SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सूत्रसूचिका [६६६ सूत्रम् ६५२ पृष्ठम् सूत्रम् | पृष्ठम् १५४ सन्लिटोर्जेः ७।३। ५७ ३७५ मुट्कात्पूर्वः ६।।। १३५ १३६ सन्वल्लघुनि चङ्७।४।६३ ४१ सुद् तिथोः ३।४।१०७ ५७. समः क्ष्णुवः १।३।६५ ३४४ सुनोतेः स्यसनोः ८।३ । ११७ ५६७ समः प्रतिज्ञाने १।३ । ५२ ५०५ सुप आत्मनः क्यच ३ । १८ ५५३ समवप्रविभ्यः ।३।२२ । २६५ सुविनिर्दुर्व्यः ८।३ । ८८ ३७५ समवाये च ६।।१३८ । २४. सृजिशोमल्यम ६।१।५८ - समस्तृतीयायुक्तात् १।३ । ५४ ४ सेधतर्गतौ ८।३।११३ समुच्चयेऽन्य ३।४।३ ३५ सेयपिच्च ३।४।८७ समुच्चये सामान्य ३।४।५ । ३२२ सेऽसिचिकृत ७।२। ५७ ५८१ समुदाभ्यो १।३ । ७५ १६८ सोढः ८।३।११५ ५५७ समोगम्युच्छि ।।३। २६ सन्भुस्तुन्भु ३ । १।८२ ३७५ संपरिभ्या करो ६।१।१३५ स्तन्मेः ८।३।६७ ५६५ संप्रतिभ्यामनाध्या १।३ । ४६ स्तम्भुसिवुसहो ८ । ३ । ११६ ६४२ संभावनेऽलमि ३।३।१५४ स्तुसुधूभ्यः ७।२। ७२ ५६२ संमाननोत्संज।।३ । ३६ स्तौतिण्योरेव ८|३|६. २१८ सर्तिशास्त्यति ३ । १ । ५६ २२८ स्थाध्वोरिच १।२।१७ सवाभ्यां वामौ ३ । ४।११ ६३ स्थादिष्वभ्यासेन ८।३। ६४ सहिवहोरोद ६ । ३ । ११२ १४७ स्नुकमोरनात्मने ७।२।३६ ५५ सार्वधातुकमपित् १।२।४ ५६. स्पर्धायामाङः १।३।३१ सार्वधातुकार्घ ७।३।८४ स्फायो वः ७।३ । ४१ ५८८ सार्वधातुके यक् ३ । १।६७ ३६० स्फुरतिस्फुलयोनि ८ । ३ । ७६ २३० मिचि च पर ७।२। ४. ४६१ स्मिपूज्व शां ७।२। ७४ ११८ सिचि वृद्धिः पर ७।२।१ । ६४६ स्मे लोट् ३।३ । १६५ - ४७१ सिचो यडि ८।३ । ११२ ४७ स्मोत्तरे लङ् च ३ । ३ । १७६ ५० सिजभ्यस्तविदि ३ । ४ । १०१ २६ स्यतासी लुलुटोः ३ । १।३३ ४४१ सिध्यतेरपारलौ ६ । १। ४६ | ५६२ स्यसिच्सीयुट ६ । ४ । ६२ ३०३ सिपि धातो रु ८।२।७४ ४२७ स्रवतिशृणोति । ४ । ८१ १६८ सिवादीनां वाड़ ८।३ । ७१ । ४७४ खपिस्यमिव्ये ६।१।१६ ५२६ सुखादिभ्यः कर्द ३।१।१८६४ स्वरतिसूति ७।२।४४ १६८
SR No.006150
Book TitleLaghu Siddhant Kaumudi Part 03
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages714
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy