________________
३६८ ] सिद्धान्तकौमुदी। [ चुरादि. १६८१ ग्रहणसंश्लेषणयोः । तर्ज १६८२ भस्स १६८३ तर्जने। बस्त १६८४ गन्ध १६८५ अर्दने । बस्तयते । गन्धयते । विष्क १६८६ हिंसायाम् । हिष्क इत्येके। निष्क १६८७ परिमाणे। लल १६८८ ईप्सायाम् । कूण १६८९ संकोचे । तूण १६६० पूरणे । भ्रण १६६१ श्राशाविशङ्कयोः । शठ १६६२ श्लाघायाम् । यक्ष १६६३ पूजायाम् । स्यम १६६४ वितर्के । गूर १६६५ उद्यमने । शम १६६६ लक्ष १६९७ पालोचने । 'नान्ये मिन:-' इति मित्त्व. निषेधः । कुस्स १६६८ अवक्षेपणे । त्रुट १६६६ छेदने। कुट इत्येके । गल १७०० स्नवणे । भल १७०१ आभएडने । कूट १७०२ आप्रदाने। अवसादने इत्येके । कुट १७०३ प्रतापने । वम्चु १७०४ प्रलम्भने । वृष १७०५ शनिबन्धने। शनिबन्धनं प्रजननसामर्थ्य, शनिबन्धश्च । वर्षयते । मद १७०६ तृप्तियोगे। मादयते । दिवु १७०७ परिकूजने । गृ १७०८ विज्ञाने । गार यते । विद १७०६ चेतनाख्याननिवासेषु । वेदयते।। नलोपे सञ्जीति । स्पश ग्रहणेति । अपस्पशत । अत्स्मृदृत्वर-' इति अभ्यासस्य अत्त्वमित्त्वापवादः। गूर उद्यमने । अयं दीपधः । गूरयते । तुदादौ तु 'गुरी उद्यमने' इति ह्रस्वोपधः । दिवादौ तु 'धूरी, री हिंसागत्योः' इति दीर्घोपध एवेति केचित् । ह्रस्वोपध इत्यन्ये । विदधातोरर्थभेदे 'वेकरणभेदं संगृह्णाति इत्यादिनाऽभ्यासस्य अत्वम् । इत्वापवादः। अपस्पशत् । तर्ज भर्स तर्जने । तर्जयते । भद्यते । 'तर्जयन्निव केतुभिः' इति प्रयोगस्तु णिजन्तादस्मा. दौवादिकात् तर्जतेर्वा हेतुमरिणचि बोध्यः। भ्रण । भ्रूणयते । 'भ्रूणोऽभके स्त्रैणगर्भे' इत्यमरः। गूर उद्यमने । दीर्घोपधोऽयम् । गूरयते । हस्वोपधस्तु दिवादौ तुदादौ चेति मनोरमायां स्थितम् । यद्यपि तुदादौ गुरी उद्यमने ति पाठाद्धस्वोपध एव तथापि दिवादी धूरी गूरी हिंसागत्योरिति पाठान्नास्ति हस्वोषध इति नव्याः । शम लक्ष। ननु 'निशामय तदुत्पत्तिम्' इत्यत्र शामय इत्येता शमु उपशम इत्यस्मारिणचि रूपं चेद् अमन्तत्वान्मित्त्वे सति ह्रस्वेन भाव्यमित्याश् कय कथमनेन सिद्धमिति वदन्ति । आकुस्मीयत्वात्तलि निशामयस्वेति रूपस्य सर्वमतत्वादिति चेत् । अत्राहु:-स्वार्थण्यन्तादस्मद्धेतुमरिणचि निशामयेति रूपम् । न चार्थासंगतिः । 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते' इति सिद्धान्तादिति। कुत्स अवक्षेपणे । 'यूनश्च कुत्सायाम्' इति निर्देशादा । कुत्सा । 'एयासश्रन्थ-' इति युच् । कुत्सना । भल । आभण्डनं निरूपणमित्याहुः। वञ्चु प्रलम्भने । ल्युटि वञ्चनम् । उदित्क. रणस्य क्त्वायामिड्डिकल्पार्थत्वारिणजनित्यः । वञ्चयति । वञ्चति । वचित्वा । वञ्चित्वा।