SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [६ लस्य । (३-४-७७) अधिकारोऽयम् । २१५४ तिप्तस्झिसिप्थस्थमिब्वस्मलस्य । 'धातोः' इत्यधिकृतम् । अकारो न विवक्षितः । तेन लिडादीनामपि संग्रहः । चूडाल इत्यादौ च नातिप्रसङ्गः । तिप्तस् । तिप् , तस् , झि, सिप् , थस् , थ, मिप्, त्वाच कर्म न प्रयुज्यत इति मतान्तरम् । एतच्च ‘गतिबुद्धि-' इत्यादिसूत्रे हरदत्तग्रन्ये स्पष्टम् । यत्तु कैश्चिदुक्तम्-'अविवक्षितकर्मणां भावे लकार इति प्रसादकृतोक्तं भाष्यादिविरोधादयुक्तम्' इति तच्चिन्त्यम् , पक्षद्वयस्यापि भाष्यकैयटादिग्रन्थारूढत्वात् । प्रत्युत 'अविवक्षितकर्माणोऽप्यकर्मकाः' इति पक्ष एवं प्रबलः। तथा हि 'समानकर्तृकेषु तुमुन्' इति सूत्रे इच्छता कियत इति भावे लडुतो हरदत्तेन, 'णरध्ययने वृत्तम्' इति सूत्रे कैयटहरदत्तादिभिरपि नपुंसके भाव तोऽप्यकर्मकेभ्य एव, 'तयोरेव कृत्यक्तइत्यत्र क्लमात्रस्य ग्रहणात्तत्र भावे चाकर्मकेभ्य इत्यनुवर्तनात् , अन्यथा घटं कृतमिति प्रसज्येतैति सिद्धान्तितम् । एवं स्थिते यद्यविवक्षितकर्माणोऽपीह सूत्रेऽकर्मकग्रहणेन गृह्मरन् , तर्हि पीता गावो भुक्ता ब्राह्मणा इत्यादौ भावे कान्तादर्शश्राद्यजित्यादि निष्ठादिप्रकरणे स्वयमेव वक्ष्यमाणम् , 'आदिकर्मणि क्लः' इति सूत्रे हरदत्तेन वक्ष्यमाणं कृतपूर्वीत्यत्र भाव क्त इति कैयटायुक्तं च कथं संगच्छेत, कथं च 'गतं तिरश्चीनम्' इत्यादिप्रयोगाः संगच्छेरन् । 'गतिबुद्धि-' इति सूत्रे त्वकर्मकग्रहणेनाविवक्षितकर्माणो न गृह्यन्त इत्युक्तम् , तेनाणौ यः कर्ता स ण्यन्ते कर्म न भवतीति देवदत्तेन पाचयतीति सिद्धम् । 'गत्यर्थाकर्मक-' इति सूत्रेऽपि न गृह्यन्ते, तेन हि सूत्रेण कर्तर्यपि को विधीयत इति दत्तवान् पकवान् इत्याद्यर्थे दत्तः पक्क इत्याद्यापत्तेः, इह सूत्रे त्वविवक्षित. कर्मणामकर्मकत्वेन ग्रहणे न कोऽपि दोष इत्यास्तां तावत् । लस्य । वर्णग्रहणे प्रत्ययप्रहणपरिभाषा, अर्थवग्रहणपरिभाषा च न प्रवर्तते इति लुनाति, चूडाल इत्यादौ तिबाद्यादेशः कुतो न भवतीति चेद् अत्राहुः-'लः कर्मणि-' इति सूत्रे निर्दिष्टानां कर्नाद्यर्थानामनुवृत्तेः कर्नाद्यर्थे विहितस्य लकारस्य ग्रहणमिति। अतोऽपि तिबाधादेशानुवादेन कर्नाद्यर्थविधिरिति कल्पना निरस्ता । लस्थानिकतिबादीनां का. धर्थविधानम् , क यर्थे विहितस्य लस्य तिबादिविधानमित्यन्योन्याश्रयापत्तेः। यद्वा धातोरित्यधिकाराद्धातोर्विहितस्यैव लस्येह प्रहणमिति नोक्लातिप्रसङ्गः । लस्येत्संज्ञा तु न भवति, फलाभावात् । च लित्स्वरः फलम् , णलो लित्त्वेन तदभावस्य ज्ञापनात् । नाप्यश्रवणमेव फलम् , तदुच्चारणस्यानर्थक्यापत्तेरादेशविधिनैवाश्रवणलाभाच । लस्य तिबादिस्थानित्वाभ्युपगमे तु 'लः परस्मैपदम्' इत्यादिस्वरसतः संगच्छत इति दिक् । तिपतसभि । समाहारे द्वन्द्वः । इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात् । किंतु 'इटोऽत्' इति विशेषणार्थः । एरदित्युच्यमाने एधेवहि
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy