________________
प्रकरणम् ५० ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७५ अकार्षीत् । 'तनादिम्य:-' (सू २५४७) इति लुकोऽभावे 'हस्वादका' (सू २३६६ ) इति सिचो लोपः। प्रकृत । प्रकृथाः । २५५० संपरिभ्यां करोती भूषणे । (६-१-१३७) । २५५१ समवाये च । (६-१-१३८) संपरिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः। संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य कचिदभूषणेऽपि सुट् । 'संस्कृतं भक्षाः' (सू १२१७ ) इति ज्ञापकात् । 'परिनिविभ्यः-' (सू २२७५ ) इति षः । परिष्करोति । 'सिवादीनां वा-' (स् २३५६)। पर्यष्कार्षीत् , पर्यस्कार्षीत् । २५५२ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु च । (६-१-१३६) उपास्कृतः सुट् स्यादेष्वर्थेषु । चापागुरुयोरर्थयोः । प्रतियनो गुणाधानम् । विकृतमेव वैकृतं विकारः । वाक्यस्याध्याहारः श्राकाक्षिकदेशपूरणम् । उपस्कृता कन्या। अलङ्कृतेत्यर्थः । उपस्कृताः ब्राह्मणाः । समुदिता इत्यर्थः । एधोदकस्योपस्कुरुते गुणाधानं करोतीत्यर्थः । उपस्कृतं भुते । विकृतमित्यर्थः । उपस्कृतं प्रते। वाक्याच्याहारेण ब्रते इत्यर्थः । २५५३ सुटकात्पूर्वः । (६-१-१३५) इति भावः । अकार्षीदिति । सिचि वृद्धौ रपरत्वमिति भावः। ननु लुब्स्वनि अकृ स् त इति स्थिते 'तनादिभ्यस्तथासोः' इति सिचो लुकि अकृतेतीष्टं सिध्यति । सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह तनादिभ्य इत्यादि । संपरिभ्याम् । समवाये च । करोतेः सुट् स्यादिति । 'सुट कात्पूर्वः' इत्यतो 'नित्यं करोतेः' इत्यतश्च तदनुवृत्तरिति भावः । प्रागुक्तयोरिति । भूषणसमवाययोरित्यर्थः । ननु 'संपरिभ्याम्-' इति सुट् पदद्वयापेक्षत्वाद् बहिरङ्गः । 'लिटि धातो:-' इति द्वित्वं तु प्रकृतिप्रत्ययमात्रापेक्षत्वादन्तरङ्गम् । ततश्व संचस्कार इत्यत्र परमपि सुटं बाधित्वा द्वित्वे कृते अभ्यासात्प्रागेव सुटि प्राप्ते सुट् कात्पूर्वः। षष्ठस्याद्यपादे इदं सूत्रम् । 'संपरिभ्यां करोती भूषणे' 'समवाये च' 'उपात्प्रतियत्न-' इत्यारभ्य 'अनुदात्तं पदमेकवर्जम्' इत्यतः प्रागिदमधिकृतं वेदितव्यमित्यर्थः । एवं च कात्पूर्व इत्युक्तेरभ्यासात् प्राग न सुडिति भावः । नन्वभ्यासेन व्यवधानात्कथमिह उत्तरखण्डस्य सुट् । संस्करोतीत्यादी अव्यवहिते सुविधेश्चरितार्थत्वात् । किं च समस्करोत् इत्यत्र अटा व्यवधानात् कथं सुट् । नाडागमः कृभक्तः अभवत्वात् । विकरणान्तस्यैवाङ्गत्वाइत्यत्रानुस्खारपरसवौँ । सिचो लोप इति । न चास्मिन्पक्षे प्रत्ययलक्षणप्रवृत्त्या प्रकृतेत्यत्र गुणः स्यादिति वाच्यम्, 'उश्च' इति सिचः कित्त्वेन तनिषेधात् । 'संपर्युपभ्यः-' इति वृत्तिस्थपाठं विहाय भाष्यवार्तिकानुसारेणाह संपरिभ्यामिति।
इति तत्त्वबोधिन्यां तनादिप्रकरणम् ।