________________
४५६ ]
सिद्धान्तकौमुदी ।
[ सन्
श्रदिधिषति । बिज्जिवति, बिभर्जिषति, बिभ्रक्षति, बिभर्चति । २६२१ दम्भ इच्च । ( ७-४-५६ ) दम्भेरच इत्यादीच सादौ सनि । अभ्यासलोपः । 'हलन्ताच्च' ( सू २६१३ ) इत्यत्र हल्प्रहणं जातिपरमित्युक्तम् । तेन सनः किरवाद्यलोपः । धिपति, धीप्सति, दिदम्भिषति । शिश्रीषत, शिश्रयिषति । 'उदोष्ट्य पूर्वस्ये' ( सू २४६४ ) । सुस्वर्षति, सिस्वरिषति । युयूषति, यियद्वित्वमिति बोध्यम् । इट्पक्षे अधिपतीति । सनः सादित्वाभावादीत्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटि 'भ्रस्जो रोपधयो:-' इति रमागमाभावे श्रह विभ्रज्ञिषतीति । सस्य शत्रुत्वेन शः, शस्य जश्त्वेन जः । विब्दभावाद 'ग्रहिज्या -' इति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते श्रकारादुपरि सकारा त्याग् रेफागमे अकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज इस इति स्थिते भजे इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिपते रमा - गमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमारमाभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभर्क्षतीति । इडभावे रमागमे च रूपन् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे । दम्भ इच्च । 'सनि मीमा-' इत्यतः सनीति अच इति चानुवर्तते । चकाराद् 'आप्ज्ञप्यृधाम् -' इति सूत्रादीदिति सनुच्चीयते । 'सः सि-' इत्यतः सीत्यनुवृत्तं सनो विशेषणं तदादिविधिः, तदाह दम्भेरव इत्यादि । अभ्यासलोप इति । 'अत्र लोपः -' इत्यनेनेति शेषः । दिम्भू स इति स्थिते इक्समी पादनुखारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुप्पादयति हलन्ताचेत्यत्रेति । इल्ग्रहणं इल्त्वजात्याक्रान्तेकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः । ततः किमित्यत श्राह तेनेति । धिप्सतीति । 'सनीवन्त -' इति इडभावे इत्त्वे रूपम् । धीप्सतीति । इडभावे ईत्त्वे च रूपम् । दिदम्भिषतीति । इट्पक्षे सनो झलादित्वाभावाद कित्त्वान्नलोपो नेति भावः । शिश्रीषतीति । 'सनीवन्त- इति इडभावे श्रज्झनेति दीर्घः । सनः कित्वान्न गुणः । इट्पक्षे श्राह शिश्रयिषतीति । अझलादित्वान्न कित्त्वम्, नाप्यज्झनेति दीर्घः । स्पृधातोः सनि ऋकारस्य उत्त्वविधि स्मारयति उदोष्ठ्यति । सुस्वर्षतीति । 'सनीवन्त -' इति इडभावे ऋकारस्य 'अज्झन -' इति दीर्घे कृते उत्त्वे रपरत्वे 'उपयायां च' इति दीर्घ इति भावः । सिवरिषतीति । स्त्र इत्यस्य द्वित्वे उदरत्वे इत्त्वमिति भावः । युयूषतीति ।
?
शब्दस्य द्वित्वम् । बिभ्रज्जिषतीति । इटि तदभावे च र नागमविकल्पाच्चत्वारि रूपाणि । सुस्वर्षतीति । 'अज्झनगमाम् -' इति दीर्घे सत्युत्वम् । यि