________________
रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३६ ( वा ३४८३ ) २५६२ लियः संमाननशालिनीकरणयोश्च । (१-३-७०) लीलियोय॑न्तयोरारमनेपदं स्यादकर्तृगेऽपि फल्ले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिापयरें। पूजामधिगच्छतीस्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बाज मुल्लापयते वञ्चयतीत्यर्थः । २५६३ विभेतेर्हेतुभये । (६-१-५६) विभेते रेच श्रावं वा स्यात्प्रयोजकानयं चेत् । २५६४ भीस्म्योहेतुभये । (१-३-६८) श्राभ्यां एयन्ताभ्यामात्मनेपदं स्यादेतोश्चेदयस्मयो । सूत्रे भयग्रहणं धात्वर्थीपलक्षणम् । मुण्डो भापयते । २५६५ भियो हेतुभये पुक् । (७-३-४०) भी ई इति ईकारः प्रश्लिष्यते । ईकारान्तस्य भियः पुस्याएणौ हेतुभये । भीषयते । २५६६ नित्यं स्मयतेः । (६-१-५७) तिरस्कारः । पूजा प्रसिद्धः । एष्वर्थेषु लीलीडोः एज्विषये नित्यमात्त्वं वक्तव्यमित्यर्थः । लियः संमानन । लिप इति लीलीडोर्ग्रहणम् । 'अनुदात्तङितः-' इत्यत आत्मनेपदमिति ‘णेरणौ-' इत्यतो णेरिति चानुवर्तते । “णिचश्च' इति सिद्धे अकर्षभिप्रायार्थमिदम् । संमाननं पूजालाभः । शालिनीकरणम् अभिभवः । चकाराद् 'गृधिवञ्च्योः -' इति पूर्वसूत्रात्प्रलम्भन महणं समुच्चीयते, तदाह लीलियोरित्यादिना । बिभेते तभये । 'आदे व उपदेशे-' इत्यत एच इति श्रादिति चानुवर्तते । विभाषा लीयतेः' इत्यतो विभाषेति'चिस्फुरो:-' इत्यतो णाविति च । हेतुभयं प्रयोजकाद्भयम् । तदाह बिभेतेरेच इत्यादिना। भीस्म्योर्हेतुभये । 'अनुदात्ततिः-' इत्यत आत्मनेपदमिति ‘णेरणौ-' इत्यतो णेरिति चानुवर्तते । हेतुः प्रयोजकः, तदाह आभ्यां एयन्ताभ्यामित्यादि । अभिप्रायार्थमिदम् । ननु हेतोश्चेद् भयस्मयावित्यनुपपन्नम् , सूत्रे स्यग्रहणाभावादित्यत आह सूत्रे भयेति । सूत्रे भयग्रहणं स्मिधात्वर्थस्य स्मयस्या प्युपलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक् श्रात्मनेपदं च । भिय आत्त्वाभावपक्षे विशेषमाह मियो हेतुभये षुक् । भी ई इति । द्वयोः सवर्णदीर्घ भीशब्दात् षष्ठीति भावः । इदं च स्थानिवत्सूत्रे भाष्ये स्पष्टम् । ईकार प्रश्लेषलब्धमाह ईकारान्तस्येति । तेन प्रात्त्वपक्षे न पुगिति फलितम् । णाविति । 'अर्तिही-' इत्यतस्तदनुवृत्तरिति भावः । नित्यं प्रलम्भनं वञ्चनम् । अशिाते किम्, लीयते। लिनाति । लियः संमानन । चात्प्रलम्भने । विभेतेहेतुभये । हेतुः प्रयोजकः । इह 'प्रादेच उपदेशे-' इत्यत एच श्रादित्य नुवर्तते 'विभाषा लीयतेः' इत्यतो विभाषा, 'चिस्फुरो-' इत्यतो णाविति च तदाह बिभेतेरेच इत्यादि । भीस्म्योः । व्यत्ययेन षष्ठीत्याह आभ्यामिति । 'णेरणौ-' इत्यतो ऐरित्यनुवृत्तेर्यन्ताभ्यामेव विधिरकभिप्रायार्थः ।