________________
५०४ ]
सिद्धान्तकौमुदी। [यङ्लुक्वोतः तोर्वति । तोथोति । दोदोति । दोधोति । मुर्छा, मोमोति मोमूर्तः वकारस्यानेन लोपे, 'हलि च' इति दीर्घ इत्यर्थः । यद्यपि तोतोीत्यत्र 'च्छ्वो:-' इत्यूठः अप्रवृत्तेर्वकारस्य 'लोपो व्योः' इति लोपः सिध्यति, तथापि तोतूर्त इत्यादी ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोीत्यत्रोपरस्त इति बोध्यम् । तोतूर्वतीति । 'अदभ्यस्तात्' इत्यत् । 'उपधायां च' इति दीर्घः । तोतूर्वीषि, तोतोर्षि तोतूर्थः तोतूर्थ । तोतूर्वीमि, तोतोर्मि तोतूर्वः तोतूलः। तोतूर्वांचकार । तोतूर्विता । तोतूर्विष्यति । तोतू-तु, तोतोतु तोतूर्तात् तोतूर्ताम तोतूर्वतु । तोतूर्हि । तोतूर्वाणि लङि अतोतूर्वीत् , अतोतोः अतोतूर्ताम् अतोतूवुः । अतोतूर्वीः, अतोतोः अतोतूर्तम् अतोतूर्त । अतोतूर्वम् अतोतूर्व अतोतूर्म । तोतूया॑त् । लुडि 'अस्तिसिच:-' इति नित्यमीट् । अतोतूर्वीत् । अतोतूर्विष्यत् । थुर्वीधातोरुदाह ति तोथोर्तीति। तुविद्रूपाणि । दोदोर्तीति । दुर्वीधातो रूपम् । दोधोर्तीति । धुर्वाधातो रूपम् । मुधिातोः मोमूच्छीति इति सिद्धवत्कृत्य ईडभावे आह मोमोर्तीति । 'राल्लोपः' मृज इत्यादि बोध्यम् । तत्र लोलूयपोपूयशब्दाभ्यां पचाद्यचि 'यङोऽचि च' इति यङ्लुकि कृते अच्प्रत्ययमाश्रित्य प्राप्तो गुणो निषिध्यते, मरीज इत्यत्र तु वृद्धिः । ननु लोलूयादिभ्योऽप्रत्यये 'अतो लोपः' इत्यल्लोपे यकारस्य 'यडोऽचि च' इति लुक्यल्लोपस्य स्थानिवत्त्वादच्प्रत्ययनिमित्तः 'सार्वधातुकार्धधातुकयोः' इति गुणो 'मृजेवृद्धिः' इति वृद्धिश्च न भवेदिति किमनेन निषेधसूत्रेण । न चैवमपि लोलुव इत्यादावुवङि कृते लघूपधगुणः स्यात् तद्वारणाय निषेधोऽयमावश्यकः । उवङ आदिष्टादचः पूर्वत्वेन लघूपधगुणे कर्तव्ये स्थानिवत्त्वाभावादिति वाच्यम्, स्थानिद्वारानादिष्टादचः पूर्वत्वेन उवलो दृष्टत्वात् । स्थानिद्वारा दृष्टत्वेऽपि स्थानिवद्भवतीत्येतद् 'न पदान्त-' इति सूत्रे सवर्णग्रहणेन ज्ञापितम् । न हि शिण्ढि इत्यत्र स्थानिभूतादचः पूर्वत्वेनानुस्खारो दृष्टः, किं तु स्थानिद्वारा। तथा च अनुस्वारस् परसवर्णे कर्तव्ये श्रमः अल्लोपस्य स्थानिवत्त्वनिषेधाय तत्र सवर्णग्रहणं कृमितीह स्थानिवद्भावः सिद्धः । नोनावेत्यत्र तु लिडुत्पत्तेः प्रागेव बहुलग्रहणादकारविशिष्टस्य यो लुकि स्थानिवद्भावाप्रसक्तया न वृद्ध्यभावशङ्केति 'न धातुलोप-' इति सूत्रस्य न किंचित्प्रयो. जनमिति चेत् । सत्यम् , अतएव भाष्ये प्रत्याख्यातमिदमिति संक्षेपः । तोतोतीति । यद्यप्यत्र 'लोपो व्योः' इत्यनेन वलोपः सिध्यति, तथापि तोतूर्त इत्यादी वलोपार्थ 'राल्लोपः' इत्युपन्यस्तम् । अन्यथा तत्र 'लोपो व्योः-' इति लोपं बाधित्वा वस्य च्छोः शूड्-' इति ऊत् स्यात् । तोथोर्तीत्यादि । थुर्वी दुर्वी धुवी हिंसायाम् । मुर्छा मोहसमुच्छ्राययोः । मोमूच्छीषि । मेमोर्षि । मोमूर्यः ।