________________
५५४ ]
सिद्धान्तकौमुदी। [आत्मनेपदज्ञायामुपसंख्यानम्' ( वा ११२)। शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीते इत्यर्थः । २६६० प्रकाशनस्थेयाख्ययोश्च । (१-३-२३) गोपी कृष्णाय तिष्ठते, प्राशयं प्रकाशयतीत्यर्थः । 'संशय्य कर्णादिपु तिष्ठते यः' कर्णादीनिर्णेतृत्वेनाश्रयतीत्यर्थः । २६६१ उदोऽनूर्वकर्मणि । (१-३-२४) मुकावुत्तिष्ठते । अनूर्व इति किम्-पीठादुत्तिष्ठति । 'ईहायाभव' ( वा ६१३) नेह---ग्रामाच्छतमुत्तिष्ठति । २६६२ उपान्मन्त्रकरणे । (१-३-२५) प्राग्नेल्या प्रामीध्रमुपतिष्ठते । मन्त्रकरणे किम्-भर्तारमुपतष्ठति यौवनेन । तीत्यर्थः। प्रकाशन । प्रकाशनं स्वाभिप्रायाविष्करणम् । स्थेयो विवादपदनिर्णेता। तिष्ठति विश्राम्यति । विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुल अधिकरणे 'श्रचो यत्' इति यति ईत्वे स्थेयशब्दव्युत्पत्तेः ।
'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी ।
इह तु विवादपदनिर्णेतृत्वनाध्यवसायो विवक्षितः। याख्या अभिधानम् । प्रकाशनाख्यायां स्थेयाख्यायां च वर्तमानात स्थाधातोरात्मने पदमित्यर्थः । प्रकाशने उदाहरति गोपी कृष्णाय तिष्ठते इति । 'लावह्नः स्थाशपाम्' इति संप्रदानत्वाञ्चतुर्थी । स्थेये उदाहरति संशय्येति । कर्णादिवति विषयसप्तमी । फलितमाह कर्णादीनिति । उदोऽनूकर्मणि । ऊर्ध्वदेशसंयोगानुकूला क्रिया ऊर्ध्वकर्म । तद्भिन्नमनूर्वकर्म । तद्वत्तेः स्थाधातोरुत वर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः। पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव इति वार्तिकम् । ईहा कायपरिन्दः । ग्रामाच्छत. मुत्तिष्ठतीति । उत्पद्यत इत्यर्थः । उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्थे विद्यशपामि यदि किंचिदपि स्मरामि' इत्यत्र तु स्वाशयं प्रकाशयापीत्यर्थो विवक्षितो न तु शपथ इति न तडित्याहुः । प्रकाशन । प्रकाशनं ज्ञापनम् । स्थयो विवादपदनिर्णेता । तिष्ठन्तेऽस्मिन् विवादपदनिर्णयार्थमिति व्युत्पत्तेः । बाहुलकादधिकरणे 'प्रचो यत्' । 'स्थयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी । कर्णादिविति अधिकरणे सप्तमी। तेषां स्थैयत्वं तिष्ठते इत्यात्मनेपदेन द्योत्यते तमेवार्थमाह कर्णादीनिति । प्रकाशनेत्यादि किम्, चैत्रे तिष्ठति । उदोऽनूर्वकर्मणि । स्थ इत्यनुवर्तते । ऊर्ध्वदेशसंयोगानुकूलं यत्कर्म तदूर्ध्वकर्म । 'उदोऽनूर्ध्व-' इत्युतेऽप्यनू कियायां वर्तमानादुत्पूर्वात्तिष्ठतेर्लस्यात्मनेपदमित्यर्थो लभ्यत एव । तथापि परिस्पन्दार्थलाभाय कर्मपदमित्यभिप्रेत्याह ईहायामेवेति । इच्छापूर्विका चेष्टा ईहा । सा च प्रामाच्छतमित्यत्र नास्ति । उपान्मन्त्रकरणे। मन्त्रः करणं यत्र