SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५८० ] सिद्धान्तकौमुदी। [प्रात्मनेपद. विषयो भवतीत्यर्थः । 'भीम्योर्हेतुभये (सू २५६४ । । व्याख्यातम् । २७३६ गृधिवञ्चयोः प्रलम्भने । (१-३-६६) प्रतारणेऽर्थे एयन्ताम्यामाभ्यां प्राग्वत् । माणवकं गधयते, वञ्चयते वा । रजस्भने किम्-मान गर्धयति । अभिकाङ्तामस्योत्पादयतीत्यर्थः । अहिं वनय ते । बर्जयतीत्यर्थः । 'लियः संमाननशालीनीकरणयोश्च' (सू २५६२) । हाख्यातम् । २७४० मिथ्योपपदाकृमोऽभ्यासे । (१-३-७१) णेः इत्येव । पदं मिया कारयते । स्वरादिदुष्टमसकृदुचारपतीत्यर्थः । मिथ्योपपतात् किम्--पदं सुष्टु रोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् । 'स्मृ श्राध्याने' इति घाटादिकत्वेन मित्त्वाद्धस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेष्वनुसंधयः । गृधिवञ्च्योः । प्रलम्भनं प्रतारणमिति मत्वाह प्रतारणेऽर्थे इति। प्राग्वदिति । आत्मनेपदमित्यर्थः । धातूनामनेकार्थकत्वादन पोः प्रतारणे वृत्तिः । मिथ्योपपदात् । अभ्यासवृत्तेमिथ्याशब्दोपपदकात् कृन आत्मनेपदमित्यर्थः । सिद्धये कर्मणोऽविवक्षितत्वव्याख्याया उचितत्वात् । किं च र्मवत्कर्मणा-' इत्यने. नैव सिद्ध कर्तस्थभावकियार्थ सूत्रमिति भाष्यपन्थस्वारस्मादप्यकामकमेवोदाहरणं प्रत्युदाहरणं चायाति । न च 'कर्मवत्कर्मणा-' इति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्याधिक्यमिति स्तीकृते नास्ति सार प्रन्थस्वारस्यमा इति वाच्यम् , तथा हि सति कर्मवकर्मस्थाकय इत्युक्तेऽपि कमस्था किया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात् तत्समोहितसिद्धौ कर्मणा तुल्यकिर इत्यस्य वैयथ्यापत्तः । द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायान्यग्भवनविषयकरणायाश्च क्रमेण सत्त्वेऽपि विषयत्वापानरूपाया ग्यग्भवनायाश्च कर्मस्थक्रियायाः सत्त्वात् । यदि तु 'कर्मणा तुल्यक्रिया' इत्येतत्सार्थक्याय तु यशब्देना न्यूनाधिकव्यवच्छेदः कियत इत्युच्यते, तदा 'कर्मवत्कर्मणा--' इति सूत्रता द्वितीयकत्तायामप्रवृत्तः कर्मवत्कर्मणेत्यनेनैव सिद्धे इत्यादिभाष्यप्रन्थस्वारस्यमको भवत्येव । ततश्र श्रध्यारो पितप्रेषणपक्ष तृतीयकक्षायामेवोदाहरणम्, न तु द्वितीयकक्ष यामित्य भ्युपगन्तव्यम् । एतेनाध्यारोपितप्रेषणपक्षे गौ दत्सा क्रियेत्यनेनाधिक्यमानं व्यवच्छिद्यते न्यूनत्व नेत्यत्र विनिगमनाभावान्यूनत्यव्यवच्छेद एव स्वीकृते, द्वितीर कमायो तह दुबार इति न्यूनाधिकव्यवच्छेद एवं ग्राहस्तेन कक्षाचतुष्टयपक्ष एव साधीयानाते वदन्तः परास्ताः। दर्शयते भृत्यान राजति भाष्योदाहरणबलेन श्र यादोपितपक्षस्यैव प्रबलत्वादिति दिक । गांधवच्या प्रलम्भने । अभिप्राया। आरम्मः । मध्या. पपदात्कृञोऽभ्यासे । इह करोतिस्चारणार्थत्वादकमया । उधारगां मास
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy