SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४०३ १७५७ पिजि १७५८ लुजि १७५६ भजि १७६० बधि १७६१ त्रसि १७६२ पिसि १७६३ कुसि १७६४ दशि १०६५ कुशि १७६६ घट १७६७ घटि १७६८ बृहि १७६६ बर्ह १७७० वल्ह १७७१ गुप १७७२ धूप १७७३ विच्छ १७७४ चीव १७७५ पुथ १७७६ लोक १७७७ लोच १७७८ पद १७७६ कुप १७८० तर्क १७८१ वृतु १७८२ वृधु १७८३ भाषार्थाः । पाटयति। पोटयति । लोटयति। तुम्जयति । तुजति । एवं परेषाम् । घाटयति । घण्टयति। २५७२ - नाग्लो. पिशास्वृदिताम् । (७-४-२)णिज्यग्लोपिनः शास्तेः ऋदितां चोपधाया हस्वो न स्याचपरे णौ । भलुलोकत् । अलुलोचत् । वर्तयति। वर्धयति । उदित्वाद् वर्तति । वर्धति । रुट १७८४ बजि १७८५ प्रजि १७८६ दसि १७८७ भृशि १७८८ रुशि १७८६ शीक १७६० रुसि १७६१ नट १७६२ पुटि १७६३ जि १७६४ चि १७६५ रघि १७६६ नधि १७६७ अहि १७१८ रहि १७६१ महि १८०० च । जडि १८०१ तड १८०२ नन १८०३ च । पूरी १८०४ भाप्यायने । ईदिव निष्ठायामिपिनषेधाय । अत एव णिज्वा ।। पूरयति, पूरति। रुज १८०५ हिंसायाम् । वद १८०६ पास्वादने । स्वाद इत्येके । असिवदत् । दीर्घस्य त्वषोपदेशस्वाद् असिवदत् । इत्यास्वदीयाः। आस्वदीयाः सकर्मकाः । स्वदिस्त्वकर्मकः। पट पुटेति । एकत्रिंशद् धातवः। श्राद्यास्त्रयष्टान्ताः। श्राद्यद्वितीयौ पवर्गप्रथमादी। चतुर्थाद्या एकादश इदितः । त्रिसिपिसी इदुपधौ । अदुपधौ इत्येके । षोडशसप्तदशाविदितौ। अलुलोकत् अलुलोचत् इत्यत्र उपधाह्रस्व प्राप्ते नाग्लोपि । 'णौ चड्युपधायाः-' इत्यनुवर्तते । णावित्यावर्तते । एकमग्लोपिन इत्यत्रान्वेति । द्वितीयं तु निषेधे परनिमित्तम् , तदाह णिच्यग्लोपिन इत्यादि । अलुलोकदिति । ऋदित्त्वानाग्लोपीति निषेधेन उपधाह्रस्वाभावे सति लघुपरकत्वाभावान्नाभ्यासदीर्घ इति भावः । उदित्त्वादिति । 'वृतु वृधु' इत्युदित्त्वम् ‘उदितो वा' इत्यण्यन्तात् त्वायामिड्विकल्पार्थम् । ण्यन्तात्तु णिचा व्यवधानाद् नेड्विकल्पप्रसक्तिः । अतो णिज्विकल्पो विज्ञायते इति भावः । पूरी प्राप्यायने । इएिनषेधायेति । अण्यन्तात् क्तवायामिरिनषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसक्तः । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेशः, तदाह असिष्वददिति । आदेशसकारत्वात्षः। अभ्यासकर्मकाः । घाटयतीति । अयं चुरादावेव संघाते गतः, पुनः पाठस्तु अर्थ: भेदात् । स्वाद इत्येके इति । भस्मिन्मते पूर्वत्राप्यास्वादः सकर्मकादिति पाव्यम् । ननु दीर्घपाठो व्यर्थः । ह्रस्वपाठेऽप्युपधाच्या स्वादयतीति रूपाणां तुल्यत्वादत
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy