SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ ] सिद्धान्तकौमुदी। [तुदादि. सृजेत् । सृज्यात् । प्रवाहीत् । टु मस्जो १४१५ शुद्धौ। मजति । ममज्ज । 'मस्जिनशोमति' (सू २५१७ ) इति नुम् । 'मस्जेरन्स्यात्पूर्वो नुम् वाच्यः' ( वा ३२१)। संयोगादिलोपः । ममथ, ममाज्जिथ । मडका । मङ्च्यति । अमायुः । रुजो १४१६ भङ्गे । रोका । रोक्ष्यति । अरौक्षीत् अरोक्काम्। भुजो १४१७ कौटिल्ये । रुजिवत् । छुप १४१८ स्पर्श । छोप्ता । अच्छोप्सीत् । रुश १४१६ रिश १४२० हिंसायाम् । तालग्यान्तौ । रोष्टा । रोच्यति । लिश १४२१ गतौ । अलिक्षत् । स्पृश १४२२ संस्पर्शने । स्प्रष्टा, स्पर्टी । स्पचयति, स्पर्यति । अस्माक्षीत् , अस्पार्टात् , अस्पृक्षत् । विच्छ १४२३ गती। 'गुपूधूप-' (सू २३०३) इत्यायः । श्रार्धधातुके वा। विच्छायति । विच्छायांचकार । विविच्छ । विश १५२४ प्रवेशने । विशति । वेष्टा । मृश ११२५ ग्रामर्शने। अामर्शनं स्पर्शः । अनाक्षीत् , अमार्चीत् , अमृतत् । णुद १४२६ प्रेरणे । 'विभाषा सृजिशोः-' इति थलि वेट् इति मत्वाह ससर्जिथ, सस्रष्ठेति । इडभावे 'वश्च-' इति जस्य षः, थस्य ष्टुत्वेन ठः, पित्त्वेन अकित्त्वात् ‘सृजिदशोः- इत्यमागम इति भावः। ससृजिव । टू मस्जो शुद्धौ मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममक्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थ इति स्थिते 'स्को:-' इति सकारलोपे ममज् थ इति स्थिते जस्य कुत्वेन गकारे, 'मस्जिनशोः-' इति नुमि, तस्यानुस्वारे, तस्य परसवर्णो उकारः, गस्य चत्वन क इति बोध्यम् । यद्यपि अकारात् परत्र नुमि सत्यपि इदं सिध्यति, तथापि अन्त्यात् पूर्वो नुमित्यस्य मग्न इत्यादौ नलोपः फलम्। अन्यथा उपधात्वाभावानस्य लोपो न स्यादिति भावः। एवं मक्तेति । मत्यति इत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः । 'अनुदात्तस्य चर्दुपधस्य-' इत्यम्विकल्पं मत्वाह स्प्रष्टा, स्पष्टैति । णुद प्रेरणे। णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'शद्लू शातने' इत्यन्त' अनिटः । तत्र अदुपधस्य थलि वेट । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य च-' इत्यम्विकल्पः, तदाह अम्राक्षीत्, प्रमादिति । 'स्पृशमश-' इति सिज्वेति भावः। सिजभावे 'शल इगुपधात्-' इति क्सं मत्वाह अमृतदिति । णुदविच्छ गतौ। तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो न तु शप् । तेन विच्छायति विच्छायन्तीति नुमविकल्पः। केचित्तु तुदादिपाठसामर्थ्यादाय प्रत्ययस्य पाक्षिकत्वं स्वीकृत्य विच्छति विच्छन्तीति नुम्विकल्पं विच्छति विच्छतः विच्छन्तीत्यादिरूपाणि वोदाजगुस्तेषां तु मते तुदादिपाठस्य केवले चरितार्थत्वादायप्रत्ययान्तत्वाच्छ
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy