________________
११८ ]
सिद्धान्तकौमुदी ।
[ भ्वादि •
आजिथ विव्यथुः विव्य । विवाय, विवय विव्यिव विनियम | वेता, अजिता । वेष्यति, अजिष्यति । श्रजतु । श्राजत् । श्रजेत् । वीयात् । २२६७ सिचि वृद्धिः परस्मैपदेषु । ( ७- २ - १ ) इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदे परे लिचि । श्रवैषीत, श्रजीत् । श्रवेष्यत् श्राजिष्यत् । तेज २३१ पालने । तेजति । खज २३२ मन्थे । खजति । खजि २३३ गतिवैकल्ये । खञ्जति । एजु २३४ कम्पने । एजांचकार । टु स्फूर्जी २३५ वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । शस्य थलः पित्त्वाद् 'संयोगात् -' इति कित्त्वाभावाद् गुणः । इट्पक्षे अयादेशः । जिथेति । ' वलादावार्धधातुके वेष्यते' इति वीभावाभावपक्षे श्रजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट्, द्वित्वम्, हलादिशेषः, 'अत आदेः' इति सवर्णदीर्घः । विव्यथुरिति । असि वीभावे द्वित्वे अभ्यासहस्वे 'असंयोगात् -' इति कित्त्वाद् गुणाभावे वादे 'एरनेकाच:-' इति यणि रूपम् । विव्येति । थस्य प्रकारे वीभावादि । विवाय, विवयेति । 'लुत्तमो वा' इति णित्त्वविकल्पाद् वृद्धिविकल्पः । विव्यिव विव्यिमेति । 'काद्यन्यो लिटि सेड् भवेत्' इति नित्यमिटि यण् । वेता जितेति । लुटि तासि वीभावविकल्पः । वेष्यति श्रजिष्यतीति । लुटि स् वभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आर्धधातुकत्वाद् वीभावः । अथ लुङि सिचि वीभावे 'सार्वधातुकार्धधातुकयोः' इति गुणे प्राप्ते सिचि वृद्धिः । इगन्तस्येति । वृद्धिश्रुत्या इक इत्युपस्थितम् ' अङ्गस्य' इत्यधिकृतस्य विशेषणम्, तदन्तविधिरिति भावः । एवं च अकोषीदित्यादौ व्यञ्जनस्य न वृद्धिः । अवैषीदिति । लुङस्तिप्, इकारलोपः, सिचि वीभावः, 'एकाच ' इति इग्निषेधः, वृद्धिः, डागमः, षत्वम् । श्राजीदिति । सिज्लोपः । ' वदवज -' इति हलन्तलक्षणायां वृद्धौ 'नेटि' इति निषिद्धायामाडागमे 'आटश्च' इति वृद्धिः । लुङि प्रवेष्यत्, श्राजिष्यत् । तेज पालन इत्यादि । स्पष्टम् । एज कम्पन इति । दीप्तौ त्वात्मनेपदी गतः । टु स्फूर्जेति । 'आदिनिटुडवः' इति दुरित् । उपदेशेऽनुनासिकत्वादोकार आकारश्च इत् । 'ट्वितोऽथुच्' इत्यथुच्, 'श्रोदितश्च' इति निष्ठानत्वम्, 'आदिमूलेऽप्युपनिबद्धमिति । विव्यिव । विव्यिमेति । क्रादिनियमान्नित्यमिद् । सिचि वृद्धिः । 'इको गुणवृद्धी' इति परिभाषोपस्थानादाह इगन्तेति । परस्मैपदेष्विति किम् अधविष्ट, अधोष्ट । सिचि किम् एति । बिभर्ति । गुणं बाधित्वा वृद्धिः स्यात् । खज मन्थे । कजेति केचित्पठन्ति । एज कम्पने । दीप्तौ त्वात्मनेपदी गतः । टुोस्फूर्जा । 'ट्वितोऽथुच्' । स्फूर्जथुः । 'श्रदितश्च' इति निष्ठानत्वार्थमोकारः । स्फूर्णः । स्फूर्णवान् । आकारस्तु 'आदितश्च' इति निष्ठायामिटो निषेधार्थः, 'विभाषा
1