________________
२२४ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
1
चढ्, अदुद्रुवत् । जि १४६ ज्रि ६४७ अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । प्राद्ये सकर्मकः । शत्रून् जयति । द्वितीये स्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । 'विपराभ्यां जेः' ( सू २६८२ ) इति तङ् 'पराजेर सोढः' ( सू २८६ ) इत्यपादानत्वम् ।
1
अथ डीङन्ता ङितः । मिड् ६४८ ईषद्धसने । स्मयते । सिष्मिये । सिमिदिवे, सिमियिध्वे । गुड् ६४६ श्रव्यक्ते शब्दे | गवते । जुगुवे । गाड् १५० गतौ । गाते गाते गाते । इट एवे कृते वृद्धिः, गै । लङ इटि
1
1
वेति । दोता । द्रोता । दोष्यति । द्रोष्यति । दवतु । द्रवतु । अदवत् । द्रवत् । दवेत् । द्रवेत् । दूयात् । द्र्यात् । दौषीत् । चङिति । दुधातोरिति भावः । अदुद्रुवदिति । '' द्वित्वम् । ङित्त्वाद्गुणनिषेधे उवङिति भावः । दोष्यत् । श्रद्रोष्यत् । जि ज्रि अभिभव इति । अनिट् | न्यूनीकरणमिति । नीचीकरणमित्यर्थः । न्यूनीभवनमिति । क्षीणबलीभवनमित्यर्थः शत्रून् जयतीति । नीचीकरोतीत्यर्थः । ननु जिधातोः परस्मैपदित्वात् पराजयत इति कथमात्मनेपदमित्यत श्राह विपराभ्यामिति । ननु पराजयस्य श्रध्ययनेन संश्लेषविश्लेषयोरभावात् कथं पराजयं प्रत्यध्ययनस्यापादानत्वमित्यत आह पराजेरिति । जयति । लिटि 'सन्लिटोर्जेः' इति कुत्वम् । जिगाय जिग्यतुः जिग्युः । भारद्वाज - नियमात्थलि वेट् । जिगयिथ, जिगेथ जिग्यथु: जिग्य । जिगाय, जिगय । वमयोः क्रादिनियमादिट् जिग्यिव जिग्यिम । जेता । जेष्यति । जयतु जयत् । जयेत् । जीयात् । श्रजैषीत् श्रष्टाम् श्रजैषुः । श्रजैषीः श्रष्टम् श्रजैष्ट । श्रजैषम् जेष्व अष्म । श्रजेष्यत् । इति घेडादयोऽजन्ताः परस्मैपदिनः ।
1
अथ डीङन्ता ङित इति । 'डोङ् विहायसा गतौ' इत्येतत्पर्यन्ताः ङित्त्वादात्मनेपदिन इत्यर्थः । ष्मिन् ईषद्धसने । षोपदेशोऽयम् । स्मयते इति । ‘धात्वादेः-' इति षस्य सः । सिष्मिये इति । कित्त्वाद् गुणाभावे इयङ् । श्रादेशसकारत्वादुत्तरखण्डे सस्य षः । सिष्मियाते सिष्मियिरे । क्रादिनियमादिट्, सिष्मियिषे सिष्मियाथे । 'विभाषेट:' इति मत्वा श्राह सिष्मियिवे, सिष्मियिध्वे इति । स्मेता । स्मेष्यते । स्मयताम् । अस्मयत । स्मयेत । स्मेषीष्ट । अस्मेष्ट । अस्मेष्यत । गुड्धातुरनिट् । गुण श्रोकारः, श्रवादेश इति विशेषः । गाङ् - धातुरनिट् । गाते इति । लटस्तादेश शपि सवर्णदीर्घे टेरेत्त्वमिति भावः । आतामि तथैव रूपमाह गाते इति । गा अ श्रातामिति स्थिते परत्वात् सवर्णदीर्घे
नेट् । गाङ् गतौ । गाते गाते गाते इति । पूर्वं शपा सह सवर्णदीर्घे कृते 'आत
I
1