्योऽप्ययमिति । उपमानादाचारे। 'सुप श्रात्मनः क्यच्' इत्यतः सुप इत्यनुवर्तते । 'धातोः कर्मणः समानकर्ते कात्-' इत्यतः कर्मण इति, तदाह उपमानात्कर्मण इत्यादिना। उपमानं पत्कर्मकारकं तद्वत्तेः सुबन्तादित्यर्थः । पुत्रमिवेति । 'धातोः कर्मण:-' इत्यतो वेत्यनुवृत्तिरनेन सूचिता। छात्रं पुत्रत्वेन उपचरतीत्यर्थः । विष्णूयतीति । द्विजं विष्णुत्वेन उपचरतीत्यर्थः । अधिकरणाच्चेति । उप. मानभूताधिकरणवृत्तेरपि सुबन्तादाचारे क्यजिति वक्तव्यमित्यर्थः । प्रासादीयति इति । लालसायामिति । उत्कटेच्छायामित्यर्थः । काम्यञ्च । उच्चारणसामर्थ्यान्न कस्येत्संज्ञा । 'मान्ताव्यय यः प्रतिषेधः' इत्यस्यानुवृत्त्यभावं सूचयति अयं स्यादे. वेति । आचरतीति । व्यवहरतीत्यर्थः । अधिकरणाञ्चेति । सप्तम्यन्तरूपात् सुबन्तादित्यर्थः । कर्तुः क्यङ् सलोपश्च । 'धातोः कर्मण:-' इति सूत्राद्वैत्यनु Page #515 -------------------------------------------------------------------------- ________________ ५१२] . सिद्धान्तकौमुदी। [नामधातुमानाकर्तुः सुबन्तादाचारे क्यङ् वा स्यात् , सान्तस्य तु कवाचकस्य लोपो वा स्यात् । क्यङ् वेत्युक्तः पते वाक्यम् । सान्तस्य लोपस्तु क्य संनियोगशिष्टः । स च व्यवस्थितः । 'प्रोजसोऽप्सरसो नियमितरेषां विभाषया (वा १७१६-२०)। कृष्ण इवाचरति कृष्णायते । भोजश्शन्दो वृत्तिविषये द्विति, श्रोजायते । अप्सरायते । यशायते, यशस्यते । विद्वायते, विद्वस्यते । स्वयते । मद्यते । अने. कार्यस्वे तु युष्मद्यते। अस्मद्यते । 'क्यङ्मानिनोश्च' (स.८३७)। कुमारीवाचरति कुमारायते । हरिणीवाचरति हरितायते । गुर्वीव गुरूयते । सपत्नीव सपनायते । सपतीयते । सपनीयते । युवतिरिव युवायते । पटवीमृद्ध्याविव कुट्यामिति । प्रासादे इव कुट्या हृष्टो वर्तते इत्यर्थः । कुटीयति प्रासादे इति । कुट्यामिव प्रासादे क्लिष्टो वर्तते इत्यर्थः । कर्तुः क्यङ् सलोपश्च । कर्तुरित्यावर्तते । कर्तुः क्यडित्येकं वाक्यम् । अत्र कर्तुरिति पञ्चम्य तम् । उपमानादाचारे इत्यनुवर्तते । 'धातोः कर्मण:-' इत्यतो वेति च, तदाह उपमानादिति । उप. मानं यत्कर्तृकारकं तवृत्तेः सुबन्तादित्यर्थः । कर्तुः सलोपश्चेति द्वितीयं वाक्यम्। चकारः तुपर्यायो भिन्न कमः । स इति लुप्तषष्ठीकं पृथक्पदम् । कर्तुरिति । प्ठ्यन्तस्य विशेषणम् । तदन्तविधिः, तदाह सान्तस्य लोपस्त्विति । एतच्च महाभ ध्ये स्पष्टम् । क्यकि सलोपविकल्पः सर्वत्र स्यादित्यत आह स च व्यवस्थित इति । सान्तस्य सलोप इत्यर्थः । व्यवस्थामेव दर्शयति ओजसोऽसरस इति । इदं वार्तिकम् । प्रोजशब्द इति । क्यङन्तोऽयम् । सनाद्यन्ता इति धातुत्वाद् वृत्तिः। तत्र प्रोजशब्द ओजस्विनि वर्तत इत्यर्थः। ओजायते इति। ओजस्वीवाचरतीत्यर्थः । ओजश्शब्दात् क्यलि सलोपे 'अकृत्सार्व-' इति दीर्घ इति भावः । अप्सरायते इति । अप्सरश्शब्दात् क्याङि सलोपदी! । क्या ठित्वादात्मनेपदम् । इतरेषां विभाषयेत्यस्योदाहरति यशायते, यशस्यते इति । यशस्वीवाचरतीवर्तत इत्याह क्यङ् वा स्यादिति । सेति लुप्तषष्ठीकं कर्तृविषणमित्याह सान्त. स्येति । चकारस्तु अन्वाचये बोध्यः । तद्वतीति । तथा च श्रीजायत इत्यत्र ओजस्वीवाचरतीति विग्रहो बोध्यः । विद्वस्यत इति । नान्तस्यैव पदत्वात्सस्य रुत्वं न । पुंवद्भावं स्मारयति क्यङ्मानिनोश्चेति । सपतीवेति । त्रितयसाधारणं विग्रहवाक्यम् । सपनायत इति । शत्रुपर्यायात्सपरशब्दाच्छारिवादिङी. नन्तात्क्यठि पुंवद्भावे 'अकृत्सार्व-' इति दीर्घ च रूपमिदम् । सपतीयत इति । समानखामिकाभिधायिनो भाषितपुंस्कस्य 'नित्यं सपन्यादिषु' इति नादेशे नान्तत्वान् जीप, ततः क्यछि पुंवद्भावे च दीर्घः । सपत्नीयत इति । विवाहजन्यसंस्कार Page #516 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१३ पवीमृदूयते । 'न कोपधायाः' (सू ८३८)। पाचिकायते । 'प्राचारेऽवत्यर्थः । विद्वायते, विद्वस्यते इति । विद्वानिवाचरतीत्यर्थः । विद्वच्छब्दात् क्यङि सलोपविकल्पः । त्वद्यते । मद्यते इति । त्वमिव अहमिव आचरतीत्यर्थः । युष्मदस्मच्छब्दात् क्यति 'प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ । युष्मद्यते । अस्मद्यते इति । न्यूयमिव वयमिव आचरतीत्यर्थः । त्वमावेकवचेन' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः। कुमार्यादिशब्दात् क्यडि पुंवत्त्वं स्मारयति क्यङ्मानिनोश्चेति । कुमारायते इति । पुंवत्त्वेन डोषो निवृत्तौ दीर्घः । हरितायते इति । हरिणीशब्दात् क्यङि पुंवत्त्वेन 'वर्णादनुदात्तात्'-, इति नत्वस्य छीषश्च निवृत्तौ दीर्घः । गुरूयते इति । गुर्वीशब्दात् क्यलि डीषो निवृत्तौ दीघः । सपत्नायते इति । शत्रुपर्यायात् सपत्नशब्दात् शारिवादित्वेन छीनन्तात् पुंवत्वेन डीनो निवृत्तौ दीर्घ इति भावः । सपतीयते इति । समानः पतिः स्वामी यस्या इति बहुव्रीहौ सपतिशब्दस्य नत्वे ङीपि च निष्पन्नात् सपत्नीशब्दात् क्यङि पुंवत्त्वेन डीब्नत्वयोनि मृत्तौ दीर्घ इति भावः । सपत्नीयते इति । विवाहनिबन्धनं पतिशब्दमाश्रित्य समानः पतिः यस्या इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुंवत्त्वमिति भावः । युवायते इति । युवतिशब्दात् क्यङि पुंवत्त्वे तिप्रत्ययस्य निवृतौ नलोपे दीर्घ इति भावः। वयोवाचिनां जातिकार्य वैकल्पिकभिति 'जातेरस्त्रीविषयात्-' इत्यत्र भाष्ये स्पष्टम् । एतेन 'जातेश्च' इति निषेधादिह पुंवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् । पदवीमृदूयते इति । इह पूर्वपदस्य क्यपरकत्वाभावान्न पुंवत्त्वम् । ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुंवत्त्वेन टापः 'प्रत्ययस्थात्-' इति इत्त्वस्य च निवृत्तौ पाचकायते इति स्यादित्यत आह न कोपधाया इति । 'आचारेऽवगल्भक्लीबहोडेभ्यः विशेषनिमित्तकेन पतिशब्देन समासे सति नित्यस्त्रीत्वान्न पुंवत् । युवायत इति । २ च याप्सूत्रे भाष्ये युवतितरेत्युदाहरणाद् यौवनं जातिरिति 'जातेश्च' इति निषेधे युक्तीयत इत्युदाहरणमिहोचितमिति वाच्यम्, वयसोऽनित्यत्वेनाजातित्वात् । अन्यथा युवजानिरिति “प्रचः परस्मिन्-' इति सूत्रस्थभाष्यग्रन्थो विरुध्येत । युवतितरेति भाध्यस्य तु का गतिरिति चेत् । अत्राहुः-'तसिलादिषु-' इति मुंवद्भावे प्राप्ते भाष्यनिर्देशादेव न पुंवदिति । युवतीशब्दस्य तु तरपि 'घरूप-' इति ह्रखे युवतितरेति भवत्येव । पदवीमृदयत इति । पूर्वपदस्य क्यपरत्वाभावान्न पुंवत् । पाचिकायत इति । पुंवद्भावे सति कात्पूर्वस्येत्वं न श्रूयतेति भावः । Page #517 -------------------------------------------------------------------------- ________________ सिवान्तकौमुदी। [ नामधातुगल्मकीवहोडेम्बः किम्वा (वा १०२१)। वामहयात क्यापि । अवगल्भावयः पचायजन्ताः। किसंनियोगेनानुदासत्वमनुनासिकत्वं चाम्प्रत्ययस्य प्रतिज्ञायते, तेन छ । अवगरमते । जीवते । होडते । भूतपूर्वादप्यनेकाच पाम्, एतद्वातिकारम्भसामन्यात् । न च भवगरमते इत्यादिसिद्धिस्तत्फलम् । किन्या' इति वार्तिकम् । उपमानादिस्यनुवर्तते। 'धातोः कर्मणः-' इत्यतो वाग्रहगस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्ध वाग्रहणं व्यर्थमित्यत आह वाग्रहणात् क्यकपीति । अन्यथा विशेषविहितत्वात् किपा क्यो बाधः स्यादिति भावः । तथा चात्र वाशब्दो विकल्पार्षक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्योऽप्राप्तौ वाग्रहणात् समुचीयते इति केचित् । अवगल्भादय इति । गल्भ धाष्ये' अवपूर्वः, 'कीब अधाष्ठ्ये होड अनादरे' एभ्यः पचायचि अवगल्भादिशब्दासयो निष्पना इत्यर्थः । तथा च अवगल्म इवाचरति, क्रीव इवाचरति, होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्यः विप्क्याविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह क्विसंनियोगेनेति । अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वं चात्र प्रतिज्ञायते । ततश्च तस्य इत्संज्ञायां लोपे अनुदात्तेत्त्वादात्मने पदं लभ्यते, तदाह तेन तङिति। अवगल्भते इति । किपि भकारादकारस्य लोपे हलन्ताल्लडादौ तडि शबिति भावः । ननु अवगल्भांचके, क्लीवांचके, होमंचके इत्यत्र कथमाम् ? अन्त्यस्य च इत्संज्ञालो. पाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच् -' इत्यस्याप्रवृत्तेः । न च अवगल्भ इत्यस्य विबन्तस्य धातोरनेकाकत्वमस्तीति वाच्यम् , 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह भूतपूर्वादपीति । किबुत्पत्तेः प्राक्तनमनेकाच्वं भूतपूर्वगत्या आश्रि सेत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह एतद्वार्तिकेति । 'सर्वप्रातिपदिकेभ्यः क्विन्वा-' इति वक्ष्यमाणवार्तिकादेव अवगल्भते, अवजगल्भे इत्यादिसिद्धौ पुनरेभ्यः किब्विधानं तत्संनियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद् भूतएवं पञ्चमीयते । स्रौनीयते । सुकेशीयते। ब्राह्मणीयत इत्यादि । आचारेऽवगल्भ । गल्भ धार्थे। कीड़ अधाष्टथे । होड अनादरे । क्यङपीति । अपिशब्दाद्वाक्यम् । तत्तु 'सर्वप्रातिपदिकेभ्यः-' इत्यत्र वाग्रहणाल्लभ्यते इत्याहुः । किप्सन्नियोगेनेत्यादि । तेन क्यसभियोगेनानुदात्तत्वानुनासिकत्वयोरभावादित्संज्ञालोपौ न स्त इति 'अकृत्सार्व-' इति दीघे सति अवगल्भायते क्लीबायत इत्यादि भवति । तेन तिित । आत्मनेपदमित्यर्थः। तथा च अवगल्भमानः क्लीबमानः Page #518 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१५ केवलानामेवाचारेऽपि वृत्तिसंभवाद्, धातूनामनेकार्थत्वात् । अवगल्भाचक्रे । क्रीबांचके । होडांचके । वार्तिकेऽवेत्युपसर्गविशिष्टपात्केवलादुपसर्गान्तरवि. शिष्टाच क्यडेवेति माधवादयः । तङ् नेति तूचितम् । 'सर्वप्रातिपदिकेभ्यः पूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीत्यर्थः । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्कज्ञापकतेत्याशङ्कय निराकरोति न चावगल्भते इत्या. दिसिद्धिस्तत्फलमिति । कुत इत्यत आह केवलानामिति । अच्प्रत्ययरहितानां धातुपाठसिद्धानामनुदा ततामेव गल्भादिधातूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसंभवात्। तच्च कुत इत्यत आह धातूनामनेकार्थत्वादिति । एवं च 'आचारेऽवगल्भ-' इति विविधानमनुबन्धासजनार्थ सद् भूतपूर्वगत्या अनेकाच्वाश्रयणं ज्ञापयतीति सिद्धम् । न च 'सर्वप्रातिपदिकेभ्यः--' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीण. मिति कथं तस्य उक्तज्ञापकतेति वाच्यम् , 'सर्वप्रातिपदिकेभ्यः-' इति वार्तिकेन विपि तथा प्रयोगे इष्टापत्तेः भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्यः-' इति वार्तिकस्य अवगल्भादिभ्यः अप्रवृत्तिविज्ञानाद्वेत्यास्ता तावत् । 'आचारेऽवगल्भ-' इत्यत्र अवेत्यस्य प्रयोजनमाह अवेत्युपसर्गेति । केवलादिति । उपसर्गविहीनाद्गल्भशब्दादित्यर्थः । उपसर्गान्तरेति । प्रगल्भानुगल्भादिशब्दादित्यर्थः । क्यडेवेति । न तु विबित्यर्थः । माधवादय इत्यस्वरसोद्धावनम् । तद्वीजमाह तङ नेति तूचितमिति । केवलादुपसर्गान्तरविशिष्टाच गल्भशब्दात् प्रगल्भादिशब्दाच अनेन विबभावेऽपि 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन कि निर्बाधः। परन्तु अवपूर्वत्व एवानुबन्धासजनादात्मनेपदमेव तत्र नेति वक्तुमुचितमित्यर्थः । सर्वप्रातिपदिकेभ्य इत्यादि सिध्यति । माधवादय इति । केचित्तेषामाशयमाहुः-'आचारेऽवगल्भ-' इत्यत्र सुप इत्यनुवर्तते। तथा च केवलादुपसर्गान्तरविशिष्टाद् गल्भप्रगल्भादिसुबन्तात्क्यव, न तु विप् । तइ नेति तूचितमिति । उत्तरदार्तिकेन प्रातिपदिकमात्राक्किए विधीयत इति एतेभ्योऽपि त्रिभ्यः विपि सिद्धे तत्सन्नियोगेनानुदात्तत्वानुनासिकत्वमात्रमच्प्रत्ययस्य 'श्राचारेऽवगल्भ-' इत्यवगल्भादिषु प्रतिज्ञायते लाघवात् । अन्यत्र तु गल्भप्रगल्भादिप्रातिपदिकेषु विपि परस्मैपदमेव भवति, न तु तडिति भावः । नन्वेवम् 'श्राचारेऽवगल्भ-' इत्यत्र वाग्रहणात् क्यङमनुवर्त्य अवगल्भादिप्रातिपदिकेभ्यः क्यविधानेऽप्यन्यत्र सुबन्तादेव क्यङिति क्यङो विषय एव नास्ति । तथा च केवलादुपसर्गान्तरविशिष्टाच क्याप्ययुक्त इति चेत् । अत्र वदन्ति-प्रातिपदिकेभ्यः विप सुबन्तेभ्यः क्यलिति विषयभेदेनापि गल्भति गल्भायते प्रगल्भति प्रगल्भायते इत्यादि सिध्यत्येवेति । स्यादेतत्-गल्भ धाट्ये इत्यादीनामनुदात्तत्वादवगल्भते Page #519 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [नामधातुक्विन्या वक्तव्यः' ( वा १७२२)। पूर्ववार्तिकं तु अनुबन्धासञ्जनार्थम् । तन्त्र किबनूयते । प्रातिपदिकग्रहणादिह सुप इति न संबध्यते । तेन पदकार्य न । कृष्ण इवाचरति कृष्णति । 'अतो गुणे' (सू १११) इति शपा सह पररूपम् । अ इवाचरति अति अतः श्रन्ति । प्रत्ययग्रहणमपनीय अनेकाच इत्युक्तर्नाम् । श्री अतुः उः, द्विस्वम्, 'श्रतो गुणे' (सू १६१) 'प्रत इति । आचारे इति शेषः । नन्वनेनैव वार्तिकेन सिद्धे 'आचारे वगल्भ-' इति वार्तिकं व्यर्थमित्यत आह पूर्ववार्तिकं त्विति । अन्त्यवर्णस्य इ. संज्ञासि द्वयर्थमित्यर्थः । तर्हि तत्र क्विन्ग्रहणं व्यर्थमित्यत आह तत्र विवनूद्यत इति । तत्संनियोगेनानुबन्धासङ्गार्थमित्यर्थः। पदकार्य नेति । राजानतीत्यादौ नलोपादिकं नेत्यर्थः । अन्यथा अन्तर्वतिविभक्त्या पदत्वान्नलोपादिकं स्यादिति भावः । पररूपमिति । कृष्णशब्दात् विबन्ताल्लडादौ शपि 'अतो गुणे' इति पररूपमिः पर्थः । कृष्णांचकार । कृष्णिता । कृष्णिष्यति । कृष्णतु । अकृष्णत् । कृष्णेत् । कृष्ण यात् । अतो लोपात्परत्वाद् 'अकृत्सार्व-' इति दीर्घः। पूर्वविप्रतिषेधस्य विहित वादतो लोप इत्यन्थे । अइवेति । अः विष्णुः । स इवेत्यर्थः । अतीति । शपा पररूपम् । असि अथः अथ । श्रामि भावः आमः । क्विप्प्रत्ययान्तत्वाल्लिटि 'कास्प्रययात्--' इत्या प्रत्ययमाशङ्कयाह प्रत्ययग्रहणमपनीयेति । औ अतुः उः इति सिद्धरूपप्रदर्शनम् । तत्र प्रक्रियां दर्शयति द्वित्वमिति । लि द्विवचनेऽचि' इति लोपस्य निषेध इति भावः । अतो गुणे इति । द्वित्वे कृते अ अ अ इति स्थिते अन्तरङ्गत्वादतो लोपं इत्यादिप्रयोगसिद्धावपि अवगल्भादिषूत्तरवार्तिकेन क्विपि सत्यवम् लभतीत्याद्यनिष्टप्रयोग: स्यात्तद्वारणार्थम् 'आचारेऽवगल्भ' इति वार्तिकारम्भस्यावश्यक या सामर्थ्यस्योपक्षीयत्वाद् 'भूतपूर्वादप्यनेकाच आम्' इत्येतदप्ययुक्तमिति चेत् । मान्यम् । अत्र रायमाशयः-'सर्वप्रातिपदिकभ्यः-' इति वार्तिके वाग्रहणेन व्यवस्थितविभाषाश्रीयते । तथा च अवगल्भक्लीबहोडेभ्यः किपोऽभावादनिष्टप्रयोगो न भविष्यतीति स्वीकृते सामथ्र्य नोपक्षीणमिति दिक् । पदकार्य नेति । सवर्णदी? यद्यपि पदमात्रकार्य न भवति, तथापि पदस्य जायमानं कार्य नेत्यत्र तात्पर्य बोध्यम् । तनोतीति तत् , स इव पाररति ततति, अत्र जश्त्वं न । त्वगिव आचरति त्वचति, अन कुत्वं नेत्यादापि बोध्यम् । द्वित्वमिति । अणल् इति स्थिते 'द्विर्वचनेऽचि' ति निषेधादतो लोगो न भवतीति भावः। 'अतो गुणे' इति द्वित्वे कृतेऽप्यतो लोपो न भवति, अन्तर णानेन बाधितत्वादिति भावः । यद्यप्यत्र फले विशेषो नाति तथापि शान प्रापि क्रममनुरुध्योक्तम् । यद्यप्येवं 'वार्णादा बलीयः' इति परिभा/याऽतो लोप एवोचित Page #520 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१७ आदेः' (सू २२४८) इति दीर्घः, पल भो, वृद्धिः। अतुसादिषु तु 'मातो लोप इटि च' ( स २३७२) इस्यालोपः । मालेवाचरति मालाति । लिङ्गबाधित्वा पररूपमिति भावः । अत आदेरिति । न च परत्वान्नित्यत्वादपवादत्वाच 'अतो गुणे' इत्यस्मात्प्राग् 'अत आदेः' इत्यस्य प्रवृत्तिरिति वाच्यम्, तस्य बहिरङ्गत्वाद् 'अत आदेः' इत्यस्यापवादत्वेऽपि अानर्देत्यत्र हलादिशेषात्प्रागेव परत्वाद् ‘अत आदेः' इत्यस्य चरितार्थत्वेन बाधकत्वासंभवाद् 'अपवादोऽपि यद्यन्यत्र चरितार्थस्तयन्तरङ्गेण बाध्यते' इत्युक्तरित्यन्यत्र विस्तरः । यद्यप्यत्र प्रक्रियाव्युत्क्रमे फलविशेषो नास्ति, तथापि न्याय्यत्वादेवमुक्तम् । णल औ इति । पररूपे दीर्घ च आ अ इति स्थिते 'आत औ णलः' इत्यौत्वमिति भावः । वृद्धिरिति । आ श्री इति स्थिते 'वृद्धिरेचि' इति वृद्धिरित्यर्थः । तथा च ौ इति रूपं परिनिष्ठितम् । अतुसादिष्विति । अतुस् , अ उस्, इति स्थिते द्वित्वे पररूपे 'श्रत प्रादेः' इति दीधैं प्रातो लोप इत्यर्थः । अतुः उः इति प्रत्ययमानं शिष्यते । थलि इटि द्वित्वे दीर्घ आल्लोपे, इथ अथुः श्र। औ इव इम । वस्तुतस्तु 'कास्यनेकाज्ग्रहणम्-' इति वार्तिकव्याख्यावसरे प्रत्ययग्रहणमपनीयेति भाष्ये नोक्तम् । कासेश्च प्रत्ययान्ताच आमिति लभ्यते । अत एव प्राचारेऽवगल्भक्लीबहोडेभ्यः-' इति वार्तिके अवगल्भांचके इत्यादौ अन्त्यवर्णस्यानुवन्धत्वेन एकाच्वेऽपि 'कास्प्रत्ययात्-' इत्यामित्युक्तं भाष्ये इति शब्देन्दुशेखरे इति चेत् । मैवम् , तस्याः समानाश्रये कारश्चकारेत्यादी प्रवृत्तिस्वीकाराम तु व्याश्रयेऽपि । न च परत्वानित्यत्वाच्च 'अत श्रादेः' इत्यनेनैव प्रथमं भाव्यमिति वाच्यम् , तस्य बहिरङ्गत्वेनासिद्धत्वात् । न चापवादत्वाद् 'अत आदेः' इत्यनेन भाव्यमिति वाच्यम् , अपवादो यद्यन्यत्र चरितार्थस्तार्ह अन्तरङ्गेण बाध्यत इत्युक्त्वात् । आनर्देत्यादौ तस्य चरितार्थत्वात् । तत्र हलादिःशेषात्प्रागेव परत्वाद् 'अत आदेः-' इत्यस्य प्रवृत्तेः। न च नित्यत्वाद्धलादिः शेष एव प्रथमं स्यादिति वाच्यम् , नित्यत्वस्य 'अत आदेः' इत्यत्रापि तुल्यत्वात् । एतच्च मनोरमानुसारेणोकम् । केचिदत्र वदन्ति । अतो गुणे' इति पररूपापवादस्य 'श्रत आदेः' इत्यस्य आनर्देत्यादी चरितार्थत्वादन्तरजमेव भवतीति मनोरमोक्तं चिन्त्यम् । स्वविषयमध्ये एकत्रोदाहरणे चरितार्थस्योदाहरणान्तरेऽपि प्रवृत्त्यभ्युपगमात् । न हि गोद इत्यत्र 'आतोऽनुपसर्गे कः' इति चरितार्थमिति गोप इत्यादौ न प्रवर्तते । तस्मादणं बाधित्वा कप्रत्ययो यथा खविषये सर्वत्र प्रवर्तते तथेहापि प्रवर्तत इति। तदपरे न चमन्ते । गोदगोपादौ सर्वत्राणः कस्य च प्राप्तिसंभवे विनिगमनाविरहादणं बाधित्वा कप्रत्यय एव भवति । प्रकृते त्वानर्देत्यादौ हलादिःशेषात्प्राग 'अतो गुणे' इत्यस्य प्राप्त्यभावाद्वैषम्यमस्तीति । Page #521 -------------------------------------------------------------------------- ________________ ५१८ ] सिद्धान्तकौमुदी । नासभ्यत विशिष्टपरिभाषयैकादेशस्य पूर्वान्तत्वाद्वा किप् । मानवकार | बाड अमालान्, अत्र हल्sयादिलोपो न, डीप्साहचर्यादापोऽपि सोर लोपधानात् । द सकौ, श्रमालासीत् । कविरिव कवयति । श्राशीलिङि कीयात् । 'सिचि वृद्धि -' ( सू २२६७ ) हत्यत्र धातोरित्यनुवर्त्य धातुरेव यो तुरिति व्याख्या पचितम् । इता । इष्यति । ऋतु, अतात् अताम् अन्तु । अ, अतत् अतम् अत । आनि आव आम | आतू आताम् आन् । आः आतम् आत । धामू व आम । विधिलिङि एन् एताम् एयुः । एः एतम् एत । एयम् एव एम। याद यास्ताम् यासुः । लुकि 'इट ईटि' इति सिज्लोपे 'आश्व' इति वृद्धि बाधित्वा पर वादतो लोपे हटा सह आटो वृद्धौ ऐत् ऐष्टाम् ऐषुः इत्यादीति केचित् । श्रधातुकोपदेशकाले एव परत्वादतो लोपे अङ्गस्याभावादाद् नेत्यन्ये । ईत् इष्टाम् इत्यादि । ऐष्यत् ननु मालाशब्दस्य टाप्प्रत्ययान्तत्वेन प्रातिपदिकत्वाभावात्ततः कथं क्विबित्यत आह लिङ्गविशिष्टेति । वस्तुतस्तु बन्तेभ्य आचारे क्विस्येवेति विश्वपाशब्दनिरूपणे प्रपञ्चितम् । ङीप्साहचर्यादिति । स्य तादाचारक्रिनन्ताद् गौरीशब्दाद् लुङि गौरयत् इत्यादौ तिस्योर्धन्तात्परत्वासंवत् तत्साहचर्यादाबन्तादपि न तयोर्लोप इत्यर्थः । कवयतीति । शपि गुणाय देशौ । कबीया दिति । 'अकृत्सार्व -' इति दीर्घः । लुङि अकवि ईत् इति स्थिते सिचि वृद्धिमा ननु ' आदेः' इत्यस्य पररूपापवादत्वमेधामासेत्यत्र यदुक्तं तत्कथं संगच्छते । श्रानृधतुरित्यादौ 'श्राद् गुणः' इति गुणस्यापि प्राप्तेः । न च यथा सवर्णदीर्घो यणगुणयोरपवादस्तथायमप्युभयोरपवाद इति वाच्यम्, एवमप्यान इत्यत्रेव हलादि:शेषात्प्रागेवासेत्यत्रापि श्रादेः' इत्यस्य प्रवृत्तौ किं तेन पररूपवादत्वकथनेनेति चेत् । अत्र केचिदाहुः - द्वन्द्वापवाद एकशेष इति केषांचित्प्रवारे यथाऽपवादशब्दो बाधकपरः, ‘सरूपाणाम्-’ इत्येकशेषानारम्भे हि स्वाद्युत्पत्तौ द्वन्द्व य प्रवृनेः, एकशेषसूत्रारम्भे तु पदान्तराभावेन तदप्रवृत्तेः तथाऽत्रत्यापवादशब्दोऽ । बाधकपरः । 'अत आदेः' इत्यनारम्भे हि हलादिः शेषे पररूपप्रवृत्तावेधामासेति स्यत् । श्ररव्ये तु तत्सूत्रे परत्वाद्धलादिः शेषात्प्रागेव दीर्घप्रवृत्त्या पररूपस्याप्रसक्तेरिति । यद्यप्यासलादी प्रथमतः 'श्रत आदेः' इति दीर्घाकरणेऽपि हलादिः शेषे पर पे च कृते तस्य पूर्वान्तवद्भावे सति अभ्यासप्रहणेन प्रहणाद् 'श्रत आदेः' इति दीर्घप्रवृत्त्या समीहितरूपसिद्धिः, तथाप्यानर्देत्यादि न सिध्यत्येव । तत्र हि 'तस्मान्नुड् द्वेहल : ' इति दीर्घीभूतादकारान्नुटि नकारो पर्यकार श्रवणाभावप्रसङ्गादिति दिक् । प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्किपोऽनुत्पत्तिमाशङ्कयाह लिङ्गविशिष्टेत्यादि । सिचि वृद्धिरित्यत्रेति । › Page #522 -------------------------------------------------------------------------- ________________ अकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५१ नावामधातोर्न वृद्धिरिति कैयटादयः, अकवमीत् । 1 I माधवस्तु नामधातोरपि वृद्धिमिच्छति, अक्रवायीत् । विरिव वयति । विवाय विष्यतुः । श्रवयीत्, श्रवादीत् । श्रीरिव श्रयति । शिश्राय शिश्रियतुः । पितेव पितरपि । आशिषि रिङ् । पित्रियात् । भूरित भवति । अत्र 'गाविस्था-' ( सू २२२३ ) इति, 'भुवो वुक् -' ( सू २१७४ ) इति 'भवते:-' ( सू २१८१ ) इति च न भवति । अभिव्यक्रत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् प्रभावीत् । बुभाव । दुरिव द्रवति । 'णिश्रि--' ( सू २३१२ ) इति चड् न, अद्रावीत् । २६६६ अनुनासिकस्य क्विझलोः क्ङिति । ( ६-४-१५) अनुनासिकान्तस्योपधाया दीर्घः स्यात्rat फलादौ च क्ङिति । इदमिवाचरति हृदामति । राजेव वाजानति । पन्था इव पथीनति । मधीनति । ऋभुक्षीयति । द्यौरिव देवतीति शक्याद सिचि वृद्धिरित्यत्रेति । सिचा धातोराक्षेपतो लाभेऽपि 'ऋत इद्धातो:' इत्यतस्तदनुवृत्तेर्धातुरेव यो घातुरिति लभ्यते इति भावः । कैयटादय इति । 'इको गुणवृद्धी' इति सूत्रे गोशब्दादाचार क्विपि अगवीदित्युपक्रम्य तथोक्तत्वादिति भावः । माधवस्त्विति । 'सिचि वृद्धि: -' इत्यत्र 'ऋत इद्धातोः ' इत्यतो धातुप्रहणानुवृत्तौ मानाभावेन धातुरेव यो धातुरित्युक्तार्थालाभादिति तदाशयः । वस्तुतस्तु 'इको गुणवृद्धी' 'बदवजहलन्तस्याचः' इत्यादिसूत्रस्थ भाष्ये सिचि परत एजन्तं नास्तीत्युक्तत्वादेजन्तेभ्य आचारक्किब नास्त्येवेति शब्देन्दुशेखरे प्रपञ्चितम् । विरिवेति । विः पक्षी स इवेत्यर्थः । श्रभिव्यक्तत्वेनेति । 'अभिव्यक्तपदार्था ये-' इति न्यायेनेति भावः । अभावीदिति । इह 'गातिस्था-' इति सिचो न लुक् । बुभावेति । इह न वुक् । अभ्यासस्य प्रत्त्वं च न । चङ् नेति । 'णिश्रि-' इति सूत्रे द्रुप्रहणेन धातुपाठस्थस्यैव प्रहणादिति भावः । अनुनासिकस्य । अङ्गस्येत्यधिकृतमनुनासिकेन विशेष्यते, तदन्तविधिः । 'नोपधायाः' इत्यत उपधाया इति ‘ठूलोपे-' इत्यतो दीर्घ इति चानुवर्तते, तदाह अनुनासिकान्तस्येसिचा धातोराक्षेपाद् 'ऋत इद्धातो:' इत्यतो धातोरित्यनुवर्तनाश्च धातुरेव यो धातुरिति व्याख्या लभ्यत इति ज्ञेयम् । विरिवेति । विः पक्षी । अनुनासिकस्य । श्रङ्गस्येति विशेष्यसन्निधानात्तदन्तलाभः । 'ठूलोपे -' इत्यतो दीर्घग्रहणम्, 'नोपधायाः ' इत्यत उपधाप्रहणं चानुवर्तते, तदाह अनुनासिकान्तस्येत्यादि । भलादाविति । एतच्च ' यस्मिन्विधिस्तदादावल्प्रहणे' इति परिभाषया लभ्यते । झलादौ किति शान्तो दान्त इत्युदाहरणम्, ङिति तु यब्लुकि तसि शंशान्तः, दंदान्तः । पथीनतीति । अन्तरङ्गत्वाद्दीर्घस्ततो न गुण इत्याहु: । ' इन्हन्-' इत्यनेन श्यावेवेति 1 Page #523 -------------------------------------------------------------------------- ________________ ५२० ] सिद्धान्तकौमुदी। [नामधातुमाधवः । अत्र उठि द्यवतीत्युचितम् । क इव कति । चक इति हरदत्तः । माधवस्तु 'एयल्लोपो-' इति वचनारणलि वृद्धिं बाधित्वा अतो नोपान् चक इति त्यादिना । इदामतीति । 'हलन्तेभ्य प्राचारकिव् नास्ति' इति 'हम्बनद्याप:-' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् । पथीनतीति । पथिन्शब्दात् विपि 'अनुनासिकस्य-' इति इकारस्य दीर्घः । इदं तु माधवानुरोधेन क्विबभ्युपगमेऽपि तिपि पथेनतीत्येव युक्तम् , 'इन्हन्-' इति नियमेन दीर्घा प्राप्तेः । न च नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायं नियमो नान्यत्रेति वाच्यम् तथा सति वृत्रघ्नः स्त्री वृत्रन्नीत्यत्रापि अल्लोपं बाधित्वा अन्तरङ्गत्वाद् 'अनुनासिकस्म-' इत्युपधादीर्घापत्तेरित्याहुः। देवतीतीति । दिवशब्दाचारविबन्तात् शपि लघूपधगुणः । 'नः क्ये' इति नियमेन अपदान्तत्वाद् 'दिव उत्' इत्युत्त्वं नेति भावः । अत्र ऊठीति। दिवशब्दात् क्विपि 'च्छ्वोः-' इति वकारस्य ऊरि कृते लघूपधगुणं बाधित्वा परत्वादिकारस्य यणि द्यूशब्दात् शपि ऊकारस्य पुणे अवादेशे च यवतीति रूपमुचितमित्यर्थः । चकाविति । कशब्दात् बिन्तालिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्पर वाद् वृद्धौ आकारे 'आत औ णलः' इत्यौत्त्वे वृद्धिरेकादेश इति भावः। माधवस्विति । चक अ इति स्थिते पूर्वविप्रतिषेधाद् वृद्धिं बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः । नवं सति अ इवाचरति अति औ अतु: नियमाद्दीर्घाभावे गुणे सति पथेनतीत्येव रूपमित्यन्ये । येषामिन्नाद नां शावुपधादीघः क्रियते परमदण्डीनीत्यादौ तेषामेव दण्डिन्वृत्रहन्नादीनाम् ‘इन्हन्- इति नियमो न तु पथ्यादीनाम् । तेषां तु शौ परतः सुपन्थानीत्यादावुपधादीर्घप्रवृत्त विपि 'इतोऽत्सर्व. नामस्थाने' इत्यत्त्वे कृते 'इन्हन् -' इति नियमाप्रवृत्तेः । अन्यथा पन्थानौ पन्थान इति न सिध्येत् , तथा च पथीनतीत्यायेव साध्वित्यपरे । देवतीति माधव इति । अपदान्तत्वाद्दिव उन्न । अत्रेति । लघूपधगुणं बाधित्वान्तरनत्वादूठि यण, तस्मिकर्तव्ये बहिरङ्गस्याप्यूठो नासिद्धत्वम्, 'नाजानन्तर्ये-' इति निषेधात् । न च वार्णादाङ्गस्य बलीयस्त्वाद्यणं बाधित्वा लघूपधगुणः स्यादिति वाच्यम् , व्याश्रयत्वात् । अत एव सिवरौणादिके नप्रत्यये स्योनशब्दः सिध्यतीति भावः । क इवेति । को ब्रह्मा । चक इतीति । नन्वेवम् औ अतुरित्यत्रापि 'अत श्रादेः' इति दीर्घ बाधित्वा 'अतो लोपः' एव स्यादिति चेत् । अत्राहुः–'रायल्लोपौ-' इति वचनेन जायमानो योऽतो लोपः स तु सन्निहितमेव 'अकृत्सार्व-' इति दीर्घ बाधते, 'अनन्तरम्य-' इति न्यायात् , न तु व्यवहितमपि 'अत श्रादेः' इति दीर्घमिति माधवाशयानानेन तद्प्रन्थस्य Page #524 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२१ रूपमाह । स्व इव सस्वौ, सस्व । यत्तु स्वामास स्वांचकार इति तदनाकरमेव । २६६७ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । (३-१-१२) अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषो लोपश्च । अभृशो भृशो भवति भृशायते । अच्वेः इति पर्युदासबलाद् अभूततद्भावे इति लब्धम् । तेनेह न-क्व दिवा भृशा भवन्ति । ये रात्री भृशा नक्षत्रादयस्ते दिवा क भवन्तीत्यर्थः । सुमनस्, अस्य सलोपः, सुमनायते । चुरादौ 'संग्राम युद्धे' इति पठ्यते । तत्र संग्राम इति प्रातिपदिकम् । तस्मात् 'तस्करोति-' इति णिच इत्यत्रापि लिटि 'अत प्रादेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् , रायल्लोपाविति पूर्वविप्रतिषेधलभ्यः अतो लोपः संनिहितमेव 'अकृत्सार्व-' इति दीर्घ बाधते, न तु 'अत आदेः' इति दीर्घमपि, 'अनन्तरस्य-' इति न्यायादिति माधवाशय इत्याहुः। तदनाकरमेवेति । अनेकाच्त्वाभावादिति भावः । वस्तुतस्तु प्रत्ययप्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् । भृशादिभ्यो । भवनं भूः, भावे क्विप् , तदाह भवत्यर्थे इति । भवने इत्यर्थः। क्यङ् स्यादिति । 'कर्तुः क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भावः । हलन्तानामेषामिति । भृशादिषु ये हलन्तास्तेषां लोपः क्यङ् चेत्यर्थः। ननु 'अभूततद्भावे' इति कुतो लब्धमित्यत आह अच्वेरिति पर्युदासबलादिति । अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः । ये रात्रौ भृशा इति । प्रकाशातिशयवन्त इत्यर्थः । भृशादिषु हलन्तमुदाहरति सुमनस् इति । सुमनायते इति । असुमनाः सुमना भवतीत्यर्थः । यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचनं विहितम् , तथापि तद्देवादिपर्यायरूढविषयम् । सु शोभनं मनो यस्येति सुमनाः इति बहुव्रीहिौगिक इति भावः । सुमनायते इति क्यङि सलोपे 'अकृत्सार्व-' इति दीर्घः । ननु लछि मनश्शब्दात्प्रागटि 'स्वमनायते' इति वक्ष्यमाणमनुपपन्नम्, अङ्गस्य अड्विधानात् सुमनश्शब्दस्य समस्तस्यैव लडं प्रत्यनत्वात् 'प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति न्यायादित्याशङ्कयाह चुरादौ 'संग्राम युद्धे' विरोध इति। अनाकरमेवेति । अनेकाच्वाभावादित्यर्थः । अन्ये तु भाष्ये प्रत्ययग्रहणमपनीयेत्य नुक्कत्वात्प्रत्ययान्ततया स्वामासेत्यादि रूपं शुद्धमेवेत्याहुः। भृशादिभ्यो । भुवीत्येतद्वयाचष्टे भवत्यर्थ इति । भृश, शीघ्र, मन्द, पण्डित, दुर्मनस्, सुमनस् , उन्मनस् , इत्यादयो भृशादयः । क्व दिवेत्यादि भाष्यकारीयं प्रत्युदाहरणं व्याचष्टे ये रात्रावित्यादिना । प्रातिपदिकमिति । न त्वयं धातुः, 'प्रसेरा Page #525 -------------------------------------------------------------------------- ________________ ५२२ ] सिद्धान्तकौमुदी। सिद्धः । तत्संनियोगेनानुबन्ध प्रासज्यते । युद्धे योऽयं ग्रामद इति सामर्थ्यात्संग्रामशन्दे लम्धे विशिष्टपाठो ज्ञापयति-'उपसर्ग समानाकारं पूर्वइति पठ्यते इति । ततश्च कचित् सोपसर्गपाठबलादन्यस्मार, सोपसर्गादाचारकिपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः । ननु चुरादी संग्रामेति समस्तो धातुः, न तु सोपसर्गो प्रामशब्दः। एवं चाम्य प्रातिपदि कत्वाभावात् स्टेपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदं गमक मित्यत आह नत्र संग्राम इति प्रातिपदिकमिति । 'प्रसे। च' इत्यौणादिके म् न् प्रत्यये निष्पन्नस्य पामशब्दस्य 'कृत्तद्धित-' इति प्रातिपदिकत्वम् । अव्युत्पत्तिपक्षे 'अर्थवदधातुः-' इति प्रातिपदिकत्वमित्यर्थः । ननु चुरादावस्य पाठो धात्वधिकारविहितगारादिकाणजथः । एवं च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह तस्मादिति । तस्मात् संग्राम इति प्रातिपदिकात् चौरादिकणिजसंभवेऽपि 'तत्काति-' इत्यर्थे णिच सिद्ध इत्यर्थः । ननु 'तत्करोति-' इत्यनेनैव संग्रामशब्दात् प्रातिपदिकारिणच्मिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह तत्संनियोगेनेति । णिच्सनियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तेत्त्वार्थकस्य आसञ्जनार्थ इत्यर्थः । न च मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादससंग्रामत इत्यत्र 'सो चड्युपधाया:-' इत्युपधाह्रस्वः स्यादिति वाच्यम् , संग्रामेत्ययं हि कथादित्वाददन्तः । तस्मादकारो भिन्न एव अनुबन्धत्वेनासज्यते इत्यर्थः । एवं च णौ अतो लोग सति णावग्लोपि. त्वानोपधाहस्वः । कथादित्वलक्षणादन्तत्वलाभायैवास्य चुरादौ पार इति भावः । ननु चुरादौ संप्रामशब्दस्य 'तत्करोति-' इति णिचि परे अस्त्वनुबन्धासाः। तथापि आचारविपि उपसर्गस्य न धातुसंज्ञा प्रवेश इत्यत्र कथमस्य ज्ञापक नेत्यत आह युद्ध इति । सामर्थ्यादिति। प्राम युद्धे इत्येतावतैव संग्रामशब्दो लभ्यते, केवलस्य प्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः । विशिष्टपाठ इति । संग्रामशब्दपाठ इत्यर्थः । ज्ञाप्यमर्थमाह समानाकारमिति । संग्रामशब्दे युद्ध वाचिनि समित्यस्य च' इत्यौणादिकेन मन्प्रत्ययान्ततया निष्पादितत्वात् । एवं च वदयमाणज्ञापकं संगच्छत इति भावः। अनुबन्ध इति । संग्रामेति मशब्दाकार द् भिन्नोऽकारोऽनुबन्ध इत्यर्थः । तथा च अत्र 'अतो गुणे' इति पररूपं ज्ञेयम् । यदि तु मकारादकारोऽनुबन्धः स्यात्तर्हि अससंग्रामतेत्यत्र ‘णौ चङि-' इत्युपधास्वः स्यात् । णिचसन्नियोगेनानुबन्धकरणे तु अनुदात्तत्त्वलक्षणस्यात्मनेपदस्याप्रवृ त्या 'णिचश्च' इति कर्तृगामिनि क्रियाफल एवात्मनेपदं स्यान्न तु परगामिनीति विकः । सामर्थ्यादिति । केवलस्य प्रामशब्दस्य युद्धे प्रयोगाभावादिति भावः क्रियायोगाभावादुप Page #526 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ५२३ 1 पदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति । तेन मनःशब्दास्प्रागद् । स्वमनायत । उन्मनायते । उदमनायत । एवं च अवागस्भत अवागल्भष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् । ज्ञापकं च सजातीयविषयम् । तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न स्वादेशेनापहृतं तत्रैव पृथक्कृतिः । एवं च था ऊढ प्रोढः, स इवाचर्यं भोढायित्वा, अत्र उन्मनाय्य अवगम्य इतिवच क्रियायोगाभावात् समानाकारमित्युक्तम् । धातुसंज्ञाप्रयोजके इति । किबादाविति शेषः । पृथक् क्रियते इति । तथा च न तस्य धातुसंज्ञाप्रवेश इत्यर्थः । ततः किमित्यत आह तेनेति । सम् इत्यस्य धातुसज्ञा प्रवेशाभावेनेत्यर्थः । तथा च सुमनश्शब्दाद् आचारक्किपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लबि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् । न तु सुमनस् इति समुदायात्प्रागित्यर्थः । एतेन संप्रामयतेरेव सोपसर्गाद् नान्यस्मादित्यादि भाष्यं भृशादिभ्य इति सूत्रस्थं व्याख्यातमिति बोध्यम् । उन्मनायते इति । भृशादित्वात् क्यङि सलोपः । एवं चेति । एवमुक्तरीत्या 'आचारेऽवगल्भ -' इति क्विब्विधावपि श्रवेत्यस्य पृथक्करणाद् गल्भशब्दाप्रागेव अड् इत्यर्थः । ननु आ ऊढ ओढः, 'कुगति-' इति समासः । श्रस्माद् भृशादित्वात् क्यङि प्रोढायते इत्यादि रूपम् । अत्रापि आडो धातुसंज्ञाप्रवेशो न स्यात् । तत्र यद्यपि लङि ऊढशब्दाद्वा आडो वा प्राग् टि न रूपे विशेषः । उभयथापि प्रौढायतेत्येव रूपं सिद्धमेव । तथापि प्रोढायेति क्यङन्तात् क्त्वाप्रत्यये तो लोपे मोढायित्वेत्येवेष्यते, अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्करणे पृथक्कृतस्याः 'कुगतिप्रादयः' इति त्वाप्रत्ययान्तेन समासे सति 'समासेऽनञ्पूर्वे त्वो ल्यप्' इति ल्यप् स्यादित्यत आह ज्ञापकं च सजातीयविषयमिति । तदेवोपपादयति तेनेति । चुरादौ ' संग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गखरूपम् श्रविकृतं श्रूयते नत्वेकादेशेनापहृतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः, संग्रामे सम्ग्रहणस्य ज्ञापकस्य एवंविधत्वादिति भावः । ततः किमित्यत श्राह एवं चेति । ओढायित्वेति । श्रोढ - सर्गो नेत्यभिप्रेत्याह समानाकारमिति । पूर्वपदमिति । तच्च समास एव संभवति । तेन श्रान्दोलयित्वा प्रेङ्खोलयित्वेत्यादौ आ-प्रेत्यादीनां न पृथक्करणम् । अन्यथा तेषां क्त्वाप्रत्ययान्तेन समासे सति ल्यप् स्यादिति भावः । पृथक्करणस्य फलमाह तेनेति । सुमिमनायिषति । उन्मिमनायिषतीत्यादौ मनश्शब्दस्य द्विर्वचनं पृथक्करणस्य फलमिति बोध्यम् । श्रवागल्भतेति । 'आचारेऽवगल्भ -' इति विविधौ श्रवेत्यस्य पृथक्करणाद् गल्भशब्दात्प्रागट् । किं तत्साजात्यमित्यत आह Page #527 -------------------------------------------------------------------------- ________________ ५२४ ] सिद्धान्तकौमुदी | [ नामधातु ल्यप् । ज्ञापकस्य विशेषविषयत्वे षाष्ठवार्तिकं तद्भाष्यं च प्रमाणम् । तथाहि'उस्योमाङ्क्षवाटः प्रतिषेधः ' ( वा ३६३६ ) | उस्योमाङोश्च परयोराटः पररूपं नेत्यर्थः । उस्रामैच्छत् श्रौत्रीयत् । श्रौङ्कारयत् । श्रौढीयत् । ' आटश्च' (सू २६६ ) शब्दाद् भृशादित्वात् क्यङि प्रोढायेत्यस्मात् क्यङन्तात् क्त्वाप्रत्यये श्रतो लोपे रूपम् । अत्रेति । अत्र न ल्यवित्यन्वयः । क्यङि विवक्षिते आड एक देशेनापहृतत्वेन पृथक्करणाभावे सति तस्य श्राङ: क्त्वाप्रत्ययान्तेन समासाभावान्न लबिति भावः । उन्मनाय्य, अवगल्भ्य इतिवदिति व्यतिरेकदृष्टान्तः । उन्मनस्शब्दाद् भृशादित्वादाचारे क्यङि सकारलोपे ‘अकृत्सार्व -' इति दीर्घे उन्मनायेत्यस्मात् क्त्वो ल्यपि, तो लोपे, उन्मनाम्येति रूपम् । अवगल्भशब्दाद् श्राचारेऽगल्भेति क्विबन्तात् क्त्वो ल्यपि रूपम् । अत्र उदित्यस्य श्रवेत्यस्य च उपसगं स्वरूपस्य अनपहृतत्वेन क्यङिक्विपि च विवक्षिते पृथक्कृततया तयोः क्त्वान्तेन समासे सति ल्यबुचितः । इह तु श्रोढायित्वेत्यत्र न तथेति व्यतिरेकदृष्टान्तोऽयम् । ज्ञापकस्य सजातीयत्वे प्रमाणं दर्शयति ज्ञापकस्येति । षा ं वार्तिकं दर्शयति उस्योमाविति । उसि, ओम् श्राङ् एषां द्वन्द्वः । षष्ठस्य प्रथमे पादे 'ओमाङोश्व' इति सूत्रे इदं वार्तिकं पठितम् तद्याचष्टे उस्योमाङोश्च परयोरिति । 'एडि पररूपम्' इत्यतः पररूपग्रहणानुवृत्तिं मत्वाह पररूपं नेति । उसि तावदुदाहरति औस्त्रीयदिति । उस्रामात्मन ऐच्छदित्यर्थे 'सुप अत्मनः-' इति क्यजन्ताल्लङि उत्रीयशब्दादङ्गात्प्रागाटि कृते 'उस्यपदान्तात्' इति पररूपं प्राप्तमनेन निषिध्यते । श्रर्थवद्ग्रहणपरिभाषा त्वनित्या, श्रस्मादेव भाष्योदाहरणात् । अन्यथा भिन्युरित्यादौ पररूपं न स्यात् श्रागमसहितस्य युस एवार्थवत्त्वादिति भावः । , " " तेनेति । उत्रामिति । 'माहेयी सौरभेयी गौरुखा माता च श्रङ्गिणी' इत्यमरः । स्त्रीयदिति । क्यजन्तादुखाशब्दालङ अङ्गस्याटि च कृते उस्यपदान्तात्' इति पररूपं प्राप्तम्। न चानर्थकोऽयमुस् न प्रहीष्यत इति वाच्यम्, बिन्दुर्भिन्युरित्यादावप्युसोऽनर्थकत्वादागमसहितस्यैवार्थवत्त्वात् । तथा चायुरपुरेत्यादावेव स्यात् । एवं चायमेवाडागमस्य उसि परे प्रतिषेधोऽर्थवद्ग्रहणपरिभाषाया अत्राप्रवृत्तौ ज्ञापक इति स्थितम् । अतएव 'उस्य पदान्तात्' इत्यत्राऽपदान्तात् किं कोत्रेति भाष्ये प्रत्युदाहृतम् । श्रङ्कारयदिति । 'ओमाङोच' इति पररूपं प्राप्तम् । श्रडागमस्याङि परे उदाहरणमाह श्रौढीयदिति । यत्रादेशेनापहृतं तत्रापि यदि पृथक्कृतिस्तदा श्राङः परत्रादा भाग्यमित्याजागमस्याङि परे पररूपनिषेधो व्यः स्यात् । तथा च ज्ञापकस्य विशेषविषयत्वे प्रमाणमयमेव निषेध इति भावः । चशब्दं प्रयुआनः सूत्र Page #528 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२५ इति चशब्देन पुनर्वृद्धिविधानादिदं सिद्धमिति पाठे स्थितम् । २६६८ लोहिता. दिडाउभ्यः क्यप् । (३-१-१३) लोहितादिभ्यो डाजन्ताश्च भवत्यर्थे क्यष् स्यात् । २६६६ वा क्यषः। (१-३-६०) क्यषन्तापरस्मैपदं वा स्यात् । लोहितायति, लोहितायते । अत्र अन्वेः इत्यनुवृत्या अभूततद्भावविषयवं श्रोमि परत उदाहरति औङ्कारीयदिति । ओङ्कारशब्दात् क्यजन्ताल्लङि अङ्गस्य आटि कृते 'श्रोमाडोश्व' इति पररूपं प्राप्तमनेन निषिध्यते। आङि उदाहरति प्रौढीयदिति । श्रा ऊह श्रोढः, तस्मात् क्यजन्ताल्लङि अगस्य श्रोढशब्दस्य आटि कृते 'ओमाडोश्व' इति पररूपं प्राप्तमनेम निषिष्यते। उदाहरणत्रयमिदं भाष्ये स्थितम् । तत्र यदि उपसर्गस्वरूपस्य एकादेशेनापहारेऽपि पृथक्करणं स्यात् तर्हि क्यचि विवक्षिते श्राङः पृथक्कृती सत्यां धातुबहिर्भावादूढशब्दात् प्रागाङः परत्र श्राटि सति पररूपस्या प्रसकराति पररूपप्रतिषेधो व्यर्थः स्यात् । उक्तज्ञापकस्य सजातीयविषयत्वे तु अत्र आड एकादेशेनापहारात् पृथकरणाभावादोढशब्दात् प्रागाडागमे सति आडि पररूपप्राप्तेस्तनिषधोऽर्थवान् भवति । अतो ज्ञापकस्य सजातीयविषयत्वे 'उस्योमाक्षु-' इत्याग्रहणम् श्रौढीयदिति तदुदाहरणपरभाष्यं च अत्र प्रमाणमिति भावः । ज्ञापकस्य सजातीयविषयत्वे प्रमाणान्तरमाह प्राटश्चेति चशब्देनेति । 'पाटश्च' इति चकारः पुनईद्धिविधानार्थः । तथा च आटोऽचि वृद्धिरेव यथा स्याद् नान्यत्पररूपमिति लभ्यते इत्यपि षष्ठाध्याये 'ओमामेश्व' इति सूत्रे 'पाटश्च' इति सूत्रे च भाष्ये स्थितमित्यर्थः । एवं च एतद्वार्तिकप्रत्याख्यानपरः सौत्रश्चकारस्तद्भाष्यं चात्र ज्ञापकमित्युक्तं भवति । लोहितादि । भवत्यर्थे इति । 'मृशादिभ्यो भुवि-' इत्यतो भुवि इति अनुवृत्तेरिति भावः । वा क्यषः । परस्मैपदमिति । 'शेषात्कर्तरि-' इत्यतस्तदनुवृत्तेरिति भावः । लोहितायतीति । अलोहितो लोहितो भवतीत्यर्थः । अत्रेति । 'लोहितादि-' इति सूत्रे इत्यर्थः । कारोऽपि ज्ञापकस्य विशेषविषयत्वेऽनुकूल इत्याह चशब्देनेति । षाष्ठे स्थितमिति । भाष्यकारोऽप्युक्तार्थे प्रमाणभूत इति भावः । स्यादेतत्-अवधीरयतीत्यादाववशब्दस्य पृथक्करणमस्ति वा न वा । आद्य बोपदेवेनावशब्दात् प्रागाडागमं वकारद्वित्वं च कृत्वा चङि श्राववधीरदित्युदाहृतं तन संगच्छेत । द्वितीये तु 'इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमर्मही' इति श्रीहर्षप्रयोगो न संगच्छेतति चेत् । अत्राहु:-नायं धातुश्चुरादौ पठितः किं तु 'बहुलमेतन्निदर्शनम्' इति बाहुलकादूहितः। ऊहश्च धीरेत्यस्यापि संभवति अवधीरेत्यस्यापि । प्रयोगद्वयप्रामाण्यान्मुनित्रयविरोधाभावाच्च । यदा त्ववधीरेति विशिष्टस्यैव धातुत्वं तदाऽवधीरयित्वेति Page #529 -------------------------------------------------------------------------- ________________ ५२६ ] सिद्धान्तकौमुदी। [नामधातुबन्धम् । तच्च लोहितशब्दस्यैव विशेषणम् । न तु डाचोऽसंभव त् । नाप्यादिशब्दप्रायाणाम् , तस्य प्रत्याख्यानात् । तथा च वार्तिकम्-'लोहितहाभ्यः क्यवचनम् , भृशादिवितराणि' (वा १७२६, ३०) इति । न त काम्पच हद क्यषोऽपि ककारः श्रयेत, उच्चारणसामादिति वाच्यम्, तथापि माय प्रत्याख्यानात् । पटपटायति, पटपटायते । कृम्वस्तियोग विनापीह डाम् । डाजन्तारक्यषो विधानसामर्थ्यात् । यत्त लोहितश्यामदुःखानि हर्षगर्वपुखाति च । मूछोनिद्राकृपाधूमाः करुणा निस्वधर्मगी। इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयनुदाहरन्ति, ताज्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यळेव । श्यामायते । सुखादयो वृतिविषये तद्वति तच्चेति । अभूततद्भावविषयत्वमित्यर्थः । असंभवादिति । श्रव्यहानुकरणाद् डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्व व भापत्तरिति भावः । नाप्यादिशब्दग्राह्याणामिति । श्यामादिशब्दानामिति शेषः । तस्यात आदिग्रहणस्येत्यर्थः । श्रादिग्रहणप्रत्याख्याने प्रमाणं दर्शयति तथा चेति ।। आदिग्रहणमपनीय लोहितशब्दाद् डाजन्तेभ्यश्च क्यवचनं कर्तव्यम् । इतसरा लोहितादिगणपठितानि श्यामादीनि प्रातिपदिकानि भृशादिष्वेव टिनीयानीत्ययः । एवं च श्यामादिशब्देभ्यः क्यढि आत्मनेपदभेवेति फलितम् । तस्यापति। आदिग्रहणस्येव क्यषः ककारस्यापि भाष्ये प्रत्याख्यातत्वादित्य : । पटपटाबतीति । 'अव्यक्तानुकरणाद् द्यजवरादिनितौ डाच्' इति पच्छब्दाद् डाचि विवक्षिते सति 'डाचि विवक्षिते द्वे बहुलम्' इति द्वित्वे 'नित्यमा डिते डाचि इति पूर्वखण्डान्तस्य तकारस्य उत्तरखण्डादेः पकारस्य च पररूपे एकसि न् पकारे, डित्त्वाट्टिलोपे पटपटाशब्दाद् डाजन्तात् क्यषि तदन्तालडादीति भावः । 'अभूततद्भावे' इति तु नात्र संवध्यते इत्युक्तम् । न झपटच्छन्दः पटरछब्दो वतीति युज्यते। ननु कृम्वस्तियोगाभावादिह कथं डाजित्यत आह अवस्तियोर विनापीति । भवत्यर्थसत्तामात्रेणेत्यर्थः । कुत इत्यत श्रार डाजन्ता ति । नहाप्येति । 'भृशादिष्वितराणि' इत्युक्तवार्तिकतद्भाष्यावरुद्धमित्यः । तस्मा. दिति । उक्तवार्तिकभाष्यविरोधात् तेभ्यः श्यामादिभ्यो भृश दित्वलक्षणः क्यडेव न तु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याप्रवृत्तेः कि वादात्मनेपदमेवेति साधु । धीरेत्यस्यैव धातुत्वे तु अवधौर्येत्यस्य साधुत्वमिति। तस्येति । श्रादिशब्द. स्येत्यर्थः । तस्यापीति । क्यषः ककारस्येत्यर्थः । एतेन 'नः क्रे' 'क्यस्य विभाषा' Page #530 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२७ वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति, लोहिनीयते । २६७० कष्टाय क्रमणे । (३-१-१४)। चतुर्यन्तात्कष्टशब्दा. दुस्साहेऽर्थे क्यङ् स्यात् । कष्टाय क्रमते कष्टायते । पापं कर्तुमुत्सहत इत्यर्थः । 'सत्रकचकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वनग्यम्' (वा १७६१)। करवं पापम् । सत्रादयो वृत्तिविषये पापार्थाः। तेभ्यो द्वितीयान्तेभ्यश्चिकीर्षायां क्यछ । पापं चिकीर्षतीत्यस्वपदविग्रहः । सत्रायते, कक्षायते इत्यादि । २६७१ कर्मणो रोमन्थतपोभ्यां वर्तिवरोः। (३-१-१५) रोमन्थतपोभ्यां कर्म. मत्वाह श्यामायते इति । श्यामो भवतीत्यर्थः । ननु देवदत्तः सुखायते इति कथम् ? देवदत्तस्य सुन्वत्वाभावादित्यत आह सुखादय इति । श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनाः ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवं च सुखायते इत्यस्य सुखवान् भवतीत्यर्थः । एवं दुःखायते इत्यदावपि । ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात् स्यादित्यत आह लिङ्गविशिष्टेति । कष्टाय क्रमणे । क्रमणशब्दं विवृणोति उत्साहे इति । अस्खरितत्वात् क्यषिति नानुवर्तते इति भावः । कियार्थोपपदस्येति चतुर्थीति मत्वाह पापं कर्तुमिति । क्रमते इत्यत्र 'वृत्तिसर्गतायनेषु क्रमः' इति तङ् । 'कण्वचिकीर्षायाम्' इत्यत्र करवपदं व्याचष्टे करावं पापमिति । सत्रादिशब्दान् विवृणोति सत्रादय इति । द्वितीयान्तेभ्य इति । चिकौर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादिति भावः। करवशब्दस्तु सत्रादिशब्दानां करवपरत्वे तात्पर्यग्राहकः । केचित्तु करवेत्यविभक्तिकम् । कण्ववर्तिभ्य इति व्याचक्षते। अस्वपदविग्रह इति । वृत्तावेव सत्रादिशब्दानां पापवाचित्वादिति भावः । इदं कष्टशब्दादन्यत्रैव । कष्टाय क्रमते इति तु स्वपदविग्रहोऽस्त्येव । भाष्ये एवं विग्रहं प्रदर्थ सत्रादिषु विग्रहाप्रदर्शनादित्याहुः । कर्मणो रोमन्थ । वृतुधातोय॑न्ताद् 'धात्वर्थनिर्देश इग्वक्तव्यः' इति इकि वर्तिशब्दः । आवर्तनमर्थः । चरेः संपदादित्व'. इति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः । लोहिनीयतीति । क्यडि सति तडेच स्यात् । 'क्यङ्मानिनोश्च' इति पुंवद्भावश्चति भावः । कष्टाय क्रमणे । क्य.. वानुवर्तते, स्वस्तित्वाद् न तु क्यष् । कष्टायेति निर्देशादेव चतुर्थ्यन्तं लभ्यते । कमणमुत्साहः । 'वृत्तिसन्तायनेषु-' इति क्रमेरात्मनेपदविधायकसूत्रे सर्ग उत्साह इति सर्वेाख्यातत्वात् । कष्टं कृच्छम् । 'कृच्छ्गहनयोः कषः' इति इडभावः । न च दुःखं कर्तुमुत्साहः संभवतीति तत्साधनं पापमिह गृह्यत इत्याह पापं कर्तुमिति । द्वितीयान्तभ्य इति । चिकीर्षायां द्वितीयान्तस्यैवान्वययोग्यत्वादेवमुक्तम् । कमयो रोगन्थतपाभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येक Page #531 -------------------------------------------------------------------------- ________________ ५२८ ] सिद्धान्तकौमुदी। [नामधातुभ्यां क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते । 'हनुचलने इति वक्तव्यम्' (वा १७६२)। चर्वितस्याकृष्य पुनश्चर्वणम् इत्यर्थः । नेह-कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निस्सृतं द्रव्य मेह रोमन्थः, तदनातीत्यर्थ इति कैयटः । वर्तुलं करोतीत्यर्थ इति न्यासकारहरदत्तौ । 'तपसः परस्मैपदं च' (वा १७६६ )। तपश्चरति तपस्यति । २६७४ बाष्पोम भ्यामद्वमने । (३-१-१६) प्राभ्यां कर्मभ्यां क्यङ स्यात् । बाष्पमुहमति बाप्पायते । ऊष्मायते । 'फेनाच्चेति वाच्यम्' (वा १.६४) । फेनायते । २६७३ शब्दवैरकलहाभ्रकरवमेघेभ्यः करणे । (३-१-१७) एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे 'तस्करोति' द्भावे क्विप् , वर्ति चर अनयोर्द्वन्द्वात्सप्तमी । आवर्तने चरणे चेति लभ्यते । कर्मशब्देन कर्मकारकं विवक्षितम् । द्वित्वे एकवचनम् । तथ च कर्मकारकवृत्तिभ्यां रोमन्थतपश्शब्दाभ्यामिति लभ्यते । यथासंख्यमन्वयः, तदा । रोमन्थतपोभ्यामिति । रोमन्थमिति । उद्गीर्णस्य निगीर्णस्य वा मन्थो मन्थ इति भाष्यम् । उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य, निगीर्णस्य अपानद्व रा निर्गतस्य च मन्यः चर्वणं रोमन्थ इत्यर्थः । वर्तयतीति । आवर्तयतीत्यर्थः । हनुचलन इति । हनु तालु, तच्चलने सत्येव अयं विधिरित्यर्थः। तथा च उदरगतं भक्षितं द्रव्यं तृणादिकं पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनःपुनः प्राशने रं मन्थशब्दात् क्यविति फलितम् , तदाह चर्वितस्येति । हनुचलनेन भक्षित्स्य उदरं प्रविष्टस्य पुनःपुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीट इति । इह हनुचलनाभावान्न क्यङिति भावः । तदेवोपपादयति अपानेति । तपसः परस्मै. पदं च । इति वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः पूर्वसूत्र चरणे क्यडं लभते । ङित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः । तपस्यतीति । प्रातिपदिकादेवास्य क्यकुत्पत्तेरन्तर्वतिविभक्त्यभावाद् ‘नः क्ये' इति नियमाच पदवा. भावान्न रुत्वमिति भावः । बाष्पोष्मभ्यामुद्वमने । आभ्यां कर्मभ्यामिति । 'कर्मणो रोमन्थ-' इत्यतः कर्मग्रहणमनुवर्तते इति भावः, कर्मकार कवृत्तिभ्यामित्यर्थः । फेनायते इति । फेनमुद्रमतीत्यर्थः । शब्दवैर । करणं त्रिया, तदाह करोत्यर्थ संबन्धादेकवचनमित्याह कर्मभ्यामिति । वर्तनायां चर ग इति । सूत्रे वतीति रायन्ताद् वृतेः ‘ण्यासश्रन्थ-' इति युचं बाधित्वा अस्मादेः निपातनात् किन् । चर्तेस्तु संपदादित्वाद् भावे क्विबिति भावः । केचित्तु वर्तिशब्द वर्तयतेः 'इश्तिपो-' इति इकि रूपम् । लक्षणया चार्थलाभ इत्याहुः । शब्दवैर । कर्मण इत्यनुवर्तते Page #532 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता। [५२६ इति णिजपीप्यते इति न्यासः । शब्दयति । 'सुदिनदुर्दिननीहारेभ्यब' (वा १७३६-३७ )। सुदिनायते । २६७४ सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८) एभ्यः कर्मभ्यो वेदनायामर्थे क्वङ् साद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः । सुखं वेदयते सुखायते । कर्तृग्रहणं किम्-परस्य सुखं वेदयते । २६७५ नमोवरिवश्चित्रङः क्यच । (३-१-१६) करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्य च । नमस्यति देवान् , पूजयतीत्यर्थः। वरिवस्यति गुरून् , शुश्रूषत इत्यर्थः । चित्रीयते, विसयत इत्यर्थः । विस्मापयत इस्यन्ये । २६७६ पुच्छभाण्डचीवरारिणङ् (३-१-२०) 'पुच्छादुदइति । तत् करोतीति चोऽपवादः । पते इति । कदाचिदित्यर्थः । न्यास इति। भाष्यानारूढत्वमत्र अरुचिबीजम् । सुदिनदुर्दिन इति । वार्तिकम् । करोत्यर्थे क्यउिति शेषः । सुखादिभ्यः। कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । 'कर्मणो रोमन्थ-' इत्यतः कर्मप्रहणानुवृनि मत्वाह एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम् , उपस्थितत्वात् । वेदनाकर्तृवृत्तिभ्यः सुखादिशब्देभ्य इति लभ्यते, फलितमाह वेदनाकर्तुरेव चेदिति सुखं वेदयत इति । जानातीत्यर्थः । 'विद चेतनायाम्' इति चुरादौ । नमोवरिवस् । नमस् , वरिवस् , चित्रङ् एषां समाहार द्वन्द्वात्पञ्चमी। श्रात्मनेपदार्थ चित्रशब्दो डिनिर्दिष्टः । 'शब्दवर-' इत्यतः करणे इत्यनुवर्तते । करणं किया, सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता, 'नमसः पूजायाम्' 'वरिवसः परिचर्यायाम्', 'चित्रङ श्राश्वर्ये' इति वार्तिकः, तदाह करणे इत्यनुवृत्तेरित्यादिना । नमस्यति देवानिति। कारकविभक्तेर्बलीयस्त्वाद् द्वितीया। परिचर्या शुश्रूषेति मत्वाह शुश्रूषते इत्यर्थे इति । आश्चर्यशब्दो विस्मयवाचीति मत्वाह विस्मयत इत्यर्थ इति । विस्मापयत इत्यन्ये इति । आश्चर्यशब्दो विस्मापनपर इति भावः। ततश्चित्रीयमाणोऽसाविति भट्टिः । असौ मायामृगो विस्मयमुइत्याह एभ्यः कर्मभ्य इति । सुखादिभ्यः। कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् । विद चेतनाख्याननिवासेष्विति चौरादिकाद्युचि वेदनाशब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति। तदेतदाह वेदनाकर्तुरेवेति । परस्य सुखमिति । इह यनिष्ठं सुखं तद्भिनो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः। नमोवरिवः। चित्रङः क्यज्विधानमीत्वार्थ विकरणं तु तर्थम् । विस्मापयत इत्यन्य इति । तथा च भट्टिः-'ततश्चित्रीयमाणोऽसौ' इति । असौ मायामृगश्चित्रीयमाणो विस्मयमुत्पादयनित्यर्थः । पुच्छभाण्ड । करणे , 'वेदनाकर्तृवृत्तिवाचिभ्यः' इति क्वचित् पाठः। Page #533 -------------------------------------------------------------------------- ________________ ५३० ] सिद्धान्तकौमुदी। [मामातुसने व्यसने पर्यसने च' (वा १७४६ )। विविध विरुद्धं वोरक्षेपणं व्यसनम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते । 'भाण्डात्समाचयने' ( वा १७४४)। संभाण्डयते, भाण्डानि समाचिनोति, राशीकरोतीत्यर्थः । समबभाण्डत । 'चीवरादर्जने परिधाने च' (वा १७४५)। संचीवरयते भिन्तुः, चीवराण्यजयति, परिधत्ते वेत्यर्थः । २६७७ मुण्डमिश्रलक्षणलवणवतवस्त्रहलकलकृततूस्तेभ्यो णिच् । (३-१-२१) कृमर्थे । मुण्डं करोति मुण्डयति । 'व्रतादोजनतनिवृत्त्योः ' ( वा ५०६०)। पयः शूदानं वा व्रतयति । 'वस्त्रासमाच्छादने (वा २०६१)। संवत्रयति । 'हल्यादिभ्यो ग्रहणे' (वा ५०६२)। 'हलिकल्योरदन्तस्वं च निपात्यते' ( वा १७४७)। हलिं कलिं वा गृह्णाति हलयति कलयति । महद्धलं हलिः । परत्वाद् वृद्धौ सत्यामपीष्ठवभावेनाऽगेव त्पादयन्नित्यर्थः । पुच्छभाण्ड । पुच्छादुदसने। इति वा किम् । उत्पुच्छयते इति । विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः । भाण्डात् समाचयने । इत्यपि वार्तिकम् । समबभाण्डतेति । उपसर्गसमानाकारं पूर्वपदं ध तुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक्क्रियते इत्युक्तत्वात् संभाण्डशब्दात् क्यब्यपि भाण्डशब्दात् प्रागेवाडिति भावः । एवम् उदपुपुच्छत इत्यादावपि । चीयरादर्जने । इत्यपि वार्तिकम् । मुण्डमिश्र । कृार्थे इति। शेषपूरणमिदम् 'शब्दवैर-' इत्यतः करणे इत्यनुवृतेरिति भावः । व्रताद्भोजन । इति वार्तिकम् । पयः शूद्रान्नं वा वतयतीति । पयो भुङ्क्ते, शूद्रानं वर्जयतीत्यर्थः । वस्त्रात्समाच्छादने । इत्यपि वार्तिकम् । भाष्ये तु न दृश्यते । संवस्त्रयतीति । वस्त्रेण सम्पगाच्छादयतीत्यर्थः । वस्त्रं परिधत्ते इति वा । हल्यादिभ्यो ग्रहणे। इति वार्तेकम् । भाष्ये तु न दृश्यते। हलिकल्योरिति । हलिकली इदन्तौ । हलकल् शब्दावदन्तौ इदन्ती च । याविदन्तौ तयोरत्त्वं निपात्यत इति भाष्ये स्पष्टम् । हलथति कलयतीति। इत्यनुवृत्तरत्रापि क्रियाविशेष एव णिङ् । तमेव विशेषं दर्शय ते पुच्छादित्यादिना । कारोऽत्र 'णेरनिटि' इति णिणिचोः सामान्यग्रहणार्थो नित्यात्मनेपदार्थश्च । उदपुपुच्छत । मुण्डमिश्र । कृार्थ इति । क्वचिकिचासामान्ये, प्राचुर्येण तु क्रियाविशेष । ब्रतादिति । पयो व्रतयति, अनातीत्यर्थः । शूद्वान्नं व्रतयति, वर्जयतीत्यर्थः । वस्त्रादिति । समाच्छादने यो वस्त्रशब्दस्तस्मात्करोत्यर्थे णिजि. त्यर्थः । संवस्त्रयतीति । वस्त्राच्छादनं करोतीत्यर्थः। अदन्तत्वमिति । अयमेव निपातो वृद्धौ सत्यां टिलोप इत्यत्र ज्ञापकः । यदि पूर्व लोपो भवेत्तदाऽग्लोपकार्यसिद्धौ किमनेन निपातनेन। तथा च, अपीपटदिति सिध्यतीत्यादि चुरादिष्वेवो Page #534 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७] बालमनोरमा-तत्त्वबोधिनीसहिता [५३१ लुप्यते । अतः सन्वद्भावदी? न । अजहलत् । अचकलत् । कृतं गृहाति कृतयति । स्तानि विहन्ति विस्तयति । तूस्तं केशा इत्येके । जटीभूताः केशा इत्यन्ये । पापमित्यपरे। मुण्डादयः 'सत्यापपाश-' (सू २५६३) इत्यत्रैव पठितुं युक्ताः । 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्ध केषांचिद् ग्रहणं सापेक्षेभ्योऽपि पिजर्थम् । मुण्डयति माणवकम् । मिश्रयत्यन्त्रम् । श्लषणयति वस्त्रम् । लवणयति हलिकलिभ्यां णौ इकारस्य प्रकारे इष्टवत्त्वेन टेर्लोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः । महद्धलं हलिरिति । अत्र वृद्धप्रयोगः अन्वेषणीयः । नन्वनयोरिकारान्तयोर दन्तत्वनिपातनं व्यर्थम् । इकारस्य णाविष्टवत्त्वाल्लोपे हलयति कलयतीति सिद्धेः। न च अचहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् , इकारलोपेऽप्यग्लोपित्वसिद्धरित्यत आह परत्वादिति । इकारस्य णौ इष्टवत्त्वे टिलोपात् प्रागेव परत्वाद् 'अचो रिणति' इति वृद्धौ कृतायां ऐकारस्य इश्वत्त्वात् टिलोपे अग्लोपित्वं न स्यात् । इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वाद् वृद्धौ सत्यामप्याकार एव इष्टवत्त्वाल्लुप्यत इत्यर्थः। अत इति । अग्लोपित्वात् सन्वत्त्वम्, 'दी| लघोः' इति दीर्घश्च नेत्यर्थः । कृतं गृह्णातीति उपकारं स्वीकरोतीत्यर्थः । पठितुं युक्ता इति । लाघवादेकसूत्रत्वं युक्तमित्यर्थः । केषांचिदिति । मुण्डादीनामित्यर्थः । सापेक्षेभ्योऽ. पीति । अन्यथा णिजन्तस्यास्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिच् न भवेत् , सविशेषणानां वृत्तिनिषेधात् । इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिध्यतीत्यर्थः । स्पष्टं चेदं 'सुप श्रात्मनः-' इत्यत्र भाष्यकैयटयोः । मुण्डयति माणवकमिति । अत्र माणवकं मुण्डं करोतीत्यर्थे मुण्डशब्दस्य माणवकसापेक्षत्वेऽपि णिच सिध्यति । अन्यथा यदा प्रकरणादिना माणवकादिविशेषो ज्ञायते तदैव मुण्डयतीति णिच स्यादिति भावः । 'सुप आत्मनः-' इति सूत्रभाष्ये तु मुण्डयति माणवकमित्यत्र गमकत्वारिणच् , महान्तं पुत्रमिच्छतीत्यादौ तु अगमकत्वाद् न क्यजित्युक्तम् । प्रपञ्चार्थमेव मुण्डादिग्रहणमिति शब्देन्दुशेखरे स्थितम् । श्लक्ष्णयति वस्त्रमिति । निर्मलं करोतीत्यर्थः । पपादितम् । कृतयतीति । उपकारं खीकरोतीत्यर्थः । पठितुं युक्ता इति । एकसूत्रकरणे लाघवमिति भावः । सापेक्षेभ्योऽपीति । विधानसामर्थ्यादिति भावः । अन्यत्र तु रमणीयं पटुमाचष्टे इत्येव न तु पटयतीति वृत्तिः । सापेक्षत्वमेव दर्शयति माणवकमित्यादिना । अयं भावः-द्वितीयान्ताद्विधीयमानो णिच् पदविधित्वात्सापेक्षेभ्यो न भवेत् , किं तु यदा प्रकरणादिना माणवकस्येति ज्ञायते Page #535 -------------------------------------------------------------------------- ________________ ५३२ ] सिद्धान्तकौमुदी। [नामधातुव्यञ्जनम् । हलिकल्योरदन्तस्वार्थम् । सत्यस्यापुगर्थम् । केषाचित्तु प्रपश्चार्थम् । सत्यं करोत्याचष्टे वा सत्यापयति । 'अर्थवेदयोरप्यापुरवक्तव्यः' (वा १७५८ )। अर्थापयति, वेदापयति । पाशं विमुञ्चति विपाशयति । रूपं पश्यति रूपयति । वीणयोपगायत्युपवीणयति । तुलेनानुकुष्णात्यनुतूलयति। तृणाग्रं तूलेनानुघट्टय. तीत्यर्थः । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियानि अभिषेणयति । 'उपसर्गास्सुनोति-' (सू २२७० ) इति षः। अभ्यषेणयत् । 'प्राक्सितात्-' (स २२७६) इति षः । अभिषिषणयिषति । 'स्थादिप्वभ्यासेन च-' (सू २२७७) इति षः । लोमान्यनुमार्टि अनुलोमयति । 'स्वच संवरणे' घः, स्वचं गृह्णाति स्वचयति । वर्मणा संनद्यति संवर्मयति । वर्ण गृह्णाति वर्णोते । चूणैरवध्वंसते प्रवचूर्णयति । इष्टवदित्यतिदेशात्पुंवद्भावादयः । एनीमाचष्टे एनयति । दरदमाचष्टे लवणयति व्यञ्जनमिति । लवणयुक्तं करोतीत्यर्थः । हलिकल्योरिति । एवं च ताभ्यां सापेक्षाभ्यां न णिच् , तद्ग्रहणस्य अदन्तत्वनिपातने चरितार्थत्वादिति भावः । ननु सत्यशब्दात् तत्करोति इत्यादिनैव णिसिद्धेः 'सत्याप-' इति सूत्रे सत्यग्रहणं व्यर्थमित्यत आह सत्यस्यापूगर्थमिति । केषांचिदिति । पाशादीनामित्यर्थः । सत्यापयतीति । आपुग्विधिसामर्थ्यान्न टिलोपः। पाशं विमुञ्चतीत्यादौ 'प्रातिपदिकाद्धात्वर्थे-' इति णिच् । अभिषिषेणयिषतीति । अभि षेणि इति ण्यन्तात्सनि रूपम् । ननु त्वचं गृह्णाति त्वचयतीति कथम ? विच्छब्दाच्चकारान्तारिणचि टिलोपे त्वयतीत्यापत्तेरित्यत आह त्वचेति । 'लाच संवरणे' इत्यस्मात् 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्यय इत्यर्थः। पुंवद्धावादय इति । आदिना रभावटिलोपादिग्रहणम् । एतयतीति । 'भस्याढे-' इते पुंवत्त्वस्य इष्ठनि प्रवृत्तेः णावपि तस्यातिदेशाद् 'वर्णादनुदात्तात्-' इति स्त्रीप्रत्ययस्य तत्संनियोगशिष्टनत्वस्य च निवृत्तौ एतशब्दे तकारादकारस्य टिलोप इति भावः । नन्वेनीशब्दारणौ टिलोपेन स्त्रीप्रत्ययनिवृत्तौ तत्संनियोगशिष्टनत्वस्यापि निवृत्तौ एतयतीति सिध्यतीत्यस्वरसात् पुंवद्भावे उदाहरणान्तरमाह दरदमिति । दरदिति कश्चिद्राजा, तस्यापत्यं दारदः, 'घञ्मगध-' इत्यण । स्यपत्ये तु दरदोऽपत्यं स्त्री दरत् , 'अतश्च' तदेव मुण्डयतीति वृत्तिः स्याद् न तु माणवकादिप्रयोगे। णिजन्तस्य सनाद्यन्तवृत्तित्वात्सविशेषणानां वृत्त्यभावाचेति । घ इति । 'पुंसि संज्ञायाम्-' इत्यनेन । पुंवद्धा. वादय इति । श्रादिशब्देन रभावटि लोपादयः । टिलोपेनैवैत पतीत्यादिरूपसिद्धौ पुंवद्धावग्रहणं दारदयतीति सिध्यर्थमिति चुरादिष्वेवास्माभिरुतम । दरदोऽपत्यं दारदः । 'घामग्ध-' इत्यण । तस्य स्त्रियाम् 'अतश्च' इति लुकि दरद् , तामा Page #536 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५३३ दारदयति । पृथुं प्रथयति । वृद्धौ सत्यां पूर्व वा टिलोपः । अपिप्रथत्, अपप्रथत् । मृदुं ह्रदयति । श्रमम्रदत् । भृशं कृशं दृढं भ्रशयति ऋशयति द्रढयति । अबभ्रशत् अचक्रशत् श्रदद्रढत् । परिव्रढयति । पर्यवत्रढत् । ऊदिमाख्यत् श्रजित् । ढरवादीनामसिद्धत्वाद् इतिशब्दस्य द्वित्वम् । 'पूर्वत्रासिद्धीयमद्विस्वे' इति स्वनित्यमित्युक्रम् | ढिशब्दस्य द्विस्वमित्यन्ये, भौडिढत् । ऊढमाख्यत्, 1 इत्यणो लुक् । तामाचष्टे इत्यर्थे दरच्छब्दाणौ इष्टवत्त्वात् पुंवत्वेन स्त्रियामित्यनुवृत्तौ 'अतश्च' इति स्त्रियां विहितस्य अण्प्रत्ययलुको निवृत्तौ दारदशब्दे टेर्लोपे दारदयतीति रूपं सिध्यति । पुंवद्भावाभावे तु दरदुशब्दस्य टिलोपे सति दरयतीति स्यादिति भावः । टिलोपस्य अजादेशत्वेन स्थानिवत्त्वान्नोपधावृद्धिः । 'पृथुं मृदुं भृशं चैव कृशं च दृढमेव च । 1 परिपूर्व वृढं चैव षडेतान् रविधौ स्मरेत् ॥' इति । श्लो० ग० कारः । क्रमेोदाहरति पृथुमिति । श्राचष्टे इति शेषः । प्रथयति । तत्र प्रक्रियां दर्शयति वृद्धौ सत्यामिति । पृथु इ इति स्थिते परत्वाद् वृद्धौ कृतायां टिलोपः । अथवा कृतायामकृतायां च वृद्धौ प्रवृत्या नित्यत्वाद् वृद्धेः प्राक् टिलोपः । उभयथापि 'र ऋतः -' इति रभावे प्रथयतीति रूपमिति भावः । वस्तुतस्तु अकृतायां वृद्धौ उकारस्य लोपः । कृतायां तु चौकारस्य लोपः । तथा च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः' इति टिलोपोऽनित्यः । ततश्च परत्वात् टिलोपात् प्राग्बुद्धिरेवेति 'मुण्डमिश्र-' इति सूत्रे भाष्ये स्थितम् । वृद्धौ सत्यां पूर्व वा टिलोप इति मूलं तु कृताकृतप्रसङ्गित्वाट्टिलोपस्य नित्यत्वमभिप्रेत्येति बोध्यम् । अपिप्रथदिति । वृद्धौ सत्यां टिलोपे अग्लोपित्वाभावात् सन्वत्त्वे 'सन्यतः' इति इत्त्वमिति भावः । श्रपप्रथदिति । वृद्धेः पूर्व टिलोपेन उकारस्य निवृत्तावग्लोपित्वात् सन्वत्त्वाभावे रूपम् । अबभ्रशदित्यादौ वृद्धेः पूर्व पश्चाद्वा टिलोपेऽपि ग्लोपित्वान्न सन्वत्त्वमिति भावः । श्रजिददिति । वहधातोः क्तिनि ढत्वधत्वष्टुत्वढलोपेषु ऊढिः । तस्माद् णौ टिलोपे ऊढि इति ण्यन्ताल्लुङि चङि आटि वृद्धौ श्रौढि अ त् इति स्थिते प्रक्रियां दर्शयति ढत्वादीनामिति । ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाद् 'अजादेर्द्वितीयस्य' इति इतिशब्दस्य द्वित्वमित्यर्थः । इत्युक्तमिति । लुग्विकरण चष्टे दारदयति । इह पुंवद्भावाभावे टिलोपे सति दरयतीति स्यात् । प्रथयतीति । ‘र ऋतो हलादेः-' इति रभावः । अपिप्रथदिति । वृद्धौ सत्यां टिलोपेऽनग्लोपित्वात्सन्वद्भावे सति ‘सन्यतः' इतीत्वम् । वृद्धेः पूर्व टिलोपे तु अपप्रथत् । श्रज ढदिति । इह टिलोपे सति णिचसहितस्य द्वित्वे पश्चादभ्यासेकारो दुर्लभ इत्यत Page #537 -------------------------------------------------------------------------- ________________ ५३४ ] सिद्धान्तकौमुदी । [ नामधातु " श्रजत् श्रत् । 'नोः पुण्-' ( सू २५७७ ) इति वर्ग प्रत्याहारजग्रहो लिङ्गं 'द्विस्वे कार्ये गावच श्रादेशो न' इति ऊनयतावुक्रम् । 'प्रकृस्यैकाच्' ( सू २०१० ) वृद्धिपुकौ, स्वापयति । त्वां मां वा श्राचष्टे स्वापयति मापयति, मपर्यन्तस्य त्वमौ पररूपात्पूर्व नित्यस्वाट्टिल्लोपः वृद्धि पुक् । स्वादयति मादयति इति तु न्याय्यम्, अन्तरङ्गस्वात्पररूपे कृते 'प्रकृत्यैकाच्' ( सू २०१० ) इति प्रक्रियायां ऊर्णुब्धाताविति शेषः । एवं च हतिशब्दस्य द्विःवे हलादिशेषे 'कुहोचु:' इति हस्य चुत्वमिति भावः । दिशब्दस्येति । 'पूर्वत्रासिद्धीयमद्वित्वे' इत्यस्य क्वचिदनित्यत्वेऽप्यत्र तदप्रवृत्तौ मानाभावादिति भावः ऊढमाख्यदिति । वहधातोः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपेषु ऊढशब्दाद् रयन्ताल्लुङि चङि दत्वा - दीनामसिद्धत्वाद् हृतेत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य चत्वे रूपम् । श्रोडढदिति । 'पूर्वत्रासिद्धीयमद्वित्वे' इति ढत्वादीनामसिद्धत्वाभाव रक्षे ढशब्दस्य द्वित्वे रूपम् । नन्विह परत्वात् टिलोपे सति णिच्सहितस्य ह्तीति ढीत्यस्य वा द्वित्वे कृते अभ्यासे इकार एव श्रूयेत नत्वकार इत्यत श्राह श्रोः पुयणित्यादि । स्वशब्दारिणचि टिलोपमाशङ्कयाह प्रकृत्यैकाजिति 1 प्रकृतिभावाट्टि - लोपाभावे अकारस्य वृद्धौ श्राकारे पुगागमः, तदाह वृद्धिकाविति । त्वापयति, मापयति इत्यत्र प्रकियां दर्शयति मपर्यन्तस्येति । युष्मदस्मद्भयां गौ ' प्रत्ययोत्तरपदयोश्च' इति मपर्यन्तस्य त्वमौ । त्वद् इ, म श्रद् इ, इति स्थिते आह पररूपादिति । कृते प्रकृते च पररूपे टिलोपस्य प्रवृत्तेर्नित्यत्वं बोध्यम् । त्व इ, म इ इति स्थिते श्राह वृद्धिरिति । अकारस्य आकारः । ढिलोपस्य स्थानिवत्त्वं तु न शङ्कयम्, श्रजादेशत्वाभावात् पुगिति । 'अर्ति - ' इत्यनेनेति भावः । तदेवं प्राचीनमतमुपन्यस्य स्वमतमाह त्वादयतीत्यादिना । तदेवोपपादयति अन्तरङ्गत्वादिति । त्व श्रद् इ, म श्रद् इ इति स्थिते नित्यमपि टिलोपं बाधित्वा अन्तरङ्गत्वात्पररूपे कृते 'प्रकृत्यैकाच्' इति प्रकृतिभावे टिलोपस्याप्रवृत्तौ उपधावृद्धिरिति भावः । ननु इष्ठेमेयस्सु किमुदाहरणमिति प्रश्न प्रेयान् प्रेमा प्रेष्ठ इत्युदाहरणानि प्रदर्श्य नैतदस्ति प्रयोजनं ' प्रथस्फ-' इति विहितप्रादीनामाभीयत्वेनासिद्धतया तत्र टिलोपाप्रसक्तेरित्युक्त्वा श्रेयान् श्रेष्ठ इत्यत्र 'प्रशस्यस्य श्रः' इति श्रादेशस्य पाञ्चमिकतया श्राभीयत्वाभावेनासिद्धत्वाभावात् टिलोपे प्राप्ते प्रकृतिभावविधिरित्युदाहरणान्तरं प्रदर्श्य श्रादेशे प्रकारोच्चारणसामर्थ्याट्टि - श्राह श्रोः पुयणजीत्यादि । त्वमाविति । 'प्रत्ययोत्तरपदयोश्च' इत्यनेन । अन्तरङ्गत्वादिति । न च 'वार्णादानम् -' इति टिलोपम्येव प्रवृत्तिरुचितेति Page #538 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३५ प्रकृतिभावात् । न च प्रकृतिभावो भाज्ये प्रत्याक्यात इति भ्रमितम्यम्, भाज्यस्य प्रेष्ठाघदाहरणविशेषेऽन्यथासिद्धिपरत्वात् । युवामावां वा युष्मयति अस्मयति । श्वानमाचष्टे शावयति । 'नस्तद्धिते' (सू ६७६) इति टिलोपः । प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टेः' (सू १७८६) इत्यस्यैव बाधको हि सः । भस्वात् लोपो न भविष्यतीत्युक्त्वा सग्वितमः स्रजिष्ठ इत्यत्र 'विन्मतोलुंक्इति लुकि टिलोपनिवृत्त्यर्थ प्रकृतिभावविधानमित्युक्त्वा प्राप्त एव टिलोपे आरभ्यमाणस्य लुकस्तपदवादतया लुका टिलोपस्य बाधो भविष्यतीति 'प्रकृत्यैकाच्' इत्यस्य भाष्ये प्रत्याख्यातत्वात् त्वादयति, मादयति इत्यत्र प्रकृतिभावोपन्यासो न युज्यते इत्याशङ्कय निराकरोति न च प्रकृतिभावो भाष्ये प्रत्याख्यात इति भ्रमितव्यमिति । कुत इत्यत आह भाष्यस्येति । उदाहृतभाष्यस्य हि प्रेयान् प्रेष्ठ इत्यादीनां प्रकृतिभावं विनाऽपि साधने तात्पर्यम् , न तु प्रकृतिभावप्रत्याख्यानमभिमतम् , स्वमाचष्टे स्वापयतीत्यादौ तदावश्यकत्वात् । अत एव 'प्रकृत्यैकाजिष्ठेमेयस्सु चेन्नैकाच उच्चारणसामर्थ्यादवचनात् प्रकृतिभावः' इति वार्तिकव्याख्यावसरे 'अन्त. रेणापि वचनं प्रकृतिभावो भविष्यति' इति भाष्ये उत्तम् । अन्यथा अन्तरेणैव वचनमित्युच्येत इत्यास्तां तावत् । 'प्रत्ययोत्तरपदयोश्च' इत्यत्र एकवचने इत्यनु. वृत्तम् । तच्च यौगिकमाश्रीयते । एकत्वविशिष्टवाचिनोयुष्मदस्मदोरिति लभ्यते इति मत्वाह युवामावां वेति । न च द्वयोरुतौ युवावादेशौ शङ्कयौ, विभक्तेलुका लुप्तत्वात् । न च लुकः प्रागेव युवावी किं न स्यातामिति वाच्यम् , 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुम्बाधते' इत्युक्तरिति भावः । शावयतीति । श्वानमाचष्टे इत्यर्थः । श्वशब्दारणौ श्वन् इ इति स्थिते आह नस्तद्धित इति । वाच्यम्, व्याश्रयत्वात् । भाष्यस्येति । वृत्तिकारैर्हि 'प्रकृत्यैकाच्' इति सूत्रे प्रेयान् प्रेष्ठ इत्यादय उदाहृताः । ते च प्रस्थाद्यादेशविधायकस्य 'प्रियस्थिर-' इत्यादिशास्त्रस्य 'असिद्धवदत्राभात्' इत्यसिद्धवद्भावेन प्रस्थादावकारोचारणसामर्थ्याद्वा भाष्ये प्रकृतिभावं विनैव साधिताः। स्रग्विन् स्रजिष्ठ इत्यादावपि टिलोपो न भविष्यति, लोपापवादस्य विन्मतोलुंकस्तत्र प्रवर्तनात् । एषैवानेकाक्षु पयखान् पयसिष्ठः चम्पक स्रजिष्ठं इत्यादिषु गतिः। न चैतावता 'प्रकृत्येकाच्' इति सूत्रं प्रत्याख्यातमिति मन्तव्यम् , स्थापयतीत्यादौ तस्यावश्यकत्वादिति भावः । युवामावामिति । युष्मानस्मानिति विप्रहेऽपि युष्मयति अस्मयतीत्येव रूपम् । न च द्वयोरक्को युवावी भवत इति रूपे विशेषः शयः, विभक्तिपरत्वाभावात् । न च प्रत्ययलक्षणम् , लुका लुप्तत्वात् । न च प्रागेवादेशोऽस्त्विति वाच्यम्, 'अन्तरमानपि विधीन्बहिरो लुग Page #539 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [नामधातु. ५३६ ] संप्रसारणम् । अन्ये तु नस्तदिते' ( स ६७६) इति नेहातिदिश्यते, इष्टनि तस्यादृष्टत्वात् । ब्रमिष्ठ इत्यादौ परस्वात् 'टेः' (सू १७८६ । इत्यस्यैव प्रवृत्तेः, तेन शुनयतीति रूपमाहुः । विद्वांसमाचष्टे विद्वयति, अनवृत्तपरिभाषया 'प्रकृत्यैकाच्' इति प्रकृतिभावमाशङ्कयाह प्रकृतिभावस्तु नेति । कुत इत्यत आह येनेति । 'टेः' इति टिलोपे प्राप्ते सत्येव प्रकृत्यैकाजि त्यारभ्यते 'नस्तद्धिते' इत्यस्य स्रजिष्ठ इत्यादी अप्राप्तावपि प्रकृतिभाव आरभ्यते इति भावः । भत्वादिति । इष्टवत्त्वेन भत्वात् 'श्वयुव-' इति संप्रसारणमित्ययः । तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादनन्तत्वाद्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ श्रावादेशः। अन्ये विति । इष्ठनि दृष्टस्यैव इष्टवदित्यतिदेशः। टेरिन्येव टिलोप इष्टनि दृष्टः, न तु 'नस्तद्धिते' इति । अतो नास्यातिदेश इत्यर्थः । नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र 'नस्तद्धिते' इति टिलोणे दृष्ट इत्यत श्राह ब्रह्मिष्ठ इत्यादाविति । तेनेति । 'नस्तद्धित' इत्यस्याप्रवर्तनेनेत्यर्थः । ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे संप्रसारणे शुनयनीति रूपमित्यर्थः । आहुरित्यखरसोद्भावनम् । तद्वीजं तु ब्रह्मवच्छन्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतो क्' इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव । ततश्च इष्ठनि तस्यादृष्टत्वादित्ययुक्तम् । किंच अमिष्ठ इत्यादौ परत्वारित्वस्य प्रवृत्तिरित्ययुक्तम् , केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वामाबेन इष्टनो दुर्लभत्वाद्, 'अजादी गुणवचनादेव' इत्युक्तः। मत्वन्तादिष्ठनि तु मतोलुंकि तेन 'टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरं तदप्रवृत्त्या परत्वादित्यप्यसातिरिति शन्देन्दुशेखरे स्थितम् । बाधते' इति न्यायात् , अकृतम्यूहपरिभाषाया जागरूकत्वाच । येन नाप्राप्तीति । यत्र यत्र 'प्रकृत्येकाच्' इत्यस्य प्रवृत्तिस्तत्र टेरित्यस्य प्रवृत्तिर्न तु 'नस्तद्धिते' इत्यस्य । स्रजिष्ठ इत्यादौ तस्याप्रवृत्तेरिति भावः । 'अनन्तरस्य विषिर्वा भवति प्रतिषेधो वा' इति न्यायेनेत्यन्ये । संप्रसारणमिति । न च टिलोपे सत्यमन्तत्वाभावात् 'श्वयुवमघोनाम्-' इति कथमिह संप्रसारणप्रवृत्तिरिति शक्यम्, स्थानिवत्त्वादसिद्धवदत्रेत्यसिद्धत्वाता टिलोपेऽप्यन्नन्तत्वलाभात् । अतद्धित इति हि तत्र पयुदासो न तु प्रतिषेधः । तेन तद्धिते न विधिर्न निषेधः, किं तु तद्धितमिन्ने परे विधिः । तद्धितभिन्नत्वं तु णिचोऽस्त्येवेति न संप्रसारणप्रतिबन्धः, नापि दविष्ठ इत्यादा वेष्ठनि श्रोगुणो दृष्ट इतीहापि वृद्धि बाधित्वा गुणः स्यादिति वाच्यम् , जातेऽपि गुणे पुनर्वृद्धौ रूपसिद्धेः । अथवा टिलोपसंप्रसारणयोर्गुणं प्रति 'असिद्धवदत्र-' इत्यसिद्धत्वादिष्ठवद्भावेन नास्ति गुणप्रसङ्गः । शुनयतीति । इष्टवद्भावेन भत्वात्संप्रसारणम् 'प्रकृत्येकाच्' इति Page #540 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५३७ 1 संप्रसारणं नेत्येके । संप्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये । निष्यत्वाहिलोपात्प्राक्संप्रसारणम् । अन्तरङ्गत्वात्पूर्वरूपम्, टिलोपः । विदयतीत्यपरे । उदश्चमाचष्टे उदीचयति । उदैचिचत् । प्रत्यत्वं प्रतीचयति । प्रत्यचिचत् । विद्वयतीति । विद्वस्शब्दारणौ टिलोपः । ननु इष्टवत्त्वाद् भत्वे वसोः संप्रसारणमित्याशङ्कया६ अङ्गवृत्तेति । 'अङ्गवृते पुनर्वृत्तावविधिः' इति परिभाषयेत्यर्थः । अङ्गकार्ये कृते पुनर्नाङ्गकार्यम् इति तदर्थः । वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसो लोपे वस्वन्तत्वाभावात् सप्रसारणा प्रसक्केरङ्गवृत्तपरिभाषोपन्यासो थेत्यस्वरसं सूचयति इत्येके इति । संप्रसारणे इति । विद्वच्छ्रब्दारणौ इष्टवत्वेन टिलोपे कृते वकारस्य संप्रसारणे पूर्वरूपे उकारस्य वृद्धौ श्रवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः । अत्रापि पूर्ववदेवास्वरसः, टिलोपे सति वस्वन्तत्वाभावात् । नित्यत्वादिति । टिलोपे कृते कृते च प्रवृत्तेः संप्रसारणं नित्यम् । टिलोपस्तु कृते संप्रसारणे पूर्वरूपे च कृते उसो भवति, प्रकृते तु अस इत्यनित्यः, 'शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः' इति न्यायादिति भावः । ननु कृतेऽपि संप्रसारणे पररूपात्प्राग् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह अन्तरङ्गत्वात्पूर्वरूपं टिलोप इति । संप्रसारणे पूर्वरूपे च कृते उसो लोपेऽपि वस्वन्तत्वस्य विनदव संप्रसारणमित्यस्वरसं सूचयति इत्यपरे इति । एवं च विद्वयतीति प्रथमपक्ष एव स्थितः । तत्राङ्गवृत्त परिभाषोपन्यास एव वृथेति स्थितम् । उदीचयतीति । उत्पूर्वकादः ऋत्विगित्यादिना क्विनि 'अनिदिताम् -' इति नलोपे उदचशब्दः । तस्मारणौ इष्ठवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वा 'उद ईत्' इति ईत्त्वे उदीचि इति ण्यन्ताल्लडादय इति भावः । उदैचिचदिति । लुङि 'द्विर्वचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् ' उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इत्युक्तेरुद उपर्याडिति भावः । एवं च उदः पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान्न टिलोपः । प्रतीचयतीति । श्रच इत्यलोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । इह च इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण् । श्रच इत्यकारलोपस्याभीयत्वेऽपि समानाश्रयत्वान्नासिद्धत्वम्, लोपस्य प्रकृतिभावः । नित्यत्वादिति । शब्दान्तरप्राप्त्या तु टिलोपस्यानित्यत्वमिति भावः । उदीचयतीति । उपसर्ग पृथक्कृत्याच शब्दादेव णिजिति 'प्रकृत्यैकाच्' इति प्रवृत्तेः टिलोपो न । 'उद ई' इतीत्वम् । 'अनिदिताम् -' इति क्विनिमित्तो नलोपः । उदैचिचदिति । लुङि 'द्विर्वचनेऽचि' इति णिलोपस्य निषेधाचिशब्दस्य द्वित्वम् । प्रतीचयतीति । 'अचः' इत्यलोपे 'चौ' इति पूर्वस्य दीर्घः । प्रत्यचिचदिति । Page #541 -------------------------------------------------------------------------- ________________ ५३८ ] सिद्धान्तकौमुदी। [ नामधातु 'इकोऽसवर्णे-' (सू ११) इति प्रकृतिभावपचे प्रतिप्रचिवत् । सम्यञ्चमाचष्टे समीचयति । सम्यचिचत् , समिचिचत् । तिर्यश्चमाचष्टे तिराययति । अचे ष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः। प्रसिद्धनदत्र-'(स २१८३) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः। अतः पुनष्टिलोपो न, अङ्गवृत्तपरि. णिनिमित्तत्वाद्, आटस्तु लुनिमित्तत्वात् । इकोऽसवणे इतीति । 'न समासे' इति तु न, पृथक्करणेन समासनिवृत्तेः । समीचयतीति । 'समः समिः' इति सम्या. देशः । अच इति लोपे 'चौ' इति दीर्घः । सम्यचिचदिति । सम्यादेशस्य स्थानिवत्त्वेनोपसर्गत्वात् पृथक्करणम् , पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरगत्वाज्जातः सम्यादेशो न निवर्तते । तिराययतीति । तिरस् इत्यव्ययम् । तत्पूर्वाद् अश्वेः क्विनि नलोपे तिरस् अच् इत्यस्मारणौ टिलोपेन धातोनिवृत्तौ तिरसस्तियेलोपे' इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्माद् ण्यन्ताल्लडादोति भावः । न च तिरसः पृथक्करणे सति धातोः 'प्रकृत्यैकाच' इति प्रकृतिभावात कथं टिलोप इति वाच्यम् , तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथकरणाभावात् । नन्वेवं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहात्कथमिह तिरसस्तिरिभाव इत्यत आह अञ्चेष्टिलोपेनेति । बहिरङ्गत्वेनेति । बहि तणिनिमित्तकत्वादिति भावः। नन्वस्तु तिरसस्तिरिः, तत्र रेफादिकारस्य 'टेः' इति लोपः स्यादित्यत आह असिद्धवदत्रेति । प्रथमटिलोपोऽसिद्ध इत्यन्वयः। तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटर्लोपः तिरेः टिलोपे कर्तव्ये श्राभीयत्वादसिद्ध इत्यर्थः । ननु प्रथमटिलोपस्य कथं तिरेष्टिलोपे कर्तव्ये प्रसिद्धत्वम् , टिलोपशास्त्रस्य एकत्वादित्यत आह चिणो लु न्यायेनेति । पचधातोविकर्मणोलुङस्तङि प्रथमपुरुषैकवचने तशब्दे परे 'चिण भावकर्मणोः' इति च्लेश्चिणि उपधावृद्धौ अटि 'पाचि त इत्यस्मात् 'तिडश्च' इति तरपि तदन्तात् 'किमेत्तिङव्ययघादाम्' इत्याम्प्रत्य पे अपाचितरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्र ययतशब्दस्य लुङ् इह धात्वकारस्याच इति लोपे चिशब्दात्प्रागटि पूर्वस्य यण् । न चास्तामासन् इत्यादिवदलोपस्यासिद्धत्वादाट स्यादिति वाच्यम् , व्याश्रयत्वात् । एि निमित्तो हि लोपो लुनिमित्तश्चात् । आसन्नित्यादौ तु न तथेति वैषम्यम् । तिराययतीति । उपसर्गसमानाकारत्वाभावादिह तिरसः पृथक्करणं नास्ति, तेन 'प्रकृत्यैवाच' इत्यप्रवृत्तेष्टिलोपन्तदाह अश्चेरिति । चिणो लुङ्ग्यायेनेति । यथाऽपाचितरामित्यत्र चिणः परस्य तशब्दस्य लुकि पुनस्तरप्रत्ययस्य लुङ् न भवति, प्रथमलुकोऽसिद्धत्वेन व्यवधानात् तथेत्यर्थः । पुनष्टिलोपो नेति । तिर्यादेशस्येकारस्य लोपो नेत्यर्थः । Page #542 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ५३६ भाषया वा । चड्यग्लो पिस्वादुपधाहस्त्रो न । श्रतितिरायत् । सभ्रयञ्चमाचष्टे सधाययति । अससध्रायत् । विष्वद्यञ्चम् श्रविविष्वद्वायत् । देवद्र्यञ्चम् आदिदेवद्रायत् । श्रदद्र्यञ्चम् श्राददद्रायत् । श्रमुमुयञ्चम् श्रमुमुश्राययति । चङ्, प्रामुमु न भवति, स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकः श्रसिद्धत्वेन व्यवधानादिति स्थितिः । एवमिहापीत्यर्थः । श्रत इति । प्रथमटिलोपस्यासिद्धत्वादित्यर्थः । अङ्गवृत्त परिभाषया वेति । पुनष्टिलोपो नेत्यनुषज्यते । न च तिरेरिकार स्याङ्गवृत्तपरिभाषया टेरिति लोपाभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम्, अङ्गवृत्तपरिभाषाया अनित्यत्वेन पृद्धिविषये तदप्रवृत्तेः । अग्लोपित्वादिति । तिरस् अच् इ इति स्थिते, 'टे:' इत्यचो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम्, अचो धातोर्लोपे अकारस्यापि लोपसत्त्वादित्यभिमानः । सधाययतीति । सहस्य सधिः । तिराययतीतिवद्रूपम् । सहेत्यस्य उपसर्गत्वाभावान्न पृथक्करणम्, तदाह अससध्धायदिति । विष्वद्यञ्चमिति । विष्वक् च इ इति स्थिते 'विष्वग्देवयोश्व -' इति विष्वक्शब्दटेरद्र्यादेशे 'टे:' इत्यचो धातोर्लोपे विष्वद्रि इ इति स्थिते वृद्धौ श्रायादेशे विष्वद्रायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् । देवव्यञ्चमिति । देवशब्दस्य टेरद्र्यादेशे देवदाययतीति सिद्धवत्कृत्य लुङयाह श्रदिदेवद्रायदिति । प्रतितिरायदितिवद्रूपम् । ददद्रायदिति । सर्वनामत्वाददस्शब्दस्य टेरद्र्यादेशः । व्यदायत्वे सत्येव उत्त्वमत्त्वे इति पत्ते इदम् अदस्शब्दाद्विभक्तेः लुका लुतत्वेन विभक्लिपरकत्वाभावेन त्यदाद्यत्वा प्रवृत्तेः । त्यदाद्यत्वाविषयत्वेऽपि उत्त्वमचे स्त इति मतमाश्रित्याह अमुमुयञ्चमिति । श्रदस् अच् इ इति स्थिते टेरद्र्यादेशे अच् इत्यस्य टर्लोपे अदद्रि इ इति स्थिते 'अदसोऽद्रेः पृथङ्मुत्वम्' इति मते दकाराकारयोर्दकार रेफयोश्च मत्वोत्त्वयोः कृतयोः अमुमु इ इ इति स्थिते प्रयमस्य इकारस्य णिचि वृद्धौ श्रायादेशे अग्लोपित्वादिति । अनग्लोपिनोऽप्यग्लोपित्व स्वीकारादिति भावः । देवद्यश्ञ्चमिति । ननु 'आख्यानात्कृतस्तदाचष्टे -' इति कारकस्य पृथक्करणाद्देवानञ्चयतीति प्रसज्येत, बलिबन्धनमाचष्टे बलिं बन्धयतीतिवत् । इष्यते तु देवद्राययतीत्येव रूपम् । किं च कारकस्य पृथक्करणेऽदिदेवद्रायदित्याद्यपि न सिध्येत् । न च पुराणप्रसिद्धाख्यान एव कारकस्य पृथक्करणादिकमिति वाच्यम्, राजानमागमयतीत्यत्राव्याप्तेरिति चेत् । अत्राहुः—यत्राख्याने कृच्छ्रयते तत्रैवेदं प्रवर्तते, कृल्लुगिति संनियोगशिष्टविधानात् । किं च । आख्यानप्रहणसामर्थ्यान्महाजनप्रवादविषयीभूतार्थविषयकमेव तत् । भाष्यादौ तादृशानामेवोदाहृतत्वात् । यदि तु देवाञ्चनमाचष्टे इत्यादौ महाजनप्रसिद्धिरस्ति तदा देवानञ्चयतीति भवत्येवेति अमुमुप्रायदिति । 'पूर्व Page #543 -------------------------------------------------------------------------- ________________ ५४० ] सिद्धान्तकौमुदी | [ नामधातु आयत् । श्रदमुचम् श्रमुभाययति । श्राददमुप्रायत् । भुवं भावयति । शबीभवत् । भ्रुवम् अबुभ्रवत् । श्रियम् अशिश्रयत् । गाम् अजूगवत् । रायम् शरीरयत् । नावम् अन्नवत् । स्वश्वं स्वाशश्वत् । स्वः श्रव्ययानां भमात्रे टिलोपः स्वयति । असस्वत्, असिस्वत् । बहून् भावयति, बहयतीत्यन्ये । 1 श्रमुमु श्रयि इति ण्यन्ताल्लडादिरिति भावः । मुत्वस्यासिद्धत्वा यण् । श्रदमुत्राययतीति । ‘केचिदन्त्यसदेशस्य' इति मते इदम् । भुवमिति । भुवमाचष्टे इत्यर्थे भूशब्दाद् णिच् वृद्धयावादेशौ भावि इत्यस्माल्लडादीति भावः । श्रबीभवदिति । 'ओ: पुयरिज -' इति इत्त्वम् । अभ्रवदिति । श्रवर्णपरपवर्गादिपरत्वाभावाद् 'श्रोः पुयरिज -' इति न । स्वश्वमिति । सु शोभनः श्रश्व : ति विग्रहः । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणादश्वशब्दस्य प्रजादेर्द्वितीयस्य इति द्वित्वमाडागमश्च । स्वरिति । स्वर् इत्यस्माण्णिचि 'अव्ययानां भमात्रे -' इति टिलोपः, इष्ठवत्त्वेन भत्वात् । ‘प्रकृत्यैकाच्' इति प्रकृतिभावस्तु येन नागप्तिन्यायेन टेरित्यस्यैव त्रासिद्धीयमद्विर्वचने' इत्यसिद्धत्वनिषेधान्मुशब्दस्य द्वित्वम् । श्रबीभवदिति । ‘श्रोः पुयग्ज्जि-' इत्यभ्यासोवर्णस्येत्वम् । 'दीर्घो लघोः' इति दीर्घः । ननु परत्वात्प्रथमं दीर्घे कृते पश्चादित्वं स्यात् । न चैवं 'दीर्घो लघोः' इत्यस्य वैयर्थ्यमिति वाच्यम्, अजूहवदित्यादौ तस्य सावकाशत्वादिति चेत् । अत्राहुः - 'विप्रतिषेधे परम् -' इत्यत्र परशब्दस्येष्टवाचित्वाल्लक्ष्यानुरोधेन दीर्घात्प्रागिवमेव भवति । लक्ष्यभेदात्पुनरिकारस्य दीर्घो वा भवतीति श्रबुभ्रवदिति । 'इहाभ्यासात्परो यः पवर्गः त्ववर्णपरो 7, यस्त्ववर्णपरो यग् नासावभ्यासात्पर इत्यभ्यासोकारस्येत्वं न । गां गावयति । स्वश्वमिति । शोभनोऽश्वः स्वश्वः । शोभनोऽश्वो यस्येति बहुव्रीहिर्वा । स्वाशश्वदिति । उपसर्गसमानाकारस्य पृथक्करणाद् 'अजाः -' इति द्वितीयस्य द्वित्वमाडागमश्च । स्वयतीति । 'प्रकृत्यैकाच' इति प्रकृतिभावस्तु येन नाप्राप्तिम्यायाट्टेरित्यस्यैव बाधको न तु 'श्रव्ययानां भमात्रे टिलोपः' इत्यभ्येति भावः । असस्वदिति । 'श्रोः पुयरिज' इति ज्ञापकेन द्वित्वे कार्येऽजादेशस्व स्थानिवत्त्वाभिषेधाद्वा स्वरशब्दस्य द्वित्वमिति मतेनेदम् । अनग्लोपिन्यग्लोपित्वाभ्ट् पगमेऽप्यज्झलादेशेऽजादेशत्वव्यवहारो नास्तीति मते तु णिच्सहितस्यैव द्वित्वं तदह सिस्वदिति । भावयतीति । 'बहोर्लोपो भू च बहोः ' 'इष्ठस्य यिट् च' इ ते भूभावः । न चैवं यिडागमोऽपि रस्त्विति वाच्यम्, णावित्युपमेये सप्तमीनिं ईशादिष्ठवदित्यत्र सप्तम्यन्ताद्वतिरित्यभ्युपगमात् । एवं चेष्टनि परे पूर्वस्य यत्कार्यं तदेवातिदिश्यते, न त्विष्ठनोऽपि कार्यमिति स्थितम् । बहयतीत्यन्य इति । यिडभ वे तत्सन्नियोगशिष्टस्य स 1 1 Page #544 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४१ प्रग्विणं सूजयति, संज्ञापूर्वकत्वास वृद्धिः। श्रीमती श्रीमन्तं वा श्राययति । पशिश्रयत् । पयस्विनी पयसयति, इह टिलोपो न, तदपवादस्य लकः बाधकः । असस्वदिति । द्वित्वे कार्ये णावजादेशस्य निषेधाद् टिलोपं बाधित्वा स्वर्शब्दस्य द्वित्वम् , अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन अजादेशत्वादिति भावः । असिस्वदिति । अर्लोपस्य अजादेशत्वं नेति मते द्वित्वे कार्य णौ टिलोपस्य निषेधाभावात् टिलोपे कृते णिचा सह स्विशब्दस्य द्वित्वमिति भावः । बहूनिति । बहुशब्दारिणचि णाविष्वदित्यतिदेशाद् 'बहोर्लोपो भू च बहोः' इति बहोर्भूभावः । 'इष्ठस्य यिट च' इति यिडागमस्तु न, णाविष्ठवदिति सप्तम्या इष्ठनि परे दृष्टस्यैव कार्यस्यातिदेशादिति भावः । बहयतीति । यिडभावे तत्संनियोगशिष्टस्य भूभावस्याप्यभावादिति भावः । स्रजयतीति । इष्ठवत्वाद् 'विन्मतो:-' इति लुक् । न चाजादी गुणवचनादेवेति इष्ठन्प्रत्ययः स्रग्विन्शब्दाद् दुर्लभ इति इष्ठवत्त्वमत्र कथमिति शङ्कथम् , 'विन्मतो:-' इति लुग्विधानेन स्रग्विन्शब्दादिष्ठवत्त्वसिद्धेरिति भावः। उपधावृद्धिमाशङ्कथाह संज्ञापूर्वकत्वान्न वृद्धिरिति । णाविष्ठवदित्यने. नातिदेशेन विनो लुकः सत्त्वादावृत्तपरिभाषया न वृद्धिरिति कैयटः । श्रीमतीमिति। श्रीमतीशब्दारिणचि णाविष्ठवदित्यतिदेशेन 'भस्याटे-' इति पुंवत्त्वे 'विन्मतो:-' इति मतो कि रेफादिकारस्य वृद्धथायादेशयोः श्रायि इत्यस्माद् लडादीति भावः । अशिश्रयदिति । णावच आदेशो नेति वृद्धयायादेशयोः प्रागेव श्रीशब्दस्य द्वित्वे भूभावस्याप्यभाव इति भावः । नन्वेवमन्यमतत्वेन किमर्थमिदमुपन्यस्तमिति चेत् । अत्राहुः-प्राधान्यादिष्ठवदिति कार्यातिदेशो न त्वयं शास्त्रातिदेशः । तथा चेष्ठनि दृष्टं भूभावं स एवातिदेशो विधत्त इति नात्र सन्नियोगशिष्टपरिभाषायाः प्रवृत्तिः। इत्थं च भावयतीत्येव रूपं सम्यगिति सजयतीति । इष्ठवद्भावेन 'विन्मतो:-' इति लुक् । ननु 'अजादी गुणवचनादेव' इत्युक्त्वाद् इष्ठन्प्रत्ययः स्रग्विन्शब्दाद् दुर्लभ इति इष्ठवद्भावोऽत्रायुक्त इति वाच्यम् । अस्मादेव लुग्वचनाज्ज्ञापकाद्विमन्तान्मतुवन्ताच अजादी भवत इत्यभ्युपगमात् । श्रीमतीमिति । मतुपो लुक् । श्राययति । अशिश्रयदिति । द्वित्वे णिनिमित्तगुणे सत्यादेशः । एतेन ‘स संचरिष्णुर्भुवनान्तरेषु यदृच्छयाशिश्रयदाश्रयः श्रियाम्' इति माघश्लोके अशिश्रयदिति प्रचुरः पाठो व्याख्यातः, यो दिशं श्रीमतीमकरोदित्यर्थादिति मनोरमायां स्थितम् । अत्र केचित्सापेक्षाणां वृत्त्यभावान्मनोरमोकं यत्तदयुक्तम् । न हि कश्चिद् यं घटं करोति तमानये. त्यर्थे यं घटयति तमानयेति प्रयुङ्क्ते । अत एव 'तत्करोति-' इत्यनेनैव सिद्धे मुण्डादिप्रहणं सापेक्षेभ्योऽपि गिजर्थमिति पूर्वोक्तं संगच्छते। यदन्यत्रापि सापेक्षेभ्यो णिच Page #545 -------------------------------------------------------------------------- ________________ ५४२] सिद्धान्तकौमुदी। [नामधातुप्रवृत्तस्वात् । स्थूलं स्थवपति । दूरं दवयति । कथं तर्हि 'दूरयत्यवनते विवस्वति' इति, दूरमतति श्रयते वा दूरात् , दूरातं कुर्वतीत्यर्थः । युवानं यवयति कनयति । उत्तरखण्डे वृद्धयायादेशयोः कृतयोरुपधाह्रस्व इति माधवः । स्तुपो लुकि अकारस्यापि लोपसत्त्वेन अग्लोपित्वान्नोपधाह्रस्व इत्यन्ये । पयस्विनीमिते । णिचि इष्ठवत्त्वाद्विन्मतोरिति मतुपो लुगिति भावः । पयसयतीत्यत्र इष्टवत्त्वात् टिलोपमाशङ्कयाह इह टिलोपो नेति । कुत इत्यत आह तदपवादस्यति । न च टिलोपं बाधित्वा मतुपो लुकि कृते पयसष्टेर्लोपः कुतो न स्यादिति वाच्यम् , स:यपि संभवे बाधनमिति न्यायेन पयसष्टिलोपस्यापि मतुपो लुका बाधात् । स्थवयतीति । स्थूलशब्दाद णिचि इष्टवत्त्वात् स्थूलदूरेति स्थूलशब्दस्य यणादेर्लोपे ऊकार य गुणे अवादेशे स्थवि इत्यस्माल्लडादीति भावः । गुणे ओकारस्य 'अचो णिति' इति वृद्वस्तु न शङ्कया, अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । दवयतीति । पूर्ववद्यणादिलोपो गुणश्च । कथं तीति । स्थूलदूर-' इति यणादिलोपस्य टिलोपापवादत्वादिति भावः। दरमततीति। 'अत सातत्यगमने' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति विवपि दूरादिति रूपम् । अय गतावित्यस्मात् क्विपि 'लोपो व्योः-' इति यलोपे ‘ह्रस्वात्य पिति-' इति तुकि स्यात्तर्हि तन्न संगच्छेत । न चात्र सापेक्षत्वं नेति विवदितव्यम, यां दिशं श्रीमतीमकरोदिति स्वयमेव व्याख्यातत्वत् । नापि सविशेषणानां वृत्त्यभावेऽपि विशेष्ययोगे स्यादेव वृत्तिरिति नात्रानुपपत्तिरिति श्रीमतीमित्यर्थ प्रति दिशो विशेष्यत्वादिति वाच्यम् , विशेष्ये हि बहिर्भूते विशेषणानां वृत्ति नीकि गते । न हि कश्चित् श्रीमतो राज्ञ इदमित्यर्थे राज्ञः श्रेमतमिति वृत्तिमभ्युपैति । किं च माघश्लोके अशि. श्रियदित्येव पाठो बहुषु पुस्तकेषु दृश्यते, न त्वशिश्रयदित्यलं सुद्धे ग्रन्थसमर्थनाभि. निवेशेनेत्याहुः । पयसयतीति । इह विन्मतो कि अग्लोपात्लन्वदित्वादिकं च न । अनग्लोपेऽपि सन्वद्भावाभावात् । ‘णौ चङ्-' इति सूत्रे अत्यरराजदिति भाष्यमिह प्रमाणम् । लुङि अपपयसत् । एवं स्रग्विणमाख्यत् असत्र नदित्यत्रापि सन्वदित्वं न । गोमन्तं गवयति । लुङि अजुगवत् । इहाग्लोपाद् दीर्घ लघोः' इति दी? न । गां सज पय इति विग्रहे तु अजूगवत् । असिस्रजत् । पययति । अपपयत् । टेर्लोपस्य बहिरङ्गत्वेन असिद्धत्वादिह वृद्धिर्न । अग्लोपित्वात् सन्वद्भावदीर्थो न । तदपवादस्येति । येन नाप्राप्तिन्यायेन टिलोपापवादो लुक । स्थवयतीति । 'स्थूलदूर-' इति यणादिलोपो गुणश्च । न च गुणस्य 'अचोऽणिति' इति वृद्धिः स्यादिति वाच्यम् , अङ्गकार्ये कृते पुनरङ्गकार्यस्याप्रवृत्तेः । 'प्रातिपदिकाद्धा. त्वर्थे-' इति बहुलग्रहणाद्वा । लुङि अतुस्थवत् । दवयति । यवयतीत्यादि । Page #546 -------------------------------------------------------------------------- ________________ प्रकरणम् ५७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४३ 'युवाल्पयो- (सू २०१६) इति वा कन् । अन्तिकं नेदयति । बाढं साधयति । प्रशस्यं प्रशस्ययति, इह श्रज्यौ न, उपसर्गस्य पृथक्कृतेः । वृद्धं ज्यापयति । प्रियं प्रापयति । स्थिरं स्थापयति । स्फिरं स्फापयति । उहं वरयति, वारयति । बहुलं बंहयति । गुरुं गरयति । वृद्धं वर्षयति । तृपं पयति । दीर्घ द्राधयति । दूरादित्येव रूपम् । तस्मारणौ टिलोपे दूरि इति ण्यन्तात् शतृप्रत्यये शपि इकारस्य गुणे अयादेशे दूरयच्छब्दस्य दूरयतीति सप्तम्यन्तमिति भावः, तदाह दुरातं कुर्वतीत्यर्थ इति । कुर्वतीति सप्तम्यन्तम् । यवयतीति । युक्न्शब्दाद् णौ स्थूलदूरेति वनो यणादेलोपः । पूर्वस्य उकारस्य गुणे अवादेशः । यवि इत्यस्मालडादि। कनयतीति । युवन्शब्दस्य कनादेशपक्षे रूपम् , तदाह युवाल्पयोरिति । नेदयतीति । अन्तिकशब्दस्य णौ नदादेशः । 'अन्तिकबाढयोर्नेदसाधौ' इत्युक्तेः । साधय. तीति । बाढशब्दस्य णौ साधादेशः । इहेति । प्रशस्ययतीत्यत्र 'प्रशस्यस्य श्रः' 'ज्य च' इति श्रज्यौ नेत्यर्थः । कुत इत्यत आह उपसर्गस्येति। तत्पृथकरणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः । वृद्धं ज्यापयतीति। वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः 'भियस्थिर-' इति सूत्रक्रमेणोदाहरतिप्रियंप्रापयतीति । प्रियशब्दस्य प्रादेशे वृद्धिः पुक् । स्थापयतीति । स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ । वरयति, वारयतीति । उरुशब्दस्य वर् । संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः । बहयतीति । बहुलस्य बहादेशः । गरयतीति । गुरोः गर् । वृद्धं वर्षयतीति । वृद्धस्य वर्षादेशो 'वृद्धस्य च' इति ज्यादेशेन विकल्प्यते । त्रपयतीति । तृप्रस्य त्रप् आदेशः । अदुपधः, संज्ञापूर्वकत्वान्न वृद्धिः । गरयतीत्यादिवत् । त्रापयतीति क्वचित्पाठः। द्राघयतीति । दीर्घस्य द्राघादेशः। इहापि पूर्ववध्यभावः। लुङि अदूदवत् । अयूयवत् । अचीकनत् । नेदयतीति । 'अन्तिकबाढयोर्नेदसाधौ' टिलोपः । लुङि अनिनेदत् । अससाधत् । प्रशस्यम् प्राशशस्यत् । पृथक्कृतेरिति । तेन विशिष्टस्य स्थानिनोऽभावाद् नादेशाविमौ भवत इत्यर्थः । ज्यापयतीति । 'वृद्धस्य च' इति ज्यादेशः। स च 'प्रियस्थिर-' इति वर्षादेशेन सह विकल्प्यत इत्याह वर्षयतीति । लुठि अजिज्यपत् । अववर्षत् । प्रियम् अपिप्रपत् । स्थिरम् अतिस्थपत् । सस्यादेशावयवत्वात्षत्वं न । स्फिरम् अपिस्फपत् । उरुमिति । वरादेशे कृते संज्ञापूर्वकविधेरनित्यत्वाद्वाहुलकाद्वा माधवेन विकल्पेन उपधावृद्धिरुदाहृतेति खयमपि तथैवाह वरयति । वारयतीति । अवीवरत् । बंहयतीति । अग्लोपित्वाद् अबबंहत् । गरयतीति । अजीगरत् । त्रापयतीति । अतित्रपत् । द्राघयतीति । अद Page #547 -------------------------------------------------------------------------- ________________ ५४४ ] सिद्धान्तकौमुदी। [ कण्ड्वादिवृन्दारकं वृन्दयति । इति तिङन्ते नामधातुप्रकरणम् । अथ तिङन्ते कण्ड्वादिप्रकरणम् ॥ ५८ ॥ २६७८ कण्ड्वादिभ्यो यक् । (३-१-२७) एभ्यो धातुभ्यो नित्यं यस्यात्स्वार्थे । धातुम्यः किम्-प्रातिपदिकम्यो मा भूत् । द्विधा हि वृन्दयतीति । वृन्दारकस्य वृन्दादेशः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायो सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां नामधातुप्रक्रिया समाप्ता। अथ कण्ड्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः-' इत्यतस्तदनुवृत्तेरिति भावः । नित्यामिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । द्वापत् । वृन्दयतीति । श्रववृन्दत् । इति तत्त्वबोधिन्यां नामधातुप्रक्रियाप्रकरणम् । कण्डादिभ्यो यक् । 'धातोरेकाच-' इत्यस्माद्धातोरिति वर्तते । वेति निवृत्तम् । अन्यथा कण्डयतीति स्यात्तदाह धातोनित्यमिति । केचित्तु 'नित्यं कौटिल्ये गतौ' इत्यतो नित्यमित्यनुवर्तत इत्याहुः। तच्चिन्त्यम् । तत्र हि नित्यग्रहणमेवकारार्थे वर्तते, तककौण्डिन्यन्यायस्यानित्यता ज्ञापयितुमिति प्राग्व्याख्यातत्वात् । किं च नित्यं कौटिल्ये गतौ' इत्यत्रापि वेत्यनुवर्तते । अन्यथा गत्यर्थेभ्यो नित्यं यङ् स्यादिति । स्वार्थ इति । कण्डादिभ्यो यक् स्यात् कृवर्थे इति प्राचोक्तमयुक्तमिति भावः । द्विधा हीति । यकः कित्वेन धातव इति ज्ञायते । कराहूञ् इति दी - पाठेन प्रातिपदिकान्यपीति । यदि तु धातव एव स्युस्तर्हि ह्रस्वान्ते पठितेऽपि यकि परे 'अकृत्सार्व-' इति दीघेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन । द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्वं सार्थकम् । कराडूरित्यादियग्रहितरूपसिध्या दीर्घ. पाठोऽपि सार्थकः । अतएवोक्तं भाष्ये-'धातुप्रकरणाद्धातुः कस्य चासअनादपि । आह चायमिमं दीर्घ मन्ये धातुर्विभाषितः' इति । एतेन कराएं करोति कण्डूयति इति प्राचोक्तविग्रहोऽपि परास्तः । कण्डादयः प्रातिपदिकान्येवेत्यनभ्युपगमात् । न च द्वैविध्याभ्युपगमेऽपि प्रातिपदिकादेव यक् स्यादिति वाच्यम्, तथाहि सति धातोलेडादौ करडवतीत्याद्यनिष्टप्रसझात् । सुखदुःखादिप्रातिपदिकेभ्यो यकि अल्लोपासंभवेन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च । यत्तु कैश्चित् 'शब्दवैरकलह-' इति सूत्रात्करणे इत्यनुवर्तनात् कृमर्थे यगिति प्राचोकव्याख्यायां न किंचिद्बाधकमित्युक्तम् , तच्चिन्त्यम् । अनु Page #548 -------------------------------------------------------------------------- ________________ प्रकरणम् ५८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५४५ कण्ड्वादयो धातवः प्रातिपदिकानि च । कण्डूञ् गात्रविघर्षणे, कण्डूयति, कण्डूयते । मन्तु अपराधे । रोष इत्येके । मन्तूयति । चन्द्रस्तु जितमाह, मन्तूयते । वल्गु पूजामाधुर्ययोः, वल्गूयति । असु उपतापे, असु असूञ् इत्येके, अस्यति। श्रसूयति, असूयते । लेट् लोट् धौर्ये पूर्वभावे स्वमे च, दीप्तावि त्येके, लेव्यति । लेटिता । लोव्यति । लोटिता । लेला दीप्तौ । इरस्, इरज्, इरश् ईर्ष्यायाम्, इरस्यति । इरज्यति । 'हलि च' ( सू ३५४ ) इति दीर्घः । ईति, ईर्यते । उषस् प्रभातीभावे । वेद धौलें, स्वमे च । मेधा आशुग्रहणे, मेधायति । कुषुभ क्षेपे, कुषुभ्यति । मगध परिवेष्टने, नीचदास्ये इत्यन्ये । तन्तस् पम्पस् दुःखे । सुख दुःख तत्क्रियायाम्, सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । सपर पूजायाम् । अरर आराकर्मणि । भिषज् चिकिस्वायाम् । भिष्णज् उपसेवायाम् । इषुध शरधारणे । चरण वरण गतौ । चुरण चौर्ये । तुरण स्वरायाम् । भुरण धारणपोषणयोः । गद्गद वाक्स्खलने । एला केला खेला विलासे । इलेस्यन्ये । लेखा स्खलने च । अदन्तोऽयमित्यन्ये । लेख्यति । लिट अल्पकुत्सनयोः, लिख्यति । लाट जीवने । हृणीड् रोषणे लज्जायां च । महीङ् पूजायाम्, महीयते, पूजां लभत इत्यर्थः । रेखा श्लाघासादनयोः । द्रवस परितापपरिचरणयोः । तिरस् अन्तर्धौ । अगद नीरोगवे । उरस् बलार्थ:, उरस्यति, बलवान्भवतीत्यर्थः । तरण गतौ । पयस् प्रसृतौ । सम्भूयस् प्रभूतभावे । अम्बर संवर संभरणे । श्राकृतिगणोऽयम् । इति तिङन्ते कयवादिप्रकरणम् । एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्य विगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः ' इति यलोपः । मेधा आशुग्रहण इति । आशुग्रहणं त्वरया बोधः । सुप्रहणे इति पाठान्तरम् । सुख्यतीति । यकि तो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । 1 1 वृत्तौ मानाभावात् । अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक् । पूर्वभावे इति । पूर्वत्वमित्यर्थः । लेटितेति । 'यस्य हलः' इति यलोपः । सुख्यतीति । चुरादौ तु सुख दुःख तत्क्रियायां सुखयतीत्यायुदाहृतम् । सपर । यगन्ताद् 'अप्रत्ययात् ' 'गुरोश्च हलः' इत्यनेन वा अप्रत्यये टापू, पर्या अरर । आरा प्रतोदः, तत्करणकं कर्म श्राकर्म । श्रदन्तोऽयमिति । लेख्यति । श्रादन्तपक्षे तु लेखायति । महीङ् । 'प्रेत्य खर्गे महीयते' इति रामायणम् । प्रसृताविति । प्रसृतिः परिमाणविशेषः । प्रभूतभावे इति । बाहुल्य Page #549 -------------------------------------------------------------------------- ________________ ५४६ ] सिद्धान्तकौमुदी। [प्रत्ययमाला अथ तिङन्ते प्रत्ययमालाप्रकरणम् ॥ ५ ॥ ___ कण्डूयतेः सन् । 'सन्यकोः' (सू २३६५) इति प्रथमस्यैकाचो द्विस्वे प्राले 'कण्ड्वादेस्तृतीयस्येति वाच्यम्' (वा ३४०४)। कण्डूयियिषति । क्यजन्तास्सन् । 'यथेष्टं नामधातुः (वा ३४०६) । प्राधानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः । प्रजादेस्स्वायेतरस्य । पुपुत्रीयिषति, पुतिनीयिषति, पुत्रीयियिषति अशिश्वीयिषति, प्रवीयियिषति । नदराणां संयुक्तानामचः परस्यैव द्विस्वनिषेधः । अरर पाराकर्मणीति । श्रारा प्रतोदः, तत्करणकं कर्म पाराकर्म । भिषज् चिकित्सायाम् । जान्तोऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति । लेख्यतीति । अदन्तायकि अतो लोपः। प्राकृतिगणोऽयमिति । कण्ड्वा. दिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसंग्रहः । 'समिधानि दुवस्यते।। इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां . बालमनोरमाख्यायां कराड्वादयः समाप्ताः। अथ प्रत्ययमालां वक्ष्यन्नाह कण्डूयतेः सन्निति । 'धातोः कर्मणः-' इत्यनेनेति भावः। प्रथमस्यैकाच इति । 'अजादेद्वितीयस्य' इति द्वितीयकाचो द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । कण्ड्वादेस्तृतीयस्येति । एकाचो द्वित्वमिति शेषः । कण्ड्वादरित्यनन्तरं यगन्तस्येति शेषः, केवलकण्ड्वादिषु तृतीयेकाचोऽभावात् । कण्डूयियिषतीति । कण्डूयेति यगन्तात् सनि इटि अतो लोपः । इस् इति तृतीयस्यैकाचो द्वित्वम् । असु उपतापे, कण्ड्वादिः । असूयियिषति । अजादेस्तृतीयस्य एकाचो द्वित्वम् । क्यजन्तात्सन्निति । उदाह्रियत इति शेषः। यथेष्टं नामधातुषु । इत्यपि वार्तिकम् । नाम प्रातिपदिकं तद्धटितधातुष्वित्यर्थः । अजा. देस्त्वाचेतरस्येति । अजादेरित्यनुवृत्त्या श्रादिभूतादचः परेषामेकाचा यथेष्टमित्यर्थलाभादिति भावः । नदराणामिति । तेषां मध्ये आदिभूतादचः परस्यैइत्यर्थः । 'प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु' इत्यमरः। संभूयस्यति । असंभृयसीत् । नेह संशब्दस्य पृथक्कृतियः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः । प्राकृतिगण इति । तेन दुवस् सन्दीपन इत्यादि सिद्धम् । प्रयुज्यते च 'समिधामि दुवस्यते' इत्यादि । इति तत्त्वबोधिन्यां करडादिप्रक्रिया प्रकरणम् । प्रथमस्येति । अजादेस्तु द्वितीयस्य द्वित्वे प्राप्ते इत्यपि ज्ञेयम् । प्राचा तु 'यथेष्टं नामधातुषु' इति प्राप्ते 'कण्डादेस्तृतीयस्य' इत्युक्तमित्यवतारितम् , तदयुक्तम् , नामधातुत्वस्य निराकृतत्वात् । अत एव मूले नामधातून् समाप्य कण्ड्डादयः पृथगे Page #550 -------------------------------------------------------------------------- ________________ प्रकरणम् ५६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४७ इन्द्रीयतेः सन् , दीशब्दयिशब्दयोरन्यतरस्य द्वित्वम्, इन्दिद्रीयिषति, इन्द्री. यियिषति । चिचन्द्रीयिषति, चन्दिद्रीयिषति, चन्द्रीयिषति । प्रियमाख्यातुमाचचाणं प्रेरयितुं वेच्छति पिप्रापयिषति, प्रापिपयिषति , प्रापयियिषति । उरुं विवारयिषति, वारिरयिषति, वारयियिषति । बाढं सिसाधयिषतीत्यादिरूपत्रयम् । षवं तु नास्ति । 'यङ्सन्ण्यन्तास्सन्। बोभूयिषयिषति । यणिसमन्तावेत्यर्थः । इन्द्रीयतेः सन्निति । इन्द्रशब्दात् क्यजन्तात्सान्नित्यर्थः । द्रीशब्दयिशब्दयोरिति । नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् । दकारस्य तु श्रादिभूतादचः परत्वाभावान्न द्वित्वनिषेध इति भावः । चिचन्द्रीयिषतीति । चन्द्रीयतेः सनि प्रथमर काचो द्वित्वम् । चन्दिद्रीयिषतीति । द्वितीयस्यैकाचो द्वित्वम् । 'न न्द्रा:-' इाते नकारस्य न द्वित्वमिति माधवः । श्रादिभूतादचः परेषां नदराणां न द्वित्वमित्येव भाष्यसंमतम् । अत्र नकारस्यापि द्वित्वमित्येव युक्तम् । चन्द्रीयियिषतीति । तृतीयस्यैकाचो द्वित्वम् । प्रियमिति । प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति रायन्तात्सनि इटि णाविष्ठवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर-' इति प्रादेशे वृद्धौ पुकि णिचो गुणायादेशयोः षत्वे प्रापयिषेत्येव सबन्तम् । प्रियमाचक्षारां प्रेरवितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुक्ता तुमराणौ तदन्तात् सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् । तत्र यथेष्टं नामधातुवित्याद्यानां त्रयाणामेकाचामेकैकस्य द्वित्वे पिप्रापयिषतीत्यादिरूपत्रयमित्यर्थः । उरुमिति । उरुमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे उरुशब्दादाचष्टे इत्यय णिचि 'प्रियास्थिर-' इति वरादेशे उपधावृद्धौ वारि इति गयन्तात्सनि इटि णिचो गुणायादेशयोः षत्वे वारयिषेति सन्नन्तम् । माधवमते वृद्धयङ्गीकाराद् वारि इत्यस्माद् हेतुमराण्यन्तात् सनि इटि प्रथमणेर्लोपे षत्वे वारयिषेत्येव रूपम् । तत्र यथेष्टं नामधातुष्वित्येकैकस्य एकाचो द्वित्वे विवारयिषतीत्यादिरूपत्रयमित्यर्थः । बाढं सिसाधयिषतीति । बाढमाख्यातुमाचक्षाणं प्रेरयितुं वेच्छतीत्यर्थे णिजादि पूर्ववत् । अन्तिकबाढयोरिति साधादेशः। तत्र सकारस्यादेशत्वाभावान्न षत्वम् , तदाह षत्वं तु नास्तीति । बोभूयिषवोक्ताः । द्रीशब्दयिशब्दयोरिति । नकारस्य त्वचः परत्वाद् द्वित्वं नेति भावः । पिप्रापयिषतीति । णाविष्ठवद्भावेन प्रियशब्दस्य 'प्रियस्थिर-' इत्यादिना प्रादेशस्ततो द्वित्वादि । सिसाधयिषतीति । इष्ठवद्भावादिह 'अन्तिकबाढयोः-' इति साधादेशः । षत्वं तु नास्तीति । आदेशावयवत्वादिति भावः । बोभूयिषयिषतीति । इह यनिमित्तद्वित्वे कृतेऽपि सन्निमित्तद्वित्ववारणाय Page #551 -------------------------------------------------------------------------- ________________ ५४८ ] रिणच् । बोभूययिषयतीत्यादि । सिद्धान्तकौमुदी । [ आत्मनेपद इति तिङन्ते प्रत्ययमालाप्रकरणम् । अथ तिङन्ते श्रात्मनेपदप्रकरणम् ॥ ६० ॥ 'अनुदात्तङित श्रात्मनेपदम् ' ( सू २१५७ ) । प्रास्ते । शेते । २६७९ भावकर्मणोः । (१-३-१३ ) बभूवे । अनुबभूवे । २६८० कर्तरि कर्मव्यतिहारे । ( १ - ३-१४ ) कियाविनिमये द्योत्ये कर्तयत्मनेपदं स्यात् । यिषतीत्यत्र प्रक्रियां दर्शयति यङिति । भूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । सन्निति । इटि तो लोपे षत्वे बोभूयिषेति स्थितम् । रायन्तात् सन्निति । बोभूयिषेत्यस्माद् हेतुमणिचि श्रतो लोपे बोभूयिषि इति स्थितम् । तस्मात् सनि इटि णिचो गुणायादेशयोः षत्वे बोभूयिषयिषेति स्थितम् । ततो लटस्तिपि शपि पररूपे बोभूयिषयिषतीति रूपम् । अनभ्यासस्येत्युक्तेर्न पुनर्द्वित्वम् । अथ बोभूययिषयतीत्यत्र प्रक्रियां दर्शयति यङिति । मूधातोरिति शेषः । द्वित्वे बोभूयेति स्थितम् । गिजिति । बोभूयेत्यस्माद्धेतुमरणौ तो लोपे बोभूयि इति स्थितम् । सन्नन्तारिणजिति । बोभूयि इत्यस्मात्सनि दृटि णिचो गुणायादेशयोः षत्वे बोभूययिषेति स्थितम् । तस्माद्धेतुमरिणचि श्रतो लोपे बोभूययिषि इत्यस्माल्लटस्तिपि शपि गुणायादेशयोः बोभूययिषयतीति रूपं सिद्धम् । इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदी व्याख्यायां बालमनोरमाख्यायां प्रत्ययमाला समाप्ता । अथ श्रात्मनेपदप्रक्रिया निरूप्यते । श्रात्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्य स्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति अनुदातङित इति । श्रात्मनेपदमित्येतत् 'शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते । भावकर्मणोः । भावो भावना कियेति पर्यायाः । कर्मशब्दः कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति बभूवे इति । वृत्ता भवनकियेत्यर्थः । कर्मण्युदाहरति अनुबभूवे इति । आनन्द इति शेषः । श्रनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः । कर्तरि कर्म । कर्मव्यतिहारशब्दं विवृण्वन्नाह क्रियाविनिमये द्योत्ये इति । एवं च कर्मशब्दः 'लिटि धातो:-' इति सूत्रे अनभ्यासस्येत्येतदवश्यं कर्तव्यम् । एव च 'लक्ष्ये लक्षणं सकृदेव प्रवर्तते इति श्रनभ्यासग्रहणं तत्र मास्त्विति भाष्यस्थं प्रत्याख्यानं प्रौढि - वादमात्रमिति भावः । इति तत्त्वबोधिन्यां प्रत्ययमालाप्रकरणम् 1 भावकर्मणोः । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । Page #552 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५४६ व्यतिलुनीते, भन्यस्य योग्यं लवनमन्यः करोतीत्यर्थः । 'भसोरहोपः' (सू २४६६)। व्यतिस्ते ब्यतिषाते ब्यतिषते । 'तासस्स्योः -' (सू २१६१) इति सलोपः । व्यतिसे । 'घि च' (सू २२४६ ) व्यतिध्वे । 'एति' (सू २२५०) व्यतिहे । व्यत्यसै । व्यत्यास्त । व्यतिषीत । व्यतिराते ब्यतिराते व्यतिराते। व्यतिभाते न्यतिभाते ब्यतिभाते । व्यतिबभे । २६८१ न गतिहिंसार्थेभ्यः। (१-३-१५) व्यतिगच्छन्ति । व्यतिनन्ति । 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा ८१८)। हसादयो हसप्रकाराः शम्बक्रियाः। व्यतिहसन्ति । व्यतिक्रियापरः, व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति । अन्यस्येति । शूद्रादि. योग्यं सस्यादिलवनं ब्राह्मणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहार इति कैयटः । संप्रहरन्ते राजानः । कर्तृप्रहणं भावकर्मणोरित्यत्यानुवृत्तिनिवृत्त्यर्थम् । अन्यथा व्यतिलुनीत इत्यत्र न स्यात् । वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्ध कर्तृप्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् । व्यति अस् ते इति स्थिते आह नसोरिति । व्यतिस्ते इति । तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः । इह 'उपसर्गप्रादुर्व्याम्-' इति न षः, यच्परकत्वाभावादिति भावः । व्यतिपाते इति । इह अच्परकत्वाद् 'उपसर्गप्रादुभ्याम्-' इति षः। व्यति स् से इति स्थिते प्राह तासस्त्योरिति । 'उपसर्गप्रादुाम्-' इति नेह षत्वम् , अस्त्यवयवस्य सकारस्य लुप्तत्वात् । व्यतिषाथे। व्यति स् ध्वे इति स्थिते आह घि चेति । सलोप इति शेषः। व्यतिस् ए इति स्थिते आह ह एतीति । सकारस्य हकार इति भावः । व्यत्यसै इति । लोडुतमपुरुषैकवचनम् । व्यत्यास्तेति । लङि रूपम् । व्यतिषीतेति । लिङि रूपम् । व्यतिराते इति । लटि प्रथमपुरुषकद्विबहुवचनेषु समानमेव रूपम् । व्यतिभाते इति । भाधातो रूपम् । व्यतिबभे इति । लिटि रूपम् । न गतिहिंसार्थेभ्यः। कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह हसप्रकारा कर्तरि कर्म । अन्यस्येति । शूदस्य योग्यं सस्यादिलवनं ब्राह्मणः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः । संप्रहरन्ते राजानः । पृथक्सूत्रारम्भादेव सिद्ध कर्तृप्रहणमुत्तरार्थम् । व्यतिस्ते इति । यपरत्वाभावान्न षः। व्यतिस इति । 'उपसर्गप्रादुाम्-' इति नेह षत्वम् । सकारस्यास्त्यवयवत्वाभावात् । 'आदेशप्रत्यययोः' इति षत्वं तु 'सात्पदायोः' इति निषिद्धम्। एकदेशविकृतन्यायेन प्रत्ययमात्रस्य पदत्वात् । न गतिहिंसार्थेभ्यः । अर्थशब्दः प्रत्येकमभिसंबध्यते। कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः। अर्थग्रहणसामर्थ्याद् ये शब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्यन्ते। हरतिस्तूपसर्गवशाद् हिंसायां प्रवर्तते इति Page #553 -------------------------------------------------------------------------- ________________ ५५० ] सिद्धान्तकौमुदी। [आत्मनेपदजल्पन्ति । 'हरतेरप्रतिषेधः' (वा ८६६), संप्रहरन्ते राजानः । २६८२ इतरेतरान्योऽन्योपपदाच्च । (१-३-१६) 'परस्परोपपदाचेति वक्रव्यम्' (वा १००)। इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति । २६८३ नेर्विशः । (१-३-१७) निविशते । २६८४ परिव्यवेभ्यः क्रियः। (१-३-१८) अभिप्रायार्थमिदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । २६८५ विपराभ्यां जेः। (१-३-१६) विजयते । पराजयते । २६८६ आङो दोऽनास्यविहरणे । (१-३-२०) प्रापर्वाददातेर्मुखविकसनादइति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव प्रहणलाभाय अर्थग्रहणम् । हृधातुस्तु उपसर्गबलादिसायां वर्तते इति न तस्य प्रतिषेध इत्याह हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् । इतरेतर । नात्मनेपदमिति शेषः । नेर्विशः। निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानाद् अटो विकरणान्ताङ्गभक्तत्वेन निश. धात्ववयवत्वभावात् । तथापि 'अड्व्यवाये उपसंख्यानम् इति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् । परिव्यवेभ्यः । परि वि अव एभ्यः परस्मात् क्रीब्धातोरात्मनेपदमित्यर्थः । विवादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह अकत्रंभिप्रायार्थमिति। विपराभ्यां जेः। वे परा आभ्यां परस्माद् जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । परा'हरतेरप्रतिषेधः' इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः । इतरेतरा । नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्तयोतकमात्मनेपदं न प्राप्नोतीति किमर्थो निषेधः। अत्राहुः-लौकिके व्यवहारे लाघवानादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते। अतएव व्यतिलुनीत इत्यादौ कर्मव्यतिहारद्योतनाय व्यतीत्युप. सर्गावात्मनेपदं च समुच्चित्य प्रयुज्यत इति । नेर्विशः। नेः किम्, प्रविशति । अर्थवग्रहणलक्षणप्रतिपदोक्लपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न-'मधूनि विशन्ति भ्रभराः'। 'इत्युक्त्वा मैथिली भर्तुरके निविशती भयात्' इत्यत्र तु अशानि विशतीति पाठयम् । न च पदसंस्कारपक्षे त्व) निविशतीति पाठेऽप्यदोष इति वाच्यम्, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्करीत्या साधुत्वापत्तेः, 'वा लिप्सायाम्' इत्यादेवैयापत्तेश्च । स्यादेतत्-'नवाम्बुदश्यामतनुविक्षत' इत्यत्रात्मनेपदं न स्यात् , अटा व्यवधानात् । न च वाङ्गमव्यवधायकमिति वाच्यम्, अङ्गभवस्याटो विकरणविशिष्टस्यावयवत्वेऽपि धातोरनवयवत्वादिति चेत् । अत्राहुःलावस्थायामडागम इति भाष्यमते न कश्चिद्दोषः । मतान्तरे तु उपसर्गनियमे 'अड् Page #554 -------------------------------------------------------------------------- ________________ प्रकरणम् ६०] बालमनोरमात्तत्त्वबोधिनीसहिता। [५५१ न्यत्रार्थे वर्तमानादारमनेपदं स्यात् । विद्यामादत्ते । मनास्य इति किम्-मुखं ज्याददाति । प्रास्थग्रहणमविवरितम्, विपादिकां ज्याददति । पादस्फोटो विपादिका । नदी कूलं ज्याददाति । 'पराङ्गकर्मकाच निषेधः' (वा १०३) व्याददते पिपीलिकाः पतङ्गस्य मुखम् । २६८७ क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१) चादाङः । अनुक्रीडते । संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयाच, उपसर्गेण समा साहचर्यात् । माणवकमनुक्रीडति । तेन संहत्यर्थः । 'तृतीयार्थे' (सू ५४६ ) इत्यनोः कर्मप्रवचनीयस्वम् । 'समोऽकूजने' ( वा १०४ )। संक्रीडते । कूजने तु संक्रीडति चक्रम् । 'भागमेः क्षमायाम्' (वा १०५) । एयन्तस्येदं ग्रहणम् । भागमयस्व तावत् , मा स्वरिष्ठा इत्यर्थः । 'शिक्षेजिज्ञासायाम्' (वा १०६)। धनुषि शिक्षते । धनुर्विषये ज्ञाने जयते इति । निकृष्ट भवतीत्यर्थः । प्राङो दो। श्रास्यविहरणं मुखविकसनम् । दा इत्यस्य द इति पञ्चमी, तदाह ददातर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दानो सित्त्वेऽप्यकर्त्रभिप्रायार्थमिदम् । अविवक्षितमिति । अविहरणे इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र श्रास्यविहरणाभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः। नदी कलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वालस्यविहरणाभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति । वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः । क्रीडोऽनु । चाद ङ इति । तथा च अनु सम् परि श्राङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः । 'अनोः कर्मप्रवचनीयान्न' इति वार्तिकम् । तदिदं न्यायसिद्धमित्याह उपसर्गरण समेति । 'समोऽकूजने' इति वार्तिकम्। समः परस्माद् अकूजने विद्यमानात् क्रीडेरात्मनपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमः क्षमायामिति । आत्मनेपदमिति शेषः । वार्तिकमिदम् । ण्यन्तस्येदं प्रहणमिति । भाष्ये एयन्तस्यैवोदाहरणादिति भावः। आगमयस्व तावदिति । कंचित्कालं सहखेत्यर्थः । श्राङपसर्गवशाद् गमधातुः क्षमायां वतते । 'हन्त्यर्थाश्च' इति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् । 'शिक्षे व्यवाये उपसंख्यानम्' इति वार्तिकमस्तीति दिक् । प्राङो दो । अकञभिप्रायार्थमिदम् । तेन 'व्यादत्ते विहगपतिर्मुखं खकीयम्' इति प्रयोग श्रास्यविहरणेऽपि सिद्धः। कियाफलस्य कर्तृगामित्वविवक्षणात् । शिक्षार्जिशासायामिति । शिक्ष विद्यो. Page #555 -------------------------------------------------------------------------- ________________ ५५२ ] सिद्धान्तकौमुदी। [आत्मनेपद. शक्लो भवितुमिच्छतीत्यर्थः । 'आशिषि नाथः' (वा ११.) आशिष्येवेति नियमार्थ वार्तिकमित्युक्तम्, सर्पिषो नाथते । सर्पि, स्यादित्याशास्त इत्यर्थः । कथं 'नाथसे किमु पतिं न भूभृताम्' इति । 'नाधसे' इति पाठ्यम् । 'हरतर्गतता. न्छील्ये' (वा १०८) । गतं प्रकारः। पैतृकमचा अनुहरन्वे । मातृकं गावः । पितुर्मातुश्च गतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम्-मातुरनु. हरति । 'किरतेहर्षजीविकाकुलायकरणज्विति वाच्यम्' (वा ६०७)। हर्षादयो विषयाः । तत्र हर्षो विक्षेपस्य कारणम्, इतरे फले । २६८८ अपाच्चतु. पाच्छकुनिष्वालेखने । (६-१-१४२) अपास्किरतेः सुट् स्यात् । 'सुपि जिज्ञासायाम्' इत्यपि वार्तिकम् । धनुषि शिक्षते इति । वैषयिके आधारे सप्तमी । शकिः सन्नन्तः। 'सनि मीमा-' इति इस। अभ्यासलोपश्च, तदाह धनुर्विषये इत्यादि । 'शिक्ष विद्योपादाने' इत्यस्य तु नेह ग्रहणम् , अनुदात्तेत्त्वादेव सिद्धेरिति भावः। कथमिति । भूभृतां पतिं किमु न नायसे-न याचसे इत्यर्थः । आशिषः अप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठ्यमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः । 'हरतेर्गतताच्छील्ये' इति वार्तिकम् । श्रात्मनेपदमिति शेषः । गतं प्रकार इति । वृत्त. मित्यर्थः । ताच्छील्यं स्वभावानुसरणम्। गतिताच्छील्यमिति यावत् । गतेति पाठे भावे वः । पैतृकमवा इति । पैतृकं वृत्तम् अश्वाः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । अनुहरन्ते इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमानं विवक्षितम् , न तु गतिताच्छील्यमिति भावः । किरते. रिति । वार्तिकम्। हर्षः प्रमोदः, जीविका जीवनोपायभक्षणम् , कुलायकरणम् श्राश्रयसंपत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कृधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह हर्षादयो विषया इति । धात्वर्थत्वाभावेऽपि पदान्तरसमभित्र्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः। कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः। इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवंविधविषयत्वे सत्येवात्मनेपदमिति फलि. तम् , भाष्ये तथैवोदाहृतत्वादिति भावः। अपाश्चतुप्पात् । 'सुटकात्पूर्वः' इत्यधिकृतम् । 'किरती लवने' इत्यतः किरतावित्यनुवर्तते तदाह, अपात् किरतेः पादाने इत्यस्य नेह प्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धः । किं तु शकेः सन्नन्तस्येति ध्वनयति धनुर्विषय इत्यादिना । नियमार्थमिति । नाथतेरनुदात्तेत्त्वं तु 'अनुदात्तेतश्च हलादेः' इति युचि नाथन इति रूपसिध्यर्थमिति भावः । मातुर Page #556 -------------------------------------------------------------------------- ________________ प्रकरणम् ६०] बालमनोरमा-तत्त्वबोधिनीसहिता [५५३ हर्षादिष्वेव वक्रव्यः' ( वा ३७०६) । अपस्किरते वृषो हृष्टः, कुक्कुटो भवार्थी, श्वा श्राश्रयार्थी च । हर्षादिषु इति किम्-मपकिरति कुसुमम् । इह तसुटी न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति । 'प्राङि नुप्रच्छयोः' (वा ६०१)। भानुते। आपृच्छते । 'शप उपालम्भे (वा १११)। प्राक्रोशात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे प्रास्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते । २६८६ समवप्रविभ्यः स्थः। (१-३-२२) संतिष्ठते । 'स्थाध्वोरिच' (सू २३८६) । समस्थित समस्थिषाताम् समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्ठते । 'प्रा6 प्रति. सुट् स्यादिति । चतुष्पात्सु शकुनिषु च गम्येष्वित्यपि ज्ञेयम् । आलेखनं खननम् । सुडपि हर्षादिष्वेवेति वार्तिकम् । अपस्किरते । वृषो हृष्ट इति । हर्षाद् भूमि लिखन् धूल्यादि विक्षिपतीत्यर्थः। कुक्कुटो भक्षार्थीति । अपस्किरते इत्यनुषज्यते। श्वा आश्रयार्थीति । अपस्किरते इत्यनुषज्यते । अपकिरति कुसुममिति । वृषादिरिति शेषः। ह्रियमाणो वृषादिः पादैः कुसुममवकिरतीत्यर्थः । अत्र हर्षायभावानात्मनेपदम् । नापि सुट् , तदाह इह तङ्सुटौ नेति । ननु अपस्किरते वृषो हृष्ट इत्यायुदाहरणत्रये यदि हर्षजीविकाकुलायकरणान्येव विवक्षितानि, न त्वालेखनमपि, तदा तव स्यान तु सुड् इत्यत आह हर्षादिमात्रेत्यादि । आलेखनाभावेऽपीत्यर्थः । नेष्यते इति । किरतेईर्षजीविकेत्यात्मनेपदविधौ ससुटकानामेव भाष्ये उदाहरणादिति भावः । भाष्यस्थान्युदाहरणान्यालेखनविषयाण्येव भविष्यन्तीत्यखरसं सूचयति पाहुरिति । गजोऽपकिरतीति । खभावाख्यानमत्रेति भावः । 'आङि नुप्रच्छयोः' । इति वार्तिकम् । प्रानुते इति । सृगाल इति भाष्यम् । सृगाल उत्कण्ठापूर्वकं शब्दं करोतीत्यर्थ इति कैयटः । ननु 'शप आक्रोशे' इत्यस्य स्खरितेत्त्वादेव सिद्ध 'शप उपालम्भे' इत्यात्मनेपदविधिय॑र्थ इत्यत आह आक्रोशार्थादिति । 'शप आक्रोशे' इति खरितेतः कर्तृगामिन्येव फले श्रात्मनेपदं प्राप्तम् । अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः । कृष्णाय शपते इति । 'श्लाघ्नुस्थाशपाम्-' इति संप्रदानत्वाच्चतुर्थी । समवप्रविभ्यः स्थः। स्थ इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः। संतिष्ठते इति । समाप्तं भवनुहरतीति । सादृश्यमात्रमत्र विवक्षितं न तु प्रकारताच्छील्ये। गजोऽपकिरतीति । अत्र हर्षे सत्यपि आलेखनाभावात् सुटोऽप्राप्तिः । कृष्णाय शपत इति । 'श्लाघड्नुड्-' इति संप्रदानसंज्ञा । 'नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः Page #557 -------------------------------------------------------------------------- ________________ ५५४ ] सिद्धान्तकौमुदी। [आत्मनेपदज्ञायामुपसंख्यानम्' ( वा ११२)। शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः । २६६० प्रकाशनस्थेयाख्ययोश्च । (१-३-२३) गोपी कृष्णाय तिष्ठते, प्राशयं प्रकाशयतीत्यर्थः । 'संशय्य कर्णादिपु तिष्ठते यः' कर्णादीनिर्णेतृत्वेनाश्रयतीत्यर्थः । २६६१ उदोऽनूर्वकर्मणि । (१-३-२४) मुकावुत्तिष्ठते । अनूर्व इति किम्-पीठादुत्तिष्ठति । 'ईहायाभव' ( वा ६१३) नेह---ग्रामाच्छतमुत्तिष्ठति । २६६२ उपान्मन्त्रकरणे । (१-३-२५) प्राग्नेल्या प्रामीध्रमुपतिष्ठते । मन्त्रकरणे किम्-भर्तारमुपतष्ठति यौवनेन । तीत्यर्थः। प्रकाशन । प्रकाशनं स्वाभिप्रायाविष्करणम् । स्थेयो विवादपदनिर्णेता। तिष्ठति विश्राम्यति । विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुल अधिकरणे 'श्रचो यत्' इति यति ईत्वे स्थेयशब्दव्युत्पत्तेः । 'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी । इह तु विवादपदनिर्णेतृत्वनाध्यवसायो विवक्षितः। याख्या अभिधानम् । प्रकाशनाख्यायां स्थेयाख्यायां च वर्तमानात स्थाधातोरात्मने पदमित्यर्थः । प्रकाशने उदाहरति गोपी कृष्णाय तिष्ठते इति । 'लावह्नः स्थाशपाम्' इति संप्रदानत्वाञ्चतुर्थी । स्थेये उदाहरति संशय्येति । कर्णादिवति विषयसप्तमी । फलितमाह कर्णादीनिति । उदोऽनूकर्मणि । ऊर्ध्वदेशसंयोगानुकूला क्रिया ऊर्ध्वकर्म । तद्भिन्नमनूर्वकर्म । तद्वत्तेः स्थाधातोरुत वर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः। पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव इति वार्तिकम् । ईहा कायपरिन्दः । ग्रामाच्छत. मुत्तिष्ठतीति । उत्पद्यत इत्यर्थः । उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्थे विद्यशपामि यदि किंचिदपि स्मरामि' इत्यत्र तु स्वाशयं प्रकाशयापीत्यर्थो विवक्षितो न तु शपथ इति न तडित्याहुः । प्रकाशन । प्रकाशनं ज्ञापनम् । स्थयो विवादपदनिर्णेता । तिष्ठन्तेऽस्मिन् विवादपदनिर्णयार्थमिति व्युत्पत्तेः । बाहुलकादधिकरणे 'प्रचो यत्' । 'स्थयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी । कर्णादिविति अधिकरणे सप्तमी। तेषां स्थैयत्वं तिष्ठते इत्यात्मनेपदेन द्योत्यते तमेवार्थमाह कर्णादीनिति । प्रकाशनेत्यादि किम्, चैत्रे तिष्ठति । उदोऽनूर्वकर्मणि । स्थ इत्यनुवर्तते । ऊर्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्ध्वकर्म । 'उदोऽनूर्ध्व-' इत्युतेऽप्यनू कियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव । तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह ईहायामेवेति । इच्छापूर्विका चेष्टा ईहा । सा च प्रामाच्छतमित्यत्र नास्ति । उपान्मन्त्रकरणे। मन्त्रः करणं यत्र Page #558 -------------------------------------------------------------------------- ________________ प्रकरणम् ६०] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५५ 'उपाद्देवपूजासंगतिकरणमित्रकरणपथिग्विति वाच्यम्' (वा ११४ ) । प्रादित्य. मुपतिष्ठते । कथं तर्हि 'स्तुत्यं स्तुतिभिरभिरुपतस्थे सरस्वती' इति, देवता. स्वारोपात्, नृपस्य देवतांशस्वाद्वा । गङ्गा यमुनामुपतिष्ठते, उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते, मित्रीकरोतीत्यर्थः । पन्थाः सनमुपतिष्ठते, प्रामोतीत्यर्थः । 'वा लिप्सायामिति वक्रग्यम्' ( वा ११६ )। भिक्षुकः प्रभुमुपतिष्ठते, उपतिष्ठति वा, लिप्सया उपगच्छतीत्यर्थः । २६६३ अकर्मकाच । (१-३-२६) उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाल उपतिष्ठते, संनिहितो भवतीत्यर्थः । २६६४ उद्विभ्यां तपः । (१-३-२७) अकर्मकाद् इत्येव । मानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकमेकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात् स्थाधातो. रात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्राधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तोतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाभावात् । 'उपाद्देवपूजा-' इति वार्तिकम् अमन्त्रकरणकत्वार्थम् । श्रादित्यमुपतिष्ठते इति । अभिमुखीभूयावस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तीति । रघोदेवतात्वाभावादिति भावः । समाधत्ते देवतात्वारोपा. दिति । नृपस्येति । 'नाविष्णुः पृथिवीपतिः' इत्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकार्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः। अकर्मकाच्च। उपात्तिष्ठतेरिति । 'उपान्मन्त्रकरणे' इत्यतः 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुमन्त्रकरणं स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रमग्निविशेषं स्तोतीत्यर्थः । अत्र केचित् श्लोके राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्या गार्हपत्यमुपतिष्ठते । आग्नेय्यां श्राग्नीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तरिति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपावस्थानमेवार्थः । न च तत्र यष्ट्यादिवन्मन्त्रस्थ करणत्वं न संभवतीति वाच्यम् , उपस्थानस्वरूपे तस्योपयोगाभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते । आमीध्रमिति द्वितीया तु करणत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चामेय्या प्राग्नीध्र स्तोतुं तत्समीपे तिष्ठतीत्येव वाक्यार्थः । श्रादित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्यासंभवादादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थ इत्याहुः । गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना गङ्गा तु पश्चाद्यमुनया सह मिलितति प्रती Page #559 -------------------------------------------------------------------------- ________________ ५५६ ] सिद्धान्तकौमुदी। [आत्मनेपदउत्तपते । वितपते । दीप्यते इत्यर्थः । 'स्वाङ्गकर्मकाचेति वक्तव्यम्' (वा ११६)। स्वमहं स्वागम्, न तु 'भद्रवम्-' इति परिभाषितम् । उत्तपते वितपते पाणिम् । नेह-सुवर्णमुत्तपति, सन्तापयति विलापयति वेत्यर्थः । चैत्रो मैत्रस्य पाणि. मुत्तपति, सन्तापयतीत्यर्थः । २६६५ आङो यमहनः । (१-३-२८) भायच्छते। भाहते । अकर्मकारस्वाङ्गकर्मकादित्येव । नेह--परस्य शिर पाहन्ति । कथं तर्हि 'भाजन्ने विषमविलोचनस्य वक्षः' इति भारविः । 'माहवं मा रघू. तमम्' इति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः। प्राप्येत्यध्याहारो वा। त्यन्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्या. दितुमुन्नन्तायाहारो वास्तु, समीपमेस्येति वा । २६६६ आत्मनेपदेष्ववृत्तेरिति भावः । उद्विभ्यां तपः। अकर्मकादित्येवेति भाष्यम् । दीप्यते इति । दीप्तिमान् भवतीत्यर्थः । स्वाङ्गकर्मकाञ्चति । उद्विभ्यां तप इत्यनुवर्तते। चकारादकर्मकसमुच्चयः । खाङ्गशब्दोऽत्र यौगिक इत्याह स्वमङ्गमिति । सुवर्णमुत्तपतीति । अखाङ्गकर्मकत्वादकर्मकत्वाभावाच्च नात्मनेपदमिति भावः । खाङ्गशब्दोऽत्र न पारिभाषिकः। किन्तु यौगिक इत्यस्य प्रयोजनमाह चैत्रो मैत्रस्य पाणिमत्तपतीति । अत्र अद्रवं मूर्तिमदित्यादिपरिभाषितवाङ्गकर्मकत्वेऽपि वकीयाङ्गकर्मकत्वाभावान्नात्मनेपदमिति भावः । आङो यमहनः। श्राः परस्माद् यमो हनश्चात्मनेपदमित्यर्थः । आयच्छते इति । रज्जुर्दी/भवतीत्यर्थः । दीर्धीकरोति पादमिति वा । पाहते इति । खोदरमिति शेषः । परस्य शिर आहन्तीति । स्वीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाच नात्मनेपदम् । कथं तीति । खीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाचात्मनेपदासंभवादिति भावः । प्राप्येति। विषमविलो. चनस्य वक्षः प्राप्य आजन्ने इति, रघूत्तमं प्राप्य माऽऽहध्वमिति च प्राप्तिक्रिया प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदं निर्बाधमिति भावः । यद्यपि हननकियां प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याविवक्षितत्वादकर्मकत्वमेव, 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धर विवक्षातः कर्मणोऽक. मिका क्रिया ॥' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् । ननु प्राप्येत्यध्याहारे प्रासादात्प्रेक्षते इत्यादिवत्पञ्चमी स्यादित्यत आह ल्यब्लोपे इति । ल्यब्लोपे पञ्चमीत्येतत्तु यत्रार्याध्याहारमाश्रित्य ल्यबन्तार्थावगतिः तद्विषयकम् । अत्र तु ल्यबन्तयते । स्वाङ्गकर्मकाच्चेति । चकारेणाकर्मकस्य संग्रहः । नत्यद्रवमिति । अन्यथा चैत्रो मैत्रस्येत्यादि वक्ष्यमाणं न सङ्गच्छेतेति भावः । आङो यमहनः । प्राप्येति। तथा च । हन्तेरकर्मकतया आजन्ने आहध्वमित्यात्मनेपदं युक्तमित्यर्थः। भेत्तुमित्या. Page #560 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५५७ न्यतरस्याम् । (२-४-४४) हनो वधादेशो वा लुडि आत्मनेपदेषु परेषु । मावषिष्ट श्रावधिषाताम् । २६६७ हनः सिन् । (१-२-१४) किरस्यात् । अनु. नासिकलोपः । पाहत माहसाताम् माहसत । २६६८ यमो गन्धने । (१-२-१५) सिकिकरस्यात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम्-उदायंत पादम् । प्राकृष्टवानित्यर्थः । २६६६ समो गम्यच्छिभ्याम । (१-३-२६) अकर्मकाभ्याम् इत्येव । सङ्गच्छते । २७०० वा गमः। (१-२-१३) गमः परौ मलादी लिसिचौ वा किती स्तः । सगसीष्ट, सगसीष्ट । समगत, समगस्त । समृच्छते । समृच्छिष्यते । अकर्मका. शब्दाध्याहारान्न पञ्चमीत्यर्थः । भेत्तुमित्यादीति । एवं च ल्यब्लोपपञ्चम्या न प्रसक्किरिति भावः । 'श्राजन्ने विषम-' इत्यत्र परिहारान्तरमाह समीपमेत्येति वेति। अध्याहार इति शेषः । विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षो मल्ल इव वीरावेशादास्फालयांचके इत्यर्थः । तथा च स्वाङ्गकर्मकत्वादात्मनेपदं निर्वाधमिति भावः । लुङि अाहन् स् त इति स्थिते हनः सिच् । कित्स्यादिति शेषपूरणम् । 'असंयोगाल्लिट कित्' इत्यतः तदनुवृत्तेरिति भावः । हन्धातोः परः सिच् कित्स्यादिति फलितम्। अनुनासिकलोप इति । 'अनुदात्तोपदेश-' इति नकारलोप इत्यर्थः । उत् श्रा यम् स् त् इति स्थिते । यमो गन्धने । सिकित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः। समो गम्यच्छिभ्याम । श्रात्मनेपदमिति शेषः । अकर्मकाभ्यामित्येवेति । स्वाङ्गकर्मकाचेति तु निवृत्तमिति भावः । संगच्छते इति । संगतं भवतीत्यर्थः । वा गमः। 'इको झल्' इत्यतो झलिति 'लिब्सिचावात्मनेपदेषु' इत्यतो लिङ्सिचाविति 'असंयोगालिट्-' इत्यतः किदिति चानुवर्तते, तदाह गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचा कित्त्वपक्षे 'अनुदात्तोपदेश-' इति मकारलोपे ‘ह्रस्वादङ्गात्' इति सिचो लुक् । समृदीति । एवं च ल्यब्लोपपञ्चम्याः प्रसक्तिरेव नास्तीति भावः । समीपमेत्येति । विषमविलोचनस्य समीपमेत्य वक्ष श्राजन्ने । स्वकीयमेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयाचक्रे इत्यर्थात्खाङ्गकर्मकत्वमस्त्येवेति भावः । आत्मनेपदेविति । तीत्येव सुवचम् । 'समो गम्युच्छिप्रच्छिखरत्यर्तिविदिभ्यः' इति वृत्तिस्यं पाठमुपेक्ष्य भाष्यस्थं पाठमनुसरति समो गम्युच्छिभ्यामिति। संगच्छत इति । सङ्गतं भवतीत्यर्थः । वा गमः । 'अयं सोगाल्लिट् कित्' इत्यतः किदनुवर्तते, 'इको झल्' इत्यतो झल्पहणम्, 'लिङ्सिचौ-' इत्यतो लिङ्सिचाविति चानुवर्तते । कित्वपक्षे 'अनुदात्तोपदेश-' इति मलोपः । समृच्छिष्यत इति लुटः प्रयोगस्तु तौदादिकऋ Page #561 -------------------------------------------------------------------------- ________________ ५५८ ] सिद्धान्तकौमुदी। [श्रात्मनेपदभ्यां किम्-प्रामं संगच्छति । 'विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा ११८)। वेत्तेरेव ग्रहणम् । संवित्ते संविदाते । २७०१ वेत्तेर्विभाषा । (७-१-७) वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते संविदते । संपृच्छते । संस्वरते। 'भर्तिश्रुडशिभ्यश्चेति वक्तव्यम्' ( वा १२६ ) । अर्तीनि द्वयोर्ग्रहणम् । अविधौ स्वियर्तेतेवेत्युक्तम् । मा समृत मा समृषाताम् मा सम्षत इति, समात च्छते इति । 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणम् , नतु ऋच्छादेशस्येति सूचयितुं लुडन्तमप्युदाहरति समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः। वेत्तेरिति । लुग्विकरणस्यैव विदर्ग्रहणमित्यर्थः, व्याख्यानादिति भावः । वेत्तेर्विभाषा। झोऽन्तः' इत्यतो म इत्यनुवर्तते । 'अदभ्यस्तात्' इत्यतः अदित्यनुवृत्तं षष्ठया विपरिणम्यते । 'शीडो रुट्' इत्यतो रुडिति च, तदाह वेत्तः परस्येत्यादिना । अर्तिश्रुदृशिभ्य इति । संपूर्वेभ्यरतङिति शेषः । द्वयोरिति । भौवादिकस्य इयर्तेश्वेत्यर्थः । अड्विधौ त्विति । 'सर्तिशास्त्यतिभ्यश्च' इत्यत्रेत्यर्थः । मा समृतेति । 'उश्च' इति सिचः कित्त्वान्न गुणः । 'हस्वादशात्' इति सिचो लोपः। मायोगे मा समृतेत्यादि । माझ्योगाभावे तु समातेत्यादि इत्येवं भौवादिकस्य ऋधातो रूपमित्यर्थः । माङ्योगादाडभावः । अथ माल्योगाभावे आडागमे उदाहरति समातेति । सम् श्रा ऋ स् त इति स्थिते 'उश्च' इति कित्त्वाद् गुणनिषेधे 'श्राटश्च' इति वृद्धि बाधित्वा परत्वाद् 'ह्रस्वादशात्' इति सिचो लोपे 'आटश्च' इति ऋकारस्य वृद्धौ रपरत्वे रूपम् । न च सिन्लोपस्यासिद्धत्वाद् आटश्चेति वृद्धौ कृतायां ह्रस्वादङ्गादिति सिज्लोपस्याप्रवृत्त्या च्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम् । ग्राम संगच्छतीति । 'तच्चैक्यं समगच्छत' इत्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ् । एकमेवैक्यम् । खार्थे प्यञ् । विदिप्रच्छि। परस्मैपदिसाहचर्यादाह वेत्तेरेवेति । विन्दतिर्हि खरितेत् । सत्ताविचारणार्थयोस्तु अनुदात्तेत्त्वादेव सिद्धम् । न च निरनुबन्धपरिभाषयैव वेत्तेर्ग्रहणं स्यादिति वाच्यम् , 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया तु विन्दतेर्ग्रहणप्रसङ्गात् , वेत्तेर्विभाषा । 'शीडो रुट्' इत्यतो रुडनुवर्तते, 'अदभ्यस्तात्' इत्यतः अदित्यनुवर्य षष्ठ्यन्तत्वेन विपरिणम्यत इत्याह अतो रुडागम इति । अङ्किधौ त्विति । 'सतिशास्त्यति-' इति लुप्तविकरणेन शासिना साहचर्यादिति भावः । मा समृतेति । 'उश्च' इति कित्त्वम् । माल्योगादडभावः । समातेति । ननु सिज्लोपस्यासिद्धत्वाद् 'पाटश्च' इति वृद्धौ कृतायां 'हस्खादशात्' Page #562 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५५६ समार्षाताम् समार्पत इति च भ्वादेः । इयर्तेस्तु मा समरत मा समरेताम् मा समरन्त इति, सम्ारत समारेताम् समारन्त इति च । संशृणुते | संपश्यते । अकर्मकादित्येव । अत एव 'रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः प्रामादिक इत्याहुः । अध्याहारो वा 'इति कथयद्भयः' इति । अथास्मिश्च कर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् शृणु, धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ समाष्टृत्येवोचितमिति वाच्यम्, 'सिज्लोप एकादेशे सिद्धो वाच्यः' इति वचनेन पूर्व सिज्लोपे पश्चादाटश्चेति वृद्धेः प्रवृत्तिसंभवादित्यलम् । इयर्तेस्त्विति । श्लुविकरणऋधातोरित्यर्थः । मा समरतेति । 'सर्तिशास्त्यर्ति -' इत्यङ्, तत्र इयर्तेर्ग्रहणादिति भावः । ‘ऋदृशोऽङि-' इति गुणः । समारतेति । 'आटश्व' इति वृद्धिः । इति चेति । इयर्ते रूपमित्यन्वयः । तदेवम् 'अर्तिदृशिभ्य -' इत्यत्र अर्तिप्रपञ्चमुक्त्वा श्रुधातोरुदाहरति । संभ्टणुते इति । दृशेरुदाहरति संपश्यते इति । श्रकर्मकादित्येवेति । 'समों गम्यृच्छिभ्याम्' इत्यत्र अकर्मकादित्यनुवृत्तेरभ्युपगतत्वेन तत्रोपसंख्यातवार्तिकेऽस्मिन् तदनुवृत्तेर्युक्तत्वादिति भावः । अत एवेति । प्रामादिक इत्याहुरित्यत्रान्वयः, सकर्मकत्वेनात्मनेपदासंभवादिति भावः । अध्याहारो वेति । इति कथयद्भष इत्यध्याहारो वेत्यन्वयः । तथा च रक्षांसीति कथयद्भयः पुरा संशृणुमहे इत्यत्र कथन एव रक्षसामन्वितत्वात् श्रुवः श्रकर्मककत्वादात्मनेपदं निर्बाधमिति भावः । धातोरिति । धातोरर्थान्तरे वृत्तेरिति धात्वर्थेनोसंप्रहादिति, प्रसिद्धेरिति, · इति सिज्लोपाप्रवृत्त्या समार्ष्टति रूपं स्यात् । न च हस्वाद्विहितस्येति व्याख्याना - दिष्टसिद्धिरिति वाच्यम्, विहितविशेषणे मानाभावात् । उदायत आहतेत्याद्यसिध्यापत्तेश्च । अत्र केचित् - - ' सिज्लोप एकादेशे सिद्धो वाच्यः' इत्यनेन पूर्व सिज्लोपे पश्चाद् वृद्धिर्भवति । एकादेशे इति विषयसप्तम्याश्रयणात् । न चैवमध्यैष्टेति न सिध्येत्, तत्राप्युक्तरीत्या पूर्व सिज्लोपे वृद्धौ सत्यामध्येतेति रूपत्रसङ्गादिति वाच्यम्, 'वार्णादानं बलीयः' इति पूर्वमेव गुणे कृते सिज्लोपो न प्रवर्तते इति 'आटश्च' इति वृद्धौ कृतायामध्यैष्टेति रूपस्य निर्बाधत्वात् । समार्तेत्यत्र तु 'उश्च' इति कित्त्वेन गुणाप्रवृत्त्या पूर्वमेव सिज्लोपे पश्चाद् 'आटश्च' इति वृद्धिरिति वैषम्यमित्याहुः । अन्ये तु सिज्लोपानन्तरं यत्रैकादेशः प्रसज्यते तत्रैव सिज्लोपः सिद्धो यथा अग्रहीदिति । न चात्र तादृशो विषयोऽस्ति । किं च 'वादाङ्गं बलीयः' इति पूर्वमेव गुणे कृते इत्यादि यदुकं तदसत् समानाश्रये हि वार्णादानं बलीयः । अन्यथा द्यौरिवा " Page #563 -------------------------------------------------------------------------- ________________ ५६० ] सिद्धान्तकौमुदी। [आत्मनेपद वहति भारम् । नदी वहति, स्यन्दते इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा-मेघो वर्षति । कर्मणोऽविवक्षातो यथा-'हितात्र यः संशृणुते स किंप्रभुः' । 'उपसगोदस्यत्यूयोर्वेति वाच्यम्' (वा १२०)। अकर्मकाद् इति निवृत्तम् । बन्धं निरस्यति, निरस्यते । समूहति, समूहते। २७०२ उपसर्गादभ्रस्व ऊहतेः। (७-४-२३) यादो क्छिति । ब्रह्म समुह्यात् । अग्नि समुद्य। २७०३ निसमुपविभ्यो ह्वः। (१-३-३०) नियते । २७०४ स्पर्धायामाऊः। (१-३-३१) कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम्-पुत्रमाह्नयति । २७०५गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृत्रः। (१-३-३२) गन्धनं हिंसा । उस्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगाअविवक्षात इति चत्वारि वाक्यानि । अकर्मिका क्रियेति सर्वत्रान्वेति । कर्मण इति तु द्वितीयादिषु वाक्येष्वन्वेति । वहति भारमिति । प्रापयतीत्यर्थः । अत्र सकमकत्वमिति भावः । अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति नदी वहतीति । स्यन्दते इति । प्रस्रवतीत्यर्थः । धात्वर्थोपसंप्रहे उदाहरति जीवतीति । नृत्यतीति । जीवेः प्राणधारणमर्थः । नृतस्त्वङ्गविक्षेपः । उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति 'सुप प्रात्मनः-' इति सूत्रे भाष्ये स्पष्टम् । मघो वर्ष तीति । वर्षणकर्मणो जलस्य प्रसिद्धत्वादकर्मकत्वम् । हितान्न य इति । हितात्पुरुषाद् यो न संशृणुते-स्वहितं न मन्यते स किंप्रभुः, कुत्सित इत्यर्थः । अत्र खहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः । एवं चास्मिनकर्मकाधिकारे हनिगम्यादीनां सतोऽपि कर्मणः अविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् । अकर्मकत्वनिर्णयोऽयं 'लः कर्मणि-' इत्यादौ उपयुज्यते । उपसर्गादस्यत्यूह्योर्वेति । आत्मनेपदमिति शेषः । निवृत्तमिति । सोपसर्गयोरस्यत्यूयोः सकर्मकत्वनियमादिति भावः । उपसर्गाद् ध्रस्व ऊहतेः। यादौ क्लिति इति शेषपूरणम्, 'अयङ् यि विति' इत्यतः तदनुवृत्तेरिति भावः । ब्रह्म समुह्यादिति । ऊह वितर्के, सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रखः । अग्निं समुह्येति । परितस्संमृज्येत्यर्थः। क्त्वादेशस्य ल्यपः कित्त्वमिति भावः । निसमुपवि । हेअः कृतात्त्वस्य ह इति पञ्चम्यन्तम् । निह्वयते इति । संह्वयते। उपह्वयते। विह्वयते । अत्रभिप्रायार्थमिदम् । स्पर्धायामाङः। श्रापर्वकात् स्पर्धाविषयकाद् द्वेज आत्मनेपदमित्यर्थः । कृष्णश्चाचरति द्यवतीत्यत्र यण् न स्यात् किं तु 'पुगन्त-' इति गुण एव स्यात् । तथा च समाप्टें येव वक्तव्ये समातेति लेखकप्रमाद इत्याहुः । गन्धनं हिंसेति । गन्ध Page #564 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६१ " नुकूलत्वाद्विसैव । अव पणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते भर्त्सयतीत्यर्थः । हरिमुपकुरुते, सेवते । परदारान्प्रकुरुते तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते, गुणमाधत्ते । गाथाः प्रकुरुते प्रकथयति । शतं प्रकुरुते, धर्मार्थ विनियुङ्क्ते । एषु किम कटं करोति । २७०६ अधेः प्रसहने । ( १-३-३३ ) प्रसहनं समाभिभवश्च षह सर्पगोऽभिभवे च इति पाठात् । शत्रुमधिकुरुते, क्षमते इत्यर्थः । श्रभिभवतीति वा । २७०७ वेः शब्दकर्मणः । (१-३-३४) स्वरान्विकुरुते, उच्चारयतीत्यर्थः । शब्दकर्मणः किम्-चित्तं विकरोति कामः । सुरमाह्वयते इति । स्पर्धार्थमाकारयतीत्यर्थः । गन्धनावक्षेपण । श्रात्मनेपदम् श्रकर्त्रभिप्रायेऽपीति शेष: । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचतीति । परदोषमाविष्करोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः ? हिंसाया असत्त्वादित्यत श्राह सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका शकुनिविशेषः । साहसिक्ये उदाहरति परदारान् प्रकुरुते इति । साहस प्रवृत्तिविष करोतीत्यर्थः । सहसा वर्तते साहसिकः, 'श्रीजस्सहोऽम्भसा व्रतते' इति ठक् । तस्य कर्म असमीक्ष्यकरणं साहसिक्यम् । तदाह तेषु सहसा प्रवर्तत इति । फलिनार्थकथनमिदम् साहस प्रवृत्तिमात्रार्थकले द्वितीयानुपपत्तेः । श्रतः साहस प्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति धोदकस्योपस्कुरुते इति । एधशब्दः अदन्तः 'अवदधद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः । एवश्वः उदकं चेति समाहारद्वन्द्वः । यद्वा एकशब्दः सकारान्तो नपुसकलिङ्गः । एधश्च दकं चेति विप्रः । दकशब्द उदकवाची । 'प्रोक्तं प्राज्ञैर्भुक्ाममृर्त जीवनीयं दकं च' इति हलायुधः । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् त्रियाम्' इत्यमरः । प्रतियत्नो गुणाधानमित्यमित्रेत्याह गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्ध द्रव्यसंपर्कजनितगन्धाधानम् । अधेः प्रसहने । अधेः परस्मात् कृभः प्रसहतेरात्मनेपदमित्यर्थः । वे शब्दकर्मणः । शब्दः कर्मकारकं यस्य तस्मात् कुञ • I श्रर्दने । श्रहिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः । ‘ओजःसहोम्भसा-' इति ठक् । तस्य कर्म साहसिक्यम् । ब्राह्मणादित्वाल्यञ् । परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्वर्थः । तथा हि सति परदारानिति कर्मणोऽन वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह तेषु सह सेति । एधोदकस्येति । एधशब्दोऽकारान्तः 'श्रवोदधौन-' इति निपातितः । एधाश्च उदकं च एष समाहारः । यहा एधः शब्दः सकारान्तः । तथा च एसि च दकं चेति विमहः । दक्शब्दोऽप्युदकदाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हला Page #565 -------------------------------------------------------------------------- ________________ ५६२ ] सिद्धान्तकौमुदी। [आत्मनेपद२७०८ अकर्मकाच्च । (१-३-३५) वेः कृष इत्येव । छात्रा विकुर्वते । विकार लभन्ते । २७०६ संमाननोत्सअनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः। (१-३-३६) अत्रोत्सानज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि शास्ने नयते, शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सअने, दण्डमुन्नयते, उस्क्षिपतीत्यर्थः । माणवकमुपनयते, विधिना प्रात्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि प्राचार्यत्वं क्रियते । ज्ञाने तत्वं नयते, विपूर्वादात्मनेपदमित्यर्थः । अकर्मकाच्च । वे कृत्र इत्येवेति । तथा च अकर्मकाद् विपूर्वात् कृत्र आत्मनेपदमित्यर्थः विकुर्वते इत्येतद्याचष्टे विकारं लभन्ते इति । लामे विकारस्य कर्मत्वेऽपि धात्वर्थोपसंग्रहादकर्मकत्वम् । संमाननोत्सअन । एषु गम्येषु णीग्धातोरात्मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति। संमाननाचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाभावेऽपि अार्थिकाः सत्तामात्रेण शब्दप्रयोगे निमि तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते तथा हीति। संमानने उदाहरति शास्त्रे नयत इति । अत्र णीञ् प्रापणार्थकः । सिद्धान्तमित्यध्याहार्यम् । सिद्धान्तं प्रत्यधिकरणत्वात् शास्त्रे इति सप्तमी, तदाह शास्त्रस्थमिति । तेनेति । सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः। उत्सअने इति । उदाह्रियते इति शेषः । उत्सजनमुत्तेपः । उत्तिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति भावः । आचार्यकरणे उदाहरति माणवकमुपनयते इति । उपपूर्वो णीञ् समीपप्रापणार्थकः । सामीप्यं च प्रत्यासत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम् , पूर्वोत्तराङ्गकलापानानसामर्थ्यात् , तदाह विधिना आत्मसमीपं प्रापयतीति । तत्राचार्यकरणस्यार्थिकत्वमुपपादयति उपनयनपूर्वकेणेति । 'माणवकमुपनयीत तमध्यापयीत इत्यध्यापनार्थत्वमुपनयनस्यावगतम् , अध्यापनादाचार्यत्वं संपद्यते, 'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥' युधे–'प्रोक्तं प्राज्ञे वनममृतं जीवनीयं दकं च' इति । संमानन । उपनयनपूर्वकेणेति । उपनयनं बटुसंस्कारः। तस्य परगामित्वात्परस्मैपदे प्राप्ते अनेनात्मनेपदं विधीयते । नढ्युपनयनमात्रेण आचार्यत्वं भवति, किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परंपरया ज्ञेयम् । 'उपनीय ददद्वेदमाचार्यः स उदाहृतः' Page #566 -------------------------------------------------------------------------- ________________ प्रकरणम् ६०] बालमनोरमा तत्त्वबोधिनीसहिता। [५६३ निश्चिनोतीत्यर्थः । कर्मकरानुपनयते, भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेनिर्यातनम् । कर विनयते, राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते, धार्थ विनियुक्रे इत्यर्थः । २७१० कर्तृस्थे चाशरीरे कर्मणि । (१-३-३७) नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्रासं तच्छरीरावयवभिन्न एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लचयते। क्रोधं विनयते, अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगस्वात् 'स्वरितभितः-' (स २१५८) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न-गडं विनयति । कथं तर्हि 'विगणय्य नयन्ति पौरुषम्' इति । कर्तृगामित्वाविवक्षायां भविष्यति। २७११ वृत्तिसर्ग: इति स्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकमिति भावः । ज्ञान इति । उदाह्रियते इति शेषः। निश्चिनोतीत्यर्थ इति । नयतिनिश्चयार्थक इति भावः। मृतौ उदाहरति कर्मकरानुपनयते इति । मृतिः वेतनम् , तदर्थ कर्म करोतीति कर्म करः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृअष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपपापणार्थकः । समीपप्रापणं च मृत्यर्थमिति कर्मकरशब्दसमभिव्याहाराद्गम्यते, फलितमाह भृतिदानेनेति । ऋणादेरिति । आदिना करादिसंग्रहः । निर्यातनं प्रत्यर्पणादि। करं विनयत इति । राज्ञे देयो भागः करः, विपूर्वो णीञ् परिशोधनार्थकः, तदाह राक्षे देयं भागं परिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः, तदाह विनियुक्त इत्यर्थ इति । कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले मित्त्वात् प्राप्तम्, तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह सूत्रे इति । शरीरतादात्म्यापनस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वाद् मित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह तत्फलस्येत्यादि। गडं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तहीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले जित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, न तु विधीयते। अत्र तु फलस्य कर्तृगामित्वं सदपि इति स्मृतिः। कर्तृस्थे । कर्मणीति । आत्मगामिनि क्रियाफले इत्यर्थः । वृत्ति Page #567 -------------------------------------------------------------------------- ________________ ५६४ ] सिद्धान्तकौमुदी । [ आत्मनेपद 1 तायनेषु क्रमः । (१-३ - ३८ ) वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः, न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते, उत्सहते । क्रमन्तेऽस्मिन् शास्त्राणि, स्फीतानि भवन्तीत्यर्थः । २७१२ उपपराभ्याम् | ( १-३-३९ ) वृस्यादिष्वाभ्यामेव क्रमेर्न तुपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह - संक्रामति । २७१३ श्राङ उद्गमने । ( १-३-४० ) श्राक्रमते सूर्यः । उदयते इत्यर्थः । 'ज्योतिरुद्रमने इति वाच्यम्' ( वा १२१ ) । नेहश्राक्रामति धूमो हर्म्यतलात् । २७१४ वेः पादविहरणे । ( १ - ३ - ४१ ) साधु विक्रमते वाजी । पादविहरणे किम्-विक्रामति सन्धिः, द्विधा भवति, स्फुटतीत्यर्थः । २७१५ प्रोपाभ्यां समर्थाभ्याम् । (१-३- ४२ ) समर्थों तुल्यार्थी, शकन्ध्वादित्वात् पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम्-प्रक्रामति, गच्छतीत्यर्थः । उपक्रामति, श्रागच्छतीत्यर्थः । २७१६ अनुपसर्गाद्वा । ( १-३-४३) क्रामति, क्रमते । श्रप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव । २७१७ अपह्नवे ज्ञः । (१-३-४४) न विवक्षितम् अतो नात्मनेपदमिति भावः । वृत्तिसर्ग । प्रात्मनेपदमिति शेषः । तायने उदाहरति क्रमन्तेऽस्मिन्निति । तायनं वृद्धिः, तदाह स्फीतानीति । उपपराभ्याम् । वृत्तिसर्गतायनेषु क्रम इत्यनुवर्तते । तेनैव सिद्धे नियमार्थमिदम्, तदाह श्रभ्यामेव क्रमेरिति । श्रात्मनेपदमिति शेषः । श्राङ उमने । आङः परस्मादुगमनवृत्तेः क्रम आत्मनेपदमित्यर्थः । श्राक्रमते सूर्य इति । श्राङ्पूर्वः क्रमिरुद्रमनार्थकः, तदाह उदयते इत्यर्थ इति । उपसर्गवशादिति भावः । वेः पादविहरणे । पादविहरणं पादविक्षेपः। तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः । प्रोपाभ्याम् । क्रम आत्मने. पदमिति शेषः । समौ अर्धी ययोरिति विग्रह इत्याह समय तुल्यार्थाविति । सवर्णदीर्घमाशङ्कयाह शकन्ध्वादित्वादिति । ननु प्रक्रमत इत्यत्र प्रतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह प्रारम्भे ऽनयोस्तुल्यार्थतेति । तथा च आर भार्थाभ्यामिति फलितमिति भावः । अनुपसर्गाद्वा । क्रम श्रात्मनेपदमिति शेषः । श्रप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेः श्रात्मनेपदस्य कदाप्यप्राप्ते सर्ग । ताय सन्तानपालनयोः । तायनं स्फीतता तदाह स्फीतानीति । प्रवृद्धानीत्यर्थः । वेः पाद । यद्यपि क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम् । प्रोपाभ्याम् । प्रोपाभ्यां प्रारम्भे इत्येव सुवचम् । उपक्रामतीति । Page #568 -------------------------------------------------------------------------- ________________ प्रकरणम् ६०] बालमनोरमा तत्त्वबोधिनीसहिता। [५६५ शतमपजानीते, अपनपतीत्यर्थः । २७१८ अकर्मकाञ्च । (१-३-४५) सर्पिषो जानीते, सर्पिषोपायेन प्रवर्तत इत्यर्थः । २७१६ संप्रतिभ्यामनाध्याने । (१-३-४६) शतं संजानीते, अवेक्षते इत्यर्थः । शतं प्रतिजानीते, अङ्गीकरोतीत्यर्थः । अनाध्याने इति योगो विभज्यते । तस्सामयाद 'अकर्मकाच्च' (सू २०१८) इति प्राप्तिरपि बाध्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी। २७२० भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु रिति भावः। वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधानित्यमेवेत्यर्थः । अपह्नवे क्षः । अपह्नवः अपलापः । तवृत्ताधातोरात्मनेपदमित्यर्थः । अकर्मकाच्च । ज्ञ आत्मनेपदमिति शेषः । सर्पिषो जानीत इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते । 'ज्ञोऽविदर्थस्य करणे' इति तृतीयार्थे षष्ठी, तदाह सर्पिषोपायेन प्रवर्तत इति । 'अनुपसर्गात् ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते । सम्प्रतिभ्यामनाध्याने । ज्ञ आत्मनेपदमिति शेषः । अवेक्षत इत्यर्थ इति । अकर्मकत्वाभावात् पूर्वेणाप्राप्तिरिति भावः । अनाध्याने किम् ? मातरं संजानाति । आध्यायतीत्यर्थः । उत्कण्ठापूर्वकं स्मरणमाध्यानम् । ननु यदा प्राध्याने कर्मणः शेषत्वविवक्षया षष्ठीमाश्रित्य मातुः संजा. नीति इति प्रयुज्यते तदा सम्पूर्वो जानातिरयमकर्मक इति स्थितिः । तत्र 'संप्रतिभ्यामनाध्याने' इत्यात्मनेपदस्याप्रवृत्तावपि 'अकर्मकाच' इति सूत्रेणात्मनेपदं दुर्वारम्, तत्र अनाध्याने इत्यभावात् । संप्रतिभ्यामित्यत्र अनाध्यानग्रहणस्य मातरं संजानातीति सकर्मके चारतार्थत्वादित्यत आह अनाध्याने इति योगो विभज्यत इति । ततश्च 'संप्रतिभ्याम्' इत्येको योगः। संप्रतिपूर्वाद् ज्ञ आत्मनेपदमित्यर्थः । 'अनाध्याने' इति योगान्तरम् । अनाध्याने संप्रतिभ्यामात्मनेपदमित्यर्थः । ततः किमित्यत आह अकर्मकाच्चेति प्राप्तिरपि बाध्यत इति । ननु अनन्तरस्येति न्यायेन सम्प्रतिभ्यामित्यस्यैव बाधो युक्त इत्यत आह तत्सामादिति । एकसूत्रत्वेनैव सिद्ध अनाध्याने इति योगविभागाद्यवहितस्यापि बाध इत्यर्थः । ननु मातरं मातुर्वा संजानाति इत्यत्र मातुः कर्मत्वाद् द्वितीयैव युक्तेत्यत आह कर्मणः शेषत्वविवक्षायां षष्ठीति । न चैवमपि 'अधीगर्थदयेशा वृत्त्याद्यर्थेष्वेवोपपराभ्यामिति प्रवृत्तेन वात्मनेपदं शङ्कयमिति भावः । वृत्त्यादी त्विति । न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्कमेवृत्त्याद्यर्थेऽपि विभापैवास्त्विति वाच्यम् , उपपराभ्यामिति नियमस्योकत्वात् । अकर्मकाञ्च । 'अनुपसर्गाज्ज्ञः' इत्यनेनैव सिद्ध सर्पिषोऽनुजानीते इत्यादिसोपसर्गार्थमिदं सूत्रम् । भास Page #569 -------------------------------------------------------------------------- ________________ ५६६ ] सिद्धान्तकौमुदी। [आत्मनेपद. वदः । (१-३-४७) उपसंभाषोपमन्त्रणे धातोर्वाच्ये, इतरे प्रयोगोपाधयः । शाने वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषा उपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने-शास्त्रे वदते । यत्ने-क्षेत्रे वदते । विमतौ-क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते, प्रार्थयते इत्यर्थः । २७२१ व्यक्तवाचां समुच्चारणे । (१-३-४८) मनुष्यादीनां संभूयोच्चारणे वदेरास्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह-संप्रवदन्ति खगाः। २७२२ अनोरकर्मकात् । (१-३-४६) व्यकवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात् किम्-उक्त्रमनुवदति । ग्यनवाची किम्-अनुवदति वीणा । २७२३ विभाषा विप्रलापे । (१-३-५०) कर्मणि' इति षष्ठ्येव स्यान्न तु द्वितीयेति वाच्यम् , तत्र शेष इत्यनुवर्त्य कर्मणः शेषत्वविवक्षायां षष्ठी, कर्मत्वविवक्षायां तु द्वितीयेत्यभ्युपगमात् । न चैवं सति 'षष्ठी शेषे' इत्यनेनैव सिद्धत्वाद् 'अधीगर्थ-' इति व्यर्थमिति वाच्यम् , मातुः स्मरणमित्यादौ शेषषष्ठयाः समासाभावार्थत्वादिति कारकाधिकरि प्रपञ्चितम् । भासनोपसंभाषा। आत्मनेपदमिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदं 'सम्माननोत्सअन-' इत्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति विषयसप्तमी, व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्त इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः, तदाह प्रार्थयते इत्यर्थ इति । व्यक्तवाचाम् । व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिता वाचः शब्दाः येषामिति विग्रहः । समित्येकीभावे, तदाह मनुष्यादीनामिति । संप्रवदन्ते ब्राह्मणा इति । संभृयो. च्चारयन्तीत्यर्थः । अनोरकर्मकात् । व्यक्तवाचामित्यनुवृत्तं विषयषड्यन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् , तदाह व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये । 'तुल्यार्थैरतुलोपमाभ्याम्-' इति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् । 'तुल्यार्थैः-' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानां नोपसंभाषा । एषु किम् , यत्किंचिद्वदति । अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी। विभाषा विप्रलापे। Page #570 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ विरुद्धोक्तिरूपे व्यकवाचा समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते, विप्रवदन्ति वा वैद्याः । २७२४ अवाद् ग्रः । (१-३-५१) अवगिरते । 'गृणातिस्त्व. वपूर्वो न प्रयुज्यत एव' इति भाष्यम् । २७२५ समः प्रतिज्ञाने । (१-३-५२) शब्दं नित्यं सगिरते, प्रतिजानीते इत्यर्थः । प्रतिज्ञाने किम्-सङ्गिरति ग्रासम् । २७२६ उदश्वरः सकर्मकात् । (१-३-५३) धर्ममुच्चरत । उल्लङ्घय गच्छतीत्यर्थः । सकर्मकात् किम्-बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः । २७२७ समस्तृतीयायुक्तात् । (१-३-५४) रथेन सञ्चरते । २७२८ दाणश्च सा चेच्चतुर्थ्यर्थे । (१-३-५५) सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् , सा च तृतीया चेच्चतुयर्थे । दास्या संयच्छते । पूर्वसूत्रे समः ग्रहणात् । अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्टयोरापत्तेरित्यलम् । विभाषा विप्रलापे इति । 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते । विरुद्धोक्तिविप्रलापः, तदाह विरुद्धोक्तिरूपे इति । अवादु ग्रः । आत्मनेपदमिति शेषः । गृ इत्यस्य प्र इति पञ्चमी । प्रकृतिवदनुकरणमित्यस्यानित्यत्वाद् 'ऋत इद्धातोः' इति न भवति। तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् । अवगृणातीत्यत्राप्यात्मनेपदमाशङ्कयाह गृणातिस्त्विति । एवं च तुदादेरेव प्रहणमिति भावः । समः प्रतिज्ञाने। गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् अभ्युपगमः । संगिरति ग्रासमिति । भक्षयतीत्यर्थः । उदश्चरः। उत्पूर्वाचरधातोः सकर्मकादात्मनेपदमित्यर्थः । समस्तृतीया। सकर्मकादिति निवृत्तम् । संपूर्वात् तृतीयान्तसमभिव्याहृताचरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् ? रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद् गम्यते, तथापि तृतीयान्तश्रवणाभावानात्मनेपदम् । एतदर्थमेव योगग्रहणम् , अन्यथा तृतीययेत्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात् , अत एव तृतीयायुक्तादिति किम् ? उभौ लोकौ संचरसीमं चामुं च लोकम्' इति भाष्यं संगच्छते। दाणश्च सा । 'समस्तृतीयायुक्तात्' इत्यनुवर्तते तदाह संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते, तदाह तृतीया चेदिति । दास्या संयच्छते इति । 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया वाच्या' इति तृतीया। ननु रथेन समुदाचरते इत्यत्र ‘समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्य न प्रवृत्तिः, आङ व्यवहितत्वेन सम्पूर्वकत्वाभावात् , 'तस्मादित्युत्तरस्य' इतिं परिभाषया सम इति पञ्चम्या चरेः अव्यवहितपरत्वलाभात् । तथा दास्यां संप्रयच्छते इत्यत्रापि 'दाणश्च सा चेत्-' इति कथं प्रवर्तते । प्रशब्देन Page #571 -------------------------------------------------------------------------- ________________ ५६८ ] सिद्धान्तकौमुदी। [श्रात्मनेपदइति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते । २७२६ उपाद्यमः स्वकरणे । (१-३-५६) स्वकरणं स्वीकारः। भार्यामुपयग्छते । २७३० विभाषोपयमने । (१-२-१६) यमः सिस्किद्वा स्याद्विवाहे । रामः सीतामुपायत-उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधाचित्यं किश्वम् । २७३१ शाश्रुस्मृदृशां व्यवधानादित्यत आह पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठया पौर्वापर्यमेव गम्यते । न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठयाश्रयणेनेत्यर्थः । सूत्रद्वयमिति । 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव 'दाणश्व-' इति सूत्रेऽप्यनुवृत्तेरिति भावः। उपाद्यमः। श्रात्मनेपदमिति शेषः। ननु खं वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपदं स्यादित्यत आह खकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः खकरणशब्देन विवक्षित इत्यर्थः। विप्रत्ययस्तु वैकल्पिकः, 'समर्थाना प्रथमाद्वा' इत्युक्तरिति भाष्ये स्पष्टम् । भार्यामुपयच्छते इति । अन्यदीयां कन्यां भार्यात्वेन परिगृङ्णातीत्यर्थः । विभाषोपयमने । 'यमो गन्धने' इत्यतो यम इति 'हनः सिच्' इत्यतः सिजिति 'असंयोगात्-' इत्यतः किदिति चानुवर्तते, तदाह यमः सिच्किद्वा स्याद्विवाहे इति । उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति । भार्यात्वेन स्वीकृतवानित्यर्थः । सिचः कित्त्वपक्षे 'अनुदात्तो. पदेश-' इति मकारलोपे 'हखादशात्' इति सिचो लोपः । उदवोति । भार्यात्वेन परिप्रह उद्वाहः । गन्धनाने उपयमे विति । हिंसापूर्वके विवाहे वित्यर्थः, राक्षसविवाहे विति यावत् । 'हत्वा भित्त्वा = शीर्षाणि रुदती रुदतो हरेत् । स राक्षसो विवाहः' इति स्मृतेः । नित्यं कित्त्वमिति 'यमो गन्धने' इति पूर्वसूत्रेणति शेषः । यदि गन्धनाङ्ग केऽप्युपयमने परत्वादियं विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् । ततश्च 'न वेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्याः परिगणनं विरुध्येत । अतः पूर्वविप्रतिषेध आश्रयणीयं इति भावः । अप्राप्तविभाषा। स्वकरणं स्वीकार इति । स्वकरणमित्यत्र चिर्न भवति, 'समर्थानां प्रथमादा' इति विकल्पात् । स्वकरणशब्देन भास्विीकारो गृह्यते इति वृत्तिकृत् । भट्टिस्तु खीकारमात्रऽपि प्रायुक्त 'उपायंस्त महास्त्राणि' इति । गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्च 'नवेति विभाषा' सूत्रे भाष्ये उक्तः । नित्यं कित्त्वमिति । 'यमो गन्धने' इति पूर्वसूत्रेणेत्यर्थः । ज्ञाश्रुस्मृ । 'अपहवे ज्ञः' इत्यादिना ज्ञाधातोः 'अर्तिश्रुशिभ्यश्व-' इति श्रुदृशिभ्यां चात्मनेपदे कृते तस्मिन्विषये 'पूर्ववत्सनः' इत्य Page #572 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ सनः। (१-३-१७) सन्नन्तानामेषां प्राग्वत् । धर्म जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदक्षते । २७३२ नानोः । (१-३-५८) पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । 'अनन्तरस्य-' (प ६२) इति न्यायात् । तेनेह नसर्पिषोऽनुजिज्ञासरे । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । 'पूर्ववस्सनः' (सू २७३४) इति तङ् । 'प्रकर्मका' (सू २७१८) इति केवलाद्विधानात् । २७३३ प्रत्याभ्यां श्रुवः। (१-३-५६) प्राभ्यां सन्नन्ताव उक्तं न स्यात् । प्रतिशुश्रूषति । अाशुश्रषति । कर्मप्रवचनीयात्स्यादेव, देवदत्तं प्रति शुश्रूषते । 'शदेः शितः' (स् २३६२), 'नियतेलुंलिङोश्च' (सू २५३८) व्याख्यातम् । २७३४ पूर्ववत्सनः। (१-३-६२) सनः पूर्वो यो धातुस्तेन तुल्यं समन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविधते । पूर्ववत् शाश्रु । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपि 'अपहवे ज्ञः, अकर्मकाच, सम्प्रतिभ्यामनाध्याने' इति सूत्रः 'अर्तिश्रुशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः आत्मनेपदे कृते पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम् , तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाचदृशीनाभिह ग्रहणमिति मत्वोदाहरति धर्म जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति । 'अच्झनगमां सनि' इति दीर्घः। 'इको झल' इति सनः कित्त्वम् । 'श्रयुकः किति' इति इरिनषेधः । सुस्मृर्षते इति । स्मृधातोः सनि 'अज्झन-' इति दीर्घ 'उदोष्ट्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । नानोः । अनुपूर्वाद् ज्ञाधातोः सन्नन्ताद् नात्मनेपदमित्यर्थः । पुत्रमनुजिज्ञासतीति । अनुज्ञातुनिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थे सर्पिषोऽनुजिज्ञासते इत्यत्रापि "प्रपह्नवे ज्ञः, अकर्मकाच' इत्यात्मनेपदस्याप्यनेन निषेधे सति सनन्तात्परस्मैपदमेव स्यादित्यत आह पूर्वसूत्रस्यैवेति । एवं च सर्पिषोऽनुजिज्ञासते इत्यत्र 'अकर्मकाच्च' इत्यात्मनेपदं निर्बाधमिति भावः । ननु 'अकर्मकाच्च' इति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथमात्मनेपदलाभ इत्यत आह पूर्ववदिति । केवलात् सन्विहीनाद् ज्ञाधातोरात्मनेपदविधानात् सन्नन्तादपि तस्मात् पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः । प्रत्याभ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याला. विहोपसर्गावेव गृह्यते, व्याख्यानात् , तदाह कर्मप्रवचनीयात्स्यादवेति । श्रात्म नेपदमिति शेषः । देवदत्तं प्रतीति । 'लक्षणेत्यम्भूत-' इति प्रतिः कर्मप्रवच. नीयः । पूर्ववत्सनः । पूर्वेणेव पूर्ववत् । 'तेन तुल्यम्-' इति तृतीयान्ताद्वतिः । पूर्वशब्देन सन्प्रकृतिर्विवक्षिता, तदाह सनः पूर्व इत्यादि । एदिधिषते इति । नेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम् । निविविक्षत इति। Page #573 -------------------------------------------------------------------------- ________________ ५७० ] सिद्धान्तकौमुदी । [ श्रात्मनेप किम् - बुभूषति । 'शदेः -' ( सू २३६२ ) इत्यादिसूत्रद्वये 'ग्लो' 'न' हनु वर्त्य वाक्यभेदेन व्याम्येयम् । तेनेह न - शिशत्सति । मुमूषति । प्राप्रत्ययवस्कृञोऽनुप्रयोगस्य' ( सू २२४० ) एधांचक्रे । २७३५ प्रोपाभ्यां युजेरयज्ञपात्रेषु । ( १-३-६४ ) प्रयुङ्क्ते । उपयुङ्क्ते । 'स्वर द्यन्तोपसर्गादिति वक्तव्यम्' ( वा १३१ ) । उद्युङ्के । नियुङ्क्ते । अयज्ञपात्रेषु किम-इन्द्वं यति पात्राणि प्रयुनक्ति । २७३६ समः दवः । ( १-२-६५ ) संघणुते शस्त्रम् । २७३७ भुजोऽनवने । ( १-३-६६ ) श्रोदनं भुङ्क्ते । श्रभ्य सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम् । 'नेर्विशः' इत्यात्मनेपदविधानात्तत्प्रकृतिकसन्नन्तादपि श्रात्मनेपदम् । ननु 'शदेः शितः ' 'म्रियतेर्लुङ्लिङोश्च' इत्यात्मनेपदविधानात् शिशत्सति मुमूर्षति इत्यत्रापि सन्नन्तादात्मनेपदं स्यादित्यत श्राह शदेरित्यादीति । श्रादिना 'म्रियतेर्लुङलिङोश्च' इलस्य प्रहणम् । शदेरित्यादिसूत्रद्वये 'पूर्ववत्समः' इति 'नानोज्ञः' इत्यतो नेति चानुवर्त्य शदेत्रियतेश्च सन्नन्तान्नात्मनेपदमिति व्याख्येयमित्यर्थः । नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह वाक्यभेदेनेति । 'शदेः शितः ' ' म्रियते लुङ्लिङोश्च' इति एकं वाक्यम् । शिद्भाविनः शदेरात्मनेपदं स्यात् मृडो लुलिङ् प्रकृतिभूतात् शित्प्रकृतिभूताच्चात्मनेपदं स्याद् नान्यत्रेत्यर्थः । तेन शीयते म्रियते ममारेत्यादि सिध्यति । सनो नेत्यपरं वाक्यम् । शदेः म्रियतेश्च सन्नन्तान्नात्मनेप मित्यपरम् । तेन शिशत्सति, मुमृषति इत्यादौ नात्मनेपदमित्यर्थः । प्रोपाभ्याम् । श्रात्मनेपदमिति शेषः । स्वरेति । स्वरौ च यन्तौ यस्य स स्वराद्यन्तः । तथाभूते पसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः । द्वन्द्वमिति । द्वन्द्वं द्विशो न्यञ्चि अधोबिलानीत्यर्थः । समः क्ष्णुवः । आत्मनेपदम् इति शेषः । 'समो गम्यृच्छिभ्याम्' इत्यत्रैव 'समो गम्यृच्छिदरगुवः' इति न सूत्रितम्, तथा सति श्रकर्मकादित्यनुवृत्त्या सकर्मक न स्यात् । तत्सूचयन्नुदाहरति संदणुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः । भुजोऽनवने । अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु 'भुज पालनाभ्यवहारयोः' इति धातु ‘नेर्विशः' इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम् । सनो नेत्यनुवर्त्येति । 'नानोज्ञः ' ' पूर्ववत्सनः' इति सूत्राभ्यामिति शेषः । समः क्ष्णुवः । 'समो गम्यृच्छिदणुभ्यः' इति पठनीये पृथगस्य पाठः सकर्मकादपि विधानार्थ ति ध्वनयन्नुदाहरति संदणुते शस्त्रमिति । भुजोऽनवने । अवनं पालनम्, अदने इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम् । संयोगवद्विप्रयोगस्यापि विशेषावधारहेतुत्वाद्रौघादिकस्यैव भुजेर्महणमित्येकम् श्रदनादर्थादर्थान्तरेऽप्युपभोगादौ श्रात्म .) Page #574 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७१ वहरतीत्यर्थः । 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ।' 'वृद्धो जनो दुःखशतानि भुक्ने' । इह उपभोगो भुजेरर्थः । अनवने किम्-महीं भुनक्ति । २७३८ णेरणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने । (१-३-६७) एयन्तादात्मनेपदं स्यादणो या क्रिया सैव चेएण्यन्तेनोच्येत, अणो यस्कर्मकारकं स चेरणी पाठे स्थितम् । तत्र 'धुभुजे पृथिवीपालः पृथिवीम्' इत्यत्र न पालनमर्थः। तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् । नाप्यभ्यवहरणम् , असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथा 'वृद्धो जनो दुःखशतानि भङ्क्ते' इत्यपि न युज्यते, दु.खशतानां पालनस्य अभ्यवहरणस्य चासंभवात् , तत्राह इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः। महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैव 'भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् । न तु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् । भुजति वासः । कुटिलीभवतीत्यर्थः । गरणौ। इह चत्वार्यवान्तरवाक्यानि । णेरिति प्रथमं वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदमित्यधिकृतम् , तदाह ण्यन्तादा. त्मनेपदं स्यादिति । अणौ यत् कर्म णौ चेदिति द्वितीयं वाक्यम् । 'कर्तरि कर्मव्यतिहारे' इतिवत्कर्मशब्दोऽत्र क्रियापरः । यत्तदोनित्यसम्बन्धात् तदिति लभ्यते । तथा च अणौ या किया सा रायन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वत्र अणौ क्रियाया ण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम् । तस्माद् अणौ या किया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह अणौ या क्रिया सैव चेएण्यन्तेनोच्येत इति । स कर्तेति तृतीयं वाक्यम् । अत्र अणौ यत् कर्म णौ चेदित्यनुवर्तते । कर्मशब्दोऽत्र कारकविशेषपरः । शब्दाधिकाराश्रयणात् , तदेतदाह अणौ यत्कर्मकारकं स चेएणौ नेपदं भवतीति द्वितीयम् , तदाह बुभुजे पृथिवीपाल इति । इहेति । उपभोग इत्युपलक्षणमात्मसात्करणस्यापि । पृथिवीं बुभुजे, स्वाधीनां चकारेत्यर्थः । भुज पालनाभ्यवहारयोरित्यस्य रुधादेरेव ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव । पाणिं विभुजति । मूलानि विभुजति । णेरणौ यत्कर्म । श्रात्मनेपदमित्यधिक्रियते । इहावान्तरवाक्यानि चत्वारि प्रतीयन्ते । णेरात्मनेपदमित्येक वाक्यम् । तच्च स्यादित्यन्तेन व्याख्यातम् । अणौ यत्कर्म णौ चेदिति द्वितीयम् । कर्मशब्दः क्रियापरः, 'कर्तरि कर्मव्यतिहारे' इतिवत् । तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः । एवं स्थिते फलितमाह सैव चेद् ण्यन्तेनोच्यतेति । स कर्तेति तृतीयं वाक्यम् । अणावित्यादि चेच्छब्दान्तमिहानुवर्तते । कर्मशब्दश्चात्र Page #575 -------------------------------------------------------------------------- ________________ ५७२ ] सिद्धान्तकौमुदी। [ आत्मनेपदकर्ता स्यान स्वाध्याने । 'णिचश्च' (सू २५६४) इति सिद्धेऽक त्रभिप्रायार्थमिदम् । कभिप्राये तु 'विभाषोपपदेन-' (सू २७४५) इति विकलो 'अणावकर्मकात्-' (सू २७५४) इति परस्मैपदे च परत्वात्प्राप्से पूर्वविप्रतिषेधेनेदमेवे. कर्ता स्यादिति । अत्र तच्छन्दस्य विधेयसमर्पककर्तृशब्दानुसारेण पुंल्लिङ्गता ज्ञेया, 'शल्यं हि यत्सा प्रकृतिलस्य' इतिवत् । अथ 'अनाध्याने' इति चतुर्थ वाक्यं व्याचष्टे न त्वाध्याने इति। आध्यानमुत्कण्ठापूर्वकं स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु प्राध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नमोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन समासासंभवात् एयुदास एवायम् । 'न त्वाध्याने' इति मूलं तु फलितार्थकथ नपरमेव । तथा च प्राध्यानभिनेऽर्थे विद्यमानाद् ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव प्राध्याने इत्यस्यान्वयात् त्रीण्येवात्रावान्तरवाक्यानीति युक्तम् । वाक्यत्रयमित्येव च भाष्ये दृश्यते । ननु 'णिचश्च' इति सिद्धे किमर्थमिदं सूत्रमित्यत अाह णिचश्चतीति । परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः । स्यादेतत् , 'विभाषोपपदेन प्रतीयमाने' इति सूत्रं वक्ष्यते । कर्तृगामिनि क्रियाफते यदात्मनेपदं विहितम् , तद् उपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः । खं यज्ञं यजति यजते वेत्यायुदाहरणम । 'णेरणौ-' इत्यस्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यत इति स्थितिः। तत्र दर्शयते भवः खयमेवत्यत्र फलस्य कर्तृगामित्ववि. वक्षायां 'णेरणी-' इति नित्यमात्मनेपदमिष्यते । तत्र परत्वाद् विभाषोपपदेन-' इति विकल्प: स्यात् , 'णेरणौ-' इत्यस्य फले आत्मगामित्वगमकोपपदाभावे सावकाशत्वात् । किंच 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति वक्ष्यते । अण्यन्ते यो धातुर. कर्मकः चित्तवत्कर्तृकश्च तस्माद् ण्यन्तात् परस्मैपदं स्यादिति तदर्थः । शेते कृष्णः । तं गोपी शाययतीत्युदाहरणम् । 'णेरणौ-' इत्यस्य तु दर्शयते भव इत्युदाहरणं विषय इति स्थितिः । तत्र लूधातोः लुनाति केदारं देवदत्त इत्यत्र चित्तवत्कर्तृकत्वाद् लयते केदार इति कर्मकर्तरि, कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच लावयते केदार इति ण्यन्ताद् ‘णेरणौ-' इत्यात्मनेपदं बाधित्वा परत्वाद् 'अणावकर्मकात्-' इति परस्मैपदमेव स्यात् । 'णेरणौ-' इत्यस्य दर्शयते भव इत्यत्र कारकविशेषपरः, शब्दाधिकाराश्रयणात्तदेतद्याचष्टे अणौ यदित्यादिना स्यादित्यन्तेन । अनाध्यान इति वाक्यान्तर व्याचष्टे न त्विति । श्राध्यानमुत्कण्ठापूर्वकं स्मरणम् । वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः । अस्मिन्पने आध्यानमिन्ने इत्यर्थे सति फलितो न त्वाध्याने इति नेयः। तथा च अत्र वाक्य त्रयमेवेति Page #576 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्ववोधिनीसहिता। [५७३ प्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथाहि-पश्यन्ति भवं सावकाशत्वादित्यत आह कर्वभिप्राये त्विति । पूर्वविप्रतिषेधेनेति । पूर्वविप्रतिषेधाश्रयणे राजा दर्शयते इति भाज्यप्रयोगो मानम् , अन्यथा तत्र 'अणावकर्मकात्-' इति परस्मैपदापत्तेः । दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वात् चित्तवत्कर्तृकत्वाच्च । 'विभाषोपपदेन' इति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तु दर्शयते राजा इति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति । एवं च कर्तृगामिनि क्रियाफले परत्वाद् 'अणावकर्मकात्-' इस्य प्रवृत्तौ न किंचिद्वाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्यमित्याहुः। तश्चिन्त्यम्, अणावकर्मकादित्यस्य परगामिन्यपि फले परत्वात् प्रवृत्ते. रत्वात् । नहि 'अणाव कर्मकात्-'इत्यत्र कमिप्राय इत्यस्ति । 'स्वरितजितः कर्त्रभिप्राये-' इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यत्र स्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्य 'कर्मवकर्मणा-' इति कर्मवद्भावाद् ‘भावकर्मणोः' इत्यात्मनेपदसिद्धेः 'णेरणौ-' इति सूत्रं व्यर्थमित्यत आह वर्तृस्थेति । कर्तृस्थो भावो येषां ते कर्तृस्थभावकाः, कर्तृस्था बोध्यम् । विकल्प ति । परत्वात्प्राप्ते इत्युत्तरेणान्वयः । पूर्वविप्रतिषेधेनेति । 'विभाषोपपदेन--' इलास्यावकाशः खं यज्ञं यजति, खं यज्ञं यजते इत्यादि । णेरणावित्यस्य तु दर्शाते राजेत्यादि । तथा 'अणावकर्मकात्-' इत्यस्य शेते कृष्णस्तं गोपी शाययतीत्यवकार : । 'णेरणौ-' इत्यस्य तु लावयते केदारः स्वयमेवेति । तत्र हि लूयते केदार इति दितीयकक्षायामणावकर्मकत्वादिति भावः । न च पश्यति भव इतिवद् द्वितीयकक्षायां लुनाति केदार इत्येव प्रयोग इति भ्रमितव्यम् । लवनस्य कर्मणस्थक्रियात्वेन 'कम्वत्कर्मणा-' इति यगात्मनेपदप्रवृत्तः। नव्यास्तु 'अणावकमकात्-' इत्यस्य बाधे दर्शयते राजेति भाष्यप्रयोगो मानम् । तत्र हि निवृत्तप्रेषणपने दृशेरणावकर्मकत्वात चित्तवत्कर्तृकत्वाच परस्मैपदप्राप्तेः । 'विभाषोपपदेन-' इति विकल्प. बाधे तु न किंचिन्मानम् । किं च 'अणावकर्मकात्-' इत्यस्य बाधेऽपि नास्त्येव प्रमाणम् । पूर्वोकभाष्यस्य परगामि ने कियाफले चरितार्थत्वात् , तथा च कर्तृगामिनि क्रियाफले परत्वाद् 'अणावकर्मकात्- इत्यस्य प्रवृत्तौ न किंचिद्वाधकमस्तीति पूर्वविप्रतिषेधेनेदमे वेष्यत इत्येतचिन्यमित्य हुः। वस्तुतस्तु 'गरणौ-' इति सूत्रस्याचित्तवत्कर्तृकेऽपि लाक्यते केदार इत्यादौ परितार्थवादु "अणावकर्मकात्-' इत्यनेन परगामिनि क्रियाफलेऽपि परत्वात्परस्मैपदे प्राप्त दर्शयते राति भाष्यप्रयोगबलात्पूर्वविप्रतिषेधाभ्युपगमेन 'गारणी- या मनेपदप्रवृत्तावपि आत्मार्थ दर्शयते स्वार्थ दर्शयते इत्यादौ Page #577 -------------------------------------------------------------------------- ________________ ५७४ ] सिद्धान्तकौमुदी। [आत्मनेपदभक्ताः, चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे पश्यति भवः, विषयो किया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणा-' इत्यस्य तु कर्मस्थभावकाः कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणा-' इति सूत्रे च भाष्ये स्पष्टम् । अतो विषयभेदात् । 'कर्मवत् कर्मणा-' इत्यनेन ‘णेरणौ-' इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः, यथा दर्शनश्रवणादिः । सपरिस्पन्दनसाधनसाध्यो धात्वर्थः क्रिया, यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवात्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति पश्यन्ति भवं भक्ता इति । सकर्मकेषु धातुषु, फलव्यापारयोर्धातुर्वर्तते । यथा पचेविक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादियापारः। धातूपात्तव्यापाराश्रयः कर्ता देवद. त्तादिः । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म। यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापारार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरणत्वात् । अतो दृशेश्चाक्षुषज्ञानविषयत्वापत्यनुकूलव्यापारोऽर्थः। तत्र ज्ञानविषयत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्यापारो देवदत्तनिष्ठः । एवं च प्रयत्नादिव्यापारव्यधिकरणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते, तदेतदाह चातुषज्ञानविषयं कुर्वन्तीत्यर्थ इति । प्रेरणेति । यदा चाक्षुषज्ञानविषय. त्वापत्तिरेव दृशेरों विवक्षितः । न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशः। तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः । सौकर्यातिशयविवक्षया अनुकूलव्यापारांशस्य अविवक्षा बोध्या। तथा च चाक्षुषज्ञानविषयत्वापपरत्वाद् 'विभाषोपपदेन-' इत्यस्य प्रवृत्ती न किंचिद्वाधकमस्ति । ततोऽपि परत्वाद् 'अणावकर्मकात्-' इति परस्मैपदमेव स्यादिति तद्बाधेन पूर्वविप्रतिषेधे स्वीकृते 'विभाषोपपदेन-' इत्यस्याप्यर्थात्पूर्वविप्रतिषेधेन बाधो जात एवेति चेत्, एवं तर्हि दर्शयते राजेति भाष्यप्रयोगस्य केवले चरितार्थत्वात्सोपपदप्रयोगे 'अणावकर्मकात्-' इति परस्मैपदमेवास्तु । तत्रापि पूर्वविप्रतिषेधेन ‘णेरणी-' इत्यस्य प्रवृत्तौ मानाभावादिति दिक् । 'कर्मवत्कर्मणा-' इत्यनेन गतार्थत्वशङ्का निरस्यति कतस्थभावका इति । अपरिस्पन्दनसाधनसाध्यो धात्वर्थों भावः । सपरिस्पन्दनसाधनसाध्या तु क्रिया । साधनं कारक तत्साध्यत्वाद्धात्वर्थस्य । ननु नृत्यन्तं भवं पश्यतीत्यत्र दृशेः कर्तृस्थ. भावकता न स्यात्, किं तु कर्तृस्थक्रियाकतैव स्यात् । न च साधनशब्देन लकारवाच्य कारकं विवक्षितमिति वाच्यम् , नृत्यन्भवः पश्यतीत्यत्र तद्दोषतादवस्थ्यादिति चेत् । Page #578 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५७५ भवतीत्यर्थः । ततो हेतुमणिच्, दर्शयन्ति भवं भक्ताः, पश्यन्तीत्यर्थः 1 पुनर्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्थयोर्द्वितीयचतुतेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव, तदाह विषयो भवतीत्यर्थ इति । लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः । न चात्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात् 'कर्मवत्कर्मणा तुल्यक्रियः' इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्कयम्, 'कर्मवत्कर्मणा -' इत्यस्य कर्मस्थभावकेषु कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शवादिकमेवेति भावः । तत इति । कृञ्धातुगम्यं प्रेषगांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्हशे है तुम रिणजित्यर्थः । दर्शयन्ति भवं भक्ता इति । चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थः, तदाह पश्यन्तीत्यर्थं इति । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । पुनरिति । चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थके दर्शयन्ति भवं भक्ता इत्युक्तोदाहरणे जिर्थस्य श्रपादनांशस्य श्रविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति दर्शयते भव इत्युदाहरणमित्यर्थः । अत्र यन्तस्य प्रेरणारहितेऽर्थे लक्षणा । गङ्गायां घोष इत्यत्र टाप इव णिचः स्थितिः । चुरादेरा कृतिगणत्वात् स्वार्थिको गिजित्यन्ये । इहेति । अवस्था पदविशेषात्मकावयवसंनिवेशविशेषः । प्रथमा च तृतीया च प्रथमतृतीये । तयोरवस्थयोरिति विग्रहः । 'सर्वनाम्नो वृत्तिमात्रे -' इति प्रथमाशब्दस्य पुंवत्त्वम् । पश्यन्ति भव भक्ता इति प्रथमावस्था । पदविशेष संदर्भ इति यावत् । श्रवस्थैव कक्ष्येति व्यवहरि - ष्यते मूले। कक्ष्या हि राजधान्यादौ जनविशेषसंघात निवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा रामायणे - 'आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्' इत्यादि । इदं च प्रथमवाक्यम्, प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञान विषयत्वापादने दृश्यर्थे प्रेरणांशत्यागस्य प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याभावे असंभवात् । प्रेरणांशत्यागे पश्यति भव इति द्वितीया कदया तु, दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमणिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य, पश्यन्ति भवं मक्ता इति प्रथमवाक्य समानार्थकस्य उपपादिका, चाक्षुषज्ञानविषयत्वापादनानुवृ लव्यापारार्थवृत्तेर्दृशेर्हेतुम रिणचि चाक्षुषज्ञानविषयत्वापत्त्यनु अत्राहुः - आरोहणादौ सपरिस्पन्द एव देवदत्तादिर्यथा साधनं तथा दर्शनश्रवणादौ न भवति किंतु स्पन्दन रहितोऽपीति नोक्तदोष इति । कर्तृस्थभावकमुदाहरति पश्यन्तीति । प्रेरणांशेति । सौकर्यविवक्षयेति भावः । तत इति । त्यक्त मेरे णांशकाद्धातोरित्यर्थः । पुनर्यर्थस्येत्यादि । न चैवं णिजपि गच्छतीति दर्शयते भव इति न सिध्येदिति वाच्यम्, उपायनिवृतावप्युपेयानिवर्तनादिति कैयटोक्लेः । एवं Page #579 -------------------------------------------------------------------------- ________________ ५७६ ] सिद्धान्तकौमुदी। [प्रात्मनेपदर्योश्च तुल्योऽर्थः । तत्र तृतीयकचयायां न तङ्। क्रियासाम्ये प्यणौ कर्मकारकस्य णो कर्तृत्वाभावात् । चतुझं तु तङ्। द्वितीयामादाय क्रियासाम्यात् । प्रथमायो कर्मणो भवत्येह कर्तृत्वाच । एवमारोहयते हस्तास्यप्युदाहरणम् । कूलव्यापारान्तरस्यापि प्रवेशापत्तेः । तृतीयं वाक्यं विदं दर्शयन्तीति, एयर्थस्याविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्यसमानार्थकस्य ण्यन्त घटितस्योपपादकमिति स्पष्टीव । तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भने भक्ता इत्यनयोः, तथा पश्यति भवः, दर्शयते भवः इति द्वितीयचतुर्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः । तत्र प्रथमद्वितीययोः कक्ष्ययोः दृशेय॑न्तत्वाभावादेव तो न प्रसक्तिरिति मत्वाह तत्र तृतीयकक्ष्यायां न तङिति । कुत इलात आह क्रियासाम्येऽपीति । दर्शयन्ति भवं भक्का इति तृतीयकक्ष्यायाः, पश्यन्ति भवं भक्काः, इति प्रथमकक्ष्यासमानार्थकतया अणौ यः क्रिया सैव चेएण्यन्तेनीच्यतेत्यंशस्य सत्त्वेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्य दर्शयन्ति भवं भक्ता इति तृतीयकक्ष्यायां णौ कर्तृत्वाभावादित्यर्थः । एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्यु. दाहरणं चेत्युक्तं भवति । अणौ या क्रिया सैव चेएण्य नोच्यतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तदिति फलं वक्ष्य ।। चतुर्थकक्ष्या तु प्रकृतसूत्रस्योदाहरणमित्याह चतुर्थ्यां तु तङिति । 'णेरणौ-' इति प्रकृतसूत्रेणेति शेषः । तदेवोपपादयति द्वितीयामादायेति । पश्यति भवति द्वितीयकक्ष्याय या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भा इति चतुर्थकक्ष्यायां एयन्तदृश्यर्थत्वादित्यर्थः । अनेन अणौ या क्रिया सैव चेएण्यन्तेनोच्यतेत्यंश उपपादितः। अथ अणो यत्कर्मकारकं गौ स चेत्कर्ता च्यादित्यशमुपपादयति प्रथमायामिति । पश्यन्ति भवं भक्ता इति प्रथमकक्ष्यायाम श्रण्यन्तदृशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्यायो ग्यन्त:शिकर्तृत्वाचेत्यर्थः । अथ कर्तृस्थक्रियधातुमुदाहरति एवमारोहयते हस्तीत्यप्दाहरणमिति । च स्वार्थ एव णिजिति पर्यवसानादाह द्वितीयचतुोरिति । तुल्योऽर्थ इति । न्यूनाधिकभावरहितः । तत्र तृतीयेति । प्रथमाद्वितीययोस्तु एयन्तत्वाभावात् तङः प्रसक्तिरेव नास्तीति भावः । क्रियासाम्येऽपीति । प्रथमकक्षया सहेत्यर्थः । द्वितीयामादायेति । अणौ या क्रिया सैव चेद् ण्यन्ते इ यस्य न्यूनाधिकभावव्यवच्छेदपरत्वमभ्युपेत्येदमुक्तम् । यदा त्वधिकव्यवच्छेदमात्रपः त्वमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति । इदानी कर्तृस्थकियाकमुदाहरति एवमित्यादिना । १--'कक्षायाम्' इति कचित् पाठः। Page #580 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमा-तत्वबोधिनीसहिता। [५७७ आरोहन्ति हस्तिनं हस्तिपकाः, न्यग्भावयन्तीत्यर्थः । तत भारोहति हस्ती, न्यग्भवतीत्यर्थः । ततो णिच् प्रारोहयन्ति । आरोहन्तीत्यर्थः । तत प्रारोहयते, न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् । ततः कर्मण एव हेतुस्वारोपारिणच् । दर्शयति भवः। श्रारोहयति हस्ती। पश्यत धारोहतश्च प्रेरयतीत्यर्थ । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोयोरपि तत्र प्रथमकक्ष्यामाह आरोहन्ति हस्तिनं हस्तिपका इति । हस्तिनं पान्तीति हस्तिपाः । त एव हस्तिपकाः । स्वार्थे कः । उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थः। तत्र प्रासादमारोहतीत्यादौ उपरिभागाकमणानुकूलव्यापारः सोपानगमनादिः । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाकमणानुकूलो व्यापारो विवक्षितः । नच्च नीचीकरणम्, तदाह न्यग्भावयन्तीति । अत्र उपरिभागाक्रमणानुकूलन्य ग्भवनानुकूलोऽङ्कुशपातादिः व्यापारः। उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः । अथ द्वितीयकच यामाह तत इति । प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थवालटि आरोहति हस्तीति भवतीत्यर्थः । प्रेषणांशपरित्यागे फलितमाह न्यग्भवतीत्यर्थ इति । अथ तृतीयकक्ष्यामाह ततो णिजिति । प्रेषणांशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद् धातोः प्रेषणविवक्षायां हेतुमरिणजिति भावः । प्रारोहयन्तीति । हस्तिनं हस्तिपका इति शेषः । प्रेषणांशनिवृत्तौ णिज. न्तस्य फलितमर्थमाह आरोहन्तीत्यर्थ इति । अाक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह तत इति । अविवक्षितप्रेषणाद् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे श्रारोहयते इति रूपमित्यर्थः । प्रेषणांशत्यागे सति एयन्तस्य फलितमर्थमाह न्यग्भवतीत्यर्थ इति । तदेवं 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति पक्षमाश्रित्योदाहृतम् । इद नीमध्यारोपितप्रेषणपक्षमाश्रित्याह यद्धति । पश्यन्तीति। पश्यन्ति भवं भक्तः इति, आरोहन्ति हस्तिनं हस्तिपका इति च, प्रथमकक्ष्या पूर्वदद्याख्येयेत्यर्थः । द्वितीयः दयामाह ततः कर्मण इति । दृशेः रुहेश्च प्रथमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमरिणजित्यर्थः । आरोहति हस्तीति । प्रेषणांशत्यागे उदाहरणमिदम् । ततो णिजिति । निवृत्तप्रेषणाद्धातोः प्रेषणांशविवक्षायां णिजित्यर्थः । पुनरार्थर्थस्याविवक्षायामुदाहरणमाह आरोहयत इति । एवं निवृतप्रेषणपक्षमुपपायेदानीमध्यारोपितप्रेषणपक्षमाह यद्वेति । हेतुत्वारोपादिति । प्रयोजककर्तृत्वारोपादित्यर्थः। अत्रापि सौकर्यविवव बीजम् । पश्यत इति । पश्यतो भक्वान् आरोहतो हस्तिपकानिति क्रमे Page #581 -------------------------------------------------------------------------- ________________ ५७८ ] सिद्धान्तकौमुदी । [ श्रात्मनेपद प्रेषययस्यागे दर्शयते प्रारोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पत्ते द्वितीयकक्ष्यायां न त । समानकियास्वाभावावियजर्थस्याधिक्यात् । अनाध्याने दर्शयति भव इति भक्कानिति शेषः, तदाह पश्यत श्ररोहतश्च प्रेरयतीत्यर्थ इति । चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्र हेतुमरिणच् । तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम् । णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः । चतुर्थकचयामाह ततो णिज्भ्यामिति । हेतुमणिणज्भ्यां तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सति चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयते भवः, श्रारोहय हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भवं मक्का इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनथ तृतीयकक्ष्यायां कर्तृत्वात् प्रथमकक्ष्यायां प्रणौ या क्रिया तस्या एवात्र तृतीयकक्ष्यायां सत्त्वाचेति तृतीयकक्ष्याया - मुदाहरणे सूत्रप्रवृत्तिरुपपाया । न च प्रथमकक्ष्यायां चाक्षुषज्ञानविषयं कुर्वन्तीति न्यग्भावयन्तीति प्रकृत्युपात्तस्य प्रेषणांशस्य तृतीयकक्ष्यायां त्यागादणौ या क्रिया सेव चेरारायन्तेनोच्येतेत्यंशस्य कथं प्रवृत्तिरिति वाच्यम्, सैव चेरारायन्तेनेत्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपि इत्यदोषात् । ननु द्वितीयकक्ष्यायामेव कुतो न तत्यित माह श्रस्मिन्पक्षे द्वितीयेति । कुत इत्यत श्राह समानक्रियात्वाभावादिति । द्वितीयकक्ष्यायां प्रणौ या क्रिया सैव चेराण्यन्तेनोच्येतेत्यंशस्याभावादिति यावत् । तदेवोपपादयति णिजर्थस्येति । गोरिति किम् ? पश्यत्यारोहतीति निवृत्तप्रेषणान्मा णार्थः । श्रधिक्यादिति । अस्मिन्पत्रे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनत्वमपि । अन्यथा तृतीयकतायामपि तद् न स्यात् । प्रकृत्युपात्तप्रेषणांशस्य त्यागेन न्यूनतायाः सत्त्वादिति भावः । येोरिति किम् पश्यत्यारोहतीत्यादिनिवृत्त प्रेषणान्माभूत् । न च गौ चेदिति श्रुतत्वाद्रायन्तादेव स्यादिति वाच्यम्, श्रणावित्यस्यापि श्रुतत्वात् । तस्याप्रिमयोगार्थमवश्यकर्तव्यस्य स्पष्टार्थमिहैव कर्तुमौचित्याश्च । श्रणौ या क्रिया सैव चेरारायन्ते इति किम्, दर्शयति भवः । श्रारोहयति हस्तीत्यध्यारोपितप्रेषणपत्रे द्वितीयकत्वायां माभूत् । कथं तर्हि 'करेणुरारोहयते निषादिनम् इति माघप्रयोगः, 'स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधुबन्धुताम्' इति भारविप्रयोगश्च संगच्छत इति चेत् । अत्राहुः - ' णिचश्च' इत्यनेन क्रियाफले कर्तृगामिनि तद् न तु प्रकृतसूत्रेणेति । श्रणौ यत्कर्म कारकं णौ चेत् कर्तेति किम्, दर्शयन्ति भवमिति निवृत्तप्रेषणपत्रे तृतीयकक्षायां माभूत् । Page #582 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० ] बालमनोरमात्तत्त्वबोधिनीसहिता। [५७६ किम्-स्मरति वनगुल्म कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृती भूत् । स्मरति वनगुल्म कोकिल इति । स्मृतिविषयत्वमापादयतीत्यर्थः । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितीयतृतीयकक्ष्ययोरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्ष स्मरति वनगुल्म इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः । स्मरयति वनगुल्मं कोकिल इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । अध्यारोपितप्रेषणपक्षे तु स्मरयति वनगुल्मः कोकिलमिति द्वितीयकक्ष्या। स्मरन्तं प्रेरयतीत्यर्थः । स्मरयति वनगुल्म इति । प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्यास्मरति वनगुल्ममिति । पक्षद्वयेऽपीयं प्रथमकक्षा। स्मरयति वनगुल्म इति । निवृत्तप्रेषणपक्ष चतुर्थकक्षेयम् । अध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम् । केचित्त एतत्सूत्रस्थ भाष्ये दर्शयते भृत्यान् राजेत्युदाहरणम्, स्मरयत्वेन वनगुल्म इति प्रत्युदाहरणं च दृश्यते । ततश्च अध्यारोपितप्रषेणपक्षे द्वितीयकक्षायामेवाननात्मनेपदं भवति न तु तृतीयकक्षायामिति प्रतीयते। तथा च कर्मपदमावर्त्य तस्य क्रियावाचित्वं स्वीकृत्याणी या क्रिया सैव चेएण्यन्तेनोच्यतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाधिक्यं न व्यवच्छिद्यते किं तु न्यूनतैवेत्यस्मादेव भाज्यादवगम्यते । एवं च दर्शयते भव प्रारोहयते इस्तीति कर्मप्रयोगरहितं मूलग्रन्थस्योदाहरणम् , स्मरयति वनगुल्म इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः । अन्यस्त्वविवक्षितमिह कर्मेत्युक्त्वाऽत्र मूलप्रन्याविरोधेनैव भाष्यग्रन्थः समर्थितः । तेषामयमाशयः-गभीरायां नद्या घोष इत्यत्र गभीराभिननद्यामिति गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायां तीरस्य गभीरत्वाभावानद्यास्तु गभीरत्वेऽप्येकदेशान्वयासंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकबोधमादाय सार्थकं तद्वदिहापि अध्यारोपितप्रेषणापक्षे द्वितीयकक्षायां कर्मण्यन्वितम् , ततो णिजर्थस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राभिकबोधमादाय सार्थक्यम् । वबोध्यसंबन्धो लक्षणेत्यभ्युपगमात् । विशिष्टवाक्यार्थस्य चेह बोध्यत्वेन तत्संबन्धस्य बोधकतारूपस्य वाक्ये सत्त्वात् । एषैवार्थवादैः प्राशस्त्यलक्षणाया गतिः। अन्यथा 'वायव्यं श्वेतमालभेत भूतिकामः' इत्यादिविधिवाक्यस्य योऽर्थवादः 'वायुर्वं क्षेपिष्ठा देवता, वायुमेव खेन भागधेयेनोपधावति' 'स एवेनं भूतिं गमयति' इत्यादिस्तत्र वायुमेव स्वेन भागधेयेन स एवैनमित्यादिरूपस्य विभक्तिभेदन प्रयोगस्य वैयर्थ्य स्यादिति। नन्वेतत्सूत्रस्योदाहरणं च यथाश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनन विद्यमानकर्मणोऽविवक्षितत्वोपपादनक्शेनेति चेत् । मैवम् । निवृत्तप्रेषणपक्ष दर्शयते भव इत्याधुदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्तव्यतया तदैकरूप्यस्यास्मिनपि पक्षे अकर्मकोदाहरणप्रत्युदाहरणयोः Page #583 -------------------------------------------------------------------------- ________________ ५८० ] सिद्धान्तकौमुदी। [प्रात्मनेपद. विषयो भवतीत्यर्थः । 'भीम्योर्हेतुभये (सू २५६४ । । व्याख्यातम् । २७३६ गृधिवञ्चयोः प्रलम्भने । (१-३-६६) प्रतारणेऽर्थे एयन्ताम्यामाभ्यां प्राग्वत् । माणवकं गधयते, वञ्चयते वा । रजस्भने किम्-मान गर्धयति । अभिकाङ्तामस्योत्पादयतीत्यर्थः । अहिं वनय ते । बर्जयतीत्यर्थः । 'लियः संमाननशालीनीकरणयोश्च' (सू २५६२) । हाख्यातम् । २७४० मिथ्योपपदाकृमोऽभ्यासे । (१-३-७१) णेः इत्येव । पदं मिया कारयते । स्वरादिदुष्टमसकृदुचारपतीत्यर्थः । मिथ्योपपतात् किम्--पदं सुष्टु रोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् । 'स्मृ श्राध्याने' इति घाटादिकत्वेन मित्त्वाद्धस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्वनुसंधयः । गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाह प्रतारणेऽर्थे इति। प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादन पोः प्रतारणे वृत्तिः । मिथ्योपपदात् । अभ्यासवृत्तेमिथ्याशब्दोपपदकात् कृन आत्मनेपदमित्यर्थः । सिद्धये कर्मणोऽविवक्षितत्वव्याख्याया उचितत्वात् । किं च र्मवत्कर्मणा-' इत्यने. नैव सिद्ध कर्तस्थभावकियार्थ सूत्रमिति भाष्यपन्थस्वारस्मादप्यकामकमेवोदाहरणं प्रत्युदाहरणं चायाति । न च 'कर्मवत्कर्मणा-' इति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्याधिक्यमिति स्तीकृते नास्ति सार प्रन्थस्वारस्यमा इति वाच्यम् , तथा हि सति कर्मवकर्मस्थाकय इत्युक्तेऽपि कमस्था किया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात् तत्समोहितसिद्धौ कर्मणा तुल्यकिर इत्यस्य वैयथ्यापत्तः । द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायान्यग्भवनविषयकरणायाश्च क्रमेण सत्त्वेऽपि विषयत्वापानरूपाया ग्यग्भवनायाश्च कर्मस्थक्रियायाः सत्त्वात् । यदि तु 'कर्मणा तुल्यक्रिया' इत्येतत्सार्थक्याय तु यशब्देना न्यूनाधिकव्यवच्छेदः कियत इत्युच्यते, तदा 'कर्मवत्कर्मणा--' इति सूत्रता द्वितीयकत्तायामप्रवृत्तः कर्मवत्कर्मणेत्यनेनैव सिद्धे इत्यादिभाष्यप्रन्थस्वारस्यमको भवत्येव । ततश्र श्रध्यारो पितप्रेषणपक्ष तृतीयकक्षायामेवोदाहरणम्, न तु द्वितीयकक्ष यामित्य भ्युपगन्तव्यम् । एतेनाध्यारोपितप्रेषणपक्षे गौ दत्सा क्रियेत्यनेनाधिक्यमानं व्यवच्छिद्यते न्यूनत्व नेत्यत्र विनिगमनाभावान्यूनत्यव्यवच्छेद एव स्वीकृते, द्वितीर कमायो तह दुबार इति न्यूनाधिकव्यवच्छेद एवं ग्राहस्तेन कक्षाचतुष्टयपक्ष एव साधीयानाते वदन्तः परास्ताः। दर्शयते भृत्यान राजति भाष्योदाहरणबलेन श्र यादोपितपक्षस्यैव प्रबलत्वादिति दिक । गांधवच्या प्रलम्भने । अभिप्राया। आरम्मः । मध्या. पपदात्कृञोऽभ्यासे । इह करोतिस्चारणार्थत्वादकमया । उधारगां मास Page #584 -------------------------------------------------------------------------- ________________ प्रकरणम् ६० बालमनोरमा-तत्त्वबोधिनीसहिता। [५८१ कारयति । अभ्यार' किस सकरपदं मिथ्या कारयति । 'खरितजितः कभिप्राये क्रियाफले ( सू २१५८)। यजते । सुनुते । कभिप्राये किम्शस्विजो यजन्ति । मुन्वन्ति । २७४१ अपाद्वदः । (१-३-७३) न्याय. मपबदते । कमिधार, इत्येत, अपवदति । 'णिचश्च' (सू २५६४) ।कारयते । २७४२ समुदभ्यो यमोऽनन्थे । (१-३-७५) श्रग्रन्थे इति इछेदः । ब्रीहीन संयन्ते । भारमुद्यग्छते । वरमायच्छते । अग्रन्थे किम्उगच्छति वेदम् , श्य धेगन्तुमुधमं करोतीत्यर्थः । कञभिप्राये इत्येव । व्रीहीन् सयच्छति । २७४३ अनुपसर्गाशः । (१-३-७६) गां जानीते । अनुपसर्गात् किम्-'साग लोकं न प्रजानाति' । कथं तर्हि भट्टिः-'इत्थं नृपः पुर्वमवालुलोच ततोऽनुजज्ञे गमनं सुतस्य' इति कर्मणि लिट् । नृपेणेति विपरिणामः । २७४४ विभाषोपपदेन प्रतीयमाने । (१-३-७७) स्वरिइत ऊर्य रिति निकत्तम् । अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायसपवदते इति । वदनेन निरस्यतीत्यर्थः । 'किमिह वचनं न कुर्यात्नास्ति बचनस्यातिभारः' इति न्यायात् । समुदाझ्यो । सम् , उत् , प्राङ् एतत्पूर्वाद् अप्रन्थविषयकाद् यमेरा मनेपदमित्यर्थः । ब्रीहीन् संयच्छते इति । संगृह्: गातीत्यर्थः । भारमुच्छते इति । उद्गृहणातीत्यर्थः । वस्त्रमायच्छते इति । कठ्यादौ निबनातीत्यर्थः । कत्रभिप्राये इत्येवेति । वीहीन् संयच्छतीति । परार्थ संगृह्णातीत्यर्थः । 'आङो यमहनः' इत्येव सिद्धे आमहणं सकर्मकार्थम् , तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् । अनुपसर्गाज्ज्ञः । अनुपसर्गाद् ज्ञाधातोरात्मनेपदमित्यर्थः । 'अकर्मकाच' इत्येव सिद्धे सकर्मकार्थमिदम् , तदाह गां जानीते इति । कथमेति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपर्वकतया प्रकृतसूत्रस्याप्रवृत्ते सकर्मकतया 'अकर्मकाञ्च' इत्यस्याप्यप्रवृत्तेः अनुजज्ञे इति कयमात्मनेपदमित्यर्थः । समाधत्ते कर्मणि लिडिति । तथा च 'भावकर्मणोः' इत्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति नृप गाम् । ण्यन्तस्तुच्चारण वृत्तिः सकर्मकः । उच्चारयतीति । निःसारयतीत्यर्थः । असकृदुच्चारणे तु धातोलक्षणा, आत्मनेपदं तु द्योतकम् , तेनैव द्योतितत्वाद् 'नित्यवीप्सयोः' इति न द्विवचनम् । ऋत्विजो यजन्तीति । दक्षिणादिकं तु न यागफलम् । वर्गकामो यजे तेत्यादिना स्वर्गायुद्देशेन यागादिविधानात्स्वर्गादिरेव फलमिति भावः । समुदाङ्झ्यो । 'आलो यमहनः' इत्येव सिद्ध प्रापर्वकस्य वचनं सकमैकार्यमिति ध्वनयन्नुदाहरति वस्त्रमायच्छत इति । अनुपसर्गाज्ज्ञः । 'अक Page #585 -------------------------------------------------------------------------- ________________ ५६२ ] सिकोमुदी ! [ पक्र तजित:-' इत्यादिपञ्चसूया यदात्मनेपदं विहितं तरसनपधारन लेन क्रियाफलस्य कर्तृगामिखे योतिते वा स्यात् । स्वं यज्ञं वदति यजते वा । हवं कटं करोति, कुरुते वा । स्वं पुत्रमपवदति, अपवदते वा । स्वं यज्ञ कारयति, कारयते वा । स्वं व्रीहिं संयच्छति, संयच्छ्रते वा । स्वां गां जानाति जानीते वा । इति तिहन्ते आत्मनेपदप्रकरणम् । S अथ तिङन्ते परस्मैपदप्रकरणम् ॥ ६१ ॥ 'शेषात्कर्तरि परस्मैपदम् ' ( सू २१५९ ) । अति । २७४५ अनुपराभ्यां इति प्रथमान्तस्य कथमिदान्वय इत्यत आह नृपेणेति विपरिणाम इति । धवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः । विभाषोपपदेन । स्वरितत्रित इत्यादीति । 'स्वरितनितः कर्त्र - भिप्राये क्रियाफले, अपाद्वदः, णिचश्च समुदाङ्भ्यो यमोऽप्रन्थ, अनुपसगज्ज्ञ : ' इति पञ्चसूत्रीयर्थः । समोपोच्चारितं पदमुपपदम्, न तु 'तत्र पपदं सप्तमीस्थम्' इति संकेतितम्, असंभवात्, तदाद्द समीपोश्चारितेन पदेवेति । फलस्य कर्तृगामित्वे नित्यमात्मनेपदे पञ्चसूत्र्या प्राप्ते विभाषेयमिति 'न देनि विभाषा' इति सूत्रे भाष्ये स्पष्टम् । स्वं यशमिति । स्वीयमित्यर्थः । अत्र स्वशब्देनैव फलस्यात्सगा सित्वावगमात् ' स्वरितत्रितः -' इति नित्यात्मनेपदस्यानेन विकल्पः । स्वं यज्ञं कारयतीत्यत्र 'चिश्च' इत्यस्यानेन विकल्पः । स्वं बोहिनिति । अत्र 'समुदा भ्यो यमः' इत्यस्यानेन विकल्पः । स्वां गामिति । श्रत्र 'अनुपसर्गाज्ज्ञः' इत्यस्यानेन विकल्पः । इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तको मुदीव्याख्यायां बालमनोरमाख्यायां आत्मनेपदव्यवस्था समाप्ता । अथ परस्मैपदव्यवस्था निरूपयितुमुपक्रमते शेष त्कर्तरीति । अनुप र्मकाच्च' इत्येव सिद्धे सकर्मकार्य आरम्भः । विभाषोपपदेन । उपपदेन फलस्य कर्तृगामित्वे द्योतिते तङोऽप्राप्तावत्राप्तविभाषेयम् । कर्तृगामिनि क्रियाफले नित्ये प्राप्ते प्राप्तविभाषेत्यन्ये । स्वं यज्ञमिति । स्वमित्युपलक्षणम्। स्वार्थ यज्ञं यजति । आत्मार्थ यज्ञं यजति इत्याद्यपि बोध्यम् । इति तत्त्वबोधिन्यामात्मनेपद प्रक्रिया प्रकरणम् । 1 शेषात्कर्तरि । 'अनुदात्तङित -' इत्यादिष्वात्मने पदमेवेति नियमान्न तत्र परस्मैपदस्य संभवः । तथा च कर्तरि परस्मैपदमित्यनेन रस्मैपदमेवेति नियमिते तद्भिन्नानामेव तद्भविष्यतीति शेषग्रहणं स्पष्टप्रतिपत्त्यर्थमित्य हु: । 'अनुदात्ततिः-' इत्यादिष्वेवात्मनेपदमिति नियमात् 'शेषात्कर्तरि-' इत्यनेन परस्मैपदमेव तत्र भवि Page #586 -------------------------------------------------------------------------- ________________ धकरणम् ६६ सालमनोरम्गदरायोधिनीसहिता। ऋताः। (१-३-६६) कर्तुंगे भाई मन्वनावी च परस्मैपदार्थमिदम् । अनुकरोति । पराकरो ते । कर्तरीत्येव, भावकर्मयोर्मा भूत् । न चैवमपि कर्मकतरि प्रसाः, कार्या तेदेशपषस्य मुख्यतया तत्र 'कर्मवस्कर्मया- (सू २७६६) इत्यात्मनेपदेन परेयास्य बाधात् । शाम्रातिदेशपचे तु 'कर्तरि कर्म-' (सू २६८०) इत्यतः शेषाव-(२२१५६) इत्यतश्च कर्तृप्रहणद्वयमनुवर्य कतैक यः कर्ता न तु कर्मकर्ता तसे ति व्याख्येयम् । २७४६ अभिनत्यतिभ्यः क्षिपः। राभ्यां कृमः। पर मैपदमिति शेषः । ननु 'स्वरितत्रितः-' इत्यात्मनेपदस्य कर्तृगामिन्येव फले विधान दकर्तृगामिनि फले 'शेषात्कर्तरि' इति परस्मैपदस्य सिद्धत्वात् किमर्थमिदमित्यत आह कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः। मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फले परस्मैपदनिवृत्त्यर्थ कर्तरीत्यस्यानुवृत्तिरिति भावः । ननु कर्तरीत्य. म्यानुवृत्तावपि अनुक्रिय त शब्दः स्वयमेवेत्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्कय परिहरति न चेति । एवमपि कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि अात्मनेपदस्य प्रसङ्गो न शङ्कय इत्यर्थः । कुर' इत्यत आह कार्यातिदेशेति। तत्र कर्मकर्तरि 'कर्मवकर्मणा तुल्यक्रियः' इत्यात्मनेपदेन परेणास्य परस्मैपदस्य बाधादित्यन्वयः । ननु कमणि यच्छास्त्रं तत. 'कर्मवत्कर्मणा-' इति कर्मकर्तर्यतिदिश्यते । तथा चात्र कर्मकर्तरि 'भावकर्मयोः' इत्यात्मनेपदशास्त्रमिह प्राप्तम् : तस्य च परत्वाभा. वाद 'अनुपराभ्यां कुलः' इत्यनेन कथं बाधः स्यादित्यत आह कार्यातिदेशपक्षस्य मुख्यतति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्च कर्मवत् कर्मणेत्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च प त्वात्तेनात्मनेपदेन 'अनुपराभ्याम्-' इति परस्मैपदं कर्मकर्तरि बाधमहतीति भावः । 'कर्मवत्कर्मणा-' इत्यत्र शास्त्रातिदेशमभ्युपगम्याह शास्त्रा. तिदेशपने विति । 'अनुपराभ्यां कृषः' इत्यत्र 'कर्तरि कर्मव्यतिहारे' इत्यस्मादेकं कर्तृप्रहणमनुवर्तते । तथा 'शेषात् कर्तरि परस्मैपदम्' इत्यस्माद् द्वितीयं कर्तृ. प्रहणमनुवर्तते । तथा च खभावत एव यः कर्ता, न तु विवक्षाधीनः कर्मकर्ता तथाविधकर्तवैव अनुपरार कृषः परस्मैपदमिति लभ्यते । एवं च कर्मकर्तरि नास्य प्यतीति परस्मैपदप्रहणं स्पष्टप्रतिपत्त्यर्थमिति केचित् । अस्य बाधादिति । अनुपराभ्यामित्यस्येत्यर्थः । अत एव 'कर्मवकर्मणा-' इति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति । शारूातिदेशपक्षे 'कर्मवत्कर्मणा-' इत्यनेनात्मनेपदं न विधीयते कि व तद्विधायकं 'भावकम्णोः ' इति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेण 'अनु Page #587 -------------------------------------------------------------------------- ________________ ५८४ ] सिद्धान्तकौमुदी। सन्ः(१-३-८०) चिप प्रेरणे । स्वरितेत् । अभिक्षिपति । २७४७ साहः । (१.-३-८१) प्रवहति । २७४८ परेम॒षः । (१-३-२ परिष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योग विभज्य वहेरपोति केचित् । २७४६ व्यापरिभ्यो रमः। (१-३-८३) विरमति २७५0 उपाच्च । (१-३-८४ ) यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अनाभांवितएवर्थोऽयम् । २७५१ विभाषाऽकर्मकात् । (१-३-८५) उपाद्मेर मकापरस्मैपदं वा। प्रवृत्तिरित्यर्थः । अभिप्रति । परस्मैपदमिति शेषः । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभितिपतीति । प्रतिक्षिपति अतिक्षिपति इत्यप्युदाहार्यम् । प्राद्वा: । प्रपूर्वाद्वहः परस्मैपदमित्यर्थः । वहेः स्वरितत्वात् कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् । परेम॑षः । परस्मैपदमिति शेषः । 'मृष तितिक्षायाम्' इति देवादिकस्य स्वरितेत्त्वात् पदद्वये प्राप्ते अयं विधिः, तदाह परिमृष्यतीति । वौरादिकस्यापि 'आध. षाद्वा' इति णिजभावे खरितेत्त्वेऽपि परस्मैपदमेव परिमर्ष गीति भौवादिकस्य त्विति । 'मृषु सहने सेचने च' इति भौवादिकस्य तु परस्मैपदित्वात् परिमर्षतीत्येव रूपं सिद्धम् । अतोऽस्मिन् सूत्रे तस्य न ग्रहणमिति भावः । इदति । परेरिति योगो विभज्यते । वह इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । मृष इति योगान्तरम् । तत्र परेः इत्यनुवर्तते, परेः मृषः परस्मैपदमित्युक्तोऽर्थ इति केचिदाहु रित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते। व्यापरिभ्यो रमः । परस्मैपदमिति शेषः । रमेरनुदातेत्त्वाद्विधिरयम् । विरमतीति ! आरमति, परिरमति, इत्यप्युदाहार्यम् । उपाश्च । उपपूर्वादपि रमेः परस्मैपदमित्यः । उत्तरसूत्रे उपा दित्यस्यैवानुवृत्तये व्यापर्युपेभ्यो रमेरिति नोक्तम् । अत्र वि मतीत्यर्थे उपरमतीति नोदाहरणम् । तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविल्पविधानात् । अतः सकर्मकमुदाहरति यज्ञदत्तमुपरमतीति । ननु विरामार्थकः वात् कथं सकर्मकतेत्यत आह उपरमयतीत्यर्थ इति । ननु णिजभावात् कथमयमर्थो लभ्यते इत्यत श्राइ अन्तर्भावितण्यर्थोऽयमिति । धातूनामनेकार्थत्वादिति भावः । विभाषाकर्मकात् । उपादिति रम इति परस्मैपदमि ते चानुवर्तते, तदाह पराभ्याम्-' इत्यनेन बाधमाशयाह शास्त्रातिदेश इत्यादि । स्वरितेदिति । तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इ ते भावः । परेम॒षः। स्वरितत्वात्पदद्वये प्राप्तेऽयमारम्भः । परिमर्षतीति । 'श्रा षाडा' इति वैकल्पिक त्वारिणजभावः । उपाथ व्यापर्युपेभ्य इति नोकम् , उत्त सूत्रे उपत्यस्यैवानुवृत्ति Page #588 -------------------------------------------------------------------------- ________________ प्रकरणम् ६१ बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५८५ उपरमति, उपरमते वा निवर्तते इत्यर्थः । २७५२ बुधयुधनराजने ङ्प्रद्रुस्रुभ्यो णेः । (१-३-८६ ) एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । 'णिचश्च' ( सू २५६४ ) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयीत दुःखम् । जनयति सुखम् । श्रध्यापयति । प्रावयति, प्रापयतीत्यर्थः । द्वावयति, विज्ञापयतीत्यर्थः । स्नावयति, स्यन्दयतीत्यर्थः । २७५३ निगरणचलनार्थेभ्यश्च । ( १-३-२७ ) निगारयवि । श्राशयति । भोजयति । चलयति । 9 1 उपाद्रमेरिति । बुधयुध । बुध युध नश जन इड् प्रु त्रु एष द्वन्द्वः । बोधयति पद्ममिति । सूर्य इति शेषः । बुधिर्विकसनार्थकः । विकसति तहिकासयति सूर्य : त्यर्थः । 'अणावकर्मकाञ्चित्तवत्कर्तृकात्' इति परस्मैपदं तु न सिध्यति, अणौ पद्मन्य कर्तृतया चित्तवत्कर्तृकत्वाभावात् । योधयति काष्ठानीति । काष्टानि रुध्यन्ते स्वयमेव । तानि योधयतीत्यर्थः । अरणावचित्तवत्कर्तृकत्वाद् 'अणावकर्मकात् -' इत्यस्य न प्राप्तिः । अत एव योधयति देवदत्तमिति नोदाहृतम्, 'अणावर्मकाचित्तवत्कर्तृकात्' इत्येव सिद्धेः । एवमग्रेऽपि ज्ञेयम् । नाशयति दुःखमिति । दुःखं नश्यति, तद् नाशयति हरिरित्यर्थः । जनयति सुखमिति । जायते सुखम्, तद् जनयति हरिरित्यर्थः । अध्यापयतीति । श्रधीते वेदं विधिः, तमध्यापयती यर्थः । 'प्रु गतौ ' इत्यस्योदाहरति प्रावयतीति । गत्यर्थकत्वं मत्वाद प्रापयतीत्यर्थ इति । द्रावयतीति । द्रवत्याज्यं तद् द्रावयतीत्यर्थः । धातोद्रवीभावार्थकत्वं मत्वाह विलापयतीत्यर्थ इति । स्स्रावयतीति । स्रवति जलं तत्स्रावयतीत्यर्थः । धातोः स्यन्दनार्थकत्वं मत्वाह स्यन्दयतीत्यर्थ इति । 'प्रीति भक्तजनस्य यो जनयंते' इत्यात्मनेपदं तु प्रामादिकमेव । यद्वा भक्तजनः हरौ प्रीति जनयत्यात्मविषये तां हरिः जनयते इति ण्यन्ताराणौ रूपम् । प्रयोज्यकर्तुः शेषत्ववि - वक्षया भक्तजनस्येति पष्ठीत्याहुः । निगरण-निगरणं भक्षणम्, चलनं कम्पनम्, एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः । पूर्वसूत्रे दुर्गा प्रहणं तु अचलनार्थानामेव । श्रतएव मूले प्रापयतीत्यादि व्याख्यातम् । पानमपि भक्षणमेव ' अपोऽश्नाति' इति श्रुतेः ! अत एव'न पादम्याङ्य वायस -' इति सूत्रे पाहणमर्थवत् । 'न पीयतां नाम चकोर जिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका । इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुख यथा स्यादिति । निगरणचलनार्थेभ्यश्च । निगरणं भक्षणम् । प्रुदुवर्णा चलनार्थानामनेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे प्रहणम् । अत एव तत्र विवृतं प्रापयतीत्यर्थ इत्यादिना । कथं तर्हि 'इमां किमाचामयसे न चक्षुषी' इति श्रीहर्षः । श्राङपूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत् । श्रत्राहुः - श्राचाम Page #589 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। रस्पदकम्पयति । 'प्रदेः प्रतिषेधः' (दा ६२६) श्रादय देवदत्त र । 'गतिबार(सू ५५०) इति कर्मत्वम् 'पादिखायोर्न' (वा ११०१) ति प्रतिषिन्छम् । 'निगरणचलन-' इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषादित्यत्रंभिप्राये परस्मैपदं स्यादेव, श्रादयत्यझं बदना । २७५४ अणावकर्मकात्तिवत्कटेकात। (१-३-८८) ण्यन्तारपरस्मैपदं स्यात् । शेते कृष्णः, तं गोपी शाययति । स्पृशी, इति श्रीहर्षश्लोके आचामयेति पृथक्पदम् । अः विष्णुः, तस्य स्त्री ईः लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम् । 'एङ्ह्रस्वात् -' इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् । वस्तुतस्तु च षोर्मुखचन्दिकाकर्मकपानात्मकाचमनासंभवादाचामिरादरे लाक्षणिकः । अतो गिरणायकत्वाभावान्न परस्मैपदम् । न चैवं सति प्रत्यवसानार्थकत्वाभावाच्चक्षुषोः 'गतिवद्धि-' इति कर्मत्वं न स्यादिति शङ्कयम् , न याचामिरत्र केवले श्रादरे वर्तते, किंतु दर्शनपूर्वकादरें वर्तते। सादरज्ञाने लाक्षणिक इति यावत् । ततश्च बुद्धयर्थकत्वादानामेः चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्दुशेखरे प्रपञ्चितम् । अंदेः प्रतिषेध इति । अदेरायन्ताद् निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्रय इत्यर्थः । श्रादयते देवदत्तेनेत्यत्र अदेः प्रत्यवसानार्थत्वात् प्रयोज्यकर्तुदेवत्तस्प कमत्वमाशङ्कयाह गतिबुद्धीति । नन्वादयत्यन्नं बटुनेति कथम् । लिगरणार्थ तया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह निगरणचलनति सत्रेण प्राप्तस्यैवायं निषेध इति । न तु 'शेषात्कर्तरि-' इति प्राप्तस्येत्येवकारार्थः 'अनन्तरस्सा-' इति न्यायादिति भावः । अणावकर्मकात् । ण्यन्तादिति शेषप रणम् , ऐरित्यनुवत्तेरिति भावः । अणौ यो धादुरकर्मकः चित्तवत्कर्तृकश्च, तस्माद् ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् ? ब्रीहयः शुष्यन्ति, तान् शोषयते । अकर्मकायेति पृथक्पदम् । ईर्लक्ष्मीस्तया सदिता सेस्तस्याः संबोधने हे र इति । केचित्तु सा त्वम् इने चक्षुषी इनचक्षुषी श्रेष्ठचक्षुषी श्राचामय किमिति व्याचक्षते अणावकर्मकात। कियाफलस्य कर्तृगामित्वनिवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थमिदम् । अणाविति किम्, हेतुमण्यन्तादकर्मकात्परस्मैपदनियमो माभुत । आरोद्यमाणं प्रयुक्ले श्रारोहयते । न्यग्भवन्तं प्रेरयतीत्यर्थः । 'गरणौ-' इति सूत्रे उदाहरणत्वेन य आरोहयतिरकर्मको निर्णीतस्तस्माद् द्वितीये णिचि प्रत्युदाहरण मेदम् । केचित्तु अणाविति किम्, चुरादिण्यन्तात्परस्मैपदनियमो माभूत् । तद्यथा पुट्ट चुट्ट अल्पीभावे । पुट्टयति । चुट्टयति । अल्पीभवतीत्यर्थः । अकर्मकाविमौ । तती हेतुमरिणचि । पुट्ट. यते । चुट्टयते । इति प्रत्युदाहरन्ति । तद्भाष्यादिविरुद्धम् । तथा हि-बुधादिसूत्रा Page #590 -------------------------------------------------------------------------- ________________ प्रकरणम् ६१ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५८७ २७५५ न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवद्वसः । (१-३-८९) एभ्यो रयन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवस्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । मायामयते । प्रायासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते । 'धेट उपसंख्यानम्' (वा १६२) । 'धापयेते शिशुमेकं समीची'। त्किम् ? कटं करोति, तं प्रयुङ्क्ते कटं कारयते । न पादम्याङ्यम् । पा दमि प्राङयम् श्राब्यस् परिमुह रुचि नृति वद् वस् एषां समाहारद्वन्द्वात्पञ्चमी । प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति पियतिर्निगरणार्थ इति । ततश्च निगरणचलनार्थेभ्यः-' इति प्राप्तिरिति भावः। इतरे इति । दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थः । ततश्च 'अणावकर्मकाचित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः । नृतिरिति । नृतिश्चलनार्थकः । अणौ चित्तवत्कर्तृकः अकर्मकश्चेत्यर्थः । सूत्रद्वः येनेति । 'अणावकर्मकात्-' इति 'निगरणचलनार्थेभ्यश्च' इति च सूत्रद्वयेनेत्यर्थः । पाययते इति । 'शाच्छासाह्वाव्यावेपी युक्' इति पुकोऽपवादो युक् । दमयते इति । 'जनीजृष्कसुरोऽमन्ताश्च' इति मित्त्वाद्धस्वः। ननु दिवादी दमिः सकर्मक इत्युकम् । अतः कथमिद 'श्रणावर्मकात्-' इति प्राप्तिरिति चेद् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि । अतो दमिः सकर्मक इत्यस्य न विरोधः। आयामयते इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति । 'वस निवासे' इति भौवादिकस्यैवात्र प्रहणम् । न तु 'वस आच्छादने' इत्यादादिकस्यापि, तस्य दिह णेरिति वर्तते बुधादिभ्यश्च हेतुमागणरेव संभवतीति तदन्तादेवायं विधिः । अणाविति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्ताद्धेतुमराणो परस्मैपदं भवत्येवेति भाष्यादौ स्थितम् । तथा च हेतुमण्णः प्राग् योऽकर्मको हेतुमएण्यन्तभिन्नस्तस्माद्धतुमण्णावात्मनेपदं नेति फलितोऽर्थः । अकर्मकात्किम् , कटं यः करोति तं प्रयुङ्क्ते कटं कारयति । चित्तवत्कर्तृकादिति किम्, शुष्यन्ति व्रीहयस्ताऽशोषयते। न पाद । चित्तवत्कर्तृका अकर्मका इति । दिवादी दमिः सकर्मक इत्युक्तम् , इह त्वकर्मक इति पूर्वोत्तरविरोधो यद्यप्यस्ति, तथापि कर्मणः कर्तृ. त्वविवक्षायो दमिरत्राकर्मक इत्याहुः। पाययत इति । 'शाच्छासा-' इति युक् । आयामयत इति । 'यमोऽपरिवेषणे' इति मित्त्वनिषेधः । वासयत इति । वस निवासे इत्यस्य प्रहणम् , वस आच्छादने इत्यस्य तु न निषेधः । सकर्मकत्वेन तस्य प्राप्त्यभावात् । कर्मकर्तृत्वविवक्षायामकर्मकत्वेऽपि लुग्विकरणपरिभाषया नात्र प्रहणमित्याहुः । समीची इति । प्रथमाद्विवचमम् । 'वा छन्दसि' इति पूर्वसवर्णदीर्घः । Page #591 -------------------------------------------------------------------------- ________________ ५ ] सिद्धान्तकौमुदी। [ भावकर्मति भकभिप्राये 'शेषात्-' (सू २११६) इति परस्मैपदं स्यादेश । वरसान्पाययति पयः। दमयन्ती कमनीयतामदम् । भिक्षा वासयति । 'वा क्यषः' (सू २६६६ ) लोहितायति, लोहितायते । 'शुन्यो लुङि' (सू २३४५)। प्रद्युतत् अन्योतिष्ट । 'वृन्यः स्यसनोः' (सू २३४७) । वर पति वर्तिप्यते । विवृत्सति विवर्तिषते। 'लुटि च क्लूपः' (सू २३५१) । कल्सा। कल्सासि कल्पितासे । कल्प्स्यति कल्पिध्यते, कल्प्स्यते । चिक्लप्स ते, चिकल्पिषते, निक्लुप्सते । ___ इति तिसन्ते परस्मैपदप्रकरणम् । अथ भावकर्मतिप्रकरणम् ।। ६२॥ अथ भावकर्मणोलडादयः । 'भावकर्मणोः' (सू २६७६) इति तह् । २७५६ सार्वधातुके यक् । (३-१-६७ ) धातोर्यक्प्रट यः स्थानावकर्मसकर्मकत्वादेवाप्राप्तः, लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च । धेट उपसंख्यानमिति । परस्मैपदनिषेधस्येति शेषः । पापयेते शिशुमिति मन्त्रः । ननु 'वत्सान् पाययति पयः' 'दमयन्ती कामन यतामदम्' 'भिक्षा वासयति' इति च कथम् । 'न पादम्याङ्यम-' इति परस्मैपदस्य निषेधादित्यत आह अकभिप्राये इति । 'अनन्तरस्य-' इति न्यायेन 'निगरगचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमा यस-' इति निषेध इति भावः । 'वा क्यषः' इत्यादि प्रारव्याख्यातमपि सूत्रक्रमेण पुनरुपात्तम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां परस्मैपदव्यवस्था समाप्ता । अथ भावकमेतिप्रकरणं निरूप्यते। 'लः कर्मणि-' इत्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकार। विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानी भावकर्मणोलकारा निरूप्यते इति प्रतिजानीते अथ भावकर्मणोलडादय इति । निरूप्यन्ते इति शेषः तत्र 'शेषात्कर्तरि परस्मैपदम् , अनुपराभ्यां कृषः' इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह भावकर्मणो. रिति तङिति । सार्वधातुके यक् । धातोरिति । 'धातोरेकाचः-' इत्यतपरस्मैपदं स्यादेवेति । 'अनन्तरस्य-' इति न्यायेन योगदान प्राप्तस्यैव परस्मैपदस्य प्रतिषेध इति भावः । इति पदव्यवस्था समाप्ता। इति तत्त्वबोधिन्यां परस्मैपदप्रक्रियाप्रकरणम् । सार्वधातुके यक् । 'धातोरेकाचः-' इत्यतो धातोरिति, 'चिण भाव Page #592 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्वबोधिनीसहिता [ ५८६ वाचिनि सार्वधातुके परे । भावो भावना उत्पादना क्रिया । सा च धातुत्वेन स्तदनुवृत्तेरिति भावः । भावकर्मवाचिनीति | 'चिरभावकर्मणोः' इत्यतस्तदनुवृत्तेरिति भावः । घटस्य भावो घटत्वमित्यादौ प्रकृतिजन्यबोधे प्रकारो भावः । कवेयं भाव इत्यादी अभिप्रायः । 'भाव: पदार्थसत्तायां क्रियाचेष्टात्मयोनिषु । विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु ॥' इति नानार्थरत्नमाला | 'भावः सत्तास्वभावाभिप्राय चेष्टात्मजन्तुषु' इत्यमरः इह तु 'लः कर्मणि -' इत्यत्र भावशब्दो भावनायां यौगिक इत्याह भावो भावनेति । 'लः कर्मरिण -' इत्यत्र भावशब्देन भावना विवक्षितेति भावः । भावनाशब्दस्य चिन्तायामपि प्रसिद्धत्वादाह उत्पादनेति । उत्पत्त्यनुकूलो व्यापार इत्यर्थः । एवं च भूधातोरुत्पत्त्यर्थं काद्धेतुमण्णौ वृद्धयावादेशयोः भाविशब्दाद् 'एरच्' इति भावे चि गिलोपे भावशब्दः, भावयतेरुत्पत्त्यर्थकाद्धे तु मराण्यन्तात् स्त्रियामित्यधिकारे 'रायासन्थो युच्' इति युचि अनादेशे टापि भावनाशब्द इति वोध्यम् । उत्पादना चेयं धात्वर्थानातिरिच्यते इति दर्शयितुमाह क्रियेति । धात्वर्थात्मकक्रियैव उत्पादनेत्यर्थः । तथा हि फलव्यापारयोर्धातुरिति सिद्धान्तः । पचधातोः पाकोऽर्थः । पाको विक्कि - त्यनुकूलव्यापारः । तत्र विक्लित्त्यशः फलम् । अधिश्रयणादिस्तदनुकूलो व्यापारः । तथाविधव्यापाराश्रयो देवदत्तादिः कर्ता, धातूपात्तव्यापाराश्रयः कर्तेति सिद्धान्तात् । अधिश्रयणादिव्यापारजन्या विक्लित्तिः फलम्, तदाश्रयत्वादोदनं कर्म, व्यापारजन्यफलशालि कर्मेति सिद्धान्तात् । एवं सकर्मकेषु सर्वत्र ज्ञेयम् । 'एध वृद्धौ' इत्यस्मिन्नकर्मकेऽपि वृद्धयनुकूलव्यापारो धात्वर्थः । न चैवं सति एधते देवदत्त इत्यत्र धातूपात्त - व्यापाराश्रयत्वाद्व्यापारजन्यवृद्धिरूपफलाश्रयत्वाच्च कर्तृत्वं कर्मत्वं च स्यादिति वाच्यम्, धातूपात्त व्यापारजन्यतयापारव्यधिकरणफालाश्रयत्वं कर्मत्वमिति सिद्धान्तात् । एवं च कर्मणोः' इत्यतो भावकरणोरिति चानुवर्तते । भावो भावनेति । उत्पत्त्यर्थाद्भवतेणिजन्तादेरजिति भावः । ' एरज्यन्तानाम्' इति त्वनार्षमिति तस्मिन्नेव सूत्रे कैयटः । भवतेरुत्पत्त्यर्थत्वं एयन्तस्य भवतेः शुद्धेन करोतिना तुल्यार्थत्वं च दर्शयति उत्पादनाक्रियेति । यथा करोति घटमित्यादावुत्पत्त्यनुकूलो व्यापारः कुलालनिष्ठः, तथा भावयति घटमित्यादावपि । भवति घट इत्यत्रापि घटनिष्ठ उत्पत्त्यनुकूलो व्यापारोऽस्त्येव, परंतु फलसमानाधिकरणः सः । कुलालनिष्ठस्तु फलव्यधिकरण इतीयान्मेदः । अत एव फलव्यापारयोः सामानाधिकरण्याद्भवत्यादिरकर्मकस्तयोस्तु वैयधिकरण्यात् करोत्यादिः सकर्मक इत्याहुः । एतेन भावो भावनेत्यादि Page #593 -------------------------------------------------------------------------- ________________ ५६० ] सिद्धान्तकौमुदी। [भावकर्मतिङ्सकलधातुवाच्या भावार्थकलकारेणान्यते । युष्मदस्मद्भयां सामानाधिकरण्याफलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् । एतेन क्रियावाची धातुः, धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः । उत्पत्त्यनुकूलव्यागरस्यैव कियात्वात् । तदुक्तम्-'व्यापारो भावना सैवोत्पादना सैव च किया' इति । ननु उत्पत्त्यनुकूल. व्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः । विक्लित्यादितत्तफलोत्पत्त्यनुकूलव्यापारर्थकत्वं तु न संभवति । एकैकस्य धातोविक्लित्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्तानुपपत्तेरित्यत आह सा च धातुत्वेन सकलधातुवाच्येति । पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिक क्रियामाहुः । पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः । तथा च वाचकतावच्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता संगच्छते इति भावः । तथा च भट्टिराहअन्येन 'भूवादयो धातवः' इत्यत्र क्रियावाचिनः किम, विकल्पार्थकवाशब्दाद्भावे चिण माभूत् । अन्यथा भ्वादिगणे वाशब्दमात्रपठनादक्रियावाचिनोऽपि वाशब्दस्य धातुत्वे 'धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते' इति विकल्पस्यापि भावत्वापत्त्या तद्वाचकवाशब्दाल्लिट् स्यादेवेति केषांचियाख्यानं परास्तम् । भावनावाचकादेव भावे लिटः स्वीकारात्। विकल्पस्य तु भावनाभिन्नत्वात् । अन्यथा कियावाचिन इति विशेषणे दत्तऽपि तद्दोषतादवस्थ्यात् । विकल्पवाचकाल्लिडभावेऽपि लडादयः स्युरिति तु न शङ्कनीयमेव । वर्तमानक्रियादिवृत्तेर्धातोरेव लडादीना विधानात् । किमर्थं तर्हि क्रियावाचिनो भ्वादय इति सवेरेव तत्र व्याख्यातम् । याः पश्यसीत्यत्रापि लक्षणप्रतिपदो. कपरिभाषया याशब्दस्य धातुत्वासंभवाद् 'आतो धातोः' इति तत्राल्लोपाप्रसक्तिरिति चेत् । अत्राहः-"कायेकालं संज्ञापरिभाषम्' इति पक्षे 'आतो धातोः' इति कार्यप्रदेशे 'भवादयो धातवः' इत्युपतिष्ठते, भ्वादिषु याशब्दमात्रपठनाद् द्रव्य वाचकोऽपि याशब्दस्त. त्रोपतिष्ठते । वर्णप्रहणे लक्षणप्रतिपदोक्तपरिभाषाया अप्रतः । 'प्रातो धातोः' इत्यत्र त्वात इति वर्णग्रहणात् । तस्माद् द्रव्यवाचकस्य याशयस्य धातुसंज्ञा माभूदिति कियावाचिन इति विशेषणमवश्यं वक्तव्यमेवेति । उत्पादना क्रियेत्यनेन तु क्रियावाची धातुर्धात्वर्थः क्रियेत्यन्योन्याश्रयोऽत्र दुष्परिहर इति वेषांचिदाक्षेपो निरस्तः। उत्पत्त्यनुकूलव्यापारस्य क्रियात्वात् । तदुक्तम्-'व्यापारो भाषना सैवोत्पादना सेव व किया' इति । धातुत्वेनेति । सकलधातुषु धातुत्वं जातिरखण्डोपाधिवेत्यन्यदेतत् । तच्च वाचकतावच्छेदकम् । क्रियात्वं तु वाच्यतावच्छेदक मेति भावः । धातु. वाच्येति । नन्वेवं पचतीत्यादावेककर्तृका वर्तमाना पचिकियेति क्रियाविशेष्यको Page #594 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२] बालमनोरमात्तत्त्वबोधिनीसहिता। [५६१ मावाटप्रथमपुरुषः । तिझ्वाच्यभावनाया असत्यरूपत्वेन द्विस्वायप्रतीतेन द्विव 'विरज्य सेनां परमार्थकर्मा सेनापतीश्चापि पुरन्दरोऽथ । निर (जयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातूनू ॥' इति । अस्तिभवति वेद्यतीनामपि सत्तानुकूलव्यापार एवार्थः । तत्र सत्ता प्रात्मभरएम् । तदनुकूलव्यापारस्तु जायते, अस्ति, विपरिणमते, वर्धते, अपक्षीयते, विनश्यति, इति वार्ष्यायणिप्रणीत् षड्भावविकारेष्दन्यतमो यथायथं शेयः । भूवादिसूत्रे भाष्ये स्पष्टमेतत् । प्रपञ्चितं च जूषायामित्यलम् । ननु उत्पादनात्मकक्रियारूपस्य भावस्य धातुवाच्यत्वे 'लः कर्मणि व भावे च-' इति भावे कथं लकारविधिः । अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह भावार्थकलकारेणानूद्यते इति । द्वौ त्रय इत्यादौ द्विवचनबहुवचनवदिति भावः । युष्मदस्मद्भयामिति । युष्मदि अस्मदि च तिङ्समानाधिकरणे उपपट मध्यमोत्तमपुरुषौ विहितौ । युष्मदस्मदोस्तिसामानाधिकरण्यं च तिब्वाच्यकारकवामित्वमेव । भावे लकारे तु प्रास्यते त्वया प्रास्यते मया इत्यादौ भाव एव तिब्दाच्यो न तु रष्मदस्मदर्थो । अतो न मध्यमोत्तमावित्यर्थः । कर्मलकारे तु त्वं वन्दासे, अहं वन्ये इत्यादी लकारस्य युष्मदस्मदोश्च समानाधिकरण्यसंभवात्पुरुषत्रयमपि यथायथमुदाह रेष्यते । तिङ्वाच्येति । सत्त्वं द्रव्यं लिसंख्यान्वययोबोधो न स्यात् । प्रत्यार्थ प्रति प्रकृत्यर्धस्य विशेषणताया औपगवादी क्लुप्तत्वात् । तथा च भावना ति त्ययवाच्येति मीमांसकमतमेव रमणीयमिति चेत् । अत्राहुःप्रत्ययार्थः प्रधानमिति उत्सर्गः, स चेह त्यज्यते, 'क्रियाप्रधानमाख्यातम्' इति स्मरयात् । टाबाद्यर्थत्वेन मीमांसकैरभ्युपगतस्य स्त्रीत्वस्य पाचिकादौ विशेषणत्वाभ्युपगभात्प्रत्ययार्थः प्रधानमिति नियमस्य प्रत्युतत्वाच । किं च भोकव्यमित्यादौ तिळ विनापि भावना प्रतीयते कारक पेक्षा च दृश्यते । अस्ति च करोतिसामानाधिकरण्यम्। किं कर्तव्यं मोक्तव्यम्, वि कृतवान् भुक्तवान् इति । न च कृतामपि तव्यदादीनां भावनावाचकत्वमस्त्विति शक्यम् । नामायोरभेदान्वयानुरोधेन 'कर्तरि कृत्' इति तव्यदादयः कर्मादाविति परप्यभ्युपगभाद। अन्यथा पाचको देवदत्तः पलव्य श्रोदन इत्यत्राभेदबोधो न स्यात् । तथा च धातुवाच्यत्वं भावनाया इत्येव मतं रमणीयतरमिति । लकारस्य स मानाधिकरण्यं कर्तृकर्माभिधायिन एव संभवति न भावामिधायिन इत्याशयेन व्याचष्टे सामानाधिकरण्याभावादिति । न चैवं युष्मइस्मदिनोपपदे समानाधिकरणे देवदत्तः पचतीत्यादाविव प्रथमपुरुषेण भाव्यमिति प्रथमोऽप्यत्र न ८ दिति वाच्यम् । 'शेषे प्रथमः' इत्यत्र मध्यमोत्तमयोरविषये प्रथमः स्यादिति व्यारानात् । तिवाच्येति । घआदिवाच्यायास्तु सत्त्वरूप Page #595 -------------------------------------------------------------------------- ________________ ५९२] सिद्धान्तकौमुदी। [भावकर्मतिचनादि । किं त्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानऐक्षत्वाद् अनभिहिते कर्तरि तृतीया । स्वया मया भन्यैश्च भूयते । बभूवे । २७५७ स्यसिच्सी. ग्यम् । तिब्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसंख्यान्वयायोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्माभिर्वा श्रास्यते इत्यादौ न द्विवचन बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया: लिङ्गसंख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा, पाको पाका इत्यादि । तदुक्तम् , 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति । द्रव्यवद् लिङ्गसंख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिब्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे श्रास्यते इत्यादौ एकवचनं च न स्यादित्यत आह किं त्वेकवचनमेवेति । तिवाच्यभावलकारस्येति शेषः । तस्येति । 'छकयोद्विवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भङ्कवा 'एकवचनं द्विवहुषु द्विबहुवचने' इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन श्रौत्सर्गिकतया एकत्वसंख्यानपेक्षत्वाद् भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिवाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थः। त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकम् मिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते। अतएव भाष्यकृतोत 'दभिहितो भावो द्रव्यवत्प्रकाशते' इति । द्रव्यधौल्लिङ्गसंख्याकारकादीन् गृह्णातीत्यर्थः । एकवचनमेवेति । प्रायोवादोऽयम् । अन्यथा 'उष्ट्रासिका प्रास्यन्ते हतशायिकाः शय्यन्ते' इति भाष्ये धात्वर्थनिर्देशे एलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिका इत्यत्र बहुवचनसिद्धावपि प्रास्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत् । न च कर्मण्येवात्र लकारोऽस्त्विति शङ्कयम् । धातुद्वपस्याप्यकर्मकत्वेन तदसंभवाद् अर्थासातश्च । तत्र युष्ट्राणां यादृशान्यासनानि हतनी यादृशानि शयनानि तादृशानि देवदत्तादिकर्तृकान्यासनादीनीत्यर्थः । सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य भेदावभासाद्वहुवचनम् । न चैवं संख्यान्वयित्वे असत्त्वरूपता न स्यादिति वाच्यम् । लिङ्गकियानाधारकारकयोगाभावमात्रेणासत्त्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात् । केचिदिह उष्ट्रासिकाहतशायिकाशब्दयोस्तत्सदृशे लक्षणों वीकृत्य श्रास्यन्त इत्यादिना अभेदान्वयमाहुः । मनोरमायां तु श्रासिकाः शायिका इति च द्वितीयाबहुवचनं क्रियाविशेषणत्वेन कर्मत्वात् । न चैवं क्लीबत्वमेकवचनान्तत्वं च स्यादिति Page #596 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६३ युद्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिस्वदिद् च । (६-४-६२) उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट चिरवद्राव. अन्यकर्तृकं भवनमिलर्थः । स्यसिच् । अच् इन् प्रह् दृश् एषां द्वन्द्वात् षष्ठी। उपदेश इत्यच एव विशेषणम् , नेतरेषाम् , अव्यभिचारात्, तदाह उपदेश योऽजिति । अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समासः । अजिति लुप्तषष्ठीक वा । चिरावदिति सप्तम्यन्ताद्वतिः स्यसिच्सीयुट्तासिष्वित्युपमेयतः सप्तमीदर्शनात्, तदाह चिणीवेति। अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्त्वादिति भावः। भावकर्मवाचिषु स्यादिष्विति नार्थः, सीयुटो लिबागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाभावात् । नापि भावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेवित्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिडो भावभवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाह भावकर्मणोर्गम्यमानयोरिति । इविधौ स्यसिच्सीयुटतासिषु इति सप्तमी षष्ट्या विपरिणम्यते इति मत्वाह स्यादी. नामिडागमश्चति । अथ अज्झनग्रहदशा स्यादीनां च न यथासंख्यम् , व्याख्यानात् । स्यादिषु परेषु अास्य इडिति नार्थः, 'आर्धधातुकस्येवलादः' इत्यत्र 'आर्धधातुके' इति योगं विभज्य यावानिट स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् । चिणि यदाधिकारविहितं कार्य तस्यैवात्रातिदेशः, न तु चिणि दृष्टमात्रस्य । तेन घानिष्यते इत्यत्र 'हनो वध लिलि, लुछि च' इति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयोकत्वेन अगाधिकारविहितत्वाभावात् । तथा प्रायिष्यते इत्यत्र इणो गादेशो न। अध्यायिष्यते इत्यत्र इडो गागदेशो न, द्वैतीयीकवाच्यम्। 'त्रियां क्विन्' इत्यधिकारात्स्त्रीत्वावधारणेन 'सामान्ये नपुंसकम्' इत्यस्याप्रवृत्तेः, बहुत्वावधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम् । स्यसिच्सीयुट्तासिषु । यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यच एव विशेषणं न हनादीनामव्यभिचारात्तदाह उपदेशे योऽजिति । उपदेशे अजन्तानामिति न व्याख्यातम् , तथाहि सति णिज. न्तस्य न स्यात्तस्योपदेशाभावात् । उपदेशो हि साक्षादुच्चारणम् । न च ण्यन्तस्य तदस्ति । चिरवदिति सप्तम्यन्ताद्वतिः, 'स्यसिच्सीयुट्तासिषु-' इति प्रतियोगिनि सप्तमीनिर्देशादतो व्याचष्टे चिणीवेति । ननु चिणि दृष्टमात्रस्य वृध्यादिकार्यस्यातिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनो धादेशः, इणो गादेशः, इने गालादेशोऽपि स्यादिति चेत् । मैवम् । अझाधिकारबलेन आजस्यैव कार्यस्यातिदेशात् । Page #597 -------------------------------------------------------------------------- ________________ ५६४] सिद्धान्तकौमुदी। [भावकर्मतिङ्संनियोगशिष्टस्वात्तदभावे न । इहार्धधातुके इत्याधिकृतं सीयुटो विशेषणम्, नेतरेषामन्यभिचारात् । चिएवद्भावाद्वद्धिः । नित्यश्चार्य वग्निमित्तो विघाती । त्वात् । चिण्वत्त्वाभावे अयमिड् नेत्याह अयमिडिति । सेटकस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः। ननु भूयेतेति विधिलिडि चिण्वत्त्वम् इट् च स्यातामित्यत आह इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः। अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् ।। 'चिराववृद्धियुक् च हन्तेश्च घत्वं दीर्घश्चोक्को यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिनित्यश्चाय, वनिमित्तो विघाती ॥ इति । स्यसिच्सीयुडिति सूत्रस्य वृद्धयादि प्रयोजनमित्यर्थः। तत्र वृद्धि दर्शयति चिरावद्भावाद् वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वाद् 'अचोऽणिति' इति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते। तथा दाधातोलुटि 'आतो युक् चिराकृतोः' इति युक् । तथा लुटि घनिष्यते इत्यत्र 'होहन्तेणिनेषु' इति घत्वम्। शमेहेतुमएण्यन्ताल्लुटि शामिता, शमितत्यत्र 'चिएणमुलोः-' इति दीर्घः। तथा अनेनैवात्र इटि कृते तस्य भाभीयत्वेनासिद्धत्वाद् अनिटीति निषेधाभावाद् न चैते हनिर्माणकादेशा आजास्तदेतदाह अङ्गकार्य वा स्यादिति । सीयुट इति । तथा च सीयुटशब्देन तद्विशिष्टं लक्ष्यत इति भावः। आर्धधातुक इत्यनेन व्यावय॑स्तु विधिलिङ् । तेन भूयेतेत्यत्र न भवति । न चात्र 'लिङः सलोपः-' इति सलोपावलादित्वं नास्तीति वाच्यम् , तस्येहानपेक्षणात् । यदाहुः-'चिरावद् वृद्धियुक् च हन्तेश्च घत्वं दीर्घश्चोक्को यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिनित्यश्वायं वल्निमित्तो विधाती।' इति । अस्यार्थः-चिण्वदित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम् । तथा हि-भाविता भाविष्यते इत्यादौ वृद्धिः । दायिता दायिषीष्टे. त्यादौ युक् । घानिता घानिष्यते इत्यादी घत्वम् । हेतुमएण्यन्तात्कर्मणि लकारे शामिता शमिता शामिष्यते शमिष्यते इत्यादी चिरणमुलोरिति मितामुपधाया वा दीर्घः । अत्रैव शामितत्यादौ 'स्यसिच्सीयुट्-' इत्यनेन कृत इड् आभीयत्वेनासिद्धस्तेनानिटीति निषेधो न प्रवर्तत इति गर्लोपो भवति। भाविष्यते इत्यदौ भू स्य इति स्थिते परमपि वलादिलक्षणमिटं बाधित्वा चिरावदिडेव भवति । यतोऽयं नित्यः । वल्निमित्तो विघाती त्वनित्यः। साप्तमिके तस्मिन्कृतेऽयं चिरवदिड् भवति। अस्मिन्कृते तु स न भवति । वलादिनिमित्तस्य विहितत्वात् । एवं च नित्यत्वात् सेड्भ्यो . प्ययमेवेड् भवति । एतदभावपक्षे तु सेड्भ्यो वलादिलक्षण इड् भवतीति बोध्यम् । १-इदं वाक्यं बहुत्र नोपलभ्यते । Page #598 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६५ 1 I भाविता, भविता । भाविष्यते, भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट, भविषीष्ट २७५८ चिरभावकर्मणोः । ( ३-१-६६) ग्लेश्चियम्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । प्रभाविष्यत, अभविष्यत । तिढोलस्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दचैत्रेण त्वया मया च । अनुभूयेते अनुभूयन्ते । त्वमनुभूयसे । महमनुभूये । अन्वभावि । अन्वभाविषाताम् अन्वभविषाताम् । णिलोपः । भाग्यते । भावयांचक्रे । भावयबभूवे । भावयामासे इह तशब्दस्य एशि, इट एवे च कृते 'ह एति' ( सू २२५० ) इति हत्वं न, णिलोपः । तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षणम् इटं बाधित्वा नित्यत्वादनेन इट् वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विड् न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इटः प्रवृत्तेः । नित्यश्चायमित्यस्य चिरावदिडिति शेषः । वनिमित्त इत्यनन्तरम् इडनित्य इति शेषः । श्रनित्यत्वे हेतुः - विघातीति । चिरावदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम्, तदाह भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः । चिण् भावकर्मणोः । च्लेरिति । 'चलेः सिच्' इत्यतस्तवृत्तेरिति भावः । तशब्दे परे इति । 'चिण् ते पदः ' इत्यतस्तदनुवृत्तेरिति भावः । अभावीति । च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लोपः । चिविधौ तशब्दे किम् ? अभाविषाताम् । अथ अनुपूर्वाद् भूधातोरुपभोगार्थ कात्सकर्मकात्वर्मणि लकारे विशेषमाह तिङोक्तत्वादिति । कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः, तदाह अनुभूयते श्रनन्द चैत्रेण त्वया मया चेति । इहानन्दस्य तिङाभिहितत्वात् प्रथमेति भावः । युष्मदस्मदुपात्तयोः कर्त्रेस्स्वनभिहितत्वात् तृतीया । अनुभूयेते इति । सुखदुःखे इति शेषः । अनुभूयन्ते इति । सुखानीति शेषः । णिलोप इति । भूधातोर्णो वृद्धौ श्रावादेशे भावि इति ण्यन्तात् कर्मणि लटस्तादेशे यति णिलोप इत्यर्थः । भावयामासे इति । प्रथमपुरुषैकवचने उत्तमपुरुषैकवचने च रूपम् । इहेति । भाषयामासे इत्यत्र प्रथमैकवचनतशब्दस्य 'लिटस्तमयोः -' इति एशादेशे उत्तमपुरुषैकवचनस्य इटश्च 'टित आत्मनेपदानाम् -' इत्येत्त्वे च कृते भावयामास् ए इति स्थिते '६ एति' इति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः । कुत इत्यत आह 1 चिण् भावकर्मणोः । 'च्लेः सिच्' इत्यतः च्लेरिति 'चिण ते पदः' इत्यतस्ते इति चानुवर्तते । तत्रत्यं तु चिरप्रहणं 'न रुधः' इति निषेधेन तिरोहितमिति Page #599 -------------------------------------------------------------------------- ________________ ५६६ ] सिद्धान्तकौमुदी। [भावकर्मतिङ्तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादी सार्वधातुके एव 'ह एति' इति हत्वप्रवृत्तेरित्याहुः । भाविता ।चिएवदिट भाभीयत्वेनासिद्धत्वागिणलोपः। पक्षे भावयिता। भाविध्यते, भावयिष्यते । भाव्यताम् । अभाग्यत । भाव्येत । भाविषीष्ट, भावयिषीष्ट । प्रभावि प्रभाविषाताम् , प्रभावयिषाताम् । बुभूष्यते । बुभूषांचके । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यलगन्तात्तु, बोमूयते । बोभवाचके । बोभाविता, बोभविता । 'प्रकृस्सार्व-' (सू २२१८) इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता, स्तोता। स्वाविष्यते, स्तोज्यते । प्रस्तावि प्रस्ताविषाताम् , अस्तोषाताम् । 'गुणोर्ति-' (सू २३८०) इति गुणः । भर्यते । स्मर्यते । सस्मरे । परत्वाचिस्यत्वाञ्च गुणे रपरे कृते अजन्तत्वाभावेऽ. तासीति । 'ह एति' इत्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधिताहे इत्यादौ तासेः सस्य सार्वधातुक एव एति परे हकार इति निर्विवादम् । तथाविधतासिसाहचर्यादस्तेरपि सकारस्य व्यतिहे इत्यादौ सावधातुक एव परे प्रवृत्तिः । अतो भावयामासे इत्यत्र नास्तेः सकारस्य हकारः, एकारस्यार्धधातुकत्वादित्यर्थः । भावितेति । एयन्ताद् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावारिणलोपे भाविनति रूपम् । अत एव चिरवदिविधौ उपदेशे योऽजित्येव व्याख्यातम् , न तु उपदेशे अजन्तस्येति, तथा सति हि णिजन्तस्य उपदेशाभावान स्यादि भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्धत्वाभावादनिटीति निषेधारिणलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वाह पक्षे भावयितति । अथ समन्ताद् भूधातोः भावलकारे उदाहरति बुभूष्यते इति । यकि सनोऽकारस्य 'श्रतो लोपः' इति लोपः। बुभूषिता। बुभूषिष्यते इति । चिरवदिटि वलादिलक्षणे इटि च रूपं तुल्यम् । चिरवदिड्भावपक्षेऽपि तदतिदेशन प्राप्तां वृद्धिं बाधित्वा परत्वादतो लोपः। अथ यङन्ताद् भूधातोः भावलकारे उदाहरति बोभूय्यत इति । यकि यडोऽकारस्य पूर्ववदतो लोपः। द्वियकारकं रूपम् । यक्लुगन्ताद् बोभूयते इति एकयकारं रूपम् । ष्टुब्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वाद् 'अतो दी? यनि' इत्यप्राप्तावाह अकृत्सार्वेति । स्ताविता, स्तोतेति । चिण्वदिडभावपक्षे अनिटकत्वान्नेट् । अथ ऋधातोः कर्मणि लकारे कृते कित्त्वाद् गुणनिषेषे प्राप्ते पाह गुणोऽर्तीति । अर्यते इति । गुणे कृते रपरत्वम् । स्मृधातोः कर्मणि लकारे पुनरत्र चिराग्रहणं कृतम् । तशब्दे किम् , अभाविषाताम् । चिएचदिट इति । एयन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाच्चिरवदिडिह प्रवर्तत Page #600 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ प्युपदेशग्रहणाचिरवदि , पारिता, प्रर्ता । स्मारिता, स्मता । 'गुणोऽति-' (सू २३८०) इस्यत्र नित्यग्रहणानुवृत्तेरुकवानेह गुणः, संस्क्रियते । 'अनिअाह स्मयते इति । 'गुणोऽर्ति-' इति संयोगादित्वाद् गुणे रपरत्वमिति भावः । ननु लुटि ऋता, स्मृ ता इति स्थिते चिरावदिटं बाधित्वा परत्वाद् गुणः प्राप्नोति नित्यत्वाच्च अकृते कृते च चिरावदिटि गुणस्य प्राप्तेः । कृते तु गुणे रपरत्वे अजन्तत्वाभाच्चिएवदिडभावे अनिट्त्वाद्वलादिलक्षणेडभावे अर्ता स्मर्तेत्येव स्यात्, श्रारिता स्मारितेति न स्यादित्यत आह परत्वादित्यादि । कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तश्चिण्वदिड् निर्बाध इत्यर्थः । आरितेति । कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः । अतॆति । चिण्वदिडभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु संपूर्वात् कृतः कर्मणि लकारे यकि "रिङ् शयग्लि' इति रिडादेशे 'संपरिभ्या करोती भूषणे, समवाये च' इति सुटि संस्क्रियते इति वक्ष्यते । तत्र 'गुणोऽर्ति-' इति संयोगादित्वाद् गुणः स्यादित्यत अाह नित्यग्रहणानुवृत्तेरिति । 'नित्यं छन्दसि' इत्यतो नित्यमित्यनुवृत्तः 'गुणोऽर्ति' इत्यत्र नित्यं यः संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते । कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाभावे तदभावादिति भावः। अथ संस्एवेति भावः । परत्वादिति । चिरावदिडपेक्षया । नित्यत्वादिति । न च कृते चिरावदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्कथम् । 'प्रचो णिति' इति वृद्धि बाधित्वा परत्वाद् गुणे रपरत्वे च पश्चाद् 'अत उपधायाः' इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वानपायात् । उपदेशग्रहणादिति । तत्सामर्थ्यादुपदेशे योऽच् तदन्तत्वम् । ऋधातोर्व्यपदेशिवद्भावेन यत्स्थितं तदादाय एयन्तादप्यारितेत्यादौ चिरावदिट् प्रवर्तत इति भावः । न न्वेवं स्मारितेत्यादि न सिध्येत् , स्मृ इत्यस्य उपदेशे योऽच् तदन्तत्वाभावात् । उपदेशेऽजन्तानामिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत् । सत्यम् । अतएवापरितोषान्मनोरमायामुक्तमस्तु वा उपदेशे यदजन्तं तस्येति व्याख्यानम् । अगस्येति व्यधिकरणषष्ठी अङ्गावयवस्याजन्तस्येत्यर्थ इति । एवं च णिजन्तेऽपि शामितत्यादौ चिरावदिट् सिध्यति, व्यपदेशिवद्भावेन णिजेव णिजन्तस्तदवयवकं शामीत्यङ्गमित्याधयणात् । श्रारिता स्मारितेत्याद्यपि सिध्यति । ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक् । नित्यग्रहणानुवृत्तरिति । 'नित्यं छन्दसि' इति सूत्रात् । काशिकायो तु सुटो बहिरङ्गलक्षणस्यासिद्धत्वादभक्तत्वाद्वा संयोगादित्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम् । 'सुट् कात्पूर्वः' इति विधीयमानः कभक्तो न त्वङ्गभक्तस्तेनासंयोगायेव अङ्गमित्यभवत्वादित्य Page #601 -------------------------------------------------------------------------- ________________ ५१८] सिद्धान्तकौमुदी। [भावकर्मतिङ्दिताम्-' (स ४१५) इति नलोपः, नस्यते । इदितस्तु नन्यते । संप्रसारणम्, इज्यते । 'प्रयङ् यि विति' (सू २६४१) । शय्यते । २७५६ तनोतेर्यके । (६-४-४४) भाकारोऽन्तादेशो वा स्यात् । तायते, तन्यते । 'ये विभाषा' (सू २३१६), जायते, जन्यते । २७६० तपोऽनुतापे च । (३-१-६५) तपश्ब्लेश्चिएन स्यास्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन, पापं कर्तृ, तेनाम्याहत इत्यर्थः, कर्मणि लुछ । यद्वा पापेन पुंसा का अशो. चीत्यर्थः । 'घुमास्था-' (सू २४६२) इतीत्वम् । दीयते । धीयते । 'प्रादेच:-' धातो वलकारे यकि विशेषमाह अनिदितामिति नलेप इति । इदितस्त्विति । 'टु नदि समृद्धौ' इत्यस्माद्भावलकारे यकि इपित्वान्नलोपो नेत्यर्थः । अथ यजधातोः कर्मलकारे यकि विशेषमाह संप्रसारणमिति । 'वचिस्व. पियजादीनाम्-' इत्यनेनेति भावः । शीधातो वलकारे यकि विशेषमाह अययि किङतीति । तनोतेर्यकि । 'विड्वनोः-' इत्यतो श्रादिति 'ये विभाषा' इत्यतो विभाषेति चानुवर्तते, तदाह आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते, तन्यते इति । कर्मणि लकारः । तपोऽनुतापे च । 'च्ले: सिच्' इत्यतः च्लेरिति 'चिण ते-' इत्यतश्चिण इति 'न रुधः-' इत्यतो नेति चानुवतते । चकारा 'अचः कर्म-' इत्यतः कर्मकर्तरीति समुच्चीयते, तदाह तपश्च्लेरित्यादि । तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति । अनुतापे कर्मलकारे उदा. हरति अन्वतप्त पापेनेति । पापेनेति कर्तरि तृतीयेति मरवाह पापं कर्विति। अनुपूर्वस्य तपेः पश्चात्तापार्थकत्वे असंगतिः। नहि पापस्य स्र्यादिवत्तपनशक्विरस्ति । शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह अभ्याहत इति । अनुपूर्वस्तपिरिह उपसर्गवशाद् अभिहननार्थक इति भावः । तस्य च सकर्मकत्वात् कर्मलकार उपपद्यते इति मत्वाह कर्मणि लुङिति । शोकार्थकत्वमाश्रित्य भाव वा लुङित्याह यद्वा पापेन पुंसा कषेति । परिणाममसमीक्ष्य सहसा किञ्चिदकृत्यं कृत्वा पश्चाद् दुःखमन्वभवदित्यर्थः । दुःखानुभवः शोकः । धात्वर्थेनोपसंग्रहादकर्मकः । शुच शोके अकर्मकः । पुत्रमनुशोचतीत्यत्र तु वियुक्तं पुत्रं स्मृत्वा शोचतीत्यर्थः । स्मरणे पुत्रस्य कर्मत्वाद् द्वितीयेत्यविरोधः । अथ दाधातोर्धाधातोश्च कर्मलकारे यकि विशे. स्याशयः । तनोतेर्यकि । 'विट्वनो:-' इति सूत्रादादिति, 'ये विभाषा' इत्यतो विभाषेति चानुवर्तते । यकि किम् , तंतन्यते। तपोऽनु । चकारेण 'अचः कर्मकर्तरि' इत्यतः कर्मकर्तरीत्येतदनुकृष्यते। कर्मण्युदाहरणमिति ध्वनयति अभ्याहत इत्यर्थ इति । भावेऽपीदमुदाहरणमित्याह पापेन पुंसेति । अविचार्य कर्म कृत्वा Page #602 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ (सू २३७० ) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादा निषेधः । एश प्रादिशिरवाभावात्तस्मिन्नास्वम् , जग्ले । २७६१ आतो युक्चिएकृतोः । (७-३-३३) प्रादन्तानां युगागमः स्याञ्चिणि मिति णिति कृति च । दायिता, दाता । दायिषीष्ट, दासीष्ट । अदायि । अदायिषाताम् , अदिषाताम् । अधायिषाताम् , अधिषाताम् । अग्लायिषाताम् , अग्लासाताम् । हन्यते । 'अचिएणलोः' (सू २५७४) इत्युक्रेनबो न । 'हो हन्तेः' (सू ३५८) षमाह घुमास्थेतीत्वमिति । ग्लैधातोर्भावे लिटस्तादेशस्य एशादेशे 'श्रादेचः-' इत्यात्त्वस्य अशितीति निषेधमाशङ्कयाह आदेच इत्यत्रेति । श् चासाविच्च इति कर्मधारयाश्रयणादित्संज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधो लभ्यते । एशः शित्त्वेऽपि आदिभूत कारकत्वाभावान्निषेधाभावात्तस्मिन्न् एशि परे आत्त्वं भवत्येवेत्यर्थः। जग्ले इति । आत्त्वे कृते 'आतो लोप इटि च' इति तस्य लोप इति भावः । आतो युक् । अगस्येत्यधिकृतमाता विशेषितम् , तदन्तविधिः । 'अचो रिणति' इत्यतो किणती रानुवृतं कृत एव विशेषणम् , न तु चिणः, तस्य णित्त्वाव्यभिचारात् , तदाह आदन्तानामित्यादि । दायितेति । चिरावदिट्पले युक् । प्रदायिषातामिति । 'स्थाध्वोरिच' इत्येतद् बाधित्वा परत्वाच्चिण्वदिटि कृते 'घुमास्था-' इतीत्त्वं न, अजादित्वात् । पुनः 'स्थाध्वोरिच्च' इति तु न भवति, अझलादित्वात् । तत्र हि 'इको झल्' इति सूत्राद् झल इत्यनुवृत्तम् । तथा च फलादिरेव सिच् किदिति लाभादिडादिः सिच् न कित् । तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नात्र काचित् क्षतिः । सिचः कित्त्वेऽप्यनिग्लक्षणया वृद्धया रूपसिद्धरिति दिक् । अथ हन्धातोः कर्मलकारे अाह हन्यते इति । अचिराणलोरिति । लुटि चिरावदिटि वृद्धौ ‘हनस्तोऽचिएणलोः' इति हनो नकारस्य तकारो पश्चादशोचीत्यर्थः । कर्मकर्तरि तु तत्प्रक्रियायामदारहरिष्यति अातो युक । 'अचो आणिति' इत्यतो अणितीत्यनुवर्तते । तच्च कृतो विशेषणं न तु चिणः । तस्य णित्त्वेनाव्यभिचारात् । चिरकृतोः किम्, चौडिः । बालाकिः । बाह्लादित्वादि । ददौ । णितीति किम्, पानीयम् । दानीयम् । अदायिषातामिति । 'स्थाध्वो. रिच्च' इत्येतद्बाधित्वा परत्वाच्चिरवदिदि कृते 'घुमास्था-' इतीत्वं न भवति । अजादित्वात् । 'स्थाध्वोरिच' इत्यपि पुनर्न भवति । अझलादित्वादित्याहुः । तेषामयमाशयः-'इको झल्' इति सूत्रात् झलनुवर्तते । तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच् । एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः। सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधाद् 'अचो Page #603 -------------------------------------------------------------------------- ________________ ६०० ] सिद्धान्तकौमुदी। [भावकर्मतिङ्. इति कुत्वम् । घानिता, हन्ता । घानिव्यते, हनिष्यते । प्राशीलिड वधादेशस्यापवादश्चिण्वद्भावः, आर्धधातुके सीयुटीति विशेषविहितत्वात् , धानिषीष्ट । पचे वधिषीष्ट । अधानिषाताम् , अहसाताम् । पक्ष बधादेशः । अवधि । न भवति, चिरवत्त्वादित्यर्थः । कुत्वमिति । तस्य णिति विहितस्यात्र चिण्वत्त्वात् प्राप्तिरिति भावः । घानिष्यते इति । 'ऋद्धनोः-' इति बाधित्वा नित्यत्वाचिरावदि । 'ऋद्धनोः-' इति तु चिरावदिटि कृते न भवतीत्यनित्यम्, नत्र वलीत्यनुवृत्तरिति भावः । नन्वाशीलिङि घानिषष्टित्यत्र हन् सीष्ट इति स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्यान्तरङ्गत्वादित्यत आह प्राशीलिङि वधादेशस्यापवादश्चिण्वद्भाव इति । ननु घानितेत्यादौ अप्राप्तेऽपि वधादेश प्रारम्भात् कथं वधादेशस्य चिरावद्भावः अपवादः स्यादित्यत आह आर्धधातुके सीयुटीति । 'स्यसिच्सीयुट्-' इति सूत्रे अजन्तस्थ स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि। एवं हनप्रहशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आर्धधातुके सीयुटि चिण्वदिड्विधिनिरवकाशत्वावधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्र करि लिङि चरितार्थत्वादिति भावः । पक्षे इति । विएवत्त्वाभावपक्षे 'हनो वध लिलि' इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् , वधादेशस्यादन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम् , 'एकाच उपदेशे-' इत्यत्र अच इत्येकत्वसामर्थ्यादेकत्वे सिद्ध पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यनेकाजिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धी कुत्वेन घः । आत्मनेपदेष्वन्य तरस्यामिति वधादेशाभावः । अघानिषातामिति । चिण्वदिटि वधादेशाभावपक्षे रूपम् । अहसातामिति । चिरावदिडभावपक्षे 'हनः सिच्-' इति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः। हिति' इति वृद्ध्या रूपनिष्पत्तेः। आशीलिङीति । न तु लुङि । तत्र चिण्वद्भावाद् 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायाभावादिति भावः। आर्धधातुके सीयुटीत्यादि । यद्यपि 'हनो वध लिलि' इत्यत्रापि प्रार्धधातुकाधिकारादार्धधातुके लिङीत्यपि समानम् , तथापि लिठिति पदद्वयसाधारणम् , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः । अहसातामिति । चिण्वदिटोऽभावे 'हनः सिच्' इति कित्त्वाद् 'अनुदात्तोपदेश-' इत्यनुना Page #604 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६०१ अवधिषाताम् । अघानिष्यत, महनिष्यत । नच स्यादिषु चिण्वदित्य तिदेशाद्वधादेशः स्यादिति वाच्यम्, 'अङ्गस्य' ( सू २०० ) इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम्, प्रकृतस्य वलादिलक्षणस्यैवेटो 'अहोऽलिटि -' ( सू २५६२ ) इत्यनेन दीर्घविधानात् । ग्राहिता, ग्रहीता । प्राहिष्यते, ग्रहीष्यते । प्राहिषीष्ट ग्रहीषीष्ट । श्रग्राहि श्रप्राहिषाताम् अग्रहीषाताम् । दृश्यते । श्रदर्शि प्रदर्शिषाताम् । सिचः कित्त्वादन्न, रक्षाताम् । पक्षे अवधीति । 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः । अवधिषतामिति । 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि पाक्षिकतया अप्राप्तेऽपि वधादेशे चिरवत्त्वस्यारम्भान्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्कय परिहरति न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ प्रह उपादाने' इत्यस्माददुपधात् कर्मलकारे उदाहरति गृह्यते इति । 'प्रहिज्या -' इति संप्रसारणम् । अथ लुटि तासि चिण्वदिटि 'ग्रहोऽलिटि -' इति दीर्घमाशङ्कयाह चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैव 'प्रहोऽलिटि -' इति दीर्घविधौ ग्रहणम् नतु चिण्वदिट इति भाष्ये स्पष्टम् । ग्राहितेति । चिरावदिटि रूपम् । ग्रहीतेति । चिण्वदिडभावपचे वलादिलक्षणस्य इटो दीर्घे रूपम् । अथ दृशेः कर्मलकारे उदाहरति दृश्यते इति । लिटि ददृशे । लुटि तासि चिण्वदिट्पक्षे दर्शिता । चिरवत्त्वाभावे 'सृजिदृशो :- ' इत्यम् । द्रष्टा । दर्शिष्यते द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तु 'लिङ्सिचावात्मने - पदेषु' इति कित्त्वात् 'सृजिदृशो :-' इत्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति । चिणि लघूपधगुणः । श्रदर्शिषतामिति । चिण्वदिटि रूपम् । चिरवत्त्वाभावे त्वाह सिचः किरवादनेति । 'लिसिचावात्मनेपदेषु' इति सिचः कित्त्वात् 'सृजिदृशो :-' इत्यन्न भवति, कितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इवे 'हलि च' इति दीर्घे गीर्यते । जगरे । लुटि तासि चिरवत्त्वपक्षे, गारिता । चिण्वत्वाभावे वलादिलक्षणे इटि गुणे रपरत्वे गरिता गरीता, 'वृतो वा' इति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्वाभावपक्षे तु 'लिसिचोरात्मनेपदेषु' इति इड्विकल्पः । इडभावपचे 'उश्च' इति कित्त्वम्, इत्त्वम् रपरत्वम्, 'हलि च' इति दीर्घः, षत्वम् गीर्षीष्ट । इट्पक्षे सिकलोपः । चिणि वधादेशस्य दृष्टत्वाश्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्कय परिहरति न चेत्यादिना । श्रदर्शिषातामिति । 'न दृशः' इति क्सस्य निषेधादिह सिचि 1 Page #605 -------------------------------------------------------------------------- ________________ ६०२] सिद्धान्तकौमुदी। [भावकर्मतिङ् गिरते डि ध्वमि चतुरधिकं शतम् । तथा हि-थिएवदिटो दी| नेत्युक्तम् , प्रगारिध्वम् । द्वितीये स्विटि 'वृतो वा' (सू २३११) इति वा दीर्घः, अगरीध्वम् , भगरिध्वम् । एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पच वैकल्पिकानि, हत्थं षण्णवतिः । 'जिसिचो:-' (सू २५२८) इति विकल्पातु, गरिषीष्ट । लुङि अगारि अगारिषाताम् , अगीर्षाताम्, 'अगरिषाताम् । इति सिद्धवत्कृत्याह लुङि ध्वमि चतुरधिकं शतमिति । रूणोति शेषः । तदेवोपपादयति तथाहीति । अगारिवामिति । ग स् ध्वम् इति स्थिते चिराव. दिटि वृद्धौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिरावदिडभावपक्षे वलादिलक्षणे सिच इटि ऋकारस्य गुणे रपरत्वे 'धि च' इति सलोपे 'वृतो वा' इति दीघविकल्प अगरिध्वम्, अगरीध्वम् इति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्य 'अचि विभाषा' इति लत्वम् । 'विभाषेटः' इति वा धस्य ढत्वम् । तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः । तत्र धढयोर्मस्य च 'अनचि २' इति द्वित्वविकल्पः। वकारस्य तु मय इति पञ्चमीमाश्रित्य 'यणो प्रयः' इति द्वित्वविकल्प इति विवेकः । यद्यपि धढयोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् , तथापि ढस्य घस्थानिकतया धढयोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीण इति षट् । एक षट्सु धस्य द्वित्वविकल्पे एकधानि षट् , द्विधानि च षडिति द्वादश । तथा रेफवासु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट् , द्विढानि च षडिति द्वादश । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशतिः, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत् , द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः । लिङसिचोरितीति । चिरावदिडभावपक्षे वलादिलक्षणस्य इटो 'लिङ्सिचोः' इति विकल्पितत्वात्तदभावपक्षे 'उश्च' इति सिचः कित्त्वाद् गुणाभावे ऋत इत्त्वे रपरत्वे 'हलि च' इति दीर्घ रेफादिणः परत्वाद् 'इणः षीध्वम्-' इति नित्यं ढत्वे अर्गीढ्वमिति चिण्वदिट् । सिचः कित्त्वादिति । लिङ्सिचावात्मनेपदेषु' इत्यनेन । लत्वमिति । 'अचि विभाषा' इति । गिरते रेफस्य लत्वे षट् । ढत्वमिति । 'विभाषेटः' इत्यनेन षण्णां ढत्वे द्वादश। द्वित्वत्रयं चेति । 'अनचि च' इति द्वादशानां मध्ये षण्णां ढस्य षण्णां धस्य च द्वित्वे चतुर्विंशतिः। मय इति पञ्चमी यण इति षष्ठीति पचे वकारस्य द्वित्वेत्वष्टाचत्वारिंशत् । 'अनचि च' इति मकारस्य Page #606 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६०३ दिडभावे 'उश्च' ( २३६८ ) इति किश्वम्, इवं रपरस्व 'हलि च' ( सू ३५४) इति दीर्घः, 'इणः षीध्वम् -' ( सू २२४७ ) इति नित्यं दवम्, अगीर्व्वम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति । इड् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इस्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्यन्तात्कर्मणि लः । यक् णिलोपः । शम्यते मोहो मुकुन्देन । २७६२ चिरणमुलोर्दीर्घो ऽन्यतरस्याम् । ( ६-४-६३) चिरपरे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो 'मितां हस्व:' ( सू २५६८ ) एव तु न विकल्पितः ण्यन्तारयौ हस्वविकल्पासिद्धेः । दीर्घविधौ हि णिचो , रूपमित्यर्थः । ढवभानामिति । ढस्य 'अचो रहाभ्याम् -' इति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोः वस्य 'यणो मयः -' इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि । एषु चतुर्षु मस्य 'अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थः । षण्णवत्येति । उक्तषराणवत्या अष्टानां मेलने सति या संख्या सिध्यति सा चतुरुत्तरशतसंख्या उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन संगृह्णाति इदीर्घ इत्यादिना । वलादिलक्षण इट्, 'वृतो वा' इति दीर्घः । अजन्तलक्षणः चिण्वदिट्, 'अचि विभाषा' इति लत्वम्, 'विभाषेट:' इति वा ढत्वम्, धढवमानो द्वित्वत्रिकमित्यष्टानां विकल्पात् चतुरधिकं शतं रूपाणीत्यर्थः । शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्शयति हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ श्रमन्तत्वेन मित्त्वाद्धस्वे शमीत्यस्मात्कर्माणि लः, न तु भावे, हेतुमरारायन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । त िकृते 'सार्वधातुके यक्' इत्यनेनेति शेषः । णिलोप इति । 'रनिटि' इत्यनेनेति शेषः । लुटि ताखि शमि इ ता इति स्थिते श्रमन्तत्वेन मित्त्वान्नित्यमुपधाहस्खे प्राप्ते चिरणमुलोः । ' दोषो गौ-' इत्यतो णाविति 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते, तदाह चिरपरे इत्यादिना । नन्विह दीर्घग्रहणं व्यर्थम्, चिरणमुलोरन्यतरस्यामित्येतावतैव 'मित हखः' इति पूर्वसूत्रादनुत्रृत्तस्य ह्रस्वस्य विकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह प्रकृतो मितां द्वित्वे षण्णवतिः । दवमानामिति । 'अचो रहाभ्याम् -' इति ढस्य द्वित्वे द्वयम् । द्वयोरपि वस्य 'यणो मयः -' इति द्वित्वे चत्वारि । चतुर्णामपि मस्य 'अनचि च' इति द्वित्वे त्वष्टौ । चिण्णमुलोः । शामितेत्यादौ 'जनीजष्-' इत्यादिना मित्त्वेन मितामुपधाया नित्यं हस्खे प्राप्ते दीर्घोऽनेन विकल्प्यते रायन्ताराणा Page #607 -------------------------------------------------------------------------- ________________ ६०४ ] सिद्धान्तकौमुदी । [ भावकर्मतिङ् लोपो न स्थानिवदिति दीर्घः सिध्यति । हस्वविधौ तु स्थानिवत्वं दुर्वारम् । भाष्ये तु 'पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं चेदं मास्विति तदाशयः । " हस्व एव तु न विकल्पित इति । कुत इत्यत श्राह यन्तारणाविति । शमधातोर्यन्तारौ पूर्वणेर्लोपे लुटि तासि रायन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया श्रनिटीति निषेधाभावारिणलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । हस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात् । प्रथमणिलोपस्य 'अचः परस्मिन् -' इति स्थानिवत्त्वेन व्यवहिततया चिरपरकणिपरकत्वाभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात् । अतोऽत्र दीर्घविकल्पः सिध्यति । हस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् तत्र स्थानिवत्त्वनिषेधाभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रस्थभाष्ये तु 'पूर्वत्रासिद्धे न स्थानिवद्' इत्येव सिद्धत्वाद् न पदान्तसूत्रे द्विर्वचनमवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । सुद्ध्युपास्य इत्यत्र 'अनचि च' इति द्विर्वचनस्य, शिरढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि-' इति परसवर्णस्य च प्रतिदीन इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलां जश् झशि' इति जश्त्वस्य, जक्षतुरित्यत्र 'खरि च' इति चस्य च पूर्वत्रासिद्धीयत्वादित्यर्थः । ननु ण्यन्तारौ 'चिरणमुलोः -' इति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् 'विराणमुलो:-' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घानापत्तिः । एवं च तत्र दीर्घे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घप्रहणप्रत्याख्यानमित्यत श्राह सावितीति । 'चिरणमुलो :-' इति दीर्घविधौ चिरपरे णमुल्परे च गौ इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिराणमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिमयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति न पदान्तसूत्रे दीर्घग्रहण प्रत्याख्यानभाष्यस्याविति । णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः । दीर्घः सिध्यतीति । 'न पदान्त-' इति निषेधादित्यर्थः । ननु त्रिपादीस्थे दीर्घे कर्तव्ये स्थानिवत्त्वाभावः 'पूर्वत्रासिद्धम्' इत्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाभावेऽपि रायन्ताराणौ 'चिराणमुलो:-' इति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यतश्राह जातिपरो निर्देश इति । इदं मास्त्विति । हस्वविकल्पेनापीष्टं सिध्यतीति भावः । वस्तुतस्तु 'चिरणमुलो:-' इति सूत्रे दीर्घग्रहणं कर्तव्यमेव । तथा हि । Page #608 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०५ शामिता, शमिता, शमयिता । शामिष्यते, शमियते, शमयिष्यते । यहन्ता. पिणच, शंशम्यते । शंशामिता, शंशमिता, शंशमयिता । यङ्लुगन्तारिणच्यप्येवम् । भाष्यमते तु यहन्ताधिएवदिटि दी? नास्तीति विशेषः । एयन्तस्वा भावे शम्यते मुनिना । २७६३ नोदात्तोपदेशस्य मान्तस्यानाचमेः। शय इत्यर्थः । शामिता, शमितेति । शमधातोपर्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः । शमयितेति । चिरवत्त्वाभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यडि शंशम्य इत्यस्माद् हेतुमरणौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमि इत्यस्मात् कर्मलकारे णिलोपे शंशम्यते इति रूपमित्यर्थः । शंशामिता, शंशमितेति । 'चिराणमुलो:-' इति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाभावे वलादिलक्षणे इटि रूपम्। भाष्यमते त्विति । न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते वित्यर्थः । यङन्तादिति । ण्यन्ता. दिति शेषः । यङन्तारिणचि यलोपे अल्लोपे च कृते शंशमोत्यस्माल्लुटि तासि चिरवदिटि कृते तस्यासिद्धत्वारिणलोपे शंशमितेत्यत्र अल्लोपस्य स्थानिवत्त्वेन णिपरकत्वाभावात् 'चिएणमुलो:-' इति दी? नास्ति, भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावेन स्थानिवत्त्वनिषेधाभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः। नोदात्तोपदेशस्य । 'मृजेवृद्धिः' इत्यतो वृद्धिरिति 'अत उपधायाः' इत्यत उपधाया इति 'अचो णिति' इत्यतो णितीति 'अातो युक्' इत्यतश्चिरणकृतोः इति चानुवर्तते । तत्र रिणीति कृत एव विशेषणम् , न हेड अनादरे घटादिः । मिता ह्रखे कर्तव्य एच इक् । हिडयति । अत्र चिरणमुलोः कृतयोर्हखे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्धे तु अहिडि अहीडीति भवति । एतच्चात्रैव सूत्रे कैयटे स्पष्टम् । शंशामितेत्यादि । चिणि, अशंशमि अशंशामि। णमुलि, शंशमं शंशमं शंशाम शंशाममित्यादि द्रष्टव्यम् ।दी? नास्तीति। योऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाभावादुपधादीर्घस्योपधावृत्तेश्चाप्रवृत्तेः । तथा च फलभेदादीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः । शम्यते मुनिनेति । अकर्मकत्वाद् भावे लः। नोदात्तोपदेशस्य । मिति कृति । शमः । दमः । घञ्। णिति कृति। शमकः । दमकः । ण्वुल् । उपदेश इति किम्, शमी । दमी। इह घिनुणि कृते वय॑मानस्वरेण उदात्तत्वाभावानिषेधो न स्यात् । कथं तर्हि 'हरेर्यदकामि पदककेन खम्' इति श्रीहर्षप्रयोग इति चेत् । अत्राहुः-निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिचि ततश्चिण् बोध्यः। तथा च णिचोऽत्त्वाद् वृद्धरनिषेधः । मितामिति हवस्तु न भवति, 'या चित्तविरागे' इत्यतो वेत्यनुवर्य व्यवस्थितविभाषाश्रयणा Page #609 -------------------------------------------------------------------------- ________________ ६०६ ] सिद्धान्तकौमुदी। [भावकर्मतिङ्(७-३-३४) उपधाया वृद्धिर्न स्यक्षिणि जिति णिति कृति च । भशमि । अदमि । उदात्तोपदेशस्य इति किम्-अगामि । मान्तस्प किम्-श्रवादि । अनाचमेः किम्-आचामि । 'अनाचमिकमिवमीनामिति वक्तव्यम्' (वा ५५१८)। चिणि 'आयादयः-' (सू २३०५) इति णिङभावे, 'प्रकामि । णिणिचो रप्येवम् प्रवामि । वध हिंसायाम् , हलन्तः । 'जनीवध्योश्च' (सू २५१२) इति न वृद्धिः, अवधि । जाग्रोऽविचिएणल्डिरसु' (ग २४८० ) इत्युक्रेन गुणः । श्रजागारि । २७६४ भजेश्च चिणि । (६-४-३३) नलोपो वा स्यात् । श्रभाजि, अभञ्जि । २७६५ विभाषा चिराणमुल। (७-१-६६) तु चिणः, अव्यभिचारात् । तदाह उपधाया इत्यादिना। अनुदात्तोपदेशाः संगृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आपूर्वश्चमिराचमिः तद्वर्जस्येत्यर्थः । प्रशमि । अदमीति । शमधातोर्दमधातोश्च लुठि निणि 'श्रत उपधायाः' इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति । अनाचमेरि युक्तेरिह नोपधावृद्धि. निषेधः । अनामिकमिवमीनामिति । प्राचमिकमिवमिवर्जानाम् इत्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कमेरिकन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह चिण्यायादय इति । णिणिचो. रप्येवमिति । णिन्तारिणजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद् रूपं शिष्यत इत्यर्थः। ननु 'जनीवध्योश्च' इति वधेरुपधावृद्धिनिधो व्यर्थः । वधादेश स्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्धयभावसिद्धरित्साशङ्कय वधिर्धात्वन्तरं हलन्तमेव 'जनीवध्योश्च' इत्यत्र गृह्यत इत्यभिप्रेत्याह वध हिंसायां हलन्त इति । भजेश्च चिणि । 'नानलोपः' इत्यतो नेति लुप्तषष्ठीकम् , लोप इति चानुवर्तते । 'जान्तनशां विभा' इत्यतो विभाषेति मत्वा शेषं पूरयति नलोपो वा स्यादिति । अभाजीति । नलोपपक्षे उपधावृद्धिः। विभाषा चिरणमुलोः। 'लभेश्च' इत्यतो लभेरिति 'इदितो नुम्-' दिति घटादावुक्तत्वात् । किं च ह्रखे जातेऽपि न क्षतिः । 'चिरमुलो:-' इति दीर्घविकल्पनाद् इति कथमड उद्यमे यम उपरमे इति प्रयोगः । संज्ञापूर्वकविधेरनित्यत्वाद् वृद्ध्यभाव इति ज्ञेयम् । अथवा उद्यमोपरमशब्दौ घार्थे कविधानाद् बोध्यौ । णिणिचोरप्येवमिति । णिङन्तारिणजन्ताद्वा कमेश्चिणि 'णेरनिटि' इति णिलोपे सति रूपं तुल्यमिति भावः । विभाषा । 'लभेश्च' इत्यतो लभेरिति वर्तते। णमुलि लभलभम् । लाभलाभम् । प्रादेस्तु प्रलम्नंप्रलम्भमित्येव । अथ ये HTHHTHITHIR Page #610 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०७ लभेर्नुमागमो वा स्यात् । अनम्भि, मलाभि । ग्यवस्थितविकल्पस्वात्प्रादेनित्य नुम् । प्रालम्भि । द्विकर्मकाणां तु गौणे कर्मणि दुसादेः प्रधाने नीहकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां एयन्तानां लादयो मताः । इत्यतो नुमिति चानुवरते इति मत्वा शेषं पूरयति लभेर्नुमागमो वेति । ननु प्रालम्भि उपालम्मीलादौ उपसर्गपूर्वस्यापि लभेः नुम्विकल्पः स्यादित्य पाह व्यवस्थितेति । प्रादेरुपसर्गात्परस्य लभेनित्यं नुम् । अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभेनित्यं नुमित्यर्थः। वस्तुतस्तु 'चिएणमुलोरनुपसर्गस्य' इति वार्तिकात् , .भाष्ये 'उपसर्गात् खल्घनोः' इत्यत उपसर्गादिति 'न सुदुाम्' इत्यतो नेति चानुवर्त्य उपसर्गात्परस्य लभेः 'विभाषा चिरणमुलोः' इति नेति व्याख्यातत्वाच्च । एतेन प्रपूर्वस्य लभेनित्यं नुमिति व्याख्यानं परास्तम् । 'लः कर्मणि-' इति लकारा विहिताः । तथा 'तयोरेव कृत्यक्तखलाः' इति कर्मणि कृयादिप्रत्यया वक्ष्यन्ते। ते तावद् द्विकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह द्विकर्मकाणां त्विति । कर्मप्रत्ययव्यवस्था वक्ष्यत इति शेषः । तां व्यवस्था सार्धश्लोकेन दर्शयति गौणे कर्मणीत्यादिना । दुयाच्पच्दण्ड्धिच्छिचित्रूशासुजिमथ्मुख गौणे कर्मणि लादयो मता इत्यन्वयः । 'अकथितं च' इति सूत्रेण यस्य कर्मसंज्ञा तद् गौणं कर्मेति बोध्यम् । प्रधाने इति । नीकृष्वहां प्रधाने कर्माण लादयो मता इत्यन्वयः । 'अकथितं च' इति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधानं कर्मेति बोध्यम् । अथ 'गतिबुद्धि-' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थमाह बुद्धीति । बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः । इह 'गतिबुद्धि-' इत्यनेन यस्य कर्मसंज्ञा तद् गौण कर्म । तदितरत्तु प्रधानं कर्म। प्रयोज्येति । अन्येषां द्विकर्मकास्तेषु लकृयक्तखलाः किं मुख्य कर्मणि, उत गौणे, किं वोभयोरिति संदेहे व्यवस्थामाह द्विकर्मकाणां त्विति । दुह्यादेरिति । दुह्याचपचिति श्लोके पूर्वार्धोपात्ता द्वादश दुल्यादयस्तेभ्यो गौणे कर्मणि लादयो मता इत्यन्वयः । ‘अकथितं च' इति सूत्रेण यस्य कर्मसंज्ञा तद्गौणम् । 'गतिबुद्धि-' इति सूत्रेण ये द्विकर्मकास्तत्र व्यवस्थामाह बुद्धिभक्षार्थयोरिति । निजेच्छयेति। गौणे वा मुख्ये वा कर्मणीत्यर्थः । इह 'गतिबुद्धि-' इति सूत्रेण यस्य कर्मसंज्ञा तद् गौणम् । प्रयोज्येति । अणौ कर्तुर्ने कर्मसंज्ञा यस्य तत्प्रयोज्यकर्म । अन्येषामिति । गत्यर्षा Page #611 -------------------------------------------------------------------------- ________________ ६०८ ] सिद्धान्तकौमुदी। [भावकर्मतिङ् (१.१०-१०१५ वार्तिकार्थः)। गोर्दुह्यतो पयः । प्रजा प्रामं नीयते हियते कृष्यते उद्यते । बोध्यते माणवकं धर्मः, मागको धर्ममिति वा । भोज्यते माणवकमोदनः, माणवक प्रोदनं वा । देवदत्तो प्रामं गम्यते । 'अकर्म: काणां काजादिकर्मकाणां कर्मणि भावे च लकार इष्यते' । मासो मासे वा धास्यते गत्यर्थानाम् अकर्मकणां 'हृको.-' इति सूत्रोपात्तहृयोश्व प्रयोज्य कर्मणि लादयो मता इत्यन्वयः। अयं सार्ध श्लोकः 'अकथितं च' इति सूत्र वार्तिकभाष्यसंग्रह इति बोध्यम् । गोर्दुह्यते पय इति । गोपेनेति शेषः । अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः । तिङा अभिहितत्वाद् गोः प्रथमा । प्रधानकर्मत्वात्पत्र इति द्वितीयान्तम् , तस्य तिडा अनभिहितत्वात् । बलि र्याच्यते वसुधाम् । अविनीतो विनयं याच्यते। तण्डुला ओदनं पच्यन्ते । गर्गाः शतं दरड्यन्ते । ब्रजो मध्यते गाम् । माणवकः पन्थानं पृच्छयते । वृक्षोऽवचीयते फलानि । मागावको धर्मम् उच्यते, शिष्यते वा । शतं जीयते देवदत्तः । सुधां क्षीरोदधिमथ्यते । देवदत्तः शतं मुष्यते । एतेषु गौणुकर्मणि लकारः । अथ प्रधाने नो कृष्वहामित्यत्रोदाहरति अजा ग्रामं नीयते, ह्रियते, कृप्यते, उह्यते इति । प्रतिक्रियमजा ग्राममित्यन्वेति । उद्यत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम् । अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्यानभिहितत्वाद् द्वितीया । बुद्धयर्थस्योदाहरति बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति । गुरुणेति शेषः । अत्र माणवके गौणकर्मणि धर्मे वा प्रधानकर्मणि ण्यन्ताद् लकारः । भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम् । शब्दकर्मकस्य तु वेदोऽध्याप्यते विधि हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् । यदुक्तं गत्यर्थाना अकर्मकाणां हृमोश्चे. त्येतेषां प्रयोज्यकर्मणि लकार इति । तत्र गत्यर्थस्योदाहरति देवदत्तो ग्राम गम्यते इति । यज्ञदतेनेति शेषः । अत्र प्रयोज्यकर्मणि देवदत्ते गमेरार्थन्ताद लः । ननु अकर्मकाणां एयन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था। तत्र प्रयोज्यं विना अन्यस्य कर्मणोऽभावादित्याशङ्कय 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति वार्तिकेन अकर्मधातूनामपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति कर्मकहकरोतीनाम् । लादय इति । कृत्यकखला आदिशब्देन प्राह्याः । गौ?ह्यत इति। देवदत्तेनेति शेषः । कृयादिषु गौर्दोग्धव्या दोहनीया पयः। गौः सुदोहा दुर्दोहा पयः। अजा प्रामं नेतव्या, नयनीया । हतैव्या । हरणीया। अजा प्रामं नेया इत्याद्युदाहर्तव्यम् । ग्रामं गम्यत इति । यज्ञदत्तेनेत्यध्याहारः । १ 'मासम्' इति क्वचित् पाठः । Page #612 -------------------------------------------------------------------------- ________________ प्रकरणम् ६२ ] बालमनोरमा-तत्वबोधिनीसहिता । देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः । इति भावकर्मतिप्रकरणम् । अथ कर्मकर्तृतिकरणम् ॥ ६३ ॥ यदा सौकर्यातिशयं योतयितुं कर्तृव्यापारो न विवचयते तदा कारकान्तव्यवस्था प्रयोजनवतीत्यभिप्रेत्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, न तु मासे कर्मणि इत्युदाहरिष्यते । एवं तर्हि श्रयन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् । मास श्रास्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कयाह अकर्मकाणामित्यादि । ये अकर्मकाः 'कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितम्' इति सूत्र सिद्धकर्मरहिताः 'श्रास उपवेशने, ऋतु वर्तने' इत्यादयः, तेषां 'अकर्मक धातुभिर्योगे -' इति वार्तिकसिद्धकर्मकारणां कर्मणि भावे च लकार इष्यते इत्यर्थः । न चेदं वार्तिकमिति भ्रमितव्यम्, भाष्ये प्रदर्शनात् । किंतु न्यायमूलकमेव, अकर्मक धातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारे 'अकर्मक धातुभिर्योगे -' इति वचनव्याख्यावसरेऽवोचाम, तदा मासो मासे वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वप कर्मलकारः, मासस्याभिहितत्वात् प्रथमा । मासस्य कर्मत्वाभावपचे तु भावे लकारः । मास इति सप्तमी । मासमिति त्वपपाठ: । अथ प्रकृतमनुसरति णिजन्तात्त्विति । श्रासधातोः प्रकृतिसिद्धकर्मरहितत्वेन श्रकर्मकारणौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवक इति । ण्यन्तात् प्रयोज्यकर्मणि माणवके लः । मासस्यानभिहितत्वाद् द्वितीया । हृकोस्तु हार्यते कार्यते वा भृत्यः कटं देवदत्तेन । [ ६०६ इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां भावकर्मप्रक्रिया समाप्ता । श्रथ कर्मकर्तृप्रक्रियां निरूपयिष्यन् कर्मणः कर्तृत्वं साधयितुमाह यदेति । फलव्यापारयोर्धातुरिति सिद्धान्तः । पचिर्हि विह्नित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय श्रोदनं कर्म । तदनुकूलो व्यापारः अधिश्रयणादिः पुरुषरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् | स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुमाणवक इति । श्रयं प्रयोज्यः कर्ता । देवदत्तेनेति प्रयोजकस्त्वध्याहर्तव्यः । इति तत्त्वबोधिन्यां भावकर्म प्रक्रियाप्रकरणम् । Page #613 -------------------------------------------------------------------------- ________________ ६१० ] सिद्धान्तकौमुदी । [ कर्मकर्तृति - राययपि कर्तृसज्ञां लभन्ते, स्वव्यापारे स्वतन्त्रत्वात् । तेन पूर्वं करणत्वादिसवेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका श्रपि प्रायेणाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते श्रोदनेन । भिद्यते काष्ठेन । कर्तरि तुकूलः पुरुषचेष्टाविशेषः । धातूपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वा तन्त्र्यं प्राधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रय त्रपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यातिशयविवक्षया कर्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्त्त्यिादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकार काण्यपि कर्तृसंज्ञां लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुष प्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मण: कर्तृत्वमित्यत श्राह स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तं कर्मवत्कर्मणा इत्यत्र भाष्ये, 'कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वा' इति । श्रत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षयाम् । तेनेति । असिना छिन तीत्यादिप्रयोगदशायाम् असिकुठारादीनां करणत्वादिसत्त्वेऽपि असिः छिनत्ति इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थ । साध्वसिः छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । साधु इति क्रियाविशेषणं सौकर्याशयद्योतनाय । प्रतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव 8 सिः छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद् धमन हूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्य श्रपणतया सौकर्य बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकाः, तत्र कर्मण: कर्तृत्वविवक्षायां वृक्षः छिनत्तीत्यादौ प्राक् सकर्मकः - ऽपि संप्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । स तु द्विकर्मकाः, एकस्य कर्मण: कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मक वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा - सुधां क्षीरसागरो मध्यते । कर्तरि यथा-सुधां क्षीरसागरो मथ्नाति । अथ यदुक्तं एक कर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनमाह तेभ्यो भावे कर्तरि च लकारा इति । न तु कर्मणि, असंभवात् । अत एव अकर्मकेभ्यो भावे कर्त त 1 कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषःःः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकास्ते श्रकर्मकाः, ये तु द्विकर्मकास्ते सकर्मका इति भावः । कर्मकत्वस्य फलमाह भावे कर्तरि चेति । भावे चाकर्मकेभ्य इत्युक्तत्वादिति १ 'प्राक्' इति क्वचिन्नास्ति । Page #614 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६११ २७६६ कर्मवत्कर्मणा तुल्यक्रियः । ( ३-१-८७ ) कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिणचिदिः स्युः । कर्तुरभिहितत्वात् प्रथमा । पच्यते श्रोदनः । भिद्यते काष्ठम् । ल इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तृत्वविवक्षायां भावे लकारमुदाहरति पच्यते श्रदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काटे - त्यपि । यद्यपि पचेर्द्विकर्मकत्वम्, तथापि तण्डुलानामविवक्षायाम् एककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मण: कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः । कर्मवत्कर्मणा । 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते । तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता । कर्मणेत्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थकियामादायैव उपपायत्वात्, तदाह कर्मस्थयेत्यादिना । कर्मण: कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् । तथा सति सकर्मकत्वात् पच्यते श्रदनेन, भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः । तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति । स्युरित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणि ‘सार्वधातुके यक्' इति यक्, 'भावकर्मणोः' इत्यात्मनेपदम्, ‘चिण् भावकर्मणोः' इति चिण्, 'स्यसिच्सीयुट्तासिषु -' इति चिण्वत्त्वम्, तत्संनियोगशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्तृत्वविवक्षायां कर्तरि विहितानि शास्त्राण्येव न भावः । द्विकर्मकेषु कर्मण: कर्तृत्वविवक्षायामुदाहरणम् -' मध्नाति सागरोऽमृतम्' 'स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी' इति । प्रदुग्धे इत्यत्र 'कर्मवत्कर्मणा-' इति प्राप्तस्य सकर्मकाणामिति निषेधे दुहिपच्योरिति प्रतिप्रसूतस्य यको 'न दुहस्नुनमाम् -' इति निषेधः । उक्तप्रयोगानुरोधाद् द्विकर्मकेषु गौणस्यैव कर्मणः कर्तृत्वविवक्षा न मुख्यस्येत्याहुः । तच्चिन्त्यम्, अजां ग्रामं नयतीत्यत्र मुख्यकर्मणः कर्तृत्वविवक्षादर्शनात् । श्रत्रेदमवधेयम् - अधिकरणत्वाविवक्षायां व्रजो गौणकर्मेति रुणद्धि व्रजो गां स्वयमेवेति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्य कर्मणोऽपि कर्तृत्वविवक्षा भवति । रुध्यते ब्रजे गौः स्वयमेवेति । तथा गोरपादानत्वविवक्षायां गौर्दुह्यते पयः स्वयमेवेत्यादि । कर्मवत्कर्मणा । वत्करणं किमर्थम्, यथा ब्रह्मदत्ते प्रयुज्यमानो ब्रह्मदत्तशब्दो ब्रह्मदत्तवदित्यर्थं वदति तथा कर्मेत्युच्य - मानेऽपि कर्मवदित्यर्थलाभात् । सत्यम्, कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमाने कर्मसंज्ञक इत्यर्थः स्यात् । तथा हि सति अकर्मकव्यपदेशाभावाद्भावे लकारो न स्यात् । Page #615 -------------------------------------------------------------------------- ________________ ... सिद्धान्तकौमुदी। [कर्मकदृतिङ्अपाचि । अमेदि । ननु भावे प्रकारे कतद्वितीया स्वादस्मादविदेशादिति चेत्र, लकारवाच्य एव हि कर्ता कर्मवत्, 'विल्याशिष्यई' (सू ३४३४) इति द्विखकारकाल्स इत्यनुवृत्तेः, भावे प्रत्यये च कर्तुकारेणानुपस्थितेः । प्रत एवं कृषक्तखखाः कर्मकर्तरि न भवन्ति, किं तु भाव एव, भेत्तव्यं कुसूलेन । स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे सति तदादेशतिम कर्तुरभिहितत्वादित्यर्थः । पच्यते प्रोदन इति। फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्तित्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विषा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वातिदेशा. द्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन, भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिगऽनभिहितत्वाद् द्वितीया स्यात् , कर्मवत्त्वातिदेशादित्याशङ्कते नन्विति । परिहरति नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह लकारवाच्य एव हि कर्ता कर्मवदिति । तच्च कुत इत्यत आह लिल्याशिषीति । 'व्यत्ययो बहुलम् , लिब्याशिष्य' इति संहितया पाठे लाकारात् पूर्व लकारान्तरं 'हलो यमाम्-' इति लुप्तं प्रश्लिष्यते । ततश्च ल् ल् इति द्विलकारात् सूत्राल् ल इति षष्ठ्यन्तं 'कर्मवत्कर्मणा-' इत्यत्रानुवर्तते । तथा च लः कर्ता कर्मवदिति लभ्यते। वाच्यत्वं षष्ठ्यर्थः, तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवम् , प्रकृते किमायातमित्यत आह भावे प्रत्यये च कर्तुलकारेणानुपस्थितेरिति । तत्रं भावस्यैव तद्वाच्य. त्वादिति भावः । अत एवति । लकारवाच्यस्यैव कर्मकतुः कर्मवत्त्वविधानादेव कि तु कर्मणि स्यात् । पच्यते प्रोदनः, भियते काष्ठमिति । यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापि पच्यते ओदनेन भिद्यते काष्ठेनेति भावे न स्यादिति बोध्यम् । कर्मशब्देनात्र कर्मस्थक्रिया लक्ष्यत इत्याह कर्मस्थयेति । कर्मकारकस्थयेत्यर्थः । 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवर्य प्रथमया विपरिणम्यते, स च विशेष्यस्तदाह तुल्यक्रिया कर्तेति । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति, तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाधितः । भावे लकारे इति । तत्र कर्तुरनभिहितत्वादिति भावः। द्विलकारकादिति । 'व्यत्ययो बहुलं लिब्याशिष्य' इति संहितया पाठेऽनुखारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः। तेन लकारवाच्यः कर्ता कर्मवदित्यर्थलाभायगादिकमेव भवति, न तु द्वितीयेत्यभिमतसिद्धिः । यत्र लकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति म्युत्पादनस्य फलमाह अत एवेति । न भवन्तीति । लकारेणेव कर्मक रुपस्था Page #616 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१३ ननु पनि भिटोः कर्म था किया विक्रिन्तिधाभवनं च। सैवेदानी कर्तृस्था न तु रुतुल्या । सत्य, कर्मस्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरण क्रियाया कृत्यक्तखलाः प्रत्ययः कारण विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्य. स्वाभावेन कर्मवत्त्वष्य नत्राप्रवृत्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननु 'सिनोतेस. कर्मकर्तृकस्य' इति निष्पनत्ववार्तिके सिनो प्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् । क्तप्रत्ययस्य कर्मकर्त नावादिति चेद् उच्यते, अत एव भाष्याद् 'निष्ठा' इति सूत्रविहितकर्मार्थककर ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते । सिनो ग्रासः स्वयमेवेत्यत्र तु गत्यकर्मवेत्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । मेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । स तु तत्तल्येति । दुल्यत्वस्य भेदघटितत्वादिति भावः । अर्धाङ्गीकारेण परिहरति सत्यमिति । विल्लित्तिद्धिधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तम् । तथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः । कर्मत्वेति । कर्मत्वकर्तृत्वे ये अवस्थे धर्मविशेषौ नात्कृत्यादीनां प्रसक्तिनास्ति, उक्लार्थानामप्रयोगात् । लविधेः पूर्व तु सुतरां नास्ति, लकारोपस्थाप्यकर्तुरभावन कर्मवत्त्वाभावादिति भावः । अत्रेदं बोध्यम्-कृत्यक्तखलर्था इत्यत्र प्रहणं त्यक्तुनुचितम् तस्य कर्मकर्तरि इष्टत्वात् , भिन्नः कुसूलः स्वयमेवेति । वक्ष्यति च स्वयमपि 'सिनोतेसिकर्मकर्तृकस्य' इति वार्तिके सिनो ग्रासः स्वयमेवेति । ननु 'गत्यर्थाकर्मक-' इत्यत्राविवक्षितकर्माणोऽकर्मका इति न गृह्यते, दत्तवान् पक्कवान् इत्यर्थे दत्तः पक इत्यापत्तेरिति चेत् । अत्राहुः–'सिनोतेसिकर्मकर्तृकस्य' इति निष्ठातकारस्य नकारविधानसामर्थ्यादविवक्षितकर्माणोऽपि क्वचिद् गृह्यन्ते। अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेन सिनो प्रासः स्वयमेव, भिन्नः कुसूलः स्ववमेवेत्यादि सङ्गच्छते इति । अत्र केचिद्वदन्ति-लकारवाच्यस्यैव कर्तुः कर्मवत्त्वे 'कर्मवकर्मणा-' इत्यत्र वद्ग्रहणं व्यर्थम् । न च कर्तुः कर्मसंज्ञायां भावे लकारो न स्यादित्युक्तमिति वाच्यम् , कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्बाधत्वात् । लकारवाच्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात् । न हि भावे लकारः कर्तारं वक्रि । न च वत्करणाभावे कर्तुः कर्मसज्ञायां कर्तृव्यपदेशाभावाद् नमते दण्ड इत्यत्र 'न दुहस्नुनमाम्-' इति यको निषेधेऽपि शब् न स्याद्वस्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम् , एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टसिद्धेरिति । न तु तत्तुल्यति । तुल्यत्वं हि सादृश्यम् , तच्च भेदनिबन्ध. नम् । न च प्रकृते भेदोऽस्ति । कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव Page #617 -------------------------------------------------------------------------- ________________ ६१४ ] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्भेदमाश्रित्य व्यवहारः। कर्मणा इति किम्-करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्त साध्वसिरित्यादौ मा भूत् । किं च कर्तृस्थक्रियेभ्यो मा भूत् । गच्छति ग्रामः । आरोहति हस्ती । 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति वा ।' तयोमेंदः स एव उपाधिः निमित्तं यस्य तथाविधं कर्मत्वकर्तृत्वसमानाधिकरणकियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेदाभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तुरिति भावः। करणाधिकरणाभ्यामिति । असिना छिनत्ति स्थाल्यां पचतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पचतीत्यत्र कर्तस्थ इति तत्रापि कर्मवत्त्वं स्यात् । तन्निवृत्त्यर्थ कर्मणेति पदमित्यर्थः । ननु 'कर्मवत्कर्मणा-' इत्यत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते। धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह किं चेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङकुशाघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्मवन्न् श्रारोहणाश्रयो भवतीत्यर्थः । अधिगच्छति शास्त्रार्थः । स्मरति श्रद्दधाति वेति । पूर्वार्धमिदम् । 'यत्कृपालेशकर्तृस्थत्वात् । तथा च सूत्रमिदमसमञ्जसमिति भावः । वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याह कर्मत्वेति । कर्मत्वकर्तृत्वावस्थयोदस्तद्भेदौपाधिकमवस्थाभेदसमानाधिकरणं क्रियाभेदमाश्रित्येत्यर्थः । एवं चावस्थाभेदेन क्रियाभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः। करणाधिकरणाभ्यामिति । तुल्यक्रियः कर्तेत्येतावत्युच्यमाने असिना छिनत्ति स्थाल्यां पचतीत्यादौ करणाधिकरणयोर्यो व्यापारः स एवेदानीमसिश्छिनत्ति स्थाली पचतीत्यादौ कर्तृस्थ इत्यतिप्रसङ्गः स्यात् , तन्माभूदित्यर्थः । न च कर्मत्वावस्थायां विक्लित्यादिरिव करणत्वाद्यवस्थायामपि असिः स्थाल्यो. यापारो वस्तुतः समपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यम् , सादृश्यप्रतियोगिक्रियाया धातूपात्तत्वेनाविशषितत्वात् । न ह्येतस्मिन्सूत्रे धातूपात्तक्रियाया तुल्यक्रिय इत्युक्तमस्ति येनातिप्रसङ्गो न भवेत् । ननु तुल्यक्रियः कर्ता कर्मवद्भवतीत्यक्त केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह किं चेति । अधिगच्छतीत्यादिश्लोकस्योत्तराधं तु 'यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा । ननु फलं व्यापारश्च धात्वर्थः, स एव क्रियाशब्दवाच्यः, तत्र व्यापाराश्रयः कर्ता, फलाश्रयस्तु कमे । एवं च पचिभिदिप्रमृतीनां गमिरुहिप्रमृ. तीनां च सकर्मकरवे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं १ 'वशतः' इति कचित् पाठः। Page #618 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१५ यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तयडुलेषु यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया, नेतरत्र । न हि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरुत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन करिष्येते घट इत्यादि । यत्त्रार्थस् तु नैतत्सिध्येत्, ज्ञानेच्छादिवद्यत्त्रस्य कर्तृस्थत्वात् । तस्तस्मै नमोऽस्तु गुरवे सदा ।' इत्युत्तरार्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थः श्रधिगच्छति निश्वयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुः ग्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाभावाद् न कर्मवत्त्वम् । अतो न कर्मकार्यं यगादि, किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह यत्रेति । यत्र क्रियाकृतो विशेषो वैलक्षण्यं दृश्यते प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थकियेत्युच्यते इत्यन्वयः । तदुदाहृत्य दर्शयति यथा पक्वेषु तण्डुलेष्विति । तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषों दृश्यते इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति यथा वा छिन्नेषु काष्ठेष्विति । श्रच्छि नापेक्षया वैलक्षण्यं दृश्यते इति शेषः । गच्छति ग्राम इत्यादौ तु नैवमित्याह न हीति । ग्रामेष्विति । उपलक्षणमिदम् पक्कापक्कतण्डुलेषु यथाक्रियाकृतं वैलक्षरायमुपलभ्यते तथा गतागतप्रामे श्रारूढानारूढ हस्तिनि श्रधिगतानधिगते स्मृतास्मृते श्रद्धिताश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः, ग्रामगमनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्यापि कर्तृस्थत्वात् तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्च क्रियते घटः स्वयमेवेति यगादिः न सिध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति उत्पत्तिश्च कर्मस्थति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनेत्यर्थः। तथा च क्रियते घटः स्वयमेवेत्यत्र यक् तासि तु चिण्वदिट्पक्षे • • ज्ञातव्या इत्यत आह् यत्र कर्मणीति । ग्रामेष्विति । श्रारूढानारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वैलक्षण्यं नोपलभ्यत इति बोध्यम् । कारि ष्यते इति । 'स्यसिच्सीयुट् -' इति वैकल्पिकश्चिण्वदिट् । पक्षे 'ऋद्धनोः स्ये' इतीट् करिष्यते । एवं लुङि अकारिष्यत करिष्यत । सिचश्चिण्वदिटि कारिष्ट । पक्षे कृत । सीयुट चिरावदिटि करिषीष्ट । पक्षे कृषीष्ट । तासि तु कारिता कर्ता । यक्चिणोस्तु क्रियते घटः स्वयमेव । श्रकारीत्यादि । नैतत्सिध्येदिति । 'कर्मव१ - ' कारिष्यते' इति क्वचित् पाठः । Page #619 -------------------------------------------------------------------------- ________________ ६१६] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्एतेनानुम्यवस्वमानेऽथें इति ब्यास्यातम् । कर्तृवत्वेन यगभावाच्छयनि केत मोहोपे च रूपसिद्धः । ताच्छील्यादावयं चानश् , न स्वात्मनेपदम् । सकर्मकाणां कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्याह करिष्यते घट इत्यादीति । विण्वदिट्पने कारिष्यते इति रूपम् । तदभावपक्षे तु 'ऋद्धनोः स्ये' इति इट, करिष्यते । सीयुटश्चिरवदिटि कारिषीष्ट, तदमावे तु ऋषीष्ट । लुडि अकारि अकृत। नैतदिति । कर्मवत्त्वं न सिध्येदित्यर्थः । यतते इति क्त्सर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अथै स्वयमेव निश्चयविषयतां संपयमाने इत्यर्थः । व्याख्यातमिति । समवितमित्यर्थः । कयं समर्थितमित्यत आह कर्वस्थत्वेन यगभावादिति । अनुव्य. वसायो निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्ष. ण्याभावात् । किंतु कर्तृस्थकिय एव, अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्च कर्मवत्त्वाभावान यक् । यकि तु कित्वाद् 'घुमास्थागापाजहातिसाम्-' इति ईत्वे अनुव्यवसीयमान इति स्यादित्यर्थः। ननु यगभावे कथं यकारश्रवणमित्यत आह श्यनीति । 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तः आने कृते श्यनि 'श्रोत: श्यनि' इत्योकारलोपे अनुव्यवस्यमान इति रूपसिद्धरित्यर्थः । ननु कर्मवत्त्वाभावे 'भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटः , शानच् । तस्यात्मनेपदत्वादित्यत आह ताच्छील्यावाविति । 'ताच्छील्यवयोवचनशक्तिषु चानश' इत्यनेन चानशित्यर्थः । तस्य च लादेशत्वाभावेन प्रात्मनेपद स्वाभावात् कर्मवत्त्वाभावेऽपि कर्मकर्तरि प्रवृत्तिनिर्बाधा, तदाह न त्वात्मनेपदमिति । ननु अन्योन्यं स्पृशतः स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्त्वाद्यादि स्कर्मणा-' इति कर्मवत्त्वं न सिध्येदित्यर्थः । एतेन पचति पाकं करोतीति विवरणादाख्यातस्य यत्ने शक्किरिति नैयायिकोक्तिः परास्ता। करोतेयनार्थत्वे तु यतते इतिवत्सकर्मकतापि न स्यादिति । एतेनेति । ज्ञानस्य कर्तृस्थत्वाभ्युपगमेनेत्यर्थः । यगमावादिति । सति तु यक्यनुव्यवसीयमान इति स्यादिति भावः । अोलोप इति । 'श्रोतः श्यनि' इत्यनेन । ननु कर्मवत्त्वाभावे कथमिह शानजित्यत आह ताच्छील्यादाविति । न त्विति । शानच् न भवतीत्यर्थः । देवदत्तयज्ञदत्ताव. न्योन्यं स्पृशत इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थत्वात्कर्मवद्भावप्राप्तिमाशङ्कयाह सकर्मकाणामिति । न चात्र देवदत्तो यज्ञदत्तं स्पृशति यज्ञदत्तस्तु देवदत्तमिति कियामेदोऽवश्यमाश्रयितव्यः । तथा च खनिष्ठां कियां प्रति कर्तृत्वम् इतरक्रिया प्रति तु कर्मत्वं भवति । अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्, Page #620 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३. बालमनोरमा तत्वबोधिनीसहिता १७ प्रविणेधो दाग्यः ( वा १८७३)। अन्योन्य स्मातः। मजा प्रामं नयति । स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारी कर्मभूती च। स्पर्शनक्रियायः एकत्देऽपि श्राश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य रमत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् । एनं कर्तृत्वमप्युभय राम् । एवं च उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सेवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात् , आश्रयनिबन्धनं भेदमा श्रत्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचत्यत आह सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवनया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवः तेषां धातूनां कर्मकर्तुः कर्मवत्वप्रतिषेधो : कव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मदत्त्वे तु यकि तछि च स्पृश्यते इति स्यादिति भावः ! 'सकर्मकाणां प्रतिषेधः-' इत्यस्य उदाहरणान्तरमाह अजा ग्राम नयतीति । अजा ग्राम स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविवक्षायामपि प्राममादाय सकर्मकत्वान्न कर्मवत्वमिति भावः । वस्तुतस्तु गते अगते च प्रामे बैलक्षण्याभावादेवात्र कर्मवत्त्वस्याप्राप्तिरिति नेदसस्य वार्तिकस्मोदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योऽन्यं इमो गर्श स्पृशत इत्यत्र यथा । एवं च कर्मस्थक्रियायाः कर्तृस्थत्वाभावात्कर्मवद्भावो न प्राप्नोति । न च संयोगस्य द्विष्ठत्वात्कर्मस्थफलस्य कर्तृस्थत्वाचास्त्येवेति शङ्कयम् , तत्तनिरूपितसंयोगग्य भिन्नत्वात् । अन्यथा फलव्यापारयोरेकाश्रयत्वे सकर्मकत्वमेव न लभ्येत । किं च रुहिगम्योः कर्तस्थक्रियत्वादारोहति हस्ती, गच्छति प्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम् । तथा च संयोगरूपफलस्य सर्वत्र तुल्यतया रुहिगमिभ्यां स्पृवैषम्यं दुरुपपादमिति नात्र कर्मवत्त्वप्रसक्तिरित्युदाहरणान्तरमाह अजा ग्रामं नयनीति । इह प्रतिषेधाभावे यक् स्यात् क्रियाफलस्याकर्तृगामिवेऽप्यात्मनेपदं स्य दिति भावः । नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत् । अत्राहुः-क्रियाकृतविशेषोपलम्भानुपलम्भवदुद्देश्यतापि लियामिका । यत्र कर्मस्थांशस्योद्देश्यता सा कर्मस्थक्रिया, यत्र तु व्यापारांशस्य सा कर्तृस्थेति। तथा हि-दर्शनारोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थता । उद्देशानुरोधाच अहं पश्येयमित्युद्देशो. न त्वयं विषयो भव. त्विति । एवमहमुपरि गच्छेयमित्युद्देशो न तु हस्तिनो न्यग्भावो भवविति । ऊर्ध्वदेशसंयोगानुकूलव्यापार विशेष उपरि गमनं तदेव रुहेरर्थो न तु न्यग्भावमात्रम् । वृक्षस्य Page #621 -------------------------------------------------------------------------- ________________ ६१८] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्'दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्' (वा १८७६) । २७६७ . न दुहस्नुनमां यक्चिणौ । (३-१-८६) एषां कर्मकर्तरि यचियो न स्तः । दुहेरनेन यक एव निषेधः, चिण् तु विकल्पिज्यते । शप् , लुक् । गौः पयो दुग्धे । २७६८ अचः कर्मकर्तरि । (३-१-६२) अजन्ताग्लेश्चिगवा स्पृशतः, अन्योऽन्यं संगृह्णीतः इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति । कर्मवत्त्वमिति शेषः। अनयोईिकर्मकत्वादेकस्य कर्मणः कर्तृत्ववि. वक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रसवोऽयम् । न दुह । दुह स्नु नम् एषो द्वन्द्वः । कर्मकर्तरीति । एतत्तु नानुवृत्तिलभ्यम् , पूर्वत्रानुपलम्भात् । किंतु 'कर्मवकर्मणा तुल्यक्रियः' इति समभिव्याहारलभ्यमेव । 'अचः कर्मकर्तरि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तिवी । दुहेरनेनेति । 'न दुहस्नुनमाम्-' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेधः। चिरातु 'दुहश्च' इति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिरवेति तदर्थः । चिण्तु विकल्पेनेष्यते इति कचित्पाठः। दुग्धे इत्यत्र प्रकियां दर्शयति शप, लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप् प्रवर्तते । तस्य 'अदिप्रमृतिभ्यः-' इति लुगित्यर्थः । गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितत्त्वेऽपि भावकर्मणोः इत्यात्मनेपदमेव । 'न दुह-' इति न यक् । गां पयो दुग्धे इति तु नोदाहृतम् , 'गौणे कर्मणि दुह्यादेादयो मताः' शाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुरुष आरोहतीत्यप्रयोगात् । अत एव हि 'यद्धितुपरं छन्दसि' इत्यत्र भाष्यं रुहिर्गत्यर्थ इति । अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात्र इत्यादिप्रयोगेष्वणो कर्तुएँ कर्मत्वं संगच्छते । पचिभिद्योस्तु विक्लित्तिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापार इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव । अजा प्राम नयतीत्यत्रापि कर्मस्थांशस्य संयोगस्योद्देश्यता न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक् । दुहिपच्योरिति । द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायामपि सकर्मकत्वानिषेधे प्राप्तेऽयमारम्भः। गौः पयो दुग्धे इति । अत्र कर्मवद्भावेनात्मनेपदं नित्यं 'गौणे कर्मणि दुह्यादेः' इत्युक्तत्वाद् मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाहृतमित्याहुः । एवं च 'प्रधान नोकृष्वहाम्' इत्युक्तत्वात् तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम् । अचः कर्म । 'चिण ते पदः' इत्यतश्विरतशब्दावनुवर्तेते, 'दीपजन-' इत्यतोऽन्यतरस्यामिति च तदाह अजन्तादित्यादि । अचः किम् , अभेदि Page #622 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१६ स्यात्कर्मकर्तरि तशब्दे परे । अकारि, अकृत । २७६६ दुहश्च । ( ३-१-६३ ) प्रदोहि । पते क्सः, 'लुग्वा -' ( सू २३६५ ) इति पचे लुक् । अदुग्ध, अधुक्षत । उदुम्बरः फलं पष्यते । 'सृजियुज्योः श्यंस्तु' ( वा १८७७ ) । इत्युक्तेः । अचः कर्मकर्तरि । 'च्लेः सिच्' इत्यतः च्लेरिति 'चिया ते पदः ' इत्यतः चिरते इति, 'दीपजन -' इत्यतः अन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः -' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य श्रचा विशेषितत्वात्तदन्तविधिः, तदाह अजन्तादित्यादिना । अकारीति । कटः स्वयमेवेति शेषः कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् । 'चिणो लुक् इति तशब्दस्य लुक् । श्रकृतेति । चिणभावपचे 'हस्वादङ्गात्' इति सिचो लोपः । दुहश्च । श्रच इतिवर्ज पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिद्दानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिरावा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् । दोहीति । दुहेः कर्मकर्तरि लुङ् । स्वयमेव गौः पय इति शेषः । चिण्पत्ते लघूपधगुणः । चिणभावपक्षे श्राह पक्षे क्स इति । 'शल इगुपधात् -' इत्यनेनेति भावः । लुग्वेति । 'लुग्वा दुहदिहलिहगुहाम्-' इति क्सस्य पाक्षिको लुगित्यर्थः । श्रथ दुहिपच्योरित्यत्र पचेरुदाहरति उदुम्बरः फलं पच्यत इति । उदुम्बरवृक्षं फलं पचति कालविशेष इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्काश्रयं करोतीत्यर्थः । श्रत्र उदुम्बरस्य गौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात् 'सकर्मकाणां प्रतिषेधः' इति कर्मवत्त्वस्य प्रतिषेधे प्राप्ते 'दुहिपच्यो:-' इति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि फलं पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तृत्वविवक्षायां पचेरकर्मकत्वात् 'सकर्मकाणाम् -' इति प्रतिषेधस्याप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि । तथाप्यत्र मते उदुम्बरः फलं पचतीत्यत्र कर्तृ काष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहव कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति । कालः उदुम्बरं फलं पचतीति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेर प्रामाणिकः पाठ इति ये वदन्ति तेषामयं ग्रन्थः कथं संगच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचतीत्यत्र 'कर्मवत्कर्मणा-' इत्यस्याप्राप्तौ दुहिपच्योरित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तिरिति । सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदा Page #623 -------------------------------------------------------------------------- ________________ ६२०, सिद्धान्तकौमुदी। कसैकलिल्अनयोः सकर्मकयोः कृतः बहुलं कर्मवद्यगपवादश्न श्यन्वान पर्थः । ' श्रद्धोपपले कर्तपैवेति वाव्यम्' ( वा ५०५४)। सूज्यते स भकः। श्रड्या निष्पादयतीत्यर्थः । असर्जि । युज्यते ब्रह्मचारी योगम् । 'भूषाकर्म किरादिसना लकारे पचेः कर्तृस्थक्रियत्वात् कर्मस्थक्रियत्वाभावादुदुम्बरः फलं पच्यत इति की कतार 'कर्मवत्कर्मणा-' इति कर्मवत्त्वस्याप्राप्तौ 'दुहिपच्यो:-' इति कर्मवत्वस्य बहुलं पचेरपूर्वविधिरित्यन्यत्र विस्तरः । ‘सृजियुज्योः श्यंस्तु' इति वार्तिकम् । अनयोः सकर्मकयोः इत्यादि तद्भाष्यम् । अत्र सृजियुज्योर्दैदादिकयोर्न ग्रहणम । तयोरकर्मकताया उक्तत्वात् । किंतु 'सृज विसर्गे' इति तौदादिकस्य 'युजियोगे' इति रौधादिकस्य च प्रहणम् , तत्र विसर्ग उत्पादनम् , यथा प्रजाः सृजतीति । योगः संयोजनम् , यथा अश्वं युनतीति, रथादिना संयोजयतीति गम्यते । मुजेः श्रद्धोपपन्ने इति । श्रद्धायुक्ने मुख्यकर्तयव उक्तो विधिरित्यर्थः । तत्र मुख्यकर्तरि अत्यन्ताप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते ! 'युजेस्तु कर्मकर्तर्येव उकृविधिः' इति भाष्यात्तत्रापि कर्मणि क्रियाकृतवैलक्षण्याभावादप्राप्तं कर्मवत्त्वमिह बहुलं विधीयते । कर्मवत्वे सति यकि प्राप्ते तदपवादः श्यन्विधीयते । तेन किणल्यादिनित्यम्' इत्याद्युदात्तत्वं सिध्यति । यकि तु 'तास्यनुदात्तेत्' इत्यादिना लसार्वधातुकानुदात्तत्वे प्रत्ययस्वरेण यक उदासत्वं स्यात् । सृज्यते नजं भक्त इति । अत्र मुख्यकर्तरि लकार । कर्मवत्तादात्मने. पदम् । यगपवादः श्यन् । श्रद्धया निष्पादयतीत्यर्थ इति । धातूनामनेकार्थत्वादिति भावः । सृज्यते नजं भक्त इत्यत्र यदा तु निष्पादयतीलावार्थः, नतु श्रद्धयेति तदा सृजति नजमित्येव भवति । प्रथ युजेरुदाहरति युज्यते ब्रह्मचारी योगमिति । अत्र कर्मकर्तरि यगपवादः श्यन्निति भाष्यम् । योगश्रित्तत्तिनिरोधो योगशास्त्रप्रसिद्धः । ब्रह्मचर्य स्त्रीसङ्गराहित्यम् , तद्योगाइम् इति च योगशास्त्रप्रसिद्धम् । स योगो ब्रह्मचारिणं युनक्ति-आत्मदर्शनेन संयोजयतीति कलकारे संयोजनक्रियायां योगो मुख्यकर्ता, ब्रह्मचारी तु कर्मेति स्थितिः । तत्र कर्मणो ब्रह्मचारिणः कर्तृत्वविवक्षायां युज्यते ब्रह्मचारी योगमिति कर्मकर्तरि ब्रह्मचारिणि लकारः, कर्मवत्त्वादेव यगपवादः श्यन् । ब्रह्मचारी प्राणायामाभ्यासादिश्रमबाहुल्यं विना स्वयमेव योगेन संबध्यते इत्यर्थः। तत्र ब्रह्मचारिणि कर्मकर्तरि धात्वर्थसंबन्धः अनुयोगितया वर्तते । योगे तु प्रतियोगितया वर्तत इति स्थितिः । तत्र यद्यपि प्रतियोगिनो योगात् 'सहयुक्तेऽप्रधाने' इति तृतीयया भवितव्यम् , तथापि युजेः प्रतियोगित्लावच्छिन्नसंबन्धोऽर्थः । तार्थम् । यकि तु 'तास्यनुदात्तेत्-' इत्यादिना लसार्वधातुकानु हात्तत्वे कृते यक उदातत्वं भूयेत । श्रद्धोपपन्न इति । अश्रद्धायुक्त कर्तरि तु यगेव। भूषाकर्मेति । Page #624 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२१ चान्यत्रात्मनेपदात्' ( वा १८८०) । भूषावाचिनो किरादीनां समन्तानां च यचिणौ चिरवादिद च नेति वाच्यमित्यर्थः । अलङ्कुरुते कन्या ! अलमकृत । श्रधांकरते हतो । ॐ वाकीट । गिरते । अगीष्टं। श्राद्रियते। थाहत । किरादिस्तुदाधन्तर्गणः। चिकीर्षते कटः । चिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिफियापेपमिह कर्मस्थक्रियत्वम् । २७७० न रुधः। (३-१-६४) तत्र प्रतियोगित्वं फलम् , संबन्धो व्यापारः । प्रतियोगित्वरूपफलाश्रयत्वाद् द्वितीयेति समाइितं शब्देन्दुशेहरे। अत्र भाष्यप्रयोगादेव योगाद् द्वितीयेत्यन्ये । भूषाकर्मेति वार्तिकम् । भूषाकर्म, किरादि, सन् एषो द्वन्दः । अन्यत्रेति प्रथमान्तात्स्वार्थ त्रल । आत्मनेपदाद् अन्यत्कमकार्यमिति लभ्यते । भूषा कर्म क्रिया येषां वाच्यतया ते भूषाकर्माणो धातवः, भृषणक्रियावाचिनामिति यावत् , तदाह भूषावाचिनामित्या. दिना । अलंकुरुते कन्येति । खयमेव अन्यप्रयत्नं विना भूषणक्रियावतीत्यर्थः । अत्र भूषार्थकत्वात् कमेकतरि तळेव, न तु यक् । अलमकृतेति । अत्र तमेव न तु चिण् । लुटि तु अलकत्येव । न तु चिरवदिटौ। अवकिरते हस्तीति । हस्तिनमवकिरति कुस्मादिरित्वत्र मुख्यकर्तरि लकारः । तत्र हस्ती कर्म । तस्य कर्तृत्वविवक्षायां स्वयमेव पुरुषप्रयत्नं विना वृक्षादिसमीपं गच्छन् पुष्पादिभिः अवकीर्णवान् भवतीत्यर्थः । अत्रापे तदेव, न तु यगादि । अवाकीष्टेति । 'लिङ्सिचोरात्मने. पदेषु' इति वेट् । विरते इति । ओदनं स्वयमेवेति शेषः। 'गृ निगरणे' अयं किरादिः । आद्रियते इति । 'दृङ् श्रादरण' अयमपि किरादिः। शप्रत्यये 'रिङ शयग्लिक्षु' इति रिङ् । अतिथिमाद्रियते इति मुख्यकर्तरि । आद्रियतेऽतिथिरिति कर्मकर्तरि खयमेव आदरणाश्रय इत्यर्थः। अत्र यद्यपि शे यकि च न विशेषः । तथापि न्याय्यः श एव, यको निषिद्धत्वात् । खरे वा विशेषः। तङ् तु ङित्त्वादेव सिद्धः । अतिथरभिहितत्वात प्रथमेति विशेषः । प्रादृतेति। चिणोऽनेन निषेधे 'हखादशात्' इति चिो लोपः। 'उश्च' इति कित्त्वम् । अथ समन्तस्योदाहरति चिकीर्षते कट इति। स्वयमेव कर्तुमिच्छाविषय इत्यर्थः । नन्च्छिायाः पुरुषरूपकनिष्ठत्वात् कटरूपकर्मनिष्ठत्वाभावाद् इच्छायो सत्यामसत्यां च कटे कर्मणि वैलकर्मशब्दः क्रियावाचीत्याह भूषावाचिनामिति । अन्यत्रेति । आत्मनेपदादन्यस्य निषेधः, आत्मनेपदमेव भवतीत्यर्थस्तदेतदाह यक्चिणाविति । अवाकी:ऽति । 'लिङ्सिचौ-' इति वेद । आद्रियत इति । तुदादित्वाच्छे "रिङ् शयग्लिक्षु' इति रिलि इयङ्। पादृतेति । 'उश्च' इति कित्त्वम् । 'हवादङ्गात्' इति सिचो लोपः । न रुधः। 'चिण ते पदः' इत्यतश्चिणनुवर्तते । 'अचः कर्मकर्तरि' इत्यतो. Page #625 -------------------------------------------------------------------------- ________________ ६२२] सिद्धान्तकौमुदी। [ कर्मकर्तृतिङ्अस्मान्नेचिएन । अवरुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गोर्गोपेन । २७७१ तपस्तपःकर्मकस्यैव । (३.१-८८) कर्ता कर्मवण्यात्। विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्यनुसारिणः । तप्यते तपस्वापस । अर्जयतीत्यर्थः । 'तपोऽनुतापे च' (सू २७१०) इति चिनिषेधारिसच । श्रतप्त । तपःकर्मकस्य इति किम्-उत्तपति सुवर्ण सुवर्णकारः । 'न दुहस्नुनमा यचिणौ' (सू २७६७ क्षण्यादर्शनाच्च कर्मस्थक्रियत्वाभावादिह कर्मवत्त्वस्याप्रसक्तेस्तन्निषेधो व्यर्थ इत्यत आह इच्छाया इति । न रुधः। 'च्लेः सिच्-' इत्यतः च्लेरिति "विण्ते पदः' इत्यतश्चिणिति चानुवर्तते, तदाह अस्माच्च्लेश्चिण नेति । अवारुद्ध गौरिति । स्वयमेवेति शेषः । कर्मकर्तरीत्यवति । 'अचः कर्मकर्तरि' इत्यत-तदनुवृत्तेरिति भावः । अवारोधि गोर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान चिनिषेध इति भावः। तपस्तपःकर्मकस्यैव । श्रायं तप इति षष्ठयन्तम् । तपःकर्मकस्यैव तपधातोरिति लभ्यते। 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते। 'कर्मवत्कर्मणा-' इत्यतः कर्मवदित्यनुवर्तते इति मत्वा सूत्रशेषं पूरयति कर्ता कर्मवदिति । विध्यर्थमिदमिति । एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति । ननु विध्यर्थत्वे एवकारो व्यर्थ इत्यत श्राह एवकारस्त्विति । तप्यते तपस्तापस इति । अत्र तपिरर्जनार्थक इत्याह अर्जयतीत्यर्थ इति । प्राजापत्त्यचान्द्रायणादिकृच्छाद्यात्मकं तपः संपादयतीत्यर्थः । मुख्यकर्तरि लः । संपादनस्य तापसात्मककर्तृस्थत्वात् तपोरूपकर्मस्थत्वाभाव त् 'कर्मवत्कर्मणा-' इत्यप्राप्तं कर्मवत्त्वमनेन सूत्रेण विधीयते । तेन यगात्मनेपद दि। यदा तु तदपि दुःखजननात्मके संतापे वर्तते तदा तापसं तपस्तपतीत्येव भवति, दुःखयतीत्यर्थः । अत्र मुख्यकर्तृ तपः । तापसस्तु कर्म । अत्रापि दुःखजननव्यापरस्य तपोरूपकर्तृस्थ. तया तापसरूपकर्मस्थत्वाभावात् 'कर्मवत् कर्मणा-' इत्यनेन कर्मवत्त्वं न भवति । तपःकर्मकत्वाभावादनेनापि न कर्मवत्त्वम् । अतो न यगादिकर्मकार्यम् । अथ लुलि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्कयाह तपोऽनुतापे च इति । विपिनषेधात् सिजिति । तस्य 'झलो झलि' इति लोपे परिनिष्टितमाह अतप्तेति । उत्तपति सुवर्ण सुवर्णकार इति अत्र तपःकर्मकत्वाभावान कर्मवत्त्वमिति ऽनुवर्तनादाह कर्मकर्तरीत्येवेति । अतप्तेति । तपस्तापस इत्यनुषज्यते । न दुहस्नु । ननु दोग्धिपर्यायत्वेन स्लौतेरपि द्विकर्मकत्वाद्गोरूपकर्मणः कर्तृत्वविवक्षायामपि पयोरूपकर्मणो विद्यमानत्वात्सकर्मकाणां प्रतिषेधेन यक्चियोः प्राप्तिरेव नास्तीति चेत् । अत्राहुः-वत्सादियोगेन क्षीरप्रस्रवणानुकूला उत्कण्ठा धातोरर्थः। सा च Page #626 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२३ प्रस्तुते । प्रासाविष्ट, प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः । 'यचिणोः प्रतिषेधे हेतुमरिणश्रिमामुपसंख्यानम्' (वा १८८१)। भावः । भाष्ये तु (वकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् । 'दुहिपच्योबेहुलम्' इति कर्मवत्त्वविधिस्थ दुहिप्रसङ्गाद् 'न दुहस्नुनमाम्-' इति सूत्रमुपन्य स्तं प्राक् । इदानीं सिंहावलोकनन्यायेन स्नुनमोरुदाहतुं पुनः सूत्रमुपन्यस्यति न दुहस्नुनमां यकचिणाविति । तत्र स्नुधातोरुदाहरति प्रस्तुते इति । स्नुधातुः क्षीरप्रस. वणविषयोत्कराठीकरणे वर्तते । वत्सो गो प्रनौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः। अत्र गौः कर्म। उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्ठः। उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु प्रस्नुते गौः, खयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती त्यर्थः । तत्र उत्कण्ठा पूर्व कर्मगता । संप्रति तु कर्तृगता। उत्कण्ठाकृतं च वैलक्षण्यं प्रस्रवणं दृश्यत एव । ततश्च कर्मस्थक्रियत्वात् कर्मवत्त्वेन यकि प्राप्ते अनेन निषेधः। प्रास्नाविष्टेति । अत्र कर्मवत्त्वात् प्राप्तश्चिण् न । किंतु चिरवदिटौ पक्षे स्तः । चिरावा देडभावे तु 'स्नुक्रमो:-' इति नियमावलादिलक्षण इरान, तदाह प्रास्नोष्टेति । णम उदाहरति नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः। कर्मणः कर्तृत्वविवक्षायां तु नमते दण्डः। अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण । ननु णमधातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्त्वाप्रसक्तर्यचिणोर्न प्रसक्किरित्यत आह अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यचिणोरिति । 'न दुहस्नुनमाम्-' इति यचिणोः प्रतिषेधसत्रे दुहस्नुनमां हेतुमरिणश्रिामिति च वाच्यमित्यर्थः । गोनिष्ठा । स्नु प्रस्रवरं] इत्यत्रापि करणे ल्युट् । प्रस्नूयतेऽनेनेति प्रनवणं सा चोत्कण्ठा । -स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी' इति प्रयोगे उपस्नुता उत्कण्ठितेत्यर्थः। वत्सो गां प्रनौति उत्कण्ठयति । अन्तर्भावितण्यर्थोऽत्र नौतिः । गोः कर्तृत्वविवक्षायां प्रस्नुते गौरिति। प्रास्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्ध चिरवदिडपि न स्यादिति शङ्कयम् , चिरावदित्यनेन हि चिणीव कार्यमतिदिश्यते । न च चिण नेत्युक्त्या सोऽतिदेशो निषेधुं शक्यते येन चिण्वदिटो निषेधः स्यात् । प्रास्त्रोष्टेति । 'स्नुकमोरनात्मनेपदनिमित्ते' इति नियमादलादिलक्षण इट् न । नमते दण्ड इति । इह नमितानमितयोर्विशेषदर्शनादुद्देशानुसेधाच्च कर्मस्थकियत्वमस्ति कर्मस्थांशस्य नमनस्य उद्देश्यता न तु तदनुकूलव्यापारस्यैति Page #627 -------------------------------------------------------------------------- ________________ ६२४ ] सिद्धान्तकौमुदी। [ कर्मकर्तृतिङ्कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चियवदिट् तु स्यादेव । कारिष्यते । उच्छायिष्यते । बूते कथा । अवोचत । भारद्वाजीयाः पठन्ति"णिश्रन्थिग्रन्थिमारमनेपदाकर्मकाणामुपसंख्यानम्' (वा :८५२)। पुच्छमुदस्थति उत्पुच्छयते गौः। अन्तर्भावितण्यर्थतायाम् उत्पुण्छयते गाम् । पुनः कर्तृत्वकारयते इति । स्वयं देवदत्त इति शेषः । करोति देवदत्त , तं प्रेरयति यज्ञदत्त इति एयन्तान्नुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदनस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतीरे लकारः। कर्मवत्वेऽपि त३, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण, 'णिश्रि-' इति चडेव । उच्छयते दण्ड इति। स्वयमेवेति शेषः दण्डमुच्छ्यति कश्चिदिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतरि लकारः । कर्मवत्त्वेऽपि न यक्, तव । उदशिश्रियतेति । कमवत्वेऽपि चिणभावाद् 'णिनि-' इति चङ्। ननु कारिष्यते इत्यत्र कथं चिरवदिटौ। एयन्तस्याजन्तस्य उपदेशाभावादित्यत आह चिरावदिट् तु स्यादेवेति । 'स्यसिच्सीयुट्तासिषु-' इत्यत्र हि उपदेशे अजन्तस्येति नार्थः। किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाभावेऽपि ऐरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिअ उपदेशे योऽच् तदन्तत्वाचिरवदिटौ। व्रते कथेति । स्वयमेवति शेषः। कथां ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा धर्म, तस्य पुरुषप्रयन्ताविवक्षायां कर्मकर्तरि लकारः। कर्मवत्त्वात् तङ्, न यक् । अवोचतेति । कर्मव. त्त्वेऽपि न चिण । किंतु 'ब्रुवो वचिः' 'श्रस्यतिवक्तिख्यातिभ्योऽ' 'वच उम्' इति भावः । उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थकियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्य श्रन्थः प्रन्थेः ब्रूम आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाभिमत इत्यर्थः । अत्र णि इति सामान्यस्य ग्रहएम् । न तु हेतुमरिणच एवं। ततश्च शिउन्तस्यापि न यकविणाविति मत्वाह पुच्छमुदस्यति उत्पुच्छयते गौरिति । 'पुच्छादुदत्त' इति गिड् । नन्वत्र उदसने पुच्छं कर्म । गौमुख्यकी । न तु कर्मकत्री। ततश्च नि यचिणोः प्रसक्तिरित्यत आह अन्तर्भावितण्यर्थतायामिति । उदस्थतीत्यस्य उदासयतीत्यन्त र्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म । तस्य गोरूपकर्मणः प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकार उत्पुच्छयते गौरिति कर्मवद्भाबस्स प्राप्तिरन्तीति भावः। अचीकरतेति। चिणि प्रतिषिद्धे 'णिनि-' इति चङ् । णिश्रन्थीति । ऐः सामान्यप्रहणस्य फलाह पुच्छमुदस्थती Page #628 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६२५ विवक्षायाम् उत्पुच्छयते गौः । उदपुपुच्छत । यचिणोः प्रतिषेधाच्छु चढौ । श्रन्थिग्रन्थ्यो राष्टषीयत्वारिणजभावपचे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । श्रग्रन्थिष्ट । श्रन्थते । श्रश्रन्थिष्ट । कैयादिकयोस्तु श्रभीते प्रीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । 'वेः शब्दकर्मणः' ( सू २७०७ ) ' अकर्मकाच ' ( सू २७०८ ) इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे विकुर्वते सैन्धवाः । व्यकारिष्ट व्यकारिषाताम् व्यकारिषत । व्यकृत व्यकृषाताम् व्यकृषत । २७७२ कुषिरञ्जः प्राचां श्यन् परस्मैपदं च । ( ३-१-६०) । अनयोः कर्मकर्तरि न यक् । किं तु श्यम्परस्मै भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यति गौरिति बोधः । उदपुपुच्छतेति । अत्र न चिण् । शप्चङाविति । उत्पुच्छयते गौरित्यत्र यकः प्रतिषेधात् शप् । उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चवित्यर्थः । ननु ' श्रन्थ मोक्षणे, ग्रन्थ ग्रथने' इति श्रन्थि - प्रन्थ्योः चौरादिकतया णिग्रहणेनैव सिद्धेः पुनर्प्रहणं व्यर्थमित्यत श्राह श्रन्थिग्रन्थ्योरिति । ग्रन्थति ग्रन्थमिति । रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्त इति । विस्रंसयतीत्यर्थः । देवदत्त इत्युभयत्रान्वेति । अत्र कर्मणो ग्रन्थस्य मेखलायाश्च कर्तृत्वविवक्षायां ग्रन्थते ग्रन्थः, श्रन्थते मेखलेति च भवति । स्वयमेव ग्रन्थरचनाश्रयः स्रंसनाश्रयश्चेत्यर्थः । तत्र कर्मवत्त्वेऽपि न यगिति भावः । अग्रन्थिष्ट अश्रन्थिष्टेत्यत्र च न चिण् । कैयादिकयोस्त्विति । कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे नाविकरण इति भावः । श्रात्मनेपदविधावकर्मको यः, तमुदाहरति विकुर्व सैन्धवा इति । सैन्धवा श्रश्वाः । अत्र विपूर्वः कृञ् वल्गने वर्तते, उपसर्गवशात्, तदाह वल्गन्तीति । शब्दं कुर्वन्तीत्यर्थः । धात्वर्थेनोपसंग्रहादकर्मकोऽयम् । मुख्यकर्तरि लकारः । वेरिति । 'वेः शब्दकर्मणः' इत्यनन्तरं पठितेन 'अकर्मकाच' इति सूत्रेण परगामिन्यपि फले तङित्यर्थः । नन्वस्याकर्मकतया श्वानां कर्मकर्तृत्वाभावान्न यकः प्रसक्तिरित्यत आह अन्तर्भावितेति । विपूर्वकः कृञ् शब्द कुर्वाणस्य प्रेरणे यदा वर्तते, तदा विकुर्वते सैन्धवानिति भवति । अश्वान् शब्दाययतीत्यर्थः। तत्र सैन्धवानां कर्मणां पुरुषप्रेरणाविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवा इति भवति । वल्गन्तीत्यर्थः । अत्र सैन्धवानां कर्मकर्तृणां कर्मवत्त्वेऽपि न यगित्यर्थः । व्यकारिष्टेति । चिणि निषिद्धे ण्यन्तत्वाभावाच्चङभावे सिचश्चिवदिटि वृद्धिरिति भावः । चिण्वदिडभावपक्षे यह व्यकृतेति । 'हस्वादङ्गात्' इति त्यादि । 'पुच्छभाण्ड -' इति णिङ् । श्रात्मनेपदविधौ योऽकर्मकस्तमुदाहरति विकुर्व सैन्धवा इति । कुषिरञ्जः । 'न दुहस्नुनमाम् -' इत्यतो नेति वर्तते, तदाह Page #629 -------------------------------------------------------------------------- ________________ ६२६ ] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्पदं च । प्रात्मनेपदापवादः । कुष्यति, कुष्यते वा पादः । रज्यति, रज्यते वा वस्त्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रक्षीष्ट । इति कर्मकर्तृतिप्रकरणम् । सिचो लोपः । 'कुषिरजोः । अनयोरिति । 'कुष निष्कर्षे, रज रागे' इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरि' इयतो मण्डू कप्लुत्या तदनुवृत्तेरिति भावः । 'न दुहस्नुनमाम्-' इत्यतो नेति यगिति चानुवर्तते, तदाह न यगिति । कित श्यनिति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यनः प्रवृत्तिः। न यगित्यनुक्त्वा श्यनो विधाने तु यग्विषयादन्यतार्धधातुकेऽपि रयन् स्यादिति भावः । प्राचांग्रहणाद्विकल्पः, तदाह कुष्यति, कुष्यते वा पाद इति । स्वयमेवेति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकतुलकारे पादः कर्म । तस्य पुरुषप्रयत्न. मनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यकश्यनोः स्वरे विशेषः । श्यनि कुष्यन्ती वधूरित्यत्र 'शपश्यनोनित्यम्' इति नित्यं नुम् । यकि तु 'श्राच्छीनद्यो:-' इति विकल्पः स्यात् । रज्यति, रज्यते वा वस्त्रमिति । अन्तर्भावितण्यर्थतायां देवादिकत्वात् श्यनि रज्यति वनमित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति, रज्यते वा वस्त्रमिति भवतीत्यर्थः । यगविषये तु नास्त्येवेति । श्यनिति शेषः। यकं प्रतिषिध्य तत्स्थाने श्यनो विधिसामादित्यर्थः। कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रक्षीष्टेति । रजेः सीयुटि जस्य कुत्वेन गः। तस्य चत्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृ. न यक् । किं तु श्यन्निति । तस्मिन्नेव विषय इति भावः । 'न गिरा गिरेति ब्रूयात्' इत्यादौ गिरं कृत्वा गेयमित्यत्र गिरापदं प्रतिषिध्यगि(गिरं)रापदं विधीयमानं गिरापदस्थान एव यथा मवत्येवमिहापि यकः प्रतिषेधं कृत्वा विधीयमानः श्यन् तदीयस्थान एव भवत्यतो व्याचष्टे यगविषये तु नास्येति । श्यना सन्नियोगशिष्टं परस्मैपदं श्यन्नभावे न भवतीत्यात्मनेपदमेवोदाहरति । कोषिषीष्टेति चुकुषे । कोषिष्यते । अकोषि । अकोषिष्यत। ररजे । रक्ष्यते । अरञ्जि । अरक्ष्यत इत्याद्यपि ज्ञेयम् । श्यपक्ष कुष्यन्तीत्यत्र नित्यं नुम् । यक्पक्षे तु 'आच्छीनद्यो:-' इति विकल्पः । खरे विशेषोऽप्यस्त्येव । इह प्रकरणे भिद्यते काष्ठं स्वयमेवेति वृत्त्यादौ प्रयुज्यते । तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कर्मत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ । इति तत्त्वबोधिन्यां कर्मकर्तृप्रक्रियाप्रकरणम् । Page #630 -------------------------------------------------------------------------- ________________ प्रकरणम् ६३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६२७ अथ लकारार्थप्रकरणम् ॥ ६४ ॥ २७७३ अभिशावचने लुट् । (३-२-११२) स्मृतिबोधिन्युपपदे भूतानद्यतने धातोलृट् स्यात् । बडोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृती वृत्तिसम्भवात् । २७७४ न यदि । (३-२-११३) यद्योगे उक्नं न । अभिजानासि कृष्ण यद्वने प्रभुज्महि । २७७५ विभाषा साकाङ्क्ष । (३-२-११४) उऋविषये लुड् वा स्याद् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण प्रकरणे सर्वत्र पच्यते श्रोदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्नना कति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ-' इति सूत्रे कैयटे स्पष्टम् । इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कर्मकर्तृप्रक्रिया समाप्ता । अथ लकारार्थप्रक्रिया निरूप्यते । अभिज्ञावचने लुट् । अभिज्ञा स्मृतिः, सा उच्यते बोध्यते अनेनेति विपहः, तदाह स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः। भूते इत्यधिकृतम् । 'अनद्यतने लङ्' इत्यतः अनद्यतने इत्यनुवर्तते, तदाह भूतानद्यतने इति । लङ इति । अनद्यतने लङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण गोकुले अवसामेति यत् तत् स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । स्मरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लुडित्यर्थः। ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लुट् । एतदर्थमेव वचनप्रहणमिति भावः । न यदि । यदीति सप्तमीति मत्वाह यद्योगे इति । उक्तं नेति । अभिज्ञावचने इति लुड् न भवतीत्यर्थः । अभिजानासीति । वने अभुज्महीति यत् तत् सरसीत्यर्थः । विभाषा। उक्तविषये इति। अभिज्ञा अभिज्ञा । भूते इत्यधिक्रियते। 'अनद्यतने लड्' इत्यतः अनयतन इति वर्तते । अभिज्ञा स्मृतिः, सा उच्यते बोध्यतेऽनेनेति विग्रहस्तदाह स्मृतिबोधिनीत्यादि । वत्स्याम इति । अवसामेत्यर्थः । पश्य मृगो धावतीत्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसोत्यत्र गोकुलाधिकरणकास्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म । कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम् । तथा च पूर्वोक्तनिवासकर्मकं कृष्णसंबन्धकं स्मरणमिति फलितोऽर्थः । न यदि । लुटः प्रतिषेधे उत्सर्गो लङ् । Page #631 -------------------------------------------------------------------------- ________________ ६२८] सिद्धान्तकौमुदी। [लकारार्थक्ने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासों लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छन्दयोगेऽपि 'न यदि' (सू २७७४ ) इति बाधित्वा परत्वाद्विकल्पः । 'परोक्ष लिट' (सू २१७१ ) चकार। उत्तमपुरुषे चित्तविक्षेपादिना पारोच्यम् । 'सुप्तोऽहं किल विललाप' 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' । 'अत्यन्ता. पहवे लिड् वक्तव्यः' (वा २०८४)। कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम । बोधिन्युपपदे इत्यर्थः। लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञापकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्व वने अवसाम, तत्र वने गा अचा. रयाम इति यत् तद् हे कृष्ण स्मरसीत्यर्थः। अत्र यद् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान यद्योगः । वासो लक्षणमिति । चारणस्येति शेषः। उभयत्रापि लड्विकल्पः । अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एवं 'विमाषा साकाः ' इति विकल्पोऽस्त्विति भ्रमितव्यम् , यदि च अयदि चाय विकल्प इति भाष्यात्तदाह यच्छब्दयोगेऽपीति । 'परोक्ष लिट्' इति श्रा व्याख्यातमपि विशेषविवक्षया स्मार्यते। अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वा. भावात् कथमस्य लिट उत्तमपुरुष इत्यत आह उत्तमपुरुषे चित्तेति । सुप्त इति । सुप्तत्वादहं विललापेत्यर्थः। अत्र स्वापाच्चित्तविक्षेपः। बहु जगदेति । मंत्तत्वावस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । श्रादिना में व्याससंग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववा सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः। 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रम५. गधेषु चे। तीर्थयात्री विना यातः पुनः संस्कारमर्हति।' इति वचनादिति भावः । नाह कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविशेषवाचित्वाद् बहुचनम् । अत्र तद्देशगमनोत्तरकालिकवासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापा वासो लक्षणमिति । प्रसिद्धत्वाज्ज्ञापकमित्यर्थः । चारणं लक्ष्यमिति । सहसा :: बुध्यनारोहाज्ज्ञाप्यम् । पक्ष लङिति । वने अवसाम। ग' अचारयाम । यच्छ ब्दयोगेऽपीति । अत एव 'न यदि' इति योगात्पूर्व 'विभाषा साकाः ' इति न कृतमिति भावः । अत्यन्तापह्नव इति । अपह्नवोऽपलापस्तत्र प्रात्यन्तिकत्वं :: नामेत्थं यदभियुक्तस्तद्धेतोरप्यपढ्नुतिः । नाहमित्यादि। कलिङ्गो नाम निषिद्धो देशः । 'अव कलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रा विना गत्वा पुनःसंस्कार- मईति' इति स्मरणात्तस्मिन्देशे त्वया गतं चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह माहं कलिजाजगामेति । न केवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनम.. पीति भदस्यत्यन्तापहवः । यदा तु कलिङ्गेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदा Page #632 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६२६ २७७६ हशश्वतोर्लङ च । ( ३-२-११६ ) अनयोरुपपदयोर्लिविषये लक्ष् स्यात् । चाल्लिट् । इति ह श्रकरोच्चकार वा । शश्वद् अकरोच्चकार वा । २७७७ प्रश्ने चासन्नकाले । ( ३-२-११७ ) प्रष्टव्यः प्रश्नः । श्रासन्नकाले पृच्छधमानेऽर्थे विषये लक्लिटौ स्तः । अगच्छक्किम् । जगाम किम् । श्रनासन्न तु कंसं जघान किम् । २७७८ लट् स्मे । ( ३-२-११८ ) लिटोऽपवादः । यजति स्म युधिष्ठिरः । २७७६ अपरोक्षे च । ( ३-२-११६ ) भूतानद्यतने लट् स्यात्स्मयोगे । एवं स्म पिता ब्रवीति । २७८० ननौ पृष्ठप्रतिवचने । ( ३-२-१२० ) अनद्यतने परोक्ष इति निवृत्तम् । भूते लट् स्यात् । चकार्षीः किम् । ननु करोमि भोः । २७८१ नन्वोर्विभाषा । ( ३-२-१२१ ) नशब्दे नुशब्दे च लड् वा स्यात् । श्रकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु दत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्र 'अकर्मकधातुभिर्योगे देशः कालो भावः - ' इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् । हशश्वतोर्लङ् च । स्पष्टम् । प्रश्न चासन्नकाले । प्रश्न इत्यनेन प्रश्नविषयो विवक्षित इत्याह प्रष्टव्यः प्रश्न इति । श्रर्थे इत्यनन्तरं वर्तमानाद्धातोरिति शेषः । प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न कालत्वम् । वृत्तौ तु पञ्चवर्षातीतकालः श्रनासन्नकाल इत्युक्तम् । लट् स्मे । स्मेत्यव्ययम् । तद्योगे लिविषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः । अपरोक्षे च । एवं स्मेति । पिता एवमुक्तवानित्यर्थः । ननौ पृष्ठ | निवृत्तमिति । व्याख्यानादिति भावः । श्रकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने । नन्वोर्विभाषा । ननु अनयोर्द्वन्द्वः, तदाह नशब्दे नुशब्दे चेति । लड् वा स्यादिति । भूते इति शेषः । अकार्षीः किमिति प्रश्नः । न करोमि ना 1 त्यन्तापह्नव इति लडेव भवति, न कलिङ्गेष्वगच्छमिति प्रश्न च । प्रश्न भूतानद्यतनपरोक्षे इति वर्तते । प्रश्न इत्यत्र कर्मणि नङित्याह प्रष्टव्य इति । आसन्नेति । पञ्चवर्षाभ्यन्तरमासन्नकालं पञ्चवर्षातीतं तु विप्रकृष्टकालमित्याहुः । पृच्छ्यमान इति । आसन्नकालिके भूतानद्यतनपरोक्षार्थ वृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः । प्रश्ने किम्, भूतानद्यतनपरोक्षे लिडेव । जगाम चैत्रः । लद् स्मे । स्मे इत्यव्ययं भूतकालद्योतकम् । ननौ । पृस्य प्रतिवचनमिति विग्रहः । समाहारद्वन्द्वे तूभयत्र स्यात्, इष्यते च प्रतिवचने एव लट्, तदाह ननु करोमीति । न च पृष्टप्रहणं व्यर्थ यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैय स्थितत्वात् । नम्वोः । Page #633 -------------------------------------------------------------------------- ________________ ६३० ] सिद्धान्तकौमुदी। [लकारार्थकरोमि । अहं न्वकार्षम् । २७८२ पुरि लुङ् चास्मे । (३-२-१२२) अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ्, चालट , न तु स्मयोगे। पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्रा अवारसुः अवसन् ऊषुर्वा । अस्मे किम्-यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने२७८३ यावत्पुरानिपातयोर्लट् । (३-३-४) यावद् भुते । पुरा भुक्के । निपातावेतौ निश्वयं द्योतयतः । निपातयोः किम्-यावद्दास्यते तावद्रोच्यते । करणभूतया पुरा यास्यति । २७८४ विभाषा कदाकोः । (३-३-५) भविष्यति लड् वा स्यात् । कदा कर्हि वा भुने भोषयते भोका वा । २७८५ कार्षमित्युत्तरम् । अहं नु करोमि, अहं न्वकार्षमिति च । 'तकें नु स्यात्' इत्यमरः । पुरि लुङ् चारेम । अस्मे इति च्छेदः । पुरेत्याकारान्तमव्ययम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभागादाल्लोपः। मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चालडिति । तथा च लुङ् लट् च वेति फलितम् । पक्ष इति । एतदुभयाभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने-' इत्यारभ्य एतदन्ता विधयस्तृ. तीयस्य द्वैतीयोकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते । __ भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः । यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोलेट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः। यावदास्यते तावद्भोक्ष्यते इति । यत्परिमाणकं तत्परिमाणकमित्यर्थः । 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुबन्तत्वेन निपातत्वामावान्न लडिति भावः। करणभूतयेति । पुरा यास्यतीति प्रत्युदाहरणान्तरम्। पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् । विभाषा भूत इत्येव । पक्षे लुङ् । अन से तु लङ् । पले यथाप्राप्तमिति । लुक्लटो. रभावपक्षे लङ् , पारोदये तु लिडित्यर्थः । भविष्यतीति । 'भविष्यति गम्यादयः' इति सूत्रात् । यावत्पुरा । लक्षणप्रतिपदोक्लपरिभाषाऽनियेति निपातप्रहणेन ज्ञाप्यते । यावद् भुङ्क्त इति । निश्चितं भोक्ष्यत इत्यर्थः । यावदास्यत इति । अनद्यतनभविष्यति तु यावदाता तावद्भोक्तति प्रत्युदाहर्तव्यम्। विभाषा । ननु 'अनद्यतनेहिलन्यतरस्याम्' इत्यनद्यतने किमोहिल्विहितस्ततश्च कहियोगे लुटैव भाव्यमिति कथमुदाहियते कर्हि भोक्ष्यत इति। अत्राहुः-भविष्यत्सामान्ये भोक्ष्यते इति लुट् । कहियोगे तु अनद्यतनावगतिर्लक्षणयेति । भोक्ता वेति । ननु भवि Page #634 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३१ किंवृत्ते लिप्सायम् । (३-३-६) किंवृत्तं विभक्त्यन्तम् । भविष्यति लड् वा स्यात् । कं कतरं कतमं वा भोजयसि, भोजयिष्यसि, भोजयितासि वा । जिप्सायो किम्-कः पाटलिपुत्रं गमिष्यति । २७८६ लिप्स्यमानासिद्धौ च । (३-३-७) लेप्यमानेनानादिना स्वर्गादेः सिद्धौ गम्यमानायां भविप्यति लड् वा स्यात् । योऽयं ददाति, दास्यति, दाता वा, स स्वर्ग याति, यास्थति, याता वा । २७८७ लोडर्थलक्षणे च । ( ३-३-८) लोडर्थः प्रैषादिलच्यते येन तस्मिन्नर्थे वर्तमानाद्धातोभविष्यति लड् वा स्यात् । कृष्णश्चेद् भुने स्वं कदाकोः । भवि' यति लड् वा स्यादिति शेषपूरणम् । लडभावपक्षे लुट्लुटौ यथाप्राप्तम् , तदाह कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कहियोगे लडभावपक्षे लुडेवोचितः, न तु लुट् । 'अनद्यने हिलन्यतरस्याम्' इति हिलन्तकहियोगविरोधादिति वाच्यम्, लुडुदाहरणस्य कदावोगमात्रविषयत्वादित्याहुः । किंवृत्ते लिप्सायाम् । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्याह विभक्त्यन्तमिति । लड् वेति । लडभावे तु लुड्लुटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमा तानामेव ग्रहणमिति वृत्तिः । तेन कदादियोगे भविष्यति लट् । 'यत्तान्नित्यम्' इति सूत्रभाष्यरीत्या तु किंवृत्तानां सर्वेषां कदेत्यादीनामपि ग्रहणमिति युक्तम् । के कतरं कतमं वेति क्षुधितमन्नलिप्सुमिति शेषः । लिप्स्यमानसिद्धौ च । लड् वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति योऽन्नमिति । योऽनं ददाति स स्वर्ग याति योऽन्नं दास्यति स स्वर्ग यास्यति । योऽनं दाता स स्वर्ग यातेत्य. न्वयः। लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु इत्यनुवृत्तौ 'लोट् च' इति लोविधानादिति भावः । कृष्णश्चेदिति । कृष्णभोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचार• ध्यत्सामान्येऽयं लडिहितस्तस्य लुटा सह कथं विकल्पो विषयभेदादिति चेत् । अत्राहुः-'अनयतने लुट्' इत्यत्र 'विभाषा कदा-' इत्यादीनि कानिचिन्सूत्राणीष्ठातुरोधनानुवर्तन्ते तेन लुडिषयेऽपि लड् भवति न त्वनधतने लुटा लड् बाध्यत इति । किंवृत्ते । किमा वृत्तं किंवृत्तम् । केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किं वृत्तं तथापि तन्न गृह्यते, अनभिधानात् । तेन कदा भोजयिष्यसीत्यादौ भविष्यति लड् नेत्याहुः । लिप्स्यमान । लिस्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति योऽन्नमिति । लोडर्थ । लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः । कृष्णभोजनं लोडर्थस्य गोचारणप्रेषस्य लक्षणम् । भोजनकाले गोचारणं त्वया कर्तव्य Page #635 -------------------------------------------------------------------------- ________________ ६३२ ] सिद्धान्तकौमुदी । [ लकारार्थ I गाश्चारय । पक्षे लुदलृटौ । २७८८ लिङ् चोर्ध्वमौहूर्तिके । ( ३-३-६ ) ऊर्ध्व मुहूर्ताद्भव उर्ध्वमौहूर्तिकः । निपातनात्समास उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुहूर्तादुपरि उपाध्यायश्वेदागच्छेत्, आगच्छति, श्रागमिष्यति, श्रागन्ता वा प्रथ स्वं छन्दोऽधीष्व । २७८६ वर्तमानसामीप्ये वर्तमानवद्वा । ( ३-३-१३१) समीपमेव सामीप्यम् । स्वार्थे ध्यञ् । 'वर्तमाने लट्' ( सू २१५१ ) इत्यारभ्य 1 गणप्रैषस्य लक्षणम्, परिच्छदकमिति यावत् । पक्षे लुड्लूटाविति । कृष्णश्चद्भीक्का, भोक्ष्यते वा त्वं गाश्चारयेत्युदाहार्यम् । लिङ् चोर्ध्वमौहूर्तिके । ऊर्ध्वमिति विभक्तिप्रतिरूपकमत्र्ययम् । ऊर्ध्वं मुहूर्ताद्भव इति विग्रहः । केचित्तु ऊर्ध्वमिति द्वितीयान्तम्, 'अकर्मक धातुभिर्योगे -' इति कर्मत्वादित्याहुः । ऊर्ध्वमौहूर्तिक इति । ऊर्ध्वमुहूर्तशब्दाद् भवार्थे कालाट्ठमिति भावः । ननु तद्धितार्थेत्यत्र दिक्संख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथं समास इत्यत आह निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्कयाह उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊर्ध्वमौहूर्तिके इति । मुहूर्तादूर्ध्वकालीने इत्यर्थः । इदं च लोडर्थलक्षण इत्यत्रान्वेति लिङ्लटाविति । चाल्लद समुच्चीयते इति भावः । वा स्त इति । पते लुड्लृटौ यथाप्राप्तम् । छन्द इति । वेदमित्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः । यथास्मिन्नेव तृतीयपादे कतिपयान् विधीनाह वर्तमानसामीप्ये । स्वार्थे यञिति । श्रस्मादेव निर्देशात् चतुर्वर्णादिराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीये 'वर्तमाने लट्' इत्यारभ्य श्रपादसमाप्तेः 'उणादयो बहुलम, इति तृतीयपादादिमसूत्रात् प्राग् वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया विहिताः ते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकम् तयोरेव वर्तमानसामीप्यसत्त्वात् कदा श्रागतोऽसीत्या मित्यर्थः । पक्षे लुडिति । कृष्ण इति । कृष्णश्चेद् भोक्ता कृष्णश्चेद्भोदयते त्वं गाश्चारयेत्यर्थः । लिङ् चोर्ध्व । कालाट्ठञ् । 'तद्धितार्थोत्तरपद-' इत्यत्र 'दिक्संख्ये-' इत्यनुवर्तनादिह समासो दुर्लभ इत्याशङ्कायामाह निपातनादिति । वर्तमान | स्वार्थे ष्यञिति । अस्मादेव सामीप्य इति निर्देशात्यनि सिद्धे 'चतुर्वर्णादिभ्यः' इति वार्तिकं प्रपञ्चार्थमित्याहुः । न चात्र 'पूरणगुण-' इति निषेधात्षष्ठीसमासो न प्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्यानित्यत्वाभ्युपगमात् । तेन बुद्धिमान्द्य Page #636 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३३ 'उणादयो बहुलम्' (सू ३१६६) इति यावद्येनोपाधिना प्रत्यया उक्नास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा पागतोऽसि ? अयमागच्छामि, श्रयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा । २७१० आशं. सायां भूतवञ्च (३-३-१३२) वर्तमानसामीप्य इति नानुवर्तते। भविष्यति काले भूतवद्वर्तमानवच प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीद् वर्षति गतं प्रति प्रश्नः । अयमागच्छामीत्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूने लट् । अयमित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादि. युक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । अागममिति। वर्तमानवत्त्वाभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामि इत्युत्तरम् । अव्यव. हितोत्तरकाले गमिष्यामीत्यर्थः । एष इति तु अयमितिवद् व्याख्येयः । वर्तमानकाल. समीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाभावे भविष्यति लम् । आशंसायां भूतवच्च। नानुवर्तते इति । अत्र व्याख्यानमेव शरणम् । अप्राप्तस्य प्रियस्य प्राप्तीच्छा आशंसा। सा च भविष्यद्विषयेव । भूते इच्छाविरहात् , तदाह भविष्यति काले इति । देवश्चेदिति । देवः पर्जन्यः, अवर्षीचेद् धान्यमवाप्स्म । वर्षति चेद् वपामः । वर्षिष्यति चेद् वस्याम इत्यन्वयः भूतवद्भावाद् मित्यादि सिद्धम् । येनोपाधिनेति । धातुविशेषाद्युपाधिना। तथा हि पूयजोः शानन्विहितः स ताभ्यामेव धातुभ्यां भवति न तु धात्वन्तरात् । तच्छीलादिविशिप्ते कर्तरि 'अलंकृञ्-' इत्यारभ्य 'भ्राजभास-' इति यावद् ये इष्णुजादय उक्तास्तेऽपि कृरु . दिभ्यो धातुभ्यस्तस्मिन्नुपाधी सत्येव भवन्ति । कदा आगतोऽसीति भूतकालेन प्रश्नवाक्यम् , श्रागच्छामीत्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमवागममिति वर्तमानसमीपभूतकालद्योतनाय । तेन ह्यागमनाविनाभूतं यद् रूपं धूलीधूसरताप्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते । एवं कदा गमिष्यसीति भविष्यत्कालेन प्रश्नवाक्यम् । गच्छामीत्युदाहरणे भविष्यत्कालाभिव्यक्तये एष इति प्रयोगस्तु इदानीमेव गमिष्यामीति वर्तमानसमीपभविष्यकालद्योतनाय । तेन हि गमनाऽविनाभूतं यद् रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । न च कदेति प्रश्न उत्तरवाक्ययोः कालानुपादानादसंगतिः शङ्कया, उत्तरत्रायमेषशब्दाभ्यामिदानीमिति कालावगमात् । सामीप्ये किम्, कदा श्रागतो भवान् । अन्मान्मासात्पूर्वस्मिन्मासे आगच्छम् । एतच्च सूत्रमाकरे प्रत्याख्यातम् । गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात् । श्राशंसायाम् । श्राशंसनमाशंसा अप्राप्तस्य प्राप्तुमिच्छा। आशंसायां वर्तमानत्वेऽपि तद्विषयस्य वर्षादर्भविष्यत्कालसंबन्धाद्भविष्यतीत्युक्तम् । आशंसायां किम्, गमिष्यति । Page #637 -------------------------------------------------------------------------- ________________ ६३४ ] सिद्धान्तकौमुदी। [लकारार्थवर्षिष्यति वा धान्यमवाप्स्म वपामो वस्यामो वा । सामान्यातिदेशे विशेषानतिदेशः, तेन ललिौ न । २७६१ क्षिप्रवचने लृट् । (३-३-१३३) क्षिप्रपर्याये उपपदे पूर्वविषये लुट् स्यात् । वृष्टिश्चेक्षिप्रमाशु स्वरितं वा यास्यति । शीघ्र वस्यामः । नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीनं वस्यामः । २७९२ आशंसावचने लिङ् । (३-३-१३४ ) श्राशं. सावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । प्राशंसे क्षिप्रमधीयीय । २७६३ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । भविष्यति लुङ, अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्नुडि उत्तमपुरुषबहुवचने अवाप्स्मेति भवति । दृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभयत्रापि लुङ् । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाभावे तु लुट् । ननु भूतवत्त्वपक्षे ललिटावपि कुतो न स्यातामित्यत आह सामान्यातिदेशे इति । भूतत्व सामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयोर्लब्लिटो तिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् । क्षिप्रवचने लृट् । वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते, तदाह क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः । 'आशंसायां भूतवच्च' इत्यस्यापवादः । ननु क्षिप्रवचने नेत्येतावतैव आशंसायां क्षिप्रपर्याय उपपटे भविष्यति न भूतवद् न वर्तमानवदिति लाभाल्लुड्ग्रहणमनर्थकमित्यत आह नेति वक्तव्ये इति । क्षिप्रवचने नेत्युक्ते 'सामान्यातिदेशे विशेषानतिदेशः' इति न्यायेन भविष्यत्सामान्ये निहितस्य लुट एव निषेधः स्यात्, न तु लुटः, तस्य अनद्यतनभविष्यद्विशेषविधानात् । लुड्ग्रहणे तु उक्तविषये लुडेव स्यात् , न तु लकारान्तरमिति लाभाल्लुटोऽपि विषये लुडेवेति लभ्यत इत्यर्थः । श्वः शीघ्रं वस्याम इति । अनद्यतनत्वद्योत. नाय श्वश्शब्दः। अत्र न लुडिति भावः। आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद् भविष्यतीति लभ्यत इति मत्वाह भविष्यतीति । 'आशंसायां भूतवच्च' इत्यस्यापवादः, तदाह न तु भूतवदिति । गुरुश्चदिति । गुरुरुपेयाश्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिव न तु तिप्रवचने । वचनप्रहणं स्वरूपग्रहणनिरासार्थम् , तदाह क्षिप्रपर्याय इति । पूर्वविषय इति । आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् । आशंसावचने भूतवर्तमानवत्प्रत्यययोरपवादः । न भूतवदिति न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयोंते । एवं प्रार्थये अधीयीय इच्छामो वयमधीयीमही. त्यादि ज्ञेयम् । तिप्रमिति । क्षिप्रप्रयोगेऽपि परत्वाल्लिङिति भावः । नानद्यतन । भूतानद्यतने लविहितो भविष्यत्यनद्यतने तु लुट् तौ चानयोरथयोनिषिध्येते, तदाह Page #638 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ . बालमनोरमा-तत्त्वबोधिनीसहिता। [६३५ (३-३-१३५) क्रियायाः सातस्ये सामीप्ये च गम्ये बङ्लुटौ न । यावज्जीवमन्नमदादास्यति वा। सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित, सोमेनायष्ट। येयममावास्याऽऽगामिनी तस्यामग्नीनाधास्यते, सोमेन यथयते । २७६४ भविष्यति मर्यादावचनेऽवरस्मिन् ( ३-३-१३६ ) भविष्यति काले मर्यादोकाववरस्मिन्प्रविभागेऽनद्यतनवन । योऽयमध्वा गन्तव्य श्रापाटलिपुत्रा. लुडिति भावः । न नद्यतनवत् । क्रियायाः प्रबन्धः सातत्यम् , तदाह क्रियायाः सातत्ये इति। अनद्यतनवदित्यनेन अनद्यतने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ, सदाह लड्ब्लुटो नेति । अनद्यतने भूते लङ् न भवति । भविष्यत्यनद्यतने तु लुर नेत्यर्थः । क्रियासातत्ये लङ्निषेधमुदाहरति यावजीवमन्नमदादिति । लुडि 'गातिस्था-' इति सिचो लुक् । सामीप्ये उदाहरिष्यन्नाह सामीप्यमिति । येयमिति । पौर्णमास्या उपरि कृष्णपक्ष कतिपयाहोरात्रः व्यव. धानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाभावात् । प्राधि. तेति । धाधातोलङि 'स्थाध्वोरिच' इति धाधातोरित्त्वं सिचः कित्त्वं च । 'हस्वादङ्गात्' इति सिचो लोपः । सोमेनायष्टेति । येयं पौर्णमास्यतिकान्ता तस्यामित्यनुषज्यते । अथ क्रियासातत्ये लुटो निषेधमुदाहरति येयममावास्येति । सोमेन यक्ष्यते इति । येयममावास्या अागामिनी तस्यामित्यनुषज्यते । भविष्यति मर्यादा । अवरस्मिन्निति च्छेदः । अनद्यतनवन्नति । लुट नेत्यर्थः । अक्रियाप्रबन्धार्थमिति भाष्यम् । असामीप्यार्थ चेति कैयटः । योऽयमिति । कस्मिंश्चिजनपदविशेषे वसतः पाटलिपुत्राख्यं नगरविशेषं जिगमिषोरिदं वाक्यम् । मध्येमागे कौशाम्बी नाम काचिन्नगरीति स्थितिः । तत्र आपाटलिपुत्राद् लड्लुटौ नेति । एवं च भूते लुङ् भविष्यति तु लुडित्याशयेनोदाहरति अन्नमदाद दास्यतीत्यादि । अग्नीनिति । श्राहवनीयादीन् । भविष्यति मर्यादा। अक्रियाप्रबन्धार्थमसामीप्याथ चेदं वचनम् । नानद्यतनवदित्यनुवर्तते इत्याह अनद्यतनवन्नेति । लडन नेत्यर्थः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता, तत्र विशेषं वक्ष्यति तस्य यदवरमिति । पाटलिपुत्रावधिकमार्गस्य यदवरं कौशाम्न्याः सकाशादित्यर्थः । कौशाम्ब्याः पूर्वमिति यावत् । भविष्यति किम् , योऽध्वा अतिक्रान्त आपाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तूनपिबाम । मर्यादावचने इति किम् , योऽध्व गन्तव्यो निरवधिकस्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । अवरस्मिन्निति किम् , योऽध्वा गन्तव्य आपाटलिपुत्रात्तस्य यत्परं कौशा Page #639 -------------------------------------------------------------------------- ________________ सिद्धान्तकौमुदी। [ लकारार्थत्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः । २७६५ कालविभागे चानहोरात्राणाम् । (३-३-१३७ ) पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसम्बन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर श्रागामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम्-योऽयं मास आगामी तस्य योऽवरः पञ्चदशराबस्तत्राध्येतामहे । २७६६ परस्मिन् योऽयं गन्तव्योऽध्वा तस्य श्रध्वनो मध्यवर्तिन्याः कौशाम्ब्या यदवरं पूर्वप्रदेशः तत्र सक्तून् श्वःप्रमृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते । अवरमित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यनद्यतने लुड् न, किंतु लुडेवेति भावः । कालविभागे। पूर्वसूत्रमिति । भविष्यति मर्यादावचनेऽवरस्मिन्' इति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यत आह अहो. रात्रेति। तथा च अहोरात्रसंबन्धिनि प्रविभागे 'भविष्यति मर्यादावचने' इत्युक्तविधिन भवतीत्यर्थः । ननु 'भविष्यति मर्यादावचनेऽवरस्मिन् कालविभागे चानहो. रात्राणाम्' इत्येकमेव सूत्रं कुतो नेत्यत आह योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर अागामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति । नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति । अत्र न लुट् , किंतु लुडेवेति भावः। पञ्चदशरात्र इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः । 'अच्प्रत्यन्ववपूर्वात्' इत्यत्र अजिति योगविभागादच्समासान्तः। यद्वा पञ्चदशानां म्ब्यास्तत्र सक्तून्पातास्मः । कालविभागे च । कालविभागः कालविशेषः । अनहोरात्राणामिति संबन्धषष्ठी। पूर्वसूत्रमिति । तदयमर्थः-मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागः अहोरात्रसंबन्धी न चेदित्यर्थः । इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके । केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः। उत्तरार्थ इति । 'परस्मिन्विभाषा' इति सूत्रे कालमर्यादाया एवानुवृत्तियथा स्यात् । भविष्यतीति किम् , यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम । मर्यादायामिति किम् , यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः । पञ्चदशरात्र इति । नन्वत्र ‘संख्यापूर्व रात्रम्-' इति क्ली वत्वेन भाव्यम् । न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्याश्रयणात्पुल्लिङ्गः सिद्ध इति वाच्यम् , 'अहःसर्वैकदेश-' इत्यच्प्रत्ययस्याभावप्रसङ्गादिति चेत् । सत्यम् । अत एव हि भाष्यप्रयोगाक्लीबत्वं नेत्याहुः । परस्मिन् । 'भविष्यत्यनद्यतनवन्न' इति विक १ 'मास' इति कचित् पाठः । Page #640 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३७ विभाषा । (३-३-१३८) अवरसिन्वर्ज पूर्वसूत्रद्वयमनुवर्तते । अप्राप्त. विभाषेयम् । योऽयं संवत्सर श्रागामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे, अध्येतास्महे । 'लिनिमित्त लुङ् क्रियातिपत्तौ' (सू २२२६)। भविष्यती. त्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् । २७६७ भूते च । (३-३-१४०) पूर्वसूत्रं सम्पूर्ण मनुवर्तते । २७६८ वोताप्योः । (३-३-१४१) वा श्रा उताप्योः इति चेदः । 'उताप्यो:-' (२००१) इत्यतः प्राग्भूते लिनिमित्ते लुङ्वेत्यधिक्रियते । पूर्वसूत्रं तु 'उताप्योः' इत्यादी प्रवर्तते इति विवेकः । २७६६ गर्दायां लडपिजात्वोः । (३-३-१४२) आभ्यां योगे लट् स्यात् कालत्रये गायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि, रात्रीणां समाहारः पञ्चदशरात्रः। 'अहःसर्वेकदेश-' इत्यसमासान्तः । 'संख्यापूर्व रात्रं क्लीबम्' इति तु 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति वचनान्न भवति । परस्मिन्विभाषा । अनुवर्तते इति । तथा च भविष्यति काले मर्यादोक्तो परस्मिन् विभागे अनद्यतनवद्वेति फलितम्। 'लिनिमित्ते लुङ् क्रियातिपत्तौ' इति व्याख्यातं भूधातुनिरूपणे । भते च । अधिकारोऽयम् । अनुवर्तते इति । तथा च लिनिमित्ते लुङ क्रियातिपत्तौ भुत इत्यधिक्रियते इति फलितमिति भावः। वोताप्योः। अयमप्यधिकारः। वा आ उताप्येरिति छेदः। भूते इति लिनिमित्ते लुङिति चानुवर्तते, तदाह उताप्योरित्यतः प्रागिति । उताप्योः समर्थयोरित्यतः प्रागित्यर्थः । नन्वनेन 'उताप्योः-.' इत्यतः प्राग् भूते लिग्निमित्ते लुवेत्यधिकाराकान्तत्वाद् भूते चेति पूर्वमधिकारसूत्रं निर्विषयमित्यत अाह पूर्वसूत्रं त्विति । 'उताप्योः समर्थयोलिङ' इत्यारभ्य 'इच्छार्थेभ्यो विभाषा' इत्यतः प्राग् ‘भूते च' इति पूर्वमधिकारसूत्र प्रवर्तत इत्यर्थः। इमावधिकारौ यत्र लिङिवधिस्तत्रैव प्रवतेते, न तु लडादिविधौ, लिङ्निमित्ताभावात् । गर्हायाम् । अपि जातु अनयोर्द्वन्द्वः । अत्र 'वोताप्यो:-' इति भूते लिनिमित्ते लुङ् वा इत्यधिकारो न संबध्यते । ल्पेन निषिध्यते । वय॑मिति । णिजन्ताद् 'अचो यत्' इति कर्मणि यत् । वर्जमिति पाठे तु 'द्वितीयायां च' इति णमुल्। अनहोरात्राणामित्येव । योऽयं वत्सर श्रागामी तस्य यत्परं पञ्चदशरात्रात्तत्र पयः पातास्म इत्यादि । लिनिमित्त इति । अतिपत्तिनिष्पत्तिः। भूते च । लिङिनमित्ते लुङ् स्याद् भूते भविष्यति च क्रियातिपत्तौ। अद्यतनानद्यतनसाधारणं भूतसामान्यमिह ज्ञेयम् । अस्योदाहर. णानि 'उताप्योः समर्थयोलिङ्' इत्यारभ्य 'समानकर्तृकेषु तुमुन्' इति विहाय सप्तसूत्र्यां बोध्यानि । ततः प्राचीनेषु 'वोताप्योः' इत्यनेन विकल्पोक्तेः । लु वेति । Page #641 -------------------------------------------------------------------------- ________________ ६३८] सिद्धान्तकौमुदी। [लकारार्थजातु गणिकामाधरसे, गर्हितमेतत् । २८०० विभाषा कथमि लिङ् च । (३-३-१४३) गायामित्येव । कालत्रये लिङ्, चालट् । कथं वर्म त्यजेः त्यजसि वा । पक्ष कालत्रये नकाराः । अत्र भविष्यति नित्यं लुङ्, भूते वा। कथं नाम तत्रभवान्धर्ममस्यचयत् । २८०१ किंवृत्ते लिङ्लुटौ । (३-३-१४४) लड्विधानेन तद्विषये लिङ्निमित्ताभावात् । कालत्रये इति । वर्तमाने भूते भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामा ये लडिति भावः । परत्वादिति । अनवकाशत्वाचेत्यपि द्रष्टव्यम् । अपि जायामित्यत्र जातु गणिकामित्यत्र च अपिजातुशब्दौ निन्दाद्योतको, तदाह गर्हितमेतदिति । विभाषा कथमि लिङ् च । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः । कालत्रये लिडिति शेषपूरणम् । भविष्यतीति निवृत्तमिति भावः । चालइिति । समुचीयते इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्दायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्म त्यजेरिति । त्यक्तवान त्यक्ष्यसि त्यजसि वेत्यर्थः। गर्हितमेतदिति कयंशब्दाद्गम्यते। लटि उदाहरति त्यजसि वेति । उकोऽर्थः। पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिड्लङ्लुङ्लड्लुड्लट इत्यर्थः । अत्रेति । अत्र उक्तविषये भविष्यति काले कियाया अनिष्पत्तौ गम्यमानायां 'लिनिमित्ते लुङ् क्रियानिपत्तौ' इति नित्यमेव लुङ्, कथमो गर्हायाश्च लिनिमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति । 'वोताप्योः-' इति भूते लिङ्निमित्ते लुङ्वेति अधिकृतत्वादुक्वविषये भूतकाले लुङ् वेत्यर्थः । भविष्यति नित्यं लुडित्यगोदाहरति कथं नामेति । तत्रभवानिति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्ममत्यक्ष्यत् , तत्त्यागस्य गर्हितत्वादिति भावः । किवृत्ते लिङ्लिनिमित्ते भुत एवायं विकल्पः, भविष्यति तु नित्यमेव लुङ् । गोयाम् । अत्र 'वोताप्योः' इति न संबध्यते । वर्तमाने लडुक्तः कालत्रये तु न प्राप्नोतीति विधिर. यम् । कालत्रय इति । कालविशेषानुपादानादिति भावः । परत्वादिति । निरवकाशत्वादित्यपि बोध्यम् । अपि जायामिति । त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपि त्यजसीत्यादि लडेव प्रयुज्यत इति भावः । एवं यो जायां तत्याज अत्यजत् अत्याक्षीत् त्यक्ता त्यक्ष्यतीत्यादिविषयेऽपि यो जायामपि त्यजति जातु गाणकामाधत्ते इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः । लिङ्निमित्ताभावादिह कियातिपत्तौ लुङ् न भवति । कालत्रये लकारा इति । परोक्षानद्यतनभूते लिट् कथं धर्म तत्यक्थ । भूतानद्यतने लङ् कथं धर्ममत्यजः । भूतसामान्ये लुङ् अत्याक्षीः । Page #642 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३६ गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् , निन्दिष्यति वा । लुङ्.प्राग्वत् । २८०२ अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५) गर्हायामिति निवृत्तम् । अनवक्तृप्तिरसंभावना । अमर्षोऽक्षमा। न सम्भावयामि न मर्षये वा भवान्हरिं निन्देत् , निन्दिष्यति वा । कः कतरः कतमो वा हरिं निन्देत् , निन्दिष्यति वा । लुङ् प्राग्वत् । २८०३ किंकिलास्त्यर्थेषु लुट् । (३-३-१४६) अनवक्लुप्त्यमर्षयोरित्येतद् 'गौंयां च' (सू २८०६) इति यावदनुवर्तते । किंकिल्लेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्था अस्तिभवतिविद्यतयः । लिकोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल लूटौ। नानुवर्तते इति । व्याख्यानादिति भावः। विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्दायां लिब्लुटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लुङ् प्राग्वदिति । भविष्यति नित्यं लुङ्, भुते वेति प्रागुक्तमिहाप्यनुसंधेयमित्यर्थः । लिनिमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः । अनवक्लुप्त्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः। अनवक्लृप्त्यमर्षयोः लिङ्लुटोश्च यथासंख्यं नेष्यते, अल्पान्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् इरिं निन्देदिति यत् तत् न संभावयानि न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति कः कतर इति । लुङ् प्राग्वदिति । भविष्यति नित्यं लब् भूते वेत्युक्तमिहाप्यनुसंधयमित्यर्थः। किंकिल । किंकिलेति समुदायस्य अस्त्यर्थानां च द्वन्द्वः । यावदिति । 'गर्दायां च' इत्यतः प्रागित्यर्थः। किंकिलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लुप्त्यमर्षयोर्लट् स्यादित्यर्थः । पूर्वसूत्रेण लुङ्लुटोः प्राप्तौ लुडेवेत्यर्थमिदम् , तदाह लिङोऽपवाद इति । न श्रद्दधे भविष्यत्यनद्यतने लुट् त्यक्तासि । भविष्यत्सामान्ये लुट् कथं धर्म त्यक्ष्यसीत्यादि । अत्रेति । क्रियातिपत्ताविति ज्ञेयम् । किंवृत्त । लिङ्लुटौ कालत्रय स्तः । नानुवर्तत इति । एवं चास्मिन्विषये निन्दति निन्दिष्यत्यनिन्ददिति कालत्रये लकाराः पक्षे न भवन्तीति भावः । प्राग्वदिति । कियातिपत्तौ भविष्यति नित्यं लुङ् । भूते वेत्यर्थः। अनवक्लुप्त्यमर्षयोः । लिङ्लुटावनुवर्तेते तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ । किंवृत्तस्यानधिकारादेवाविशेषादुभयोर्भविष्यतीत्यकिवृत्तेऽपीति न कर्तव्यम् । पूर्वनिपातार्हस्याल्पाचः परनिपातो यथासंख्यनिवृत्त्यर्थः । लुङ् प्राग्वदिति । भूते का भविष्यति नित्यमित्यर्थः । नाहं भावयामि चैत्रो हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । किंकिलास्त्यर्थेषु । लिङ्लुटोः प्राप्तयोरिह लुड्महणा Page #643 -------------------------------------------------------------------------- ________________ ६४० ] सिद्धान्तकौमुदी। [लकारार्थत्वं शूदान्न भोयसे । अस्ति भवति विद्यते वा शूदीं गमिष्यसि । अत्र लुङ् न । २८०४ जातुयदोलिङ् । ( ३-३-१४७ ) लुटोऽपवादः । 'यदायद्योरुप. संख्यानम्' ( वा २२७५) । जातु यद्यदा यदि वा त्वादृशो हरि निन्देन्नावकल्पयामि न मर्षयामि । लुङ् प्राग्वत् । २८०५ यच्चयत्रयोः । (३-३-१४८) यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि । २८०६ गत्यां च । इति । न संभावयामीत्यर्थः। त्वं शूदान्नं भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये वा किंकिलेत्यन्वयः । किंकिलेति क्रोधं द्योतयति । अस्तीति । शूदस्य स्त्री शूदी। तां गमिष्यसीत्यस्ति भवति विद्यते देत्यन्वयः । अत्र लङ् नेति । भविष्यति नित्यं लुङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिको विध्यभावेन लिनिमित्तविरहात् । जातुयदोलिङ् । जातु यद् अनयोः प्रयोगे अनवक्लुप्त्यमर्षयोलिङ् स्यादित्यर्थः। यदिति विभक्तिप्रतिरूपकमव्ययम् । अनववलुप्त्यमर्षयोरकिंवृत्तेऽपीति लिङ्लुटौ प्राप्तौ लिवेत्यर्थमिदम् , तदाह लटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसंख्यानमित्यर्थः। जात्वादिशब्दा उदाहरणे अनवक्लुप्त्यमर्षद्योतकाः । त्वादृशो हरि निन्देदित्येतद् नावकल्पयामि न मर्पयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभावयामीत्यर्थः । लुङ् प्राग्वदिति । भविष्यति नित्यं लुङ् भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्य अनवक्लुप्त्यमर्षयोश्च लिनिमित्तत्वादिति भावः । यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोनिङ स्यादित्यर्थः । लुटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लुप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतद् न १द्दधे न मर्षयामि ल्लिङ् निवर्तत इत्याशयेनाह लिङोऽपवाद इति । अस्ति भवतीति । त्वत्कतृकं शूद्रागमनमस्तीत्यादिरर्थः । लुङ नेति । लिङो निवृत्तत्वेन तन्निमित्तत्वाभावात् । जातुयदोर्लिङ् । अनवक्लुप्त्यमर्षयोरिति वर्तते । तथा च ' नवक्तृप्यमर्षयोः' इति लिङ्लुटोः प्राप्तयोर्वचनमिदं लुटो बाधनार्थम् , तदाह लुटोऽपवाद इति । अयं कालत्रये । लुङ् प्राग्वदिति । क्रियातिपत्तौ भूते वा भविष्यति नित्यमित्यर्थः । जातु भवान् हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । अगर्थिमिदम् । गर्हायां तु जातुयोगे लडुक्तः । यच्चयत्रयोः। 'अनवक्तृप्त्यमर्षयोः' इति वर्तते । यथासंख्यमिह नेष्यते । अयमपि लिङ्लुटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवानुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लुङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्यो न श्रद्दधे न मर्षयामीत्यादि । गर्दायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः । Page #644 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४१ ( ३-३-१४६ ) अनवक्ष्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां निदेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजये: अन्याय्यं तत् । २८०७ चित्रीकरणे च । ( ३-३-१५० ) यच्च यत्र वा स्वं शूद्रं याजयेः आश्चर्यमेतत् । २८०८ शेषे लृडयदौ । ( ३-३-१५१ ) यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् । प्राश्चर्यमन्धो नाम कृष्णं द्रच्यति । भयदौ किम् - भाश्चर्य यदि मूकोऽधीयीत । २८०६ उताप्योः समर्थयोर्लिङ् । ( ३-३-१५२ ) वाढमित्यर्थे ऽनयोस्तुल्यार्थता । उत अपि वा हन्यादवं हरिः । समर्थयोः किम्-उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति विनिमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो वेत्यन्वयः । अत्रापि भविष्यति नित्यं लृङ् भूते वेत्युक्तमनुसंधयम्, लिङ्निमित्तस्य सत्त्वात् । गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः । ' यच्चयत्रयोः ' इति लिङिति चानुवर्तते, तदाह यश्चयत्रयोर्योगे इति । लिङेवेति । न तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति च गद्योतकम् । त्वं शूदं याजयेरिति यत तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् । चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिडेव स्यात्, न तु लकारान्तरमित्यर्थः । उदाहरणे यश्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत् तदाश्चर्यमित्यन्वयः । शेषे लृडयदौ । यच्चयत्राभ्यामन्यः शेषः, तदाह यच्चयत्राभ्यामन्यस्मिन्निति । यदिभिन्ने इति शेषः । लृट् स्यादिति । न तु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं ददयतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्यश्चर्थद्योतकम् । उताप्योः । समौ । ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकयोरित्यर्थः । कममादायानयोरेकार्थकत्वमित्यत आह बाढमिति । तथा च बाढार्थकयोः उत पे इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः । लिङेव स्यादिति । गर्हायां 'विभाषा कथमि-' इति लट् प्राप्तस्तत्रैव 'किंवृते-' इति लृट् प्राप्तस्तयोरपवादो यच्चयत्रयोर्योगे विहितोऽयं लिङिति भावः । लृड् प्राग्वत् । यच्च यत्र वा त्वं शूदनयाजयिष्यस्तदन्याय्यमित्यादि । चित्रीकरणे च । श्रयमपि कालत्रये लृङ् प्राग्वत् । यच्च यत्र वा त्वं शूक्ष्मयाजयिष्य श्राश्वर्यमेतत् । शेषे । सर्वलकारापवादः । सोऽधीयीतेति । यदाययोरुपसंख्यानाद् 'जातुयदो:-' इति लिङ् । लिङ्निमित्ताभावादिह लृड् न । उताप्योः । धातोर्लिङ् स्यात्कालत्रये । भूतेऽपि नित्य इति । वाग्रहणस्य निवृत्तत्वाद् भविष्यतीव भूतेऽपि नित्यं लृङ् । Page #645 -------------------------------------------------------------------------- ________________ ६४२] सिद्धान्तकौमुदी। [लकारार्थपर। २८१० कामप्रवेदनेऽकचिति । (३-३-१५३) स्वाभिप्रायाविष्करखे गम्यमाने लिङ्ग स्थापन कश्चिति । कामो मे मुजीव भवान् । अकञ्चिति इति किम्-कञ्चिजीवति । २८११ सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे । (३-३-१५४ ) मनमर्थोऽत्र प्रौतिः । सम्भावनमित्वसमिति च प्रथमया सतम्या च विपरिणम्यते । सम्भावनेऽये लिए स्यात्, सच्चेसम्भावनमवमिति उत अपि वेति । उत हन्यादषं हरिः, अपि हन्यादपं हरिरित्यन्वयः । उतापी बाढमित्यर्थको । गम्यते इति । उत दण्डः पतिष्यतीत्यत्र उतशब्देन प्रश्नो गम्यते । अपिधास्यति द्वारमित्वत्र अपिना धाधातोः प्रच्छादनार्थकत्वं मम्यत इत्यर्थः । इतः प्रभृतीति । 'बोताप्योः' इति मर्यादायामाइ । 'उताप्योः' इत्यतः प्राग् भूत लिनिमित्ते लुङ् वेत्यधिक्रियते । 'उताप्योः-' इत्यादिसूत्रेषु भूते 'लिनिमित्ते लर क्रियातिपतौ' इत्येवाधिक्रियते इत्युक्तम् । एवं व 'उताप्यो:-' इति सूत्रप्रमृति - लिनिमित्त क्रियाविपत्ती भूते लुब्लेिवाधिकियते, न तु वाग्रहणम् । अतो नित्यमेवात्र विषये कियातिपत्तौ भूते भविष्यति च लुम्त्यिर्थः । कामवेदनेतकञ्चिति । प्रकश्चितीति च्छेदः, दाह न तु कञ्चितीति । सर्वलकार रापवादः । अभिप्राय इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः, इच्छेत्यर्थः । अत्र लिनिमित्तस्य सत्त्वात् कियातिपत्ती भूतेऽपि नित्यं लिए । प्रश्न एवायं कामप्रवे. दनद्योतक इति प्राप्तिः । अत्र कविच्छन्दस्य इच्छार्थकस्वाभावादिच्छाष्विति वक्ष्यमाणं नात्र प्रवर्तते । संभावने । मलमर्थोऽत्र प्रीतिरिति । पर्याप्तिरित्यर्थः । विपरिणम्यते इति । संभावने इति यत् सप्तम्वन्तं तद् भावत्वं प्रथमया संभावनमिति च विपरिणम्यते। बत्तु भलम् इति प्रथमान्तं तद् भावर्त्य सप्तम्या अलमि इति च विपरिणम्यत इत्यर्थः। छान्दसं विभक्तिव्यत्ययमाश्रित्येति शेषः। तथाच संभावने इति सप्तम्यन्तं संभावनमिति प्रथमान्तं च लभ्यते । तथा अलम् इति प्रपमान्तम् अलमि इति सप्तम्यन्तं च लभ्यते । तत्र संभावने इति सप्तम्यन्त. मनिर्देशपरम् , तदाह संभावनेऽथै लिङ स्यादिति । उत्कटान्यतरकोटिक मताहनिष्यहस्युं राजा । नाहन न हनिष्यतीति गम्यते । कामप्रवेदने । लिङ स्यादिति। कालत्रये सर्वलकारापवादः। कविजीवतीति । कामो मे इत्यनुषानीयम् । 'वर्तमानसामीप्ये-' इति लट् । समावनेऽल। प्रीतिरिति । पर्याप्तिरि. पर्यः । प्रथमया सतम्या वेति । संभावने इति ससम्बन्तं प्रथमया विपरिणम्यते । मलमिति प्रथमान्तं सप्तम्बेति संबन्धः । समावनेय इति । ननु प्रकमया विपरिणमितत्वात्कषमत्र सतम्बर्षलाम इति चेत् । अत्राहु:-संभावनेऽलमि Page #646 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा तत्त्वबोधिनीसहिता । [ ६४३ सिद्धाप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम्श्रलं कृष्णो हस्तिनं हनिष्यति । २८१२ विभाषा धातौ सम्भावनवचने 5यदि । ( ३-३-५५) पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात्, न तु यच्छन्दे । पूर्वेण नित्यं प्राप्ते वचनम् । सम्भावयामि भुञ्जीत भोषयते वा भवान् । यदि किम्-सम्भावयामि यद् भुञ्जीथास्वम् । २८१३ हेतुहेतुमतोर्लिङ् । ( ३-३ - १५६ ) वा स्यात् । कृष्णं नमेच्चेत्सुखं , ज्ञानं संभावनमित्युच्यते । संभावनमिति प्रथमान्तं तु अलमिति प्रथमान्तेन विशेध्यते । इतिहतौ तदाह तच्चेदिति । तत्संभावनम् अलं पर्याप्तिहेतुकं चेदित्यन्वयः । विधातानार्थकाद् 'मतिबुद्धि-' इति वर्तमाने कर्मणि के सिद्धशब्दः । सिद्धे गम्यमानेऽप्पलमर्थे प्रयोगो यस्य स सिद्धाप्रयोगः, तस्मिन्निति विग्रहः । श्रलमि इति सप्तम्यन्तमत्र वेशेष्यसमर्पक संबध्यते । अलंशब्दप्रयोगं विनापि तदर्थे गम्यमाने इति यावत् ताद सिद्धाप्रयोगे सतीति । श्रलमिति शेषः । अपि गिरिमिति । बलवन्तं पुरुषमधिकृत्य अत्युक्तिरियम् । प्रायेण शिरसा गिरिं भेत्तुमयं समर्थ इत्यर्थः । गिरिभेदसंभावनस्य सामर्थ्यहेतुकत्व द्योतकः श्रपिशब्दः । अत्र लिड्निमित्तसत्त्वात् क्रितिपत्तौ भूते लृङ् । 'अलमिति संभावने सिद्धाप्रयोगश्चेत्' इति सुवचम् | विभाषा धातौ । श्रयदीति छेदः, तदाह न तु यदिति । लिङभावे लृट्, 'शेषे लड दो' इत्यतस्तदनुवृत्तेः । संभावयामीति । प्रायेण भोक्तुं समर्थ इत्यर्थः । हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृति मत्वाह वा स्यादिति । त्यावर्त्य द्वितीयस्यैव विपरिणामात्सर्वेष्ट सिद्धिरिति । संभावनं क्रियासु योग्यताध्यव - सायः । अलमितीति । तच्च संभावनं समर्थ इति चेद् भवति तदा लिङ् स्यादित्यर्थः । सिद्धेति । सिद्धः श्रप्रयोगो यस्य तस्मिन्नलमि सति । यत्रालंशब्दो न प्रयुज्यते तदर्थस्तु गम्यते तत्रेति फलितोऽर्थः । मनोरमायां तु 'अलमिति संभावने सिद्धाप्रयोगवत्' इति सूत्रयितुमुचितमित्युक्तम् । तत्र सिद्धस्याप्रयोग इति विग्रहः । कस्याप्रयोग इत्याकाङ्क्षायामर्थादलंशब्दस्येति बोध्यम् । अपि गिरिमिति । संभावनाद्योतको ऽपिशब्दो गिरिविदारणे पर्याप्त इति संभवनात्र गम्यते । कालसामान्येऽयं लिङ् । लृङ् प्राग्वः । श्रपि गिरिं शिरसाऽभेत्स्यत् । श्रलमिति चेत् किम् प्रायेण गमिष्यति । विभाषा धातौ । संभावनमुच्यते येन तत्संभावनवचनं तस्मिन्धातौ । संभावनार्थकधातावित्यर्थः । भुञ्जीथास्त्वमिति । अत्र पूर्वेण नित्यो लिङ् । घातौ किम्, संभावनवचने स्वरूपग्रहणं माभूत् । कृते तु संभावनवचने तद्वाचकधातोर प्रयोगादिह विभाषा न भवति । भुञ्जीत भवान् । पूर्वेणात्र नित्यो लिङ् । हेतुहेतु । 1 Page #647 -------------------------------------------------------------------------- ________________ ६४४ ] सिद्धान्तकौमुदी। [लकारार्थमावात् । कृणं नस्यति चेत् सुखं यास्यति । 'भविन्यस्येवेन्यते' (वा २२७५) नेह-हन्तीति पनायते । २८१४ इच्छार्थेषु लिङ्लोटी। (३-३-१५७) इच्छामि भुजीत भुक्का बा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् । 'कामप्रवेदने इति वाम्यम्' (वा २२७६) नेह-इच्छन्करोति । पचे लृट् । हेतुभूते फलभूते वाऽर्थे वर्तमानद्धातोर्लिङ वा स्यादिति यावत् । भविष्यत्येवेति । लिक्त्यिनुवर्तमाने पुनर्लिग्रहणादिति भावः । हन्तीतीति । इतिहेतो वर्तमानकालिकहननादतोरित्यर्थः । अत्र लिग्निमित्तसत्त्वाद् नविष्यति तु क्रियातिपत्तौ भूते च लुङ् । इच्छार्थेषु लिङ्लोटौ । इच्छार्थकधारषु प्रयुज्यमानेषु लिङ्लोटौ स्तः । सर्वलकारापवादः । असमानकर्तृकविषयमिदम् । समानकर्तृकेषु तु 'लिङ् च' इति वक्ष्यते । इच्छामीति । भुञ्जीत भवानिति इच्छामास्यन्वयः । कामप्रवे. दने इति। परं प्रति स्वाभिप्रायाविष्करणे 'इच्छार्थेषु लिब्लिौ ' इति विधिरित्यर्थः । इच्छन् करोतीति। परं प्रति स्वाभिप्रायाविष्करणाभावान लेङ्लोटाविति भावः । विभाषेल्यस्यानुवर्तनादाह वा स्यादिति । नमश्चदिति । कृष्णनतिः सुखप्राप्ती हेतुः। भविष्यत्येवेति । लिडित्यनुवर्तमाने पुनर्लिमहणं कालविशेषप्रतिपत्त्यर्थ. मिति भावः । हन्तीत्यादि । ननु ‘लक्षणहेत्वोः क्रियायाः' इति हन्तेः शतप्रत्ययः स्याद् हननस्य पलायने हेतुत्वात् । मैवम् ! 'देवत्रातो गत्तो प्राह इति योगे च सद्विधिः। मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः' इति 'शाच्छोरन्यतरस्याम्' इति सूत्रे भाष्ये व्यवस्थापितत्वात् । व्याख्यातं च कैयटेन तव सूत्रे देवत्रात इति संज्ञा । तत्र 'नुदविदोन्दत्राघ्राहीभ्योऽन्यतरस्याम्' इति न णत्वं भवति देवत्रागा इति । किं तु देवत्रात इत्येव । 'यो यडि 'अचि विभाषा' इति प्र ण्यने नित्यं लत्वम् । गलः । विषवाचके गर इत्यत्र न भवति । 'विभाषा प्रहः' ति णप्रत्ययो जलचरे भवति, प्राहः ज्योतिषि न, ग्रहः । 'लक्षणहेत्वोः-' इति सूत्रे 'नन्वोर्विभाषा' इत्यतो विभाषेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादितिशब्दयोगे सहिधिः शतृशानची न भवतः । हन्तीति पलायते। वातायने गवाक्षः। अन्यत्र त्वङ् न भवति. गोक्षः। संशितव्रत इति बहुव्रीहिः । अत्र 'शाच्छोरन्यतरस्याम्' इति संशात इतीत्वविकल्पो न भवति। अन्यत्र तु शातः, शितः । ते पूर्वोक्तनत्वादिविषयो मिथः परस्परम् एकविषये न विकल्प्यन्ते, तत्तद्विधायकसूत्रे व्यवस्थितविभाष श्रयणादिति भावः । क्रियातिपत्तौ तु भूते भविष्यति च नित्यं लुङ् । यद्यवर्षिरत् सस्यमुदपत्स्यत । इच्छार्थेषु लिक्लोटौ । एषूपपदेषु धातोरेतौ स्तः । सर्वलकाराणामपवादः । 'लिङ च' इत्यनेन समानकर्तृकेषु लिये विधानादिह लिब्लोटावसमा नकर्तृकेषु भवत इति बोध्यम् । इच्छन् करोतीति। अत्रानभिधानात् 'समान कर्तृकेषु-' इति तुमुन Page #648 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४५ २८१५ लिङ् व । ( ३-३ - १५६ ) समानकर्तृकेषु इच्छार्येषु लिङ् । भुञ्जीयेतीच्छति । २८१६ इच्छार्थेभ्यो विभाषा वर्तमाने । ( ३-३-१६८ ) लिङ् स्यात्पचेलं । इच्छेत् । इच्छति । कामयेत । कामयते । 'विधिनिमन्त्रण - ' ( सू २२०८ ) इति लिङ् । विधौ यजेत । निमन्त्रणे इह भुञ्जीत भवान् । श्रामन्त्रणे इहासीत । अधीष्टे पुत्रमध्यापयेद्भवान् । संप्रने किं भो वेदमधीयीय उत तर्कम् । प्रार्थने भो भोजनं लभेय । एवं लोट् । २८१७ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । ( ३-३-१६३ ) लोट् च । प्रैषो विधिः । 'कामप्रवेदनेऽचिति' इति सूत्रं तु प्रकरणादिना यत्र कामप्रवेदनम्, नत्विच्छार्थकमुपपद मस्ति तद्विषयमिति बोध्यम् । इत उत्तरसूत्रं 'समानकर्तृकेषु तुमुन्' इति तु कृदधिकारे व्याख्यास्यते । लिङ् च । समानकर्तृकेष्विति इच्छार्थेष्विति चानुवर्तते, तदाह समानेत्यादि । भुजीयेतीच्छतीति । अत्र भोक्तुरेव इषिकर्तृत्वात्समानकर्तृकत्वम् । समानकर्तृकेषु इच्छार्थेष्विति लोटो निवृत्त्यर्थमिदं सूत्रम् । क्रियातिपतौ तु भविष्यति नि लृङ् भूते चेत्यधिकारः संपूर्णः । इच्छार्थेभ्यो । लिङित्येवानुवर्तते । समानकर्तृकेष्विति तु निवृत्तम् । तत् सूचयन्नुदाहरति इच्छेत्, इच्छतीति । 'विधिनिमन्त्रण -' इति भूधातौ व्याख्यातमपि सूत्रक्रमप्राप्तत्वात् स्मारितम् । एवं लोडिति । लोट् चेति विध्यादिषु विहितो लोडप्येवमुदाहर्तव्य इत्यर्थः । प्रैषातिसर्ग । लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाण लोट् च प्रैवादिषु भवन्तीत्यर्थः । प्रेषे अतिसर्गे च कृत्यप्रत्ययमु 1 न । ननु ‘कामप्रवेद नेऽकश्विति' इत्यनेनैव लिङः सिद्धत्वादिह लिङ्प्रहां मास्तु लोडेव विधीयतामिति चेन्न । लोटा लिङो बाधा माभूदिति लिङ्ग्रहणस्यात्रावश्यकत्वात् । न चैवम् 'इच्छार्थेषु लोट् च' इत्येव सूत्र्यतामिति वाच्यम्, चकारेण लिङोऽनुकर्षे तत्संबद्धस्य विभाषाग्रहणस्यानुकर्षणप्रसक्त्या लकारान्तरमपि स्यादिति । न चैवमपि कामप्रवेदन इत्युपसंख्यानादनेनैव सिद्धे 'कामप्रवेदनेऽकञ्चिति' इति सूत्रं मास्त्विति वाच्यम्, यत्रार्थ प्रकरणादिना कामप्रवेदनं गम्यते इच्छार्थकमुपपदं नास्ति तदर्थ तदारम्भात् । लिङ् च । 'समानकर्तृकेषु तुमुन्' इत्यनेन 'इच्छार्थेषु लिङ्लोटी' इति विहितयोर्लिब्लोटोबधे प्राप्ते लिङः प्रतिप्रसवार्थ सूत्रम् । न चात्र वासरूपविधिना लिब्लोटोर्नित्यं बाधा नेति शङ्कयम्, ल्युट्तु मुनखलर्थेषु तदभावात् । श्रथापि वासरूपविधिः स्यात् । एवमपि लिन यथा स्याल्लोड् माभूदित्येवमर्थं तदारब्धव्यमेव । क्रियातिपत्तौ लृङ् प्राग्वत् । इच्छार्थेभ्यः । इच्छायेंभ्यः किम्, पचति गच्छति । प्रैषातिसर्ग । प्रेषो विधिरिति । विधिप्रहणे कर्तव्ये प्रेषग्रहणं शिष्यबुद्धिवेश 1 Page #649 -------------------------------------------------------------------------- ________________ ६४६] सिद्धान्तकौमुदी। [लकारार्थअतिसर्गः कामचारानुज्ञा । भवता यष्टव्यम् । भवान्यजताम् । चकारेण लोटोsनुकर्षणं प्राप्तकालार्थम् । २८१८ लिङ् चोर्ध्वमौहर्तिके । (३-३-१६४) प्रैषादयोऽनुवर्तन्ते। मुहूर्तादूर्व यजेत यजताम् यष्टव्यम् । २८१६ स्मे लोट् । ( ३-३-१६५) पूर्वसूत्रस्य विषये । लिङः कृत्यानां पापवादः । ऊद मुहूर्ताचजता स्म। २८२० अधीष्टे च । (३-३-१६६) स्मे र पपदेऽधीष्टे बोट स्यात् । त्वं स्माभ्यापय । २८२१ लिङ् यदि । (३-३-१६८.) यच्छन्दे दाहरति भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोट मुदाहरति भवान् यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्यर्थम् , षस्य विधिरूयतया अतिसर्गस्य आमन्त्रणरूपतया च 'लोट च' इत्यनेनैव सिद्ध त्यत यह चकारेऐति । प्राप्तकाले यथा, गुरुणा भोकव्यम् । गुरुभुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः । प्राप्तकाले च कृत्याश्च, इत्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अत: प्रेषादिग्रहणम् । लिङ् चोर्ध्वमौहर्तिके । 'लोडर्थलक्षणे च' इत्युत्तरमेवजातीयकमेव सूत्रं लिङ्लड्लुड्लुड्विधायक प्राक् पठितम् । तत्र ऊर्ध्वमौहूर्तिकाशब्दो व्याख्यातः । प्रैषादय इति । तथा च मुहूर्तादुपरितनकालके. धात्वर्थे निदामानाद्धातोः प्रैषातिसर्गप्राप्तकालेषु लिङ च स्याद् लोट् कृत्याश्चेत्यर्थः । क्रमेण लिलादीनुदाहरति मुहर्तार्श्व यजेत यजतां यष्टव्यमिति । अत्र प्राप्तकाले अप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिक्विधौ प्राप्तकालस्य प्रहणाभावात् । वातिसर्गयोस्तु विध्यादिसूत्रेणैव लिङ् सिध्यति । लिड एवात्र विधौ तु, तेन लोटः कृल्यानां च बाधः स्यात् । अतश्वकारेण तेषामपि विधिरिति ज्ञेयम् । स्मे लोट् । पूर्वसूत्रेति । तथा च मुहूर्तादुपरितनकाले प्रैषातिसर्गप्राप्तकालेषु लोडेव स्यात् , न तु लिङ् कृत्यावेत्यर्थः, तदाह लिङः कृत्यानां चापवाद इति । अधीष्टे च । लोट स्यादिति। अधीष्टे विहितस्य लिडोऽपवादः । अधीष्टं सत्कारपूर्वको व्यापार इत्युक्तम् । त्वं स्माध्यापयेति गुरुं प्रत्युक्तिः । 'स्मे लोडधीष्टे । इत्येकसूत्रत्वेन सिद्ध यार्थमित्याहुः । लोटोऽनुकर्षणमिति । 'लोट् च' इति योगस्येदमेव प्रयोजनम् , एकयोगत्वे तु लिगेऽप्यनुकर्षणं स्यात् । प्राप्तकालार्थमिति । प्रैषातिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः । लिङ्ग चोर्ध्व। प्राप्तकालविशेोऽप्राप्तस्य लिङो विधानार्थमिदं सूत्रम् । प्रेषातिसर्गयोस्तु पूर्वेण प्राप्त एव लिङ् । लोट् कृत्यानां कालविशेषेऽस्मिन् लिग बाधा माभूदिति चकारः । पूर्वसूत्रस्य विषय इति । प्रषादय ऊर्ध्वमौहर्तिके इति चानुवर्तत इति भावः । अधीष्टे च । लिगेऽपवादः। योगविमागस्तु ऊर्ध्वमौहर्तिकाननुवृत्यर्थः । लिङ् यदि । कालसमयवेलासु चेति Page #650 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४७ उपपदे का समयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद् भुञ्जीत भवान् । २८२२ अ कृत्यतृचश्च । ( ३-३-१६६ ) चालिङ् । त्वं कन्यां वहेः । २८२३ शकि लिङ च । ( ३-३-१७२ ) शक्तौ बिड् स्यात् । चारकृत्याः । भारं स्वं वंदे: । 'माङि लुङ्' ( सू २२१६ ) । मा कार्षीः । कथं मा भवतु, मा भविष्यतीति ? नायं माङ् किं तु माशब्दः । २८२४ धातुसंबन्धे प्रत्ययाः । ( ३-४- १) धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि योगविभागस्तु ऊर्ध्वमौहूर्तिक इत्यनुवृत्तिनिवृत्त्यर्थः । 'कालसमयवेलासु तुमुन्' इत्युत्तरसूत्रं तु कृदधिकारे व्याख्यास्यते । लिङ् यदि । कालसमयवेलास्वित्यनुवर्तते । सर्वलकारापवादः । तुमुपवादश्च । भुञ्जीत भवानिति यत् तस्य कालः समयो वेला बेत्यन्वयः । हे कृत्यत्वश्च । चाल्लिङिति । योग्ये कर्तरि गम्ये कृत्याः तृच् वि त्यर्थः । त्वं कन्यां वहेरिति । कन्याविवाहस्य योग्य इत्यर्थः । शकि लिङ् च । शक् इति भावे त्रिन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं बहेरिति । वोढुं शक्त इत्यर्थः । माडि लुङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मर्यते । ननु सर्वलकारापवादोऽयमित्युक्तम् । एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्कते कथमिति । परिहरति नायं माङिति । किंत्विति । डकारानुबन्धविनिर्मुक्तस्यापि श्रव्ययेषु पाठादिति भावः । न च माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वे 'माङि लुङ्' इति व्यर्थमिति वाच्यम्, सर्वकारविषये 'न साङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् । धातुसंबन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, उपपदष्विति वचनविपरिणामेन संबध्यते । तुमुनोऽपवादः । यद्भुञ्जीतेति । यत्कालः पचतीत्यत्र तु न प्रेषादीनामनुवृत्तेः । अहे । योग्ये कर्तरि गम्यमाने कृत्यतत्वो भवन्ति । त्वया कन्या वोढव्या । वहनीया । त्वं कन्यां वोढा । कन्यां वहेरिति । कन्योद्वहने योग्यस्त्वमित्यर्थः । नन्वर्हे किमर्थं कृत्यतृचो विधीयन्ते । यावता सामान्येन विहितत्वादनर्हेऽपि भविष्यन्तीति चेत् । अत्राहुः - अर्हतायां द्योत्यायामप्राप्तो लिङ् विधीयते, तेन तु लिङग बाधा माभूदिति कृत्यतृचोर्विधानम् । न च वासरूपविधिना समीहितसिद्धिः । स्त्र्यधिकारादूर्ध्व तदप्रवृत्तेरिति । धातुसंबन्धे । इह धात्वोर्विशेषणविशेष्यभावादिसंबन्धोऽनुपपन्नः, स्वार्थस्मारेणनोपक्षीणत्वात् । पदार्थ - संसर्गो वाक्यार्थः, कारक विशिष्टा क्रिया चेति स्वीकारात् शब्दानुगमादृते न शाब्दो - ऽस्ति प्रत्यय इत्यवष्टभ्य शाब्दबोधे शब्दोऽपि भाखते इत्यभ्युपगमेऽपि शब्दस्य स्वार्थं प्रत्येव प्रकारस्वं न तु शब्दान्तरं प्रति । तथा च धातुसंबन्धो वाक्येन न बुध्यते 1 Page #651 -------------------------------------------------------------------------- ________________ ६४८ ] सिद्धान्तकौमुदी। [लकारार्थस्युः । तिङन्तवाण्यक्रियावाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः संबन्धस्य द्विनिष्टत्वात् । तथा च धात्वर्थयोः संबन्धे सति प्रत्ययाः स्युरिति लब्धम् । कस्मिन इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने लट्' इत्यारभ्य तत्तत्काल. विशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते, तदाह धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्राय बहुवचनम् । 'वर्तमानसामीप्ये वर्तमानवद्वा' इत्यादिसूत्रे यत्र काले ये प्रत्यया उक्ताः ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यस्मिमपि काले स्युरिति यावत् । तथा च वसन् ददशेत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इति सिद्धं भवति । ननु 'वसन् ददर्श' इत्यत्र भूते लहिव वर्तमाने लिडित्यपि स्यादित्यत आह तिन्तेति । वसन् ददशेत्यादौ तिबन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिकियार्थत्वाद् गुणभूता। अतः प्रधानभूतदर्शनादिकियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालाइति तस्य वाक्यार्थत्वासमवाद्धातुशब्देन धात्वर्थो लक्ष्यते। ननु 'धातोः कर्मणः समानकर्तृकात्-' इति सन्विधौ कर्मत्वं समानकर्तृकत्वं च धातोरदारकं विशेषणमाश्रितं तथेहापि धात्वोरथदारकः संबन्धोऽस्त्विति चेत् । मैवम् । तथा हि सति परस्परसंबन्धार्थबोधकानेकधातुप्रयोग एव प्रत्ययाः स्युस्ततक्ष गोमानासीत् गोमान् भवितेत्यादि न सिध्येत्। न ह्यत्र 'वसन् ददर्श' इत्यत्र वर्तमानकालो वसिरिव वर्तमानकालोऽस्तिः प्रयुज्यते । न चाप्रयुज्यमानस्य धात्वन्तरेण संबन्धोऽस्ति । अर्ययोः संबन्धाभ्युपगमे धातुद्वयाभावेऽपि धात्वर्थद्वयस्य सत्त्वाद् गोमानासोदित्यादौ नानुपपत्तिः । तदेतदभिप्रेत्याह धात्वर्थानामिति । विषयबहुत्वापेक्षं बहुवचनम् । एकैकविषयापेक्षायां तु धात्वर्थयोरिति बोध्यम् । एतच्च मनोरमानुसारेण व्याख्यातम् । केचितु धात्वोरर्थद्वारकसंबन्धेऽभ्युपगते गोमानासीद्रवितेत्यादि न सिध्येदिति मनोरमोहं चिन्त्यमेव । 'तत्करोति तदाचष्टे' इत्यत्रेव 'तदस्यास्त्यस्मिन्-' इत्यत्राप्येकत्ववर्तमानत्वयोरविवक्षितत्वात् प्रकृतसूत्रानपेक्षयैव तसिद्धः । न पत्र मतुम्बिधौ वर्तमाने लडित्यादाविव कालविशेषपरिग्रहोऽस्तीत्याहुः । तद्भाष्यकैवटाधननुगुणम् । तथा हि माध्ये प्रत्यय इत्यनुवर्तमाने पुनरत्र प्रत्ययग्रहणं किमयमित्याक्षिप्य अधातुप्रत्ययानामपि संबन्धे साधुत्वं यथा स्वाद् गोमानासीद् भविता वेति समाहितम् । केवटेन तु तदस्यास्त्यस्मिनिति-' मतुप् प्रत्ययो वर्तमानसत्ताविशिष्टप्रकृत्यर्थयुक्तो विहित इत्युक्तम् । तथा च मतुन्विधावन्तीत्यन्त्र एकत्वस्याविवक्षितत्वेऽपि वर्तमानत्वं विवक्षितमिति तद्ग्रन्थबलादकगम्यते । किं च दण्डिनमानयेत्युक्त वर्तमानसत्ताविशिष्टदण्डयुक्त एवानीयते नान्यः । Page #652 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६४६ प्रलयाः । वसन्ददर्य । भूते खट् । प्रतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमया ज्यस्य पुत्रो भविता । सोमेन यच्यमाणो यः पुत्रस्तरकर्तृकं भवनम् । २८२५ न्तरेषु विधीयन्त इत्यर्थः। भूते लडिति । एवं च उषित्वा ददशेत्यर्थः, तदाह अतीतेति । अतीतवासे कर्ता कर्ता यस्येति विग्रहः । 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकाध्यधिकरणपदो बहुव्रीहिः । उदाहरणान्तरमाह सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । 'करणे यजः' इति भूते विहितो णिनिरिह भवितेत्यनद्यतनभविष्यल्लुडन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः, तदाह सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तिरित्यर्थः । गोमानासीदित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां तदस्यास्तीति विहितो मतुब् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धत्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबतथा च आसीद् भवितेति तिङन्तपदानुरोधेन गोमानित्यत्र गावोऽस्यासन् गावोऽस्य भवितार इत्यतीतानागतसत्ताविशिष्टप्रकृत्यर्थयुक्तो मतुप्प्रत्ययः प्रकृतसूत्रणव विधीयते, न तु तदुक्तरीत्या लभ्यत इति दिक् । ननु तत्तद्विधिवाक्येरेव स्वविषये प्रत्ययाः सिद्धाः किमनेन सूत्रणेत्यत आह यत्र काल इति । 'वर्तमानसामीप्ये-' इत्यारभ्य कालान्यत्वं प्रायेण प्रतिपाद्यते तदेव चह गृह्यत इति भावः । वनानि पश्यन् ययावि. त्यादौ वर्तमानभूतकालादिप्रत्ययेषु को वा स्वकालात्प्रच्युतो भवतीत्याकाङ्क्षायामाह तिङ्वाच्येति । प्रधानानुरोधेन गुणस्य नयनमुचितं न तु विपरीतमिति भावः । प्रत्यया इति । कालान्तरभाजो भवन्तीत्यर्थः । भूते लडिति। एवं चोषित्वा ददशेत्यर्थः । अतीतेति । अतीतवासकर्ता कर्ता यस्य दर्शनस्येति बहुव्रीहिः । सोमयाजीति । 'करणे यजः' इति भविष्यति णिनिः । अतएवाह सोमेन यक्ष्यमाण इति । एवं च पश्यन् ययावियत्र दृशे ते लद । दृष्ट्वा ययावित्यर्थः । 'निवेदयिष्यतो मनो न विव्यथे' इत्यत्र तु वेदयतेभूते लुट् तस्य 'लुटः सदा इति शतृप्रत्ययः, निवेदनं कृतवत इत्यर्थ इत्यायूह्यम् । स्यादतत्-भावि कृत्यमासीदित्यत्र सूत्ररीत्या भाविशब्दस्य भूतकालत्वे स्वीकृते सत्यतीतं भवनमित्यर्थादासीच्छब्दस्याप्येककर्तृकमतीतं नवनमित्यर्थाद् भाष्यासोच्छन्दयोर्युगपत्प्रयोगो न स्यात् । भाविशब्दार्थस्य श्रासीच्छब्देनैव लाभात् । ततश्चैतावन्तं कालं भावितया व्यवहृतं तदिदानीमासीदित्यर्थोऽत्रावश्यं खीकर्तभ्यः । स्वीकृते तु गोमानासीदित्यत्रापि गोमानिति व्यव. हारविषय आसीदित्यर्थोऽस्तु 'वसन् ददर्श-' इत्यादी भूते लक्षणया यथायथं लडादिः खीकर्तव्यः । सोमयाजीसत्र तु भूत एव णिनिप्रत्यये जातेऽपि भवितेति लुग्न्तसम Page #653 -------------------------------------------------------------------------- ________________ ६५० ] सिद्धान्तकौमुदी। [ लकारार्थक्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। (३-४-२) पौनःपुन्ये भृशार्थे च द्योत्ये धातोर्बोट् स्यात्तस्य च हिस्खौ स्तः । तिकामवादः न्धार्थबोधकधातुद्वयप्रयोगे प्रत्यया इत्यर्थलाभाद् गोमानासीदिल्यत्र नतुबनायो : नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमेन गोमानासोदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्वयस्य सत्त्वादासीदित्यर्थे मतुब् निर्बाध इत्यन्यत्र विस्तरः। क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्र किय समभिहारे लोडिति प्रथमं वाक्यम् । पौनःपुन्यं मृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वविशेषणम् । क्रियासमभिहारविशिष्टकियात्रतेर्धातोरि ते लभ्यते । लोट तु द्योतकः, तदाह पौनः पुन्ये भृशार्थे च द्योत्ये इति। त्रि यासमा भहारनिशिटक्रियाहत्तेर्धातोलोडिति यावत् । सर्वलकारापवादः । लोटो हिस्वा वेति द्वितीय वा व्याचष्टे तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशी स्त इत्यर्थः । तिङा मपवाद इति। अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । नन हिस्खयोस्. भयोरपि लादेशत्वात् परस्मैपदत्वं स्यात् । तथा सति हेः पर मैपदस्ट स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य त प्रत्याहारविष्टत्वा. भावेन 'तडानावात्मनेपदम्' इत्यस्याप्रवृत्तेः । 'तिप्तस्मि-' इत्या देसूत्रोपातेषु तातामादिष्वेव तसंज्ञाप्रवृत्तेः । किं च अनयोर्हिस्वयोः 'तिप्तस्भि-' इति सूत्रानन्तभूतभिव्याहारे सति सोमयाजीति व्यवहरिष्यमाण इत्यध्याहारेण गिर्भविष्यदर्थे लक्षणया वा प्रयोगो भवेदिति किमनेन सूत्ररोति चेत् । अत्राहुः- -अध्याहार लक्षणाप्रयुक्तक्लेशं विनैव प्रायशो निर्वाहार्थः सूत्रारम्भः। न हि भावि कृत्यमासीदिल्यादौ क्वचिदध्याहारादिकमगत्या भवतीति सर्वत्र तत्स्वीकर्तुमुचितमिति । क्रियासममिहारे । द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोट् तु गोतक इति भावः । तस्य च हिवौ स्त इति । ननु लोड् इत्यनेन तिको लक्षयि वा तिहामेव हिस्त्री विधीयताम् । तथा सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽयस्त । वा च तव. मोरिति वाक्यशेषोऽपि स्वरसतः संगच्छते। अन्यथा येन नाप्राहिन्यायेन हिस्खयोस्तिउपवादत्वे सति तश्वमोः स्थाने तयोर्विकल्पेन विधानासंभवादुकवाक्यशेषो दुरुपपाद इति चेत् । अत्राहु:--लोटशब्दस्य तिङ्लक्षणा न न्याय्या अजातविरोधित्वेनोपक्रमस्य प्राबल्याद्विषयसप्तम्याश्रयणेन वाक्य शेषस्योपपनत्वाश्च । किं च तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्त्वाद् वित्त्वाभावेन लुनीहीत्यत्र 'ई हल्यघोः' इतीत्वं न स्यात् । ब्रूहीत्यत्र 'ब्रुव ईट्' इतीडागमे बवीहि इति स्यात् । तृण्ढीत्यत्र तु 'तृणह इम्' इतीमागमे तृणेढीति स्यात् । किं च नादेशानामेव परस्मै Page #654 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५१ तौ च हिस्त्रौ क्रमेण परस्मैपदात्मनेपदसंज्ञा स्तस्तिसंज्ञो च । तवमोविषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्यते। हिखविधानसामवातिवं च दुर्लभा प्रत्यत आह तो चेति । लोटो हिस्वाविति द्वितीयवाक्ये तावतिक्रयासभिहारे लोडिति प्रथमवाक्याद् लोडित्यनुवृत्तं स्थानषष्ठया विपरिणतं नृतीयं वाक्यं संपद्यते । तत्र हि लोटो हिस्वौ इति द्वितीयवाक्याद् हिस्वावित्यनुवृत्तं धर्मपरभाश्रीयते । तथा च लोडादशौ हिस्ववद्भवत इति लभ्यते । को भवत इत्याकाक्षायां पूर्ववाक्योप स्थती हिस्वाविति गम्यते। ततश्च याविमौ तिउनन्तभूती हिस्वावुक्तौ तौ प्रसिद्ध तोडादेशतिङन्तर्भूतहिस्ववद् भवत इति तृतीयं वाक्यं पर्यवस्थति । लिडन्तर्भूत देस्वयोस्तावत् क्रमात् परस्मैपदत्वमात्मनेपदत्वं तिक्त्वं व प्रसिद्धम् । अत प्रकृत विस्वी क्रमात् परस्मैपदात्मनेपदसंज्ञौ स्तः तिसंझौ चेत्यर्थः । तिब्वा पदत्वसिद्धिः। ननु वा च तध्वमोः इति तध्वमोहिस्वादेशविकल्पविधिरनुपपन्नः ! लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वभोरप्रसक्वेरित्यत आह तध्व. मोर्विषये विति। स्थानषष्ठीमाश्रित्य लोडादेशतध्वमोः स्थाने हिस्वावित्यर्थ इति में भ्रमितव्यम् , येनोक्तदोष: स्यात् । किंतु विषयविषयिभावः षष्ठयथैः । तथा च तध्वमोविश्य लोटो हिस्वी, पक्षे तध्वमाविति फलतीत्यर्थः । अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्यते। उयाख्यानाद्वंसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषेकवचनत्वस्याप्यतिदेशाधु मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्वौ स्याताम् । पदात्मनेपदसंज्ञे न तु लादेशतिगादेशानामिति सर्वेषां ति द्वावपि हिखौ पर्यायेण स्यातां न तु तिबादीनां हिस्तला ख इति पदव्यवस्थया । ततश्च लकार स्वादशौ हिस्खौ न तु तिगमित्यवश्यं स्वीकर्तव्यमिति । नन्वेवं द्वयोरपि 'लः परस्मैपदम्' इति परस्मैपदसंज्ञा स्यात्ततश्च परस्मैपदिभ्य एव हिखौ स्यातामत आह तो चेति । अयं भावः---लोटो हिस्सो इति वाक्ये 'क्रियासमसिहारे लोट-' इति वाक्यालोडित्यनुवर्तते तच हिखावित्यस्य विशेषणम् । न च हिखौ लोटौ भवत इति सामर्थ्याल्लोइधर्मकावित्यर्थः संपद्यते । तत्रापि मुख्यलोटसंबन्धिनो धर्मस्य प्रत्ययत्वस्यातिदेशो व्यर्थः । स्थानिवत्त्वेनैव तत्सिद्धेः किं तु स्थानिवद्भावलब्धलोव्यपदेशको तिङ्भूती यौ हिखौ तयोरेव धर्म इहातिदिश्यते । केचित्तु क्रियासमभिहारे लोडित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोडग्रहणसामर्थ्याल्लोडधर्मकावेव हिस्वी लोटः स्थाने भवत इत्यर्थः संपयते । तथा च पूर्वोकरीत्या तिभूती यौ हिस्वी तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम् । एवं च लोटो हिस्वाविति वाक्ये पूर्ववाक्याल्लोड्महणं नानुवर्तनीयमित्याहुः । तिसंझौ चेति। तेन पदत्वं तिकृतिकः' इति च भवति । हिस्व Page #655 -------------------------------------------------------------------------- ________________ ६५२ ] सिद्धान्तकौमुदी। [लकारार्थर्थ्यात् । तेन सकसपुरुषवचनविषये परसैपदिम्यो हिः कर्तरि । पात्मनेपदिभ्यः खो भावकर्मकर्तृषु । २८२६ समुचयेऽन्यतरस्याम् (३-४-३) भनेकतथा च 'इमौ हिस्वी सर्वेषां पुरुषाणां सर्वेषां च वचनानामिष्यते' इति भाष्यमनुपपश्नमित्यत आह पुरुषैकवचनसंझे त्विति । हिस्वयोर्मध्यमपुरुषसंज्ञा एकवचनसंज्ञा च नातिदिश्यते इत्यर्थः । कुत इत्यत आह हिस्वविधांनेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्याताम्, तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव लोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिवाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यात् । अतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलति । सकलपुरुषवचनविषये हिर्भवति । स च भवन् परस्मैपदिभ्य एव कर्तव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः, शेषात्कर्तरि परस्मैपटमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति । 'अनुदात्तडित श्रात्मनेपदम् , भावकर्मणोः' इत्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तृषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मै. पदत्वात् कर्तयेव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः । समुच्चये । विधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मसामानाधिकरण्ये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं तत्र च व्यर्थो हिस्वविधिरि ते भावः । हिः कर्तरीति । खो भावकर्मकर्दग्विति । उक्तं च कैयटेनापि-हिशब्दस्य कर्ता वाच्यः स्वशब्दस्य तु भावकर्मकार इति । अत्र नव्याः-अल्पे ह्रस्वे इत्यादी कप्रत्ययवत्कियासमभिहारे लोडयं स्वार्थिक एव। न त्वस्मिल्लोटि 'लः कर्मणि चइत्याद्यर्थोऽभ्युपेयः, प्रयोजनाभावात् । यदि तु हिशब्दस्य कर्ता अर्थ: स्यात् (तहिं) पुनः पुनरतिशयेन वा यानं ह्यन्तस्यार्थ इति वक्ष्यमाणप्रन्थः स्वरसतो न संगच्छेत । याहियाहीत्यादौ तु कर्नादिप्रतीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचके इत्यत्र तमदेशात्प्रागेव श्रामः परस्य ले क्यामन्ते संख्याप्रतीत्यभावेऽपि चक्रे इत्यनुप्रयोगवशेन एककर्तृका वृदिरूपा क्रियेत्यविद्यमानापि संख्या प्रतीयते, तथैव हिस्वान्तेष्वपि कालकारकसंख्याप्रतीतिर्यातीत्यायनुप्रयोगवलेन भवतीत्याहुः । स्यादेतत्"क्रियासममिहारे हिस्वी लोडा च तवमोः' इति सूत्रमस्तु । तथा च हिस्वी लोटौ न भवत इति लोड्धर्मकावित्यर्थः पूर्वोकरीत्या स्यादिति सर्वेष्टसिदो किमनेन लोट इति षष्ठयन्तकरणेनेति चेत् । अत्राहुः-हिस्सयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवदावेन 'ई हल्ययोः' इत्यादिप्रवृत्त्या लुनीहोत्यादिसिदावपि हिस्वा Page #656 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा तरवबोधिनीसहिता। [६५३ क्रियासमुपये चोले प्रागुनं वा स्यात् । २८२७ यथाविध्यनुप्रयोगः पूर्वस्मिन् । (३-४-४ । माये खोडविधाने बोटप्रकृतिभूत एव धातुरनुप्रयोज्यः । २८२८ समुचये सामान्यवचनस्य । (३-४-५) समुपये बोविधी समभिहार इति पदर हेतं 'क्रिया लोट् लोटो हिस्वौ वा च तध्वमोः' इति पूर्वसूत्रमनुवर्तते । कि येति लुप्तषष्ठीबहुवचनान्तं समुचय इत्यत्रान्वेति, तदाह अनेकक्रियासमुञ्चरे द्योत्ये इति । एवं च कारकसमुच्चयमाश्रित्य नास्य प्रवृत्तिः प्रागुक्तमिति । धातोर्लोट् तस्य हिस्वी प्रसिदहिस्वधर्मको, तध्वमोर्विषये वा इत्युक्तमित्यर्थः । यथाविध्यनुप्रयोगः। 'कियासमभिहारे-' इति, समुचयेऽन्यतरस्याम्' इति व लो विधी उक्तौ । तयोर्मध्ये यत्पूर्वसूत्रं 'क्रियासमभिहारे-' इति तदेतत्पूर्वशब्देन परामश्यते, तदाह प्राधे लोविधाने इति । विधिमनति. कम्य यथाविधि । यस्याः प्रकृतेः लोड्विहितः तस्या अनुप्रयोग इति लभ्यते, तदाह लोदप्रकृतिभूत एवेति । अत्रानुप्रयोगः पश्चात्प्रयोगः, न त्वव्यवहितत्वं विव. क्षितम्, लुनीहि लुन हि इत्येवायं लुनातीति भाष्यप्रयोगाल्लिङ्गात् । समुच्चये न्तस्य लोडन्तत्वं न सि येत् । तथा च हन्त चेत्यनुदात्तविकल्पो न स्यात् । हन्त प्रलुनीहिप्रलुनीहीत्ययं तुनाति । एवं च लोडन्तत्वलाभार्थ लोटो हिस्वाविति विधीयते । यदि तु हिस्वौ तोडित्युक्तेऽपि लोद्भावाश्रयेण लोट्कार्य हन्त चेति स्वरविकल्पः सिध्यतीति ब्रूरे तर्हि स्थानिवद्भावलन्धलोधर्मको हिस्वावित्यर्थस्यानाश्रयगालोडोदशकार्याणि प स्मैपदात्मनेपदसंज्ञादीन्यपि न सिध्यन्ति । तथा च पूर्वोक्त दोषस्तदवस्थः स्यात् । लोट् लोटो हिस्वी इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोटत्वाल्लोडन्तकार्य स्वरविकल्पः सिध्यति, "क्रियासमभिहारे लोट्' इति वाक्याल्लोडित्यनुवर्त्य हिस्वी लोडिति प्रगेव व्याख्यातत्वाल्लोडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति । समुधये। चिनोतर्भावे 'एरच्' इत्यच् । प्रागुक्तमिति । धातोलोट् लोटो हिस्व तध्वमोर्विषये वेत्यर्थः । यथाविभ्यनु । पूर्वस्मिन्क्रियासमभिहारविषये। अत्र सख्याकारकादीनां हिस्वान्तादप्रतीतेस्तद्वोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेन य पाविधीति नियम्यते। तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति । यद्यप्यन्यत्र 'इन्हन्पूषार्यम्णा शौ' इत्यादौ नियमशब्देन परिसंख्या व्यः हियते 'सर्वनामस्थाने च-' इत्यादिना शौ तद्भिने च दीर्घे प्राप्ते शेरन्यत्र तु तनिवृत्तिपरत्वात्तथापीह कदाचिद्यातीत्यस्य कदाचिद्गच्छतीत्यस्यानुप्रयोगे प्राप्त यथाविधीत्ययमप्रामाशपरिपूरणाय 'व्रीहीनवहन्ति' इत्यादिवद्विधीयत इति नियमविधिरेवायम् । एतेन मीमांसकप्रसिद्धनियमविधिः शब्दशानेऽप्रसिद्ध इति वदन्तः १ 'लोडन्त' इति कचित् पाठः । Page #657 -------------------------------------------------------------------------- ________________ ६५४ ] सिद्धान्तकौमुदी। [ लकारार्थसामान्यार्थकस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्यथायथं लडादयस्तिबाद. यश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः । 'क्रियासमभिहारे द्वे वाच्ये' ( वा ४६६५)। याहि याहीति याति । पुनः पुनरतिशयेन वा यानं यन्तस्वार्थः । एककर्तृकं वर्तमान यानं यातीत्यस्य । इतिशब्द स्वभेदान्वये तात्पर्य ग्राहयति । एवं यातः यान्ति। यासि याथः याथ । यात यातेति यूयं यात । सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह सामान्यार्थकस्येति । सनुचीयमानकियासामान्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्ट मानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न संख्याकारकाद्यभिव्यक्तिः तथा च भाष्यम् , 'हिस्वान्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थः' इत्यादि । 'कितासमभिहारे द्वे वाच्ये' इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितले डन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति याहि याहीति यातोति । भाष्ये इति. शब्दस्य दर्शनादिति भावः । हन्तस्येति । याहि याहीत्यस्ये यर्थः । एककर्तृकमिति । यातीति यानकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः। अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमनं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेव मुक्तिः। एवमिति । याहि याहीति यातः। याहि याहीति यान्तीत्यादिसकल पुरुषाचनेषूदाहायमित्यर्थः । याहि याहीति ययौ। याहि याहीति याता। याहि याहीति यार यति । याहि याहीति यातु । लोरामध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल' उक्तः-वा २ तध्वपरास्ताः । द्वे वाच्ये इति । वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम् । इतिशब्दस्त्विति । ननु इति शब्देन व्यवधानाद्यातीत्यस्यानुप्रयोगत्वं कथमिति चेत् । अत्राहु:-अनुशब्दस्येहानुवादित्वमात्रपरत्वाधवहितविपरीतप्रोगयोरिष्टापत्तिः । एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते। न च 'समुच्चये सामान्य. वचनस्य' इति विशेषस्योक्तत्वात्सूत्रकदेशस्य पूर्वस्मिन्निति पदस्य वैयर्थ्यमस्तु नाम । यथाविध्यनुप्रयोग इति तु यथाविधीति नियमार्थ स्वीकर्तव्यमेव, अन्यथा याहि याहीति गच्छतीत्यादि स्यादिति वाच्यम् , यस्मालोड्विधिस्तत्प्रकृतिकतिउन्तस्येवोपस्थितत्वेनानुप्रयोक्तुमर्हत्वान तूपस्थितपरित्यागेन यत्किंचिद्धा नुप्रकृतिकतिङन्तस्यानुप्रयोगाईतेति । अतएव 'स्वं रूपं शन्दस्य-' इत्यपि सूत्रं प्रत्य ख्यातं भाष्यकारेण । 'अमेढक्' इत्यादौ विधिवाक्यगतस्याङ्गारवाचकामिशब्दादेरुपस्थितत्वात् तत्परित्यागेनानुपस्थितवहयादिशन्देभ्यो ढगादिर्न भवेदिति । एवं चास्मिन्प्रत्याख्याते यथाविध्यनु Page #658 -------------------------------------------------------------------------- ________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६५५ याहि याहीत्ययासीत् । प्रयासद्वा । अधीज्वाधीवेत्यधीते । ध्वंविषये पक्षे अधीनमधीवमिति यूयमधीध्वम् । समुचये तु सक्तून्पिब, धानाः खादेत्य म्यवहरति अचं भुचव, दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत, खादतत्यम्य वहरत । भुनावमास्वादयध्वमित्यभ्यवहरध्वम्। पक्षे हिस्सो। अत्र मोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्ध वत्कृत्य अभावपक्ष श्राह यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङयाह याहि याहीत्ययासीदिति । लुङि उदाहरति अयास्यति । याहि याई त्ययास्यदिति लुकि रूपम् । यास्यति वेति पाठे लुटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाभावपक्ष इत्यर्थः । यूयमधीध्वम् इति । लोएमध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पयस्व पच्यस्वेति पच्यत इत्युदाहार्यम् । अथ 'समुच्चये सामान्यवचनस्य' इत्यस्योदाह ति समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य दन्तसंमदनं दिना भक्षणम् । खादनं तु कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम् , थाकथंचिद् भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाविद् हिस्वादेशी पक्षे इत्यर्थः । पिब खादेत्यभ्यवहरयेत्युदाहार्यम् । अत्रेति । प्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक् । पवमिति याहियाहीति यातः याहियाहीति यान्तीत्येवमूह्यमित्यर्थः । पक्षे इति । 'वा च तध्वनोः' इत्युक्त्वाद् हिस्वाभावपक्ष इत्यर्थः । तध्वमोरित्यत्र तशब्देन मध्यमपुरुष बहुवचनं गृह्यते ध्वंसाहचर्यात् । यद्यपि ध्यवमित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषेकवचनस्य प्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्यत इत्याशयेनोदाहरति यातयातेति यूयमिति । अस्यापि लोटो लङ्त्वात् 'तस्थस्थमिपाम्-' इति यात इत्यत्र यस्य तादेशः । विध्यादिलोड वेषये त्वनुप्रयोगेऽपि यस्य तादेशप्रवृत्तेयूयं यातेत्यनुप्रयोक्तव्यम् । अधीध्वमधीध्वमिति । 'सवाभ्याम्-' इत्यम् । अधीध्ये इति । विध्यादिलोडिषये तु अधीध्वमित्येवानुप्रयोक्तव्यम् । भावकर्मणोस्तु भूयस्वभूयस्वेति भूयते । पच्यस्वपच्यस्वेति पच्यते इत्याद्युग्नेयम् । 'समुच्चयेऽन्यतरस्याम्' इति सूत्रे कियासमभिहारे इत्यननुवर्तनाद् द्वित्वमकृत्वैवोदाहरति सक्तून् पिव धानाः खादेति । अभ्यवहरथेति । विध्यादिलोडिषये तु अभ्यवहरतेत्यनुप्रयोक्तव्यम् । एवम् अभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम् । पते हिवाविति । पिव खादेत्यभ्यवहरथ । भुक्ष्व आस्वादयस्वेत्यभ्यवहरध्वे इत्युदाहार्यम् । १ स्वदध्वम्' इति क्वचित् पाठः । Page #659 -------------------------------------------------------------------------- ________________ ६५६ ] सिद्धान्तकौमुदी। [लकारार्थसमुचीयमानविशेषावामनुप्रयोगान सामान्घनाभेदाम्बवः । परे सक्दम्पिवति। धानाः खादति । अ मुक्के । दाधिकमासादयते । एवेग-. 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाव रखानि हरामरानाः । विगृह चक्रे नमुचिद्विषा बली य इत्यमखास्यमहर्दिवं दिवः ॥' इति व्याल्यातम् । अवस्कन्दनसवनादिरूपा भूतानयतनपरोषा एक. कर्तृका प्रस्वास्थ्यक्रियेत्यर्थात् । इह पुनः पुनस्कन्देवादिरर्थ इति ग्याल्यानं भ्रममूलकमेव, द्वितीयसूत्रे क्रियासममिहारे इत्वयाननुवृत्तेः, खोरन्तल द्विस्वा. पत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषेकवचनमित्यपि केषांचिद् प्रम एव । पिब खादेत्यभ्यवहरतीत्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमान धातुवाच्याभ्यवहरणात्मकक्रियासामान्येन अभेदान्वय इत्यर्थः । पक्षे सक्तनिति । समुच्चये लोडभावपचे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः ।। एतेनेति । 'समुच्चयेऽन्यतरस्याम्' इति 'समुचये सामान्यवचनस्य' इति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन च पुरीमवस्कन्देत्यादि माधकाम्यस्थं लोकवाक्यं व्याख्यातमित्यर्थः । बली रावणो नमुचिद्विषा इन्द्रेण सह विगृह्य विरोधं प्राप्य पुर्याः अमरावत्या अवस्कन्दनं पीडनम् , नन्दनवनस्य लवनम् , रत्नान मोषणम् , अमरागनानां हरयाम् इत्येवंप्रकारेण अहर्दिवं अहन्यहनि अस्वास्थ्यं चंके कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायः अवस्कन्दनादिक्रियाविशेषाणाम् अस्वास्थ्यक्रियासामान्ये अभेदं ग्राहयति । फलितमाह अवस्कन्दनलवनादीति । श्रादिना मोषणं हरणं च गृह्यते । भ्रममूलकत्वमुपपादयति द्वितीयसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तर नुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह लोडन्तस्येति । 'समुच्चयेऽन्यतरस्याम्' इति सूत्रे कियासमभिहारे इत्यनुवृत्तौ अवस्कन्देत्यादिलोड. न्तानां 'क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वापत्तेरित्यर्थः । भ्रम एवेति । लवनादीति । आदिशब्देन मोषणहरणे प्राये। अनुत्यभ्युपगमे बाधकमाह लोडन्तस्येति । भ्रम एवेति । पुरुषांशे वचनाशे च । लोडशे तु प्रमेवेति भावः । एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं पुरुषवचनसंज्ञे तु विधानसामर्थ्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिदिः । इति श्रीपरमहंसवरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारविन्दसेवक ज्ञानेन्द्रसरस्वतीकृतौ सिद्धान्तकौमुदीव्याख्याया तत्त्वबोधिन्याख्यायां तिङन्तं संपूर्णम् । १ 'स्वदते' इति कचित् पाठः। २ 'सह' इति कचिनास्ति । Page #660 -------------------------------------------------------------------------- ________________ [६५७ प्रकरणम् ६४] बालमनोरमा-तत्त्वबोधिनीसहिता। पुरुषवचनसंज्ञे इह नेत्युक्त्वात् । ছবি নামক मध्यमषुरुषांशे एकवचनांश च भ्रम एवेत्यर्थः । कुत इत्यत आह पुरुषवचनसंश इह नेत्युक्त्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसंख्याकालकत्वातदभिव्यक्तये अनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्मास्तु इत्युक्तम् । एवं च 'तानीमानि क्षुदाण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीयं स्थानम्' इति श्रुतौ ‘समुच्चयेऽन्यतरस्याम्' इति लोटो हिस्वावेव भवतः, न तनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया संख्याकालाभिव्यक्तरविवाक्षतत्वेन तत्रानुप्रयोगस्य प्रयोजनाभावात् । एतेन 'श्रा च सत्यलोकादावावीचेर्जायस्व नियत्व इति विपरिवर्तमानमात्मानं जीवलोकं चालोक्यास्मिन् संसार नित्याशुचिदुःखात्मकं प्रसंख्यानमुपवर्तते' इति वाचस्पत्यप्रन्थेऽपि जायस्व नियस्वेति व्याख्यातम् । न चात्र 'समुच्चयेऽन्यतरस्याम्' इत्यत्र क्रिशसमभिहारे इत्यस्यान नुवृत्तस्तत्वात् कथमिह पौन:पुन्यावगतिरिति वाच्यम्, प्रा च सत्यलोकादाचावीचेः विपरिवर्तमानम् इति समभिव्याहारेण तदुपपत्तेः । उदाहृतश्रुतौ तु पौनःपुन्यं असकृत्पदगम्यमित्यदोषः । कल्पतरुपन्थे तु जायस्व म्रियस्वेत्यत्र 'क्रियासमभिहार-' इति सूत्रेण लोडित्युतम् । तत्तु द्वित्वापत्तरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपच्चितम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितार्या सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां लकारार्थप्रक्रियानिरूपणं समाप्तम् । Page #661 -------------------------------------------------------------------------- ________________ अकाराद्यनुक्रमेण कौमुद्या भ्वादिप्रभृतिलकारार्थप्रकरणान्तसूत्रसूचिका पृष्ठम् - सूत्रम् | पृष्ठम् सूत्रम् ४५५ अत्र लोपोऽभ्या ७१ ४।५८ .५५५ अकर्मकाच १।३ । २६ | ३६० अत्स्मृदृत्वरप्रय ७।।६३ ५६२ अकर्मकाच १।३ । ३५ २६७ अदभ्यस्तात् ७।१।४ ५६५ अकर्मकाच १।३।४५ २ ५८ श्रदः सर्वेषाम् ७।३।१०० ११६ अकृत्सार्वधातुक ७ । ४ । २५ २५७ अदिप्रमृतिभ्यः २ । ४ । ७२ १६२ अक्षोऽन्यतरस्यां ३।१।७५६४६ अधीष्टे च ३।३। १६६ ६१८ अचः कर्मकर्तरि ३।। ६२ ५६१ अधेः प्रसहने १।३ । ३३ ११४ अचस्तास्वत्थल्य ७।२।६१ ३६ अनद्यतने लङ् ३।२।१११ ३६२ अचि विभाषा ८।२। २१ २६ अनद्यतने लुट् ३।३।१५ २१ अजादेर्द्वितीयस्य ६।१।२ ६३६ अनवक्लुप्त्यम ३ । ३ । १३५ १११ अजेय॑धनपोः २४। ५६ २६७ अनितेः ८।४।१६ ४५२ अज्झनगमां सनि ६।४।१६ १० अनुदात्तक्ति १।३ । १२ ३७१ अ: सिचि ७।२।७१ । २३८ अनुदात्तस्य चर्दु ६।१।५६ २६४ अङ्गम्यंगालवयोः ७।३।६ २५६ अनुदात्तोपदेश६।४ । ३७ ५८६ अणावकमकाच्चि १।३।८८ ५११ अनुनासिकस्य ६।४।१५ श्रत आदेः ७ । ४ । ७० ११६ अनुपभिनि ८।३ । ७२ २६. अत उत्सावेधा ६।४।११० । ५८१ अनुपसर्गाज्ज्ञः १।३ । ७६ ६६ अत उपधायाः ७॥२॥ ११६ ५६४ अनुपसर्गाद्वा १।३। ४३ ८. अत एकहल्म ६।४।१२० १७४ अनुविपभि । ३ । ७२ १७ अतो दीर्घो ७।३।१०१ अनोरकर्मकात् १।३ । ४६ ४१ अतो येयः ७।२८० ६२६ अपरोक्षे च ३।२।११६ १३१ अतो लोपः ६।४।४८ ५ ६४ अपह्नवे ज्ञः १ । ३ । ४४ १५२ अतो ल्रान्तस्य ७।२।२ ५५२ अपाच्चतुष्पा ६।१।१४२ ६६ अतो हलादलघोः ७।३।७ | ५५१ अपारदः १।३ । ७३ ३५ प्रती हे। ६।४।१०५ ६२७ अभिज्ञावचने ३।२।११२ ६ Page #662 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [ ६५६ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ५८३ अभिप्रत्यतिभ्यः १।३।८. २०८ श्रात ौ णलः ७।१।३४ २५२ अभ्यस्तस्य च ६।१।३३ ५. आतः ३ । ४ । ११० १०४ अभ्यासस्यास ६।४। ७८ ___५५ श्रातो डितः ७।२।१ २६. अभ्यासाच्च ७।३ । ५५ ५६६ श्रातो युक्चिराकृतो ७।३।३३ २४ अभ्यासे चर्च ८।४। ५४ २०८ श्रातो लोप इटि ६ । ४ । ६४ ४७५ अययि क्छिति ७।४। २२ __७२ श्रात्मनेपदेष्वनतः ७।१।५ १३५ अयामन्ताल्वाय्ये ६।४। ५५ ५५६ आत्मनेपदेष्वन्य २ । ४ । ४४ ३१० अतिपिपयोश्च । ४ । ७७ २५३ श्रात्मनेपदेष्वन्य ३।। ५४ ३६५ अतिहीन्लीरी ७।३।३६ १०० आदिमिंटुडवः १।३।५। ६४७ अर्हे कृत्यतृचश्च ३।३।१६६ २०७ आदेच उपदेशे ६।१।४५ ६२ अवाच्चालम्बना । ३ । ६८ ५२ प्रानि लोट ८ । ४ । १६ । ५६. अवाप्रः १।३।५१ ४५५ प्राप्ज्ञप्युधामीत् ७।४। ५५ ५०६ अशनायोदन्य ७।४ । ३४ ___५६ आमः २।४।८१ ३४८ श्रश्नोतश्च ७॥ ४॥ ७२ आमेतः ३ । ४ । १. ५१० अश्वक्षीरवृषलव ७।१।१ | आम्प्रत्ययवत्कृत्रो १।३। ६३ ६. असंयोगाल्लिकित् १।२ । ५ आयादय आध ३।१।३१ प्रसिद्धवदत्रामात् ६।४ । २२ २६ आर्धधातुकं शेषः ३।४।११४ ४८ अस्तिसिचोऽपृक्के ७।३।६६ २७ आर्धधातुकस्यैव ७ । २ । ३५ २६१ अस्त । २ । ४ । ५२ २६१ प्रार्धधातुके २ । ४ । ३५ १५ अस्मद्युत्तमः १।४ । १०७ १३१ श्रार्धधातुके ६।४।४६ २६६ अस्थतिवति । ४ । ५२ ६३३ श्राशंसायां ३ । ३ १३२ ३३६ अस्यतेस्थुक् ७।४।१७। ६३४ श्राशंसावचने ३।३। १३५ पा ३२ श्राशिाष लिङ ३।३। १७३ ५६४ श्राङ उद्गमने १।३। ४० २७७ श्राहस्थः ८।२। ३५ ५५० प्राडो दोऽनास्य ।।३ । २० ५५६ आगे यमहनः १।३ । २८ । ४५. इको झल् १।२।६ ३१४ श्रा च ही ६।४।१७ ! ४५३ इश्व २।४ । ४८ ६६ भाडजादीनाम् ६ । ४ । २ । ६४५ ईच्छायेभ्यो वि३।३। १६. ३६ भाडुत्तमस्य पिच्च ३।४। ६२ ६४४ इच्छार्थेषु लिल् ३।३।१५७ Page #663 -------------------------------------------------------------------------- ________________ ६६० ] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् १६ इजादेश गुरुमतो ३।।।३६ ११५ उपदेशेऽत्वतः ७ ॥ २॥ ६२ ८८ इट ईटि ८।२।२८ ८४ उपधायां च ८।२। ७८ ७१ इटोऽत् ३।४।१०६ ३६६ उपधायाश्च ७।१।१०१ ४६. इद् सनि वा ७।२।६६ ५६४ उपपराभ्याम् ११३ । ३६ २१६ इडत्यसिव्यय ७।२।६६ ५११ उपमानादाचारे ३ । १।१० ६ इणः पीध्वंलुङ ८३ । ७८ २६२ उपसर्गप्रादुा ८।३।८७ २५. इणो गा लुकि २।४।४५ | १४६ उपसर्गस्यायती ८।३।१६ २७८ इणो यण ६।४। १ १ उपसर्गात्सुनोति ८।३।६५ ५५. इतरेतरान्यो ।।३।१६ ६ ८ उपसर्गादसमासे ८।४।१४ ३७ इतश्च ३।४।१०. ५६. उपसर्गाद्धख ऊह ॥ ४ ॥ २३ १२ इदितो नुम्धातोः ।। ५८ ३७५ उपात्प्रतियत्नवै ६।१।१३६ ३.० इद्दरिद्रस्य | ११४ ५ ६८ उपाद्यमः स्वकरणे १ । ३। ५६ ६ इरितो वा ३। ५७ ५ ५४ उपान्मन्त्रकरणे १।३।२५ २३७ इषुगमियमा ७।३।७७ ४४४ उभौ साभ्यासस्य ८।४।२१ ६० उरत् ७॥ ४१६६ ४७५ ईघ्राध्मोः ७।४।३१ ३६. उऋत् ७४।७ ४०७ ई च गणः ७।४।६७ २०६ उश्च १ १ २ । १२ २६७ ईडजनोचे च ७ । २ । ७८ १६६ उपविदजागृभ्यो ३ | ११३८ २६७ ईशः से ७१२ । ७७ ४३ उस्यपदान्तात् ६।१।६६ ३१३ ई हल्यघोः ६।४।११३ २०३ ऊदुपधाया गौहः ६ ४८६ १५६ उतश्च प्रत्यया ।४।१०६ २७३ ऊोतैर्विभाषा ७१२६ ६४१ उताप्योः समर्थ ३।३। १५२ २७५ ऊर्णातार्वभाषा ७।३।६. उतो वृदिलुकि ७।३।८६ ४७. उत्परस्यात ७।४ । ८८ २१६ ऋच्छत्यताम् ७ । ४ । ११ ४६६ उदश्वर: सकर्म १।३। ५३ / ४६० ऋतश्च ७ । ४ । ६२ ५५१ उदोऽनूर्वकर्मणि ११३ । २४ ३४५ ऋतश्च संयोगादेः ७१२४३ ३१. उदोष्ठयपूर्वस्य ७।१।१०२ | २१५ ऋतश्च संयोगादे ७ । ४ । ५. ५५५ उद्विभ्यां तपः १।३ । २७ । २५६ ऋतेरीयङ् ३।१६ २६ ऋ Page #664 -------------------------------------------------------------------------- ________________ सूत्रसूचिका पृष्ठम् सूत्रम् पृष्ठम् ४४ ११५ ऋतो भारद्वाजस्य ७ । २ । ६३ २४० ऋदृशोऽङि गुणः ७ । ४ । १६ ३६२ २०५ ऋद्धनोः स्ये ७१ | ७० ४५० ६३६. ६३८ ६३१ ६२५ ६२ ५६ १७५ ११२ २२६ ऋ ऋत इद्धातोः ७ । १ । १०० ए ६४ एकाच उपदेशे ७।२।१० २१ एकाचो द्वे प्रथमस्य ६ । १ । ६६ एत ऐ ३ । ४ । १३ २७६ एतेर्लिङि ७ । ४ | २४ ३३ एरुः ३ | ४ | ८६ २१० एलिडिङ ६ । ४ । ६७ श्रो ४२७ श्रोः पुयराज्यपरे ७ । ४ । ८० ३२६ श्रोतः श्यनि ७ । ३ । ७१ क 99 ४५ कृसृभृवस्तुदत्र ७ । क्विति च १ १/५ क्वचि च ७ । ४ | ३३ ५०६ ५०६ १४७ क्यस्य विभाषा ६ । ४ ५० क्रमः परस्मैपदेषु ७ | ३ | ७६ क्रियासमभिहारे ३ | ४|२ ६६० ५५१ ५४४ कराड्वादिभ्यो यक् ३ । १ । २७ ४४१ क्रीड्जीनां णौ ६ । १ । ४८ १३५ कमेर्णिङ् ३ । १ । ३० क्रीडोsनुसंपरिभ्य १ । ३ । २१ ५४८ कर्तरि कर्मव्यति क्रयादिभ्यः श्रा ३ । १८१ चिप्रवचने लृट् ३ । ३ । १३३ क्सस्याचि ७ । ३ । ७२ ३ । १४ ग १५ कर्तरि शप् ३ । । ६८ ५११ कर्तुः क्यड् ३ । १ । ११ ५६३ कर्तृस्थे चाशरीरे १ । ३ । ३७ ५२७ कर्मणो रोमन्थ ३ । १ । १५ ६११ कर्मवत्कर्मणा ३ । १ । ८७ कष्टाय क्रमणे ३ । १ । १४ ६४२ कामप्रवेदने ३ १६० गन्धनावक्षेपण १ । ३ । ३२ २०२ गमहनजनखन ६ । ४ । ६८ २३७ गमेरिट् परस्मै ७ । २ । ५८ ५२७ ३ । १५३ ५११ काम्यच्च १ । १ ६ ६३६ कालविभागे ३ । ३ । १३७ १३१ कास्प्रत्ययादाम ३ । १ । ३५ ३७६ ६३४ १६१ [ ६६१ सूत्रम् किदाशिषि ३ | ४ | १०४ किरतौ लवने ६ । १ । १४० किरश्च पञ्चभ्यः ७ । २ । ७५ किंकिलास्त्य ३ । ३ । १४६ किंवृत्ते लिङ् ३ । ३ । १४४ किंवृत्ते लिप्सा ३।३।६ ६४० ६३७ २८३ २८१ कुषिरजोः प्राचां ३ १। ६० कुह्वोश्चुः ७ । ४ । ६२ कृचानुप्रयुज्यते ३ । १ । ४० कृपो रो लः ८ । २ । १८ | १३ गर्हायां च ३ | ३ | १४६ गर्हाया लडपि ३ । ३ । १४२ गाडटादिभ्यो १ । २ । १ गाडू लिटि २ । ४ । ४६ Page #665 -------------------------------------------------------------------------- ________________ सूत्रसूचिका सूत्रम् पृष्ठम् ३२७ ૪૧ ३१३ २६८ ६४० ४३६ ६६२ ] पृष्ठम् ४८ गातिस्थाघुपाभु २ । ४ । ७७ २७५ गुणोऽपृक्ते ७ । ३ । ६१ ४६७ गुणो यङ्लुकोः ७ | ४ | ८२ २१६ गुणोऽर्तिसंयोगायोः ७ । ४ । २६ १३० गुपूधूपविच्छि ३ । १ । २८. २३० गुप्तिकिद्भयः ३ । १ । ५ ५८० गृधिवञ्चयोः १ । ३ । ६६ २४६ प्रहिज्यावयि ६ । १ । १६ ३८४ ग्रहोऽलिटि दीर्घः ७ । २ । ३७ ४७१ प्रो यङि ८ | २ | २० घ २८३ घुमास्थागापाज ६ । ४ । ६६ २६१ ध्वसोरेद्धाव ६ । ४ । ११६ च २६५ चतिङः ख्याञ् २ । ४ । ५४ १३६ चत्वि ६ । १ । ११ ४७० ४७५ चरफलोश्च ७ । ४ । ६७ चायः की ६ । १ । २१ १५० चिणो लुक् ६ । ४ । १०४ ६०३ चिण्णमुलोर्दीर्घो ६ । ४ । ६३ ३२६ चिण्ा ते पदः ३ । १ । ६० ५६५ चिराभावकर्मणोः ३ ६६ ६४१ चित्रीकरणे ३ । ३ । १५० ३६५ चिस्फुरोणौ ६ । १ । ५४ ३८३ च्छ्वोशूडनुना ६ । ४ । १६ ४७ चिल लुङि ३ । १ । ४३ च्लेः सिच् ३ । १ । ४४ ૪૭ ज ३२० जनसनखन ६ । ४ । ४१ २६६ ३०८ १०६ ३२७ ६५ ६५ ७१ ४२ १६ ५४८ ज्ञाश्रुस्मृदृर्शासनः १ । ३ । ५७ ज्वरत्वरत्रि ६ | ४ | २० ५०० सूत्रम् जनिवध्योश्च ७ । ३ । ३५ जपजभदहदश ७ | ४ ८६ जहातेश्व ६ । ४ । ११६ जाप्रोऽविचिरण ७ । ३ । ८५ जातुयदोर्लिङ् ३ | ३ | १४७ जिघ्रते ७ । ४ । ६ ६६ ३८६ जुसि च ७ । ३ । ८३ जुहोत्यादिभ्यः २ । ४ । ७५ १३६ ५७१ जृस्तन्भु ३ । १ । ५८ ज्ञाजनोर्जा ७ । ३ । ७६ १३६ ६५ ट ५४ टित श्रात्मनेपदा ३ | ४ | ७६ भ झलो झलि ८ । २ । २६ झषस्तथोर्थोऽधः ८ | २ | ४० ढ १६० ढो ढे लोपः ८ । ३ । १३ झस्य रनू ३ | ४ | १०५ झेर्जुस् ३ । ४ । १०८ झोऽन्तः ७ । १ । ३ ग णलुत्तमो वा ७ । णिचश्च १ । ३ । ७४ णिश्रित्रभ्यः ३ । १ । ४८ रौ यत्कर्म १ । ३ । ६७ रनिटि ६ । 129 णो नः ६ । १ । ६५ ६ १ Page #666 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६६३ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ४४४ णौ गमिरबोधने २ । ४।४६/ १२८ तृफलभजत्रपश्च ६।४ । १२२ १३८ णौ चड्युपधाया ७।४।१ । ५२ ते प्राग्घातोः १।४।८० ४२६ सौ च संश्चङोः ६।१।३१ ४४१ णौ च संश्चलोः २।४ । ५१ ८१ थलि च सेटि ६।४। १२१ ५५ थासः से ३।४।८. १० तङानावात्मने १ । ४ । १०० ४२५ तत्प्रयोजको १।४ । ५५ २३४ दंशसञ्जखजां ६ । ४ । २५ २८६ तनादिकृभ्य उः ३।१।७६ ३१५ दधस्तथोश्च ८।२।३८ ३७३ तनादिभ्यस्तथासोः २।४।७६ ४५६ दम्भ इन्च ७ ॥ ४॥ ५६ १६४ तनूकरणे तक्षः ३।१।७६ । २२८ दयतेर्दिगि लिटि ७।४।। ५६८ तनोतर्यकि ६।४। ४४ १४८ दयायासश्च ३।१।३७ ४५८ तनोतेर्विभाषा ६ । ४ । १७ २६० दश्च ८।२।७५ ६२२ तपस्तपःकर्म ३।१।८८ ५६७ दाणश्च सा १।३ । ५५ ५६८ तपोऽनुतापे च ३।। ६५ २०६ दाधा वदाप् १।१। २० ३४ तस्थस्थमिपां ३ । ४ । १०१ । ३२१ दिवादिभ्यः श्यन् ३।१।६६ EE तस्मान्नुड् द्विहलः ७।४।१ ३२४ दीडो युडचि ६।१।६३ १३ तान्येकवचनद्वि १। ४ । १०२/ ३० दीधोवेवीटाम् १।१।६ ३१ तासस्त्योोपः ७ । ४ । ५० | १५० दीपजनबुध ३।१।६१ १७६ तासि च क्लुपः ७।२।६० | २७६ दीर्घ इणः किति ७।४।६६ १२ तिस्त्रीणि १।४।१०१ | ४६८ दीर्घोऽकितः ७।४।८३ १५ तिशित्सार्व ३।४ । ११३ । १४. दी| लघोः ७।४।१४ ___E तिप्तस्झिसिप्थ ३। ४ । ७८ दुहश्च ३ ।६३ ३०२ तिप्यनस्तेः ८।२। ७३ दोषो णौ ६ । ४ । ६० ४३६ तिष्ठतेरित् ७।४।५ १७० युतिखाप्योः संप्र ७।४।६७ १६५ तीषसहलुभ ७।२। ४८ १७० युद्भयो लुकि १।३।११ ३५० तुदादिभ्यः शः ३।१। ७७ । ६. द्विर्वचनेऽचि १।१।५६ २७२ तरुस्तुशम्यमः ७।३ । ६५ । २६२ द्विषश्च ३ | ४ । ११२ ३३ तुह्योस्तातहाशि ७।१।३५ ३७. तृणह इम् ७।३ । ६२ । ६४७ धातुसंबन्धे प्रत्ययाः ३।४।१ Page #667 -------------------------------------------------------------------------- ________________ ६६४] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् स्त्र ४४७ धातोः कर्मणः ३।१।७ नाभ्यस्तस्याचि ७।३।७ ४६७ धातोरेकाचो।।। २२ । ५८५ निगरगचलनार्थ।३।८७ ८४ धात्वादेः षः सः ।।६४ । ३७४ नियं करोतेः ।४।१०८ ६८ धि च ८।२। २५ । ४७. नियं कौटिल्ये ३ । १। २३ १५६ धिन्विकराव्योर च३।१।८० ३५ नित्यं डितः ३।४।६६ ४३६ नित्यं स्मयतेः ६।१।५७ ५०६ नः क्ये १।४।१५ ३८२ निरः कुषः ७।२।४६ ४७२ न कवते ि॥४।६३५६. निसमुपविभ्यो १।३। ३. ५४६ न गतिहिंसार्येभ्यः १।३।१५ २३६ निस्तपतावनासेव ८।३।१०१ ६१६ न दुहस्नुनमा ३।१।१ ४७३ नोग्बाचुलंसु । ४ । ८४ २४. न दृशः ३।।।४७ | ४७३ नुगतोऽनुनासि ७।४।८५ ५०२ न धातुलोप १।१। ४ ६ नेटि ७१२।४ ६२६ ननौ पृष्टप्रतिवचन ३।२ । १२० ३३६ नेव्यलिटि रधेः ७।१।६२ २७३ नन्दाः संयोगादयः ।। १७ नेर्गदनदपतपद ८।४।१७ ६२६ नन्वोर्विभाषा ३।२।१२१५५० नेविंशः १।३।१७ ५८७ न पादम्याङ्य १।३ । ८६ ६.५ नोदात्तोपदेशस्य ७।३ । ३४ १ नमाज्योगे ।।४ १२६ नमोवरिवचित्रलः ३।।।१५ १६६ पतः पुम् ७।४।१६ ६२७ न यदि ३।२।११३ परस्मिन्विभाषा ३ । ३ । १३८ ६२१ न रुधः३।१।१४ १६ परस्मेपदानां ३।४।२ ३४६ न लिहि ॥२ ॥ परिनिविभ्यः ८।३।७० ४७५ ववशः ६।।२. १५. परिव्यवेभ्यः १।३। १८ १७२ न वृयश्चतुभ्यः ७॥ २॥ ५६ | परेमषः ।।३।२ २५१ नव्योः लिटि ६११४२३६ परेश्च ८।३।७४ ३ न शसददवादि ६।४।११६ १८ परोने लिट् ३।२।११५. ३३७ नशेः षान्तस्य ८।४।३६ पाघ्रामास्था ७।३।७८ ४.३ नाग्लोपिशास्स ७।४।२ । ३० पुगन्तलघूपधस्य ७।३।८६ ६३४ नानद्यतनव ३।३।१३५ पुच्छभाएडचीवरा ३।।२. ६. नानोः ।।३।५८ ६३. पुरि लुङ् चास्मे ।। २ । १२२ เSY १६८ Page #668 -------------------------------------------------------------------------- ________________ ३५० सूत्रसूचिका [६६५ पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् १६६ पुषादिद्यताछल ३।१। ५५ ५६५ भासनोपसंभाषा ।। ३ । ४७ ५६६ पूर्ववत्सनः १।३ । ६२ ३ ०६ भियोऽन्यतरस्याम् ६ । ४।११५ २२ पूर्वोऽभ्यासः ६।१। ४ ४३६ भियो हेतुभय ७।३। ४० ५५४ प्रकाशनस्थ याख्य ।।३। २३ ४३६ भीस्म्योहेतुभये १।३।६८ ४४२ प्रजने वीयतेः ६।। ५५ ३०८ भीहीमृहुवां ३ । १।३६ ५६६ प्रत्याभ्यां ध्रुवः १।३। ५६ ५७. भुजोऽनवने १।३।६६ ६२६ प्रश्ने चासनकलि ३ । २ । ११७ १६ भुवो वुग्नुलि ६ । ४ । ८८ .१४ प्रहासे च मन्यो १। ४ । १०६ ६३७ भूते च ३।३।१४० १२ प्राक्सितादड्व्य ८ । ३ । ६३ ४८ भूसुबोस्तिङि ७।३।८ ५८४ प्रादहः १।३।८१ ३१२ मृशामित् ७।४।७६ ६४५ प्रैषातिसर्ग ३।३। १६३ ५२१ मृशादिभ्यो भु ३।१।१२ . ५७. प्रोपाभ्यो युजे १।३ । ६४ । भ्रस्जो रोपधयो ६।४। ४७ ५.६४ प्रोपाभ्यां सम १।३ । ४२ ३८८ । भ्राजभासभाष ७।४।३ ३७८ प्वादीनां हवः ७ । ३ । ८. ३३६ मस्जिनशोमलि ७।१।६. १६३ फणां च सप्तानां ६ । ४ । १२५ ४७ माकि लुङ३।३ । १७५ २३० मान्वधदान्शा ३।१।६ ३४६ बभूथाततन्थ ७।२।६४ ३६३ मितां ह्रखः ।।४। १२ ५२८ बाष्पोष्मभ्य! ३।१।१६ ५८० मिथ्योपपदात् ।।३।७१ ४३६ बिभेतहेतुभये ६ । १।५६ १७. मिर्गुणः ७।३।२ ४८५, बुधयुधनशजने १ । ३ । ८६ । ३२४ मीनातिमिनोति ।।१।५. २५७ ब्रुव ईट ७ । ३ । ६३ ४६. मुचोऽकर्मकस्य ७।४।५७ २७६ ब्रुवः पञ्चानामा ३।४।८४ ५३० मुण्डमिश्र ३।१।२१ २७७ वो वचिः २ । ४ । ५३ २६३ मृद्धिः ७ । २।११४ ३६ मेनिः ३।४। ६.६ भजेश्च चिणि ६।४ । ३३ । ३६१ म्रियतेलुब्लिको ।।३।६१ २३ भवतेरः ७।४। ७३ १३५ म्वोश्च ८।२।६५ ६३५ भविष्यति मर्या ३ । ३ । १३६ य ५४८ भावकर्मणोः १।३ । १३ । ४६. यडि च ७।४।३० Page #669 -------------------------------------------------------------------------- ________________ ६६६ ] सूत्रसूचिका पृष्ठम् सूत्रम् | पृष्ठम् सूत्रम् ४६ योऽचि च २ । ४ । ७४ | ३६७ रुधादिभ्यः श्नम् ३ । १। ७८ ४७६ यो वा ७।३।६४ ४४१ रुहः पोऽन्यतर ७ । ३ । ४३ ६४० ' यच्चयत्रयोः ३ । ३ । १४८ ६५३ यथाविध्यनुप्रयोगः ३ । ४।४ ५ लः कर्मणि च ३ | ४ । ६६ २११ यमरमनमातां ७ १२ ७३ लः परस्मैपदम् १ । ४ । ६E ५५७ यमो गन्धने १।२।१५ २८६ लङः शाकटायनस्य ३ | ४|१११ ३४० यसोऽनुपसर्गात् ३ । १७॥ ६२६ लट् मे ३।२।११८ ४६८ यस्य हलः ६ । ४ । ४६ | ४३३ लभेश्च ।। ६४ ६३० यावत्पुरा ३ । ३।४ ६ लस्य ३।३। ७७ ४० यासुट परस्मै ३।४।१०३ ४१ लिहा सलोपोऽ ७ । २ ७६ ३०४ यीवर्णयोर्दी ७ । ४ । ५३ ७१ लिङः सीयुट ३ । ४ । १०२ १४ युष्मगुपपदे १।४। १०५ ___४४ लिङाशिषि ३ । ४ । ११६ ३७४ ये व ६ । ४ । १०८। ६४५ लिङ् च ३।३ । १५६ १४६ ये विभाषा ६ । ४ । ४३ ६३२ लिङ् चोर्ध्व ३।३।६ ६४६ लिङ् चोर्ध्वमौ ३ । ३ । १६४ २३४ रजश्व ६।४।२६ ५१ लिनिमित्ते ३ । ३ । १३६ ३३६ रधादिभ्यश्च ७ । २ । ४५ ६४६ लिङयदि ३।३ । १६८ १२६ रधिजभोरचि ७।१।६१ १२६ लिङ्सिचावात्मने १।२। ११ ४३३ रभेरशब्लिटोः ७।१।६३ | ३४६ लिसिचोरात्मने ७।२। ४२ ४५३ रलो व्युपधाद्धला १।२।२६ ५६ लिटस्तझयोरेशि ३ । ४ । ८१ ३४८ राधो हिंसायाम् ६ । ४ । १२३, २१ लिटि धातो ६।।८ ५०२ राल्लोपः ६ । ४! २१ २४६ लिटि वयो यः ६।१।३८ २०५ रिशयग्लिहक्षु ७॥ ४ । २८ । १६ लिट् च ३ । ४ । ११५ ३१ रिच ७ । ४ । ५१ २५७ लिव्यन्यतरस्यां २।४ [ ४० ४७४ रोगृदुपधस्य च ७ । ४ । ६. २४५ लिट्यभ्यासस्यो ६ । १। १७ ४६० रुमिकौ च लुकि ७ । ४ । ६१ १५० लिडयोश्च ६।१।२६ ४४८ रुदविदमुष १।२।८ २५३ लिपिसिचिह्वश्च ३ । १।५३ २६४ रुदश्च पञ्चभ्यः ७।३ । ६८ ६३१ लिप्स्यमानसिद्धौ ३ । ३ । ७ २६४ रुदादिभ्यः सार्व ७ । २ । ७६ । ४३६ लियः संमानन १।३ । ७० Page #670 -------------------------------------------------------------------------- ________________ पृष्ठम् २६ सूत्रसूचिका [ ६६७ सूत्रम् | पृष्ठम् सूत्रम् ४३७ लीलोर्नुग्लुका ७।३ । ३६ २१२ वाऽन्यस्य संयो ६।४।६८ २०४ लुग्वा दुहदिह ७।३ । ७३ । १४७ वा भ्राशभ्लाश ३ । १।७० ४७ लुङ् ३ । २। ११० २६५ वा लिटि २ । ४ । ५५ . २६१. लुङि च २।४ । ४३ ३५४ विज इट् १।२।२ लुङ्लङ्लुङ् ६ । ४ । ७१ । २८६ विदांकुर्वन्त्वि ३ । । ४१ २५६ लुङ्सनोर्घस्लु २ । ४ । ३७ २८८ विदो लटो वा ३।४।८३ लुटः प्रथमस्य २। ४ । ८५ ३७ विधिनिमन्त्र ३।३। १६१ १७६ लुटि च १३ । ६३ ५५० विपराभ्यां जेः १।३।। १६ ४७. लुपसदचरजप ३ । १। २४ | ६३८ विभाषा कथमि ३ । ३ । १४३ ३१ लुट् शेषे च ३।३ । १३ । ६३० विभाषा कदाकोः ३ । ३ । ५ ३४ लोटो लङ्वत् ३ । ४ । ८५ ५८४ विभाषाऽकर्म १।३। ८५ ३२ लोट् च ३।३ । १६२ २११ विभाषा घ्राधेट २ | ४ | ७८ लोडर्थलक्षणे च ३ । ३।८ विभाषा चिराण ७।१।६६ ४६६ लोपः पिबतेरी ७ । ४ । ४ ३४५ विभाषा चेः ७।३ । ५९ १५६ लोपश्चास्यान्य ६ । ४ । १०७ . ६४३ विभाषा धातौ ३ । ३ । १५५ लोपी यि ६ । ४ । ११८ २१० विभाषा धेटश्योः ३।१।४६ ५२५ लोहितादिडा ३ । १।१३ ३२४ विभाषा लीयतेः ६।१।५१ २८२ विभाषा लुल २ । ४ । ५० २७८ वच उम् ७ । ४ । २० ५६६ विभाषा विप्र १।३। ५० वचिस्वपि ६।१।१५ ४३४ विभाषा वेष्टिचे ७ । ४ । ६६ ८८ वदवजहलन्त ७ । २ । ३ २५४ विभाषा श्वेः ६।१।३० वमो; ८ । ४ | २३ ६२७ विभाषा साका ३।२।११४ वर्तमानसामी ३ । ३ । १३१ २३६ विभाषा सृजिह ७ । २।६५ वर्तमाने लट् ३।२। १२३ १४८ विभाषेटः ८ । ३ । ७६ २५० वश्चास्यान्यतर ६।१।३६ | ५८१ विभाषोपपदेन १।३ । ७७ ५२५ वा क्यषः ।।३।० ५६८ विभाषोपयमने १।२। १६ ५५७ वा गमः १।२। १३ २७४ विभाषोणे १।२। ३ ४४३ वा चित्तविरागे ६ । ४।६ | ५६३ वृत्तिसर्गतायनेषु १।३ । ३८ १६७ वा भ्रमुत्र ६।४। १२४ । १७२ वृद्भ्यः स्यसनोः १।३। ६२ २४६ Page #671 -------------------------------------------------------------------------- ________________ ३६८ ३.० २२२ ६६८ ] सूत्रसूचिका पृष्टम् . सूत्रम् | पृष्ठम् सुत्रम् २३० वृतो वा ७ । २ । ३८ ३६५ शे मुचादीनाम् ।। ५६ २६४ । वेः पादविहरणे १।३।४१ । १२ शेषात्कर्तरि ।।३। ७८ ५६१ वे शब्दकर्मणः १।३। ३४ १५ शेषे प्रथमः १।४।१०८ २३६ वेः स्कन्देरनिष्ठा ८ । ३ । ७३/६४१ शेषे लुडयदौ ३ । ३।१५१ ३७८ वेः स्कन्नातेनि ८।३ । ७७ ५३ शेषे विभाषाऽक ८।४।१८ २५० वेत्रः ६।१।४० २६ नसोरल्लोपः ६।४।१११ २४६ वेयो वयिः २।४ । ४१ शान लोपः ६।४।२३ ५५८ वेत्तेविभाषा ७।। नाभ्यस्तयोरातः ६।४।११२ १२ वेश्व खनो ८।३। ६ श्रुवः श च ३।।७४ ६३७ वोताप्योः ३।३।१४१ २१७ युकः किति ७।२।११ ४३७ वो विधूनने जुक् ७।३ । ३८ ३३३ श्लिष आलिङ्गने ३।१।४६ ५६६ व्यक्तवाचां समु १।३।४८ | ३०८ श्लौ ।।१।। १७८ व्यथो लिटि ७।४।६८ २५५ श्वयतेरः ७।४।१८ ५८४ व्यापरिभ्यो १३३ १४७ ठिवुक्तम्बाचमां -३ । ७५ ६४७ शकि लिङ् च ३।३।१७२ २.० शदेः शितः । १।३।० | १६७ सः स्यार्धधातुके । ४ । ४६ ४४१ शदेरगती ७।३।११ ४६५ सः स्विदि ८।३।६२ ५२८ शब्दवैरकलहा ३।१।१७ ३४. संयसश्च ३।१।७२ ३३८ शमामष्टानां ७।३।४ ३८५ सत्यापपाश ३।१।२५ शपूर्वाः खयः ७।४।६१ १ सदिरपतेः = | ३६ १६१ शल इगुपधा ३।११४४ १६१ सदेः परस्य लिटि ८।३।११८ ४३५ शाच्छासाह्वा ७।३।३७ १३. सनाद्यन्ता धातवः ३।। ३२ ३०३ शास इदहलोः ६।४ ३४ ४४६ सनि ग्रहगुहोच ७॥२॥ १२ २४८ शासिवसि ८।३।६. ४५२ सनि च २।४। ४७ ३०३ शा हौ ६।४।३५ ४५६ सनि मीमाधुर ७।५। ५४ २७. शीलः सार्वधातुके ७।४।२१/ ४५४ सनीवन्तर्ध ७ ।। ४६ २७० शोभे रुट ७ ।। २३. सन्योः ।।१।। ३११ शुदो ह्रस्वो वा ७।४।१२/१४. सन्यतः ७॥ ४ | Page #672 -------------------------------------------------------------------------- ________________ सूत्रसूचिका [६६६ सूत्रम् ६५२ पृष्ठम् सूत्रम् | पृष्ठम् १५४ सन्लिटोर्जेः ७।३। ५७ ३७५ मुट्कात्पूर्वः ६।।। १३५ १३६ सन्वल्लघुनि चङ्७।४।६३ ४१ सुद् तिथोः ३।४।१०७ ५७. समः क्ष्णुवः १।३।६५ ३४४ सुनोतेः स्यसनोः ८।३ । ११७ ५६७ समः प्रतिज्ञाने १।३ । ५२ ५०५ सुप आत्मनः क्यच ३ । १८ ५५३ समवप्रविभ्यः ।३।२२ । २६५ सुविनिर्दुर्व्यः ८।३ । ८८ ३७५ समवाये च ६।।१३८ । २४. सृजिशोमल्यम ६।१।५८ - समस्तृतीयायुक्तात् १।३ । ५४ ४ सेधतर्गतौ ८।३।११३ समुच्चयेऽन्य ३।४।३ ३५ सेयपिच्च ३।४।८७ समुच्चये सामान्य ३।४।५ । ३२२ सेऽसिचिकृत ७।२। ५७ ५८१ समुदाभ्यो १।३ । ७५ १६८ सोढः ८।३।११५ ५५७ समोगम्युच्छि ।।३। २६ सन्भुस्तुन्भु ३ । १।८२ ३७५ संपरिभ्या करो ६।१।१३५ स्तन्मेः ८।३।६७ ५६५ संप्रतिभ्यामनाध्या १।३ । ४६ स्तम्भुसिवुसहो ८ । ३ । ११६ ६४२ संभावनेऽलमि ३।३।१५४ स्तुसुधूभ्यः ७।२। ७२ ५६२ संमाननोत्संज।।३ । ३६ स्तौतिण्योरेव ८|३|६. २१८ सर्तिशास्त्यति ३ । १ । ५६ २२८ स्थाध्वोरिच १।२।१७ सवाभ्यां वामौ ३ । ४।११ ६३ स्थादिष्वभ्यासेन ८।३। ६४ सहिवहोरोद ६ । ३ । ११२ १४७ स्नुकमोरनात्मने ७।२।३६ ५५ सार्वधातुकमपित् १।२।४ ५६. स्पर्धायामाङः १।३।३१ सार्वधातुकार्घ ७।३।८४ स्फायो वः ७।३ । ४१ ५८८ सार्वधातुके यक् ३ । १।६७ ३६० स्फुरतिस्फुलयोनि ८ । ३ । ७६ २३० मिचि च पर ७।२। ४. ४६१ स्मिपूज्व शां ७।२। ७४ ११८ सिचि वृद्धिः पर ७।२।१ । ६४६ स्मे लोट् ३।३ । १६५ - ४७१ सिचो यडि ८।३ । ११२ ४७ स्मोत्तरे लङ् च ३ । ३ । १७६ ५० सिजभ्यस्तविदि ३ । ४ । १०१ २६ स्यतासी लुलुटोः ३ । १।३३ ४४१ सिध्यतेरपारलौ ६ । १। ४६ | ५६२ स्यसिच्सीयुट ६ । ४ । ६२ ३०३ सिपि धातो रु ८।२।७४ ४२७ स्रवतिशृणोति । ४ । ८१ १६८ सिवादीनां वाड़ ८।३ । ७१ । ४७४ खपिस्यमिव्ये ६।१।१६ ५२६ सुखादिभ्यः कर्द ३।१।१८६४ स्वरतिसूति ७।२।४४ १६८ Page #673 -------------------------------------------------------------------------- ________________ ६७० ] वार्तिकसूचिका पृष्ठम् सूत्रम् । पृष्ठम् सूत्रम् ११ खरितलितः १।३ । ७२ | ६२६ हशश्वतोर्लङ् च ३।२ । ११६ ३४३ खादिभ्यः श्नुः ३ । १ । ७३ | ३६२ हिंसायां प्रतेश्च ६।१।१४१ ४३५ खापेश्चडि ६।१।१८ २४७ हिनुमीना |४|१५ २५८ हुझल्भ्यो हेधिः ६।४।१०१ ६८ ह एति ७ । ४ । ५२ २ २ हुश्नुवोः सार्वधा ६ । ४ । ८७ ५५७ हनः सिच् १।२।१४ | ४२५ हेतुमति च ३।१।२६ ४१६ हनस्तोऽचिरणलोः ७।३।३२ ६४३ हेतुहेतुमतोर्लिङ् ३ । ३ । १५६ २६१ हनो वध लिठि २।४ । ४२ / ३४७ हेरचठि ७ । ३ । ५६ २६१ हन्तेजेः ६।४ । ३६ १२२ मयन्तक्षणश्वस ७॥२५ ३७८ हलः नः ३।१।८३ | २२ हवः ७ । ४ | ५६ ४५१ हलन्ताच १।२।१० २०२ ह्रस्वादशात् ८।२।२७ २२ हलादिः शेषः ७।४।६. । ४३५ हः संप्रसारणम् ६ ।। ३२ भ्वादिप्रभृतिलकारार्थप्रकरणान्तवार्तिकसूचिका वार्तिकम् सूत्रम् वार्तिकम् सूत्रम् श्राङः प्रतिज्ञायामुप २६८६ अडभ्यासव्यवायेऽपि २५५३ आदि चम इति २३२० अत्यन्तापह्नवे २७७५ | आडि नुप्रच्छयोः २६८८ प्रदेः प्रतिषेधः २७५३ प्राचारेऽवगल्भ अधिकरणाचेति वक्त २६६४ श्रादिखाद्यान २७५३ अनाचमिकमि २७६३ आशङ्कायां सन्व २६२२ अन्तःशब्दस्याति आशिषि नाथः २२५६, २६८७ २२३१ अर्तिश्रुटशिभ्य इण्वदिकः २४६२, २६०७, २६१५ अथवेदयोरप्या इत्त्वोत्त्वाभ्यां २३६० अश्ववृषयोमै २६६२ | इर इसंज्ञा वाच्या २२६८ इषेस्तकारे श्यन्प्रत्ययां २५६० प्राख्यानात्कृत २५७३ आगमः क्षमा २६९७ यतेस्तृतीयस्येति २६.७, २६०५ २७.१ २६७७ Page #674 -------------------------------------------------------------------------- ________________ [ ६७१ वार्तिकम् ईहायामेव सूत्रम् वार्तिकसूचिका सूत्रम् | वार्तिकम् २६६१ | য্যিমনিখি २७०१ एयल्लोपावियङ् २७७१ २३१३ उपसर्गादस्यत्यू उपाद्देवपूजा उस्योमावाटः २६६२ २६६७ तनिपतिदरिद्रा तपसः परस्मै तिजेः क्षमायाम् २६२१ २६७१ ऊर्णोतेराग्नेति २४४५ ८ ऋदुपधेभ्यो लिटः २२८६, २३३५ ओ श्रोजसोऽप्सरसो २६६५ दम्भेश्च दरिद्रातरार्धधातुके दानेरार्जवे दुरः षत्वणत्वयोः दुहिपच्योर्बहुलम् ध धूष्प्रीओर्नुम्वक्तव्यः धेट उपसंख्यानम् २५३३ २४८३ २३६४ २२३१ २७६६ २६७८ २३१८ २५७२ ३७५५ कण्ड्वादेस्तृतीय कमेश्च्लेश्चङ् वक्तव्यः काण्यादीनां वेति कितेाधिप्रतीकारे किरतेहर्षजीविका कृञोऽसुट विङति रमागमं विडत्यजादौ क्रियासमभिहारे क्षीरलवणयोर्लालसायाम् २३६४ २६८७ २५५३ २५३५ २४७३ २८२८ २६६२ परस्परोप पराङ्गकर्मका पातौँ लुग्वक्तव्यः पुच्छादुदसने प्रतिषेधे हसादीना प्रलम्भनाभि २६८२ २६८६ २५८६ २६७६ २६८१ २५६१ गुपेनिन्दायाम् २३६४ फेनोचति २६७२ चयो द्वितीयाः चीवरादर्जने २६७६ / बधेश्चित्तविकारे २३६४ ज्योतिरामन २७१३ । भविष्यत्येवेष्यते २८१३ Page #675 -------------------------------------------------------------------------- ________________ सुत्रम् २४२. २०६६ २६७० २६८७ २६६० २६६२. २६६५ २४६३ २२६६ २६८८ २६२३ २६७३ ६७२ ] वार्तिकसूचिका वार्तिकम् सूत्रम् | वार्तिकम् भाण्डात्समाचयने २६७६ श्वयतेलिटय भूषाकर्मकिरादिसना सकर्मकाणां प्रतिषेधो मस्जेरन्यापूर्वी २५४१ सत्रकक्षकष्टकृच्छ मानर्जिशासायम् २३६४ समोऽकूजने मान्तप्रकृतिक सर्वप्रातिपदिकानां क्यचि सर्वप्रातिपदिकेभ्यः यदायद्योरुपस २८. संस्थानत्वं नमः सिज्लोप एकादेशे रजेणी मृगरमण १६.५ सुडपि हर्षादिष्वेव राधो हिंसायां सुदिनदुर्दिन रीगृत्वत इति २६४५ सुब्धातुष्ठिवु सूचिसूत्रिमूव्य लुडि वा. २४८३ सृजियज्योः श्यंस्तु लोहितडाज्भ्यः सृजः श्रद्धोपपने स्पृशमृश वर्जने क्शाञ् २४३८ खम्जेरुपसंख्यानम् वलादावार्धधातुके २२६ वरदीर्घयलोपेषु वस्त्रात्समाच्छादने २६७७ खराद्यन्तोपसर्गा वा लिप्सायामिति २६६२ स्वाङ्गकर्मकाचेति विदिप्रच्छिखरतीनामु २७०० वुग्युटावुवय २१८३, २५०७ व्रताद्भोजनतन्निवृत्त्योः २६७७ हनुचलने इति हन्तेहिंसायां शप उपालम्भे २६८८ हरतेरप्रतिषेधः शस्य यो वा २४३७ हरतेर्गताच्छल्ये शानेनिशाने २३६४ हलिकल्योरदन्तत्वं शिक्षर्जिज्ञासायाम् . २६८७ हल्यादिभ्यो ग्रहण शीलिकामिभक्ष्या २६१३ हेतुमरिणधि २२८६ २६३० २०६३ . २६६६ २४०७ २३६७ २२६२ २६६४ no २६७१ २६८१ २६८७ २६७७ २६७७ Page #676 -------------------------------------------------------------------------- ________________ २६२१ २४७१ धातुसूचिका [६७३ भ्वादिप्रभृतिलकारार्थप्रकरणान्तपरिभाषासूचिका । परिभाषा सूत्रम् । परिभाषा सूत्रम् ६८ अनुदात्तत्त्वलक्षणं २३२६, ६२ लुग्विकरणालुग्विकर २३५३ २४३५, २५१३ । ५६ वार्णादाङ्गं बलीयः २२६०,२३८७ ३८ एकदेशविकृतमनन्य २४४० १३२ श्तिपा शपानुबन्धेन २२४६, १० कार्यमनुभवन्हि कार्यो २६५०, २६५१ ६१ पुरस्तादपवादा २५१४ १५ संज्ञापूर्वकविधे २५४७ १२७ पूर्वत्रासिद्धीयमद्वित्वे २४४६, ४० सकृद्तौ २४७७, २६७७ १२६ संप्रसारणं तदाश्रय २५७६ १०२ प्रकृतिग्रहणे यङ्लुग. २६५१ १११ सामान्यातिदेश २७६० ११५ लक्षणप्रतिपदो २३५३ । अकाराद्यनुक्रमेण धातुसूचिका । धातुः गणः | धातुः १५६१ अट्ट ___ चु० उ. , ७६२ अक २६१ अठि भ्वा० श्रा, ८७ अकि ३५८ अड ६५४ अचू ३४८ अड्ड ७६३ अग ४४४ अण १४६ अगि ११७५ अण दि० श्रा.. १०६ अघि ३८ अत १९२७ अङ्क ६१ अति १६२८ अङ्ग १०११ अद ८६२ अचि (पा०) भ्वा० , , ६२ अदि ८६२ अचु (पा०) , , , १०७० अन २३० अज ११७५ अन (पा.) ৭৩ ও অলি चु० उ० , १८८ अन्चु भ्वा० ५० , २६५ अट भ्वा०प० से. ८६२ अन्चु २५४ अट्ट " श्रा० , । १७३६ अन्चु चु० " " गः : : : :: Page #677 -------------------------------------------------------------------------- ________________ ६७४ ] धातुसूचिका धातुः गणः चु. गणः । धातुः रु. प. वे. १६१८ अंस चु• उ० से. | १२०६ असु भ्वा० प्रा०, १२७२ अह ६३५ अहि ৭৩৪ অস্থি स्वा० " " भवा. श्रा खा.. २०६ आछि १२६० आप्ल १८४० आप्ल १०२१ आस T 0 १४५८ अन्जू १६२५ अन्ध ३७८ अबि ३८५ अभि (पा.) ५५६ अध्र ४६५ श्रम १७२१ श्रम ४७४ अय १६४४ अर्क २०४ अर्च १८०६ अर्च २२४ अर्ज १५२६ अर्ज १९०५ अर्थ ५५ अर्द १८२६ अर्द ४१५ अर्ब ५८४ अर्व ७४० अई १७३२ अर्ह १८३१ अहं ५१५ अल ५१५ अल (प.) ६०. अव १५२३ प्रश १२६४ अशु ८८६ अष (पा.) ८८६ अस १०६५ अस IP भ्वा १.४७ इक १४. इख भ्वा० १४१ इखि १५३ इगि १०४६ इङ् अ० श्रा. अ. ३१८ इट भ्वा० ५० से. १०४५ इण ६३ इदि १४४८ (मि) इन्धी रु. १३५७ इल तु. ५० १६६१ इल ५८७ इवि भ्वा० ११२७ इष अ. अ. भ्वा० , स° O . च. . भ्वा० प० , भ्वा० उ०, , प. .. दि. क्रया. प., खा. आ. वे. भ्वा० उ० से. १५२५ इष ऋया. ६१० ईक्ष भ्वा० , अ. प. १४२ प. Page #678 -------------------------------------------------------------------------- ________________ धातुसूचिका [६७५ धातुः गणः धातुः गणः "" भ्वा० श्रा." प्र. ११४३ ई १८२ ईज १०१६ ईज १६६८ ईड १०१८ ईर १८११ ईर ५१० ईदर्य ५११ ईर्घ्य १०२० ईश ६११ ईष ६८४ ईष दि० प्रा० अ० १३०३ उब्ज भ्वा० ,, से० | १३१६ उभ २० उर्द ५६६ उर्वी १५४२ उलडि (पा) ६६६ उष वाप० से ७३६ उहिर् ": :: : चु० उ. - भ्वा० ५०" भव अ० प्रा०, भ्वा० , , , प., , श्रा० ,, ३३८ ऊठ (पा.) १८८१ ऊन ४८३ ऊयी १५४६ ऊर्ज १०३६ ऊर्गुन् ६८३ ऊष ६४८ ऊह चु० उ. , भ्वा० प्रा० , चु० उ० से. अ० उ० , भ्वा• प. , भवा. प. अ. ज. . भ्वा० O ६५७ उत भ्वा०प०, १२८ उख भ्वा० ५०, १२८ उखि ६५३ उङ् , श्रा० अ० १२२३ उच दि० ५० से. २१५ उछि १२६४ उछि २१६ उछी १२६५ उछी १३०४ उज्झ ३३८ उठ भ्वा० १५२४ उध्रस (पा.) क्रया० प० , १७४३ उध्रस (पा.) चु० उ० , १४५७ उन्दी १३२० उन्भ तु.", भवा. तु." " ६३६ ऋ १०६८ ऋ १३०२ ऋच १२६६ ऋच्छ १७६ ऋज १७७ ऋजि १४६७ ऋणु १२४५ ऋधु १२७१ ऋधु १३१६ ऋन्फ १३१५ ऋफ १२८७ ऋषी Page #679 -------------------------------------------------------------------------- ________________ ६७६ ] धातुः गणः १४६७ ऋ धातुसूचिका गणः धातुः ३६० कडि (पा०) क्रया• , , १५८२ कडि ३४६ कड्ड ४४६ कण ७६४ कण १७१६ कण ३७ कत्य १६१५ कत्र १८५२ कथ , प० , चु• उ० , भ्वा०प० , १७६ एज २३४ एज़ २६७ एठ २ एध भ्वा० श्रा. ६१८ एष १२१ श्रोल ४५४ ओणू ७७ १५४२ अोलडि क ३७५ कपि ३८० १० कक १४ ककि ४४३ कमु २२८ कर्ज १२. कख ७८४ कखे ७६१ कगे १६२४ कर्ण (पा. १६८ कच १६६ ३२० कटी २६४ कटे ३३३ २६४ कठि १८४८ कठि ३६. कड १३८० कड २९२ कडि १६१५ कर्त (पा.) __५६ कर्द ४२० कर्ब ५८१ कर्व ४६७ कल १६०४ कल १८६६ कल ४६८ कल्ल १०२४ कश (पा.) ६८५ कष ८६. कस चु० उ० , भ्वा० प., तु. , , भ्वा० प्रा० Page #680 -------------------------------------------------------------------------- ________________ धातुः १०२४ कस ( पा० ) १०२४ कसि ६६७ काति १७० काचि १८८१ काल (वा० ) ६४७ काट ११६२ काट ६२३ काट ११०१ कि ३०१ किट ३१६ किट ६६३ कित १३५३ किल १६४१ कीट ५२४ कील १०४२ कु ६१ कुक ६५१ कु १४०१ कुड् १८४ कुच ८५७ कुच १३६८ कुच १६६ कुजु १३६६ कुट १६६६ कुट (पा० ) १६७६ कुटुम्ब (पा) १५५८ कुट्ट १७०३ कुट्ट श्र० "" .. स्वा० १० जु ० भ्वा० 29 "" चु० उ० भ्वा० आ० दि० भ्वा० " तु. भ्वा० तु० चु० " श्रा० " স্মা० प० "" धातुसूचिका "" "" "" "" 27 गणः "" उ० " "" तु ० चु० भ्वा० प० "" अ० प० अ० भ्वा० आ० से० अ० " "" उ. "" चु० प्रा० ० आ० " 19 " "" तु " "" भ्वा० प० से० 19 "" "" " 93 अ० से० "" "} "" " " دو " "" " در " "" धातुः ३४२ कुठि १५८४ कुठि (पा० ) चु० १३८३ कुड ३२२ कुडि १५८३ कुडि २७० कुडि १३३५ कुण १८६४ कुण १६५६ कुबि १६५६ कुभि (पा० ) १८७६ कुमार १३४१ कुर २१ कुर्द ८ ४२ कुल १७६६ कुशि १५१८ कुष १२१८ कुस १७६४ कुसि भ्वा० प० 39 से० भ्वा० १६६८ कुत्स १११८ कुथ १५१४ कुथ (पा० ) कथा० ४३ कुथि भ्वा० १५३६ कुद्रि १८५ कुन्च १५१४ कुन्थ १२३३ कुप १७८० कुप ४२६ कुबि तु० प० तु० चु० चु० स्वा० आ० प० ار दि० 37 क्रथा० दि० चु० भ्वा० चु० "" "" [ ६७७ गणः तु० उ० "2 चु० "" उ० उ० श्रा० प० "" "" उ० 33 " 22 ލ प० उ० "" "" भ्वा० श्रा० प० चु० उ० क्रथा० प० दि० प० " उ० " " "" " "" 99 " "" "" " " "" " ވ 29 "" "" "" " "" "" 35 29 प० से० 17 Page #681 -------------------------------------------------------------------------- ________________ ६७८ ] धातुसूचिका धातुः गणः , धातुः .१७१२ कुरम ___, प्रा० , १६ के १९०१ कुह | ८०० कय , , से. १४०१ कूड (पा) तु. ५० , १११३ कसु दि. , २२३ कूज भ्वा० ५०, १४८० क्नू क्रया. उ० , १७०२ कूट चु० प्रा० ॥ ४८५ क्नूयी भ्वा० श्र १८६१ कूट , उ० , ५५५ क्मर १६८६ कूण , ८०१ क्रय १८६६ कूण चु० उ० से० ७७३ कद (पा.) , ५२५ कूल भ्वा० प. , ___७१ ऋदि भ्वा० ५० , १२५३ कृञ् खा० उ० अ० ७७३ ऋदि चु. आ. , १४७२ (ड) कृञ् त. , , १७२८ (आङः) क्रन्द चु० उ० १३८२ कृड तु. प से. ७७१ क्रप भ्वा० श्रा., १४३५ कृती ४७३ क्रम १४४८ कृती १४७३ (ड) कीञ् क्रया० १८७० कृप चु. उ. " ३५० क्रीड १७४६ कृपिः १३६४ क्रुड ७६२ कृपू भ्वा० प्रा० वे. ११८९ क्रुध ५६८ कृति १८६ कुन्च १२२७ कृश ८५६ क्रुश ६६० कृष भ्वा० ८.२ क्लथ १२८६ कृष ७७४ क्लद (पा.) १४०६ कृ ७२ क्लदि क्रया ७७४ क्लदि १४८५ कञ् १६५६ क्लप (पा०) १२०७ क्कम १८६२ केत (पा) १५ क्लिदि भ्वा० प्रा० भ्वा० प्रा० ॥ ___७३ क्लिदि ५३७ केल , प० । १२४२ क्लिदू : .. , प. दि. , त. : १४६६ कृ : ३६८ के Page #682 -------------------------------------------------------------------------- ________________ धातुसूचिका [६७६ धातुः गणः | धातुः गणः दि. १० : कथा. % 82 ११६१ क्लिश , प्रा. से. १४४३ क्षुदिर रु० उ० प्र० १५२२ क्लिशू क्रया० प. वे. ११६० दुध ३८१ क्लीबृ भ्वा० श्रा० से. ७५१ शुभ भ्वा० प्रा० ६५८ क्लुङ (पा०) , , अ० | १२३६ तुभ दि. ५० , ५०६ क्लेव (पा.) , , से० १५१६ शुभ था. , , ६०७ क्लश , , , १३४४ क्षुर तु. , , ४५० कण , प० , ५६८ क्षेवु भ्वा० , , ८४६ कथे ११३ वै ७६६ क्षजि १८७६ क्षोट १४६५ क्षणु त. उ० , १०३७ घणु अ. प. , ८१६ क्षपिः (पा.) भ्वा०प० , ४८६ क्ष्मायी भ्वा० प्रा० , १६२१ क्षपि चु० उ० १२०६ क्षमू दि. १० वे ७४४ (निविदा(पा०) भ्वा.पा., ४४२ क्षमूष् भ्वा० प्रा० ११४४ (मि) विदा दि. ५०, ८५१क्षर ५३६ वेल भ्वा० प० । १५६७ क्षल चु० उ० , २३६ ति भवा. प. १५३१ खच - क्रया १२७६ क्षि स्वा० प. " २३२ खज भ्वा० ,, भ्वा० १४०७ क्षि ___ तु० , " २३३ खजि २३७ क्षिज भ्वा० ५० से. ३.६ खट १४६६ क्षिणु त० उ० से. १६३३ खट्ट चु० उ० , ११२१ क्षिप दि. ५० अ० १५८० खड १२८५ क्षिप तु. उ. , २८३ खडि भ्वा० श्रा० , १९४१ क्षिप १५८१ खडि ३०२ क्षी भ्वा० अ ___५० खद भ्वा० ५० ५६७ क्षीवु , प. , ८७८ खनु १५०६ क्षी क्रया० ., अ. २२६ खर्ज १०३६ (टु) क्षु अ०, से. __६. खर्द , प. से. भ्वा० उ. " Page #683 -------------------------------------------------------------------------- ________________ ६८० ] धातुसूचिका गणः। धातुः धातुः ७७७ गड • " , ६५ गडि , " " " " ,, भ्वा. प. से. चु. उ. " - - ३६१ गडि १८५४ गण __५२ गद १८६१ गदी १६८५ गन्ध ६८२ गम्ल २२६ गर्ज १६६५ गर्ज (पा.) ४२१ खर्ब ५८२ खर्व ५४५ खल ११५३ खव (पा.) क्रया. ६८६ खष ४६ खाद ३०२ खिट ११.० खिद १४३६ खिद १४४६ खिद ६५४ खुङ (पा.) २०० खुजु १३८७ खुड (पा १५८५ खुडि १३४२ खुर २२ खुर्द १८७५ खट १८७५ खेड ५३८ खेल ५०६ खेर (पा.) AAAAAA ५७ गर्द - प. से. | १६६५ गर्द (पा.) १६६५ गर्ध (पा.) ४२२ गई ซี มี มี มี สี สี สี • - - ६१२ खै १८७५ खोड (पा.) ५५२ खोH ५५१ खोल १०६. ख्या | ५८३ गर्व १६०७ गर्व ६३६ गई १८४६ गर्ह ५४६ गल १७.. गल ३६२ गल्भ ६३७ गल्ह १८८४ गवेष ११०६ गा ६५. गा ४ गाधू ६४६ ग्राहू उ. " | १३६६ गु १४६ गुङ • २४६ गज १६४८ गज २४७ गजि चु. • भ्वा. प्रा. अ. Page #684 -------------------------------------------------------------------------- ________________ धातुः १३६६ गुज २०३ गुजि १५६४ गुठि (पा.) १३७० गुड १५८४ गुडि १८६५ गुण २४ गुद ११२० गुध १५१७ गुध १३१८ गुन्फ ६७० गुप १२३४ गुप १७७२ गुप ३६५ गुप् १३१७ गुफ १३६६ गुरी २३ गुर्द १६६६ गुर्द ५७४ गुर्वी ८६६ गुहू १६६५ गूर ११५४ गूरी ६३७ गृ १७०६ गृ २४८ गृज २४६ ग्रजि १२४६ गृधु १८६६ . गृह ६५० गृहू तु. प. से. ?? "" भ्वा. चु.उ. तु. प. चु. उ. "" "" तु. भ्वा. प्रा. दि. प. तु. = al. M. दि. प. से. "" ऋयाः " "" धातुसूचिका गणः | धातुः भ्वा. चु. ," لفي " चु. उ. भ्वा. प. वे. से. आ. م " "" स्वा. प. "> "" "2 " "" ' " "" " "" " "" उ. भ्वा. प. भ्वा. उ. वे. दि. चु. आ. भ्वा. आ. वे " "" चु. प्र. से. दि. " "" भ्वा. प. अ. चु. आ. से. "" " " " " १४१० गृ १४६८ गृ ३६६ पृ ५०२ गेट ६१४ गेषृ ६१७ गै १८७७ गोम २५७ गोष्ट ३६. ग्रथि १५१३ ग्रन्थ १८२६ ग्रन्थ १८३६ ग्रन्थ १७५० प्रस ६३० प्रसु १५३३ प्रह १८६३ ग्राम १६७ ग्रचु 9 ६३१ ग्लासु ६५१ ग्लह १६८ ग्लुचु २०१ ग्लुन्चु ३६६ ग्लेपृ ३७० ग्ले ५०३ ग्ले ६१४ ग्लेषृ ( पा. ) ६०३ ग्लै १५६ घघ घ "" तु. प. से. "" 39 क्रया. भ्वा. " F " " " F9 स्वा. प. अ. चु.उ.से. भ्वा. प्रा. "" कथा. प. 33 "" 35 " [ ६८१ क्रया. उ 22 ะ चु. भ्वा. प. " "> गणः 33 आ. " 33 " " ܩ चु. उ. से. "" स्वा. प्रा. 23 उ. " श्रा. "" " ," प. "" श्री. "" "" "" " "> 2 " "> " "" "} 19 25 "" " "" "" 25 " "" " " 30 " प. अ. " से. Page #685 -------------------------------------------------------------------------- ________________ ६८२] धातुसूचिका धातुः गणः , धातुः गण: भ्वा. आ. से० चु. उ. " | ६५४ कुङ् भ्वा० श्रा० से. : :: ७६३ घट १७२४ घट १७६७ घट १७६८ घटि २५६ घट्ट १६३१ घट्ट ६५२ घष (पा.) ७१५ घस्ल ४३४ घिणि ६५२ घुङ् ७४६ घुट १३८५ घुट ४३७ घुण १३३८ घुण ४३५ घुणि १३४५ घुर ६५२ घुषि ६५३ घुषिर् १७२७ घुषिर् ११५५ धूरी ४३८ पूर्ण १३३६ घूर्ण १३८ घृ १०६६ १६५१ घृ ४३६ घृणि १४६६ घृणु ७.८ घृषु ६२६ घ्रा ६३ चक , ,, से. ___ भ्वा. आ. " ७८३ चक भ्वा० प., चु. उ. " १०७४ चकास भ्वा. आ. " १५६५ चक्क चु० उ. , " प. अ. १०१७ चक्षिक अ. श्रा० अ. " आ. से. १७२२ चट चु० उ० से. २६४ चटे (पा.) " " से. २७८ चडि ७६६ चण भ्वा. आ. " ८६५ चते ६८ चदि भ्वा. आ. " ८६६ चदे १८४१ जन (पा.) भ्वा. आ. " १६० चन्चु भवा. ३९६ चप १६२७ चप ( पा.) दि. श्रा० , १६२० चपि , , भ्वा० आ० , ४६६ चमु भवा०प० १२७४ चमु स्वा० , भ्वा० प० अ० ४७८ चय भ्वा० प्रा० जु०प० प्र० ५५६ चर भ्वा० १७४६ चर चु० उ. १०८१ चर्करीतं अ. प. त. उ. , ___७१७ चर्च भ्वा० ५० ,, १२६६ चर्च तु. , , १७१३ चर्च चु० उ. , : चु० भ्वा० अ भवा." Page #686 -------------------------------------------------------------------------- ________________ धातुसूचिका [६८३ गण धातुः गणः धातुः तु. ५० से. चु० उ., . चु• उ., : भ्वा०प०, " " " चु• उ• " " " . : : ४२५ चर्ब भ्वा० प. से० | १३७७ चुट ५७६ चर्व १६६० चुटि ८३२ चल १५६० चुट्ट १३५६ चल तु. ५० , १३६२ चुड १६०८ चल चु० उ० , ३२५ चुडि ८१२ चलिः भ्वा०प ३४७ चुड्ड ८८६ चष १५६२ चुद ७२६ चह ४०३ चुप १६२७ चह ४२६ चुबि १८६७ चह " , " | १६३६ चुबि ८८० चाय भ्वा० उ० , १५३४ चुर १७६५ चि चु• , , १६०२ चुल १६३० चिन् , , , ५३१ चुल्ल १२५१ चिम् स्वा० ,अ. | ११५८ चूरी ३१५ चिट भ्वा०प० से० १५५२ चूर्ण १६७४ चित १६४२ चूर्ण १५३५ चिति ६७३ चूष ३६ चिती भ्वा०प० १३२४ घृती १६१७ चित्र चु० उ. , १८२१ चूप (पा०) १२७७ चिरि स्वा०प० , ५३६ चेल १३५५ चिल २५६ चेष्ट । ५३३ चिल्ल १.७४७ च्यु १८२८ चीक चु० उ० ६५५ च्युङ् ३८४ ची ४० च्युतिर १७७५ चीव चु• उ०, १७४७ च्युस (पा.) ८७६ ची भ्था० उ०, १५६६ चुक्क चु० उ०, १६२२ छजि ५१३ चुच्य (पा.) भ्वा०प० ,, १८३४ छद १६१३ चुट चु० उ.से. १६३५ छद भ्वा०प०, दि० प्रा०, चु० उ०, चु. . " भ्वा० प०॥ चु. उ. , भ्वा० ,, " भ्वा०प०, ,, श्रा, चु० उ• " भ्वा०प्रा.अ. भ्वा०प० से. चु० उ०, भ्वा० चु• " " Page #687 -------------------------------------------------------------------------- ________________ ६८४] धातुसूचिका धातुः गणः । धातुः गणः चु० उ० से. च. उ., चु० " " १५७७ बदि ८१३ छदिर ४७० छमु १५८६ छर्द ८६. छष १४४० छिदिर १६२४ छिद्र १३७८ छुट १३८८ छुट (पा.) १४१८ छुप १३७२ छुर १४४५ (उ) थैदिर् १८२१ दी १८२१ छुप (पा०) १६३४ छेद ११४६ छो तु० प. , दि. ५०, चु०. उ० से. | १५४३ जल भ्वा०प० , ८३३ जल भ्वा० प. , ३६८ जल्प चु० उ० " ६८८ जष भ्वा० उ० से. | १६६७ जसि १६६६ जसु चु० ,, से. १७१६ जसु १२११ जसु १०७२ जाग ५६१ जि ___६४६ जि रु० उ० , चु० ," ४७२ जिमु (पा.) १२७८ जिरि ५६४ जिवि दि० प० अर ६६७ जिषु " ,अ. भ्वा०प०अ० १७६४ जि . . 1 ५६२ जीव अ. भ्वा०, भ्वा० श्रा, १०७१ जन २४२ जज २४३ जजि ३०५ जट ११.५ जन ११४६ जनी ३६७ जप १७१७ जभि ३८८ जभी ४७१ जमु ७१६ जर्ज १२६ जर्ज ___ अ० ५० से० १५७ जुगि १३७६ जुट १३२६ जुड १६४७ जुड जु० प. " ३२ जुत् भ्वादि० प्रा० से. १३२६ जुन (पा.) प. प. , १८३५ जुष चु० उ०, १२८८ जुषी भ्वा० आ०, ११५६ जूरी प. " ६८१ जूष ३८६ जृमि " , | १४६४ जु चु० उ० , तु० श्रा० ॥ दि. , भ्वा० प० ।, " श्रा , क्रया. प., Page #688 -------------------------------------------------------------------------- ________________ धातुसूचिका गणः । धातुः [ ६८५ धातुः गणः १८१५ ] भ्वा. पा. से. ११३० जष् ६१६ जेष ६४४ जेह : م १६२५ ज्ञप ८११ ज्ञा १५०७ ज्ञा १७३३ ज्ञा १४६६ ज्या ६५६ ज्युङ् ६४७ ब्रि १८१६ ज्रि ७७६ ज्वर ८०४ ज्वल ८३१ ज्वल चु० उ० से. १०४ टीक दि. ५०, ८३५ ट्वल भ्वा० आ., १६७७ डप " प०अ० १६७२ डिप चु० उ० से. १६७८ डिप भ्वा०प०अ० | १३७१ डिप क्रया० ,, , | १२३२ डिप चु० उ० से. ६६८ डीङ् क्रया०प०अ० ११३५ डील भ्वा० प्रा०, , प० , भ्वा० ५० से. म ३०६ झट ४७२ झमु १३०० फर्म ७१८ झर्भ ६८ भष ८६१ झष १४६४ झ (पा.) ११३१ कृष् ६६२ गत १३४ रणख १३५ णखि ३१० पट ७८१ गट ५४ गद १७७६ रणद १५२० णभ ७५२ रणभ १२४० गम ६८१ णम ४८. रणय ८३८ गल ११६४ णश ६२७ एस ११६६ ग्रह क्रया०प० भ्वा०प० से. चु० उ. , क्रया. भ्वा० प्रा०, दि. ५०, भ्वा० अ० , आ. से. , प. , दि० , वे. भ्या० श्रा० से. दि. उ. प्र. चु० उ., १६३६ टकि २३४ टल १०३ टिक प. , , भा०, Page #689 -------------------------------------------------------------------------- ________________ ६८६ ] धातुसूचिका धातुः गणः | धातुः गणः ___ रु० , वे० , , ६२५ णासे ६५६ णिक्ष १०२६ णिजि १०६३ णिजिर ६६ णिदि ८७१ णि १३६० णिल ५६० णिवि ७२२ णिश १०२५ णिसि १०१ णोञ् ५६६ णीव १०३५ णु १२८२ णुद १४२६ णुद १३६७ णू ८७२ णेह ६१७ णे चु० उ० , अ. भ्वा० प्रा० से० | १४६३ तनु त. उ० से. , प० , १८४१ तनु चु० " " अ. श्रा० , १६१ तन्चु भ्वा० ५० १४५६ तन्चू ११५६ तप दि० प्रा० अ० , उ० , १८५ तप भ्वा० १८१६ तप चु० उ० से. भ्वा० , . १२०२ तमु दि० प० , ४७६ तय भ्वा. आ. , अ. श्रा०, १७८१ तर्क २२७ तर्ज भ्वा० प० , , प. से. १६८२ तर्ज चु० प्रा० , अ. प. , ___५८ तर्द भ्वा० प० , १५६८ तल चु० उ० , १७३० तसि १२१२ तसु दि. ५०, ४८६ ताय भ्वा० प्रा० , १२६६ तिक स्वा० ५० , १०५ तिक १२६७ तिग स्वा० १०, ६७१ तिज भ्वा० प्रा० . १६५३ तिज ३६२ तिपृ भ्वा० प्रा०प्र० भ्वा० प. ११२३ तिम दि. ५० से ५३४ तिल भ्वा० , , । चु० उ० , १३५४ तिल ___, , , १६०७ तिल चु० उ० , भ्वा० प्रा० , ५३४ तिल्ल (पा०) भ्वा० प० ,, चु० , ,,। १०६ तीकृ । भ्वा० श्रा० भ्वा० उ० भ्वा० श्रा." ११७ तक ११८ तकि ६६५ तक्ष ६५५ तनू १४६ तगि ३०८ तट १५७६ तड १८०२ तड २८० तडि १६७६ तत्रि Page #690 -------------------------------------------------------------------------- ________________ [६८७ धातुसूचिका गणः | धातुः धातुः गण: " . १९१२ तीर चु० उ० से. | १५६६ तुल चु० उ० से. ५६५ तीव भवा. ११८४ तुष दि. प. अ. २४४ तुज ७१० तुस भ्वा० , १५६६ तुज (पा. ७३७ तुहिर् २४५ तुजि __ भ्वा० ५० , ३५१ तूट्ट ( पा० ) भ्वा० १५६६ तुजि ___ चु० उ. , १६६० तूण १७५६ तुजि ११५२ तूरी १३७६ तुट . ५२७ तूल १३८६ तुड ६७४ तूष २७६ तुडि भ्वा० अ १४६८ तृणु ३५१ तुड़ १४४६ (उ) तृदिर् १३३२ तुण १३०८ तृन्फ १६४३ तुत्थ चु० उ० ॥ १३५० तृन्हू १२८१ तुद १६ तृप ४०५ तुप १२७) तृप (पा० ) १३१० तुन्प १८२० तृप ४०६ तुन्फ १३०७ तृप १३१२ तुन्फ १३०७ तृफ (पा.) ४०४ तुप १२२८ (नि) तृषा १३०६ तुप १४५५ तृह ४०८ लुफ १३४८ तृहू १३११ तुफ ६६६ तृ १६५८ तुबि चु० उ० २.३१ तेज ४२८ तुबि भ्वा० प० ३६३ ते ७५३ तुभ ,, आ. , ४६६ ते १५२१ तुभ ६८६त्मज १२४१ तुभ १७ कि , आ० से. ११०२ तुर जु० , , ६६. ऋक्ष ५७० तुर्वी भ्वा० १५५ त्रख (पा०) , , , भवा.प भ्वा० भ्वा० . " भवा. क्रया० .. प०अ० दि० » ५० से. Page #691 -------------------------------------------------------------------------- ________________ ६८८ ] धातुः गणः चु. उ. से. भ्वा. पा., स्वा. प. , भ्वा. , अ. d ६६ दि ८१६ त्रपि (पा.) ३७४ पूष् १७४२ त्रस १११७ त्रसी १५५ त्रिखि (पा.) १७६२ त्रिसि १३७५ त्रुट १६६६ त्रुट ४.७ त्रुप ४११ त्रुन्फ मत्रा . . धातुसूचिका गणः । धातुः भ्वा. प. से. | १६२६ दण्ड , प० से. १७ दद , श्रा०वे. ८ दध १२७० दन्भु दि. ५० , - ६८६ दश १२०३ दमु चु० उ., ४८१ दय तु. ५०, १०७३ दरिद्रा ५४८ दल १७५२ दल ८१६ दलि (पा.) १६७५ दशि १७६५ दशि १६७६ दस (पा.) १६७६ दसि १७८७ दसि १२१३ दस ६६१ दह | १०६१ (ड) दाञ् ___६३० दाण ___E६४ दान १०५६ दाप १२७६ दाश ८८२ दाच ८६४ दास ५६२ दिवि ११०७ दिवु १७०७ दिवु स्वा. प. , १७२५ दिवु ४१० त्रुफ ६६५ त्रै ___EE नौक ६५६ त्वचू १५० त्वगि १३.१ त्वच १६२ त्वन्नु ७७५ (नि) त्वरा १.०१ विष ५५४त्सर - Ep Edi 4AAAAAA भ्वा .उ. " १३८७ थुड ५७१ थुर्वी आ. , ६०८ दक्ष ७७० दक्ष १२०६ दध : Page #692 -------------------------------------------------------------------------- ________________ [६८६ धातुसूचिका गणः | धातुः অান্ত गणः १२८३ दिश १.१५ दिह १४६३ दृ कया. प. से. भ्वा. आ. भ. तु. उ. अ. ६६२ देड भ्वा.प्रा.से. ५०० देव दि. श्रा.अ. ६२४दप् अ. ,, से. ११४८ दो दि. , , १०४० द्यु भ्वा.प. अ. ७४१ द्युत ६०५ ये चु. उ. से. ४६६ द्रम » , , ६७० द्राक्ष दि. , . १२४ दाख अ. उ. , ११४ द्रा भ्वा.प. से. २८७ द्राड ६४६ दाह स्वा. प. अ. ६४५ तु. आ. , १३३७ गुण | ११६७ द्रह १०५४ दा : : ११३४ दो १०७६ दीधी ११५० दीपी ६४४ दु १२५६ (टु) दु १६३० दुःख १६०० दुल ५७२ दुवीं ११८५ दुष १०१४ दुह ७३८ दुहिर् ११३३ दृड १२८०१ १४११ दृङ् १३१४ इन्फ १९६६ हप १८२१ दृपः (पा.) १३१३ हप १३१३ दृफ (पा.) १८२३ दृभ १३२३ दृभी १८२२ हभी ६८८ दृशिर् ७३३ दृह ७३४ दृहि ८०८ दृ दि. श्रा.. । १४८ चु, उ. १०१३ चु. उ. " १५६४ धक भ्वा. प. अ. ই ঘষি ११०४ धन " ५६७ धवि " , " | १०६२ (ड) धाञ् भवा. " जु. उ. " श्र. Page #693 -------------------------------------------------------------------------- ________________ ६६० ] धातुः # 1 ६.१ धावु १४०६ धि ६०३ धिक्ष ५६३ धिवि ११०३ धिष - - ११३६ धो धातुसूचिका गणः | धातुः भ्वा. उ. से. ५५३ धोर्चा तु. प. अ. १२७ ध्मा ६०८ ध्यै २१६ ध्रज २२. ध्रजि दि, आ. प्र. ४५६ ध्रण भ्वा. " से. १५२४ (उ) ध्रस १७४३ (उ) ध्रस ६७१ ध्राक्षि १२५ ध्राल ११४ ध्रा (पा.) २८८ धाड ६४३ १४.० . . - ६०२ धुत १२५५ धुञ् ५७३ धुर्वी १३६८ धू १२५५ धूञ् (पा.) १४८७ धूञ् १८३६ धू ३६६ धूप १७७३ धूप ११५३ धूरी . - - - - - . . - स्वाग १६४. धूष (पा०) १६४. धूस ६६. धृङ १४१२ धृङ् २१७ धृज २१६ धृजि ६.. धृञ् १९५१ धृष १२६६ (मि) धृषा १४६४ धृ (पा.) १६१४ धेक ६०२ धेट २२१ ध्वज २२२ ध्वजि ४५३ ध्वण ८१६ ध्वन ८२८ ध्वन १८६० ध्वन ८१६ ध्वनि (पा०) ७५५ ध्वन्सु ६७२ ध्वाति १३६ धृ . स्वा. - , , अ. भ्वा. प. श्र.। १५६३ नम चु. उ. से. Page #694 -------------------------------------------------------------------------- ________________ धातुः १५४५ नट १७६२ नट ६७ (ड) नदि ५६ नर्द १८०३ नल ६ नाथू ७ नाट १८८६ निवास १६५७ निष्क ५२२ नील १११६ नृती ८०६ न १४६५ न البا चु. ४६४५ पत्लु = " 39 भ्वा. प. " उ. चु. चु. भ्वा. आ. स्वा. ऋथा. "3 उ. "" उ. आ. "" भ्वा. प. दि. "" धातुसूचिका :: " चु० उ० भ्वा० प० चु० उ० "" " स्वा० प० ३३० पठ २८१ पडि " १६१५ पडि चु० ४३६ पण भ्वा० ११५६ पत (पा० ) दि० १८६२ पत བྷུ• भ्वा० ५० ० गणः से. ६६५ पक्ष ( पा० ) भ्वा० प० से० १५५० पक्ष चु० उ० १६ (ड) पचष् भ्वा० १७४ पचि १६५२ पचि २६६ पट १७५३ पट १६५७ पट उ० श्र० 90 उ० 19 "" अ० "" श्र० से० " 99 " " "" " " " 27 ::: 29 "" 19 ܝ " " 28 " " धातुः १५५४ पथ ( पा० ) चु० १५७५ पथि ८४७ पथे ११६६ पद १८३५ पद ४४० पन ४७६ प १६३६ पर्ण २६ पर्द ४१२ पर्प ४१६ पर्व ५७७ पर्व ८ ३६ पल १८८२ पल्पूल १७२० पश १८६३ पष १६१६ पसि ६२५ पा १०५६ पा १६११ पार ५६०६ पाल १४०५ पि १५६७ पिजि १७५८ पिंजि ३१९ पिट ३३६ पिठ चु० भ्वा● १५७६ पिच्छ १५६७ पिज ( पा० ) १०२८ पिजि 99 भ्वा० प० 59 दि० आ० अ० د. " चु० उ० भ्वा० आ० :ে: " स्वा. ST. उ० "" [ ६६१ 99 तु. चु. " भ्वा. प. से. " 99 " चु. उ. भ्वा. 29 = " उ. "" चु. उ. در 99 " AA गणः " अ. भा. से. चु.उ. བ༴ ཡམྦ¥ " 씽씽씽 " 29 " د. 39 प. श्र 39 . . . 19 99 • " " प. अ. उ. सं. 9. से. 29 35 33 SSG " Page #695 -------------------------------------------------------------------------- ________________ ६९२] धातुसूचिका धातुः गणः | धातुः गणः M भवा. ܀ ܩ ܨ ܨ ܀ ܂ ܘ भवा. ܀ ܩ २७४ पिडि १६७० पिडि ५८८ पिवि १४३७ पिशि १४५२ पिष्लू १५६८ पिस १७६३ पिसि ७१६ पिस्. ११४१ पीङ् १५४४ पीड ५२१ पील ५६३ पीव १३६७ पुट १७५४ पुट १९१३ पुट १७६३ पुटि १५५६ पुट्ट १३८४ पुड ३२६ पुडि (पा.) १३३३ पुण १६३७ पुण (पा.) १११६ पुथ १७७६ पुथ ४४ पुथि मवा. Managiri Hit H ܨ ܨ ܀ ܞ ७.० पुष ११८२ पुष १५२६ पुष १७५१ पुष ११२२ पुष्प १६३८ पुंस १५६० पुस्त ६६६ पूङ् १६४३ पूज १४८२ पूश् ४८४ पूयो ११५१.पूरी १८०४ पूरी १६३७ पूर्ण (पा.) ५२८ पूल ६७५ पूष १०८६ पृ (पा०) १२५८ १४.२ पृङ् १८०८ पृच १०३० पृची १४६२ पृची १०२८ पृजि ( पा०) १३२८ पृड १३२६ पण १५५४ पृथ ७.५ पृषु १.८६ पृ १४८६ प भ्वा . a in Ripi Maina Di प. . ܝ ܩ ܝ ܩ ܘ ܩ ܣ ܩ ܩ १३४६ पुर ५७६ पुर्व ८४१ पुल १६०१ पुल १६३७ पुल ܀ ܇ ܀ o ܀ - Page #696 -------------------------------------------------------------------------- ________________ [ ६६३ धातुसूचिका गणः | धातुः धातुः गणः १५४८ क्रया. प. ५४१ पेल प्लुष ७०४ प्लुषु १०५५ प्सा भवा. : : ११६ फक्क भवा. * , ८२१ फण ५३. फल ५१६ (मि) फला १३६० फुल ५३२ फुल्ल ५४२ फेल तु. icnia : : : : भवा. * ६१५ पेष ७२० पेस १२० पै ४५८ पै] ४८८ (श्रो) प्यायी ६६४ प्यैङ् १४१३ प्रच्छ ७६५ प्रथ १५५३ प्रथ ७६६ प्रस १०६१ प्रा ११४४ प्रीङ् १४७४ प्री कथा. उ. , १८३७ श्री ६५७ पृङ् ३२४ घुड ७.३ पुषु १५२७ पूष ६१९ प्रेष्ट ४५८ प्रैण (पा.) भ्वा. प. ८१७ प्रोथू भ्वा. उ. से. ६४२ प्लिह , आ. , १५०३ प्ली ६५८ प्लुङ भ्वा. आ. १११५ प्लुष प. से. १२१६ प्लुष ४५६ बण (पा.) ५१ बद १०३ वध १५४७ बध १५४७ बन्ध १५०८ बन्ध या. प. अ. मवा. भवा. ऋया. भवा. प ६३८ बर्ह १६६५ बर्ह १७७० बर्ह ८४० बल ६ बल ६३६ बल्ह १७७१ बल्ह १६८४ बस्त २८६ बाड़ ५ बाधू भवा. चु. उ. ,, चु. आ. भ्वा. श्रा. , भ्वा० प्रा० से. Page #697 -------------------------------------------------------------------------- ________________ गणः च. रु. प भ्वा० ,, चु० भवा. ६६४] धातुसूचिका धातुः गणः | धातुः ६४५ बाह भ्वा. प्रा. से. ७५० भट भवा. प. से. ३१७ बिट २७३ भडि ६८ बिदि १५८८ भडि १३५६ बिल तु. " ४७ भण १६०६ बिल १२ मदि ११६ बुक १४५३ भन्जो १७१४ बुक चु० उ० , १६८३ भर्स १५८ बुगि भ्वा० प० । ५८. भर्व ८५८ बुध ४१५ भल ११७२ बुध दि. श्रा० अ० | १७०१ भल ८७५ बुधिर् भ्वा० उ० से. ४६६ भल्ल ८७६ (उ) बुन्दिर् , , , ६६५ भष १२१६ बुस ११०० भस १५६१ बुस्त १०५१ मा ७३५ बृह भवा. १९८७ भाज ७३६ बृहि ४४१ भाम १७६६ बृहि चु• उ० , १८७३ भाम ७३६ बृहिर् (पा०) भ्वा० ६१२ भाष भवा. ६ १३४७ बृहू (पा०) तु. ६२४ भास ६४३ बेह (पा.) भ्वा. ६.६ भिक्ष १०४ ब्रम ६. मिदि (पा.) १६६४ बस १४३६ मिदिर् १०८४ (मि) भी ८६३ भक्ष (पा.) भ्वा• , , १४१४ भुज १५५७ भत १४१७ भुजो ६१८ भज १७४८ भुवः १७३४ भज भ्वा०प० १७६. भजि १८४५ भू चु. भा. ३०७ भट भ्वा. ५० , ६२ भूष भ्वा.प., . 70 भवा. श्री च . Page #698 -------------------------------------------------------------------------- ________________ धातुः १७३१ भूष १७८ भूजी ८६८ भृञ् १०८७ (डु) भृञ् १३६५ भृड १७८८ भृशि १२२४ भृशु १४६१ भृ ८८३ भेट ६२८ भ्यस ८६२ भ्रक्ष ४५२ भ्रण ७५६ अन्शु ( पा० ) १२२५ भ्रन्शु ७५६ भ्रन्सु ८५० भ्रमु १२०५ भ्रमु १२८४ भ्रस्ज १८१ भ्राज ८२३ (3) भ्राज ८२४ (ड) भ्राश्र १५०५ श्री १६६१ भ्रण ܬ १८० ब्रेज़ ८८४ भ्रष्ट ८६३ भ्लक्ष ८२५ (ड) भ्लाश्ट ८८५ लेट गणः चु० उ० से० भ्वा० आ० 39 भ्वा० उ० प्र० जु० तु० क्रया० भ्वा० 19 चु० उ० दि० प० " "" "" दि० भ्वा० " दि० " उ० " " प० से० " धातुसूचिका धातुः " उ० 22 प० से० आ० उ० प० आ० प० 10 प० " " 99 29 उ० प्र० भ्वा० प्रा० से० " " मा० د. उ० " "9 99 " " क्रपा० प० अ० चु० आ० से० "" भ्वा० प्रा० भ्वा० उ० " , " "" د. ار " 22 ८ मकि १३२ मख १३३ मखि १४८ मगि १११ मघि १६. मघि १७१ मच १७३ मचि ३३२ मठ २६३ मठि २७२ मडि ३२१ मडि १५८७ महि ४४८ मण १६८० मंत्रि ४६ मथि ८४८ मधे १७०६ मद १३ मदि ८१५ मदी १२०८ मदी ११७६ मन १४७१ मनु ४२ मन्थ १५११ मन्थ ५५८ मभ्र ४७७ मय भ्वा. आ० से. प० " 39 दि. " " चु० भ्वा० न " 33 "" " "" " 19 [ ६६५ गणः "" " आ० " 22 प० 평 प० " د. " आ० " प० 22 22 स्वा० प० " चु० उ० से० भ्वा० प० " चु० আ० "" भ्वा० प० स्वा० प० क्रया० प० भ्वा० 39 "" प० आ० ار "" " "" " .. د. " "9 दि० प्र० प्र० त• से० در "" " 99 "9 " 22 " Page #699 -------------------------------------------------------------------------- ________________ ६६६] धातुसूचिका धातुः गणः | धातुः गणः १६५० मर्च | ८६८ मिथ (पा०) भ्वा० उ. १६ म भ्वा० प० , ७४३ (अि) मिदा , ५७८ मा १२४३ (बि) मिदा दि० ४६३ मल १५४१ मिदि ४६४ मल्ल ८६८ मिह ५६ मच ८६८ मिर्ध (पा०) ५०८मव्य १३६४ मिल ७२४ मश " " " १४२६ मिल ६६२ मष ५८६ मिवि १२२१ मसी दि. १०, ७२३ मिश १०२ मस्क भ्वा० आ. , १९२१ मिश्र १४१५ (ड) मस्त्रो तु. १३५२ मिष ७३. मह भ्वा. ६६६ मिषु १८६८ मह ६६२ मिह ६३४ महि भ्वा० १९२५ मी १८०० महि चु० उ० , ११३७ मा १०६२ मा १४७६ मी ६६६ माक्षि ४६८ मीम भवा. १.८८ मा ५१७ मील ११४२ माङ दि० श्रा. अ. ५६४ मीव ६७२ मान भ्वा० १७४४ मुच १७१० मान १७१०मान चु० आ. , १७२ मुचि भवा. १८४४ मान चु० उ. १४३० मुल १६१८ मा २५. मुज १८४७ मागे चु• " " २५१ मुजि १६४६ मार्ज १३७४ मुट ८६५ माह भ्वा० , , १६१४ मुट १२६७ मिच्छ तु. २६५ मुठि १७५७ मिजि ३२३ मुह १२५० (ड) मिन् स्वा. , अ. २७५ मुडि भवा. वा. : : : : चु. : Page #700 -------------------------------------------------------------------------- ________________ [६६७ धातुसूचिका गणः धातुः धातुः गणः : 84 त. कथा ८६६ मेथू (पा०) " : :: : : भवा. प. ३२६ मुडि १३३४ मुगा १६ मुद १७४१ मुद १३४३ मुर २१२ मुर्छा ५७५ मुर्वी १५३० मुष १२२० मुस १६३२ मुस्त ११६८ मुह ६६७ मूङ् १६०६ मूत्र ५२६ मूल १६०३ मूल ६७६ मूष ६६४ मृक्ष १६०० मृग १४०३ मृङ् १८४६ मृजू १०६६ मृजूष् १३२७ मृड १५१६ मृड १३३१ मृण ७६७ मृद १५१५ मृद भ्वा० प० से. १८५० मृष ७.७ मृषु भ्या . प १४६२ मृ कया. चु उ. , ६) मे भवा. आ. ८६६ मेह *a1 ८७० मेधू , क्रया० " ८६६ मेध (पं.) , , " दि. " ३१ मेप " , आ. चु० उ. , ५०५ मे दि. प. वे. ६२६ मा भ्वा० ५० भ्वा० श्रा० से. म्रक्ष (पा०) , , चु० उ. १६६१ प्रक्ष १६५ म्रचु १३ बुन्नु भ्वा० प. " २०२ ग्रेड " , , १६६ म्लुचु चु० श्रा० ,, १६४ म्लुन्चु तु० , २०५ म्लेच्छ चु० उ० १६६३ म्लेच्छ अ. प. २९२ म्लेट्ट तु० , ५०६ म्ले क्रया० , ०४ म्लै भ्वा० वा. प. भ्वा० क्रया. प. भ्वा० उ० भ्वा० उ० ८७४ मृधु १६६३ यक्ष १०.२ यज , १७३६ यत ३० यती से० । १५३६ यत्रि tato १४२५ मृश ११६४ मृष वि. उ. Page #701 -------------------------------------------------------------------------- ________________ ६६८] धातुसूचिका धातुः गणः धातुः गणः " .. भ्वा० ५० ॥ . १८. यम १८४ यम ८१६ यमः १६१६ यम १२१. यसु १०४६ या ८६३ (ट)याच १.३३ यु १७११यु १५६ युगि २१४ युछ ११७७ युज १८०७ युज १४४४ युजिर् १४७६ यु ३१ युत ११७३ युध चु. भवा. भ्वा. प. अ. १०७ रघि भ्वा० श्रा० १७६ रवि १८६५ रच चु• उ० , २६७ रट दि. प. , ३३४ रट अ. , अ. ३३४ रठ(पा.) भवा. ४४५ रण ७६५ रण भ्वा० ८१६ रणि(पा.) , " " भ्वा• प. " ११६३ रध दि. EEE रन्ज भ्वा० उ. अ. चु० उ. ११६७ रन्ज ४.१रप क्रया ४१३ रफ भ्वा० श्रा• से० ४१४ रफि ३७६ रवि ६७४ रभ ३८५ रभि(पा.) , , ८५३ रम ४५२ रय ५६६ रवि १३ रस १९३१ रस ___७३१ रह चु. १६२८ रह चु. उ. भ्वा. प. १८५६ रह ७३२ रहि भ्वा. प चु. , | १t रहि चु• १२३५ युप ६८० यूष भवा. २६१ यौट्ट भ्वा० प. १७३७ रक ६५८ रक्ष १३६ रख १३७ रखि १७३८ रग(पा.) १४४ रगि ७८५ रगे १५३८ रघ(पा०) Page #702 -------------------------------------------------------------------------- ________________ धातुसूशिका [६६६ . : :: :: स्वा . : धातु: गणः धातुः गणः १०५७ रा अ. ३२७ रुटि भ्वा० प. से. १२२ राख भ्वा० , से ३३६ रुठ ११२ राघ ३२७ रुठि(पा०) , ८२२ राज़ , उ. , ३४५ रुठि " " " ११८० राधः ३२७ रडि(पा०) , १२६२ राध १.६७ रुदिर् . ६२६ राम भ्वा० प्रा० से. ११७४ (अनो)रुध दि. १४०४ रि तु. ५० अ० १४३८ रुधिर् रु. १२७५ रि स्वा० , " १२३६ रुप दि. १५५ रिख(पा०) भ्वा. १४१६ रुश १५४ रिगि , १७८६ रुशि १८१७ रिच चु. ६६३ रुष १४४१ रिचिर् ११३० रुष दि. १३०६ रिफ तु. १६७१ रुष ५६५ रिवि भ्वा०, अ० । १७६१ रुसि १४२० रिश भ्वा० ६१४ रिष भ्वा०, से. १६१० रूक्ष १२३१ रिष १३०६ रिह(पा.) १५..री ११३८ रीड १०३४ रु अ. . स. ३७२ रेप ६५६ रुङ भ्वा० ३८५ रेम १४५ रुच ५०७ रेस १६.५ रुज १४१६ रुजो ६२० रेष ७४७ रुट १६७१ रुट(पा०) चु. उ. , ३५६ रोड " , से. १७८४ रुट , , , ३५५ रोड " " " चु. स . ८५६ रुह चु० उ. १९३३ रूप क्रया. " . ६७८ रूप : :: " . भ्वा० श्रा : : Page #703 -------------------------------------------------------------------------- ________________ ७०० ] धातुः १६६७ लक्ष १५३८ लक्ष १३८ लख १३६ लखि १७३८ लग १४५ लगि ७८६ लगे ३०८ लधि १७६१ लधि १७६७ लघि ल १५४० लड चु० आ० ८ १४ लडि ः " भ्वा० प० " चु० Gal 99 " २०६ लछ २३८ लज . १५४३ लज (पा० ) १६२० लज २३६ लजि १५६६ लजि ( पा० ) चु० १७६५ लजि चु० "" १६२० लजि (पा० ) १२६० (ओ) लजी तु० २६८ लट ३५६ लड " भ्वा० १० चु० उ० " उ० "" " आ● उ० "" " भ्वा० प० 99 "" 19 चु० उ० ༴ " 29 भ्वा० प० उ० = "" " चु० उ० भ्वा० प० चु० उ० १८०१ लडि 1282 (Яì)afe(910),, ४०२ लप ३७७ लबि ३७६ लबि "" " श्रा० भ्वा० प० "" भ्वा० प० श्रा० धातुसूचिका गणः | धातुः " से. "" 39 19 " " 29 " ," "3 " " " "" 93 " से० "" 19 " "" " " 99 22 " " ३७५ (डु) लभष् भ्वा० ४१७ ल ३५६ लल (पा० ) १२३ लाख ११३ लाघृ २०७ लाछि १६८८ लेल ८८८ लष ७१४ लस १७२६ लस चु. १२६१ (ओ) लब्जी तु० १०४८ ला अ० भ्वा० २४० लाज २४१ लाजि १६३६ लाभ १३६५ लिख १५५ लिगि १७४० लिगि "" "" ३१४ लुट ७४८ लुट चु० भ्वा० "" "" 39 31 99 चु० तु· भ्वा० चु० तु० दि० तु० श्र० आ. अ० प० से ० در आ० उ० प० उ. प० " "" १४३३ लिप ११७६ लिंश १४२१ लिश १०१६ लिह १८१२ ली चु० १५०१ ली क्रथा० प० ११३६ लीड् दि० आ० १५६७ लुजि (पा०) चु० उ० १७५६ लुजि चु० श्र० प० अ० से० 19 د. उ० प० " उ० • "" श्रा• प० उ० :: भ्वा० प० चु. गणः "9 "9 " "" 12 22 در 20 "" "" " 99 " "" 19 अ० "" 99 " "" " से० " "" श्री. से. Page #704 -------------------------------------------------------------------------- ________________ ३३७ लुठ स्वा. धातुसूचिका [७०१ धातुः गणः । धातुः - गणः १३८१ लुट तु. प. से. २५८ लोष्ट भ्वा० आ. से० १७५५ लुट चु. उ. ३२८ लुटि भ्वा. प. , ८८ वकि , आ. ___६५ वकि ७४६ लुठ , आ. , ६३६ वत १२२२ लुठ दि. प. , १३० वख ३२८ लुठि(पा.) भ्वा. , , १३१ वखि ३४३ लुठि १४७ वगि ३४६ लुठि ११. वघि ३४१ लुड(पा.) , १.३६ वच ३२८ लुडि(पा०) , १८४३ वच चु. उ. १५६३ लुण्ठ २५२ वज ४५ लुथि भ्वा. प. , १६१७ वज १८७ लुन्च ७७६ वट १२३७ लुप १८५८ वट १४३१ लुप्त १६१६ वट ४२७ लुबि ३०० वट १६५७ लुबि चु. उ. " १५८६ वटि १२३८ लुभ दि. प. , १९१६ वटि(पा०) १३०५ लुभ ३३१ वठ भ्वा. प. १४८३ लूञ् २६२ वठि ६७७ लूष २७१ वडि १६१० लूष १५८६ वडि(पा.) ३७३ ले भ्वा. अ. , ४४६ वण भ्वा. प. ____ ७६ लोक १५५१ वण चु. उ. , १७७७ लोक चु. उ. , १०० वद म्वा. प. . १६४ लोच वा. श्रा. ,, १८४२ वद चु. उ. , १७७८ लोचू ११ वदि ३५७ लोड प. । ४६२ वन चु. स्वा . प. MEER ó po i to: iiiipoii mi o p o io mi me i mi po उ भवा . स्वा . प. क्रया भवा. च. उ स्वा Page #705 -------------------------------------------------------------------------- ________________ 4 ७०२] धातुसूचिका धातुः गणः | धातुः गणः ४६३ वन भ्वा० प्रा० से. १७४५ वस ८०३ वन १९४२ वस ८०३ वनु (पा०) , १२१४ वसु १४७० वनु त. श्रा. १०१ वस्क १८६ वन्चु १००४ वह १७०४ वन्चु चु. श्रा , ६३३ बहि १००३ (ड)वर भ्वा. उ. श्र | १.५० वा अ. प. ५५७ वभ्र ६६८ वाक्षि भवा. ८४६ (ड)वम् , २०८ वाछि ४७५ वय १८८३ वात चु. १८५३ वर ११६० वातु(पा.)दि. १६२ वर्च भ्वा. पा., १९६३ वाथ दि. भा. १५५१ वर्ण(पा.) चु. उ. " १९८५ वास चु. उ. १९३८ वर्ण ६४५ वाह(पा०) भ्वा.. १६५५ वर्ष १४४२ विचिर् ६१३ वर्ष १४२३ विच्छ ६४० वह १७७४ विच्छ ४६. वल १०६४ विजिर् ८१६ वलि(पा.) , १२८६ (ओ)विजो तु. १५७१ वल्क १४६० (ो)विजी रु. प. १६१६ वल्क ३.६ विट १४३ वल्ग ३१ विध ३११ वल्भ १.६४ विद ४१२ वल्ल " , , ११७१ विद ६४१ वल्ह १४५. विद १.८० वश १७०६ विद ६६१ वष १४३२ विद्ल १०.५ वस १३२५ विध , प. १.२३ वस | १३५८ विल MER: AAAA.. no te भवा. pi 153 Non ho : A a मवा. प cool toe tp roi भ्वा. , अ. आ. : : Page #706 -------------------------------------------------------------------------- ________________ धातुसूचिका [७०३ धातुः गणः धातुः गणः PO वे. तु.. प. क्रया " P i sex भवा. भवा. " भया. १६०५ दिल १४२४ विश १५२६ विष ६६८ विषु १०१५ विष्ट १६८६ विष्क १६४० विष्क १२१७ विस १०४८ वी १९०३ वीर १२१५ वुस(पा०) १२ वृक ६०४३क्ष १५०६ धृङ् १०२६ जि(पा.) १०२६ वृजर्जा १४६१ वृजी १८१३ वृजी १२५४ वृल् १८१४ वृष १३३० वृण ७५८ वृतु ११६०वृतु १७८२ वृत ७३६ वृधु १७८३ वृधु १२२६ वश १७.५वृष तु. प. अ. १४६० वृ क्या. , , १४८६ वृञ् स्वा. , १.०६ वेञ् जु. उ. अ. ८७७ वेगा ३४ देय ८७७ वेन (पा.) ३६७ (ड) वे १८८१ वेल ५३५ वेल दि. ५४. वेल्ल भ्वा. प्रा. १०७७ वेवीङ् २५५ वेष्ट ६४३ वेह १११ (ो) वे १२६३ व्यच ७६४ व्यथ ११८१ व्यध ८८१व्यय चु. उ. १६३२ व्यय १११४ व्युष १२१५ व्युष १९१५ व्युस (पा.) नु. उ. " १००७ व्येश् २५३ प्रज चु. उ. " | ४५१ व्रण दि. प. " १६३७ व्रण | १२६२ (ओ) वश्चू प. " १५०४ वी भ्वा . स्वा. , " दि. " " भ्वा. । चु, उ. तु. कया. " अ. Page #707 -------------------------------------------------------------------------- ________________ ७०४ ] धातुः ११४० व्रीड् ११२६ व्रीड १३६३ वड १५०२ व्ली ११८७ शक ८६ शकि १२६१ शक्ल १६५ शच २६६ शट ३४० शठ १५६४ शठ १६६२ शठ १८५५ शठ २७६ शडि ७६७ शण ८५५ शद्ल १४२८ शल १००० शप ११६८ शप १७१५ शब्द १६६६ शम १२०१ शमु ८१८ शमो १५५६ शम्ब ४२३ शर्ब ५८५ शर्व ४६० शल ८ ४३ शल दि. श्रा. "" तु. क्रपा. अ. 1) दि. उ. स्वा. आ. से. (p) = चु. स्वा. प. अ. स्वा. आ. से. " "2 " अ. प. से. " प. धातुसूचिका गणः | धातुः "> " >> प. " al. l. " उ. श्र उ. प. " " 30 तु. भ्वा. उ. "" दि चु. चु. आ. दि. प. al. 9. चु. उ. भ्वा, प. " "" "" प्रा. स्वा. प. " "} " " " " अ. "" "" " से. >> " " " " >> " " से. ३६० शल्भ ७२५ शव ७२६ शश ६१० शप ६२६ (ड्) शसि ७२७ शसु ७२८ शंसु १०७५ शासु ६०५ शिक्ष १५५ शिखि (पा.) १६१ शिघि १०२७ शिजि १२४६ शिञ् ३०३ शिट १३६२ शिल गणः स्वा. आ. से, 39 " ६८७ शिष १८१८ शिष १४५१ शिष्लृ १७६० शीक १८२७ शीक ७५ शीकृ १०३२ शीब् ३८३ शीभृ ५२३ शील १८७६ शील " "" "" "> "" "" १२६ शाख २८६ शाद आ. ६६५ शान उ. १०२२ (आड् ) शासु अ. आ. "" प. "" " " प. >> "" श्रा. प. "" भ्वा. आ. " चु. $5. " चु. " प. "" " भ्वा. आ. 21. स्वा. " " " "> " " प. चु. उ. " लं " "" "" अ. आ. स्वा. उ. प्र. भ्वा. प. से. "" " " तु. स्वा. अ. उ. से "" 2 " ," प. अ. उ. से. " "" " "1 13 "" >> " Page #708 -------------------------------------------------------------------------- ________________ धातुः १८३ शुच ११६५ शुचिर् ५१३ शुच्य ३४१ शुरु १६४५ शुठ ३४१ शुठि (पा० ) ३४४ शुठि १६४६ शुठि ११६१ शुध १३३६ शुन ७४ शुन्ध १८३३ शुन्ध ४ ३ ३ शुन्भ १३२२ शुन्भ ४३२ शुभ ७५० शुभ १३२१ शुभ १६१६ शुल्क १६११ शुल्ब ११८३ शुष १६०२ शूर ११५७ शूरी १६१२ शूर्प ५२६ शूल ६७६ शुष ७६० शृधु ८७३ श्रधु १७३५ शृधु १४८८ श श धातुसूचिका गणः | धातुः भ्वा. प. से. दि. उ. " भ्वा. प. "" "" "" चु.उ.से. भ्वा. प. " " तु. भ्वा० चु. उ. दि. प. अ. 29 से 23 चु.उ. भ्वा. प. ?? तु. भ्वा. 2) " "" " आ. तु, प. चु. उ. " "" "" चु. आ. "" दि. चु.उ. भ्वा. प. "" "" 99 "3 म उ. " चु. कथा.प. "" • "" "" "" दि. प. अ. से. "" "" ?? "" "" "" "" " "" "? 99 " " "9 " ५४३ शेल ५०६ शेत्र (पा० ) ६१८ शे ११४५ शो ४५५ शोण २६० शौट्ट ४१ श्च्युतिर् ५१८ श्मील ε६३ श्यैङ् ८४ श्रकि १५१ श्रमि ७६८ श्रण १५७८ श्रण ७६६ श्रथ १५४६ श्रथ १८२४ श्रथ १८७१ श्रथ ३५ श्रथि १५१० श्रन्थ १५१२ श्रन्थ १८३८ श्रन्थ ३६३ श्रन्भु १२०४ श्रमु ८१० श्रा १०५३ श्रा ८६ স্‌ ७०१ श्रिषु १४७५ श्रीञ् ६४२ श्रु गणः भवा. प. से. श्रा. "" "" दि. "" " भ्वा. " m भ्वा० "" "" "" प. अ. "" "" " " ७०५ चु० उ० " से. "" "" 29 चु० उ० भ्वा०प० " १० अ. अ. મુ "" 86 उ० " "9 19 भ्वा० आ० क्रया० प० "" " चु० भ्वा० अ० दि० प० भ्वा० प० 33 कथा उ० भ्वा० प० 2 "" " " 39 "" 39 " "" " "" 19 " 29 " अ० 19 श्र० " भ्वा० उ० से० 19 अ० " Page #709 -------------------------------------------------------------------------- ________________ प्र0 " चु० ७०६ ] धातुसूचिका धातुः गणः | धातुः गणः ६१९ श्रे भ्वा० प. अ. १२६८ षष स्वा . ४५६ श्रीण ,,, से. १६३ षच भ्वा० प्रा० ८५ श्लकि , आ० , ६६७ षच १५२ श्लगि भ्वा०प० ३१३ षट ८०० श्लथ १६३४ षट्ट १२७ लाख ४६४ षण भ्वा०प० ११५ श्लाघ १४६४ षणु त० उ० ११८६ श्लिष १८३२ (आङः) षद चु० १५७४ श्लिष ८५४ षद्ल भ्वा०प० प्र० ७०२ श्लिषु भ्वा०प० १४२७ षद्ल ७७ श्लोक ६८७ षन्ज भ्वा० ४५७ श्लोण १५५५ षन्ब ६६ श्वकि , श्रा० , ४०० षप १६६ श्वच ८२६षम १६७ श्वचि २२५ षर्ज १५६५ श्वठ चु० उ० , १८५६ श्वठ ५८६ पर्व १५६५ श्वठि (पा०) " ५४७ षल " " १६२४ श्वभ्र १०७८ षस अ० " " १६२३ वर्त २०२ षस्ज भ्वा० प० से. ५४६ श्वल भवा. प. १०७६ षस्ति अ. , , १५७० श्वल्क चु० उ० , ८५२ षह भ्वा० श्रा, ५५. श्वल्ल भ्वा० प० , ११२८ षह दि. ५० , १०६६ श्वस १८१० षह चु० उ• , १.१० (टुओ) श्वि भ्वा० १५६६ षान्त्व ७४२ श्विता १४३४ षिच तु. , अ. १० विदि १२४८ षिञ् स्वा० " " १४७७ षिञ् क्रया." " ७८६ षगे , प , । ३०४ पिट भ्वा०प० से. भवा०३ ४२४ Page #710 -------------------------------------------------------------------------- ________________ धातुः ४७ षिध ११६२ विधु ४८ षिधू ४३१ बिभि ( पा० ) ४३० षिभु ( पा० ) १३६३ षिल ५६० षिवि (पा० ) ११०८ षिवु ६४१ षु १०४१ षु १२४७ षुञ् १५६२ बुट्ट १३४० पुर ११२६ षुह १४०८ पू १०३१ प्रूड् ११३२ प्रूङ् २५ षूद १७१८ बुद ४३१ षृन्भु ४३० षृभु ५४३ बेल (पा० ) ५०१ षेवृ ६१५ ११४७ षो ७८२ ष्टक ७६० ष्टगे ४६१ टन ३८६ ष्टभि :: भ्वा० प० से० दि० अ० भ्वा० वे० से० तु · भ्वा० चु० For this obs दि० तु· "" दि० भ्या० ० "" स्वा० उ० "" " " " " "" " "" "" "" "" " प० در चु• भ्वा० प० धातुसूचिका धातुः " गणः " " "" आ० " >> अ० आ० वे० " " दि० भ्वा० आ० से० उ० " 29 श्र० " " अ० 19 " " 39 >> " "" प० अ० 29 दि० प० अ० भ्वा० से० भ्वा० "" " " 99 23 " " ८३०ष्टम १२६५ ष्टिघ ३६४ टिपृ ११२४ ष्टिम ११२५ ष्टीम १७५ ष्टुच १०४३ ष्टुञ् १६७३ ष्टुप ३६४ ष्टुभु ३६५ Çपृ २२ टै ६ ११ष्टयै ६६१ ष्ट्रक्ष ८३६ ष्ठल ६२८ ष्ट ५६० ष्ठिवु १११० ष्ठिवु १११२ सु १०५२ष्णा १२०० ष्णिह १५७२ ष्णिह भ्वा० प० से० स्वा० प्रा० भ्वा० " दि० प० "" "" "" "" 29 भ्वा० उ० अ० "" अ० उ० प्र० चु० उ० से० भ्वा० श्रा० 99 "9 दि० [ ७०७ गणः 22 "" "" भ्वा० प० अ० दि० د. "" म्वा० 99 "" 22 29 प० अ० " " 39 " "" "" "" " " " "" رو अ० वे ० " चु० उ० से० से० "9 १०३८ष्णु ११११ सु ११६६ गुह आ० .. "2 ६२३ ष् ६४८ ष्मिङ् १५७३ मिड् (पा० ) चु० उ० से० भ्वा० प्रा० 39 १०० ष्वक्क ६७६ ष्वन्ज श्रा० अ० श्र० से अ० प० "" दि० " "" "" वे ० श्र० Page #711 -------------------------------------------------------------------------- ________________ ७०८ ] धातुः १८ ष्वद १८०६ ष्वद " " " प० अ० १०६८ (ञ) ष्षप् श्र० ७४४ (त्रि ) विदा भ्वा० आ० से० प० "9 ३७८ (ञ) विदा ११६८ (ग) विदा दि० ११८८ विदा १८६२ सङ्केत १६२२ सङ्ग्राम १६०६ सत्र स चु० १८५० साम १५५६ साम्ब ( पा० ) १८६६ सार १६२६ सुख १८७४ सूच १६०८ सूत्र ६६६ सू ५०६ सूर्य ६३५ सृ १०६६ सृ ११७८ सृज १४१४ सृज ६८ ३ सप्ल ८१ सेक ६७६ स्कन्दिर् उ० " १८६६ समाज १२२१ समी (पा० ) दि० प० १२६३ साध स्वा० चु० उ० से० चु० अ० उ० "9 चु. ," श्र० "" दि० प० अ० 39 " "" "9 "" " " उ० तु० भ्वा० "" "" "" भ्वा० प० "" " धातुसूचिका धातुः "" अ० " उ० से ० "" 29 जु० " दि० श्र० प० गणः "1 "" " 39 99 " "" " "2 "" " अ० "" "" "" 39 "" आ० से० प० ३८७ स्कभि १४७८ स्कुञ् ६ स्कुदि ७६८ स्वद ८२० स्खदिर् भ्वा० क्रया० भ्वा १३४६ स्तृहू १४८४ स्तृञ् १८६७ स्तेन १६२३ स्तोभ ६१० स्त्यै १३८८ स्थुड १६०४ स्थूल १४ स्पदि ३ स्पर्ध ५४४ स्खल ८१६ स्खलि (पा० ) १८६० स्तन १२५२ स्तृञ् 19 "" भ्वा० " तु० चु० " चु० उ० "" स्वा • श्र० वे • से० तु० प० क्रया० उ० चु० भ्वा० "" गणः आ० से० उ० प्र० आ० से० "" " प० प० चु० स्वा० 19 तु० "" "" "" भ्वा० प.. अ० से० " श्रा० 35 ६८७ स्पश १६८१ स्पश १२५६ स्पृ • १४२२ स्पृश तु० चु० १८७२ स्पृह १३६० स्फर ( पा० ) तु • ४८७ स्फायी भ्वा० प्रा० प० १५७२ स्फिट (पा० ) चु० उ० १६३५ स्फिट्ट २६० स्फुट १३७३ स्फुट " 16 उ० अ० प० " " उ० "" "" भ्वा० आ० प० "" " 29 " 33 " A :: " " "" श्र० 29 से० " " .. " " "" Page #712 -------------------------------------------------------------------------- ________________ [७६ धातुसूचिका गणः | धातुः धातुः गणः २८ स्वाद भ्वा० प्रा० से. १८०६ स्वाद (पा०) चु० ६३२ स्थ ___ भ्वा० ५० १७२३ स्फुट १५३७ स्फुटि (पा०) , ३२६ स्फुटि (पा.) भ्वा० - ३२६ स्फुटिर १३६१ स्फुड १५३७ स्फुडि चु० उ. , १३८६ स्फुर तु. ५० , २१३ स्फुर्धा __भ्वा० , , १३६ • स्फुल तु. २३५ (टुओ)स्फूर्जा भ्वा० १५७३ स्मिट चु० उ. से. ५१६ स्मील भ्वा० प० ८०७ स्मृ " " अ. ६३३ स्मृ " " " १२५६ स्मृ (पा०) स्वा० , " ७६१ स्यन्दू भ्वा० श्रा. वे. १६६४ स्यम ८२६ स्यमु भ्वा० ८३ स्रकि , श्रा. ३६३ सन्भु (पा०) , , ७५७ सन्भु ७५४ संसु ११.६ स्त्रियु दि० ६४. सु . ८२ रोक , श्रा० से. ८१७ स्वन , ५० , ८२७ स्वन १८६४ स्वर । चु० उ० , १६ स्वर्द भ्वा० आ. , ३१२ हट ३३५ हठ ६७७ हद १०१२ हन ४६७ हम्म ५१२ हय ५१४ हये ८३७ हल ७२१ हसे १०६० (ो) हाक् १०८६ (ओ) हाङ् , १२५७ हि ८६१ हिक्क भ्वा० उ० ३१७ हिट (पा.) , प० २६८ हिडि , आ. , १३६१ हिल ५६१ हिवि ___ भ्वा० , , १६८६ हिष्क (पा. १४५६ हिसि रु. ५० , १८३० हिसि चु० उ. ., १०८३ हु जु० प० अ० २६६ हुडि भ्वा० श्रा० से. २७७ हुडि ३५२ हुदृ भ्वा०प० , २११ हुर्छा तु. प. ० Page #713 -------------------------------------------------------------------------- ________________ धातुसूचिका ७१० ] धातुः गणः भ्वा० ५० से. ८४४ हुल ३५३ हूड १०६७ हृ ६६ हृ १२२६ हृष ७.६ हृष १५३२ हेठ दि० २६६ हेठ गणः | धातुः भ्वा०प० से. __८०६ ह्मल " " " ७८७ ह्रगे जु० ,, अ. ७११ ह्रस भ्वा उ.. , २६ हाद प० से. १०८५ ह्री भ्वा० , , २१० ह्रीच्छ क्रया." " ६२२ हेष भ्वा० श्रा०, ७८८ हृगे " प० , १६५६ हूप " श्रा० ॥ ७१२ हृस " " " २७ हादी ८०५ ह्वल , ५० " ६३१ ह्व अ० प्रा० अ० १.०८ हृञ् सौत्रधातवः। सूत्रम् धातुः , श्रा० , जु० प. अ. भ्वा० ,, से. , आ. " भ्वा०प० से. चु• उ. , भ्मा० प., " श्रा०, भ्वा० प० से. " , अ. ,, उ०, २८४ हेड ६२१ हे २८५ होड ३५४ होड़ १०८२ हुङ् धातुः ऋति २५५५ २४२२ । स्कुन्भुः २४४४ स्तन्भुः स्तन्भुः दभिः (वा) स्कन्भुः २५५५ Page #714 -------------------------------------------------------------------------- ________________ व्याकरणचन्द्रोदय पं० चारुदेव शास्त्री व्याकरणचन्द्रोदय अब सम्पूर्ण पाँच खण्डों में प्रकाशित हो चुका है। प्रथम खण्ड कारक-निरूपणात्मक है / द्वितीय कृत्तद्धित-विषयक है। तृतीय तिङव्याख्यान-परक है और चतुर्थ स्त्रीप्रत्यय-सुप्-अव्ययार्थ-निदर्शक है। प्रञ्चम खण्ड शिक्षा-संज्ञा-परिभाषा-सन्धि-लिङ्ग-निरूपक है। प्रक्रिया-ग्रंथ होते हुए भी यह कृति व्याक्रियाप्रधान है। लक्ष्यलक्षणे व्याकरणम्--यह सर्वसम्मत व्याकरण का स्वरूप माना जाता है। तो भी पूर्व विद्यमान व्याकृतिग्रंथों में लक्ष्य का अत्यल्प उपादान है। पुरानी शैली से लिखे गये वृत्ति आदि ग्रंथों में एक-दो लक्ष्यों में लक्षण (सूत्र) की प्रवृत्ति को दिखाने से वृत्तिकारादि अपने को कृतार्थ मानते हैं। नूतन रीति से लिखे गये व्याकरण ग्रंथों में प्रयोगों के उदाहरण देने का प्रयत्न तो है, पर वे उदाहरण या तो स्वयं घटित होते हैं, या भट्टिकाव्यादि से उठाये जाते हैं, जहाँ व्याकरण सिखाने के लिये वे घड़े गये हैं और जिनमें अनेकानेक ऐसे हैं जो साहित्य में कहीं भी प्रयुक्त नहीं हुए, अतः अव्यवहार्य हैं। इस वर्ग के विद्वान् भूल जाते हैं कि व्याकरण अन्वाख्यान-स्मृति है-व्याक्रियन्त पदानीह क्रियन्ते नूतनानि न। इस कृति का वाग्व्यवहार सिखाना प्रधान लक्ष्य है। प्रक्रिया इस साध्य में साधनमात्र है। व्यवहार उपकार्य है, प्रक्रिया उपकारक। अतः इस कृति में जहां सूत्रादि की विशद व्याख्या की गई है. सत्रादि की प्रवत्ति द्वारा सरल. शङ्कासमाधान सहित, क्रम-बद्ध रूपसिद्धि दी गई है, वहां वैदिक-लौकिक उभयविध वाङमय से शतशः वाक्य उद्धृत किये हैं जो व्याकरण-व्युत्पादित उस-उस लक्ष्य को प्रयोगावतीर्ण दिखाते हुए उसकी साधुता को यथेष्ट रूप से प्रमाणित करते हैं और व्यवहार सिखाने में अत्यन्तोपकारक हैं। स्थान-स्थान पर अपेक्षित नतनार्थोपन्यास, पूर्वमतसमीक्षा, संक्षिप्त वैयाकरणोक्तिविशदीकरण, यथासंभव अष्टाध्यायीगतसूत्रक्रमाश्रयण, आदि असामान्य धर्म इस कृति को अन्य कृतियों से पृथक करते हैं और इसकी मौलिकता की ओर संकेत करते हैं। प्रथम खण्ड (कारक व समास) (Ed. 1969) 8.00 द्वितीय खण्ड (कृत व तद्धित) (Ed. 1970) 22.50 तृतीय खण्ड (तिङन्त) (Ed. 1971) 40.00 चतुर्थ खण्ड (स्त्रीप्रत्यय-सुप्-अव्ययार्थ) (Ed. 1972) 20.00 पंचम खण्ड (संज्ञा-परिभाषा-सन्धि-लिङ्गानुशासन) (Ed. 1973) 55.00 आकार डिमाई :: कुल पृष्ठ 2,332 :: कपड़े की जिल्द सहित मोतीलाल बनारसीदास दिल्ली :: वाराणसी :: पटना