________________
२८२ ]
सिद्धान्तकौमुदी ।
[ श्रदादि
सवर्णदीर्घः प्राप्तः । ' णेरध्ययने वृत्तम्' ( सू ३०६६ ) इति निर्देशान्न भवति । श्रध्यैत । परत्वादियङ्, तत श्राद्, वृद्धिः, श्रध्येयाताम् अध्येयत । श्रध्यैयि अभ्यैवहि श्रध्यैमहि | अधीयीत श्रधीयीयाताम् । श्रधीयीध्वम् । श्रधीयीय । अध्येषीष्ट । २४६० विभाषा लुङ्लुङोः । ( २-४-५० ) इङो गाङ् वा इति स्यादित्याशङ्कय निराकरोति पूर्व धातुरिति । साधनेनेत्यस्य कारकबोधकेनेत्यर्थः, प्रत्ययेनेति यावत् । दर्शन इत्येतस्य मते इत्यर्थः । ' पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन' इति पक्षे पूर्व प्रवृत्तिकत्वेन अन्तरात्वात् ' सार्वधातुकार्धधातुकयोः' इति गुणं बाधित्वा सवर्णदीर्घः प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह णेरध्ययने वृत्तमिति निर्देशादिति । अन्यथा ल्युटि अनादेशे अधि इन इति स्थिते पूर्वं सवर्णदीर्घे ततो गुरणावादेशयोः कृतयोः अधयनमिति प्रसङ्गादिति भावः । वस्तुतस्तु पूर्वं धातुः साधनेन युज्यते इत्येव भाष्य समतम्, पूर्वं धातुरुपसर्गेण नैतत्सारमिति भाष्योक्तेरित्यन्यत्र विस्तरः । अध्याव अध्ययामहै | लड्याह श्रध्यैतेति । अधि श्रत इति स्थित 'अश्व' इति वृद्धौ यणिति भावः । अधि इ श्रतामिति स्थिते आदि वृद्धौ यणि अध्येतामिति प्राप्ते आह परत्वादियङिति । आटः प्रागेव परत्वादिकारस्य इय तत टि वृद्धौ यणि ध्येयातामिति रूपमित्यर्थः । श्रध्यैयतेाते । 'आत्मनेपदेष्वनतः' इत्यदादेशः । श्रध्येथाः अध्येयाथाम् अध्येध्वम् इति सिद्ध वत्कृत्याह श्रध्यैयि अध्यैवहि श्रध्यै महीति । विधिलिङ्याह अधीयीतेति । अधि इ त इति स्थिते सीयुट सुटि सलोपे यलोपे अधि इ इत इति स्थिते धानुभूतस्य इकारस्य इयङि सवर्णदीर्घ इति भावः । श्रधीयीयातामिति । श्रधि इ श्रतामिति स्थिते सीटि सुटि सोपे अधि इ ईयातामिति स्थिते धातुभूत इकारस्य इयङि सवर्णदीर्घ इति भावः । स्य रन्भावे सीयुटि सकारयकारलोपे अधि इ ई रन् स्थिते धातुभूतस्य इकारस्य इयङि सवर्णदीर्घे अधीयीरन्, अधीयीथाः, श्रधीयीयाथाम् इति सिद्धवत्कृत्य आह अधीयीध्वमिति । ध्वमि सीयुटि सलोपे यलोपे अधि इ ई ध्वमिति स्थिते इङ इयङि सवर्णदीर्घ इति भावः । श्रधीयीयेति । इटोऽत् सीयुट् सलोपः । अधिय इति स्थिते इङ इयङि सवर्णदीर्घ इति भावः । अधीयीवहि श्रधीयीमहि । श्राशीर्लिङपाह अध्येषीष्टेति । सीयुटि गुणः, यण्ण षत्वम् । अध्येषीयास्ताम् अध्येषीरन् । श्रध्येषीष्ठाः श्रध्येषीयास्थाम् अध्येमित्तिकत्वादिति भावः । निर्देशान्न भवतीति । 'वार्णादानं बलीयः' इति समा धानं तु न प्रवर्तते, व्याश्रयत्वादिति भावः । श्रध्यैयतेति । 'आत्मनेपदेष्वनतः' इति