Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
Catalog link: https://jainqq.org/explore/023411/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ / zrI cAca jaija prave.ma saMgha, cAca binAsakAMTA) Page #2 -------------------------------------------------------------------------- ________________ kalikAlasarvajJa AcAryabhagavat zrI hemacandrasUri viracitam dhyAzraya mahAkAvyam zrI abhayatilakagaNiviracitayA TIkayA sametam sargAH 1-10 (22677 [17-02 . ... N 55. A 4 ..... .s HAMRO .... AzIrvacanam : pUjyapAdAcAryadeva zrImad vijayaOMkArasUrIzvarAH preraNA : pUjyapAda vidvadvarya munivaraH zrI aravindavijayaH prakAzaka: zrI vAva jaina zvetAmbara mUrtipUjaka saGgha, vAva (banAsakAMThA) Page #3 -------------------------------------------------------------------------- ________________ vi. saM. 2039 prA....pti....sthA....na mUlya : 60 rUpaye sarasvatI pustaka bhaMDAra ratanapoLa, hAthIkhAnA, amadAvAda-1 pArzva prakAzana nizApoLanA nAke, jhaverIvADa, amadAvAda-1 sevaMtIlAla vI. jaina 20, mahAjana galI, 1 le mALe, jhaverI bajhAra muMbaI-2 zaMkhezvara pArzvanAtha jaina pustaka bhaMDAra phuvArA sAme, taLeTI roDa, pAlitAnA mudraka : kopI krAuna 12 14, prasAda cembarsa bambaI-400 004 megharAja pustaka bhaMDAra 219 me kIkAsTrITa, goDIjI cAla muMbaI-2 __* motIlAla banArasIdAsa baMgalo roDa, dIlhI-7 prAraMbha ke pRSTha bharata priNTarI dANApITha pAchaLa, pAlitANA pauna-364270 Page #4 -------------------------------------------------------------------------- ________________ DVYAS`RAYA MAHAKAVYAM By Acharya HEMACHANDRASURI With a Commentary By Shri ABHAYATILAKA GANI Cantos 1 to 10 Published By SHRI WAV JAIN SWETAMBAR MOORTIPOOJAK SANGH WAV (Banaskantha) Page #5 -------------------------------------------------------------------------- ________________ Copies Available From Motilal Banarasidas Saraswati Pustak Bhandar Bunglow Road, Hathikhana, Ratanpole, Javabarnagar, DELHI-7 | AHMEDABAD Chowkhamba Sanskrit Series Office VARANASI 1983 PRICE: 60 Rupees Printed at : COPY CROWN 12 a 14, Prasad Chambers BOMBAY-400 004 (Page 1 to 816) BHARAT PRINTERY Kantilal D. Shah Behind Grain Market, PALITANA-364270 (Front Pages) Page #6 -------------------------------------------------------------------------- ________________ pUjyapAda zAsana prabhAvaka AcAryadeva vijaya kArasUrIzvarajI mahArAjA dvArA A zI rva ca na prastuta grantharatna dvayAzraya mahAkAvyam saMskRta grantharatnanA bhaMDAranuM eka mahAmUluM najarANuM che. kalikAlasarvajJa AcAryadeva zrImada vijayahemacandrasUrIzvarajI mahArAjAnI A eka viziSTa racanA che. jemAM caulukya vaMzanA pramukha rAjA mULarAjathI lagAvIne paramAt kumArapALa mahArAjA sudhIne gUrjara rASTrano itihAsa gUMthavAmAM Avyo che, sAthe ja, siddhahema vyAkaraNanA udAharaNone kAvyAtmaka rUpamAM goThavavAmAM AvyA che. Ama, A mahAkAvya be uddezane saphaLa rIte pUrA pADe che. bane kSetre enuM pradAna zreSThatara rahyuM che. kalikAla sarvajJazrInI kRtionuM A te viziSTaya che ke, te te kSetranI te sarvazreSTha kRti rahevAnI. vyAkaraNazAstra, darzanazAstra, dharmazAstra, itihAsa temanuM pradAna eTaluM te zreSTha che ke abhyAsIe ATalA vaipulya sAthe AvelA UMDANathI Azcaryacakita banI jAya che. ItihAsa ane vyAkaraNazAstra parane A suMdara grantha kacAzraya mahAkAvyam ghaNA samayathI aprApya hato. tethI zrI vAva saMghe munirAjazrI aravindavijayajInI zubha preraNuMthI ene punarmudrita karAvI "puWyalihanA zAstrakathita zrAvakakartavyanuM samucita pAlana karyuM che. dareka zrIsaMghe A rIte prAcIna granthane punaruddhAra karAve te khUba Avazyaka ane AvakArya che. jaina upAzraya, vAva vAyA pAlanapura (banAsakAMThA) -AcArya vijayakArasUri tA. 17 8'83 Page #7 -------------------------------------------------------------------------- ________________ sa...ma...paM...Na...m - - HCL bhavaprabandhamokSAya yaiH pUjyairdIkSito'smyahaM / tatpratyupakRtau paGgurahaM kirtumIzvaraH ? // astu bahUpakArANAM gurUNAM janakAbhidhapUjyAnAM granthasyAsya smRtihetave / samarpaNam // AcAryahemacandrasya, kAvyaM zrIdvayAzrayAbhidham / idaM pipaThiSUNAM stAt , karAmbhojasitacchadaH // zrImatsiddhigurovinayavinayA muktyekavAsaspRhaH tacchiSyA bhavikAbjabodhatapanA bhadrAbhidhAH sUrayaH / tacchiSyo janakazca janmajaladhestIrNaH sukhaM savRkSo hIkArazca gurunimAn savinayaM vanderavindo'hakam // Page #8 -------------------------------------------------------------------------- ________________ je pUe mane saMsAratAriNuM dIkSA ApI, te pUjyonuM traNa huM zI rIte cUkavI zakuM? S ba - 8 - . ce i / tethI. traNa cUkavavAmAM asamartha e huM A mahAna granthane te mahAgurudeva parama pUjya janakavijayajI mahArAjanI pAvana smRtimAM samarpaNa karuM chuM. -muni aravindravijaya. Page #9 -------------------------------------------------------------------------- ________________ vAvamaMDana paramatAraka zrI ajitanAtha svAmine namaH che guru caraNomAM vandanA . >s>><%=> <>6=>>> A * nispRhi ziromaNi pUjya maNivijya dAdAnA caraNemAM vandanA. 1 saMghasthavira AcArya bhagavaMta zrImad vijayasiddhi sUrIzvarajI mahArAjAnA caraNomAM vandanA. 0 nigranthazekhara pUjyapAda zrI vinayavijyajI mahArAjAnA caraNomAM vandanA. 0 yugamaharSi AcArya bhagavaMta zrImad vijayabhadra sUrIzvarajI mahArAjAnA caraNomAM vandanA. 0 vidvaya pUjyapAda zrI janakavijayajI mahArAjAnA caraNamAM vandanA. - pUjyapAda gurudeva zrI hIMkAravijayajI mahArAja sAhebanA caraNemAM vandanA. -muni aravindavijaya. Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION ACARYA Shri Hemacandra Suri's Dvyasrayakavya written with an object to illustrate the author's Siddhahaimasabdanusasana is not only a poem consisting of extra-ordinary grammatical illustrations but is also an important historical document of the history of Caulukyas of Gujarat. The blend of grammar, history and poetry is clearly visible in this poem. Its nomenclature the 'Dvyasraya' based on 'two', perhaps, indicates to its object of illustrating grammar and reproducing the annals of his conte mporary king Siddaraja and Kumarapala together with their predecessors beginning with Mularaja. The independent title 'Kumarapalacarita' was also written in Prakrit to illustrate the Prakrit grammar of the author which he thinks to be indifferentiable part of Sanskrit. Hemacandra was born in a Sresthin family in 1088 A. D. at Dhandhuka. His parents Caciga and his mother Cahini or Pahini were devoted to Jain faith. Their teacher Devacandrasuri predicated the greatness of the child Cangadeva who was initiated to Jain faith at the age of five and ultimately attained the Suri designation at the age of twenty one years only. Due to his golden colour and clear vision, he was named as Hemacandra. The contemporary king Jayasimha was attracted by the fearless erudite Jain monk and invited him Page #11 -------------------------------------------------------------------------- ________________ to his palace. A number of stories including the jealous behaviour from the Brahmins are reflected in the contemporary literary sources. The clear vision of Hemacandra's political wisdom made him a close associate of Siddharaja who not only consuIted him in socio-politico-religio-matters but also took him to a number of religious tours to Raivataka, Simhapura etc Here Hemacandra exhibited his secular spirits and visited the temples in its true sense of spiritual preceptor which made him near to Siddharaja. Hemacandra was also influenced by the administrative and human qualitities of Siddharaja and attributed his greatest grammar in the name of his patron viz. Siddhahaimasabdanusasana. During this period he came in the contact of Kumarapala who had been made allergic to Sidd. haraja by vestcd political interests. Hemacandra protected Kumarapala; used his political offices and helped Kumarapala to attain the succession. This made Kumara pala a faithful devotee of Hemacandra. Henceonwards Hemacandra became a religio-politi. cal guide of Kumarapala and the former used all the sources for the social welfare of public and for the propagation of Jainism. Hemacandra made a number of valuable social reforms including the removal of practice of confisticating the property of heiress persons and put an abolition on the animal slaughters and wineselling etc. In compensation, they were given libe. ral grants to shift to new occupations. Page #12 -------------------------------------------------------------------------- ________________ Hemacandra was busy in his literary and socioreligio-activities till death in the regime of Kumarapala where he breathed his last in 1172 A. D. 1WORKS : Notwithstanding his social, religious and legal reforms Hemacandra is known in the circle of literature as an important author in all the fields viz. grammar, lexicography, poetics, metrics, philosophy, caritas and original devotional poetry. He wrote not only original works but also commentaries on them. Due to his prolific authorship in all the fields he was given the epithet 'Kalikalasarvajna.' i c. omniscient of the Kali Age. His Abhidhanacintamani, Anekarthasangraha, Anekarthasesa, Ekaksarinamamala, Desinamamala, Sesasangraha and Nighantusesa not only enlist the words in Jain and Baudda tradition which were omitted by previous authors like Amarasimha and Halayudha but the credit of bringing aristocracy and popular words together als goes to Hemacan. dra in his Desinamamala which is a collection of the popular words including those borrowed from languages like Persian. Thus Hemacandra joined the separate cultures by putting their vocabulary together. Due to an advancement in Indian Medicine, a number of floral and medicinal words had come into existence which are particularly found in Susrutasambita and had not been enlisted by previous authors of lexicography. It was due to the efforts of Hem 1 For detail references and Ends. See : NARANG, S. P. Dvyasrayakavya : A literary and cultural Study, pp. 6-14. Page #13 -------------------------------------------------------------------------- ________________ 12 acandra that they were put together in his Nighantusesa. For compiling a anekarthasangraha dictio. nary, Hemacandra covered the full literature related to double entendre which was not covered by any previous author. The contribution of Hemacandra may be evaluated in the words that he not only put the full word heritage but also the full cultural heritage of India together in his writings. It is difficult to understand the cultural history of India ignoring Hemacandra. The rare vocabulary in Indian writings may be traced in the collection of Hemacandra together with the vocabulary which had been lost from other works. His grammatical writings also consists of the new grammar (Siddhahaimasabdanusasana) which makes prakrit, a public language, an integrated part of Sanskrit. His new grammar was evaluated as best grammar of the medieval ages by Kielhorn for not only its easiness in expression leaving all the technicalities of procedure in Panini but also incoporating all the systems of Sanskrit grammar both orthodox and heterodox put together Hemacandra made a complete compendium of not only the words known in his ages, as he was himself a compilor of a number of dictionaries but also used all the mature sources like the Mahabha sya by Patanjali and incorporated all the Vartrikas of Katyayana and Patanjali in his grammar in the form of Sutras. He collected the words known in Candra Grammar and other Jain Grammars. Page #14 -------------------------------------------------------------------------- ________________ 13 Like gramatical rules, he collected all the roots from various sources. Being a compilor of Prakrit grammar as well, he spared no pains to collect the roots both Sanskrit and Prakrit from public and put them in one place. His Linganusasana is an excellent collection of the gender-distinction of words. Hemacandra, in general, and his commentators in particular contributed to the collection of the vast treasure of the words which may be said to be the greatest contribution of Hemacandra to the world of literature. He wrote a number of commentaries like Vrtti, Brhadvitti, Laghuvrtti etc for all the cadres of calibre of students and also evolved easy means of searching the words and wrote the works like Vyakaranadhundhika. To illustrate both Sanskrit and Prakrit grammar, he wrote the Sanskrit Dvyasrayakavya and the Prakrit Dvyasrayakavya or Kumarapalacarita. Hemacandra is known for preparing new digests and compilations in all branches of Sanskrit learning. His Chandonusasana and its Vitti and Kav. yanusasana, like his grammar, may not be called to be the original contribution but are very useful particularly with collection view-point. The authority acquired by Hemacandra appe. ars to the extent that whatsoever he wrote; was commented; it became a works of Philosophy e. g. Syadvadamanjari by Mallisena is an extensive co. mmentary on his thirty two verses written as an eulogy of Vardhamana Pramanamimamsa according to Satkari Mookerjee was, perhaps, his last works. Page #15 -------------------------------------------------------------------------- ________________ 14 Yogasastra is also an important contribution of Hemacandra in the field of Philosophy. *. Amongst his Caritas Trisastisalakapurusacarita and Parisistaparvan deserve particular mention. The works not only collect the annals of the great sixty-three persons of Jainism but like Puranas reproduce full concept, culture, philosophy and heritage of Jainism. Their serious study can undoubtedly define Jain concepts separately vis-a-vis Hinduism and Buddhism. We can also know the concepts in common and contrast. Besides other commentaries written by him, his contribution to Sanskrit poetry may also not be forgotton. Besides philosophical poems, he wrote lyrical poems like Mahadevastotra and Vitaragastotras. His important contribution to the history of Mahakavyas in his grammatical poem Dvyasrayakavya which is being printed herewith and a subject of a few comments. DVYASRAYAKAVYA The Dvyasrayakavya is a grammatico-historical poem written to illustrate his new grammar Sidd. hahaimasabdanusasana and also to write the annals of his patrons Siddharaja and Kumarapala together with their predecessors. That is the purpose of the two bases (Dvitasraya). It has described Mularaja, his administration, policies; an invasion over Somanatha; its defence by Mularaja blended with the characteristics of the mahakavya viz. descriptions, expcditions; sending of the massenger and the fight in the bulk of the kavya i. e. Canto I to V. Page #16 -------------------------------------------------------------------------- ________________ 15 After the birth of the son Cimundaraja and a fight with Lataraja, Mularaja installed Camundaraja to throne ard himself renounced the world. Three sons Vallabharaja, Durlabharaja and Nagaraja were born to Camundaraja. After invasion over Malawa, he fell ill and expired. Durlabharaja succeeded. It again follows the svyamvara characteristic of the Mahakavya where Durlabha and Naga. raja had to face the jealous kings after being selected as bridgrooms Nagaraja was blessed with a son Bhima who succeeded to the throne. A number of confiderated kings conspired against Bhima but were defeated. He was succeeded by Karna who was associated with a love affair, another characteristic of the mahakavya who ultimately married the damsel Mayanalla. To obtain issue, Karna worshipped Laksmi and here divine elements in the mahakavya follow. With the blessing of Laksmi, Karna got the son Jayasimha whose annals are described in the major portion of the Dvyasrayakavya. Barbara attacked the temple at Sripurasthala and after a fight Jayasimha made Barbara a captive and released him later on. Here again a boon by Nagas, a semi-mythical element creeps in the maha kavya to fulfil its characteristics. Another fictitious story of the Yoginis protecting Yasovarman follows. It is followed by the constructions by Siddharaja i. e. a Rudramahalaya, a Caitya of Mahavira at Siddhapura while coming back from Somanatha, Page #17 -------------------------------------------------------------------------- ________________ 16 he established Simhapura and established a number of temples and educational institutions. From sixteenth to twentieth canto the annals of Kumarapala are described After installation ceremony, he was jointly invaded by Anna and Ballala which is followed by the conventional description of the Arbuda mountain; amorous sports by women; Sun-set; evening, night and moon-rise; enjoyment of women; drinking and the sexual enjoyments The fight with Anna lasted long and ultimately he was defeated. Anna presented a number of valuable presents and married his daughter with Kumarapala Ballala, another enemy was also won by Kumarapala. In the last canto of the Sanskrit Dvyasayakivya, the administration, religious-deeds and reforms by Kumarapala are described. He Put a restriction on the killing of animal in the sacrifice; abolished the hunting even for royal family; granted loans to wine-sellers and butchers to shift to other occupations and issued orders not to confisticate the pro. perty of an issueless widow. He got repaired the temple of Somanatha; ordered for the construction of Caitya of Parsvanatha. He also got constructed a temple of Lord Siva called Kumarapalakhyayatana at Anihlwadapattana. Here ends the poem. AS A POEM : As observed in previous lines, Hemacandra had mastered all the branches of Sanskrit learning particularly metrics, grammar and diction. His extra-ordinory intelligence rarely finds any scope of not being expressed through appropriate Page #18 -------------------------------------------------------------------------- ________________ He has a command on various branches of Indian learning particularly thoses of Jainism. Besides Veda and Vedanga, he has alluded to its various reading like Kramapatha and the allusions of the Vedic seers like Yajnavalkya. Hemacandra has referred to a number of Vedic sacrifices which can only be traced in Kalpa literature. (For details see; NARANG, S. P. Hemacandra's Dvyasrayakavya; A literary and cultural study pp. 24 ff) All the planets and their conjunctions with other upagrahas and rasis are also alluded. Besides casual references of various systems of orthodox systems of Indian philosrphy, he has made allusions to Ayurveda, Dharmasastra, Arthasastra and Kamasastra which are essentially as ingredients by Indian poets particularly Sanskrit poets. A number of other sastras like Music and Dance; Asvasastra particularly varieties of horses; Gajasastra particularly characteristics of good elephants are alluded by Hemacandra. He has quoted a work Vacaspatiyam on the sciences of elephants His mythological allusions not only exhibit his study of the Epics and the Puranas but he has also alluded to folk-lore prevelant in his times. The rare allusions consist of some stories about Devapi; a number of epithets of Indra; Kartaviryarjuna; a number of Rudras; the lost concept of Varuna; a variety of forms of Visnu and his incarnations, Lord Siva and Skanda. Some Vedic deities like Apam Napat, Asvinau are also alluded. A number of the 2 Page #19 -------------------------------------------------------------------------- ________________ 18 Ramayana, the Mahabharata and Pauranic legends are also alluded in this poem. A brief resume of his intelligent allusions would be sufficient to exhibit his background of his mahakavya. Like his predecessor poets Bharvi and Magha, he also tride to fulfil all the characteristics of a mahaka vya. His motif is inspired by the Bhattikavya although he extensively improved upon it to the extent of making it a perfect compendium of illustrations. Being controlled by historical theme and grammatical vocabulary, Hemacandra could not exhibit himself as a genuine poet in this poem as he did in his devotional poems. His grammatical illustrations were a serious obstacle in his multidimentional expression of sentiments and appropriate diction. We can not expect ludid poetry from such an author. Notwithstanding all these restrictions he has tried to fulfil all the characteristics of a mahakavya. In descriptions, he has described the Summer, the Spring, the Winter and the Rainy seasons consisting of all the possible aspects of nature. He has tried to describe the Sun-rise, the night, the rivers, water-sports and the mountains. The blend of grammar is not devoid of his aesthetic vision which finds expression at a number of places. Likewise he has described the city, svyamvara and a number of expeditions and battles. Amongst sentiments, heroic is dominent in the Dvyasrayakavya whose blend with grammar together with appropriate diction of the situation may be observed in the following verse Page #20 -------------------------------------------------------------------------- ________________ 19 Dvyasraya. I. 200 sakthnAyuH pathi khettRNA ripunRpA akSaNAsamotkrAntaraM, dadhnosthnodha na jAnate sma madhunombUnAM ca paryAkulAH / azvIyAni suvalyavalgisumahAMsyatyUya'nUji kSaNAteSAM dantikulAni cAlamabhavanasmin raNArambhiNi / Likewise he has described the sentiments of furious, disgustful, pathetic and erotic consisting of almost all the relevant objects although grammatical diction was an hinderance throughout. Hemacandra's diciton has an extra-ordinary command on the roots, prefixes, suffixes and metre. By those instruments he can harmonize any context of poem without hurting the spirit of his theme, Like Bharavi, his diction becomes a hard-nut to crack. We can add to the comments of Prof Kuppuswamy Sastri If the poetry of Kalidasa has a taste of grapes (Draksapaka); that of Bharavi, a coconut (Narikelapaka); that of Sriharsa, a woodapple (Kapitthapaka) Hemacandra's poetry may be named as pepper in taste (Marica-paka). Hemacandra is a past master in coining the new words which serve as epithets in the relevant context e. g. DV. IV. 59 the Paisacis have been explained which serve the object of feminine suffixes as well : nAbhimukhAstuGganAsikA kAnAsikyo lamboSThaya unnatoSThAH / lambodarya: kRzodarA kAjavAH pRthujaGghayonvayuH pizAcyaH // 4 // 59 // Hemacandra has a full command over the vocabulary and not only the exact and appropriate use of diction but he bas also a sense of creating contrast among the shades of a number of synonyms. Page #21 -------------------------------------------------------------------------- ________________ 20 Sometimes the true spirit of the suffix is observed in the Dvyasrayakavya which is rarely seen elsewhere e g. DV. VIII. 21 : iSubhiranayothiMbyAthaM vyarthavyathamavyathi, pratikagayitA kAgaMkAgaM kagaMkagamakagi / pratijarayitA jAraMjAraM jaraMjaramajari, knasayitRjanaH knAsaMknAsaM knasaknasamaknasi // Besides these characteristics of poetry, there are a number of blemishes consisting of apras ddhadosa, Srutikatutvadosa and Vidheyavimarsadosa etc. which are very natural because of the definite motive in hand Amongst figures of speech? Hemacandra has used anuprasa, Yaniaka, Vakrokti, Slesa, Rupaka, Sandeha, Virodha, Vyatireka, Virodhabhasa, Bhra. ntiman, smarana, Yathasamkhya and Svabhavokti. His Rupaka, Svabhavokti, Upama and Utpreksa arc par excellence His similes cover a number of erudite fields which are rarely found in any work His sense of bringing the mythological characters, social substances as Upamanas particularly the grammar is rarely seen elsewhere. His explanation of compound in the battlefield is excellent e. g. Dv. V. 29 samAse nAma nAmneva zastraM zastreNa yudhyatha / aikAyaMyoji vispaSTapaTubhirjarairbhaTaiH // // In the Dvyasraya, Hemacandra has used twenty-nine metres. 2 Before Hemacandra, Bhatti had illustrated only a few adhikaras of panini's Astadhyayi and the 1. For full analysis : See Narang, S. P. Dvyusrayakavya, pp. 60 f. 2. Details : ibid. pp. 85-93. Page #22 -------------------------------------------------------------------------- ________________ tinantas in his poem. Bhimabhatta in his Ravanarjuniya set a new tradition to illustrate all the ad. hikaranas of grammar in the same order although he could not completely fulfil it. Hemacandra took a new enterprise to write his poem which consisted of not only complete examples of his grammar but also illustrated the controversial illustrations in pa. rticular. Another feature of Hemacandra's illustra tions are to illustrate counter-examples (pratyuda. harana) which are totally missing in other poems. To explain the tedious and optional forms, Hemacandra illustrates a series of examples also. The examples creating a hurdle in the theme are rarely omitted because Hemacandra is capable of moulding them in accordance with appropriate contexts. The rules which require further explanations and classifications are explained through cate. gorical examples sometimes more than one. The commentator Abhayatilakagani tries to explain such examples fully?. Another regular paractice in the Dvyasrayaka. vya is the explanation of synonyms of the words and roots proposed to be expl ined. Like synonyms long list of words and roots in the rules are fully illustrated irrespective of their length. If the roots are used in a number of senses, all the meanings are regularly illustrated. This system applies to prefixes, suffixes, groups, 1, For such illurtrations and detail study : Narang, S, P, *P, cit, pp. 134-152 Page #23 -------------------------------------------------------------------------- ________________ Nipatanas, and obsolete and rare usages also. Even in the rules injuncting optional examples, all the illustrations are given regularly. Both in the Bhatti and Ravanarjuniya, these rules' never prevailed regularly Observing the grammatical illustrations, the Dvyasrayakavya may be said to be the most mature and best amongst grammatical poems where all the examples are found in toto although they became an obstacle in the theme of the poem. The historical importance of the Dvyasrayaka. vya lies in the fact that the geonological lists given by Hemacandra are fully authentic and can be corroborated by the existing Pattavalis of the dynasty. The object of illustrations and writing a mahakavya compelled him to make changes in the characteristics of his characters and few sequences in the theme. The facts and figures given by Hemacandra are sometimes at given by contemporary sources e.g. Graharipu and Laksa were enemies of Mularaja; kings of Anga recognized the power of Camundaraja; Kira, a king of Kashmir recognized his supremacy and Coronation of Durlabharaja by Camundaraja himself is not found elsewhere. The svyamvara which is introduced by Hemacandra to fulfil all the characteristics of the mahakavya is not found in any other source. Bhima had inimical relation with the king of Mathura and had no recognition in Kurudesa. The enmity of Sindhuraja and Cediraja is also not found in any other work. Before going to fight against Cediraja, Bhima had to face a fight of Bhillas also. Page #24 -------------------------------------------------------------------------- ________________ Kumarapala invaded Ballala who was assisting Anna, an enemy of Kumarapala. Some other informations which have semi-historical importance are also found in Prakrit Dvyasrayakavya. In the co ntext of geographical names, the boundaries of the Kings particularly some cities are referred to in the Dvyasraya. But these informations are to be interpreted carefully before reaching at a conclusion, Hemacandra as a historian has given a few proper names e. g, Srimala, Graharipu. Durnasa, Jambuka and Jehula, Durlabhadevi, Laksmi, Hammuka, Bhadrabhata, Cahada, Vijaya, and Kesnaka etc. These names are either accurate or in the case of enemies appear to be coined. Some new religious information is also given by Hemacandra. A substantial portion of historical information rendered by Hemacandra is supporated by either inscriptions of the Caulukya dynasty; or contemporary literary sources or modern historians using a number of sources. Such details had been given by me in my book cited above pp. 102-113 and need not delay us here. The omissions made by Hemacandra are important because they have been knowingly made by Hemacandra. The early life of a king full of conflicts of events leading to kingship has not been rendered by Hemacandra e. g. Mularaja's, Siddharaja's and that of Kumarapala's. The absconding of the kings from the battle-field have been ignored by Hemacandra e. g. annals of Mularaja, Bhimadeva etc. A few battles e. g. Jayasimha invading Adhira Page #25 -------------------------------------------------------------------------- ________________ 24 king Navaghna; his victory over Sindhupati; the defeat of Arnoraja and the unethical invasions by Jayasimha and Kumarapala are omitted by Hemcandra. Similarly some unethical activities of extra-ordinary heros are omitted There are a number of religious and architectural omissions on the part of Hemacandra. Notwithstanding all these omissions, he had to change a number of his facts and figures to fit in the characteristics of a mahakavya. It consists of the exaggerative style of expression, belief in divinity, introduction of mythological characters and the change in a number of names of the characters which may serve his illustrative purpose. With this introduction of the poem, I am very happy that this work is being published by the Jain Munisri Munichandra Vijaya who has a gen. uine interest in restoring the Jain cultural heri. tage through the publication of this work of the doyne of Jainism. This work has not only a serious scope of grammatical study but also the vast storehouse of cultural material which has a need to be interpreted again' particularly in the light of contemporary sources. This opportunity shall be provided to scholars only after this work is published. I welcome and wish success in the accomplishment of this reprinting. Dr SATYAPAL NARANG Department of Sanskrit, university of Delhi, DELHI-110007 (INDIA) Page #26 -------------------------------------------------------------------------- ________________ prA stA vi ke bh Ex prastuta grantha I. sana 1915 ane tyATThaSAda ema be bhAgamAM mu`baIthI embe saskRta enDa prAkRta sIrIjhamAM kramAMka 69 rUpe prakAzita thayela. enu' sa pAdana zrI akhajI viSNu kAthavaTee karela. prathama bhAgamAM 1-10 saga, dvitIya bhAga 11-20 saga che. ghaNAM varSothI aprApya banela A granthane pharI sa'zeAdhita sa'pAdita karI prakAzita karavA vicAreluM. ane te mATe pATaNanA zrI hemacandrAcAya jJAnabhaDAramAMthI tADapatrIya pratA meLavI 11 sa sudhI pAThAMtarA nAMdhyA. paraMtu, anubhave jaNAyu* ke, tADapatrIya pratAmAM je pAThabhede maLI rahyA hatA te paikInA mATo bhAga zrI kAthavaTee sa'pAdita karela sa`skaraNanI pAdanadhamAM hatAM. ja ukta saMskaraNanu' mudraNa ane zuddhi paNa satASakAraka hatA. eTale, A gra'tha jhaDapathI prasiddha thaI zake e mATe phATA jherAsa paddhattithI enu punarmudraNa karAyu che. punarmudraNanA kAya mAM zrI mAhanalAla jamanAdAsabhAie sArA sahakAra ApyA che. zrI vAva sa Mghe prastuta granthanA prakAzana dvArA apUrva lAbha lIdheA che....prabhAvaka cAturmAsanI smRtirUpe AvA granthA prakAzita karavAnI para'parA AvakAradAyaka che. vi. saM. 2039 caitra suda 13 prabhuzrI mahAvIrasvAmI janmakalyANaka dina tA. 25-4-1983 vIramagAma --muni munica'dravijaya Page #27 -------------------------------------------------------------------------- ________________ vi.. [............Z........A prathamaH sargaH 1 - 125 viSayaH maGgalAcaraNam / caulukyavaMzAya AzIrvacanam / aNahilapurapattanavarNanam mUlarAjavarNanam / / dvitIyaH sargaH 126-208 mUlarAjasya svapne zambhukRtopadezaH / bandikRtaM prabhAtavarNanam / grAharipuzAsanAya mUlarAjaM prati mantrikRtaM protsAhanam / tRtIyaH sargaH 209-297 zaratkAlavarNanam / mUlarAjasya yAtropakramavarNanam / mUlarAjasya prasthAnam / jambUmAlyAM sariti sainyanivAsavarNanam / caturthaH sargaH 298-362 mUlarAjaM prati grAhAridUtabhASaNam / dUtaM prati mUlarAjasya pratyuktiH / mUlarAja visRSTasya dUtasya grAhAriM prati sandezakathanam / grAvAreH raNAya prasthAnam / prasthitasyAriSTadarzanam / ariSTAnyavamatya mArge devAyatanAdibhaGga kurvato grAhArerjambUmAlyAM prApaNam / paJcamaH sargaH 363-442 yuddhavarNanam / kRttAGgalIkasya bhAryAbhikSitasya grAhArermocanam / mUlarAjasya svapuragamanam / SaSThaH sargaH 443 - 514 mUlarAjasya cAmuNDarAnAbhidhaputrAvAptiH / cAtuNDarAjasya varNanam / upAyanIkRtaM kulakSaNagajaM prekSya lATasya zAsanAya pRSTha 1 3 V 87 126 129 167 209 242 261 276 298 311 326. 335 337 345 363 432 441 443 444 Page #28 -------------------------------------------------------------------------- ________________ pRSTha 461 482 / 539 542 544 27 viSayaH mUlarAja-cAmuNDarAjayoH zvabhravatItaTe gamanam / yuddhavarNanam / lATahananam / cAmuNDarAjasya rAjyAbhiSekaH / mUlarAjasya svargagamanam / saptamaH sargaH 515-582 cAmuNDarAjasya vallabharAja-durlabharAja-nAgarAjAbhidhAnAM putrANAmavAptiH / vallabharAjasya mAlavyadezAdhipaterucchitaye prasthAnam / zItalikAkhyarogapIDitasya vallabharAjasya svargagamanam / cAmuNDarAjasya putrazokaH / dvitIyaM putraM durlabharAja rAjye nyasya narmadAyAM zuklatIrtha cAmuNDarAjasya tapazcaraNam / durlabharAjasya mahendrasvasurdurlabhadevyAH svayaMvarAya gamanam vivAhotsavavarNanam ca / nAgarAjAya ca lakSmInAmnyAH svasurmahendrakRtaM pradAnam / yuddhAya saMnaddhAnnRpAnhatvA durlabharAjasya svapurIprApaNam / __ aSTamaH sargaH 583-664 nAgarAjasya bhImarAjAbhidhaH sanurabhUt / bhImarAjasya rAjyAbhiSekaH / bhImarAjaM prati carabhASaNam / sindhupaterhammukasya bhImarAjasya ca yuddham / hammukaparAjayaH / navamaH sargaH 665-752 bhImarAjasya cedidezaM prati gamanam / cedIzapreSitasya dUtasya bhASaNam / cedIzasaMmAnitasya bhImanRpasya svapura Agamanam / bhImanRpateH kSemarAja-karNarAjanAnoH putrayoravAptiH / kSemarAjasya devaprasAdAbhidha: putro'bhUt / 548 570 683 609 657 678 697 699 700 Page #29 -------------------------------------------------------------------------- ________________ 28. pRSTha 702 749 viSayaH karNarAjasya rAjyAbhiSekaH / 701 bhImarAjasya svargagamanam / 701 kSemarAjaH sarasvatInadIvartidadhisthalIsamIpastha. maNDukezvarAkhyapuNyakSetre tapazcacAra / tatsevArtha gatAya devaprasAdAya karNo dadhisthalI dadau / jayakezIsutAyA mayaNallAyAH karNasya ca vivAhaH / dazamaH sargaH 753-815 santAnarahitatvena duHkhitasya karNasya lakSmIdevatAbhavanagamanam / 754 tatra ca bahUni dinAni lakSmIdevatopAstiH / 759 varSatu varNanam / 762 tatra karNavilobhanArthamapsarasAM saMprAptiH / karNasyAcalacittatvena bhanamanorathAnAmapsarasAM vimAnairgamanam / 787 tataH kasyacidugrapuruSasya karNabhakSaNArthamAgamanam / 788 tenA'pyacalacitta karNe lakSmIprasAdaH / 797 karNakRtA lakSmIstutiH / putraprAptirUpaM varaM dattvA lakSamyAstirobhavanam / karNasya svasadanaprAptiH / zuddhipatrakam paMkti zuddhapAThaH puranivezaM "UTA" samrAT kRzastuna kIdRksan puNDAH gurUMzca 17 By Inspiration of muni 131 431 502 Page #30 -------------------------------------------------------------------------- ________________ arham // OM namaH sarvasarvajJebhyaH // zrIbhUrbhuvaH svastritayAhitAgnigehebhito yasya vibhAsvarasya / bhAta: sphuliGgAviva puSpadantau tajjyotirekaM paramaM namAmaH // 1 // yaJcakritvAbhiSeke gaganasavanasanmaNDape snAnanIgaM svargaGgApre zubhArthaM suratarudalayukpUrNakumbho mRgAGkaH / vRddhastrIkSiptalAjA dhruvamuDunikarA jajJurekAtapatraM rAjyaM jainezvarIyaM trijagati kurutAM sArvabhaumaH pratApaH // 2 // jJAnaM gatu sarasvatI bhagavatI sA me yayA jyotiSA vizvodayotisadoditene vasane vAsapratijJAM miSan / nirjitya dvijanAyakaH kila mRgArbha lAlayanpAlayanaGkasthaM samayAkaroti vijanenante vane vAsitaH // 3 // 3 zrIpArzvanAthajinadattaguruprasAdA dArabhyate rabhasatolpadhiyApi kiMcit / zrIhemacandrakRtasaMskRtadurgamArtha zrIdvyAzrayasya vivRtiH svaparopakRtyai // 4 // iha hi bhaktiprAgbhArrohamahamikAnamrakamra zrIkumArapAlapramukhAsaMkhyapRthvIpAlacakravAlabhAlasthalIklRptasurabhimRganAbhipuNDrakacUrNaprasaktiproccha 1 ena subane / samAse 'bhuvane' iti zabdaH eph na savane. 2 ephU 'tijJA mi. 3 DI'ne cAsi 4 eph ' rAhahama . Page #31 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] litapAdAravindodAranakharAdarzasaundaryA lakSaNatarkacchandaHsAhityAlaMkAratriSaSTizalAkApuruSacaritrayogazAstrapramukhAnekazAstranirmANonmUlitajagasraSTraviziSTasRSTicAturyAH kovidavRndavaryAH zrIhemacandrAcAryA yadyapi svopajJazrIsiddhahemacandrAbhidhAnasya saMskRtazabdAnuzAsanasya niHzeSazabda. vyutpAdanavapuSaH supratiSThasaptAdhyAyAGgasya sulalitapadanyAsasya prabhUtaprabhottarapravRttimadagandhoddharasya gajasyevAlpapramANe granthe samudraka iva nibandhaH kartuM duHzakastathApi mandamataya etaddvRttAdhItAyAmapi bhUrisaMjJAdhikAraniyamavibhASAparibhASotsargApavAdAdivicArAtibAhulyenaitasyAmuktaM prayogajAtaM samyagvivektuM na zakSyantyatasteSAM sakalaprayogajAtasya samyagviviktaye tathAnena zabdAnuzAsanena pradhAnopAdhyAyeneva sarvepi zabdAH ziSyA iva samyagvyutpAditA api yAvanmahAkAvye lokavyavahAra iva na vyApAritAstAvatsvamatyAnyatrAvyavahArikerthe prayujyamAnA nAbhISTArthasiddhimAjo bhavantIti te yasminnarthe yathA prayujyante tathA digmAtreNa darzanArya tathA saMsiddhazabdasaMdarbhapuSpotkarasaMbhRtAdasmAdyAkaraNAmuSpakaraNDakAdivoddhRtyaitatprayogaprasUnaprakaraH kAvyadAni gumphitaH sumatibhirapi sukhena grAhyo bhavatItyetadarthametacchabdAnuzAsanavizeSahetuzrIsiddhacakravartizrIjayasiMhadevavaMzAvadAtavarNanAya ca dyAzrayaM zabdAnuzAsanaprayogasaMdarmasaMgrahasvarUpatayA~ sarvakAnyalakSaNalakSitakathAprabandhasvarUpatayA ca yathArthAbhidhAnaM mahAkAvyaM cikIrSanta: ziSTasamayaparipAlanAya nirviprazAnasamAptaye ca tasyAdau zrIsiddhahemacandrAbhidhAnazabdAnuzAsananamaskArAnusAreNAmISTadevatApraNidhAnarUpaM namaskAraM cakruH // 1 sIrI TizilA . 2 sI 'sa'. 3 sI dhora'. DI 'ndhodara'. 4 sI 'vapAtAma'. 5 sI SAparibhASApa. 6 epha zikSA . 7sI puSphotka. DI puSphoka. 8 sI DI tpuSphaka. 9 sI naka. 10 sIsI prayaza. 11 DI yA ca ya. 12 epha vighnaM zA. Page #32 -------------------------------------------------------------------------- ________________ [ hai. 1.1.1.] prathamaH sargaH / ahamityakSaraM brahma vAcakaM paramaSThinaH / siddhacakrasya saddhIjaM sarvataH praNidadhmahe // 1 // 5. ahamiti varNasamudAyaM sarvataH sarvasminkSetre kAle ca praNidadhmahe / AtmAnaM dhyAyakaM bIjamadhye nyastaM saMzleSaNAhakArairyeyaiH sarvato veSTitaM cintayAmaH / yadvA / ahaMzabdavAcyena bhagavatArhatA dhyeyenAbhinnamAtmAnaM dhyAyakaM dhyAyAma ityarthaH / kIdRzam / nirmuktAtmakatvAtparame pade siddhilakSaNe tiSThati / "paramAkit" ityauNAdike kitIni "bhIruSThAnAdayaH" [2.3.33.] iti yatve gaNapAThasAmarthyAtmaptamyA alupi parameSThI tasya parameSThino bhagavatohato vAcakaM pratipAdakamata evAkSaraM brahmAbhidhAnAbhidheyayogbhedopacArAdacalaM jJAnaM paramajJAnasvarUpaparameSThivAcakamityarthaH / yadvA / akSaramiti bhinnaM vizeSaNaM brahmeti ca / tatokSaraM zAzvatametadabhidheyasya bhagavataH paramapadaprAptatvenAvinazvaratvAdbrahma ca paramajJAnasvarUpam / yadvA / akSarasya mokSasya hetutvAdakSaraM brahmaNo jJAnasya hetutvAJca brahmAta eva ca siddhacakrasya siddhA vidyAsiddhAdayasteSAM cakramiva cakraM yatrakavizeSastatra sat Adha tvena pradhAnaM bIjaM tattvAkSaram / svarNasiddhyAdimahAsiddhihetoH siddhacakrasya paJca bIjAni vartante teSvidamAryakSaramityarthaH / tena svarNasidhlAdimahAsiddhInAmidaM mUlaheturityuktam / ata eva cedaM dhyAnAhamityarthaH / nanvahamityasya yobhidheyaH sa eva praNidheyatvena mukhyaH / ahamiti zabdastva. hadvAcakatvena praNidhAnAhatvAdgauNaH / gauNaM ca mukhyAnuyAyIti mukhyasyaiva praNidhAnaM kartumucitam / evaM cAhamityakSaraM brahmavAcyaM zrIparameSThinaM siducakrAdibIjena sarvataH praNidhmaha iti kArya syAt / atra caivmnvyH| siddhacakrAdibIjenAhamityanena vAcyaM parameSThinaM praNidadhmaha iti / naivam / 1 sI DI tA dhye. 2 sI DI dhyAyA'. 3 epha DI asya. 4 sI DI rUpaM pa. 5sI metata. epha degmeva tadeg. 6 sI bhava. 7sI DI nahe. 8 sI DI dhamakSa. 9 vI sI DI epha yaH / ete. 10 sI DI sivAdi. Page #33 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] yathA kazcitsvasvAminA preSite likhite samAyAte svAminIvantiraGgaM bahumAnaM prakaTayana svAmini sAtizayAM prItiM prakAzayatyevaM parameSThino vAcakamarhamiti praNidadhat zrIhemacandrasUrirmukhya praNidheyerhati sAtizayaM pra. NidhAnaM khyApitavAn / yena hi yasya nAmApi dhyAtaM tena sa nitarAM dhyAta iti yathoktameva sAdhu / tathA sarvapArSadatvAdasya kAvyasya sarvadarzanAnuyAyI namaskAro vAcya ityahaMzabdena parameSThizabdena ca hariharabrahmANopi vyAkhyeyoH / yathA parameSThino harerharasya brahmaNazca vAcakamahamiti praNidadhmahe / arhazabdasya hote trayopi vAcyAH / yaduktam / akAreNocyate viSNU rephe brahmA vyavasthitaH / hakAreNa haraH proktastadante paramaM padam // iti / zeSa prAgvavyAkhyeyam // aham / ityanena zabdAnuzAsanasUtrAdisthaH "aham" [1] iti namaskAraH sUcitaH / akSaraM brahmetyAdinA ca tadvRttiH sUcitA / athaitatkAnyanAyakavaMzamAzIrvAdapUrva prazaMsannAha / bhImakAntoddhatodAttahiMsrazAntaguNAtmane / bhadraM caulukyavaMzAya kluptasyAdvAdasiddhaye // 2 // 2. caulukyavaMzAya culuke saMdhyAvandanAya vighAtrAmbunA bhRte haste bhavo "digAdidehAMzAyaH"[...124.] iti ve culukyaH / uktaM ca / ayogyA mAtaGgAH parigalitapakSA: kSitibhRto jaDaprItiH kUrmaH phaNipatirayaM ca dvirasanaH / iti dhyAturdhAtuH kSitividhRtaye sAMdhyaculukA samuttasthau kazcidvilasadasipaH sa subhaTaH // 1 sI pitalekhi. DI pine lekhi. 2 bI vAntaraM . sI bAntaraM pra. 3 bI Imiti. 4 sI DI 'yAH / te ya. 5 sI DI kyH| yaduktam / / 6 e "H susu. Page #34 -------------------------------------------------------------------------- ________________ [hai. 1.1.1.] prathamaH srgH| culukyasyAdikSatriyavizeSapuruSasyAyaM "taspedam" [1.3.160.] ityaNi caulukyaH / sa cAsau vaMzazca / yadvA / culukotpannaH puruSopyabhedAdhulukastasyApatyaM vRddhaM gargAditvAdhabhi[1.1.42.] caulukyastasya vaMzaH saMtAnazcaulukyavaMzastasmai bhadraM svastyastvityAzIrvAdaH / "tabadAyuSya." [2.2.65.] ityAdinA caturthI / yatrAnyakriyApadaM na zrUyate tatrAstirbhavantIparaH prayujyate ityatra bhavantItyasyopalakSaNatvAtpaJcamyAdiparopi / tenAtrAstviti jheym| AzIrvAdadAne heturgarbha vizeSaNamAha / kRptasyAdvAdasi. ddhaya iti / syAdityasadhAtoryAtpratyayAntasya pratirUpako vidhivicAraNAstitvavivAdAnekAntasaMzayAdyarthavRttiravyayaH / atra tu bhImakAnteti vizeSaNenAnekAntasyaiva sAdhyatvAdanekAntavRttiyate / tasya tatpUrvako vA vAdaH syAdvAdo nityatvAnityatvAcanekadharmazabalaikavastvabhyupagamarUpaH zrImadArhatamatapradhAnaprAsAdacUlAvalambipralambodaNDapANDurapatAkAyamAnonekAntavAdaH / siddhiniSpattiopanaM vA / klaptA nirmitA syAdvAdasya siddhiyena tasmai / syAdvAdasiddhividhAnepi hetuvizeSaNamAha / bhImakAntoddhatodAttahiMsrazAntaguNAtmana iti / bhImA raudrAH kAntAH saumyA uddhatA avinayapradhAnA udAttA vinayapradhAnA hiMsrA dhAtukA: zAntA dayApradhAnA ye guNA dharmAsta eva dharmadharmiNorabhedavivakSayA vaMzasya bhImatvAdidharmaiH sahekyAdAtmA svarUpaM yasya tasmai / atra ca bhImaguNAtmakatvakAntaguNAtmakatvAdInAM parasparaviruddhAnAmapi virodho rodhobhAga iva pratyakSapramANamattavRSabheNaM bAdhyamAno bhaMsate / yata uktam / dRzyatvAnna virodhopi kathyate yuktizAlibhiH / virodhonupalammo hi yato jainamate mataH // yadi yeSAmekatra dRzyamAnAnAmapi virodha udbhAvyeta tadaikasminnapi 1 bI sI DI dAnahe. 2 sI DI garbhavi. 3 sI DI dhirvicA. 4 epha kAntAsaM. 5 sI DI degntavAdasiddhiniSpattijJApana. 6 bI svAya. 7 sI DI lAviladeg. 8 sI DI makAdI'. 9 sI DI yo bhA'. 10 sI DI bheNe vA. 11 sI DI bhraMzate. 12 sI DI 'rodhAnu. Page #35 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] puruSe putratvapitRtve sthUlatvakRzatve laghutvamahattve na ghaTeyAtAm / athaikopi pumAnsvajanakApekSayA putraH svaputrApekSayA janakaH sthUlApekSayA kRzaH kRzApekSyA sthUlo mahadapabhayA laghurladhvapebhayAM ca mahAniti viSa. yabhedana viruddhadharmA apyate ghaTante tatrApi samAnam / tathAhi / zatrUnuddizya bhImaguNatvaM prajAsu kAntaguNatvaM darpiSThepUddhataguNatvaM pUjyepUdAttaguNatvaM vyasanipu hiMsraguNatvaM kRpApAtreSu zAntatvaM cati / evaM ca pratyakSasiddhabhImakAntaguNAdyanakadharmAtmakenAnena caulukyavaMzena dRSTAntabhUte. na nityAnityAganekadharmazavalaikavastvabhyupagamarUpatyAdvAdasiddhividhAnapUrvaka darzanAntagaiyANAM bauddhasAMkhyAdInAmekAntAnityatvaikAntanityatvAdivAdeSu syAdvAdasyaiva nyAyyatvaM sUcitam / ata eva zrIhemacandrasUryatimaulerAzIrvAdA)yaM vaMza iti / vratino hi dhArmikaM vinAnyasya prazaMsAyAM doSasaMbhavaH / / sthAdvAdasiddhaye / ityanena "siddhiH syAdvAdAt" [2] iti sUtrArthaH sUcitaH / athAnyabhyodhikena yena guNenAyaM vaMzotra kAvye varNyastaM prakarSayatrAha / lokAtsAlAturIyAdeH zandasidirivAnA / cAlukyavaMzAjayati nayadharmavyavasthitiH // 3 // 3. caulukyavaMzAt "gamyayapaH karmAdhAre" [2.2.74.] iti karmaNi paDamI / caulukyavaMzaM prApya nayadharmavyavasthitirnayo nyAyo dharmohiMsAdi. rdvandve tayorvyavasthitirvyavasthA samyakpratipAlyamAnatvena na vidyatecaM duHkhaM vyasanaM pApaM vA yasyAM sAnaghA zreyasI satI jayati sarvotkarSeNa vartate / yathA sAlAturIyAderlokAn salAtura Abhijano nivAsosya "salAturA. dIyaNa" [6.3. 216.] itIyaNi sAlAturIyaH pANinistatprabhRtim / AdipadAdindracandrazAkaTAyanAdivaiyAkaraNAnAM zrIsiddhasenamallavAdiharibhadrasU. 1 sI DI 'm / yathai . 2 sI DI yA ma'. 3 sI DI epha jAmudizya kA. 4 sI DI tvaM pU. 5 sI DI na yena gu. 6 e epha yasyAH sA. 7 sI DI epha va sAlA. 8 sI DI epha "sAlA. 9 sI DI ti Adi. Page #36 -------------------------------------------------------------------------- ________________ [hai. 1.1.3.] prathamaH sargaH / riprabhatitArkikANAM ca parigrahaH / lokaM vaiyAkaraNasamayavidaM pramANavidaM ca prApya zabdasiddhiH sAdhuzabdaniSpattiranaghAsAdhutvadoSarahitA satI jayati / athavAtra zloka ihetyadhyAhAryam / siddhivyavasthityapekSayA ca gamyayAtvam / tatoyamarthaH / sAlAturIyAdilokamAzritya yAnaghA zabdasiddhirye prayogArhAH zabdAH siddhAH sA yatheha prabandhe jyti| iyaM hi kAvyaphalA kAvye cAtra zabdAnuzAsanakramAnatikrameNa nibadhyamAneSu zabdeSu svaphalaprAptyotkarSavatI bhavati tathA caulukyavaMzaM prApya yAnaghA nayadharmavyavasthiti: seha prArabhyamANe prabandha AdhAre jayati / iyaM cAnaghatvena khayamevotkRSTApyasminkAvye nibadhyamAnA vizeSeNotkRSTA bhavatItyarthaH / bhavati hi viziSTAdhArakRto vizeSo yathA rAjA sarvAGgabhUSitopi rUpAtramapi yadAsthAnamaNDape siMhAsanamadhyArohati vadAnyAM kA cana zobhAM labhata evamatrApIti / atra ca vyAkhyAne lokAtsAlAturIyAderityatra zabdasiddhiH sAmAnyoktAvapi zrIhemacandrasUrikRtAtra kAvye. bhidheyatvenAvabodhyA khopajJatayA tatkamAnatikrameNaivAtra siddhazabdAnAM prayogAt / etena cAsya kAvyasya khopajJazabdAnuzAsanasaMsiddhazabdaizcaulukyanayadharmavyavasthityA ca sahAbhidhAnAbhidheyalakSaNaH saMbandha uktaH / prayojanaM ca siddhAnAM zabdAnAM kAvyaviSayaM prayogajJAnam / nayadharmavyavasthitijJAnaM cAnantaram / paraMparaM ca siddhazabdaprayogajJAnebhISTadevatAdistutyAdikrameNa nayadharmavyavasthitijJAnena ca nayadharmAnuSThAnAdikrameNa niHzreyasamuktam / tathAsya dvayorAzrayatvAd vyAzraya ityaMnvartha nAmApi vykhitm|| lokAt / ityAdinA "kokAt" [2] iti sUtrArthaH sUcitaH // 1sI DI daM ca. 2 sIDI yena pra. 3 epha svame. sIDI pamAtra. 5 vI sI DI siddheH sA. 6 sI kyavaMzasya na. DI kyavaMzyasya na. 7 epha ra ca. 8 sI DI tyA ka. 9 epha sthitiH / zA. 10 vI tyarthanA. sItyanA. 11 epha mAtivya Page #37 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvya [ mUlarAjaH] atha zrIsiddhahemacandrAkhyazabdAnuzAsanAnusAreNa prayogajAtaM darzayana yatra caulukyavaMzo nayadharmavyavasthityA rAjyamapAlayattatpuramAha / asti svastikavadbhUmedharmAgAraM nayAspadam / puraM zriyA sadAzliSTaM nAmnANahilapATakam // 4 // 4. nAnANahilapArTakamaNahilapATakAlyaM puraM ngrmsti| kIdRzam / dharmAhiMsAdirdharma dAnAdirvA / dharmadharmiNogbhedopacArAddharmasya dharmavatAmagAraM gRhamata eva pUrvavadabhedAnayasya nyAyavatAmAspadaM sthAnaM yata eva dharmAgAraM nayAmpadaM cAta eva ca zriyA dhanadhAnyadvipadacatuSpadAdimahA lakSmIdevatayAM vAzliSTamAzritamata evaM ca bhUmeH sAgagambarAyAH svastikamiva yathA svastikenAnyavezmavedikAlaMkriyate tathA yena sarvApi bhUrbhUjyata ityarthaH / yacca puraM zarIraM dharbhAgAraM dharmasya pUrvopArjitasukRtasyAgAraM nayasya cAspadaM bhavati tatsadI zriyA lakSmyAzliSTaM bhavatItyuktilezaH // pUrva kila vanarAjarAjena navapuravidhitsayA pradhAnabhUmikhaNDagaveSaNArthaM vicarataikadAraNyamadhye gavAdIMzcAgyantraNahilo nAma gopAlo dRSTastadane ca cittAbhiprAyo niveditaste. nApi tatkAryakaraNArtha zakunagaveSaNaM kurvataikatra pradeze zRgAlo baliSThakukura nirdhATayana dRSTastatraiva cANahilena vanarAjarAjaH puranivezaM svanAmnA kArita iti lokazruti: / AdimadhyAvasAnamaGgalAni hi zAstrANyAyuSmacchotRkANi matimacchotRkANi ca bhavantItyarhamiti praNidhAnena sarvamaGgalazreSThe bhAvamaGgale vihitepi lokarUDhimanusarannastisvastiketi zabdena dravyamagalamapi nyastavAn / nAnnetyatra karage tRtIyA // 1 ephraM sadA zriyAni. 1 sI DI zrIhe. 2 sI DI TakAkhyaM. 3 bI sI DI epha degdirdAnA. 4 bI lakSmyA de'. 5 e yAti'. 6 sI DI va bhU. 7 bI bhUSitA i. 8 sI dAThi. 9 sI DI govAlo. 10 e bI sI epha niATa. 11 bI degNi bha. Page #38 -------------------------------------------------------------------------- ________________ [hai0 1.1.3.] prathamaH sargaH / __ athaitadeva puraM dharmArthakAmopanibaddhavarNanAbhitriMzena zatena zlokaivarNayati / dharmArthakAmavarNanA yathAyathaM svayamevAbhyUhyAH / sapanAvidhIhAbhiH shriiddhtraanuptiissyte|| madhRttamaM vadhUDhAbhiH sabhratkSepaM mRdarubhiH // 5 // 5. zriyA sarvasamRddhyeddhe bhAsuretra pure mRdUrubhiH komalasakthIbhirvadhUDhAbhirvadhvo yoSito yA UDhA: pANigRhItyastAbhignupati bhartRsamIpa uttama patyA svayaM dIyamAnatvena premakandalodbhedakatvAdmanojJaM madhu madyamiSyate / katham / saha bhruvorutkSepeNopahAsAya cAlanenAsti yattatsabhrUtkSepaM yathA syAdevam / yataH sapatnInAM yeA parasaMpattau cetaso vyAroSastasyA vidhi: karaNaM tatrehAbhilASo yAsAM tAbhiH / yathAyathA sapanyaH priyaka~tatathAvidhapremasaMpattiM pazyantyo gaaddhtreyeyaa mlAyanti tathAtathA vadhUDhA bhratkSepeNopahamya madhu pibantItyarthaH / / umAbhavRSabhaskandhA mAtApivRSipUjakAH / nRbhartRRSabhA asminnAsanpitRNavarjitAH // 6 // 6. nRbhartRRSabhA nRNAM bhartAra: svAmino nRbhartAro gajAnasteSu - SamA mukhyA rAjAdhirAjA vanarAjAdayosmin. pura Asan / etenAsya purasya ciraMtanatoktA / kIdRzAH / umAbhartA zaMbhustasya RSabho balIvadastatskandhavatsthUlabaliSThAH skandhA yeSAM te / tathA mAtApita(?)SipUjakA mAtA ca pitA ca mAtApitarau tau ca RSayazca teSAM pUjakA arcakAH / yAja 1 epha NanA. There is here an evident omission of intermediate letters. 2 bI Sita U'. 3 epha maM madhu pa. 4 e deglodreka'. 5 e peNApa'. 6 sI rota. 7 bI dhiH kAra. 8 sI kRtaM tadeg. DI kRtAta. 9 The commentary in Ms. C. begins with. umAbhartA zaMbhuH. 1. DI 'no rA. 11 epha rAjana. 12 e bI epha sya ci. 13 epha tanoktAH / . 14 epha stasya skI. 15 sI DI rau ca. Page #39 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] kAditvAtsamAsaH / [3. 1. 78. ] / etena vinayoktiH / ata eva pitRNavarjitAH / pitRRNAmRNamapatyAbhAvastena varjitAH putravanta ityarthaH / bhavati hi pUjyapUjakAnAM putrAdisamRddhiH // hodataM potaM mAtRkRtaM pillatamudguNan / atra syAjjaDajisopi vAgmI vidyAmaThe paThan // 7 // I 7. atra pure / maMTharachAtrAdyAlayaH / vidyAyai maTho vidyAmaTho dharmAdyarthamupAdhyAyacchAtrANAM bhojanAcchAdanAdisAmamyopeta IzvaraiH kArito vezmavizeSastatra / jAtAvekavacanam / vidyAmaTheSvityarthaH / jaDA varNamAtroccAraNepyapaTTI jihvA yasya sa jaDaijihvoSyupAdhyAyAdhyApaeNnanaipuNyena hotRt-pollutmAtRlarn-pillun-zabdAna duruccAryAnapyudguNannuccArayan san vAgmI paTuvAk syAn / jaDarjihvA hi jihvApATavAya viSamavarNAcAryante || amuSminpuruSArthAnAM trirUpatvavyavasthitiH / lRkArasya RkAreNa saMdhAviva virAjate // 8 // 8. amuSmina pure puruSArthAnAM dharmArthakAmAnAM trirUpatvavyavasthitiH / trINi rUpANi svarUpANi yeSAM teSAM bhAvastrirUpatvaM tasya vyavasthitirvya. vasthA virAjate / parasparAMnAbadhiyA svasvavelAyAM pravartanena dharmArthakAmAnAM trINi rUpANi vyavasthitAni zobhanta ityarthaH / yathA / lakArasya RkAreNa saha saMghau trirUpatvavyavasthitiH / lRkAraH / klaRkAraH / kRkAraH / ityevaM rUpatrayavyavasthA rAjate // 1 sI pUja.. 2 bI maThaM chAtrA . 3 sI 'pyu. 4 sI 'panai'. 5 bI puNena. 6 e epha 'tU za 7 sI DI 'n vA. 8 sI DI 'jiho hi. 9 sI puru. 10Ni ye. 11 sI vyasthi 12 bI rAnabA . 13 sI bAdhAyA. 14 eph 'Ni svarUpANi vyaM. 15 sI sthitizo. Page #40 -------------------------------------------------------------------------- ________________ [ hai0 1.1.3.] prathamaH sargaH / gamlutaM pallutaM zaklalataM lAkSaNikA iva / avAkSaramapi prAjJA na vadanti nirarthakam // 9 // 9. yathA lAkSaNikA vaiyAkaraNA gamaH pata: zakazca dhAtUnAM saMbandhinam latama lakAramainubandhamaGkAryArthatvAnirarthakaM na vadanti tathAtra pure prAjJAH paNDitAH prAjJatvAdakSagmapi svaravyaJjanamAtramapi nirarthakaM niHprayojanaM na vadanti / etenAtratyajanAnAmavAcAlatvamuktam // asmin mahaRSistutye nRpAzamamahARSIn / dRSTadeva lajjitA jagmuste dyAM sapta maharSayaH // 10 // 10. asmin pure / nRpAn / apiratra gamyate / pracaNDadordaNDogrAna rAjJopi zamena kRtvA mahARSIn mahAmunitulyAn dRSTvA lajitA iva tetizamitvena prasiddhAH sapta maharSayo marIci1atriraaGgiraH3pulasya'4pulaha 5RtukSvasiSThAyA 7 mahAmunayo dyAM vyoma jagmurgatAH / yopi yenottamena guNenottamaMmanyaH syAtsa yadAnyasminnAtmanotihInepi taM guNaM pazyati tadA lokopahAsena lajito dezAntaraM yAti / / bhAnti mattebhagAminyo rambhAstambhanibhoravaH / sarvartumaNDitodyAneSvatrakArabhruvoGganAH // 11 // 11. iha pure sarvartumaNDitodyAneSu sarvaiH SaDbhirRtubhirupacArAddhemantaziziravasantaprISmavarSAzaradAkhyaSaDatujanyapuSpaphalAdibhirmaNDitAni devatAprabhAvAdinAvataraNAdbhUSitAni yAnyudyAnAnyupavanAni teSu mattemagAmi1 sI zala. 2 sI epha kSaNakA'. 3 sI pi jJA. 4 sI 'dati ni'. 1 epha makA . 2 epha kAryartha'. 3 sI DI pi ni. 4 DI rAkSa upaza'. eph rAzepi. 5 sI zopazamanaM kR. 6 e bI sI epha styakala. 75 pA vaziSThA. 8 epha khyA mu. 9 sI lopa. 10 sI devAma. DI devapra. 11 sI DI raNabhR. 12 sI DI 'nAni. Page #41 -------------------------------------------------------------------------- ________________ 12 vyAzrayamahAkAvye [mUlarAjaH] nyaH puSpaphalAguJcayanAya madonmattahastivatsavilAsaM viharamANA: satyojanA bhAnti yato rambhAstambhanibhogvaH kadalIkANDatulyasakdhyastathA nAgaralipau vakrAkAralakAge likhyate tadvadvake dhruvau yAsAM tAH / rUpavatya ityarthaH // "audantAH svarAH" [1.1.4-42.] ityAdibhiH sUtrairvidhIyamAnAnI svarAdi. saMjJAnAM prayojanam "ivarNAderasve svare yavaralam" [1.2.21.] ityAdividhisUtreveveti tadudAharaNadarzananaivaitA jJApitA bhavipyantIti svarAdisaMjJAsUtrANyu. lajya vidhisUtrodAharaNAni darzitavAn / tathA hi / dharmAgAram / nayAspadam / nAmnANahila / sadAzliSTam / anupatISyate / vidhIhAbhiH / zrIddhe / sapanIA / madhRttamam / mRdRrubhiH / sabhrUtkSepam / vadhUDhAbhiH / bhavRSabha / gamtRtam / ityatra "samAnAnAM tena dIrghaH" [:] iti dIrghaH // bahuvacanaM vyAptyartham / tenottarasUtreNaM laktorapi Rti isvo bhavati / lkaarH| mAtRlatam / anyathA "RstayoH" [5] iti paratvAd Rreva syAt // mahaRSi / nRmartRRSabhAH / mAtRmRtam / zaklalatam / ityatra "Rti hUsvo vA" [2] iti vA hrasvaH // pakSe / maharSayaH / umAbhavRSabha / hoTtam / gamlatam // kazcittu svitvAbhAvapakSe prakRtibhAvamapIcchati / tanmate mahARSIn / RtA / kRkAraH // latA / pallutam / ityatra "lata ralla alabhyAM vA" [3] iti luto vA ela Adezau // pakSe / RtA saha pUrveNa isa uttareNa kArakhA / klarakAraH / kRkAraH // latA ca saha dIrghatvaM isvatvaM ca / gamlatam / zakkaTatam // RtA / pivRSi // latA / pokhnutam / ityatra "Rto vA tau ca" [5] iti 1sI mANasa. 2 papha dakrau bhru. 3 sI DI nAM pra. 4 sIDI hil|. 55 papha SabhaH / ga. 6 epha nAmiti / ba. 7 epha Na kalato'. 8 epha 'yoripa. 9 papha degSamaH / mA. 10 epha tra ha.11 epha Sabha: / ho .12 bI hasvAbhA'. 13 sI dezapa. DI dezaH / 5.14 sI DI tra Rsta. Page #42 -------------------------------------------------------------------------- ________________ [30] 1.2.6. ] prathamaH sargaH / 13 1 Rta rRllU Adezau // pakSe / Rti / bhartRSabha / bhartRRSabhAH // chati / hotRtam / mAtRlatam // tau ca vA / pitRNa / pillutam / pakSe yathAprAptam // kRkAraH / hotRtam / ityatra " Rstayo: " [5] iti laRtoH sthAne yathAsaMkhyamRtA latA ca saha RkAraH // mattebha / dRSTveva / maNDitodyAneSu / nibhoravaH / sarvartu / maharSayaH / atralkAra / I ityatra "avarNasya'" [ 6 ] ityAdinA edAdeyaH // akArasya It-Rt-lunimittAnaM AkArasya It-ut Urte - Rt - lRt-lu nimittakAni codAharaNAni svayaM jJeyAni / evamanyatrApyadarzitodAharaNAni svayaM jJeyAni // - nanu "lata rRllu RlabhyAM vA" [3] ityAdisUtrApekSayA "Rlati hrasvo vA" [2] iti sUtrasya "Rto vA tau ca" [4] ityasyApekSayo "lRta dRllu RlRbhyAM vA" [3] ityasya ca prAthamyAdetadudAharaNagarbhANAM dazamATamanavamazlokAnAM paJcamazlokAnantaramupabhyAsaH kartumucitastadanu "Rto vA tau ca" [4] ityudAharaNagarbhayoH SaSThasaptamazlokayoH / evaM hi sUtrakramo'nusRtaH syAt / satyam / lAghavArtham / evaM yupanyAse kramaprAptaM bhartRSabhetyetad Rti "samAnAnAM tena dIrghaH" [ 1 ] iti dIrghodAharaNam " Rto vA tau ca" [4] ityasya vikalpodAharaNaM ca yugapadarzitaM syAttathA maharSaya ityetad "Rluti hasvo vA " [ 2 ] ityasya vikalpodAharaNam "avarNasyevarNAdi" [ 6 ] ityaMzrAvarNagrahaNe - nAptasya Ata Rti pare akAryodAharaNaM ca yugapadarzitaM syAditi srvmuppnnm| evamanyatrApi vyutkramopanyAsakAraNAni yathAyarthaM sudhiyA svayamabhyUyAni // ihaNaNa kambalArNe vatsarANa dazArNakam / vasanArNa vatsatarANaM prANa vo na kasya cit // 12 // iha pure RNasyAvayavatayA RNamRNArNa kalAntaraM kambalasya 12. 1 DI vAsti na. 1 eph tRRta. 2 sI 'dayazca / 3 sI DI ni co N. 4 epha 't-Rt-R 6 bI sI DI dIghoM. ebI yatra va. 5 sI DI ephU ' yA "Rta. 8 bI sI DI thaM svadhi. Page #43 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [ mUlarAjaH] RNaM kambalANaM vatsarasya varSasya RNaM vatsagaNaM dazAnAM rUpakAdInAmRNaM dazANaM kutsitamalpamajJAtaM vA dazANaM dazArNakaM vasanANaM vastrasya RNaM vatsatagaNaM tarNakasya RNaM prakRSTamRNaM prANaM vaa| kasya cinnAstIti pratyekamabhisaMbadhyate / vAzabdaH pUrvoktaRNArNAdyapekSayA vikalpArthaH / etenAtratyalokAnAmaizvaryAtizayoktiH // mukhetopaRNArtazca parama" ratIcchayA / asmin smaraRtaH striibhirmudto ramate janaH // 13 // 13. asminpure janaH strIbhiH saha ramate / ca: pUrvavAkyApakSayA samuccaye / kIhaksana / apraRNAtaH / na prakRSTena RNena RtaH pIDita Izvara ityarthaH / ataeva sukhetonupamabhojanAcchAdanavilepanAdijanitaM sukhaM prApnota eva ca mudA prItyA kAryate sma RtaH prApto yathA devadattena grAmo gataH prApta ityarthaH / ata eva ca smaraRta: kAmena pIDitota eva ca ratIcchayA nidhuvanAbhilASeNa kA paramartaH / paramaM prakRSTaM gADhaM yathA syAdevamRta: pIDitaH / / prArNam / dazArNakam / RNArNam / vasanArNam / kambalArNam / vatsarArNam / vatsatarANam / ityatra "RNe pra" [ ] ityAdinA Ar // samAnAnAmiti bahuvacanasya vyAptyarthatvenoktatvAdihottaratra ca hrasvopi bhavati / praRNa // RnnaatH| ityatra "Rte'' [8] ityAdinA bhAr // isvopi bhvti|smrRtH // gata iti kim / sukhetH||tRtiiyaagrhnnN kim / prmtH| samAsa iti kim / mudtH|| iharcchanti parAInti khe pArchantyahisadani / parSayotra svatejobhiranapetAstapomayaiH // 14 // 14. atra pure vartamAnAH prarSayastapodhyAnAdivizeSeNa prakRSTA mu1 epha 'nAM RNaM rU. 2 sI pUrve . DI pUrvega ka. 3 sI epha te / ca pU. 4 bI sI DI nitena su. 5 bI sI DI sukhena prA. 6 sI DI prApta. 7 sImAnAmi. 8 DI ti / apra. 9 sI di A. Page #44 -------------------------------------------------------------------------- ________________ [hai0 1.2.10.] prathamaH sargaH / 15 naya iha martyalokendhyAdApRcchanti yAnti / tathA kha Urdhvaloke pagarchanti prakarSaNa gacchanti / tathAhisamanyadholoke ca prArchanti / yatastapomayaistapAMsi prakRtAni kAraNatayA yeSu taistapomayaiH svatejobhiH svakIyaprabhAvaignapetA: saMyuktAH / tapaHprabhAvAdanatyamunInAM tribhuvanamapi gRhAGgaNamityarthaH / evaM ca tapa:prabhAvopetamahAmunyavasthityAsya purasyAtipAvitryaM sUcitama / / prArchanti / parArchanti / ityatra "RtyArupasargasya"[9] ityAra // upasargasyeti kim / iharcchanti / yena dhAtunA yuktAH prAdayastaM pratyupasargasaMjJAsteneha ma syAt / prarSayaH // pArSayanti zame dharmadhurAyAM prarSabhanti ca / atra praRjavantyeva durjaneSvapi sAdhavaH // 15 // 15. atra pure sAdhavaH sajanAH zama indriyajayaviSaye prArSaya. nti prakarSeNa RSaya ivAcaranti / "kartuH kip" [3.4.25.] iti vip / tathA dharmadhugayAM dharmakAryaprAgbhAraviSaye prarSabhanti prakarSeNa RpabhA ivAcaranti yathA dhavalAH zakaTAdidhuraM vahantyevaM dharmadhurAmiti / atidhArmikA ityarthaH / ata eva durjaneSvapi khaleSvapi prajavantyeva prakarSeNa Rjava ivAcaranti / hitameva kurvantItyarthaH // prArSanti prarSabhanti / ityatra "nAnni vA" [10] iti vA Ar // kecittu pakSe isvatvamapIcchanti / prajavanti // pAlkArAyitaveNIkAH mlkaaraayitbhruvH| malkArayanti khe dantajyotsnayAtra mRgiidRshH|| 16 // 1 sI DI neSviva sA. 1epha kIyaiH pra. 2 sI DI pratApaira. 3 epha va sa. 4 sI DI paM . 5 sI DI epha pi pra. 6 sI DI ka. Page #45 -------------------------------------------------------------------------- ________________ 16 [ mUlarAjaH ] 1 16. atra pure prAkAMrAyitAH prakarSeNa lakAravadAcaritavatyaH / kuTilA ityarthaH / veNyaH kabayoM yAsAM tA evaM pralakorAyitabhruvo mRgIdRzo dantajyotsnayA dantakAntyA kRtvA khe vyomni prakArayanti prakarSeNa lRkArAn kurvanti dantAnAmatinairmalyAnmRgIdRzAM dantakAntaya la kArAkAga vyomni sphurantItyarthaH / dantakAntijyotsnayornairmalyAdiguNaiH sAdRzyAddantakAntijrjyotsnAtvena vyapadizyate / ato jyotsnAzabdasya candrikAbAcakasyApyatra prayogo na duSyati / prAkArAyite prakArayanti / ityatra "lutyAlyA " [11] iti vAla // atrApi pakSe hrasvatvamityeke / pralRkAMrAyita // vyAzrayamahAkAvye upasthite prabhoH kArye guNaughairdhItavRttayaH / premadA maudA iha maiyA : mauhaprauDhiM na kurvate // 17 // 17. atra pure prabhoH svAminaH kArya upasthita upAgate sati' praiSyA bhRtyAH proproTiM prau kathamidaM kariSyata ityevaMrUpe vitarke prauDhiM prAgalbhyaM na kurvate yataH praiSa idamevaM kAryamiti svAminiyoge prauDhAH samarthA duSkarasyApi svAmyAdezasya tatkSaNAdeva kArakA ityartha: / praiSaprauDhatvamapi kuta ityAha / guNaughaiH svAmibhaktisuzaktisthairyadhairyAdibhidhauMteva dhautA nirmalA vRttirvyApAro yeSAM te // : / bhadhaiH / gunnaughaiH| ityatra "aidautsaMdhyakSaraiH " [12] iti aidautau // dhauta / ityatra "UThA" [13] iti aut // maica / praiyyAH / prauDhAH / prauDhim / prauha / ityatra "prasyaiSa " [ 14 ] ityA I I I dinI aidautau // C 1 sI kArayi'. 2 sI DI ' kArya. 0 3 eph dRzIda. 4 bI sI 'kAntejyoM lAyA nai DI kAntejyotsnAyAzca nai.. 5 sI DI 'ta pralkArAyita pra. 6 sI DI 'kAra'. 7e ti preSyA. * sI DI prauDhyaM prA... ita. 10 sI DI 'ktisyai 11 eph 'nA edau. 9 phU Page #46 -------------------------------------------------------------------------- ________________ [hai* 1.2.13.] prathamaH sargaH / svairismarAkSauhiNInAM svairstriinnaambhaavtH| ihaiva dharmaH soyeva tretAtreti vitaLate // 18 // 18. ihaivANahilapATaka eva nAnyadezeSu dharmostIti tathAtra pattaneghevAdyApi kalikAlepi sa strImahAsatItvAdidharmapradhAnatvena prasiddhastretA dvitIyayugamastIti ca lokairvitaya'te / itirvAkyasamAptyartha ubhayatrApi yojyaH / kutaH / abhAvatobhAvAt / kAsAm / svairakhINAm / sva AtmIyaH svecchAkRta Ira AsAm / yadvA / svenAtmanA nai tu zvazurAdhanujJayeranti Irate vA vicaranti "nAmyupAntya" [5.1.54.] ityAdinA ke khairA yAH liyastAsAM kulttaanaam| kiMbhUtAnAm / svayamIrituM zIlamasya skhairI svatatro yaH smaraH kAmastasyAkSauhiNya iva duHsAdhyAnAM kAmavipakSANAM munInAmapi rUpalAvaNyalIlAkaTAkSavikSepAdizalaiH sAdhakatvAtsenAvizeSA iveM yAH / yadvA / svairiNyo yAH smarAkSauhiNyastA iva yAH / tAsAm / / svaira / svairi / akSauhiNInAm / ityatra "khairabairi" [15] ityAvinA aidautau // yadA tu svairiNyazca tAH smarAkSauhiNyazceti samAsastadA svairiNya i. tyatra "nAmagrahaNe liviziSTasyApi" [nyA sU0 16] grahaNamiti nyAyAdait // ayeva / ityatra "aniyoge lugeve" [16] ispasya luk // niyoge tu ihaiva dhrmH|| nautunetrA na vRddhotukUrA nAbhautulampaTAH / na dIrghoSThA na iskhauSThA nauSThasthUlA iha khiyaH // 19 // 19. sugamaH / navaraM nautunetrA: na mArjAravatkapilaraudrAkSyaH / na ca vRddhotuvatkrUgazayAH / na ca bAlautuvallampaTAH / tathA sthUlazabdotra guNa 1 sI epha ti vAkya'. 2 epha yasve'. 3 bI sI na ba. 4 eva / ya. 5 sI DI svairaNya. - - - - - Page #47 -------------------------------------------------------------------------- ________________ 18 vyAzrayamahAkAvye [mUlarAjaH] mAtravAcI / oSThayoH sthUla: sthUlatvaM yAsAM tA oSThasthUlA na / yadvA / guNivacanaH sthUlazabdaH / nauSThAbhyAM sthUlAH / na sthUloSThaya ityarthaH // dI!SThAH havASThAH / vRddhotu abhauMtu / ityatra "lauSThItau samAse" [17] iti vAlaka // samAsa iti kim / nauSThasthUlAH / nautunetrAH // atropaiti janaH khoDhA na pokhati parastriyam / prelitaH zrotriyoGkArairdharmazcAsmibhupaidhate // 20 // 20. atra pure jano lokaH svoDhAM svenauDhAmAtmanA pariNItAmupaityupagacchati / sevata ityarthaH / nanu svadArAMstAvatsevate paradArAnapi seviSyata ityAha / parastriyaM pareNoDhAM nArI na prokhati dhArmikatvAnna gacchati / ata evAsminpure dharmazca na kevalamuktanItyA kAmaH kiM tvArdhapumarthopyupaidhate vardhate / parastrIvarjanaM hi paramadharmavRddhinibandhanaM sa. rvazAstreSu gIyate / utprekSyate / zrotriyoMkAraiH prelita i~va / zrotriyANAM yaSTaNAM yAgAdividhikAla uccAraNena saMbandhino ya oMkArAH praNavAstaiH prerita iva prerito vardhasva vardhasveti dattAnumatika ivetyarthaH / atyalokasya paradAravarjakatvena dharmaH svayameva vardhate zrotriyaizca yAgAdividhau vedamabAnucArayadbhiH sthAne sthAna oMkArA uccAryante teSAM cAnumaterapyarthasya darzanAdevamutprekSA / atrotprekSA sAkSAdanuktApi vAkyArthasAmAdavasIyata iti / nacaivaMvidhe viSaya ivAdizabdaprayogamantareNAsaMbaddhataiveti zakyaM vaktum / gamakatvAt / anyatrApi tadaprayoge tadarthAvagatidarzanAt / yathA mAghakAvye / 1bI "voThautau. sI DI "vauThoto. 2 epha paiti se'. 3 epha pi na se. 4 epha vaH pu. 5 bI ramaM dha'. 6 sI DI epha prekSate. 7 sIDI iti / o. 8 sI DI NAM yA. 95 tralo. 10 epha matrocA'. 11 sIDIkSA sA. 12 epha va viSa. Page #48 -------------------------------------------------------------------------- ________________ [he. 1.2.19.] prathamaH sargaH / trAsAkula: paripatanparito niketAnpuMbhirna kaizcidapi dhanvibhiranvabandhi / tasthau tathApi na mRgaH kcidaanaabhiraakrnnpuurnnnynessuhtekssnnshriiH||5.26. paritaH sarvato niketAnparipatannokrAmanna kaizcidapi cApapANibhigsau mRgonubaddhastathApi na kacittasthau trAsacApalayogAtsvAbhAvikAdeva / tatra cotprekSA dhvanyate / aGganaubhirAkarNapUrNairnetrazarairhatekSaNazrIH sarvasvabhUtAsya yetoto na tasthau / nanvetadapyasaMbaddhamastu / na / zabdArthavyavahAre hi prasiddhireva pramANam / evamanyatrApi zeyam // zrotriyoMkAraiH / svoDhAm / ityatra "omAhi" [18] isyalluka / ADi dI. patvenaiva siddhe lugvidhAnamanarthaka svAdisyAhityAlAdezo gRhyate / tena A jahA oDhA / tatakhena smaasH|| prelitaH / pokhati / ityatra "upasargasya" [19] ityAdinAluk / anidhiti kim / upaiti / rupaidhate // atra gurvrypiyntilaakRtibhirjnaiH| mojAyate bhauSadhayan dharmaH katyupaikitaiH // 21 // 21. atra pure dharmaH projAyate prakarSaNaujakhIva baliSTha ivAcarati / kaiH kRtvaa| jnaiH| kiMbhUtaiH saddhiH / gururdharmAcAryo vidyAcAryo vA tasmA iyaM gurvaa| pitarau mAtApitarau tAbhyAmiyaM pitraa| dvandve te ye natI pra. NAmau tAbhyAmeva na tu rogAdinA lakArasyeva sakArasyeva vA vakrA AkRtiH saMsthAnaM yeSAM taiH / vinItairityarthaH / ata evopapannaM yathA syAdevameka iva mukhyA ivAcaranti sma / vipi ke cha upaikitAH / taiH / sarvaguNamUlavinayavattvena pradhAnairityarthaH / yathaujakhI khaujasA zatrUn parAbhavati 1 epha tAn pata'. 2 bI epha bhAkrama. 3 papha nArA'. 4 sI DI yato na. 5 sI DI epha degstu / za. 6bI AG dI. 7 epha pi iti. 8 eph yatvena. Page #49 -------------------------------------------------------------------------- ________________ 20 vyAzrayamahAkAvye [mUlarAjaH] svAnukulAn svajanAdIMzca poSayati tathA dharmopyatratyajanavinayalakSaNena mahAbalena baliSThatvAdahaMkArAdIna svazatrUnabhibhavati svAnukUlAna dAnazIlAdIMzca poSayatItyarthaH / ata eva prekati prakarSeNaika ivAsAdhAraNa ivAcarati / baliSThatvena niHsapanatvAnnirupamo bhavatItyarthaH / utprekSyate / prauSadhayana / pUrvavadutprekSAtrAvaseyA / prakarSaNa balakAntyAdivRddhikarImoSadhiM kurvanniva / Nij / karoti: sAmAnyakaraNArthopi prastAvAdiha vizeSe bhakSaNakaraNe vartate / yadvA / anekArthatvAddhAtUnAM karotiriha bhakSaNArthastenauSadhiM bhakSayannivetyarthaH / yo hi balakAntyAdivRddhikarImoSadhiM bhakSayati sa tatprabhAvAdojasvI nirupamazca syAt / acintyo hi maNimaMtrauSadhInAM prabhAvaH / / rajataM cAru IzitvA hAri atra ca kAzcanam / daghiyetanmadhuvetatkumArI evamUhate // 22 // 22. sugamaH / navaraM hAri jAtyatvAdramyam / etatpratyakSaM vastu dadhi vartate / evaM tathaitatpratyakSaM vastu madhu vartate / evaM ca bAlikA vitarkayati / sAvAdvAlyAJcaivamUhaH / evamiti bhinnakrame yathAsthAnaM yojita eva / evaMzabdenaiva karmaNa uktatvAdadhiyetadityatra madhuvetadityatra ca nAmArthamAne prathamaiva // rodasyau pAvayantyenolavanyaurvAgninAyinI / zravyetikRtvA brAhyatra gavyanAvyajalA nadI // 23 // 23. atra pure brAhmI brahmaNopatyaM nadI sarasvatyasti / kIdRzI / brahmaNaH putrItvena mahAtIrthatvAdena: pApaM lUyatenayetyenolavanI / ata eva rodasyau dyAvApRthivyau pAvayantI pavitrayantI / tathaurvAgniM vaDavAnalaM 1 epha pati. 2 bI kSaNama. sI epha kSaNe mo. 3 sI DI epha prekSate. 4 bI sI DI romauSa. 5 bIsI rImauSa. 6 epha manamahauSa'. 7 sIDI 'stu madhu. 8 epha yeva ta. 9 sI DI yanti / sA. 10 e bI ntI ta. Page #50 -------------------------------------------------------------------------- ________________ [hai0 1.2.21.] prathamaH sargaH / 21 samudramavazyaM nItavatI " Nin cAvazyakAdhamarNye" [ 5.4. 36.] iti Nini aurvAgninAyinI / sakalaM jagadbhakSayiSyAmIti vadantaM vaDavAgniM brahmAdiSTA sarasvatI samudre prakSiptavatIti purANam / ata eva zravyaM zravaNArhamitivRttaM caritaM yasyAH sA / tathA gavyaM susvAduzItalazubhapariNAmatvAdinA gobhyo hitaM nAvyaM cAgAdhatvAnnAvA tArya ca jalaM yasyAM sA / etenAsya purasyAtipAvitryaM nirdoSajalaprAcurya coktam // na gavyatyatra goyAno nauyAno na ca nAvyati / upoyamAnaH zrAvyAbhirloyamAnI sugItibhiH // 24 // 24. atra pure goyAno vRSavAhano naro na gavyati na gAmicchati tathA nauyAnazca pravahaNavAhanaH pumAnna nAvyati na nAvamicchati / yataH zrAvyAbhirmadhuratayAvazyaM zravaNArhAbhiyamAnIsugItibhiH / lUyate kUrcazreNyAM lUyamAno devalo mArdaGgikAdistasyApatyAni striyaH "ata im" [6.1.31.] lauyamAnyo gAyanyaH / yadvA / lUyante lUyamAnAH kedArAsteSAmimA rakSitryaH "tasyedam " [ 6. 3. 160] ityaNi lauyamAnyo gopyaH / tAsAM sugItayaH zobhanagAnAni / tAbhirupoyamAno vyApyamAnaH / AvarjyamAna ityarthaH / evaM nAma sugItInAM mAdhuryAdiguNairhRtahRdayA yAvatA svasya yAnahetutvenAtyabhISTamapi gavAdikaM yAnaM caurAdyairapahiyamANamapi goyAnAdaya: sugItizravaNabhaGgabhayenAvaihelayantItyarthaH // I prekati upaikitaiH / projAyate prauSadhayan / ityatraM " vA nAmnni" [20] ityasya lugvA // 1 prekatyupaikitaiH / gurvartha / pitrartha / chAkRtibhiH / ityatra "ivarNAde:' [21] ityAdinA yavaralAH // kecitvivarNAdibhyaH parAn yavaralAnicchanti / dadhiyetat / madhuvetat / tanmatasaMgrahArthamivarNAderiti paJcamI vyAkhyeyA // 1 sI 'svAdazI. 2 sI DI degti ta 3 eph bala. Page #51 -------------------------------------------------------------------------- ________________ 22. vyAzrayamahAkAvye [ mUlarAjaH ] hAri atra / cAru IkSitvA / ityatra " isvopade vA" [12] iti vA isvaH // pakSe / brAhyatra || kazcintu prakRtibhAvamapIcchati / kumArI evam // apada iti kim / rodasyo // pAvayantI / bharvAgninAyinI / ityatra "edaitoyAy " [ 23 ] ityayAyau // lavanI / pAvayantI / ityatra " odautovAn " [24] ityavAcau // gavyati / nAvyati / zravya / zrAvyAbhiH / gavya / nAvya / ityatra "yyakye" [ 25 ] ityavAbau // asya iti kim / upoyamAnaH 1 lauyamAMnI // kyavarjanAdyakArAdiH pratyayo gRhyate / teneha na bhavati / goyAnaiH / nauyAnaH // pitrye pakSetra vIkSante gavAkSasyAH purandhrayaH / gokSAnanditRRNAM bhUmiM gavAkSAnandinIM nadIm / / 25 / / 25. atra pure pitRSu sAdhuH pitryastasmin pitrye pakSe zrAddhapakSe gavAkSasthA vAtAyanasthitAH purandhrayo vilAsinyo bhUmiM vIkSante vizeSeNa pazyanti / yato gavAM dhenUnAM vRSabhANAM cAkSANIndriyANi teSAM tRptihetutvAdAnandIni AhlAdanazIlAni tRNAni haritAni yasyAM tAm / tathA nadIM sarasvatIM ca vIkSante / yato gavAkSAnandinIM tRSNAdyucchedakatvAdravendriyANAmAhlAdayitrIm / zaradi hi bhUmirharitAbhirAmatvena nadI ca svacchajalapUrNatvena vizeSeNa darzanIyA syAt / etenAtra maharddhikAtisukhitA vilAsinyaH santItyuktam // 1 sI DI ephU vIkSyante. 1 e zravyaH / . 2 eph 'mAnaH / . 3 sI DI epha naH // 24 // 4 sI garjA kSAna N. 5 DI ephU 'NAM vAkSA. Page #52 -------------------------------------------------------------------------- ________________ [.0 1.2.31. prathamaH sargaH / gavoSTribhirgavendrAsairgavuSTrapiyavIrudhaH / goagrasthAyibhizcAsya niSevyante bahirbhuvaH // 26 // 26. asya purasya bahirbhuvo bAhyabhUmayo gAvazvoSTrAzca gavoSTramastyeSAM tairgavoSTribhirgopAloSTrapAlai voSTrasya cAraNAya niSevyante / kiMbhUtaiH / gavAmindro gavendraH zaNDastadaMsavadaMsau skandhau yeSAM taiH / godugdhoSTrIdugdhapAnenAvalitaskandhairityarthaH / tathA gorvRSasyApramagrabhAgaH kakutpradezastatra, tiSThantItyevaMzIlAstai!agrasthAyibhizca vIvadhAhAribhizca vIvadhAharaNAya ca sevyante / yataH kIdRzyaH / gavuSTrasya vRSakarabhavajasyopalakSaNAdazvAdezva priyA vIrudho latA yAsu tAH / pattanagocare hi vRSabhoSTrAdipriyacArisaMkIrNa mahadvanamasti / pitrye / ityatra "Rto rastaddhite" [26] iti rAdezaH // pakSetra / gokSa / ityatra " edotaH" [20] ityAdinAsya luk // gavAkSa / ityatra "go ni" [28] ityAdinA avAdezaH // nAnIti kim / gokSa // kazcittvasaMjJAyAmapi gavAkSetIcchati // gavodrimiH gavuddha / ityatra "svare vAnakSe" [29] iti vAvAdezaH // anakSa iti kim / gokSa // gavendra / isyatra "indre" [30] ityavaH // goana / ityatra "vAtyasaMdhiH" [21] iti vAsaMdhiH // pakSe / gokSa // vraja3 Askheti mA vAssva3 iti svaadhiinbhiikaaH| idaM brUhi3 idaM mA vA bahItyAhuriha priyam // 27 // 27. sugamaH / navaraM braja3 ityatra idaM hi ityatra ca vAkyapari1eSAM te go'. 2 e epha lA ye taigoM'. 3 DI sI dRzo ga. 4 epha gokSaH / . 5 epha gokSaH / . 6 e sI DI bahItya. Page #53 -------------------------------------------------------------------------- ________________ 24 vyAzrayamahAkAvye [mUlarAjaH] samAmyartha itizabdo yojyaH / tathA svAdhIno rataguNAkRSTatvenAyatto bhartA yAsAM tA: svAdhInabhartRkA: "kSiyAzIH preSe" [7.4.92.] iti sarvatra mutaH // majA Asva / ityatra "zutonitI" [32] ityasaMdhiH // anitAviti kim / Asveti / atra plutasya saMdhiH // kecitvitizabda vikalpamicchanti / Asva iti bhAssveti // bhUhi3 idam / ityatra "13 vA" [33] iti vAsaMdhiH // pakSe / bahIti / atrApi plutasya saMdhiH // maNI iva japAvarNakusume hAriNI api / aho3 kiM strizdamU3 agnI3 ityujjhyete ihArbhakaiH // 28 // 28. iha pure japAvarNakusume japA varNazca vRkSabhedau tayoH kusume maNI iva ratne iva hAriNI api / maNayo hi sAmAnyena kAntimanto raktAzca varNyanta iti kAntimattAraktatAnyatayA manohare apyarbhakaibolakairujjhyete tyajyete / nanu bAlakA ramya vastu kautukAdvAlasvabhAvAca pratyuta gRhanti tatkimiti hAriNI api te tyajyete ityAha / aho 3 kiMsvi3damU3 agnI3 itIti / amU japAvarNakusume kimanI vahnikaNAviti buddhyA / aho iti kiMsviditi ca nipAtadvayaM vitarkAtizayadyotanAya / vitarkasya cAntarAtmaprabharUpatvAt "prabhe ca pratipadam" [7.4.98.] iti mutaH // sAvAdvAlyAcAmikaNabhrAntiH // 1sIDI vaNe ku. 15pha ti . 2 sIrItra bA. 3 sI DI [lairu. 4 sI tanada'. 5 epha lyAvAmi'. Page #54 -------------------------------------------------------------------------- ________________ 25 [hai0 1.2.34.] prathamaH sargaH / maNIva masaNau cakradaMpatIva yutau stanau / vijetuM rodasIvAtra strINAM bhAtaH smarAyudhe / / 29 // 29. atra pure strINAM stanau bhAtaH / kIdRzau / maNIva ratne iva masRNau kaThinakomalau / tathA cakradaMpatIva / jAyA ca patizca daMpatI cakrazca cakrI ca cakrau cakrau ca tau daMpatI ca cakradaMpatI cakravAkamithunam / tau yathA premAtirekAdanyonyaM yutau bhavatastathA yutIvatisthUlatvAdanyonyaM militau / utprekSyete / rodasI dyAvApRthivyau jetuM parAbhavituM smarAyudhe iva kAmazastradvayamiva rodasyorapi dvayorjetavyatvAt // hAriNI api / amUmanI / ujjhyate iha / ityatra "IdUdedvivacanam" [15] ityasaMdhiH // eSAM plutAnAmitAvapi saMdhirna syAt / amI3iti // kecittu maNIvoSTrasya lambete priyau vatsatarau mameti prayogadarzanAnmaNI iva maNIbetyAdAvasaMdhipratiSedhaM varNayanti tadayuktam / vAzabdenopamArthena siddhatvAt // manye tu yathAdarzanaM saMdhimasaMdhi becchanti / maNIva / daMpatIva / rodsiikheN| maNI iva // amI amumuIcosya nakhAH kaNThe i IkSitAH / a ehi tvamu uttiSTha yadyA evaM nu manyase // 30 // U Uhasva tvame asmintrI IdRzi ratiH kayam / tado alamaneneti sakhImAhAtra mAninI // 31 // 30, 31. atra pure kila kAcinnAyikA patyau sapanInakhakSatA1 sI ata e'. 1 DI 'nametau. 2 epha tAviti'. 3 sI DI prekSete. eka prekSate. 4 sI DI tuM sma'. 5 DI ti prAyo'. 6 e sIva / / . Page #55 -------------------------------------------------------------------------- ________________ 26 bbAzrayamahAkAvye __ [mUlarAjaH] dikaM dRSTvAtyantaM ruSTA pAdapAtAdikAM prasAdanakriyAM kurvANepi mAninItvAdyadA kathamapi na prasIdati tadA tatsakhIpArdhAtsa tAM prasAdayati / tAM ca sakhImanunayArtha patyaparAdhaM nigRhayantI mAninI ruyAha brUte / yathA / a iti saMbodhane / he sakhi ehi madvacaHzravaNAya matpArvamAgaccha / i iti saMvodhane / he sakhi amUM viprakRSTavartinI sapanImaJcati gacchati yastasyAmumuIcosya priyasya kaNThemI pratyakSavartino nakhAstvayekSitA dRSTAH / evaM tayA pratyakSamaparAdhe darzitepi yAvadadyApi sakhI kiMcinna prativadati tAvanmAninI maduktaM satyamapyeSA nAGgIkarotIti kopAviSTAha / u uttiSTha yadyA evaM nu manyasa iti / u iti saMbodhane / A niranubandhaH pUrvavAkyArthavaipagatye vartate / pUrva yattvayA patyaparAddhaM manitaM tadyadIdAnImevaM nu manyase nu nizcitamanyathA manyase tadA he sakhi uttiSTha matpAdgiccha pUrva manitasyArthasya kenApi dravyalobhAdinA hetunAnyathAbhASiNyA tvayApi na prayojanamityarthaH // evaM paruSoktau sakhI mA ruSaditi vicintya punastAM sAmnAha / U UhavetyAdi / U ityakSamAyAm / patimakSAmyantI prAha / e iti saMbodhane / he sakhi tvamUhastra tvameva svacetasi paryAlocaya / I iti khede / khicehamIdRzi vyaktamatyantamaparAddharyasmin patyau viSaye kathaM ratiH prItiH syAt / na kthmpiityrthH| o iti saMbodhane / he sakhi tattasmAddhetoranena patyAlam / mRtAmiti // na jAn arujallaGkAM bhramato yasya maaruteH| aho AntaM jigamiSo rujettasyApi jAnviha // 32 // 32. jAnU ityatra u lokasaMbodhane / he lokA yasya mAruterhanUmato laGkAM rAvaNapurI bhramato dahanAya paryaTata: sato jAnvaSThIvAnnArujanna 1 sI sAna' DI 'sAdhana. 2 DI dA kadA ka. 3 sI epha yantI mA. 4 epha va pra. 5 sI epha vaM puru. 6 epha stAM sakomalavacasA sA prAha / . papha loka. Page #56 -------------------------------------------------------------------------- ________________ [hai0 1.2.35.] prathamaH srgH| zrAntam / aho ityAzcarye / jAnvihetyatra u iti saMbodhane / he lokA Azcarya tasyApi mAruterapIha pura AntAdantaM maryAdIkRtyAbhivyApya vA zrIvizeSavilokanAya jigamiSorgantumicchoH sato jAnu rujet khidyeta / saMbhAvane saptamI / idamahaM saMbhAvayAmItyarthaH / etenAsya laGkAsakAzAdApi mahattamatvoktiH // Antamityatra kriyAvizeSaNe dvitIyA [2. 2. 41.] // amI amumuIcaH / ityatra "adomumI" [35] isyasaMdhiH // a ehi / A evaM nu manyase / i iikssitaaH| I IdRzi / u uttiSTha / U ahasva / e asmin / o alam / ityatra "cAdiH svaronAi" [36] ityasaMdhiH // svare para iti pratyAsattestannimittakasaMdhipratipedhAdiha dIrghatvalakSaNaH saMdhirbhavatyeva / jAnU arujat // kecittu cAucAdisthAnasyAcAdirUpatvAkharanimittakamapi saMghimicchanti / jAnviha // anADiti kim / Antam // aho Antam / ityatra "odantaH" [35] ityasaMdhiH // u ityU~ iti viti' cAho ityAhvAyake gurau / vibho iti prabhaviti cAhAtra vinayI janaH // 33 // 33. sugamaH / navaraM sarvatra u iti saMvodhane / AgacchetyAdikA ca kriyA sarvatrAdhyAhAryA / saMbodhyAnAM ca bahutvAdahUni saMbodhanapadAni / tathA vibho iti prabhavitItyetayoH pratyuttaravAkyayorAdizetyAdikriyA. dhyAhAryA / upalakSaNatvAdbhagavannityAdInyapi gurusaMbodhanapadAni jheyAni / pratyuttaradAyinAmanekatvAt / itiH sarvatra vAkyaparisamAptau // 1 e epha ti vAho. 1 sI DI tamoktiH / . 2 epha ra u iti sa. 3 DI bodhanIyAnA. 4 epha ni yAni / ta'. 5 sI DI ti sa. Page #57 -------------------------------------------------------------------------- ________________ 28 byAzrayamahAkAvye [mUlarAjaH] vimo iti pramaviti / ityatra "sau naveto" [38] iti vAsaMdhiH // iti / ityatra "OM con" [39] iti vAsaMdhiH / asaMdhipakSe ca um U~ ityevaMrUpo dI|nunAsiko vo / OM iti / / pakSe / saMdhiH / viti // jiskaraNaM kharUpaparigrahArtham / tena vikRtasya na bhavati / aha De aho iti // kimu ambA kimu tAtaH kimbIzo gIru ityabhUt / guruM prati nRNAmatra vRddhyai ghaju alaM yathA // 34 // 34. atra pure guruM dharmAcArya vidyAcArya vA prati lakSyIkRtyaivaM. vidhA nRNAM gIrvANI vRddhyai dhanasaMtatyAdivRddhinimittamalaM samarthAbhavat / bhavati hi vRddhiH pUjyeSu pUjopacAravacanAdinA / kA gIrityAha / u he guro vAtsalyaparamopakAritvAdinA tvamasmAkaM kimu ambA kimu kiM vA tAtaH kimvIza: kiMvA svAmIti / yathA u he lokA ghac pratyayo bAnubandhatvAdRddhyAyaikAraukArAlakSaNAyai samartho bhavati / zabdasAmyenopamA / kimzabdA unipAtayutAH sarvepi vitarkasya vAcakAH // kimbIzaH / ityatra "avargAt" [40] ityAdinA vakAro vA sa cAsan / asattvAdanuskhArAnunAsikAbhAvaH // pakSe / kimu ambA // vargAditi kim / gIra iti / namiti kim / baju alam // khara iti kim / kimu tAtaH / sAma sAma dhruvaM tAvaddaSi dadhi madhu madhu / zrUyante subhruvAmatra na yAvanmadhurA giraH // 35 // 35. sAmavedadadhimadhUni hi atimadhuratvAdipradhAnaguNopetAni syuH / 1 DI vA bhavati pa. 2 e bI epha ti // kiM. 3 DI u aho a. 4 DI guradharmAcArya bA. 5 sI epha ye vA. 6 sI DI lakSIkR. 7 bI kaletyevaM. sI kRtyevaM. 8 epha saMpattyA . 9 sI DI bhavet / / 10 sI DI 'di kA. 11 sI pita. 12 epha Adi. Page #58 -------------------------------------------------------------------------- ________________ [ hai0 1.2.41.] prathamaH sargaH / 29 parametAni tAvadeva svenasvenAtimAdhuryAdipradhAnarguNenopetAni yAvadatra pure subhruvAM giro na zrUyante / tAsu cAtimadhuratamatvAdipradhAnetamaguNopetAsu zrutAsu sAmAdi na kiMcidityarthaH / atrAdyAH sAmAdizabdAH sAmavedAdivAcakAH / dvitIyAstu tadguNavAcakAH / tAvadyAvatoH "kriyAvizecaNAt" [ 2. 2. 41. ] iti "kAlAdhvanorvyAptau " [ 2. 2. 42. ] iti vA dvitIyA // amU pANI mRdU padme kimu kiM nu nakhA amI / kesarANIti tarkyante janairasminmRgIdRzAm / / 36 / 36. asminpure janairmRgIdRzAM strINAM pANI nakhAzca tarkyante / kathamityAha / amU pratyakSau mRdU komalau pANI kimu padme tathAmI pANisthA nakhA raktatvanmRdutvAcca kiM nu kesarANi padmasthAni kiJjalkAnIti // sAma~ sAma / dadhi~ dadhi / madhu madhu / ityatra "aiuvarNasya 0 " [41] ityAdinA bAnunAsikaH // anta iti kim / giraH / madhurAH // anIdAderiti kim | pANI / amU / mRtU / amI / kimu~ // 1 dvitIya: pAdo lakSaNataH samarthitaH // etanyAyAn kSamau stotuM na caturmukhaSaNmukhau / heturbuddheretaNNidvaJJidvaddyeta sUribhiH / / 37 / / 37. AstAM tAvadekamukhaH kazcidyAvazcaturmukhaSaNmukhAvapi / a 1 eph // 36 // dvitIyapAdo lakSaNa // 1 sI DI 'guNope. eph gaNenove. 2 eph 'nagu N. 3 DI 36 // srI. 4 DI 'lAca. 5 DI kim pA 6 ephU dAdirideg 7 eph mu // 36 dvitIyaH pAdaH // Page #59 -------------------------------------------------------------------------- ________________ 30 vyAzrayamahAkAvye [mUbarAjaH] piratrAdhyAhAryaH / brahmaskandAvapyetanyAyAnasya purasya nItIH stotumetA. vanta IdRzAzcAtra nyAyA iti varNayituM na kSamau na samathau~ / etenAtratyanyAyAnAM zreSThatamatvamasaMkhyatvaM coktam / ata evaitatpuraM sUribhistasvAtattvavivekakuzalaivRddherdhanadhAnyadvipadacatuSpadAdisamRddhivardhanasya hetuH kAraNaM yeta kathyate / vartamAnAyA aryepi kacitsaptamI dRzyate / bhavati hi nyAyavati pure lokaH zrIpAtram / yadvA / sUribhirvAstuvidyAkuzalairvAstuvidyAnusAreNa nirmitatvAvRddhahetu yeta / vAstuvidyAnatikrameNa nirmite hi pure zrIviz2ambhate / NidvaJcidvaditi / yathA Nit NAnubandho Ni. gAdirbit bAnubandho bijAdizca pratyayo vRddheraidaudAlakSaNAyA hetuH sUribhirvaiyAkaraNaiH kathyate // asmin sAgarudhUmendazaGkAbhAgNazikhaH zikhI / samujacakSurugamya suvAkavata ubanAH // 38 // 38. sahAgarodhUmena vartate yattasmin sAgarudhUmesmin pattane gaiva. paNakArAkArA zikhA cUDaoN yasya sa zikhastathA bakArAkArA caJcuryasya sa bacaJcuH / nAgaralipau hi NakArabakArAvevaM likhyate / yathA / Na va / zikhI mayUra udgamya grIvAmUrvIkRtya suvAgmadhuravaraM yathA syAdevaM bvate kekAyate / kIdRk san / abdazaGkAbhAga meghavitarkavAn / ata eva suhRtsaMgamAmiprAyeNa samutsaharSaH / ata eva codmanA utkaNThitaH / etenaivaM nAmA garuH prabhUto devagRheSu vilAsibhavaneSu ca dandayate yAvatA tamo namastalebhrapaTalavibhramaM vahatItyuktaM syAt / / 1 ephapi atrA. 2 sI tram / sU.DItram / athavA sU. 3 sI papha gara. 4sI rIga iva NakA'. 5 vI DAsya. 6 vI sI DI 'bAguraH. 7 epha . Page #60 -------------------------------------------------------------------------- ________________ [ hai0 1.3.2. ] prathamaH sargaH / na yo mAtrajhamAtrAbhijJaH sopi kSaNAdbhavet / jJAtA SaNNAM darzanAnAmasminvAyasadmani // 39 // 39. yo naro na halmAtrajhalmAtrAbhijJaH / hal vyaJjanam / haleva halmAtram / jhal dhuT / jhaleva jhalmAtram / mAtrazabdotra svArtha eva / dvandve / tayorabhijJo jJAtA na syAt / yo vyaJjanadhuTsaMjJAmapi na vettItyarthaH / sopyasminpure SaNNAM SaTuMkhyAnAM darzanAnAM jaina 1 bauddha2 sAMkhya 3 vaizeSika 4 naiyAyika 5 jaiminIya 6 matasaMbandhinAM tattattattvadevatApramANAdiprakAzakazAstrANAM kSaNAjjhaTiti jJAtA bhavet / yataH kiMbhUtesmin / vAGmayasadmani vAcAM vikArovayavo vA vAGmayaM vyAkaraNatarkasiddhAntasAhityAdisarvazAstrANi / tacca puruSavizeSaM pustakAdi cAdhAraM vinA nAvatiSThata ityarthAdvAGmayasya vAGmayavatAM puruSavizeSapustakAdInAM sadmani gRhe sarvazAstrapAThasAmagryopeta ityarthaH // 31 4 1 bI tattattva. 2 epha jjhaTati. 3 sI DI 'vo vA 5 bI sI DI epha rmukhaH / . 6 DI ke cAnu . 7 epha * mAtram / . 9DIyaH . epha . suvADavate / dviDUyeta / Nidvandvit / samukha / etaNNidvat / zaGkAbhAgNa / etasyAyAn / udgamya / SaNmukhau / unanAH / ityatra " tRtIyasya paJcame" [1] iti ghAnunAsikaH // tRtIyasyeti kim / caturmukhe // paJcama iti kim / kSaNAdbhavet / kecittu vyaJjanasya sthAnenunAsike' bAnunAsikamicchanti / tasya ca "havADUjano dve" [1. 3. 27] iti dvitvaM ca necchanti / tanmate / hamAtra jhamAtra // vArSNeya / SaNNAm / ityatra "pratyaye ca " [2] iti nityamanunAsikaH // padAnta ityeva / sadmani // 4 bI 'di bAdhA. lmAtraM jha 8 epha * Page #61 -------------------------------------------------------------------------- ________________ 32 [ mUlarAjaH ] yAzrayamahAkAvye tAvaddhimAMzurAnandI tAvad hemAdrirunnataH / vAglAdinotra nekSyante yAvadviSvahitA narAH || 40 // 40. himAMzuzcandrastAvadAnandI jagatAmAhAdayitA / tathA hemAdrirmerustAvadunnata ucco yAvadatra pure narAH sajjanA nekSyante / kiMbhUtAH / vAgvAdino vAcA satyamitamadhugyA vANyA hAdinaH sakalayA AnandanazIlAH / tathA viSvaghitA viSvak samaMtataH sarvaiH prakAraiH sarveSu' ca hitA anukUlAH / etenonnatamanaskatvasUcA / unnatAzayA hi viSvahitAH syuH / tucchAzayAstu kadAcitkAryavazena hitAH kadAcinneti / vAgvAdiviSvagghitAnAmatratyajanAnAM darzane sudhAMzumerU AnandakonnatAvapi na kiMcitpratibhAsete ityarthaH // yazaHkRtakakubbhAsairdviGkRtiprathitairnRpaiH / kakubhastibalairatra turASAyimazrute // 41 // 1 41. atra pure nRpairvanarAjAdibhirhetubhisturASADindro hiyamazrute lajjate / kIdRzaiH / kakuvrhastibalaiH / diggajaparAkramairata eva dvitiprathitaiH / dviSAM zatrUNAM hatyA hananena sarvatra vikhyAtairata eva ca yazasA kIrtyA kRtaH kakubhAM dizAM hAso lakSaNayocyoto yaistaiH / atyanRpAnmanuSyAnapi balAdinA svasmAdadhikAn dRSvendro lajjata ityartha: / / 1 anajjhaliva sojhalbhyAM dharmArthAbhyAM yuto janaH / nirIkSyatetra niSpApaM ceSTayan hitakAmyayA // 42 // 42. atra pure sa sarvatra prasiddho jano loko hitakAmyayaihikapA epha uccaistaro yA. 2 sI DI pRthivyAM A . 3 sI ndazI 4 ephU 'Su hitAbAnu 5 eph hana. 6 bI tra nR. Page #62 -------------------------------------------------------------------------- ________________ [hai0 1.3.3.] prathamaH sargaH / ratrika zreyaicchayA niSpApaM niravadyaM vastu ceSTayan vyavaharansandharmArthAbhyAM dharmadhanAbhyAM yuto nirIkSyate / bhavato hi niSpApavyApAriNAM dharmArthAviti / pANinyAdayo hi kecit svaravyaJjanayorarchalsaMjJAM kurvanti / tato yathAnac svararahito hal vyaJjanam achalbhyAM svaravyanAbhyAM yuto nirIkSyate / asvaraM hi vyaJjanaM puraH sthitAbhyAM svaravyaJjanAbhyAM yutaM syAt // bAgvAdinaH vipvaghitAH / anajjhal ajhalbhyAm / dviti turApADiyam / tAvaddhimAMzuH tAvad hemAdriH / kakubbhAsaiH kakubhasti / ityatra "tato hazvaturtha: " [3] iti vA caturthaH // tata iti kim / ceSTayan hita // vAkchUrAnvIkSya sopyasminvAkpatiH syAdavAkarAH / rAjJAM yazobhistacchretaM yaczvetaM na kadApyabhUt // 43 // 43. asminpure vAkchUrAn vAcA subhaTAnmahAvAdino vIkSya sa vAkpatitvena sarvatra prasiddho vAkpatiraipi bRhaspatirapyavAkirA lajjayA nIcairmUrdhA syAt / saMbhAvanetra saptamI / atratyaviduSAM vAkpaterapyatimAtraM vAgmitvAdidamahaM saMbhAvayAmItyarthaH / tathA yadvastu kajjalavyomAdi sadA kRSNatvena kadApi zvetaM zubhraM nAbhUttadapyatra rAjJAM vanarAjAdInAM yazobhiratibAhulyAc zvetamabhUt / kavirUDhyA hi yazaH zvetaM varNyate // vaSadvaiauSaT zAntikRtAM vAk zyotati sudhAmiha / 33 acchodevo nApAyI pazyam zriyamihAgatAm // 44 // 44. iha pure zAntikRtAM nagarAdikSudropadravamAryAdyupazAntividhA 1 ephU 'chAyI de.. 1 bI 'yo ke. 2 bI sI cal. 3 sI DI 'rapya. mahAkR. 5 sI DI 'ntidhyAyi'. 4 ephU di Page #63 -------------------------------------------------------------------------- ________________ 34 vyAzrayamahAkAvye [ mUlarAja: ] 3 yinAM dvijAnAm / vaSaT zrauSaTzabdAvavyaye mantrAkSare indrAhutau vartate / zAntikarmArthAgnikArikAdividhAnakAle vaSaTparUpA vAk vANI sudhAmiva sudhAM yotati sravati / mAryAdyupadravocchedakatvenAtyAhlAdakatvAt / etenAsya purasya nirupadravatvamuktam / tathA zriyaM lakSmIdevImiha pura AgatAM pazyan sannapsu jaleSu zeta ityevaMzIlopchAyI sa cAsau devazcApchAyidevobdhizayana: zrIpatirnApzAyI nAvdhizayanaH saMbhAvyate / prastAvAdatra saMbhAvyata ityadhyAhAryam / zriyotrAgamanAtsamudre tadviyoge nidrAyA abhAvAcchrIpatirapyatrAgata iti saMbhAvyata ityarthaH / vAktUrAn avaakiraaH| tacchrutam yaczvetam / vacaTuauSaT zrauSaT shaanti| acchAyi 1 apzAyI / ityatra "prathamAd " [ 4 ] ityAdinA vA chaH // prathamAditi kim / pazyam zriyam // adhuTIti kim / vAk yotati // asyAntaGkRtibhiGkalyaisajaitrai97phaladai 7 param / dharmaH prItaH kaliH khinnaH phalitaH sanmanorathaH // 45 // 45. asya purasyAntarmadhye kalyairdAnazIlatapaHsvAdhyAyAdibhirdharmakriyAbhiH kRtvA paramatizayena dharmaH prItaH prahRSTaH / vijRmbhita ityarthaH / ata eva kaliH pApayugaM khinnaH saMtaptaH / ata eva ca sanmanorathaH satAM sAdhUnAM manovAJchA phalitaH siddhaH / kiMbhUtaiH sadbhiH / khajaitrairjetAra eva prajJAdyaNi [ 7.2.164.] jaitrAH / khAnAmindriyANAM jaitrA vazIkAriNastaiH / ata eva puNyahetutvena kRtaM puNyamastyeSu taiH kRtibhiH / ata eva phalaM svargApavargAdikaM dadati ye taiH phaladaiH // kRtibhiGkusyaiH / bhantaGkRtibhiH / kalyaijjaitraiH / phaladai param / khajaitrai phaladaiH / 1 ephU nAMva 2bI rUpavA. 3 sI DI eph 'ti zrava 4 sI 'nAM vA. 5 paphU jaitrA va 6 DI daiH / anta. 7 DI m / itya. Page #64 -------------------------------------------------------------------------- ________________ [hai0 1.3.6.] prathamaH srgH| 35 ityatra "raH kakhe"[5] ityAdinApau vA // pakSe / prItaH kaliH / kaliH khimaH / dharmaH prItaH / khimaH phalitaH // svayaMbhUzzrIpatiH zaMbhussUryaH somaSaDAnanaH / nRpaiH SaTcakrabhRttulyairasyAntassthApitAH surAH // 46 // 46. nRpairvanarAjAdibhirmahAdhArmikatvAdasya purasyAntarmadhye dharmArthakAritanavyaprAsAdeSu svayaMbhUrbhagavAnahan brahmA ca / zrIpatirviSNuH / zaMbhurharaH / somshcndrH| sUryo raviH / SaDAnanaH skandazca / ete surA devAH sthApitAH / kiMbhUtaiH / SaNNAM cakrabhRtAM mAMdhAtR(1)dhundhumAra(2)haricandra(3)purUravo(4)bharata(5)kArtavIryA(6)khyAnAM samAhAraH SaTcakrabhRt / balasainyAdinA tena tulyaiH / / svayaMbhUzzrIpatiH / somaSaDAnanaH / zaMbhussUryaH / antassthApitAH / ityatra "zaSase zaSasaM kA" [6] iti vA zaSasAH // pakSe / zrIpatiH zaMbhuH / nRpaH SaT / sUryaH somaH // nistandaizcaJcalaizchekaiSTIkamAnaiSThakAribhiH / taistaisthaTTairihA dhAnAM rasati vyathiteSa bhUH // 47 // 47. iha purezvAnAM taistaiH / anekarityarthaH / thaTTaiH samUhaiH kRtvA bhU rasati zabdAyate / kIdRzaiH / nistandranirAlasyaistejasvimirityarthaH / cacalairjAtyahayakhabhAvena capalaiH / chekaiH suzikSitatvena gatipaJcakakaraNadaaurata eva TIkamAnai sAlikAdau valgadirata eva ca ThakArAkArakhurairbhUmyA hananenaM ThaM ThakAraM bhUpRSThe kurvantItyevaMzIlA ye taiSThakAribhiH / utprekSyate / vyathiteva pIDiteva / anyopi hi vyathAvAn raTati / bhuvazca 1 epha khapapha i. 2 sI rinavyAprA. 3 DI bhRtAnAM mAM'. 4 bI epha kaimthaTTai:. 5 e sI rthaH / sthaTTaiH. 6 sI DI na . 7 sI DI prekSate. Page #65 -------------------------------------------------------------------------- ________________ 36 vyAzrayamahAkAvye [mUlarAjaH] pIDAsaMbhAvanAzvakhurAghAtAt / taistairityatra vIpsAyAM dvirutiH / vIpsA cAtra yadRgatabahutvaguNenaiva // nistandrazcaJcale chekaipTIkamAneSThakArimiH / taistaiH / nistandraiH / taisya H / ityatra "caTate" [7] ityAdinA zaSasAH // gAyaMstAraM vaiMzchAyAM vrajaMcAru vadhUjanaH / dRzyatemiSThako yUnAM kurvaSTalatamaM mnH||48|| 48. asminpure vadhUjano yUnAmeva Thakazchalaka iva dRzyate / kIdRk san / tAraM tArasvaraM yathA syAdevaM gAyan vipralambhAdipradhAnagItIrucArayaMzchAyAM rUpalAvaNyakAntiveSAdikRtazobhAM vahan dhArayaMzcAru salIlaM vrajannata eva yUnAM taruNAnAM manazcittaM TalaiMti vizlavIbhavati bhaci prakRSTe tamapi ca TalatamaM smarAtirekAdatizayena niHsattvaM kurvan / Thakopi hi ThakatAgopanArtha lokacchalanArtha ca tAraM gAyati chAyAM ziSTajanocitAM veSAdizobhA vahati cAru ziSTajanocitaM gacchati tatapUrNakSepAdinA lokAnAM mano viklavIkarotIti // jAnaMsthUtkasamAnmANAzcara~STakArikArmukaH / parA~zchayan bhaTalokosmiMstrAyakaH zaraNArthinAm // 49 // 49. asminpure bhaTaloka: zaraNArthinoM prANaiSiNAM trAyako rakSakosti / etenAtratyalokasya nirmayatvoktiH / kIdRk / caran gachan / tathA prANAMsthUtkasamAna thUtkRtatulyAn thUtkRtavatsvAmyAdikArye parityAjyAjAnan / etena sAttvikatvoktiH / tathA TaM karotItyevaMzIlaM TaMkAri 1 epha te sadvitIye' iti za. 2 sI epha la . 3.epha layati. 4 sI DI epha roti // . 5 DI nAM trA. 6 sI TI rakSAkArako'. 7 epha tvikokiH| Page #66 -------------------------------------------------------------------------- ________________ [ hai 0 1.3.8. ] prathamaH sargaH / kArmukaM dhanuryasya sa nirantaraM dhanurAsphAlayannityarthaH / etena dhanurvidyAkauzaloktiH / tathA parAm zatrUMzchyan vinAzayan / etena baliSThatvoktiH / / aGgAnyasmi~sthui~SThAbhakuco bhAti vadhUjanaH / prazAzcaran tsarukopi kopi naivAtra dAruNaH // 50 // 37 50. asminpure ThAbhau ThakAravadvRttau kucau stanau yasya sa vadhUjana: kulAGganAlokoGgAni stanAdInavayavAMsthuDanuttarIyAdinA saMvRNvan san bhAti / kulAGganAnAM hi sarvAGgopAGgasaMgopanaM zobhAtizayahetuH / tayatra tsarau khaGgAdimuSTau kuzala: "kuzale" [6. 3. 95.] iti ke tsarukopi khaGgAdizastrabhRdbhaTalokopi / AstAM vaNigAdirityaperarthaH / prazaunupazAntaH saMzcarannasti / vicaratItyarthaH / atazcAtra kopi naiva dAruNo raudraH / etenAtra rAjAjJAyA atisauSThava~muktam // vrajaMzcAru / prANazcaran / vahaMzchAyAm / parA~mchan / kurveSTala / caSTaGkAri / masmiSThakaH / sthui~SThAbha / gAyaMstAram / asmi~snAyakaH / jAnaMsthUtka / asmi~sthuDan / ityatra "noprazana" [ 8 ] ityAdinA zaSasA anusvArAnunAsikau ca pUrvasya // aprazAna iti kim / prazAJcaran / adhupara iti kim / caran tsarukaH // puMskAmA apyapuMzcalya iha puMskokilasvanAH / apuMzchannairapuMskheTaiH puMzchekairbhAnti bhartRbhiH // 51 // 51. iha pure striyo bhartRbhiH saha bhAnti / kIdRzyaH / kokilaH parapuSTaH / pumAMzcAsau kokilazca puMskokilastasyeva svanaH svaro yAsAM 1 eph n mA'. 2 eph thA tsa. 3 sI DI 'khatarA'. 4 DI tyarthaH / . 5 e epha zAnnupa. 6 sI DI saMcara 7 sI DI vatvamu. 8 sI DI 'zAno i. eph 'zAne i. Page #67 -------------------------------------------------------------------------- ________________ 38 vyAzrayamahAkAvye [ mUlarAjaH ] tAstathA puMskAmA apyapuMzcalyaH / pumAMsaM kAmayante puMskAmAH / pumAMsaM calayanti puMzcalyaH kulaTAH / na tathApuMzcalyaH satyaH / apirvirodhe / puMmAtrakAmanavivakSayA virodhaH / avirodhastu svapatereva kAmanavivakSayA / ata evApuMzcalyaH / kiMbhUtairbhartRbhiH / puMzchekaiH puruSeSu vidgdhaiH / tthaapuNskhettaiH| kheTA adhamAH / puMmAMso ye kheTAH puMskheTA: / na tathApuMskheTAstaiH / paradArasevAdinindyakarmarahitairityarthaH / ataevApuMzchannaiH na puMsAnyena puruSeNAcchAditaiH / vidvattayA sadAcAratayAM ca sarvapuruSeSu mukhyairityarthaH / bhavati hyuttamaguNAnAM daMpatInAM saMbandha: zobhAtizayahetuH // na puMSTiTTibha caurA na ca puMskhala puMSThakAH / na puMsphalgurna puMspherurna puMspazuriha kacit // 52 // I 52. TiTTibhA utpAdazayanAH pakSibhedAH / pumAMsaSTiTTibhA ivoddhatatvAt puMSTiTTibhAH / tathA pumAMsazca te caurAzca puMzcarAH / dvandve / puMSTiTTi - maurAH / iha pure kacitkasminnapi sthAne na santIti saMTaGkaH / evaM sarvatrAstikriyA naJA saha yojyA / khalA durjanAH / pumAMsazca te khalAzcai puNskhlaaH| evaM puMSTharkA: puMzchalakAH / tato dvandva: / tathA puMsu phalguH pumarthavikalatvena niSphalaH puMsphalguH / tathA pumAn pheruriba bhIrutvAt zRgAla iva puMspheruH / tathA pumAn pazuriva mUrkhatvAt puMspazuH // pu'spR'SThaiH puMstamaiH puMstvapuMkhyAtaiH saha sauhRdam / puMSThakurAH sapuMsthaTTAH puMgavA atra kurvate / / 53 / / 1 bI sI DI hai: puMstvapuMkhyAtaiH puMstamaiH sa. 1e puMmAnkAma bI puMsotra. 2 e bI 'TA puM. sI 'TA na. 3 bI yA sadeg. 4 eph trApi kri . 5 sI DI 'zva edeg 6 sI kAstato. 7 e sI DI epha puMssupha 8 DI ephU niHphala:. * Page #68 -------------------------------------------------------------------------- ________________ [ hai0 1.3.9. ] prathamaH sargaH / 39 53. atra pure pumAMso gAva iva puMgavA narazreSThAH puMstamaiH zreSThapuruSaiH saha sauhRdaM maitrIM kurvate / kiMbhUtaiH / puMstvapuMkhyAtaiH / puMstvena puruSakAreNa zauryeNa puMsu khyAtaiH prasiddhaiH / ata eva puMspraSThaiH puruSeSvapresaraiH / puMgava api kiMbhUtAH / puMSThakurAH / nRNAM svAmina: ata eva sapuMsthaTTA: puruSaughAvRtAH / etenAtratyajanA guNino guNAnurAgiNazcetyuktam // puMzurA atra puMSTakAH parapuMsyu'hU'tAsahAH / apuMkSudrAH prakurvanti sevAM caulukyabhUbhujAm // 54 // I 54. atra pure puMSTakAH pumAMsaH pauruSopetA ye TakkAH kSatriyajAtibhedAste caulukyabhUbhujAM mUlarAjAdInAM sevAM prakurvanti / kIdRzAH / puMzUrAH puMsu pauruSopeteSu bhaTeSu zUrAH / ata eva pare zatravo ye pumAMsasteSAM yat thuTTUtaM nyakkArAya mukhavikRtipUrvaM zabdavizeSastasyApyasahA akSamAH / tathA kSudrAH kliSTacetaskA drohAdyabhiprAyeNa / pumAMsazca te kSudrAzca puMkSudrA na tathApuMkSudrAH // puMskAmAH / puMskokila / apuMskheTaiH / puMskhala / apuMzcalyaH / puMzcaiaurAH / apuMzchannaiH / puNshchekaiH| puMSTiTTibha / puMSTakkAH / puMSThakAH / puMSTakurAH / puMstamaiH / puMstva | puNsthttttaaH| puMsthuGkRta / puMspazuH / puMspraSThaiH / puMsphalguH / puMspheruH / ityatra'pumoziTi" [9] ityAdinA rontAdezonusvArAnunAsikau ca pUrvasya // aziTIti kim / puMzUrAH / aghoSa iti kim / puMgavAH / adhuTpara ityeva / apuMkSudrAH / akhyAgIti kim / puMkhyAtaiH // 1 DI 'sthUtkRtA ephU 'sthUtkRtA . 1 ephU 'gAva: puM. 2 e sI DI eph puMssu khyA. 4 sI DI 'guNA. 5 e sI DI eph puMssu pau 7 e ThakkAH / . * eph stvasapuM, 9 sI epha 3 sI DI 'vApi. 6 DI eph thUtkRtaM. sthutkRta. DI 'sthUtkRtam . Page #69 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [mUlarAjaH] baMbhINan ki harizcandro pAtA kiM purUravAH / vRnpupyana kimu mAMdhatetyatra takryeta bhUpatiH // 55 // 55. atra pure bhUpatindrajAH prINan madhuravacanAdidAnena sukhayan san kimayaM harizcandrastRtIyacakrI / harizcandreNa hi prajA atyanta prINitAH / ityevaM prakAreNa takryeta saMbhAvyate / janairiti saMbandhaH / agrepyevaM yojanA kAryA / pAtA caurAdibhyo rakSan puruurvaashcturthckrii| pupyan ityatra pupirantarbhUtaNigarthaH sakarmakaH / dAnasanmAnAdinA poSayanityarthaH / mAMdhAtA AdyacakrI // khatrINan dhpaataa| ityatra "nRnaH peSu vA" [10] iti rontAdezo vAnusvArAnunAsikau ca pUrvasya // pakSe / nRnpupyan // kAMskAn rathAnbhaTAn kA~skAnazvAn kAn kAnibhAniha / na pazyati sahasrAkSo dRksahasraM kRtArthayan // 56 // 56. sahasrAkSa indro dRksahasaM locanasahasraM kRtArthayan kRtArthamAcakSANa: sanniha pure kAMskAn rathAn kAMskAn bhaTAn pattInaM kAnazvAn kAnibhAMzca na pazyati kiM tu sarvAnapi gajAdIna / sarvotkRSTaguNainirupamatvenAdRSTapUrvadarzanAtsvamakSisahasraM saphalaM manyamAnaH sahasrAkSa: satarSa pazyatItyarthaH / etenAtra caturaGgabalasaMpadvizeSa uktaH // kAMskAn / kA~skAn / ityatra "dviH kAnaH kAni saH" [11] iti sontAdezonusvArAnunAsikau ca pUrvasya // dviriti kim / kAnkAn / / 1 epha na phi mAM. 1 ephantaM praNatAH. 2 epha Na vitaya'te saM. 3 epha ryA etAzcaurA. 4ii saM . 5 papha na kAMskAna. 6 epha pi rAjA. 7 eph saharSa. Page #70 -------------------------------------------------------------------------- ________________ [hai0 1.3.12.] prathamaH sargaH / 41 ratnasaMkarasaMsskAri tvaSTA pazyedidaM yadi / saMsskartu svaHpurI kaM kamupaskAraM na cintayet // 57 // 57. ratnAnAM nAnAjAtIyAnAM maNInAM saMkaro melakastena saMskAraH zobhAtizayo vidyate yatra tadratnasaMkarasaMskArIdaM puraM tvaSTA devavardhakiyadi pazyettadA sva:purImamarAvatIM saMskartu vizeSTuM kaM kamupaskAraM prayatna na cintayet / kiM tu yena yena prayatnena svaHpuryetatpurasadRzI syAttaM taM sarvamapi paribhAvayedityarthaH / etenAsya sva:purIsakAzAdapyadhikaM ramyatvamuktam // na yayA kopi saskartA saMcaskAra yathA na ca / arocakI guNavatra sa~skartuM yatate tathA // 58 // 58. atra pure na rocate dhAnyaM kSudhobhAvAdammin "naoNgni puMsi ca" [5.3.122.] iti Nake arocako bubhukSAyA abhAva: sostyasya "prANisthAd' [7.2.60] ityAdinA rugvAcitvAdini arocakI naro guNeSu vyaaneSu viSaye saMskartu hioNkarpUgadikSepeNa tathA tena prakAreNa yatate pravartate yathA kopi pumAn na saMskartI na saMskariSyati yathA kopi na ca naiva saMcaskAra saMskRtavAn // saMsskAri saMsskartum / ityatra "ssaTi samaH" [12] iti sontAdezonusvA. rAnunAsikau ca pUrvasya // ssaTIti kim / saMkara / kRt vikSepe / saMkaraNaM saMkarola / kRgobhAvAnAtra ssada // saMcaskAra / ityatra tu vyavadhAnAma bhavati / sama iti kim / upaskAram // 1e 'nAM saM. 2sIDIepha saMskArI'. 3e degna prasIDIna svaH'. 4 epha kSudhAnA.5 papha nAstini. 6 DI vastasya. vDI te va.epha te ya. 8 e ephartA saM. 9 sI epha saMskAri. 10 e sI saMskartum. Page #71 -------------------------------------------------------------------------- ________________ 12 byAzrayamahAkAvye [mUlarAjaH] ___ saskartA / ityatra "luk" [13] iti lugantAdezaH / pRthagyogAdanusvArAnunAsikau ca pUrvasyeti nivRttamiti to na bhavataH // kecittvatrApyanunAsikamicchanti / saMskartum // caturaM caMcalatyacA maMdaM daMdramati dvipAH / ramyaJcakramyate straiNaM sarvosminpaMphuladguNaH // 59 // 59. asminpure caturaM dhauritakAdigatibandhuraM yathA syAdevamazvAzcaMcalati kuTilaM calanti / valAntItyarthaH / yaGlubantaH / tathA dvipA gajA mandaM salIlaM yathA syAdevaM daMdramati kuTilaM gacchanti / tathA straiNaM strI. samUho ramyaM salIlamantharaM yathA syAdevaM caMkramyate kuTilaM gacchanti / evaM ca na kevalamazvAdInAmutkRSTaguNatvaM kiM tvasmin sarvopi ghaTapaTAdiH padArthaH paMphulatotizayena phalantotivilasanto guNAH saundaryAdayo yasya sa paMphulaguNosti / sarvamapyatra vastu guNotkRSTamityarthaH / / dUrandandramitacchAyAn sadA pamphulitAstarUn / khacaGkamaNakanyAzca cayUyantetra kautukAt // 6 // 60. kha AkAze kuTilaM krAmantItyevaMzIlA "dramakama" [ 5.2.46] ityAdinAne khacakamaNA vidyAdharAdayasteSAM kanyA bAlikA atra pure vartamAnAMstakhnupavanadumAna kautukAcaJcUryante mAsmAn janazcaurya ityapavAdI1e sI DI pamphali. 15 vI sI DI dhauratikA. 2 sI DI epha lIlaM ma'. 3 epha NavattvaM. 4 sI DI epha dipa. 5 e paMphala'. sI DI puMphala'. 6 sI DI tivi. 7 papha paMphala'. sIDI puMphala'. 8 vI DI matItye. 9 vI sI lA yucakra . Page #72 -------------------------------------------------------------------------- ________________ A [ hai0 1.3.14. ] prathamaH sargaH / diti pracchannagatyA garhitaM vicaranti / yato dUramanikaTaM yathA syAdevamatyunnatatvAt dandramitA kuTilaM gatA chAyA yeSAM tAMstathA vanAdhiSThAyakadaivatavizeSaprabhAvAtsadA paimphulitanatyartha phalitAn / etenAtratyatarUNAM chAyAphalAdinA svarvRkSebhyopyatyutkRSThatoktA / / raMramyante janA gobhirabhraMlihaba hallihaiH / prIyante kAmyatapasaH saMyatAH sayyatairiha // 61 // 43 61. iha pure janA lokA abhraM meghaM lihanti sthUlonnatatvAtspRzantya - lihA ye vahaM kakudaM lihanti jAtisvabhAvAjjihvayA spRzanti vahalihAstairgobhirvRSabhaiH kRtvA raMramyante vAhAdinA hauDApAtanena parasparamatyarthe krIDanti / etena janAnAmatisukhitatvoktiH / tatheha kAmyamabhilaSaNIyaM tapo yaiste saMyatAH suvihitamunayaH sayyataiH suvihitasAdhubhiH saha prIyante ekadharmasnehena nihyanti / etenAtra suvihitAnAM suvihitaiH saha zrAddhabhaktAdinA na virodha ityuktam // " caMkramyate caGkramaNa / caMcalati cacUryante / daMdramati dandrami / phut paMmphulitAn / caturaM caMcalati ramyacaMkramyate / maMdaM daMdramati dUrandaMdramita / saMyatAH sayyataiH / abhraMlihavahallihaiH / ityatra "tau muma" [14] ityAdinA svAgamasya padAnte vartamAnasya ca masya svAvanusvArAnunAsikau varNoM paryAyeNa / padAnta ityeva / kAmya / svAviti kim / raMramyate / saiNaM sarvaH / I * 1 e sI DI pamphali. 2 eph tAn e 3 ephU bhyopyutkR . 4 epha hoDapA. 5 e sI saMyutAH 6 e sI saMyataiH 7 ephU 'bhattyAdi 8 e sI DI pamphala 9 e sI DI pamphali. 10 e yataiH saM * Page #73 -------------------------------------------------------------------------- ________________ 44 vAzrayamahAkAvye [mUlarAjaH] __atra mandaM malatstraiNamhAlayetkasya no mnH| svairaM halatkarikulavhAlayatyavanImapi // 62 // 62. atra pure mandaM mantharaM maladracchat jhaNaM sIsamUhaH kasya vazinopi mano no jhAlayet sotkaNThaM na kuryAt / kiM tu sarvasyApi / tathApibhinnakrame khairamityasmA jJeyaH / svairamapi svecchayApi mandamapItyarthaH / hvaladgacchatkarikulaM hastivRndamavaniM bhUmi hAlayati girivanmahattamatvAtkampayati / yadvA / apiryathAsthAna eva yojyH| AstAM tAvadyajanAdi kampayati yAvatAvanImapi / avanI hyacalatvena prasiddhA / atra ca straiNahAstikayoH samAnadharyoktyopamAnopameyato vyajyate / yathAtra hAstikaM khairaM calavanImapi cAlayati tathA mantharaM calatyaiNaM vazinAmapi mana iti // abhyAgatAnAM nirmAtuM hattilhAditamAnasaH / asaMhRvAna AtmAnanhuterya nAtra kazcana // 63 // 63. atra purebhyAgatAnAmatithInAM hRttiM pAdyabhojanavasAdhAtidhyasaMpAdanenAnandaM nirmAtuM kartuM kazcana kopyartha dravyaM na hute sAMprataM vyavahAreSu lAmo nAsti pratyuta hAnirevetyataH ka dravyamiti prakAreNa na gopAyati / kiM tu tadarthe sarvakhaM vyayatItyarthaH / kIdRk san / hAditaM dhArmikodAratvAdatithiM dRSTvA pramoditaM mAnasaM cittaM yena sa tathA / ataH evAsaMhuvAnotithidRSTivazvanenAtirodhAnaH // 1sarI leNaM jhala. 1sIDI padava.2 vI sI DI dhoktyo 3 e tA vyaMjya'. 4 ephazi mA ma'. 5 epha tAma'. 6 sI DI tti khApa'. 7 epha yate / / Page #74 -------------------------------------------------------------------------- ________________ prathamaH sargaH / padArtha stanAdyApazya~lloko niSevate / atra trailokyasamrAjaM haripUjyaM jvaladdaghutim // 64 // 64. atra pure padArtha yauvanasaMpadAdikaM hyastanaM kalye bhavamadya vartamAnehnayapazyan san lokastrailokyasamrAjaM trijagatsvAminaM zrImadarhantaM niSevatenityarUpaM saMsAraM bhAvayaMstaducchedAyArAdhayati / kiMbhUtam / haripUjyaM zakrArcya jvalayatiM sphuratkAntim / yopi loko hyastanaM padArtha dhanAdi caurAdyapahRtatvenAdyApazyanaMM syAtsa tatprAptyartha jvaladyutiM sphurattejasamata eva haripUjyaM viSNumivArcya trailokyasamrAjaM mahArAjaM niSevata ityuktiH / / mandaM hmalat / straiNamhmAlayet / asaMhuvAnaH / AtmAnanhute / padArthaM hyastanem / hyastanayyadya / svairaM hvalat / kulavhvAlayati / nirmAtuM hrattim / hatilhAdita / ityatra "manayave" [15] ityAdinAnusvArAnunAsikau svau paryAyeNa // mAdipara iti kim / samrAjaM hari // ha iti kim / pUjyaM jvalat // [10] 1.3.16. ] 45 samrAjam / ityatra "samrAT " [16] iti masyAnusvArAbhAvo nipAtyate // mAjh zauryavRttau prAGchAstre prAGgame prAG samAdhiSu / prAG satye prAG SaDRrzanyAM prAG SaDaGgyAmito janaH // 65 // 65. asmin "AdyAdibhyastas" [7.2.84.] iti tasi itosmi - mpure janaH zauryavRttau prAG prathamosti / evamapretanA api prAGzabdA yojyAH / zAstre kAryakAraNayorabhedAcchAstrazabdena tatparijJAnamucyate tatra / evaM SaDerzanISaDaGgIzabdAbhyAmapi / zama indriyajaye / samAdhiSu 1 eph 'kyasAmrA'. 1 eph 'n san ta. manayAdi N. 5 bI 'DUrzinI. 2 ephU 'nAya / . 3 eph baletyA 4 ephU na Page #75 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye mUlarAjaH cittaikAgryeSu / satye satyavAde / parzanyAM SaNNAM darzanAnAM matAnAM jainAdizAstrANAM samAhAre / SaDaGgyAM SaNNAmaGgAnAM zikSAkalpavyAkaraNaniruktijyotiSacchandasAM samAhAre / sarvatra viSayasaptamI // smRtiguNT zrutiguSThAstraguNzandaguNT suvaNa sadA / nakSatraguNTa pADaNyaguNyaTakajJotra ko na hi // 66 // 66. atra pure sadA smRtIdharmazAstrANi kaNThasthatvAdguNayati vipi smRtiguNa ko naro nAsti kiM tu sarvopyasti / evaM sarvaivizeSaNairyojanA kAryA / zrutIti / zrutirvedaH / zAstreti zAstrANi / idaMzlokanirdiSTasmR. tyAdivyatiriktAni chandolaMkAranATakAdIni / zavdeti zabdazabdena vyAkaraNaM nAmamAlA copalakSyate / suSTu vaNati zabdAyate suvaN / madhuradhvanirityarthaH / nakSatreti nakSatrazabdena nakSatravAcakaM jyotiHzAstramucyate / taNayati nakSatragaN / jyotiHzAstravidityarthaH / SADguNyeti / saMdhivigraha. yAnAsanadvaidhIbhAvasaMzrayAkhyAH SaDguNAH svArthe "bheSajAdibhya STayaNa" [7.2.155. ] iti TayaNi pADaNyaM pAhuNyapratipAdakaM nItizAslam / paNNAM darzanAnAM tarkAH SaTrAstAna jAnAti SaTarkabaH / / pikavatpazcamakaNTnu SaDDaraNmu zikhaNDivat / kuGkhica madhyamamAGgu rajyedgAyatsu kotra na // 67 // 67. atra pure gAyatsu gAyaneSu viSaye ko na rajyetko na rAgaM kuryAt / yataH kiMbhUteSu / pikavatpaJcamakaNTsa yathA pikAH kokilAH pakSamasvaraM kaNantyevaM paJcamaM paJcamasvaraM kaNasUcArayatsu / tathA zikha 1 sI camaM ka. 2 sI dhyamaM prA. 15] guNTa ko. 2.bI zabde'. 3 epha vaNT ma. 4 DI tiSazA. 5 sI DI bhyaSTaN. 6 sI DI ti pA. 7 sI DI samucyate pa. Page #76 -------------------------------------------------------------------------- ________________ [hai* 1.3.17.] prathama sargaH / NDivanmayUreSviva pahuMgaNsu SaTusvaramudhArayatsu / tathA kukSviva sArase. Sviva madhyamaM madhyamasvaraM prAzcanti gacchanti ye teSu mdhympraangsu| uktaM ca SaTuM mayUrA truvate gAvamtvRSabhabhASiNaH / ajAvikaM tu gAndhAraM krauJcaH kaNati madhyamam // 1 // puSpasAdhAraNe kAle pikaH kUjati paJcamam / dhaivataM heSate vAjI niSAdaM bRhate gajaH // 2 // etena gAyanAnAM sarvasvarakaraNakauzalamuktam // prAk zaurya / praangchaasne| prAGzame / prAG SarzanyAm / prAG paDajhyAm / prAG samAdhiSu / prAG satye / smRtiguNda zruti / zrutiguNTAstra / zAstraguNzabda / nakSatraguNTa pAhuNya / pAhuNyaguNaSaT / zabdaguNT suvaN / suvaNa sadA / kukssu| prAGka / paJcamakaNTgu / SaDragsu / ityatra "zroH kaTau." [17] ityAdinA kaTAvantau pA / loriti kim / gAyatsu // asmintsamrAtsurASTrArAsindhurAtsindhurAnaNAt / mAsvArAdaM zcyotitakarAcyotadguNDAnsamAnayat // 6 // 68. kSmAyAM bhuvi svArADiva kSmAsvArAT rAjAdaHzlokoktAsAdhAraNavizeSaNAdImaH samrATa sarvanRpazAsakaH san raNAdraNaM vidhAya "gamyayapaH"[2.2.73.] iti paJcamI |suraassttraaraadvindhurotsindhuraan surASTrAsindhU dezabhedau / tatsvAminoH sindhurAn gajAnasminpure samAnayat / kiMbhUtAn / zyotitA madaM srotumArabdhAH karAH zuNDA yeSAM tAMstathA 1e degT zvoti'. 1e Dasva. 2 DI jAdikaM. 3 epha Sahara. 4 DI kaTAvantAvityA. papha kaTAvantau ziTItyA. 5 bI sI DI rAT su. 6 DI maMdaiH zzyotu. Page #77 -------------------------------------------------------------------------- ________________ 48 vyAzrayamahAkAvye [mUlarAjaH] ayotadguNDAn madakSArikapolAn / bhImena hi sugaSTrezasindhugajI raNe jitvA tadgajendrAH pattana AnItAH // samrAnsurASTrA / asmintsamrAT / ityatra "DaH saH tsovaH" [18] iti khasya tsAdezo vA // DakAranirdezAnvaM na bhavati // kecitvamapIcchanti / sindhurAsindhurAn // pakSe / surASTrArAdasindhurAT / gaNDAn samAnayat // sa iti kim / sindhurAn raNAt // azva iti kim / svArAT zyotita / karAJyotat // bhajazchaurya vahazzAcaM pAlayazaraNAgatAn / janosyAntaranantazrIrvadaJthyotati mavi // 69 // 69. asya purasyAntarmadhye zaurya bhajannata eva zaraNAgatAMstrANArthinaH pAlayana jano bhaTaloko vadana mayi rakSake bhavadbhirna bhetavyamiti bhASamANaH sannabhayavAkyasyAtisukhadatvAnmadhviva zyotati kSati / nanu lobhena zaraNAgatAnpAlayiSyati / netyAha / zaucaM nirlobhatAM vahan yato. nantazrIrasaMkhyalakSmIkaH / bahulakSmIko hi prAyeNa tRpratvAdevaMvidhamazaucaM na karoti / yadvA / anantasyeva zrIryasya sonantazrIviSNutulyaH / viSNuhi nirapekSa eva jagadrakSati // prAtaratrAgnirAdityA ananta indra AsitAH / sucetazyanvehi paya azmetretyavare giraH // 70 // 70. atra puredhvare yoge giro vartante / arthAdavapa'NAm / kathamityAha / prAtarityAdi / keSAMcidyAjJikAnAmevaM vAco yathA he sucetaM3: zobhanamanaska 1 sI DI viha / / . 1 epha cittu Ta'. 2 e 'rADsi. 3 sI DI 'n ga. 4 epha zyotati / 5 epha gatAnAM svA. 6 sI DI 'ti na. 7 ekSmIko hi. 8DI yA gi'. 95 taH3zo'. sIDI taH zo'. epha ta3zo. Page #78 -------------------------------------------------------------------------- ________________ [ hai 0 1.3.20. ] 49 prAtaH prabhAte tvayAbhirvahnidevatA AdityA dhAtR 1 aryaman 2 mitra 3 varuNa 4aMzu 5bhaMga 6 indra 7 vivasvan 8 pUSan 9 parjanya 10 tvaSTR 11 viSNu 12 saMjJA dvAdaza sUryA ananto viSNurindraH zakrazcAtra pradeza AsitA mantrairAhUya sthApitA iti / tathAnyeSAM payognimatreNa jalAbhyAhvAnaM kurvatAM yAjJikAnAmevaM vAco yathA he payo jaladevate tathA he a3me vahnidevatetre pradezenvehi anvAgacchAvatareti yAvaditi ca / itirbhinnakrame / sthApitA ityatra a3 me ityatra ca yojyaH // bhajaUchaurye vahaDazaucaM ityatra "naH zijU" [19] iti j vA // pakSe pAlayaJ zaraNa / / azva ityeva / vadaJ dhyotati // prathamaH sargaH i janosya / ityatra "atoti roruH " [20] iti rorukArAdezaH // ata iti kim / AdityA ananta / suceta 3 yanvehi' / "dUrAdAmathryasya " [ 7.4.99 ] ityAdinA lutaH // atIti kim / ananta indra / indra AsitAH // paya a3pne / "dUrAdAmathryasya" [ 7.4.99] ityAdinA zrutaH // roriti kim / prAtaratra // svarvAsinAmapi ratirbhavedatra manorame / dehi naH sumanaM zneti dehinAmiha bhAratI / / 71 // 1 bI sI 5 ephU hi / 71. atra pure. svarvAsinAmapi devAnAmapi ratiH sukhaM bhavet / saMbhAvane saptamI / idamahaM saMbhAvayAmItyarthaH / yataH kiMbhUte / manorame nAnAdbhutAlayatvAzcittAvarjake / tatheha pure dehinAM prANinAM he sumana 3 au - dAryadhArmikatvAdiguNaiH zobhanacetaska nosmabhyaM kiMcidehIti bhAratI vANI nAsti / sarvasyezvaratvena yAcakAnAmabhAvAdyAcakadarzanenaiva yathAkAmaM dAnAdvA // 1 e sI 'naH 3 bI 'na3neM'. 4 sI DI ane3 6. 8 e 'naH 3 au . bhAga 2 eph rvanto yA 3 bI 'tenve 6 paphU m / padeg 7 sI DI pi ra Page #79 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] manorame / ityatra "ghoSavati" [21] ityutvam // ghoSavatIti kim / dehinaH sumana3 // ata ityeva / ratirbhavet / sumanaM 3 neti // rorisyeva / svarvAsinAm // bho gandharvA bhago nAgA agho devAH kimIzam / puramastyevamatroccairvadanti vyomacAriNaH // 72 // 72. spaSTaH / navaramatretyatra viSayasaptamyAH sthAne trap / nirupamatvAdatra puraviSaye vyomacAriNo vidyAdharaudyA evaM vadanti / bho bhago agho ityAmatraNevyayAni // gaindharvA bhagoH / bho gandharvAH / bhago nAgAH / agho devAH / ityatra "avarNabho" [22] ityAdinA rolcha // ghoSavatItyeva / devAH kim // sadA saadhyudyevindunissklngkgunnaanvitH| bhavyAjayyAvyalokosmina ca vRkSa latA na ca // 73 // 73. asminpure bhaviSyati guNapAtramiti "bhavyageya" [5.1.7] ityAdinA kartari ye bhavyo mokSagamanayogyota evAjayyo bhAvataH sarvaviratisAmAyikAnvitatvena rAgAdyAntarazatrubhirjetumazakyotae~va cAvyayaM mokSaM karoti / Nic / avyayatIti / vici / avyay mokSasAdhako yo lokaH sa munijanaH / vRkSa vRkSANAM brazcanaM "kutsaMpadAdibhyaH kip" [5.3.114] 1 epha niH ka. 1 epha yuktaM gho'. 2 e bI DI 'naH3 a. 3 e DI 'naH3ne bI 'na:3.ti. 4 DIrA edeg. 5 D drops the first part, gandharvAbhagoH, evidently withont understanding the purpose of its inscrtion which is to illustrate avarNa preceeding a visargar 6 sI bhavyo. 7 epha evAnya. 85degti kipi a. 9 sIDI ko lo. 10 epha vRkSA. Page #80 -------------------------------------------------------------------------- ________________ [hai. 1.3.23.] prathamaH sargaH / iti kipi vRkSavRzyaM karoti NijyansyakharAdilope vRkSavayati' kipi vRkSe vRkSANAM chedako na ca naivAsti / evaM latA na ca / latAcchedakopi naivAsti / vRkSalatA janmajarAjIvanamaraNArohaNAhArAdisacetanadharmavattvena sacetanA iti tAH prANAtipAtanivRttatvena na cchinattItyarthaH / yatodhyArUDha umIzamadhyuH / sa cAsAvinduzcAvinduH / sa ive niSkalaGkA nirdoSA ye guNA dayAdayaH / IzvarabhAlasthasya hi kalAmAtrasyendoH pratipadindorivaM niSkalakatvAttairanvitaH / nanvatra pure ko guNo yenaivaMvidhaguNopeto munijanotra tiSThati tatrAha / yataH sadA sarvadA sAdhyudaye sAdhUnAM munInAmIstapaHsaMyamAdilakSmIstasyA udayo vRddhiryatra tasminirjIvakSetratAvizuddhAhAraprAptyAdisaMyamaguNopetatayA munijanaprAyogya ityarthaH / / vRkSalatA / latA na ca / anyaloka / ityatra "nyoH" [23] iti Sa(ya?)yolara // padAnta ityeva / bhavyAjayya / kazcittu svarajayoranAdisthayoryakAravakArayo?SavasyavarNAdanyatopi lopamicchati / adhvindu / sAbhyudaye // bandha ete dRzA asyAH kamale ka iva bhramaH / ka ityaM neha kAminyAH stutyA anyonymudytaaH||74|| 74. kAminyAH stutyai locanAdyavayavasaundaryavarNanAyeha purenyonyaM ke nodyatAH / kathamityAha / he bandho bAndhavAsyAH pratyakSAyAH kAminyA ete pratyakSe dRzau netre kamale / atrArthe ka iva bhramaH ko nAma saMzayaH / ivosaMbhAvanAyAm / ete dRzau paye eva / atrArthe na kApyasaMbhAvanA kAryetyartha ittham / / 1 epha ti tIti ki. 2e kSa vR [v bahiH]. 3 sI 'sti . 4 bI sI DI raNaroM'. 5epha va niH ka. 6 epha va niH ka. 7 epha degnayoM. 8 vI jayyA / . . Page #81 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH agho arka bhago Iza bho indra u caturbhuja / ityAdau brahmayajJasya smaranti brAhmaNA iha // 72 // 75. iha pure brAhmaNA dvijA brahmayajJasyAdhyayanasyAdau prArambheSo arka he gve bhago Iza he zaMbho bho indra u caturbhuja he viSNo / jaye. tyAdikA kiyA sarvatrAdhyAhAryA / ityevaMprakAreNa smarantyarthAdarkAdIn / nirvinAdhyayanapravRttaye arkAdyabhISTadevatAH smRtvA brAhmaNA vedAdhyayanaM kurvantItyarthaH // aghoyindra bhagoyindo bhoyAdityAyu viSNava / asAvu kayu votreti nRpe pRcchanti khecarAH // 76 // 76. atraM nRpetra puresti yo nRpastatra viSaye khecarA devA indrAdInpRcchanti / kathamityAha / agho indra bhago indo bho AdityA dvAdazArkA u viSNo vo yuSmAkaM madhyesau nRpaH kaH / kiM prazne / yuSmAkaM madhyesau kimindraH kiM venduH kiM vA kopyeko raviH kiM vA viSNuriti / atratyanRpa aizvaryakAntatvatejasvitvarakSakatvAdiguNadarzanAdindracandrAdityaviSNuzaGkayaivaM praznaH / viSNavu asAvu kayu ityatra trayopyutraH pAdapUraNe // tayIzvarAstayArAmA imesAvavanIpatiH / bandhavatra sAdhavIlasvAgantAviti vAgiha // 77 // ___77. iha pura AgantAvAgantukajanaviSaye vAgasti / yathA he bandho 1 sI za zaMbho indra ca. DIza zaMbho indra u ca.2 sI DI ta Izva. 1 epha SNo jIvetyA . 2 e dikrideg 3 DI sI dInani. 4 epha tra pu. 5 e viSNuvuH a.sI viSNuvu. Page #82 -------------------------------------------------------------------------- ________________ [hai* 1.3.26.] prathamaH sargaH / 53 bAndhava sAdho ziSTa ye tvayA pUrva vArtayA zrutAsta ima Izvaro AvyAH / tathA yeSAM phalAnyamRtarasasvAdUni tvamAkhAdayo ye tvayA zruta. pUrvAzca ta ima ArAmA udyAnAni / tathA yaM tvaM yazasA dRSTapUrvI sosAvavanIpatirbhUpo vartate / atra pradeza IkSasvAlokayArthAdIzvarAdIneveti // yayitosmAyidaM dehi yayitosmAyidaM punH| udArAyIzvarAyAhuratreti svniyoginH|| 78 // 78. atra pura udArAyIzvarA AnyAH svaniyoginaH svabhANDAgArikaoNnityevaMprakAreNAhuH / yathA / aho niyogin yo yAcakajana itosmin vivakSite pUrvAdidigvibhAgestyasmAyidaM varNadurvarNAdi dehi / yaH punaritosmin vivakSite pazcimAdipradezestyasmAyidaM pUrvasmAdanyadojanavastrAdikaM dehIti // bandha ete / dazA asyAH / ka iva / stutyA anyonya / bho incha / bhago Iza / agho arka / ityatra "svare vA" [25] iti vayayorvA luk // pakSe / viSNavu / asAvu / kayu / AdityAyu / bhoyAdityAH / bhagoyindo / aghoyindra / ityatra "aspaSTA" [25] ityAdinA vaiyayoH sthAne nityamaspaSTAvI. patspRSTatarau vayau / avarNAtvanuni vA / bandhavatra / sAdhavIkSasva / asAvavanIpatiH / AgantAviti / tayIcarAH / tathArAmAH / asmAyivam asmAyidam / yayitaH yayitaH / udArAyIzvarAH / iishcraayaahuH| bhanunIti kim / uni aspaSTAveva yathA syAtAM tathA codAhRtam // yayitaH / udArAyIzvarAH / bhoyAdityAH / bhagoyindo / aghoyindra / ityatra "roryaH" [26] iti roH sthAne yaH // avarNAdimya ityeva / Ahuratra // 1 sI DI rAdhAH / ta. 2 bI sI DI tvamasvA'. 3 sI DI yA yat tvaM. epha thA ya. 4 bI sI DI kAnAhuH. 5e daM pUrvasmAyidaM pU. 65 epha vayoM. 7 epha vayoH. 8e bI sI DI rau yavau / 9e uDi a. Page #83 -------------------------------------------------------------------------- ________________ 54 vyAzrayamahAkAvye [mUlarAjaH] tvamIzo bhavinAmaIn bhavAn viSNurbhavAnajaH / stuvannAha subhaNNevaM zraddhayA yutihAItaH // 79 // 79 iha purehana devatAsyAhata: zrAvakaH / zraddhayA bhAvanayA yuG yukta: pulakAJcitAGgo netrajalAplAvitakapolazcetyarthaH / suSTu bhaNati vici subhaN madhuragIzca san stuvastIrthakaraM nuvan sannevamAha bhaktivizeSeNArhantaM pratIdaM brUte / yathA he arhan jinezvara bhavinAM bhavyAnAM tvamIzastvameva mahezvaro bhavAn viSNustvameva nArAyaNo bhavAnajastvameva sraSTA / tavaiva muktiprAptihetutvAtvattonyaddharaharibrahmAkhyaM devatAntaraM bhavyalokAnAmArAdhyaM nAstItyartha iti // yuDiha / subhaNNevam / stuvanAha / ityatra "hasvAt" [27] ityAdinA dvitvam / / hasvAditi kim / bhavAnajaH // DaNana iti kim / tvamIzaH // svara ityeva / arhan bhavAn // padAnta ityeva / bhavinAm // AcchAyAM dIpikAcchAyA khaTyAchAyeva mAcchidat / mAcchAyAH kurvate ratnadIpAnatrApramAchavIn // 80 // 80. atra pure mayA lakSmyA chAyA zobhA yeSAM te mAcchAyA IzvarA ratnadIpAna ratnAnyeva dIpAna maNimayAn pradIpAna kurvate / kiMbhUtAn / pramimIte vici pramA nAsti pramA paricchettA yasyAH sA tathAbhUtA chavi: kAntiryeSAM tAn / sarvataH prasaratkAntInityarthaH / ratnadIpakaraNe hetumAha / dIpikAcchAyA dIpapRSThendhakAra AcchAyAmISadapi lakSmI mAcchidanmAsma vinAzayat / yathA khaTvAchAyA AcchAyAM chinatti / dIpakhaTvayozchAye hi spRzyamAne azriye syAtAm / yatpurANam / 1 sItaH zrA. 2 epha kAcitA . 3 epha jalaplA'. 4 epha pratyevaM bU. 5 epha dariharana'. 6 e kiM kimatra sva. 7 DI 'racchAyA A. 8 epha degnmA vi. Page #84 -------------------------------------------------------------------------- ________________ [ hai0 1.3.30. ] prathamaH sargaH / ajArajaH khararajastathA saMmArjanIraja: / dIpamaJcakayozchAyA lakSmIM hanti purAkRtAm // iti // dIpikAcchAyA khaTTAchAyA / ityatra "anADyAGa" [28] inyAdinA vA chasya dvitvam // anAGyAGa iti kim / AcchAyAm / mAcchidat // DiskaraNAnmAcchAyA ityatra vikalpa eva / tena pakSe mAchAyA ityapi jJeyam / AsAhacaryeNAnyayasya mAjhe grahaNAtpramAchavI nityatrApi vikalpastena pramAcchavI nityapi jJeyam // " 55 he 3cchAtodari he 3 cheke tanvi 3cchadma na yadvidhuH / hIcchannicchati te vakracchAyAmatreti gIrnRNAm // 81 // 81. atra pure nRNAM prastAvAtkAminAmityevaMvidhA gIrasti / yathA he 3 cchAtodari kRzodari he 3 cheke he tanvi 3 kRzAGgi tvanmukhendIvaralakSmyA nirjitatvAdU hIcchan lajjamAnaH san vidhuzvandro yatte vacchAyAM mukhalakSmImicchati prAptuM vAJchati tanna cchadma na kUTaM kiM tu satyametadityartha iti // he 3cchAtodari he3cheke / ityatra "hutAdvA" [29] iti vA dvitvam // hehaiSveSAmeva" [7.4.100] iti mutaH // dIrghAdityevaM / tanvi3 cchadma / "dUrAdAmadhya" [ 7.4.99] ityAdinA zrutaH // icchati / hIcchan / vakracchAyAm / ityatra "svarebhyaH" [30] iti padAntepadAnte ca dvitvam // brahmavadbrahmavettAro hutArkAH karkazatviSA / kIrttyA prorNonuvatyAzA asminnarhA guNahadAH // 82 // 82. asminpurerhanti pUjAmityarhA yoginaH kIrtyA sAdhuvAdenAzA 3 1 e bI sI DI sanmArja 2 ekU 'rAjitA 3 bI vaMgI. 4 bI ke3 he. 5 ephU 3 . 6 sI DI 'bvekAme'. Page #85 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] diza: proonuvatyatyartha vyApnuvanti / kIdRzAH santaH / agAdhA jalAzrayabhedA hRdAH / guNAnAM zamendriyajayAdInAM hRdA iva guNahadAH / guNaparipUrNA ityarthaH / ata eva brahmavadvidhAteva brahma paramajJAnaM vindanti labhanta ityevaMzIlA brahmavettArota eva ca karkazatviSA prauDhajJAnatejasA hrata AcchAditoMrko raviyaiste // arvAH / karkaza / brahamavat prA / ityatra "hAdaha'" [33] ityAdinA vA dvitvam // arhasvarasyeti kim / guNahadAH / arhAH / vettAraH // svarebhya ityeva / hu~ta // anviti kim / prorNonuvati / atra dvivaMcane kRte dvitvaM yathA syAt // asayataH sayyatatvako nAsminAgatobhajatt / pitrarthamitrArthaparAn vidhiratraiva cAsRjat // 83 // 83. evaM nAmAtra mahAtmAnaH sarvasAvadhaviratAH saMyatA Asan / yAvatAtrAgatosayyatopi tAn dRSTA samucchalitavivekaH sayyatatvamabhajaditi tAtparyam / tathaivanAmAtra bahavaH pitRkAryamitrakAryaparAyaNA janA dRzyante / yAvatA jJAyatenyasthAnakAMni muktvAtraiva vidhAtA tAn sRSTavAnityarthaH // itavilaH kAntaH kRtArcaH prAha daivatam / namataipAhi goztrAta pAhi gho3tra bhuvaH prabho // 8 // 84. itosminpure kAnta ucchalacchUddhApUreNocchasitAGgatvAnmanoharaH 1 e takavi'. 2 bI la:: kA. 3 e tajyAhi. 4.sI papha prabhoH. 1 sI DI vatyartha. 2 e ntaH sagA. 3 DI epha gApaja.4 sI naM vadanti. DI ephanaM vidanti. 5 epha kopi yaiste. 6 e sI DI zaH / . 7 e nA dvi. 8 sI DI hute / 9 sI saMyyatA. epha sayyatA'. 10 e bI sI DI tosaMyato'. 11 e bI sI DI kaH saMyata. 12 sI pa. 13 sI epha pUraNo'. Page #86 -------------------------------------------------------------------------- ________________ [he. 1.3.12.] prathamaH sargaH / kRtA! vihitapUjopacAraH kalo madhuravA ca san kaviH kAvyakartA daivatamahadAdikAM svAbhISTadevatAM prAhai / kthmityaah| he go3trAtaH saMsArasAgarottArakatvena bhUsthalokasya rakSaNazIlAta eva he bhuvaH prabho pRthivyAH svAmiMstathA he gho3tra svargasthalokarakSaka daivata namataH praNamrAnasmadAdIna pAhi pAhi rakSa rakSArthAtsaMsAraduHkhebhya iti / kavirityatra jAtA. vekavacanam / vaktA harSabhayAdibhirAkSiptamanAstathA stuvan nindana yatpadamasakRd yAttatpunaruktaM na doSAyetyalaMkAravidAM samayAtpAhi pAhIti na punaruktadoSaH // gotraatH| gho3tra / ityatra "dUrAdAmadhyasya" [7.4.99] ityAdinA plutaH // pAtre yathAvidhi prattadhanazcandrasamo guNaiH / dhairyayugg vIryayug rAjatyatra sarvopi satyavAk // 85 // 85. atra pure sarvopi loko rAjati / yataH kIdRk / pAtre jJAnadarzanacAritrAdhAre tIrthakRdAdau yathAvidhyAgamoktakalpAnusAreNa prattaM pradAtumArabdhaM dhanaM vittaM yena sH| etenaudAryavivekAvuktau / dhairyayugg vIryayug / ApatsvapyacalacittatA dhairya vIrya parAkramastAbhyAM yuktaH / satyavAgavitathavacanaH / ata eva guNairaudAryAdibhiH kRtvA candrasama induvnirmlH|| virAme / dhairyayugga vIryayuga / abhajattU asRjat // ekavyaJjane / mitrArtha pitrartha / tvaGkaH / asasTayataH sayyatatvam / itAviH kavilaH / namatarUpAhi gozcAtapAhi / kalaH kAntaH kAntaH kRtArcaH / gozvAtaH gho37 / ityatra "adI t" [32] ityAdinA vA dvisvam // anvityadhikArAt katvagatvAdiSu kRteSu pavAdvitvam / adIrghAditi kim / vAk / pAtre // virAmaikagyajana 1 sI DI ka sau. 2 sI DI epha dikaM svA. 3 papha ha / he. 4 sIDI ka deva'. 5sI DI vi. 6epha jane ki. Page #87 -------------------------------------------------------------------------- ________________ 58 byAzrayamahAkAvye [mUlarAjaH] ini kim / candra / yathAvidhi saMyuktavya nepIcchantyeke / pratta // arhasvara. syenyeva / sarvaH // sallAkArA anulkasmin yadyulkAnti maNiprabhAH / avalammIka ca valmIkantyunatA dravyarAzayaH // 86 // 86. anulka madAgrihitatvena tatsUcakolkotpAtarahitamminpura yadi paraM saha lA lakAraNa vartate yo J akArastadvadAkAra AkRtiyAMsAM tA: salyAkAga maNiprabhA tribhAsa ulkAnti bAhulyAdAraktatvAcAlkAvadAcaranti / tathA bahIyAvAstavyajanAMtisaMkIrNatvena na vi. dyante valmmIkAH sarpAgAgaNi mRttikAkUTA yatra tasminnavalmIke cAsmina yadi paraM vyagazayo vittakUTAni valmIkanti valmIkA iva caranti yata unnatA uccAH / ca: pUrvavAkyArthApekSayAsamuccaya / yadItyubhayatra yojyam // anulke ulkAnti / avammIke valmIkanti / ityatra "anvargasya'' [33] ityAdinoM vA dvitvam // vargasyeti kim / dravya // ajiti kim / salja // bhantasthAta iti kim / unnatAH // sakhi dadhyyatra dadhyatra sakhi madhviha madhviha / vAgbAlyamanmanAtreti kumArIbhiH pratanyate // 87 // 87. he sakhi / atra pradeze dadhyyasti tathAtrApi pradeze dadhyasti / 1 e sI 'nulkesmi. 1 sI nulke sa. 2 eph kolkApAta. 3 epha 'nAlisaM. 4 e epha 'ke vAsmi'. 5 epha kyApe. 6 DI 'nA dvi.deg 7 epha degsyetyeva / dra'. 8 sI DIm / alma // . 9 bI sI DI degsthA i. Page #88 -------------------------------------------------------------------------- ________________ [hai.1.3.34.] prathamaH srgH| tathA he sakhi / iha madhvihApi sthAne madhvastItyevaMprakAreNAtra pure bAlyamanmanA bAlatvAdanyaktamadhurA vAga vANI kumArIbhiH pratanyate vistAryate / dadhyyatretyAdi svapradhAnameva vAkyadvayamapi / yadvAtrAkRtayavadvitvasya vAkyasya "asakRtsaMbhrame" [7. 4. 72.] iti saMbhrame dviruktiH / tato yavayotviM vA / tadAyamarthaH / he sakhi / atra pradeze dadhyyastyatra pradeze dadhyasti / evaM madhviha madhvihetyevaM saMbhramaprakAreNa // dadhyyatra dadhyatra / madhviha madhviha / ityatra "tatosyAH" [34] iti vA dvitvam // tata iti kim / bAlya // asyA iti kim / vAgbAlyamanmanA // kaSTakaSTaM kRtaJcchannaJchanaM me sphuritaM sphuTam / kaliH pAtaH pUtkarotItyatra zaGkhadhvanicchalAt // 88 // 88. pattane hi kila devasadmasu prAtaHkSaNe dharmamahArAjajAgaryAkRtapukhaH sadA zaGkho vAdyate / taddhanimapagutyAnyadutprekSyate / atra pure prAtaH prabhAte zasadhvanicchalAtkali: pApayugaM pUtkarotyuccaiH kokUyata iva / kathamityAha / me mama sphuTaM sarvajagatprakaTaM sphuritaM vijRmbhitaM sarvalokAnyAyapravRttilakSaNaM channaM channaM guptaM guptaM kRtam / prastAvAnnayasadmanAnena pureNa tasmAt kaSTuM kaSTaM duHkhaM duHkhaM mamAstIti / yasya hi vastu kenApi caurAdinA gopyate sa tadviyogena duHkhitaH san pUtkaroti / atra cAnyAyAnAM nAnopyabhAvena kalikAlasphuritasyAjJAyamAnatvAdevamapahRtiH // kaSTuM kaTaM kRtamchAmchannamityatra vIpsAyAM kaSTacchAyoIiruktiM kRtvA prathamadvitIbayoIitvam // 1DI kRta~ chamcha'. 1 sIDI vAlyatvA'. 2 bI to vayo'. 3 sI DI 'tyuccakaiH ko. Page #89 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] khaiNaH kaNThaH kalahAntakAmibhizcAtra nizcitam / jayazaGkhaH svarApUrNarupatIta puSpadhanvanaH // 89 // 89. atra pure strINAmayaM baiNaH kalasvaropetatvAtkalo madhugeta eva kAnto manonaH kaNTho galakandalo nizcitamavazyaM puSpadhanvanaH kAmasya svarApUrNaH zabdAyamAno jayazalo vijayahetuH kambuH kAmibhiH pratIto jJAtaH / atratyatrINAM kalakaNThatvena khaM smarajitaM dRSTvA kAmimiH kala: strIkaNThaH zaGkhAkAratvAtkAmagajasya zabdAyamAno jayazaGko niHsaMzayaM jJAta ityarthaH // kaSTuM kaSTaM kaSTaM kRtam / NaH kaNThaH kaNThaH klH| kaliH prAtaH prAtaH pUtkaroti / kala yAntaH kAntakAmibhiH / ApUrNapratItaH pratItapuSpa / kAmimivAtra nizritam / kaSTuM kaSTam / sphuritaM sphuTam / ityatra "ziraH prathama"[35] ityAdinA [vA] dvitvam // ziTa iti kim / pUtkaroti / zaGkaH // prathamadvitIyasyeti kim / khr|| anunaasikaadpyaadeshruupaakecidicchnti|kRtmy asamchAm // atroccazvasaczravaH peyaM SIraM kSarati gauH satAm / sadaSaTpadapAtavyaM paGkarupaNDavanmadhu // 90 // 90. atra pure satAM sAdhUnAM gaurvANI uczvasacva:peyamuccazvasanti sukhAnubhavena sollAsAni yAni avAMsi zrotrANi taiH peyaM pAtavyaM kSIraM dugdhaM bharati pariNAmasundaratvenaM madhuratvena , savatIva / 1e taH pu. 1vI sIrI kaNThena. 2 degbhiH strI'. 3.sI . 4 sI DI kala:. 5 sITI ta sphu. 6 sI DI epha 'numAve'. 75degna ca. 85vI sIsIcaba. Page #90 -------------------------------------------------------------------------- ________________ [30 1.3.36.] prathamaH sargaH / yApi gaurdhenuH sApyuczzvasabhravasA tarNakAdinA leAM kSIraM kssrtiityuktiH| yayA pakarupaNDamambhojavanaM satRSaH sAbhilASA ye SaTpadA bhRGgAstaiH pAtavyaM lejhaM madhu makarandaM kSarati / asyAM copamAyAM kSaratIti sAmAnyapadaM gavA strIliGgena pakarupaNDazabdena napuMsakena ca saha na bhidyata iti sAmAnyazabdabhedAkhyadoSAbhAvaH / uktaM ca / / sAmAnyazabdabhedaHsoyaM yatrAparatra zakyeta / yojayituM nAbhamaM tatsAmAnyAbhidhAyi padam // iti / / kRtamatssyadhvajotsekAH striyaH prasAtApsaraH zriyaH / asmin sadyo mano yUnAM manti khyAtavibhramAH // 9 // 91. asminpure khiyaH sadyo darzanakAla eva yUnAM mano manti kSobhayanti / yataH sAtApsaraHzriyo rUpalAvaNyAdyatizayena prastadevAjanArUpalAvaNyAdilakSmIkAstoM khyAtA atirAmaNIyakena prasiddhA vibhramA vilAsA yAsAM tA ata eva kRtamatsyadhvajotsekA vihitakAmodrekAH // upvsmbhvH| satRTpaTpada paGkarupaNDavat / matsya utsekAH / SIraM bharati / sAtApsaraH / ityatra "tataH ziTaH" [36] iti vA dvitvam // tata iti kim / bhasin sacaH / ziTa iti kim / mabhanti / lyAta // tapAkAya'juSAM harSakRtAM hiMsropi darzanAt / dhanustyAgaM karotyasminnavatkArsarotssave // 9 // 92. asmin pure tapasA na tu roratvAdinA kArya kRzatvaM ju1 sI DI gyAdi. 2 epha thA tA. 3 papha yakatvena. 4 bI sI tI ti di. Page #91 -------------------------------------------------------------------------- ________________ 62 vyAzrayamahAkAvye [mUlarAjaH] pante sevante ye teSAM tapasvinAM darzanAt hiMsropi krUrakarmA vyAdhAdipi dhanustyAgaM mRgAdivadhArthamupAttasya dhanuSastyAgaM karoti yato harSakRtAM dhanyA ete bhagavanto ye zAntadAntAstapasaivamAtmAnaM klezayanti tankiM vayaM niraparAdhajIvavyApAdanapApavRttyAtmAnaM durgatau pAtayAma iti prakAreNa vyAdhAdilokasyApi harSa krUratvopazamaka manaullAsamatizAntasvatIvratapazcaraNakaraNAdinA kurvanti ye teSAm / yathArko raviH kRsarA saptadhAnyAni tasyA ayam aNi kArsaro ya utsavastasmin kArsarotsava uttarAyaNadine dhanustyAgaM dhanarAzityAgaM karoti / ravidyuttarAyaNadine dhanUrAzermakararAziM saMkrAmati / zabdazleSeNopamA // darzanAt / harSa / kArsara / ityatra "na rAtsvare" [30] iti rAtparasya ziTo na dvisvam // rAditi kim / satssave // svara iti kim / kAbhayaM // ziTa ityeva / ma // putrAdinputraputrAdinnathavA putrahatyapi / putrajagdhIti nAkrozatyasminmadhuragIrjanaH // 93 // 93. asminpure jano lokaH puruSaM triyaM ca nAkrozati na niSThuraM vakti yato madhuragIdRduvAkyaH / kathaM nAkrozatItyAha / he putrAdinnabhIkSNaM putrANAM bhakSaka he putraputrAdinabhIkSNaM pautrANAM bhakSaka tvayedaM kArya vinAzitamityAdyadhyAhAryam / ityevaMprakAreNa naram / athavA tathA putro hatonayA "anAcchAdajAtyAdenaM vA" [2. 4.40.] iti jyAM putra1e sI putraha. 25 sI putraja'. -.- -.. 1sI degdi pA. 2 epha zAntA dA. 3.sIDI saivAtmA'. 4sI makama'. 5 epha saM zA. 6 sIDI raNA'. 7sIDI ti te. pIsIsIepha janaH pu. 9esIsI putraha. Page #92 -------------------------------------------------------------------------- ________________ [hai0 1.3.38.] prathamaH sargaH / hatI tatsaMvodhanaM he putrahati / tathau he putrajagdhi bhakSitaputre tvayedaM duSNu kRtamiti striyaM ca // putrAdiputraputrAdivarjitetropahasyate / putrAdiputraputrAdimatsyo nyAyaH pracetasaH // 94 // 94. putrAdinaH putrabhakSiNaH putraputrAdinazca pautrabhakSiNo matsyA yatra sa pracetasopAMpatervaruNasya nyAyotra pura upahasyatellokaiH / yataH putrAdiputraputrAdivajite putrAdI putrasaMhArI yaH putraputrAdI pautrasaMhArI zAkinyAdilokastena varjite rahite // putrAdin / putraputrAdinniti nAkrozati / ityatra "putrasya" [38] ityAdinA na dvitvam // AdinputrAdinIti kim / putrahati putrajagdhIti nAkrozati // Akroza iti kim / putrAdiputraputrAdivarjite putrAdiputraputrAdimatsyaH / eSu "adIrghAt " [1.3.32] ityAdinA vikalpa eva // kambukaNThyotra tanvanayazvaJcadajanmalocanAH / raMramyante yadbhuvogre luThankiGkarati smaraH // 95 // 95. atra pure tanvaGgayaH kRzAGgayo jalakrIDAdibhI raMramyantetyartha krIDanti / kIdRzyaH / kambuH zaGkhastadvadvartulastrirekho madhurasvarazca kaNTho yAsAM tAstathA caJcadabjanmalocanAH vikasvarendIvarAkSyaH yadbhuvoge yAsAM bhravaH puro luThanparivartamAnaH smaraH kAmaH kiMkarati kiMkaravadAcarati / atratyatanvaGgInAM yatraM yatra bhruvonikSepastatra tatra smaro vijRmbhata ityarthaH / kiMkaropi hi bhaktivizeSalyApanAya svAminone luThati / / 1DI hatyeta. 2e sI DI putraha. 3 epha thA pu. 4 sIDI epha duSTaM kR. 5 epha rI ca zA. 6 entetyArtha. 7 sI DI tra dhru. Page #93 -------------------------------------------------------------------------- ________________ vyAyamahAkAvye [mUlarAjaH] m / kirati / kambu / n| tanvayaH / caJcat / knnvyH| kavuDoci kaNThaH / raMramyante / ityatra "nAM dhuT" [39] ityAdinA nimittavargasyaivAntyaH // dhuDiti kim / abjanma // dhuvarga iti kim / raMramyante // apadAnta iti kim / luThan kiMkarati // padmAnyunmadhuliMhIva sudRzyAsyAni subhravAm / cetAMsIhAcchatAguMSi puMsAM khaHsindhuvArivat // 96 // 96. yathA padmAnyudUrdhva madhulihau bhRGgadaMpatI yeSu tAnyunmadhuliMhi bhRGgamithunayutAni syustatheha pure. subhruvAmAsyAni mukhAni sudRzi ramyekSaNadvandvAni santi / pazcAI spaSTam // piNDi garva mukhenendoH khaHstrIbhyaH khaM viziNDDi ca / iti zAsti vadansAdhu svIjanetra sakhIjanaH // 97 // 97. atra pure sakhIjanaH sAdhvanekabhaGgIcaturaM yathA syAdevaM vadan san strIjane viSaye zAsti zikSA datte / kathamityAha / piNDItyAdi / atyutkRSTavRttatvakAntatvAdizrIzAlinA mukhena kRtvA candragarvasya cUrNane tathAtizayitarUpAdizriyA devIbhyaH sakAzAtsvasya viziSTIkaraNe ca tavAdhunAvasara ityartha iti // "praiSAnujJA" [5.4.29] ityAdinAtra paJcamI // m / puMsAM / n / suizi / acchatAdRSi / cetAMsi / unmadhuliMhi / ityatra "zir3e" [40] ityAdinAnusvAraH // nAmiti bahuvacanAt suhaMzItyatra bhasvaM bAdhitvAnenAnusvAra eva // zir3a iti kim / indoH // apadAnta ityeva / badan sAdhu // anvityeva / piNDi / ziNDi / atra piSazipohauM tasya dhitve pasya Datve ca ziDabhAvAranakArasyAnusAro na bhavati // 1 sI DI eph svastrI. 1epha kammuvat / na. 2 sI DI dhuTiti. 3 epha 'nm| raM.4 sIDI nte / lu. 5 sI DI epha janavi'. 6 epha tetra ka. 7 ephaDenusvAra ityanu. Page #94 -------------------------------------------------------------------------- ________________ [10] 1.3.41.] prathamaH sargaH / mRdU raktaH zucI ramyosminnAnyakhIjanaH sukhI / aho rAtriM ca no veti svArAmAjanasaMnibhaH // 98 // 98. asminpura AnyastrIjanoho rAtriM ca no vetti / kIdRk san / mRduH komalapANyAdyavayavaH komalavacano vA / raktaH svapatyAvanurAgavAn / zucirujjvalAGganepathyaH kauTilyAdipaGkarahito vA / ramyo rUpalAvaNyAdyatizayavAn / sukhI nIrogatvasarvasaMpattisAmagryAdinA sukhitaH / ata eva svArAmAjanasaMnibhaH svargastrIsadRza: / / atisukhitatvenoditamastamitaM ca na jAnAtItyarthaH / svArAmAjanopyuktavizeSaNopeto dinaM rAtriM ca na jAnAti // 65 svArAmA | zucI ramyaH / mRdU raktaH / ityatra "ro re lug" [41] ityAdinA rasma lugakArekArokArANAM cAnantarANAM dIrghaH // anvityeva / aho rAtrim / atra pUrvameva rorutve rephAbhAvAlugdIrghAbhAvaH siddhaH // umAmAdiprasaktAnAM prauDhAnAM lIDhasaurabhaH / madhulir3aukate leDhuM moDhAtrAdRDha Ananam || 99 // 99. atra pura umAmADhiprasaktAnAmumAyA gauryA mADhirmahanaM pUjA tatra prasaktaunAmAsaktAnAM prauDhAnAmiddhavayomanyukAmAnAM pragalbhatrINAmAnanaM mukhaM leDhuMmAghrAtumAvRDha udyataH san madhuliT pUjArthopanIta - Spasahacaro bhRGgo Dhaukata Agacchati yato moDhA mukhe padmabhramavAn / kutaH / yato lIDhasaurabha AghAtamukhasaugandhyaH pUjArthAnItapuSpANi 1 sI DI 'DhyaH strI. 1 DI 'patA'. 2 sI DI 'kAnAM. 3 bI sI DI epha pumphasa Page #95 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] muktvA sauramAvizayAcyatvAtprauDhAnAM mukhAnyAmAtuM bhRGgaH punaH punauMkata ityarthaH // mAdi / lIDa / prauDAnAm / ityatra "utaDe" [12] iti Dhasya lugakArekArokArANAM ca diirghH|| taDu iti kim / madhuliD Dhokate / nAyaM lupyamAnaDhakAranimitto / adiduta ityeva / AvRDhaH // antrityeva / ledum / moDhA / bhatra guNe kRte pnaalopH|| na vodAsya zriyAM svargo na soDhA varNane guruH / vyUDhocambhitaketUtyairutstItItyAravairmarut // 10 // 100. marudvAyuyUMDhA vizAlA uttambhitAH koTyadhipatigRhAdiSUvIkRtA ye ketavo dhvajAstebhya utyotthAnaM yeSAM tairAravaiH paTatpaTiti zabdaiH kRtvotstautIva prAbalyena varNayatIva / arthAdidaM puram / kathamityAha / assa purasya zriyAM prAsAdAdilakSmINAM svargopi na voDhA na dhArayatyata evAsya varNane gururvAcaspatirapi na soDhI na samartha iti / / asaMstaSaH susaMsthAnaH sUtsthAnaH saipa te ptiH| gyAsmimiti sakhyuktyotiSThantyamudastabhat // 101 // 101. kila kAcinAyikA mugdhA patyo samIpamAgatepi mugdhatvAdabhyutthAnAdipratipattiM na kRtavatIti sakhyA zikSAryamuktA / yathA he sakhi sa nirupamaguNaiH sarvatra prasiddha eSa pratyakSaste tava patiH suSTu tvadIyacittAvarjanApekSitvena zomana sthAnamavasthitiryasya sa sUtsthAna 1bI sI lyuttotti. 1epha paTeti. 2e tItiva. 3 e degTA sa. 4 epha H // . 5 DI khi ni. 6sarI H sa sa. 7 sI pekSave. 8 epha namudUrdhva. 9 sIsI mUlasthA. Page #96 -------------------------------------------------------------------------- ________________ [hai* 1.3.44.] prathamaH sargaH / avaoNsti / kIdRk san / suSTu sarvasAmudrikalakSaNopetatvena zobhenasaMsthAnaM zarIrAvayavaracanA yasya sa susaMsthAnaH surUpa ityarthaH / tathAsaMstabdhonahaMkArastvayi saprazraya ityarthaH / tadetadabhyutthAnAya tvamapyuttiTheti vyajitamityevaMprakAreNAsminpure sakhyuktyA vayasyAzikSayottiSThantI patyurabhyutthAnAyo/bhavantI mugdhA navoDhA ruyaGgamudastabhan stambharahitaM cakre / vinItaM cakAretyarthaH / yadvA / kila kAM cana mugdhAM nikaTamAyAntaM patiM dRSTvA sadyaH smarodrekAtstambhena sAtvikavikAreNAkrAntAM kiMkartavyatAmUDhAmabhyutthAnAdipratipattimakurvANAM nikaTasthA skhyevmaah| yathA he sakhi sa prasiddha eSa pratyakSaste patirasaMstabdhastvadarzanepi gAmbhIryAtirekAtstambharahitojJeyastambhavikAra ityarthaH / ata eva susaM. sthAnovikRtAkAraH san sUtsthAna Urdhvasthitosti / etenedaM vyajitaM yaduta sakhIjanamelApakepi tvaM mugdhatayAgambhIratvAtpatidarzane stambhAnvitAta eva vikRtopaviSTA cAbhUritItyevaMprakAreNAsminpure sakhyuktayA mugdhottiSThantI patyurabhyutthAnAyo/bhavantI satyaGgamudastabhet stambharahitaM cakre / evaM vyaGgayoktyA sakhyA tatkAmaceSTAyAM prakaTitAyAM patyurabhyutthAnAyottiSThantI stambhasaMrambhamAcchAdayAmAsetyarthaH // soDhA / voDhA / ityatra "sahivahe:0" [43] ityAdinA Dhasya lugavarNasya cau. kAraH // avarNasyeti kim / nyUDa // ketUtyaiH / uttambhita / itvatra "udaHsthA" [44] ityAdinA sasya luk // uda iti kima / susaMsthAnaH / msNstbdhH| sthAstambha iti kim / utstauti // 1 sI mudraka. 2 sI bhanasaM. 3 sI DI rAdhava. 4 epha susthA. 5 vI sI khyuktAvayasyAH zi. 6 sI DI t saMrambha. 7 e sI krAntaM kiM. 8 sI khi pra. 9 DI stambhovi. 10 sI DI degraH sU. 11 epha kRtAvikArAyAnAsatyupa. 12 sI syuktatAmu. 13 sI DI t saMrambha. 14 DI mbhamA . 15 epha m / a. 16 sIsI sthAnam / / Page #97 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [ mUlarAjaH sa iti kim / uttiSTantI / udastabhat // pratyAsatteH sthAstambhavizeSaNasyaivodo grahaNAdiha na bhavati / utsthAnaH / atra yudaH sthAnetyanena nAnnA siddhatA. khyabhAvarUpeNa saMbandho na nu pUrvAparIbhUtamAtrabAcinA dhAnuneni // sUtsthAnaH // saMga te patiH ityatra "tadaH se" [...] ityAdinA selk // yavikramaH sakopyasya yatprasa prabhutAguNaH / indra eSa praiSa vAsmAdAjhyepotra stutikramaH // 102 // 102. atra pure rAjJi nRpaviSaya eSa evaMvidhaH stutikramo varNanArItirbhavati / yathA yadyasmAddhetorasya rAjJo vikramaH zaurya sako yaka indre / zrUyate sa ityarthaH / tasmAdeSa rAjA indraH zakraH / tathA yadya. smAdasya rAjJaH prabhutAguNa Azvirya prasa ya indre zrUyate / tammAtpra. kRSTa ityarthaH / tasmAtpraiSa vAsmAdasmAdindrAt prakRSTo vaiSa rAjeti / / eSakaH kiM sakaH svargastasyAneSo hi DambaraH / sopyasaH kimabhUtsiddharatraivaM kriyate bhramaH // 10 // 103. anekAdbhutazrInidhAnatvAdatra puraviSaye siddhairdevabhedairevamevaMvidho bhramaH saMzayaH kriyate yathA saka: sadA dRSTapUrvaH svargoM nAkaH kimeSaka: pratyakSeNopalabhyamAnapuralakSaNaH / yadvA / nAyaM svargaH / kuta ityAha / tasyAneSo hi Dambara iti hi sphuTaM tasya svargasya Dambara ADambaro lakSmIvilAsoneSaH pratyakSeNopalabhyamAnedaMpurADambara eSa nai eSoneSonyonyAdRzo hIna ityarthaH / tatkiM sopyasobhUn / apirevArthe / sa eva svarga eva / kiM na sosonya: svarUpaM parityajya rUpAntaravAnabhUn / anerSe ityasya ca pratyakSopalabhyamAnapattanADambarAdvilakSaNADambaramAtravArcitvena 19 smAdi. 2 papha ra la'. 3 DI na na e'. 4 epha ponyo . 5sI pa. paeSaraya. DIpa eSa i. 6 sIDI tve ya. Page #98 -------------------------------------------------------------------------- ________________ [hai0 1.3.47.] prathamaH sargaH / yadyapi svargADambarodhikopi vAcya: syAt tathApi pattanADambarAtsvargADambaro hIna eva jJeyaH / pattanasyAtra varNyatvAn / / ___ eSa praipaH / sakopi / praipa vA // prasa prabhu / ityatra "etadazca" [6] ityA. dinA selk // ananasamAsa iti kim / eSakaH kim / sakaH svargaH / aneSo hi / asaH kim // vyaJjana iti kim / eSotra / sopi // sarUpayuktAH samAgre rAjantyatra kulastriyaH / vyaJjanAgre paJcamAntasthAvadvAlopazobhitAH // 104 // 104. atra pure vAlaiH keshaiH| bavayoraikyAdvAlairarbhakairvA / upazobhitA: kulatriyaH sadmAgre gRhadvAradeze sarUpayuktAH sarUpaiH samAnarUpairbhartRbhiryutAH satyo rAjanti zobhante / bhavati hi zobhAtizayaH strINAM samAnabhartRyuktAnAm / yathA vA vikalpena lopo vAlopastena zobhitA vAlopazobhitAH paJcamAntasthA unaNanamayaralavA varNA vyaJjanAle vyaJjanAtparAH sarUpayuktAH sarUpaiH samAnarUpairDaaNanamayaralavairyuktAH satyo santo?] rAjanti // kruzco DDau kuDau kuNddo| aditerayamAdityaH sa devatAsya AdityaH sthAlIpAka Adityya iti vA / ityAdiSu hi vyaJjanAtparAH paJcamAntasthAH sarUpeSu pareSu "vyaJjanAtpaJcamA" [57 ] ityAdinA vA lupyante / etena "nyajanAtpasamA" [47] ityAdisUtrodAharaNAni sarvANyapi sUcitAni // 1 epha bhutetya'. 2 sI DI hi sakaH ki. / epha hi / asovAvya'. 3 sI 'bosopi||s'. 4 e tra // . 5 sI zairbabayo DI zairvabayo'. 6 bI tAH saha sa. 7 e bI epha nti bha. 8 epha bhitAH padha. 9 sI rUpaiI. 10 DI 'nayuktairU. 11 DI kuMDDau kuMDau. 12 sI kuMDau 13 DI degdityA. 14 epha pu vya. Page #99 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] dharma ziNDi guNAJ ziNDi piNjyaghaM piNDDi duSkalim / pattaM gRhANa nApattaM zikSAtreti vipazcitAm // 105 // 105. ziNDhi sadAcArAcaraNena viziSTIkuru / piNDi cUrNaya / prattaM svAminA dattam / nApratttam / natra mArthe / adattaM mA gRhANetyarthaH / ziSTaM spaSTam / / zAGgiNaH sakna udbhUtAM guNadarjI surastriyam / atra nAryaH kalAbodhyo vijayante nijairguNaiH // 106 // 106. atra pure kalA gItanRttAdyAzcatuHSaSTistAsAM bodbhayo hAnyo nAryaH suratriyaM svarvezyAM nijairguNai rUpAdibhirvijayante utkRSTatvAtparAbhavanti / kiMbhUtAm / zAGgiNo viSNoH sakna arupradezAdudbhUtAM saMjAtAm / hareH kilAtitInaM tapastapasyata: kSobhAya svapadApahArakSubhitenendreNApsarasa: preSitAstAzca kSobhanAya nRttAdivilAsAn kurvatIdRSTrA taddApanodAya hariNA nijasakthi vidAryAgatApsarorUpajaitrI urvazInAnI strI nirmama iti lokoktiH / ata eva guNadI guNai rUpalA. ghaNyAdibhirdarpiSThImapi / / prattaM prattam / ziNDi ziNchi / piNDi piNDDi / ityatra "dhuTo dhuTi sve vA" [40] iti dhuTo lugvA // dhuTa iti kim / zANiH ||dhuttiiti kim / sakAH // sva iti kim / dIm // dhyAnAdityeva / bodrayaH // 1 sI DI kalam. 1 DI epha rthaH / zeSaM spa. 2 epha nRtyApA. 3 epha SaSTikalAstA'. 4ii vezAM ni. 5 epha nRtyAdi. 6 epha DAmiti // . 7 epha priMNo // dhu'. Page #100 -------------------------------------------------------------------------- ________________ [hai0 1.3.49. ] prathamaH sargaH / astabdhA dugdhazuddhAtmanmA lajjakha pragalbhyatAm / piNDi mAnaM sapatnInAM mugdhAsminniti pAThyate // 107 // 107. asminpure mugdhA navoDhA pAThyate sakhIbhiH zikSyate / kathamityAha / he dugdhazuddhAtmannakuTilAzaye bhartuH samIpAgame mAlajasva kiM tu pragalbhyatAM zRGgArasArasvakalAkauzalaprakAzanena pragalbhIbhUyetAm / tatazca preyasotivallabhIbhavanena sapatnInAM mAnaM saubhAgyaviSayaM garva piNTi cUrNayeti / yatostabdhA vinItA / yo hyastabdho vinItaH syAt mugdho mUrkhopyupAdhyAyena pAThyate // 3 1 71 lajjasva / dugdha / mugdhA / piNDi / zuddha / astabdhA / ityatra "tRtIyaH " [ 49] ityAdinA ghuTaH sthAnipratyAsannastRtIyaH / tRtIyacaturtha iti kim / pAThyate // ghuTa ityeva / pragalbhyatAm // SaTUrmANotra vAkpUtAstattadvidyAkakuzrutAH / vizvAmitraprabhAcchede maitrAvaruNaniSTurAH // 108 // 108. SaT karmANi yajanayAjanAdhyayanAdhyApanadAnapratigrahalakSaNAni pratidinakRtyAni yeSAM te SaTurmANo dvijA atra pure santi / kIdRzA vAkpUtAH satyamitavAktvena vacanena pavitrAH / etena sadanuSThAnavattvamupalakSitam / tathA tAstA anekaprakAratvena prasiddhA yA vidyAH zikSAkalpAdayazcaturdaza tAbhiH kakupsu dikSu zrutA vikhyAtAH / etena jJAnitvoktiH / ata eva vizvAmitraprabhAcchede vizvasyopadravakAritvenAmitrAH zatravo vi -. zvAmitrA daityarAkSasAdayasta evAnyAyakAritvAdvizvAmitro gAdhisUnustasya 1 eph sva pradeg 2 sI ya ta 3 sI DI 'yaM sarva. 4 sI DI sa mU. 5 epha gdhapi mU. 6 sI sthAnapra DI khAnepra. 7 eph 'vitritAH / . Page #101 -------------------------------------------------------------------------- ________________ vyAzravamahAkAvye [ mUlarAjaH] ya: prabhAcchedaH pratApocchedastatra maitrAvaruNaniSThurA urvazyAM mitrAvaruNAbhyAM jAtatvAnmitrAvaruNayorayamapatyatvena maitrAvaruNo vaziSThastadvaniSTugaH prcnnddaaH| vaziSTho parbudAzramastho vizvAmitreNa rAjJArbudAgatenApahRtAyA nandinIdhenoH pratyAharaNAya mahAyAgaM kRtvAmikuNDe catuhastaM caturva kopAvezAt humityucArayantaM tejasvinaM mahAbhaTaM niSpAditavAn / sa jitvA kauzikaM janye dhenuM pratyAharanmuneH / prItyunmukhAt pramArAkhyAM prApa prAjyairvaraiH saha / iti / yathA vaisiSThena mahAjJAnakriyAMbalena vizvAmitrasya mAhAtmyamapahRtamevaM vizvopadravakAriNAM daityAdInAM darpamapaharanta ityarthaH / yadvA / SaT karmANi devapUjAgurUpAstikhAdhyAyasaMyamatapodAnarUpANi pratidinakRtyAni yeSAM te SaTurmANaH paramazrAvakA atra santi / kiMbhUtA vAkpUtAstathA tatvayAnekavidhatvena prasiddhayA vidyayA zrutajJAnenai matizAnena vA kakupsu zrutA ata eva vizve samastA yemitrA rAgadvepAdyantaraGgazatravasta eva vizvAmitrasvatyabhAcchede maitrAvaruNaniSThurAH // vAkpUtAH / prabhAcchede / SaTkarmANaH / tattat / kkupshrutaaH| amina / ityatra "aghove" [50] ityAdinA prayamaH // maghoSa iti kim / vidyA // aziTa iti kim / nihurAH // avAk suvAga sahad nistRT salup nirlan vimutsamud / dehabhAgamaraiH sadhyaG bhavatyatrAdbhutAspade // 109 // 109. atra purevAk jaDajihvatvena kutsitavAg mUkatvena vAmahito 1vI vasi. 2. sIDI treNAI'. 3 sIsIepha vaziSThe'. 4 epha na bA.5 sIDI mitrAsta. 6 ephacAH / . Page #102 -------------------------------------------------------------------------- ________________ [hai0 1.3.52.] prathamaH srgH| vA dehabhAk prANyupAdhyAyamatrauSadhidevatAdiprabhAveNa suvAga / saMskRtavacano bhavati / tathA satRT dhanadhAnyAdiSu satRSNo nistRI svarNarUpyAdisiddhyA pUrNamanorathatvAdvigataspRhaH / tathA salup zarIrAvayavacchedavAn nirlub devatAdiprabhAveNa pUrNAGgAvayavaH / tathA vimut rogAtakAdinA gataharSa: samud mahAvaidyAdisaMpattyA vigatarogAdyupadravatvAtsaharSo bhavati / ata evAtra dehabhAgamarairdevaiH sadhyA samo bhavati / devA api hi suvAco nistRSo nirlupaH samudazca syuH / yatodbhutAspade mahopAdhyAyasapratyayamaMtraupaMdhIdevatAdijanitAnAmadbhutAnAM sthAne / __ avAk suvAga / satRT nistRD / vimut samud / salup nilab / atra "virAme vA" [51] iti vA prathamaH // virAma iti kim / dehbhaagmraiH|| dhuTa ityeva / sdhyng|| kaNThalagnAH sadA strINAm khelanti iha pinggkaaH| virAme na pravartante kadAcitsaMdhayo yathA // 110 // 110. sinvanti vilAsAn "zAdiyaH" iti gapratyayAntaH paJcamopAntyaH SiGga iti nipAtaH / yadvA / siTAnAdareNa gacchati gAyati vA "pRpodarAdayaH" [3:2.155] iti Satve SiDga iti TavargIyatRtIyopAntyaH / ajJAterthe kapi SigakA bhujaGgAH strINAM kaNThalanAH kaNThAzliSTAH santa iha pure sadA khelanti krIDanti / yathA virAme varNAnAM viratau sati saMdhayaH saMdhikAryANi "na saMdhiH" [1.3.52] iti pratiSedhAtkadAcinna pravartante / tathA virAme khelanAnivRttiviSaye na pravartante nodyacchanti / khelanti iha / strINAm khelanti / ityatra "na saMdhiH" [52] iti saMdhyabhAvaH // virAme na pravartante kadAcitsaMdhayo yathetyanena copamAnena te AhuH / tad lunAti / bhavAn lunAti ityAdIni zeSodAharaNAni zApitAni // 1 epha tApradeg 2 sI ta thA'. 3 bI D suvarNa . 4 epha deghAvidyA . 5 sIDI 'mahauSa'. 6 degSade'. 7 epha hAtAthe. 8 sI ti nasaMdhimA . 9 sIDI lAdize'. 10 Page #103 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] yadi strINAM zrutAsmin gIryadi dRSTA mukhendavaH / kalaH kANaH kharaH pikyAH phalguzcandropi taya'te / / 111 // 111. asminpure strINAM yadi gIrvANI zrutA tadA pikyA: kokilAyAH kalo madhugepi kANaH zabdaH kharaH kaThorastaphte ! arthAllAkaiH / tathA strINAM mukhendavo yadi dRSTAstadAstAM tAvadanyaH kamalAdiryAvaccandropi sakalajagadAhlAdanahetukatvena sarvatra prasiddha indurapi phalgurnirarthakastaya'te / strImukhendubhireva sarvalokAhAdanalakSaNasya candrakAryasya kRtatvAJcandreNa na kiMcitkAryamiti lokairvimRzyata ityarthaH // vasantAdhartubhiH sarvairyugapatparyupAsite / prArchanti krIDayodyAne nApatyA iha nArkulaiH // 112 // 1 12. nRpaterapatyAni "ani damyaNi" [6.1.15] ityAdinA jye nApalyA gajakumArA nArkulairnukula upacArAnRguNopetakSatriyavaMze bhanaiH pauruSopetakSatriyakumAraiH saha krIDayA gendukakrIDAdikayA hetunodyAne prA chanti gacchanti / yataH kIdRze sarvaiH SabhirvasantAdyartubhiryugapatsamakAlaM paryupAsite sevite / sarvakrIDArhagamaNIyaka ityarthaH / _ virAme / mugvendavaH / aghope / kalaH kANaH svaraH pikyAH phalguH / RtubhiH saH ityatra "raH padAnte" [53] ityAdinI rasya visargaH // phalguzcandra ityAdiSu tu zAdaya evApavAdatvAtsyuH // padAnta iti kim / taya'te / sarvaiH / kathaM nArpasyAH nArkulaiH vasantAdyartubhiH prArchantItyAdi / asiddhaM bahiraGgamantaraGge [nyA0 sU0 20] iti vRddharArAdezAzrayasya rephasyAsiddhatvAdvisargoM na 1 eph tutva'. 2 epha degsya kartRtvA'. 3 epha aNi da. 4 degmyaN i 1.5 sI DI kulai u0. epha kulairupa. 6 DI vaMzabha'. 7 DI dRzaiH sa. 8 ephanA vi'. 9 epha . 10 e sI DI epha vRddhyarA. Page #104 -------------------------------------------------------------------------- ________________ [hai0 1.2.55.] prathamaH sargaH / 75 syAt / evaM keM pAvapi // tayoriti kim / sarvairyugapat / anvityadhikArAd gIH ityAdiSu dIrghatve kRte pazvAdvisargaH / anyathA hi pUrva visarge kRta irurorabhASAdIrSo na syAt // prabhukAryeSu dhUH khyAtaiH kSatriyaiH psAtasAdhvasaiH / bhAtyatra zrImatAM dvAraM khaDgibhiH tsarupANibhiH // 113 // 1 1 1913. atra pure zrImatAM dvAraM saudhabahirbhAgaH kSatriyaiH kRtvA bhAti / kIdRzaiH / zaktisvAmibhaktyatizayena prabhukAryeSu svAmikRtyeSu dhUH khyAtaiH dhuryAdau prasiddhaiH / psAtasAdhvasairgrastabhayaiH / zUratvena nirbhayairityarthaH / khaDgibhiH khaGgapraharaNAnvitaiH khaGge pArzvasthepi khaGgina ucyante tannirAkaraNAyAha / tsaruH khaDgamuSTiH pANau yeSAM taiH khaDgavyaprakaraiH / dhaninAM hi saudhadvAre rakSArthe khaDgavyaprakarAmahAbhaTAstiSThanti // dhUHkhyAtaiH / ityatra "khyAgi" [ 54 ] iti rasya visarga eva // khaDgibhiH tsaru / kSatriyaiH psAta / khyAtaiH kSatriyaiH / ityatra "zivyaghoSAt " [ 55 ] iti rasya visarga eva // madAmbhayo tinotrebhA lAvaNyAmbhazzcyutaH striyaH / dAnAmbheH zcyutkarAcADhyA dhanaM niSThayUtavadviduH // 114 // 114. atra pura ibhA gajA madAmbhayotino madajalasraviNo madonmattAH santi / tathA striyo lAvaNyombhazzyuto lAvaNyapAtrANisanti / tathADhyA dhanino dAnaM hi jaladAnapUrva dIyata iti smRterdAnambhaH yudAnasya jalaM kSaran karo hasto yeSAM te tathA~ santo dhanamudAratvAnni 1 eph .NyAmbhaHcyutaH N. 2 eph 'nAmbhazzcyutka N. 1 eph 've pa. 2 bI 'bhAvatvAddI. 3 ephU asminpu . 4 All mss, read jalazrAviNaH. 5 ephU 'pyAmbhaH cyuto. 6 paphU 'nAmbhazyu 7 sI DI 'thA rasato dha. Page #105 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye [mUlarAjaH] ghyUtavaccheSmavAdvidurjAnanti / lIlayaivArthibhyo vAJchitamartha dadatItyarthaH / etenArthakAmadharmasaMpada uktAH // nippayUtAMzuSu dRSTvAtra ranavedISu vANinIH / niHSThayUtAzrUskhaladvAcaskhaladRSTIna kA skhalet // 11 // 115. atra pure vANinIzchekA mattAzca vilAsinIdRSTvA kaH pumAna na skhaleddhairyAnna patet / yato niSTyUtA unmuktA aMzava: kiraNA yakAbhistAsu ratnavedISu gRhadvArabahirdezavartimaNimayavitardipu sthitAstathA niHTyUtAni muktAnyazrUNi madavazAnnetrajalAni yakAbhistAH / tathA mkhalantI madAdoktepi viramantI vAk yAsAM tAH / tathau skhalantI madana sAzrutvAd ghUrNamAnatvAJca purasthAkhilapadArthagrahaNepi saMkucantI dRSTiryAsAM tAzca / made hi vyabhicAribhAvezrukSaraNavAkskhalanalakSaNA anubhAvAH syustatkAryatvAdeSAm / yaduktam / harSotkarSomadaH pAnAtskhaladaGgavacogatiH / ityAdi / madAmbhanyotinaH / niyUtavat / niHcyUtAzrUskhalat / ityatra "vyatyaye lugvA" [56] iti rasya lugvA // pakSe / ambhaiicyutaH / dAnAmbhaHzyut / niyata / niHzyUta / vAcaskhalat / kAskhalet // gIrSu cetaiHsu ca svacchA mahatsu vrivsykaaH| dhacitAsu ca dRDhA rAjadvArSu narA iha // 116 // 116. iha pure rAjadvArSa nRpaprAsAdadvAreSu vijJApakAnAM vijJaptivi1 DI asskhala'. 2 sI DI tassu. 1 ephU 'zchekama'. 2 bI sI DI 'ninirmuktA'. 3 epha yA ma. 4 sI DI puraH sthA'. 5 vI sI DI dArthAya. 6 e.sI DI epha niSThayU. 7 e 'ta / vA.. 8 e caHskhala. Page #106 -------------------------------------------------------------------------- ________________ [ hai0 1.3.57.] prathamaH sargaH I dhaye narAH pratIhArAH santi / kiMvidhA: / ucitAsu yogyAsu dhUrSu yogyavijJApanAdiSu rAjakAryaprAgbhAreSu dRDhA dhAraNasamarthA evaMvidhA apyavinIta vijJApaka lokavaimukhyAyaiva syustannirAkaraNAyAha / mahatsu pUjAheSu afrater ucitAsanadAnAdinA sanmAnakA vinItA ityarthaH / kAyena vinItA api vacasA manasau cAvinItA vijJApakAnAM vaimukhyAyaiva syustannirAkaraNAyAha / gIrSu certeHsu ca svaccha akuTilavacasokuTilAzayAzvetyarthaH // 1919 gIrSu / dhUrSu / dvArSu / ityatra " aroH supi raH " [ 57 ] iti repha eva / aroriti kim / certaHsu // ra ityeva / mahatsu // gIrpatirgIpatiH satyama harpatirahapatiH / vAkte jo bhrAjilo kesmin kauM hi gIH patyahaH patI // 117 // 117. atra prathamau gIrpa tyaharpatizabdAvanuvAdyau dvitIyau tu vidheyau / tathAhi gIrpatirvAcaspatiH satyamavitathaM gI0patirgirAM vAcAM patiH svAmIti yonvarthastenAnvitostItyarthaH tathAharpatirdinakaraH satya maha0patiste - jobhirahnAM kArakatvAdyathArthohnAM patizcAsti / paramasminpure jane vAkte - jo bhrAji vANIpratApAbhyAM sarvotkRSTatvAcchobhamAne sati gIH patyahaH patI hi sphuTaM kau / na kAvapItyarthaH / iti kAkA vyAkhyA / / tvaM bhruvo dhUrpatiH kIrterdhRpatirdhUH patiH zriyaH / praceto rAjan pracetA rAjannatreti gIrnRNAm // 118 // 118. atra pure gIrastyarthAt rAjJi viSaye / kathamityAha / he I 1 bI tAzA 4 DI 'tassu ca. 6 sI DI tassu // 2e ekU loke vai. I e sI 'sA vAvi'. ephU sAvi 5 sI cchA kuTilavacasoku eph cchA akuTilAzayA itya .. 7 eph gIH pativAca . Page #107 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] praceta audAryadhArmikatvAdiguNaiH prakRSTamanaskAta eva pracetA varuNatulya tathA he rAjan saumyatvena candratulya he rAjannRpa tvaM bhuvaH pRthvyA dhUpaMtipUMryAnamukhaM dhUriva dhUH prathamaH sa cAsau patizca dhUrpatiH / mukhyasvAmItyarthaH / yadvA dhUrbhArastasyAH patidhUrpatiH / nityasApekSatvAtsamAsaH / bhuvaH kAryaprAgbhAraprabhurityarthaH / ata eva zriyo rAjyalakSmyA dhUHpatiH / ata eva ca kIrteSUSpatirvartasa iti // aharpatiH / gItiH / dhUrpatiH / ityetekRtavisargAH pracetA rAjanityayaM ca kRtotvAbhAvo "vAharpatyAdayaH" [58] iti vA nipAtyAH / pakSe // ahHptii| ahapatiH / gIH patiH / gIpatiH / dhUHpatiH / dhUlapatiH / pracetorAjan / samrAdasvArATsamastAvachazrIdavaczrIjuSo jnaaH| khuSodakSamagiravAsmin santo vaakptisNnibhaaH||119|| 119. tAvacchabdaH prkrmaarthH| asminpure samrAT rAjAdhirAjastAvasvArATsamaH paramaizvaryAdinendratulyosti / tathA janAH zrIdavaddhanada iva zrIjuSastathA santazca vidvAMsazca vAkpatisaMnibhA vAcaspatitulyAH santi / yataH bhodakSamAH saMgatArthatvAnmahAryatvAcca vicArasahA giro yeSAM te / etenAsya puraskha svargatA vyajitA // uthsarpatsvacchalAvaNyAH striyaH prekSyAtra manyate / aphsu jAtA apsaraso jammArirjalamAnuSIH // 120 // 120. atra pura ubhsarpadullasatsvacchaM nirmalaM lAvaNyaM saundarya yAsAM 1 sI apsu jA. 15 cetas au. sIDI cetA au. 2 sI DI ve ca. 3 bI epha rAjala'.4 papha tiH / 5. Page #108 -------------------------------------------------------------------------- ________________ [ hai0 1.3.59.] prathamaH sargaH / tAH striyo nArI: prekSya jambhAririndropsaraso devIrjalamAnuSIrjalamonavIriva manyate / yataH kIdRzIrapsarasophsujaleSu jAtAH samutpannAH / apsaraso hi samudre madhyamAne jalAjjAtA iti prasiddhiH / jalamAnuyazcApsveva jAyanteto jalamAnuSINAmivAtratyocchalallAvaNyanAyikApekSayAtyantaM nirlAvaNyatvAdapsarasAM jalamAnuSItvena mananamityarthaH // khUSodakSama / tAvachuzrIdavaczrI / samrATsvArATsamaH / uthsarpatsvaccha / aphsu apsarasaH / ityatra " zivyAdyasye" [ 59 ] ityAdinA vA dvitIyaH // Adyasyeti kim / asminsantaH / ziTIti kim / vAkpati // 79 uczalaccAmarasmerAH sphuracchatrojjvalAH sadA / jjhaSitadaurgatyA asmin zuzubhire zriyaH // 121 // 121. asminpure zriyo rAjyAdilakSmyaH zuzubhire / yataH zaizvatsadA jhaSitaM hiMsitaM daurgatyaM dAridryaM yakAbhistAH / etena svaripUccheda uktH| ata eva sadoczalanti rAjAdivIjanAyotkSipyamANatayordhvaM gacchanti yAni cAmarANi taiH smerA hAsAnvitA iva vikasvarA ityarthaH / tatha sadA sphuranti vikasvarANi yAni cchatrANi vetAtapatrANi tairujjvalAH / ye hi zazvajjhaSitadaurgatyAH sadAmaharddhikAH syuste sadoczalaJcAmarasmerA: sphuracchatrojjvalAzca santaH zobhante // prazAJcaraJjanaM prINaJjhaSaJJakuTilAzayAn / vidvAMchAtreSvatra tattabuDuve gIriva svayam // 122 // 1 e zasvajjha. 2 e vidvAMcchA. sI vidyArachAtre. DI vidvA~rachAtre. 2e mAnuSIri 1 bI sI DI epha 'mAnavI'. 3 eph sya dvitIyo vA iti prathamasya dvitIyovA // . 4 e bI 'tiH // . 5 e zasvatsadAmjjhaSitaM isi . 6 sI DI 'ridraM ya. 7 diva eph thA sphu. 9e ye za. Page #109 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [mUlarAjaH] 122. atra pure vidvAn / jAtAvekavacanam / paNDitajAtizchAtreSu viSaye tattadyadyacchAtrA adhyetumicchanti tattavyAkaraNAdi buDuve vyAkhyadato jJAyate gIriva svayaM mUrtA sarasvatIva / kIdRk sn| prazAn vidyAvalepAdirahitastathA carannatibhUritvena dUrasthAnAM chAtrANAmadhyayanAt pramAdyatAmutsAhanAya tanmadhye vicaraMstathA bakuTilAzayAna / bakAravatkuTilacittAn paramparamAtsaryAdinA kalahAdi kurvatazchAtrAnityarthaH / jhaSan pralambakambayA tADayannata eva bhavyarItyA pATanena janaM priinnn| gIrapi prazAntA sarvatra svecchayA viharati bakuTilAzayAna kuvAdino jhaSati nirAkaroti janaM prINayati tattadanekavidhaM zAstrajAtaM vyAkhyAti ca / yadvAtra pure caran kaNavRttyai bhrAmyan san vidvAnvedopAdhyAyazchAtreSu baiTuSu tattadyadyadadhyetumicchanti tattadvedazAstraM buDuve baidanpAThitavAnityarthaH / vedapATho hi dvijaimikSAbhramaNaM kurvadbhividhIyate / zeSa pUrvavat // sa yajJapuruSaH spardAmasmin rAjA kathaM vahet / dviSadyAccaikavajreNa piSTaM yasyAkhilaM yazaH // 12 // 123. dAnaikazauNDatvenAtratyarAjasya yAcyA sarvathAkhaNDitayazaskatvAdasmin rAjJAtratyanRpeNa saha spardhA sAmyaM sa yajJapuruSo viSNuH kathaM vahet / yasyAkhilaM yazo dviSataH zatroryA yAcyA prArthanA saiva yazaHzarIrasya cUrNakatvenaikamAdvitIyaM nirupamaM vatramazanisterne piSTaM cUrNitam / mitrAdapi yAcyA lAghavahetoryazaH pinaSTi kiM punaH zatroH / viSNuno tu dviSan balirvAmanIbhUya tripadI yAcita iti // 1 sI DI 55 degnA tadi. ti ja. 2 epha bahuSu. 3 epha bahUnpA. 4 e na cU. Page #110 -------------------------------------------------------------------------- ________________ [hai. 1.3.60.] prathamaH srgH| mUrdhanyatvaM zazvadRvavaDavaDavaNNavat / sUnRtasphuTavaktRNAmITTe ko neha kovidaH // 124 // 124. iha pure sUnRtasphuTavaktRNAM satyaprakaTavAdinAM mUrdhanyatvaM mUrdhasthAyitvamanyasthAnasthAkhilasUnRtasphuTavaktRbhyaH pradhAnatAmityarthaH / ka: kovido vidvAnne? / kiM tu sarvopi varNayatItyarthaH / yathA Tasya Thasya Dasya Dhasya Nasya ca mUrdhasthAnabhavatvena mUrdhanyatvaM mUrdhasthAnabhavatvaM kovido vaiyAkaraNa RvarNaTavargaraSA mUrdhanyA iti zikSApadena varNayati / zabdazleSeNopamA / tanvaNDAmaratAmagre kurvnnnnkuttilaalkaaH| smarosmiNDhaukitadhanurvizvamaTTitumaDDati // 125 // 125. smaro vizvamaTTituM hiNDituM vijayayAtrAM kartumityarthaH / aDatyudyacchati / kITaksain / asminpure vartamAnA NakuTilAlakA NakAravatkuTilakezI: svIrjagajjayAyAne kurvan / etena sainyasaMpaduktA / tathA DhaukitaM jagajayAya praguNIkRtaM haste gRhItaM dhanuryena saH / dhanuzabdotrodantaH / sAnte tu dhanvanAdeza: syAt / etenAstrasaMpaduktA / ata eva DAmaranAM pratApapracaNDimAnaM tanvan vistArayan / yopi senAzastrapratApasaMpadanvito vijigISurnRpaH syAtsa vizvaM jetumaDutIti / zakAreNa yoge / uczalat / asminazuzubhire // cavargeNa / uczalacAmara / sphuracchana / ujvala / zazvazASita / takSuDuve / prazAJcaraJjanam / prINaaSaca // pUrveNa cavargeNa / yAjA / yajJa / rAjJA // pUrveNa zakAreNa pareNa ca SakAreNa pratipaMdho vakSyate / pUrveNa tu SakAreNa / piSTam // TavargeNa / zazvadRvaTavaDvaDavaNNavat // maha / mahati // aTTi / ahitam / tanvaNDAmaratAm / asmiNDhaukita / kurvaNa // pUrveNa TavargeNa / Ihe / ityatra "tavargasya" [10] ityAdinA vargaTavargAdezau // 1 ephassa mU. 2 sIDI san / pure / . 3 e dhuM nRpaH. 4 epha caTavargA'. Page #111 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] kasmAtpApaTvi doSSvAttA prazne bambhaSi kiM na hi / lajI vRzceti mugdhAyAM zikSeha priyasaMnidhau // 126 // 126. iha pure priyasaMnidhau sati mugdhAyAM viSaye zikSA / arthAtsakhInAma / kathamityAha / he sakhi doSpu vAhuvAttA bharnA gRhItA satI kasmAtpApakSi kuTilaM gacchasi patyuH sakAzAtkiMmiti vakrIbhUya yAsItyarthaH / tathA prazne patyuH pRcchAyAM kiM kimiti na hi bambhaSi naiva bhRzaM bhASase / tathA lajjA vRzca chinddhIti / mugdhAyAmityatra jAtAvekavacanam / anyathA doSSvityatra bahuvacanaM nopapadyeta / cavargeNa / vRkSa lajAm // SakAreNa / doSu // TavargeNa / pApaTi // bambhaSi / isyatra "sasya zaSau" [61] iti zaSau // prbhe| atra "na zAt" [12] iti no na // ngetttunggtvlkssmiijeNthuutkRtdviddyulidhvjaiH| nAgaDva dhavalaiH zIvibhrAT sAlotra sarvataH // 127 // 127. atra pure sAla: koTTaH sarvataH sarvAsu dikSvasti / kIdRg / nageT girIzo merustasya yA tuGgatvalakSmIronnatye zrIstAM juSate sevate yaH saH / tathA culihotyuccaprAkAraziraHsthatvenAkAzaspRzo ye dhvajAstaiH kRtvA thUtkRtadviT thUtkRtamatra prastAvAdazvaphenastasya dviT jetA / atizvetake. turityarthaH / yadvA thUtkRtaM thUtkaraNaM dveSTi spardhate jayati dveSTi druhyati pratigarjati / AkrozatyavajAnAti kadarthayati nindati / 1 sI DI asmA . 2 epha jAM. vrazce'. 3 e deggeDuGga. 4 epha juDyU. 1 sI DI tI aramA . 2 sI DI tkimapi va. 3 sI DI epha naivaM bhR'. 4 epha rvatra sau. 5 vI tyasya zrI. 6 sIDI tama. 7 epha tubhiri'. Page #112 -------------------------------------------------------------------------- ________________ [ hai0 1.3.62. ] prathamaH sargaH / 83 1 tamanvetyanubadhnAti tacchIlati niSedhati / tasyaivAnukarotIti zabdAH sAdRzyasUcinaH // iti vacanAdanukaroti // dhUtkRta dviTyuliDityatra zabdopAdAnAddivaM prati svarAmaNIyakAhaMyutvenAvajJayA yulidhvajaiH kRtvA bhUtkurvannivetyarthaH // tathA yathA nAgeT zeSAhirdhavalaiH zIrSaiH ziraH sahasreNa vibhrAjate / evaM dhavalaiH zIrSAkAratvena zIrSaiH kapizIrSaiH kRtvA vibhrAT zobhamAnaH // sapaNNavatipASaNDaM hRSTAzramacatuSTayam / 3 9 sthitaM SaNNagarIH SaNNAM jitvaitaccakravartinAm // 128 // 128. etatpuraM SaNNAM cakravartinAM dhundhumArAdInAM SaT SaTsaMkhyA nagarI rAjadhAnIrjitvA zrIvizeSeNa paribhUya sthitam / yataH kIdRg / SaDdarzanavyatiriktAH kutsitavratAcArAH sarvaliGgina: pASaNDAste ca lokoktyA SaNNavatisaMkhyayA rUDhAH sarvadharmasAdhanasAmagrIsadbhAvena samagrasvasvadharmanirvAhAtsaha SaNNavatyA pASaNDairvartate tat / tathA catvArova - yavA yasya catu:samudAyasya taccatuSTayaM hRSTaM pramuditamAzramANAM brahmacAri 1 gRhi 2 vAnaprastha 3 bhikSU4NAM catuSTayaM yatra tat / etenAsyAtyantaM maharddhikatoktA // dvipAma kAmAdIllIlayA vighnazAntaye / 2 tIrthakRtSoDazaH zAntiH smaryate tallayairiha / / 129 // 129. iha pure SoDazastIrthakRt zAntiH zAntinAtho viprazAntayentaraGgANAM rAgAdInAM bAhyAnAM mAryAdInAM copadravINAmupazamArya tasmin 1 epha roSa . 2 eph // 29 iti tRtIyapAdaH / / 6. 1 e bI sI epha cchIlaM taMni. 4 ephU 5 DI TaM mu. iti stasmi bI 'sya cAnu. 3 sI DI 'lai: zideg. 6 bI 'rddhito. 7 eph vANAM copa Page #113 -------------------------------------------------------------------------- ________________ 3 vyAzrayamahAkAvye [ mUlarAjaH] zAntau layazcittaikAmyaM yeSAM taistallayainaraiH smaryate praNidhIyate / yataH kIhak / SaD nAma / nAmeti prasiddhidyotako nipAtaH / SaDiti saMkhyayA prasiddhAna kAmAdIna kAma 1 krodharamAna 3mada4lobha5harSA6nAntararipUllIlayA dviSanparAbhavan / nageTnugaravalakSmIjuTthUtkRtadviDDulidhvajaiH / nAgeDnu / vibhraattsaalH| ityatra "padAntAt " [63 ] ityAdinA tavargasayoSTavargapI na // TavargAditi kim / catuSTayam // anAmnagarInarvateriti kim / SaNNAm / SaNNagarIH / SaNNavati // nAmityAmAdezasya grahaNAdiha pratiSedho bhavatyeva / padnAma // tIrthakRtSoDazaH / dviSandhaha / ityatra "pi tavargasya" [ 64 ] iti tavargasya Tavargo na syAt // tallayaiH / kArmodIlIlayA / ityatra "li lau" [65] iti sthAnyAsacAvanunAsikAnanunAsikau lau // tRtIyaH paadH|| dharmAya cAryakAmAbhyAM cAtra lokA abhIpsavaH / muktaye cAtinarasairyogibhiH praNidhIyate / / 130 // 130. atratyalokA dharmamartha kAmaM ca svasvakAle sAdhayantIti pUrvArdhasya bhAvArthaH / tathAtra yogo yamAdiraSTavidhostyeSAM tairyogibhiratijarasai: satatayogAbhyAsena jarAmatikrAntaiH sadbhirmuktaye mokSAya praNidhIyate paramAtmano dhyAnaM kriyate / / 15 degye vAti. 1 bI sI DI siddhadyo'. epha siddhoyo : 2 DI vatiri. epha vatIti. 3 e bI sI rii|. 4 epha mA~ThI. 5 epha. tisthityAsa. . 6 epha miH samAdhisthaira: 7 sI DI tataM yo. Page #114 -------------------------------------------------------------------------- ________________ [hai. 1.4.3.] prathamaH srgH| amIbhirebhirimakairamukaizca mhaatmbhiH| bhAtyadotijaraiH siddharatreti jagadurjanAH // 131 // 131. atra pure janAH siddhAdbhutaguNarajitatvenAnyajanAnAM puro jagaduH / kathamityAha / amIbhiH pratyakSaviprakRSTairebhiH pratyakSasamIpatarairimakairalpairajJAtairvA pratyakSasamIpatarairamukaizvAlpairajJAtairvA pratyakSaviprakRTaizca mahAtmabhiratijogaprabhAveNa jarAmatikAntaiH siddhairvidyAsiddhaiH kutvAdaH puraM bhAti pavitrIbhavatItyartha iti // lokaaH| arthakAmAbhyAm / dharmAya / ityatra "bhata A"[3] ityaadinaa-aakaarH|| bhata iti kim / abhIpsavaH // syAdAviti kim / muktaye // siddhaiH ! atijaraiH / ityatra "misa aisa" [2] iti misa ais // esAde. zenaiva siddha aiskaraNaM saMnipAtanyAyasyAnityatvajJApanArtham / tena atijarasaiH / ityapi siddhm| ata ityeva / yogibhiH // imakaiH / amukaiH / ityatra "idam" [3] ityAdinA bhisa ais // akyeveti kim / ebhiH / amiibhiH|| ebhinayanayoH prItireSAM zrIrebhya utsavaH / eSu dharma iti zrImadgRhAn ko nAsya varNayet // 132 // 132.asya purasya zrImagRhAnAnyAnAM vezmAni dArAnvA ko na varNayet / kathamityAha / ebhiH zrImadhaiH kRtvA saundryaatishyaannynyolokekssnnyoH prItirAhadaH syAttathaiSAM zrIlakSmIrvartate tathaibhyaH sakAzAdu. tsavo vasantotsavAdimahaH pravartate tathaiSu dharmo devapUjAdAnAdirasti / bhogadharmaphalatvenaiSAM lakSmIna nirthiketyartha iti / / 1 sI ddii| si. 2 DI siddhaiH kR. 3 sI 'vitrItya. epha vitraM bha. 4 epha AH syAdAvityA. 5 e degti mu. 6 e ais esA. epha ai. siti esA. 7 vI epha dimahaH. 8 bI sI DI epha rarthake. Page #115 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] bhaktyA guruSu pitrozca mokSAya jJAnasaMgrahAt / janenAjarasApyatra sphurajarasina sthitam // 133 // 133. atra pure janenAjarasApi jarAvarjitenApi taruNenApi sphurantI jaga yasya tena sphurajjarasina vRddhena sthitam / hetU Aha / gurupu dharmAcAryeSu pitrozca mAtApitrozca vipaye bhattayA vinayena tathA mokSAya yad jJAnaM dharmazAstraparijJAnaM tasyaiva na tu saMsArahetukAmazAstrAdijJAnasya yaH saMgraho dhAraNaM tasmAcca / pariNatAnAM hi prAyeNa dharmArthitayA vinayo muktihetujJAnasaMgrahazca sthAna tu yUnAM mardamadanabAhulyAt // sarvasya dUrajarasaH pratyAsannajarasya ca / yoginAtijareNeha spardhAdhyAtme sadA layAt // 134 // 134. iha pure sarvasya dUrajarasastaruNasya pratyAsannajarasya ca vRddhasya ca / kartari pssttii| atijareNa yogAbhyAsaprakarSAjarAmatikAntena yoginA saha sadA spardhA jayecchAsti / kasmAdityAha / Atmani vibhavyarthevyayIbhAve "anaH" [7.3.88] ityati samAsAnte cAdhyAtma tasminnAtmani yo layaH sarvathA bAhyendriyanirodhena tadekAgracittatA tasmAt "gamyayapa" [2.2.74] ityAdinA paJcamI / layamAzritya yAdRg mahAdhyAnaM yogIndrAH kurvanti tAdRgatyo loka: sarvopi karotItyarthaH ! adhyAtma ityatra sAmAnyavizeSabhAvena dvau bhAvau yathAsana Aste ityatrAsanaM sAmAnyavizeSabhinnam / adhyAtma iti hyAtmani yo bhAvastatra laya iti vijJAyate / tatra sAmAnyabhAvo vRttAvantarbhUtastaM pratyAdhArabhAvazca yosau layo vizeSabhAvaH sa vRttau nAntarbhUtastaM prati sAmAnyabhAvasthAdhArabhAvazceti tatra saptamI bhavati // 1 sI DI zAstraM pa. 2 sI DI dana'. 3 sI DI epha tratyalo'. 4 sIsIsta atya. 5DI vazce. Page #116 -------------------------------------------------------------------------- ________________ [ hai 0 1.4.6. ] prathamaH sargaH / 87 eSu / eSAm / ebhiH / ebhyaH / nayanayoH / ityatra " edvahusbhosi" [4] ityet // bahniti kim / asya / sbhosIti kim / gRhAn // ataM ityeva / guruSu / pitroH // janena / atijareNa / sarvasya / pratyAsannajarasya / ityatra "TAGasorinasyau" [5] itInasyAdezau / ata ityeva / ajarasA / dUrajarasaH / atra paratvAnnityatvAcca prAgeva jarasAdeze kRtekArAntatvAbhAvaH / anye tu prAgevenAdezaM saMnipAtalakSaNasyAnityatvAzrayaNAtpazcAjarasAdezaM cecchantaH sphurajjarasina ityapi manyante // mokSAya / saMgrahAt / ityatra " DeDasyoryAtau " [6] iti yAdAdezau // sarvasmai priyakartAsmin sarvasmAdujjvalo guNaiH / nRpaH zrImUlarAjobhUccaulukyakulacandramAH / / 135 / / 135. athAtra kAvye varNanIyeSu caulukyeSu madhye prathamo yo rAjAtra purebhUtamAsargAntamupa zlokayati // mUle caulukyeSvAdAvatra pure rAjA mUlarAjo yadvA maile nakSatre rAjA candro mUlarAjastatra jAtatvAnmUlarAjaH zriyA yukto mUlarAjaH zrImUlarAjo nAma nRpobhUt / kIdRk / guNaiH paropakaritvAdibhiH kRtvA sarvasmAtsamastalokAtsaMkAzAdujjvalota eva sarvasmai priyakartA vAJchitakArI / ata eva ca caulukyakulacandramAH / candramA api guNaiH kAntaitAdibhiH sarvasmAdujvalota eva sarvasmai priyakartA / tathA zriya AvAsatvAcchriyo nakSatrapatitvAnmUlasya mUlanakSatrasya ca rAjA prabhuH syAdityuktiH // I 1 ephU bhya: anayo:, 2 eph ta eva kim / gu. 3 eph dhyeyaH pra. 4 sI DI ephU morA 5 eph mUlana 6 bI sI DI 'le mUlanadeg 7 sI 'jAsta. DI jA tatra. 8 epha nAmA nR. 9 ephU jaizca pa 10 eph 'tsamastalokasakA . 11 sI DI epha va cau. 12 epha ntatvAdi : 13 epha lana. Page #117 -------------------------------------------------------------------------- ________________ 88 vyAzrayamahAkAvye [ mUlarAja: ] vizvasmAdetyazetAsau vizvasmAyupakArakaH / kiM sarvasmai para sarvasmai ca yaH kAmadobhavat // 136 // 136. yo vizvasmai hInAyottamAya copakArako rakSAdAnAdinopakartA sana kiMsarvasmai kutsitasarvasmai hIna lokAya parasarvasmai ca prakRSTrasarvasmAyuttamalokAya ca kAmado manorathapUrako bhUdasau sa mUlarAjI vizvasmAtsarvalokAdatyazetotkRSTobhUt // tamastobhibhavaH kAlepyasarvasminmahodayaH / hInatAsmAdubhau hetu ubhayasmin ravau vidhau / / 137 // I 137. ubhau hetU "sarvAdeH sarvAH" [2.2.119] iti prathamAyA dvitIyAyA vA dvivacanam / dvAbhyAM kAraNAbhyAmasmAnnRpAtsakAzAdubhayasmin dvitaye hInatA nyUnatvamAsIt / kasminnubhayasminnityAha / vA~ sUrye vidhau candre ca / kau hetU ityAha / tamasto rAhoH sakAzAdabhibhavo grahaNalakSaNaMparAbharvaiH / apiH samuccaye / tathAsarvasminkAle mahodayo na sarvasminkAle mahAn jagatprakAzaka udayaH syAt / raverdina eva candrasya ca rAtrAveva mahodayAt / asya ca rAjJastamastojJAnAnnAbhibhavo rAjyalakSmIpratApAdInAM sadA vRddhyA sadA mahodayazceti // / anyasmai bhAskarAyAnyatarasmai viSNuzakrayoH / rudrANAmanyatamasmai namosmai cakrire nRpAH / / 138 // 138. nRpA asmai mUlarAjAya namo namaskAraM cakrire yatonyasmai 1 DI 'datize . 2 ephUM 'stovibha degUT: 1 ephU rvasmai cota. 2 sI 'dabhize. DI 'datize . 3 bI DI epha pa0 4 sI DI vaH sa . 5 epha nAnna paribhavo rAjala.. Page #118 -------------------------------------------------------------------------- ________________ [hai0 1.4.6.] prathamaH sargaH / 89 bhAskarAya mahApratApitvAdvitIyAya ravaye tathA viSNuzakrayormadhyenyatarasmA ekatarasmai prajArakSAparamaizvaryAdInAmubhayadharmANAM sadbhAvAdviSNave zakrAya vetyarthaH / tathA rudrANAmanyatamasmai lIlAvilAsitvAdinA aja 1 ekapAda 2 ahirbudhna 3 virUpAkSa 4raivata 5 hara 6 bahurUpa 7 vyambaka 8 sAvitra 9 jayanta 10 pinAki 11 nAmnAmekAdazarudrANAM madhyejAya yAvapinAkine vetyarthaH / bhAskarAdibhyo hi devatAtvAnnRpA bhapi namaskAraM kurvanti // devebhyonyatamAyAsmAyitarasmai phaNIzine / zlAyitvA sudhiyaH kuryuH katarasmai punaH stutim // 139 // 139. asmai nRpAya zlAdhitvA nRpaM zlAghyaM paraM lokaM jJApyaM jAnantaM prayojya nRpaM varNayitveti yAvatsudhiyaH katarasmai kasmai rAjJe punaH stuti kuryuH / yataH kIdRzAya / devebhyonyatamAya zaktirUpAdyatizayena devAnAM madhya ekatarasmai tathetarasmai phaNIzine bhUbhAradhAritvena dvitIyAya zeSAya / surazeSAhitulyatvena sarvanRpotkRSThatvAdasya zlAghAyAM kRtAyAmanyasya zlAghAM kartuM na kopi vAJchatItyarthaH / "nirdhAraNe paJcamyapyanye" [zrIsiddha0 vyA0 bR0 ] iti tanmatamAzritya devebhya ityatra nirdhAraNe paJcamI / katarasAyityatra saMpradAne caturthI // yatarasmai tatarasmai prArthayitre dadAvasau / yatamasmai tatamasmai doSakatre cukopa ca // 14 // 140. spaSTaH / kiM tu yatarasmai tatarasmai zatrave mitrAya ca / yatamasmai tatamasmai mitrAya zatrave ca / doSakanyAyakAriNe // 2 DI epha pAd 2 a. 3 epha paM ca va. 1 epha 'nyasmA. 4 epha smai za. Page #119 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye mUlarAjaH] dAtRSvekatamasmAdekatarasmAcca desrayoH / katamasminsarvatame dezesmAnAbhyagAdyazaH // 141 // 141. asmAnnRpAtsakAzAtsarvatametizayena sarvasmindeze katamasmimkasmin yazo nAbhyagAna yayau / sarvazabdotra tamapyasaMkucitavRtti. stato jagatrayepyasya yazo vistIrNamityarthaH ! yato dAtRpu madhya ekatamasmAdasAdhAraNAttathA rUpAtizayena dasrayorazvinIkumArayormadhya ekatarasmAdanyatarasmAt / dAnarUpAtizayena hi prasarati dizo dizaM yazo narasya / / tvasmAdyAcAparAvindropendrau dAnaikazAlinaH / nemasmAyapi kalpete nAsya hetuM guNavatam // 142 // 142. guNatvataM hetum / tvacchandaH samuccayArthaH / zauyaudAryAdiguNasamUhana hetunendropendrau zakraviSNU asya rAjJo nemasmAyapi khaNDAyApyarthAdguNasakalAyApi na kalpete nAlaM bhavataH / yato dAnenaikenAdvitIyena na tu yAcyA zAlate zobhata ityevaMzIlo yastasya / prabhUtaguNairapIndropendrau dAnaikazAlinosya guNAMzamAtrasyApi tulyau na bhavata ityarthaH / yatastvasmAdanyasmAdyAcJAparau yAcakau / indro hi baliSThe balidaityeprabhavan viSNuM baliMbandhaM yayAce viSNuzca baliM tripadImiti / yAbAyAM ca sarve guNA bhaMsante / uktaM ca / dehIti vacanaM zrutvA dahasthAH paJca devatAH / nazyanti tatkSaNAdeva zrIhIdhIdhRtikIrtayaH / / 1 // 1edazrayoH / / 2 bI kalpyete. - - 1 sI smi ya. epha 'sminkatarasmi'. 2 bI zodazaya. 3 sI DI zo nRpasya. 4 bI kalpyete. 5 e bI DI livdhaM ya. sI libandha ya. 6 vI ceti vi'. 7 vI sI DI yAM sa'. Page #120 -------------------------------------------------------------------------- ________________ [hai. 1.4.6.] prathamaH srgH| guNAstAvadyazastAvadyAvAMceta no naraH / prArthanAyAM punastepi praNazyanti hatA iva // 2 // pUrvasmAca parasmAcca samasmAdasamAdguNaiH / utkRSTo rAjakAhatte simasmai smaiSa vismayam // 143 // 143. eSa rAjA simasmai sarvasmai lokArya vismayamAzcarya datte sma / yata: pUrvasmAJcaitadapekSyA janmanA prathamAtparamAca janmanA pazcimAJca kiM bahunA samasmAtsarvasmAdrAjakAnRpaughAdutkRSTa uttamaH / nanu tadrAjakaM viguNaM bhaviSyati tanmadhye cAsau kenApyakena guNena yukta utkRSTo bhaviSyati yathAndheSu kANopi bhAtIti nirguNatvanirAkaraNAyAha / guNaiH zauryAdibhirasamAdasAdhAraNAt / / dkssinnsmaaduttrsmaadprsmaattthaanytH| kRSNAyAsmAyavarasmAyadharasminna ko nataH / 144 // 144. dakSiNasmAduttarasmAdaparasmAtpazcimAttathAnyataH pUrvasmAJca dezAdAgatyAsmai rAjJedharasminnadhodeze pAdayoH ko na nato yata: prajArakSApratApAdinAvarasmai kRSNAya dvitIyAya viSNave / kRSNAya hi sarvadezebhya Agatya janaH praNamati / etenAsya rAjJaH sarvajagadazIkAra uktaH / dakSiNasmAdityAdau kusUlAtpacatItyAdAvivopAttaviSayepAdAne paJcamI / parasvAyAspRhayAlu svasmAyazlAghanaH sadA / dakSiNAya dvijaskhAya svasmAyiva dadAvasau // 145 // 145. asau rAjA dakSiNAya pravINAya dvijasvAya brAhmaNajJAtaye svasmAyivAtmIyAya svajanAyeva sadA godhanAdi dadau / dAtApyanyAyena 1 epha vAcati no. 2 sI yamA. 3 epha SyatIti. Page #121 -------------------------------------------------------------------------- ________________ bbAzrayamahAkAvye mUlarAjaH) paradravyANi gRhItvA dadatsannindya eva syAdityAha / paraskhAyAnyadravyAyAspRhayAluranyAyena paradravyamagRhNanityarthaH / evaMbhUtopi datvA vikatyano nindya eva syAdityAha / svasmAyAtmanezlAghanaH / / cakrurasyArayo vastrAyAntarasmai kRtaspRhAH / antarAyAH puro yAtrAmantarasmAdhAdapi / / 146 // 146. anya rAjJogyaH puramadhye mA sma vayaM pratyabhijJAryAmahI hA i ? tyAzaGkayA pureSu praveNumazaktatvAdantarAyAH puraizcaNDAlAdipuryAH sakAzAdantarasmAgRhAdapi / api: samucaye / nagarabADAcaNDAlAdigRhAcaNDAlAdigRhayuktAdvA nagarAbhyantaragRhAca sakAzAdyAcyA vastraprArthanAM cakruH / yatontarasmai vakhAya kRtaspRhAH / atiniHsvatvena vastrAbhAvAdvastracatuSTayamadhye tRtIyAya caturthAya vA spRhayAlavaH / evaM cAnena rAjJA zatravo gegaH kRtA ityuktam / / amuSmai tejasaikasmai yastasthe samarAntare / kRtAntaH kupitastyasmai tasmin daivaM parAmukham // 147 // 147. samarAntare raNamadhye yorAtistejasA pratApenaikasmAyadvitIyAyAmuSmai rAjJe tasthe sthAnenAtmAnaM vIraM prakAzitastyismai zatrave kRtAnta: kupitastathA tasmiJzatrau devaM parAmukhaM sa mRta evetyarthaH / amupmA ityatra "zlAghadusthA" [ 2.2.60 ] ityAdinA caturthI / tastha ityatra "jIpsAstheye" [ 3.3. 65 ] ityAtmanepadam // yasmAyetasmai zAsitre dakayo? vastathA ! tvAdRzosmAdRzAM puNyarityazlASiSTa vAsavaH // 148 // 1e sarvanindha. bI sI DI sarvatraninya. 2 epha yAcyAma". 3 epha 'razvANDA'. 4 epha vAstammai, 5 sI tastyasmai tarima dai'. Page #122 -------------------------------------------------------------------------- ________________ prathamaH sargaH / bhavAdRkIdRgetasminnatisarve yadIrSyasi / uttare kozale matra itthamasyodyame bhavat / / 149 // [60 1.4.6. ] 148,149. asya mUlarAjasyodyame vijayayAtrAyAM satyuttare kozale / sAmIpyakAdhAretra saptamI / uttarakozalAkhyanRpasamIpe mantraH kozalanRpamabriNAmabhUt / kathamityAha / he rAjaMstvAdRzo bhavatsadRzo bhUposmAdRzAmasmAkaM puNyairvartata ityevaMprakAreNa / yasmAyetasmai rAjJe vAsava indropyazlAghiSTha / yataH kiM bhUtAya / dvakayordvayo: zAsitre rakSitre / kayorddhakayorityAha / yo: svargasya tathA bhuvaH pRthvyAzca / anyAyibhyo hyasau rakSan bhuvaH zAstA / nyAyakaramahopArjitadhanairyAgAnkArayandyozca zAstA / yataH 3 66 yajJeSu vahnau vidhivaddhutaM devAnAmupatiSThate " iti zrutiH / tathAcoktaM raghau / dudoha gAM sa yajJAya sasyAya maghavA divam / saMpadvinimayenobhau dadhaturbhuvanadvayam // 1.26 / / iti / atisarve balAdinA vizvatrayepyutkRSTatvAtsarvamatikrAnta etasminmUlarAjaviSaye he kozalezvara yaravamIrSyasi koyaM matpura iti yanna kSAmyasi tadbhavAdRkkIdRk kIdRzaH / kiyanmAtra ittham / yasmAyetasmA ityatra yadetacchabdau dvAvapyanuvAdyamAtrArthapratItikRtau / yathA 1 yadetacandrAntarjaladalavalIlAM prakurute tadAcaSTe lokaH zazaka iti no mAM prati tathA / 1 sI 'asyo'. masta smi. 93 2 sI zo bhU. 3 ephU 'Iyo. 5 e bI loka ityatra. 4 bI sI epha Page #123 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAMjaH] ahaM tvevaM manye tvadarivirahAkrAntataruNI kaTAkSolkApAtavraNazatakalaGkAGkitatanuH / / ityatra / sarvasmai / parasarvasmai / kiMsarvasmai / sarvasmAt / vizvasmai / vizvasmAt / asarvasmin / asmin / ityeteSu "sarvAdeH spaisAtau" [ . ] " smin" [4] isyatAbhyAM maismAsminAdezAH // ubhazabdasya dvivacanasvArthikapratyayaviSayatvAtssaiprabhRtayo na syuH / gaNapAThastu hesvarthaprayoge sarvavibhaktyarthaH / ubhau hetU / ubhayasmin // anyasai / anyatarasmai / itaragrahaNenaiva siddhenyataragrahaNaM itamapratyayAntasyAnyazabdasya sarvAditvanivRttyadham / anyatamAya // anyetvAhuH / nAyaM DatarapratyayAntonyatarazabdaH kiMtvavyutpa. mastarottarapadastarabanto vaa| tanmate utamAntasyApyanyazabdasya sarvAditvam / bhnytmssai| itrsmai| DataraDatamau pratyayau / tayoH svArthikasvAtprakRtidvAreNaiva siddhe pRthagupAdAnamatra prakaraNenyasvArthikapratyayAntAnAmagrahaNArthamanyAdilakSarNodArtha ca / katarasmai / katamasmin / yatarasmai / yatamasmai / tatarasmai / tatamasmai / ekatarA~t / ekatamasmAt / iha na bhavati / sarvatame // tvazabdonyArthaH / tvasmAt // tvacchabdaH samuccaye / tasya smAyAdayo na bhavantIti hetvarthayoge sarva vibhaktyAdi prayojanam / guNatvataM hetum // nemazabdordhArthaH / nemasmai // samasimau sarvAau~ / samasmAt / simasmai / sarvArthatvAbhAve na syAt / asamAt // khAbhidheyApekSe cAvadhiniyame vyavasthAparaparyAye gamyamAne pUrvaparAvaradakSiNottarAparAdharANi / pUrvasmAt / parasmAt / avarasmai / dakSiNasmAt / uttarasmAt / aparasmAt / adharasmin / 1 sI DI smai sa. 2 sI hetau| 3 epha taraH za. 4 sI NArtha. 5 sI DI 'tamasmai / katamasmin / tatarasmai / tatamasmai / edeg / 6 e epha smai tatama. 7 e smAt i. 8 vI pekSayAva. epha pekSayA cA. 9 DI smAt u. 10 epha a. Page #124 -------------------------------------------------------------------------- ________________ (hai. 1.4...] prathamaH sargaH / vyavasthAyA anyatra na syAt / dakSiNAya dvijasvAya / AtmAtmIyajJAtidhanArthavRttiH svazabdaH / bhAtmAtmIyayoH / svasmai / svasmAyiva // jJAtidhanayostu na / dvijsvaay| parasvAya // bahirbhAvena bAhyena vA yoge upasaMdhyAna upasaMvIyamAne cArthentarazabdo na cedahiyogepi puri vartate / antarasmAdgRhAt / antarasmai vastrAya / puri tu na / antarAyAH puraH / bahiryogopasaMnyAnAderanyatra tu na syAt / samarAntare // tysmai| tasmin / yasmai / amussmai| asmai| etasmai / eksmai| dviyuSmadbhavatvasadA smAyAdayo na saMbhavantIti sarva vibhakyAdayaH prayojanam / dukayoH / tvAdRzaH / bhavAik / bhasmAdRzAm / kIdRk // sarve cAmI saMjJAyAM sarvAdayo na syuH / teneha na syAt / uttare kozale / sarvAderiti SaSThInirdezena tatsaMbandhivijJAnAdiha na bhavati / atisarve // neme dAsIkRtA nemA hatAzcAnena bhUbhujaH / ardhe dvipA hayAvArdhAH sannaddhAH sarva eva na // 150 // 150 anena rAjJA nemerdhA bhUbhujo dAsIkRtAstathA nemAzca bhUbhujo hatAH / ye nRpAstaM praNatAste sevakIkRtAH / ye tu doddharatvAnna praNatAste samUlamunmUlitA ityarthaH / tatkiM tajjayAya sarva sainyaM sannaddhamityAha / ardha ityAdi kaNThyam / etena sainyasyAtibAhulyamuktam / / pUrva tejakhinobhUvan prathama caramepi ca / na prathamA na caramA uditesmin ravAviva // 151 // 151 pUrva mUlarAjodayAtprathamaM prathame mukhyAzcarama noTayA prathamaM prathame makhyAzcaramapi cAmakhyAzcApi nRpAstejasvinaH pratApinobhUvan / asminRpe mahApratApitvAdravAvivodite 1 sI DI saMvI. 2 epha smai amumin a. 3 DI poddhatatvA'. 4 epha me cA. Page #125 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] sati na prathamAstejasvinobhUvanne ca caramAH / sUryodayAdapi pUrva rAtrI prathame mukhyAzcandragrahAzvaramepi cAmukhyA nakSatratArAstejasvino bhavanti ravau tUdite neti // dvaye trayAzcatuSTaye paJcatayAzca ke cana / guNAnasya kSamA vaktumalpelpA gIrpaterna ye // 152 // 152 ye gIrpatevhaspateH sakAzAnAlpA vAgmitayA na nyUnAstelpe ke cana stokAH kepyasya rAjJo guNAzauryAdInvaktuM varNayituM kSamAH / alpepi kiyanta ityAha / dvau trayazcatvAraH paJca vAvayavA yeSAM te tathA dvau trayazcatvAraH paJca vetyarthaH / dvaya ityatra dvAvavayavau yeSAmiti yacchandavAcyayordvayorapi gauravavivakSAyAM "gurAvekazca" [2.2.124] iti bahuvatvAbahuvacanam / anyathA dvivacanameva prasaktam // katipayepi gIrvANA nAgAH katipayA api / maNayaH kaustubhasyeva babhUvurnAsya saMnibhAH // 153 // 153 katipayepi stokA api gIrvANA UrdhvavAsidevAH / nAgA nAgakumArAH / Urdhvalokedholoke ca mUlarAjatulyo na kopyabhUdityarthaH / ziSTaM spaSTam // sarve / ityatra "jasa hai:" [9] iti-iH / neme nemAH / ardhe ardhAH / prathame prathamAH / carame caramAH / catuSTaye paJcatayAH / dvaye trayAH / alpe alpAH / katipaye katipayAH / ityatra "nemAI" [10] ityA. dinA vA jasa haH // 1 sI DI 4 papha : ne. na cara'. 2 sI DI vaca. 3 DI rthaH / zeSaM spa. Page #126 -------------------------------------------------------------------------- ________________ 97 [he. 1.4.12.] prathamaH srgH| zailAH pUrvApare pUrvAparAzca jldhestttaaH| sainyebharadanakSuNNAH kIrtayantyasya digjayam // 154 // 154. kaNThyaH / paraM pUrvApara iti pUrve pUrvadigvatinoparAH pazcimadigvartinaH // pUrvApare pUrvAparoH / ityatra "dvandve vA" [11] iti vA jasa iH // pUrvAparAcchriyaM kandakSiNottaratopyayam / dakSiNottarapUrvANAM prtiicyaashcaabhvtptiH|| 155 // 155. pUrvI cAparA ca pUrvAparaM tasmAt / evaM dakSiNottarataH / catuopi digbhya ityarthaH / ziSTaM spaSTam // pUrvAparAt / dakSiNottarapUrvANAm / ityatra "na sarvAdiH" [12] iti sarvasarvAdikAryAbhAvaH / "sarvAdayosyAdau" [3.2.61] iti puMvattu bhavatyeva / tatra bhUtapUrvasyApi sarvAdergrahaNAt // nanAmAsmai zriyA pUrvAyaujaHpUrvAya rAjakam / sosmAyahnAvarAyevAsnihyanmAsAvarAya nu // 156 // 156. asmai rAjJe rAjakaM nRpauSo nanAma / yataH zriyA sainyAdisaMpadA pUrvAya prathamAya tathaujaHpUrvAyaujobhiH parAkramaiH prathamAya / ojasA pUrvAyeti tu vAkye "ojoH " [3.2.12] ityAdinAluk syaat| sa ca rAjAsmai rAjakAyAhnAvarAyeva mAsAvarAya nu dinena mAsena vA laghava ivAsnihyadaprIyata / na tu garveNa parAGakhobhUdityarthaH / ahnAvarAya mAsAvarAyetyetAbhyAM dinena mAsenacAnujo bhrAtaiva gamyatesliAditi kriyApadAt // 1 sI DI kaNThyam / 2 sIveM di. 3 epha rAH da. 4 bI sI DI; capa'. 5 jIrthaH / zeSa spadeg, 6 papha degpi syAde'. Page #127 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye [ mUlarAjaH ] zriyA pUrvAya / ojaHpUrvAya / ahvAvarAya / mAsAvarAya / ityatra "tRtIyA. ntAt" [13] ityAdinA sarvAdikArya na // kRSNAyAsmai dvitIyasmai dvitIyAyAsinA nRpAH / dvitIyasmAttRtIyAca dezAdetya namo vyadhuH // 157 // 157. gUrjaratrAdezApekSayA dvitIyasmAttRtIyAcca dezAdupalakSaNatvAtsarvadezabhya ityarthaH / etyAgatya nRpA asmai rAjJe namaH praNAmaM vyadhuH / yato dvitIyasmai kRSNAya / IdRzAyApi kuta ityAha / yatosinA dvitIyAya mahAbalatvena sainyAdisahAyanirapekSAyetyarthaH // dvitIyasyAstRtIyAyA nRpakIrteramarSaNaH / jagatyasmindvitIyasmiMstRtIye caiSa vizrutaH // 158 // 158. eSa rAjAsmin jagati pRthivyAM dvitIyasmiJ jagati pAtAle tRtIye ca jagati svarge ca vizruto vikhyAtaH / yato dvitIyasyAstRtIyAyAH svakIrtyapekSayAnyasyA anyatarasyAzcopalakSaNatvAtsarvasyA ityrthH| nRpakIrteranyarAjayazasa: karmaNomarSaNosoDhA / paribhAvuka ityarthaH / atazvAyameva sarvatra prasiddha iti bhAvaH // tejasA mUryajAtIye sarveSAM pralayo dviSAm / kAntyA dvitIyake cendo harkasmin muhRdAmabhUt // 159 // 159. tejasA pratApena kRtvA sUryaH prakArosya tasminsUryajAtIye sUryavatpracaNDesmin rAjJi sarveSAM dviSAM pralayaH kSayobhUt / etatpratA1.sI tIyasmAJca. 1 sI DI 'rade. epha ripAtrIde'. 2 epha 'tIyasmAcca. 3 bI sI DI epha pRthnyAM di. 4 epha meM vi. 5 bI epha ryapra. Page #128 -------------------------------------------------------------------------- ________________ [hai0 1.4.15.] prathamaH srgH| penApi sarve zatravaH pralInA ityarthaH / tathA kAntyA saumyatayA kRtvA dvitIyakejJAte dvitIya indau ca candre cAsmin sarveSAM suhRdAM mitrANAM harSa AnandobhUt / etaddarzanenApi sarve suhRda AnanditA ityarthaH / asminnityatra naimittika AdhAre sptmii| dvipralayasuhRddharSayorayaM nimittamityarthaH / / dvitIyasmai dvitIyAya / dvitIyasmAt tRtIyAt / dvitIyasmine tRtIye / dvitIyasyAH tRtIyAyAH / ityatra "tIyaM DintkArye vA" [14] iti vA maadikaarym| DiskArya iti kim / tatraiva sarvAdisvaM yathA syAnnAnyatra / tenAka na syAttathA ca kapratyaye sati svArthikapratyayAntAgrahaNAtsmaiprabhRtayo na syuH / dvitIyake // arthavataH pratipadoktasya ca grahaNAdiha na syAt / sUryajAtIye // sarveSAm / ityatra "avarNasyAmaH sAm" [15] iti sAm // pUrva nyAye tathA dharme pUrvasminneSa tatparaH / pUrvasmAtpurUravasastatpUrvAnnApyahIyata // 160 // 160. eSa rAjI nAhIyata na nyUnobhUt / kasmAt / purUravaso baudhAzcaturthacakriNaH sakAzAt / tathA pUrvasmAtpurUravasa eva prathamAtapiturbudhAt / tathA tatpUrvAdapi tasmAidhAtpUrvaH prathamaH pitA candrastasmAdapi yataH pUrve purUravaHprabhRtipUrvarAjasaMbaMddhe nyAye nItau tathA pUrvasmindharme tadanuSThAne tatparastaniSThaH / pUrvanRpAcarito nyAyadhauM pA. layannityarthaH / ahIyateti karmakartari // 1 epha tIyendau. 2 DI 'tIyasmA'. 3 epha 'n / dvitIye / tRtIyasmin / tR. 4 papha syAH / dvitiiyaayaaH| tRtIyasyAH / tR. 5 epha ryamiti. 6 sI di DikAryatvaM. 7 sI DI thA cAkpratya'. 8 papha jA na hIyeta. 9 papha no bhavet. 10 epha "bandhe nyA. Page #129 -------------------------------------------------------------------------- ________________ . vyAzrayamahAkAvye [mUlarAjaH] pUrve daityA baliprAyAH pUrvAH karNAdayo nRpaaH| kSamAyAM smAritAstyAgakriyAyA amunA kila // 161 // 161. kileti satye / amunA rAjJA tyAgakriyAyA dAnAddhetorbaliprAyAH / prAyo bAhulyatulyayoH / balisadRzAH pUrvapretanA daityAH / tathA karNAdayaH kaNaH kauravapakSIyo rAjA tadAdayo dadhIcijImUtavAhanAdyAH pUrvA nRpAzca smAritAH smRtipathamAnItAH / balikarNAdivaddadAvityarthaH / balikarNAdayo hi loke dAnazauNDatvena prasiddhAH / yaduktam / atidAnAlibaddhaH // tvacaM karNaH zibirmAsaM jIvaM jImUtavAhanaH / dadau dadhIcirasthIni nAstyadeyaM mahAtmanAm // nistriMze bahukhadAyAM ripukIlAlapi vyadhAt / sthAnameSonuraktAyAH krIDAyai vijayazriyaH // 162 / / 162. eSa rAjAnurakAyAH zauryAdiguNairAvarjitAyA vijayazriyaH krIDAyai vilAsAya bahukhaTmAyAmISadUnakhaTAyAM vistRtatayA palyaGkatulye nirvize khaDne sthAnamAvAsaM vyadhAhattavAn / yato ripUNAM kIlAlaM rudhiraM pibati yastasmizatrUcchedakai ityarthaH / zatrUcchedakatvAdasya khaGge vijayazrIya'vasadityarthaH / yApyanuraktA strI syAttasyA rataye patiH khaTAyAM sthAnaM dadAti // pUrve puurvaaH| pUrvasmAt pUrvAt / pUrvasmin puurve| ityeSu "navabhya" [11] i. tyAdinA-ismAsmino vA // krIDAyai / kriyAyAH / anuraktAyAH / kSamAyAm / ityatra " Apo jitAm" 1bI lokA dA. 2 sIsI nAsti deM. 3 ekatvA'. 4 eka ityatra na. Page #130 -------------------------------------------------------------------------- ________________ [hai.1.4.20.] prathamaH sargaH / 101 [17] ityAdinA yai-yAsa-yAsa-yAmaH // Apa iti pakAraH kim / kIlAlapi / tarasaMbandhivijJAnAdiha na bhavati / bahukhaTdAya narAya / etaccodAharaNaM svayaM jJeyam / iha tu bhavati / bahukhaTvAyAM nistriMze // hitaH prajAyai sarvasyai sarvasyAH saMpadaH padam / khyAtosau dizi sarvasyAM sarvasyA nRpasaMhateH // 163 // 163. ayaM rAjA sarvasyA bhUtabhavadbhAvinyA nRpasaMhateH sakAzAsarvasyAM dizi dazasvapi dikSu khyAtobhUt / yataH sarvasyai prajAyai hitonukUlaH / tathA sarvasyAH sainyakozAdikAyAH saMpadaH padaM sthAnam / / sarvasyai / sarvasyAH / sarvasyAH / sarvasyAm / ityatra "sarvAdeH" [14] ityAdinA DasapUrvA yaiyAsyAsyAmaH // lIlayA bhujayolakSmIvasudhe asya vibhrataH / kundAvadAtairodasyau yazobhiH pUrite ime // 164 // 164. spaSTaH / lIlayA / bhujayoH / ityatra "Tosyet" [19] ityet // pUrite / hame / lakSmIvasudhe vibhrataH / ityatra "autA" [20] ityet // cArU cApeSudhI tyaktvA samareSvasya vairibhiH| gurU abalatAbhItI zizriyAte atistriyau // 165 // 165. asya rAjJaH samareSu vairibhizcArU raNAlaMkarmINau cApeSudhI dha. nustUNau tyaktvAbalatAbhItI ni:satvatAbhaye zizriyAte aashrite| kiidRshe| 1 sI DI raH / kI. 2 sI bandhavi. 3 epha vasyA / sa'. 4sI DI niHsvatva'. Page #131 -------------------------------------------------------------------------- ________________ 102 vyAzrayamahAkAvye [mUlarAjaH] gurU mahatyau / ata evAtikhiyo / strIzabdenAtra svIgate abalatAbhItI upacAgaducyate / triyamatikrAnte strIgatAvalatAbhItisakAzAdapyadhike ityarthaH / yadAyaM rAjA raNabhUmimApatati tadA vairiNaH strIbhyopyadhikamabalAbhItAzca santaH zastrANi muJcantItyarthaH / yAvapyatistriyau brahmacAritvAtkhiyamatikrAntau cArUM prazAntatayA manohAriNau gurU AcAryoM bhavatastau cApeSudhI tyaktvA vairibhirapi zrIyete tathAvidhaitaddarzane vairAnubandhopazamAdityuktiH // asyAbhUvannanAhAryA buddhayaH kAmadhenavaH / trAsAdatistrayonena cakrireMhaMyavorayaH // 166 // 166. asya rAjJonAhAryA akRtrimA maJyAdyupadezaM vinApi saMsiddhA ityarthaH / buddhayo manobhIpsitapUrakatvenAnAhAryAH kenApi hartumazakyA: kAmadhenava iva kAmadhenavobhUvan / ata evAnena rAjJAhaMyavohaMkAriNorayastrAsAdbhIteratitrayaH striyopi sakAzAdbhIravazcakrire / / abalatAbhItI / gurU cApeSudhI cArU tyaktvA / ityatra "idutoH"[21] ityAdinA-IdUtau // areriti kim / atistriyau / idameva cAstrigrahaNaM jJApakaM pareNApIyAdezenetkArya na bAdhyata iti / tenAtistrayaH // arayaH / ahaMyavaH / buddhayaH / dhenavaH / atistrayaH / ityatra "jasyedot" [22] ityedoto // 1 epha tikhiyo'. 1 epha te strIma. 2 epha balatAbhI.deg 3 e muvatItya. sI DI mudhuntI. 4 epha tvAtlIma. 5 epha rUpazA'. 6 DI IkA. 7 bI sI titriyaH 8 epha cAleha'. 9 epha netatkA. Page #132 -------------------------------------------------------------------------- ________________ [he. 1.4.23.] prathamaH sargaH / 103 munerapi munerasya sAdhoH sAdhorapi sphuTam / kIrtaye cArave yatro jajJe buddhyAH prakarSataH // 167 // 167. asya rAjJo buddhyAH prakarSatazcArave niSkalaGkAyai kIrtaye sphuTaM prakaTaM yatnobhUn / yathA yathA loke kIrtiH syAt tathA tathAvatiSTetyarthaH / buddhiprakarSe hetugairbha vizeSaNadvayamAha / munerapi sakAzAnmuneratyantaM jitendriyasyetyarthaH / tathA sAdhorapi ziSTAdapi sakAzAsAdhoH / syAdvijitendriyasya sadAcArasya ca narasya buddhiprakarSaH // kIrtaye / cArave / muneH / sAdhoH / muneH| sAdhoH / ityeSu "Dityaditi" [23] ityedotau // aditIti kim / budhAH // te guNA amunA kIrtizucinAtmani ropitAH / zaMbhoH sakhyAvapAM patyau yoH phtau ca vidhau ca ye // 168 168. zaMbhoH sakhyau dhanadepAM patyau varuNe dyoH patau candre ca vidhau cendau ca ye guNA audAryanyAyaparamaizvaryasaumyatvAdayaH santi te guNA amunA rAjJAtmani ropitAH saMsthApitAH / ata eva kIrtizucinA / mahApuruSaguNadhardhAraNe hi niSkalaI yazaH prasarati // bahupatyau bhuvanAnAmasakhau raNakarmaNi / asminnarapatau sarvAnko guNAnvatu mIzvaraH // 169 // 169. bhuvanAnAM bahupatyau bhuvanAnAM patirjagannAtho viSNustasminnISadUne zauryAdiguNairviSNutulya ityarthaH / ata eva raNakarmaNi yuddhakriyAyAM 1e yai ca kI. 2 epha vatiSThatItya. 3 bI garbhavi . 4 epha buddheH pra. 5 eka tau Adi. 6 epha panau va.7 epha tAH / a. 8 epha dhAriNo hi. Page #133 -------------------------------------------------------------------------- ________________ 104 vyAzrayamahAkAvye [mUlarAjaH] nAsti sakhAMsya tasminnasakhau sahAyAnapekSa ityarthaH / asminnarapatau mUlarAje vartamAnAn guNAJ zauryAdInkaH pumAnvaktuM varNayitumIzvaraH zaktaH / viSNusAmyenAsya guNAnAmAnantyAnna kopItyarthaH / bahupa. tyAvityatrapatizabdo yadyapi bhuvanAnAmityapekSate tathApyasya nityasApekSatvena ta. ddhitavRttistato bhuvanAnAM bahupatyAvityasya nRpavizaMpaNatvam // zucinA / amunA / ityatra "Ta: puMsi nA" [24] iti nA // pato / vidhau / ityatra "DinDauM" [25] iti ddauH|| salyau / patyau / ityatra "kevala" [26] ityAdinA-auH // patAviti kazcit // kevalagrahaNaM kim / asakhau / narapatau / eSu pUrveNa Daureva / / anye tu bahupratyayapUrvAdapi patizabdAdAkAramevecchanti / bahupatyau / hareH sakhyA bhuvaH patyA sakhye cAspRhayAlunA / sthitaM raNemunA patye vRtazcAyaM jayazriyA // 170 // 170. amunA bhuvaH patyA rAjJA raNe sthitaM na kadAcidapi naSTamityarthaH / nanvanena mitrasAhAyyAna naSTaM bhaviSyatItyAha / sakhye mitrAyAspRhayAlunA nirapekSeNa / nanvasya mitrameva na bhaviSyatyato daivenaivAspRhayAluH kRta ityAha / hareH sakhyA ca / salye ceti copyartho bhinnakrame / naikayAgakaraNena svargasya tarpakatvAdindrasya mitreNApi sakhyasyobhayaniSThatvAdindre mitre satyapItyarthaH / etenAtiparAkramitvoktiH / nanvevaM tarhi zatruzastrajvalanesya pataGgAyitaM bhaviSyati / netyAha / ayaM rAjA jayazriyA patye bharne vRtazcAtmabhIkRtazcetyarthaH / 1 sI DIkhA yasya. 2 sI DI tiDau. 3 epha 'cchati / ba'. 4 epha "citraSTa'. 5 papha meneka'. 65 degnApi 5deg Page #134 -------------------------------------------------------------------------- ________________ [hai. 1.4.27.] prathamaH sargaH / 105 kAntyA sadRmizaH patyurmadhoH sakhyuzca rUpataH / zaMbhoH sakhyuH zriyaH patyuIyate sma na saMpadA // 171 // 171. madhoH sakhyuzca kAmasya sahaka rAjA / zaMbhoH sakhyurdhanadAt / zriyaH patyurnArAyaNAt / ziSTaM spaSTam / / __ sakhyA / patyA / sakhye / patye / sakhyuH / patyuH / sakhyuH / patyuH / ityatra "na nAbhidet" [27] iti na nAdezaikArau // asyopAyacatuHstanyai buddhyai dhenvai nu sAghave / zucaye kIrtidugdhAyai spRhayAmAsa vAsavaH // 172 // 172. asya rAho buddhyai dhenvai nvarthAtkAmadhenava iva vAsavaH spRhayAmAsa / kAmadhenurivaitadbuddhirmamApi bhUyAdityaicchadityarthaH / yataH sAdhave manojJAyai / kutaH sAdhutvamityAha / yata upAyAH sAmadAnabhedadaNDA eva catvAra stanA yasyAstasyai / tathA kIrtireva zvetatvApyAyakatvAdinA dugdhaM yasyAstasyai / buddhyA hi yayaucityaM niyujyamAnA upAyAH svaphalasAdha. katvAdyazodugdhaM praznuvanti / tathA zucaye pavitrAyai / / tasyAH kIrtyA matestasyA asminvizvopari sthite / sajiSNorapi daityAjibhIrvA bhIniryayau divaH // 173 // 173. tasyAH kAstasyA mteH| "gampayapaH" [2.2.75] ityAdinAtra paJcamI / tAM zauryAdiguNodbhavAM kIrti tI pUrvavarNitAM matiM ca prApya vizvopari sthite vizvatrayoparivartini sarvottama ityarthaH / asmin rAjJi sati divaH svargADI niryayo / kIdRzyAH / sajiSNorapi jiSNunA zakreNa / zeSaM spa. 3 e kItesta'. 4 sI 1-sIDI sya ca sa. 2 DI DI tAM ma. 5e riva'. Page #135 -------------------------------------------------------------------------- ________________ - vyAzrayamahAkAvye (mUlarAjaH] prabhuNA sahitAyA api daityAjibhIrvA dAnavaraNAdbhIroH / etena sarvotkRSTaiH zauryAdiguNairbuddhyA ca zakrAjayyA api daityA anena jitA ityuktam / / asidhenoH kAmadhenvA jayAptyAM samitI grahAt / nRpapatayA mahAbuddherapi kSomamasau vyadhAt // 174 // 174. asau rAjA samitI raNesidhenoH khaDgayaSTehAt mahatyatizayitA buddhiH saMdhyAdInAM yathaucityena vyApAraNagocarA matiryasyAstasyA api nRpapatayAH kSobhaM saMtrAsaM vyadhAt / nanu yadyamunAsidhenuhotA tatkiM nRpapatirmahAbuddhirapi kSubdhetyAha / yato jayAptyAM vijayaprApaNe kAmadhenvA avazyameva vijayadAcyA ityarthaH / atha ca yasya jayAptyAM jayalAbhaviSaye kAmadhenvA grahonugrahaH prasAdaH syAtsa tasmAtprasAdAtsamitI sabhAyAM mahAbuddherapi mahAviduSopi kSobhaM karoti // lambazruteH snigyadRSTyA asyAtanvAM tanau muraaH| jAtAzcaryA divaH pRthvyAM pRthvyA divi ca te yayuH 175 175. te rUpavattvena sarvatra prasiddhAH surA divaH svargAtpRthvyAM yayuH / pRthvyAzca divi yayuH / yato lambazruteH skandhavizrAntakarNasya snigdhadRSTyA arUkSekSaNasyopalakSaNatvAtsurUpasazrIkasarvAGgAvayavasyAsya rAjJotanvAM vistIrNAyAM samacaturasrasaMsthAnAyAmityarthaH / tanau deha viSaye jAtAzcaryA atyadbhutarUpazrIkatvAdetanmUrtidarzanAya devA api gatAgataM cakrurityarthaH // 1epha jayyAptAM. 1 papha tau saMgrAmesi. 2 epha grahaNAt. 3 sI DI saMzayaM. yadAmu. 5 DI thavA ya. 6 sI rgApavAtpR. 7 e tusaM. 4 epha Page #136 -------------------------------------------------------------------------- ________________ [hai0 1.4.27.] prathamaH srgH| pRthvyA vadhvAH karaM gRhNala~kSmyai vadhvAyayaM sukhH| lubdhonyakIrtivadhvAM ca paravadhvAH parAGapi // 176 // 176. sugamaH / navaraM yo vadhvantarasya karaM gRhNAtyudvAhaM karoti sa pUrvavadhvA duHkhAyaiva syAt / yopi paravadhvAH parAmukha: syAt sonyavadhUM necchatIti virodhaH / tadbhaGgastvevam / pRthvyA vadhvAH karaM rAjaprAcaM bhAgaM gRhNansan lakSmyai vadhvai sukhaH sukhakAryabhUt ! lakSmyA vardhakatvAt / tathA paravadhvAH parAG parAGmukhonyakIrtivadhvAM zatrukIrtikAntAyAM lubdhazcAbhUt / apihamityatrApi yojyaH // prAmaNyepi khalapve nu nispRhosau parastriyai / mulakSmyai ca suvadhyai ca na sma kasmai cidIrghyati // 177 // 177. asau rAjA zobhanA atucchatvAtpradhAnA lakSmyo dhanadhAnyAdisaMpado yasya tasmai sulakSmyai ca tathA zobhanA rUpalAvaNyAdyanvitA vadhUrbhAryA yasya / kecittu nityaditAM kyUGantAnAmeva kacamicchanti tanmatetra kajabhAvaH / tasmai suvadhvaM ca kasmai citkasmAyapyekasmai neya'ti nAsUyati / asahamAno ramyatamAmapi parasya lakSmI vadhUM ca na gRhAtItyarthaH / yato grAmaM nayati prAmaNImapatirmaharddhika ityarthaH / tasmai prA. maNyepi khalaM punauti yastasmai khalapve nu dAsAyevaM daridrAyevetyarthaH / aspRhayAluryathA dhanecchayA daridraM na kopIcchati tathAyamIzvaramapItyarthaH / tathA parakhiyAyanyabhAryAyai grAmaNyepi rUpalAvaNyAdibhirutkR. STAyAmapi khalapve nu karmakaryAyivAspRhayAluranamilASukaH // bubai zucaye / kIrtyAH mateH / nRpapatIH mahAbuddheH / jayAptyAM samitau / 1 sI vadhUneccha. DI vadhUneccha. 2 epha cchativi. 3 epha kAryobhU. 4 e epha degpi gRha. 5 eph nAtIti. 6 sI DI yevetya'. 7sI epha aa ma. 8 sI DI epha kathA ma. Page #137 -------------------------------------------------------------------------- ________________ 108 byAzrayamahAkAvye [mUlarAjaH] dhenvai sAdhaye / bhIrvAH sajiSNoH / kAmadhenvAH asidhenoH / atanvAM tanau / ityatra "triyAM DintAm" [28] ityAdinA tatsaMbandhinAmanyasaMbandhinAM vA DintA vA daidAsadAsadAmaH // anye tu puruSasya samAsArthatve sati necchanti / tanmate lambazruterasyasyeva syAt na tu lambazrutyA iti // anyastu puruSasyaiva samAsAthatva icchati na striyAH / tanmate nigdhadRSTayA aspetyatraiva syAt / na tu nigdha. dRSTeH khiyA iti // iduta ityeva / divaH // lakSya / pRthvyAH / pRthvyaaH| pRthvyAm / vavai / paravadhvAH / vadhvAH / vadhvAm / sulkssmyai| suvadhvaM kasai cit / ityatra "strIdUtaH" [29] iti tatsaMbandhinAmanyasaMbandhinAM vA DintAM daidAsdAsudAmaH // striyA ityanuvartamAne punaH strIgrahaNaM ninyastrIviSayAtham / teneha na bhavati / grAmaNye khalapve paraniyai // IdRta iti kim / divaH / divi // bhuvi zriyai piye vAso hiyAH sthAnaM bhiyopadam / a'bhuvA ApatattrINAM lalAsaiSa dhruvo bhuvAm // 178 // 178. divobhUryubhUstasyA yubhuvAH svargabhUmeH sakAzAd bhuvi matyaloka ApatattrINAmetadadbhutarUpAdiguNazrIdidRkSayAgacchadevAGganAnAM dhruva ekasyA bhravaH sakAzAd dhruvAmaparastrAM bhravyeSa rAjA lalAsa cikrIDa / atra bhrUzabdena tannikaTaM cakSurupalakSyate / ekasmAJcakSuSoparamizcakSuSi lalAsa / sarvAbhirapi devIbhirahamahamikayAsau dRSTa ityarthaH / yata: zriyai rUpAdilakSmyai dhiye buddhaye ca vAsaH / tAdaNe caturthIyam / zriyo buddhezca gRhamityarthaH / tathA hiyA lajjAyAH sthAnam / etena kulInatvoktiH / tathA bhiyopadamasthAnam / etena zUratvoktiH // 1 epha tAM vA. 2 epha tAM hai'. 3 eph asyaitya'. 4 eph vai va. 5 e epha ya iduta. 6 papha divi / / . 7 sI bhUsta. 8 epha kaTacArUpaM la. 9 sI DI raha". Page #138 -------------------------------------------------------------------------- ________________ [hai. 1.4.30.] prathamaH srgH| 109 yavakrikesyArikhiyai bhillA nayAM kaTabhuve / / amadhya kUpavarSAbhvAyivAdhAvanta niSkRpam // 179 // 179. asya rAjhorikhayai zatrubhAryAyai niSkRpaM nirdayaM yathA syA. devaM bhillA medA adhAvanta grahaNArtha dhAvitAH / kIdRzyai / yavA hi kadannatvAtsamarthatarA labhyanta iti yavAneva krINAti yA tasyAyatiniHsvAyAyityarthaH / tathA mUlarAjena patyau hate bhayenAraNye palAyamAnatvAnnadyAM nadImadhye nAvAdyasaMpattyA kaeNTenaiva vIraNAditRNamayena pravate tarati yA tasyai tathA prakarSaNa dhyAyati pradhIna tathA yA tasyAyapradhyai / hA deva kathaM bhaviSyAmItyArtadhyAnaparAyAyityarthaH / tathA kUpavarSAbhvAyiva yathA kUpamaNDUkI kUpAdanyanna kiMcijAnAti tathA rAzItvAtsvabhavanAdanyanmArgAmArgAdikamajAnatyAyityarthaH / kUpamaNDUkyAyapi bhillA niSkRpaM mAraNAya dhAvanti / bhillA hi durdurAnapi mArayanti / zriyai dhiye| dhubhuvAH dhruvaH / hiyAH bhiyaH / dhruvAM bhuvi / ityatra "veyuvokhiyAH" [30] iti vA daidaasdaasdaamH| iyuva iti kim / apradhyai / varSAvai / pUrveNa nityameva // abhiyA iti kim / arikhiyai // bIdUta ityeva / yabakriye kaTapuverikhiyai // asau nirupamazrINAM nAnArUpazriyAmiva / . strINAM natabhruvAM bhrUNAM rajAcAryakamAcarat / / 180 // 180. natadhruvAM namrabhrUNAM strINAM saMbandhinInAM bhrUNAmasau rAjA ra1 epha kTava. 1deg DI lAmlecchA . 2 sI DI tasmai / iti'. 3 ebI nisvA. 4 epha kaTakainai'. 5epha nmArgonmArgAdi. 6 epha ve bhu. 7 sI DI liyAmiti. 8 epha degve // Page #139 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye [mUlarAjaH] prAcAryakaM nttopaadhyaaytvmaacrckre| enaM saundaryatarjitaraM dRSTvA nArINAmabhilASAtizayena muhurmuhurbhuva ullasanti / tato yathA raGgAcAryoM nAyikA nartayati tathAyaM lIlAvatIbhruvo nartitavAnityarthaH / kIdRzInAm / nirupamA sarvottamA zrI: saundaryAdilakSmIryAsAM tAsAmata eva nAnArUpazriyAmiva / evaM jJAyate naitAH khiyaH kiM tInekamUrtayo lakSmIdevyastAsAm / / zrINAM zriyAm / bhrUNAM bhuvAm / ityatra "Amo nAmbA" [31] iti vA nAm // asiyoM ityeva / strINAm / / yAcakAnAM mahatInAmAzAnAmeSa pUrakaH / grAmaNyAM somapAM nityaM tadvadhUnAM ca pUjakaH // 181 // 181. yAcakAnAM dvijAdInAM saMbandhinInAM mahatInAM rAjyAdilAbhaviSayatvAbRhatInAmAzAnAM manorathAnAM pUrakobhUttathA grAmaNyAM vrataniyamAdibhiH prakRSTAnAM somapAM vallIrasapAyinAM yAyajUkabhedAnAM sadvadhUnAM ca somapAbhAryANAM ca nityaM pUjakobhUt // yAcakAnAm / AzAnAm / mahatInAm / vadhUnAm / ityatra "svApazca" [32] iti nAm // hrasvApazceti kim / somapAm / prAmaNyAm // dhAmASTAnAM dhIguNAnAM SaNNAM jetAntaradviSAm / guNAnAmatipaJcAM bhUzcaturNA chandasAmasau // 182 // 182. asau rAjA SaNNAM krodha 1 mAna 2 mada 3 smarai 4 lomaiM5 saMmadAnA6mantaradviSAM jetAbhUt / ata evASTAnAM zuzrUSA 1 zravaNa 2. 1 bI sI etaM sau. epha etaM sau. altered to evaM sau. 2 e dRzAnAM. 3. sI DI yAmitye . 4 epha havetyAdinA nAm. 5 e. jyA / / 6 sI ra 4 saM. 7 epha bha5hANAmAnta Page #140 -------------------------------------------------------------------------- ________________ [hai0 1.4.34.] prathamaH sargaH / 111 prahaNa 3 dhAraNa 4 uha 5 apoha 6 arthavijJAna 7 tatvajJAnAnAMdhIguNAnAM dhAma sthAnamabhUt / ata eva ca paJcAtikAntA ye teSAmatipazyAM SaNNAM saMdhi 1 vigraha 2 yAna3 Asana 4 dvaidhIbhAva 5 saMzrayANAM 6 guNAnAM bhUryathaucityaM pravartanAdutpattisthAnamabhUt / tathA caturNAmRg 1 yajuH 2. sAma 3 atharvaNAnAM 4 chandasAM vedAnAM ca bhUH pAThenAdhyetradhyApakasAhAyyakaraNAdinA cotpattisthAnamabhUt / nigRhItAntarazatrurhi susthacittatvAduddhipAtraM syAt / dhImAMzca buddhiprakarSeNa saMdhyAdIn samyag niyuGke zAstrapAThAdi ca karoti // caturNAm / SaNNAm / ityatra "saMkhyAnAMrNAm" [33] iti nAm // tatsaMbandhi. vijJAnAdiha na syAt / atipajAm // saMkhyAnAmiti kim / dviSAm // bahuvacanaM vyAptyartham / tena bhUtapUrvanAntAyA api| aSTAnAm / etenaiva nAntasaMkhyAyA mUlodAharaNamapi sUcitam // atitrayANAM varNAnAmatitrINAmudanvatAm / prabhureSa trayANAM ca pumarthAnAM pravartakaH // 183 // 183. eSa rAjA trayANAM pumarthAnAM pravartakanIdharmArthakAmAnyathocitaM prayuJjAnaH san prabhurabhUt / keSAm / atitrayANAM trInatikAntAnAM caturNA varNAnAM brAhmaNakSatriyavaizyazUdrANAM nyAyena pAlanAttathA / trayANAM cetyatra caH samuccayArtho bhinnakrame / atitrINAM caturNAmudanvatAM ca pUrvapazcimadakSiNottarAbdhInAM ca caturdigvijayAt // trayANAm / ityatra "premayaH" [34] iti vAm trevayAdezazca // tatsaMbandhi. vijJAnAdiha na syAt / atitrINAm // asatsaMbandhinaH syAdityeke / bhatitrayANAm // 1 ekaH // 183 // strIndha. 1 sI DI yeSA. 2 sI juH2. 3 epha 'pUrvAyAnA'. 4 epha khyAmU'. --------- Page #141 -------------------------------------------------------------------------- ________________ 112 vyAzrayamahAkAvye muneH sAdho satkartA madaM hartA kale ripoH / adbhutaireSa vibhavaidyarvizeSaM cakAra goH // 184 // [ mUlarAjaH ] 184. eSa rAjAdbhutairAzcaryakAribhirvibhavaiH sadA pravartamAnaM mahotsavAdilakSmIbhiH kRtvA dyoH svargAtsakAzAdgorbhUmervizeSamatizayaM cakAra / nanu kalau pratikSaNaM padArthAnAM hIyamAnatvAtkutodbhutavibhavasaMbhava ityAha / ripoH zatrubhUtAtkaleH kalikAlAtsakAzAnmaidaM sAMpratamanItirUpA madAjJeva sarvatrAskhalitetyevaM garva hartA / yato munarniHsaGgasya sAdhozca ziSTajanasya satkartA rakSAdAnAdinA sanmAnakaH / yatho yathAsau munInsAdhUMzva saJcakre tathA tathA kaliH kSINastatazca maharjyA bhUH svargAdapi viziSTAbhUdityarthaH // kale: haH / muneH / ripoH / sAdhoH / dyoH / goH / ityatra "edodbhyAm" [35] ityAdinA GasiGaso rephaH // patyurjayazriyaH patyuH sakhyuH sakhyurbiDaujasaH / enolUnyurumA bharturnanturasmAdabhUnnayaH / / 185 / / 185. asmAnnRpAnnayo nyAyobhUt / yataH patimicchati kyani dI - dhatve patIyati kipi yalope ca patIstasyAH patyuH svAminamicchantyA jayazriyaH patyuH zatrUcchedena naaykaat| etena sainyakozAdyutkRSTasaMpadA mahaddhikatvamuktam / tathainolUnyuH pUrvavatkyani kipyenolUMniM pApacchedamicchatota eva sakhyuH sakhAyamicchato biDaujasa indrasya sakhyuryAgA 1 ephU naH / ma 2 eph zatrubhU. 3 eph nmandaM sAMdeg 4 sI DI sammAna . 5 sI DI yAsau. 6 ephU le ki. 7 sI DI pi boH pvay vyaJjane luk itiya . 8 eph kipi yalope lUniH pA. 9 DI lUnIstasyainodanyuH pA. Page #142 -------------------------------------------------------------------------- ________________ [hai. 1.4.37.] prathamaH sargaH / 113 didharmAnuSThAnavidhAnenAhAdakatvAnmitrAttathomAbharturharasya nanturetena vizeSaNatrayeNAtidhArmikatvamuktam / maharddhiko dhArmikazca nyAyameva karoti / / khi / sakhyurasmAt // ti / patyurasmAt // khI tI / sakhyurviaujasaH / patyurjayazriyaH / ityatra "khitizvItIya ur" [36] iti siDsorur // lnyuH| ityatra "kAdezoSi" [2.1.61] iti nasyAsatvAttIrUpatva ur || nanturasmAt / bhartuH / ityatra "Rto dur" [37] iti dura // sudhAkhasAraM voddhaarmtinptaarmussnngoH| amuM bhUpamazAstAraM labdhvA mumudire prajAH // 186 // 186. amuM bhUpaprazAstAraM rAjAdhirAjaM labdhvA prajA mumudire / yataH sudhAyAH svasA bhaginI lakSmIdvayorapyekasminnandhAvutpannatvAttAM voDhAramiva voDhAraM samyakprajApAlanAdinA viSNutulyamataevoSNago ravarnatAraM pautramatikrAntam / sUryasya putro manustasya putra ikSvAku: sUryasya pautrastasmAdapi nItiprajApAlanAdinAdhikamityarthaH / athavAtinaptAramatizayitaM pautraM labdhvA / prakRSTapautrajanmani prajA lokA modante / zaMbhoH sattAramAjJAyAM tvaSTAramiva kauzale / / amuM hotAraH potAro neSTArastuSTuvuH kratau // 187 // 187. hotAraH potAro neSTArazca RtvigvizeSAH Rtau yajJemuM nRpaM tuSTuvuH / yataH zaMbhoIrasyAjJAyAM viSaye kSattAraM pratIhAramiva / yathA zaMbho 1 epha tAro po'. 1 epha yeNa dhA. 2 sIDI kazca. 3 epha dAraM sau. 4 sITI "pi pra. 5 epha degloko modate // . Page #143 -------------------------------------------------------------------------- ________________ 114 vyAzrayamahAkAvye [mUlarAjaH] rAjJAM nandipratIhAraH karoti tathA zaMbhUktayajJAdividhirUpAkSAyAH kArakamityarthaH / tathA kauzale yAgAdividhiviSaye naipuNe tvaSTAramiva / yathA tvaSTA vardhakiH zilpakriyAkuzalaH syAttathA yAgAdidharmyakriyAyAM kuzalamityarthaH / evaM cAsya yAgAdiviSayaM kriyAjJAnaM coktama // pitaraH santu saMtuSTA devAzca tvayi yaSTari / caNDikAmAta nandeti prastotArohuvanimam // 188 // 188. prastotAra RtvigvizeSA imaM nRpamabavan / kathamityAha / caNDikA cANDAladevInAnI mAtA, yasya / yadvA caNDikA gaurI prati. pAlikAtvAnmAtA yasya / tasya saMbodhanaM he caNDikAmAta tvayi viSaye pitaraH pUrvajA devAzca saMtuSTAH santu / yato yaSTari yAgaiH pitRdevAnAM pUjake / tatazca nandeti // voDhAram / svasAram / naptAram / neSTAraH / tvaSTAram / kSattAram / hotAraiH / potaarH| prazAstAram / ityatra "taravas' [38] ityAdinA-Ar // tRzabdasyArthavato grahaNena pratyayagrahaNAbaptAdInAmanyutpaJcAnAM saMjJAzabdAnAM tRzabdasya grahaNaM ma syAditi teSAM pRthagupAdAnam / idameva ca jJApakam "arthavadhaNe nAnaryakasya" [nyA. sU0 15] grahaNaM bhavatIti / vyutpattipo tRprahaNenaiva siddhe naptAdi. grahaNaM niyamArtha nenAnyeSAmauNAdikAnAM na syAt // pitaraH // ke cittu prastotraubetRudgAtRpratihapratizAstRzabdAnAmauNAdikAnAmapyAraM manyante / prastotAH // pitaraH / yaSTari / ityatra "bhauM ca" [19] ityar // caNDikAmAta / ityatra "mAturmAta" [40] ityAdinA tAta ityakArA. mtaadeshH|| 1bI sI pratihA. 2 epha ti yathA. 3 sIkiH zalyakri.4 e cANDala'. 5 papha pAlakatvA'. 6 papha ri yogaiH. 7DIraH pra. 8sI degraH ya. Page #144 -------------------------------------------------------------------------- ________________ [hai0 1.4.44.] prathamaH sargaH / mAtaH sitamba he lakSmi zaMbho tadvadhu caNDike / ambADe gotradevi ka sthetyasya prAlapandviSaH // 189 // 189. spaSTaH / navaraM tadvadhu harapriye / ambADe mAtaH / iti prAlapan / anena raNe pAtitA dviSaH kSityAdidevatAH smaranta evamakaNanityarthaH / bhaTAgraNIH satAM mitra rUpeNa parame nRp| tvayA zrIman dhRtotyUicermu sapreyasI janaH // 190 // 190. sugamaH / kiM tu paramazvAsAvizva parameH / tasya saMbodhanaM he parame / rUpeNa kRtvA prakRSTakAma / tathA saha preyasIbhirvartate ya: sa sapreyasI sabhAryo lokaH / mAtaH / kSite / zaMbho / isyatra "isvaisya guNaH" [1] iti guNaH // svasyeti kim / lakSmi / tabadhu // caNDike / ityatra "edApaH" [52 ] ityet // nityadit / devi / lakSmi / tadA // dvisvarombArtha / bhamba / ityatra "nityadit" [3] ityAdinA isvaH // nityadiditi kim / bhaTApraNIH / ambArthAnAM dvisvaravizeSaNaM kim / ambAre // Apa ityeva / maatH|| nRpa / am / mitra / parame / ityatra "adetaH" [4] ityAdinA sestadA: dezasyAmazra luk|| 1 epha tabandhu. 1 sI DI epha haripri. 2 epha 'ta: ati'. 3 epha svasyeti hasvaH / -ha. 4 papha rArtha. 5 papha didvisvare tyA'. 6 e epha diti. Page #145 -------------------------------------------------------------------------- ________________ 116 vyAzrayamahAkAvye [mUlarAjaH] urvI / sapreyasI / etA / zrIman / ityatra "dIrghajyAp" [5] ityAdinA se k // enya iti kim / janaH // amum / ityatra "samAnAdamota" [46 ] ityamoto luk // catuNI chandasAM SaNNAmajhAnAmeSa veditA / vidyAnAM ca catasRNAM zaktInAM tisRNAM gRham // 19 // 191. eSa rAjA catuNAM chandasAM vedAnAM tathA SaNNAmaGgAnAM zikSA1kalpa 2 vyAkaraNa 3 chando 4 jyoti 5 nirutInAM 6 ca veditArthato jJAtAbhUttathA catasRNAM vidyAnAmAnvIkSikI 1 trayI 2 vArtA3 daNDanItInAM 4 gRhaM tattatpustakasaMgrahAdinAdhArobhUt / tathA tattacchAloktArthAnusAraNa pravRttyA tisRNAM zaktInAM prabhutvazakti 1 utsAhazakti2 matrazaktInAM 3 gRhaM sthAnamabhUt / etena sarvazAstrANi jJAtAni saMgRhItAni / taduktAcaraNAca phalaprAptyAsya tAni sphlaanybhuuvnnityrthH| aGgAnAm / zakInAm / ityatra "dI| nAmi" [47 ] ityAdinA dIrghaH // atisRcatasRpa iti kim / tisRNAm / catasRNAm / SaNAm / caturNAm / nAmIti kim / chandasAm // nRNAmIzetrArinRNAM zaktIH pANAMva hartari / na kopi caturayAjau tryahe bahani vApatat // 192 // 192. atrAsmivRNAmIze nRperinRNAM zatIH prabhutvotsAhamantrarUpA balAni vA prANAMzca hartaryapanayanazIle satyAjau raNe kopi zatru patana DuDhauke / kiidRshyaajau| caturdhvahaHsu bhava iti vigRhya "bhave" [ 6.3.123] 19 catasRNAM cha. 29 epha ti 5 niru. 3 epha tatta. 4 epha ni ta. 5epha nyabhava. 6e ni ca prA. Page #146 -------------------------------------------------------------------------- ________________ [hai. 1.4.47.] prathamaH sargaH / 117 ityaviSaye "sarvAMza" [7. 3. 117 ] ityAdinAT / ahlAdezazca / tato "dvigoranapatye" [ 6. 1. 24 ] ityAdinANo lupi caturahastasmiMzcaturahni / evaM vyahe vyahani vA stokakAlInepItyarthaH / Aje: prayogaH puMsyapi dRzyate / tathA ca mAghe / vAhanAjani mAnAse sArAjAvanamA tataH / [19.33] iti // asAyApi sAyAhIvaiSosvApsIna jAtu cit / adIpyata pratApena sAyAhani hutAzavat // 193 // 193. yathA sAyAhi saMdhyAkAle niSiddhatvAnna kopi svapiti tathaiSa rAjAsAyAhnapyasaMdhyAyAmapi svApAhe kAlepItyarthaH / jAtu citkadAcidapi nAsvApsIt / sadApi prajApAlane jAgarUkobhUdityarthaH / tAM yathA sAyAhani hutAzogniH pratApena dIptyA kRtvA dIpyate tathaiSa pratApena tejasA kRtvAdIpyata // paitre vyahi daivatepi vyahne brAhme vyahanyapi / guNAnAM varNyamAnAnAM kopyantaM nAsya labdhavAn // 194 // 194. sugamaH / kiM tu pitRRNAmayaM paitrastasmin / vigatamaho vyahastasmin vyahi gatadine / daivate daivasaMbandhini / brojhe vidhAtRsaMbandhini / paitravyahAdi pramANaM cedam / 1 epha t // 193 // saM. 2 bI painye vya. 1 sI DI thApi mA. 2 epha degsesarA . 3 e bI DI epha degmAnataH. 4 epha svApeheM. 5 epha sIdityarthaH / sa. 65 degthA sA. 7 sI epha 'pyate ||,pai. 8 e te deva. 9DI bAhaye vi. Page #147 -------------------------------------------------------------------------- ________________ 118 vyAzrayamahAkAnye [mUlarAjaH ] bhavetpatraM tvahorAtraM mAsenAbdena devatam / deve yugasahasse dve brAhmamiti // etadguNAnAM varNyamAnAnAM paitradevatabrAhmAdinAnyapyatikAmanti na tu te pUryanta ityarthaH // pUNAm nRNAm / ityatra "nurvA' [48 ] iti vA dIrghaH // prANAn / ityatra "zasonA" [ 49 ] ityAdinA zasotA saha dIrghaH puMsi zasaH sasya nazca / pulikAmAve tu dIrghatvameva / zakIH / caturahi / mehani / sAyAhi / sAyAhani / yahi / vyahani / ityatra "saMkhyAsAya" [50 ] ityAdinAhvasyAhanAdezo vA / ahanAdeze ca "Iau vA" [2. 1. 109] iti vAnosya luk / parSe tryahe / asAyAhe / vyahe // aSTAbhyo diggajebhyazcASTabhyodribhyazca dhaniyAm / atyaSTAnotra nidhayotyaSTAzcAbhimukhA prahAH // 195 // 195. atra nRpaMviSayeSTAvatikrAntA atyaSTAno nava mahApana 1 padma2 zaGkha 3 makara 4 kacchapa 5 mukunda 6 kunda 7 nIla 8 carcAkhyA 9 nidhayaH / tathAtyaSTA nava / arka 1 soma 2 maGgala 3 budha 4 guru5 zukra 6 zanaizvara rAhu 8 ketavo9 grahA abhimukhA anukUlA abhavan / yataH kiMbhUte / aSTAbhya airAvata 1 puNDarIka 2 vAmana 3 kumuda. 4 ajana 5 puSpadanta 6 sArvabhauma 7 supratIkebhyo 8 diggajebhyazca / tathASTabhyo vindhya 1 pArijAta 2 zuktimat 3 kakSaparvata 4 mAhendra 1 epha tyaSTazcA. 1 sI DI epha bAhayami. 2 epha brAhayadi. 3 sI DI nyati. 4 sI DI yahi sA. 5 epha ni vyaha. 6 epha kSe ahe. 7vI pativi. 8 epha zani. 9 sIDI anu. 10 sI DI n / kiM. Page #148 -------------------------------------------------------------------------- ________________ [hai.1.4.52. prathamaH sargaH / 119 5 saya 6 va(ma?)laya 7 himavadbhyo 8 dribhyazca kulAcalebhyazca sakAzAtsamyakpAlanayA bhUbhArasyAtmani nikSepAguraM bhUbhAraM nayatyAtmAnaM prApayati yastasmindhUniyAM sakalabhUbhAradhara ityarthaH / aSTabhirdiggajaiH kulAcalaizca bhUrdhiyata iti kavirUDhiH / atha ca yo dhUrnIH kAryaprAgbhArakaraNakSamaH syAttasminsarvopyanukUla: syAditi // niyAm / ityatra "niya Am" [5] ityAm // aSTAbhyaH / aSTabhyaH / asyaSTAH / atyaSTAnaH / ityatra "vASTana AH syAdau"[52] iti vA-AkAraH // aSTAvaSTa tathAtyaSTAvasya bhAvAnvijAnataH / kI.tyaSTau kRtAHkSmAMzA dizoSTASTau nagAH sitaaH||196|| 196. asya rAkSa: kIrtyA sitAH zvetAH kRtAH / ka ityAha / aSTAvatikrAntA atyaSTau navendradvIpe 1 kazerumat 2 tAmraparNa 3 gabhastiman 4 nAgaTThIpa 5 saumya 6 gandharva 7 varuNa 8 kurmArIdvIpAkhyAH 9kSmAMzA: pRthvIkhaNDAni / tathASTAvainyAneyIyAmyAnairRtIvAruNIvAyavyAkaubezAnyo dizaH / tathASTau nagAH kulAcalAH / yatoSTau tathASTa tathAtyaSTau nava / sarvasaMkhyayA paJcaviMzatiM bhAvAMstattvAni vijAnato vedituH / sAMkhyamate hi paJcaviMzatiH padArthA varNyante / tathAhi satvarajastamasAM sAmyAvasthA prakRti: 1 tadutaM mahattattvaM 2 tasmAdahaMkAraH .3 tasmAca sparzana 4 rasana 5 ghrANa 6 cakSuH 7 zrotra 8 nAmAni paJca buddhIndriyANi / pAyu 9 upastha 10 vacaH 11 pANi 12 pAdA13 khyAni paJca karmendriyANi / tathA manaH 14 / tathA rUpa 15 rasa 1 epha. zca sa. 2 e degti rU'. 3 epha atyaSTAnaH / . 4 e sI DI degti Adeg. 5 sI DI pa 1 sakeru. 6 bI mAradI. 7e epha naikatI. 8 sI DI epha zati bhA'. 9 sI DI epha degtipa. 10 sI DI Ni ma. Page #149 -------------------------------------------------------------------------- ________________ 120 vyAzrayamahAkAvye [ mUlarAja: ] 16 gandha 17 sparza 18 zabda 19 saMjJAni pazva tanumAtrANi / iti poDazako gaNaH / tanumAtrodbhUtAni tejo 20 jala 21 pRthvI 22 nabho23 vAyu 24 saMjJAni paJcabhUtAni / akartA viguNo bhoktA cAtmA 25 ceti / sAMkhyamate paJcaviMzatitattvavyatiriktamanyejagannAsti / tatazca sakalajagatsvarUpajJasyetyarthaH / evaMvidhasya ca kIrtiH sarvatrApi prasarati || mahA~ nagAH / aSTau bhAvAn / ityatra "bhraSTa aurjaszasoH" [ 53 ] ityauH // kRtAtvasya nirdezAdiha na syAt / aSTa dizaH / aSTa bhAvAn / atatsaMbandhinorapIcchantyeke / atyaSTau kSmAMzAH / atyaSTau bhAvAn // trAtuM SaDaSTa bhuvanAnyucite tatIha sthAmAnyadhuryati harAH kila pazca SaT ca / tUNe bhRzaM jayakRte dadhatosya cAstAM manye hayadvipabale parivAramAtram // 197 // 197. kileti saMbhAvanAyAm / pazca SaT ca harA ekAdaza rudrA yati yAvanti sthAmAnyabhavaMstati tAvanti sthAmAni balAnIha rAzi nyadhuH / svakIyAni sarvANyapi balAnyasmiMsthApitavanta ityarthaH / yataH SaDaSTa bhuvanAni bhUrloka 1 rbhuvarloka 2 svarlokaM 3 maharloka 4 janaloka5 tapoloka 6 satyalokA 7 khyAni sapta saptabhirvAyuskandhairmilitAni caturdaza jaganti trAtuM rakSitumucite / rakSituM kSame hi sarvopi svavastu nidhAti / ata eva tathAhaM manyesya rAjJo jayakRte vijayArthaM tUNe tUNAvupalakSaNatvAddhanuzca / bhRzamatyarthe dadhataH sato hayadvipabale azvagaja 1 sI SaDA. 1 bI eph 'nyajjaga. 2 eph Tau nAgAH 3 eph aurityAdinA au: 4 bI ca 9. 5 enti na N. 6 e bI muvoloka. eph bhuviloka. 7 DI kaja 8 bI ka 4 jJAna N. 9 DI degka 5 pAtAlalo. 10 bI DI ephU tUNIrau upa. sI. tUNIra upa Page #150 -------------------------------------------------------------------------- ________________ [hai0 1.4.58.] prathamaH srgH| 121 sainye / upalakSaNatvAdrayapattibale api / parivAramAtraM paricchada evAstAmabhUtAM svabalenaivAsya jagacchAsituM kSamatvAt / / yati abhavan / tati nyadhuH / SaT patra hraaH| SaDaSTa trAtum / ityatra"itiSNa" [54 ] ityAdinA jas-zasoluk // sthAmAni / bhuvanAni / ityatra "napuMsakasya ziH" [55] iti jas-zasoH ziH // napuMsakasyeti kim / harAH / bale bhAstAm |tuunne dadhataH / ityatra "aurIH" [56] iti-IH // parivAramAtram / bhRzaM dadhataH / ityatra "ataH syamom" [57 ] iti syamoram // vasantatilakA chndH| sargAnte chandontaraM kriyata iti hi kvismyH|| anyadalaM kila mahonyataradravIndvodhairya ca netaradatItaramasya sarvam / sainyaM dviSAM katamadeSa na saMjahAra hRSTaM jagatkataradekataraM na cakre 198 198. asya rAjho balaM parAkramonyadapUrva lokottaramityarthaH / tathAsya mahastejo ravIndvoH sUryAcandramasormadhyenyataradekataraM dviSAM saMtApakatvAdravitejo vA sajanAnAmAhAdakatvAdindutejovetyarthaH / tathAsya dhairya cittAvaSTambhalakSaNo guNo netaranAnyAzamApadyapyavicalamityarthaH / kiM bahunAsya sarvamaudAryagAmbhIryAdhatItaramitarAnanyAnatikAntaM sarvotkRSTamityarthaH / atazcaiSa rAjA dviSAM sainyaM katamama maMjahAra / tathA kataradekataraM jagadRSTaM na cakre kiM tu sarvamapi / manyat / anyatarat / itarat / kasarat / ktamat / itpatra "pata" [58] ityAdinA spamordaH / manekatarasyeti kim / ekataram // anyAderiti kim / sarvam // manvAdisaMbandhinoH svamograhaNAdiha na syAt / atItaram // 1 epha degti ka. 2 vI dRzAmA'. 3 epha catonyA . Page #151 -------------------------------------------------------------------------- ________________ 122 vyAzrayamahAkAvye [ mUlarAja: ] mahaH / jagat / ityanna "anato lup" [ 59 ] iti syamorlup / anata iti 1 kim / dhairyam / sainyam // sajarasamajaraH parityajadvijaraH sajjarasaM ca saMgare / svAdo ka nu vAri tiSThasItyAkrandattRSayAsya zAtravam / / 199 / / I 199. he svAdo miSTa vAri jala / ka nviti prabhe / kasmin sthAne tvaM tiSThasi / AtmAnaM darzayetyarthaH / ityevaMprakAreNAsya rAjJaH zAtravaM zatrusamUhastRSayA hetunAkandat vyalapat / yataH kiMbhUtam / saMgare raNejaro jarArahitaM taruNaM zAtravaM kartR sajarasaM jarAnvitaM vRddhaM zAtravaM karma parityajat / tathA sajjarasaM vidyamAnajaraM vRddhaM zAtravaM kartR vijarastaruNaM zAtravaM karma parityajat / anyonyApratIkSayA bhayAtirekAtpalAyamAnamityarthaH / palAyamAnasya hi gADhAyAsena tRSAtirekaH syAt // ajrH| saijjarasam / vijaraH / saMjarasam / ityatra "jaraso vA " [60 ] iti vA svamorluk // svAdo / ityatra "nAmino lugvA " [ 61 ] iti lugvA // pakSe lubeva / he vAri // vaitAlIyaM chandaH // sakthAyuH pathi khettRNA ripunRpA akSNAsamokAntaraM danosthazca na jAnate sma madhunombUnAM ca paryAkulAH / azvIyAni subalgayavalgisumahAMsyatyUrya nUrji kSaNAteSAM dantikulAni cAlamabhavannasmin raNArambhiNi // 200 // 1 eNAzramo eph 'kSNAzrumo . * 1 sI DI luk / . 2 en tvaM. 3 sI DI 'tU vila'. 4 sI DI "t| sa . 5 eph sajara. 6 epha sajjara. Page #152 -------------------------------------------------------------------------- ________________ [hai. 1.4.67.] prathamaH srgH| 123 __ 200. asmivRpe raNArambhiNi sati ripunRpAH saknoruNA hetunAyurjagmuH / nezurityarthaH / kIdRzena / pathi mArge khettRNA khidyamAnena zramAMvitena / etenaiSAM pUrva kadAcidapi na raNe bhaGga iti sUcitam / yadi pUrvamapi raNemI bhamAH syustadAbhyAsena zramajayAdeSAM sakthi no khidyeta / tathA danosbhazca madhuno mAkSikasyAmbUnAM cAntaraM vizeSaM na jAnate sma / yatobhUtapUrvaparAbhavotpattyAsramokA bASpamocanazIlenAkSNA dRSTayopalakSitA rodainAjalAvilAmA ityarthaH / tathA paryAkulA bhayenoddhAntAH / ye pUrva raNe kadApi na bhagnA na ruditA na ca bhItAstepyasmin raNArambhiNi sati bhamA ruditA bhItAzcetyarthaH / tatazca teSAM ripunRpANAM sumahAMsi zobhanatejaskAnyata eva suzikSitatvAcca suSTu valAnti gativizepAn kurvanti lipi suvalyazvIyAnyazvasamUhAH prahArairjarjarAGgatayAvali gativizeSarahitAni kSaNAcchIghramalamatyarthamabhavan / tathA sumahAMsi dantikulAni gajaughA atizayenorjayanti kipi atyUrthi / atibaliSThAnyarji balarahitAnyabhavan / anamokrAkSNA / khetRNA / sbhaa.| ityatra "vAnyata" [2] ityAdinA ghA puMstvam // danaH / asmaH / sakmA / akSNA / ityatra "dadhyasthi" [63] ityAdinAntasyAn // madhunaH / ityatra "anAmasvare nontaH" [14] iti nontaH // anAmiti kim / ambUnAm // azvIyAni / ityatra "svarAcchau" [65] iti nontaH // sumahAsi / ityatra "dhuTAM prAI" [16] iti nontaH // asyUmi anUrji / suvali avlin| ityatra "rlo vA"[35] iti vA nontH| zArdUlavikrIDitaM chndH|| 1 sI DI mAzrite. 2 epha tyAzramo'. 3 epha degdanajalA. 4 sI amumo'. epha azrumo . 5 e degnA puM. 6 sI DI k no'.7 DI epha ti no. Page #153 -------------------------------------------------------------------------- ________________ 124 dyAzrayamahAkAvye mUlarAjaH! pAG vIreSu bhavaJjaganti cakRvAn vazyAni doSmAnasau yuG buddhyA balayug dRDhAMsasubhagonaDDAnivaikaH pumAn / goArgAmavatAmunAnayamayaH panyA RbhukSAH sukhI gA vimAnavituM vipakSajaladhau manthAzca khaDgaH kRtaH // 20 // 201. asau rAjA jagantyUrdhvAdhomartyalokAn vazyAni svAyattAni cakRvAMzcake / kIdRzaH / anaDvAniva vRSabha iva dRDhau valiSThau sthUlau ca yAvaMsau skandhau tAbhyAM subhagaH / tathA zatruvadhAdisvakAryakaraNAlaMkarmINatvAtprazasyau doSau bhujAvasyaM sta: prazaMsAyAM mato doSmAn / ataeva vIreSu zUrepu madhye prAG prathamo mukhyaH / etairvizeSaNairutsAhazaktyatizaya uktaH / tathA buddhyA yathaucityopAyAdiprayogaviSayayA matyA yuG yuktaH / etena mantrazaktirutA / tathA valayuk sainyena yuktaH / etena prabhutvazaktiruktA / ata evaikosAdhAraNaH pumAna bhavansaMpadyamAnaH / yathA vazyAni cakRvAMstathAha / gaurityAdi / amunA rAjJA gAM pRthvImavatAnyAyibhyo rakSatA satA panthA mArgo nayaH prakRtosminnayamayo nyAyapraMcuro nyAyapradhAno vA kRto nyAyamArgaH pravartita ityarthaH / ata evAmunA gauH pRthvI dyauriva strargatulyA kRtA / ivo jJeyaH / etena martyalokasya vazyatvamuktam / tathA gA dhenUrviprAMzcAvituM daityebhyo rakSituM vipakSajaladhau vipakSazabdena sAmAnyata: zatruvAcakenApi gA viprAnavitumiti vizeSoktedaityA ucyante / ta eva hi gA viprAMzca pranti / ta eva durvigAhatvAjaladhiH samudraH / tatra khagaH kRpANo manthA manthAnakatulyaH kRtaH / vipakSA: khaDnena mathitA ityarthaH / 1 epha // 201 // iti zrIhemacandrAcAryaviracite yAzrayamahAkAvyeNahilapattanazrImUlarAjayorvaNano nAma prathamaH sargaH samAptaH // . 1DI 'sya sa pra. 2 bI epha rakSitA. 3 epha tosti / naya'. .4 e sI DI pradhA'. 59 zveze'. 6 ephante / ata eva ca hi. Page #154 -------------------------------------------------------------------------- ________________ [hai0 1.4.78.] prathamaH srgH| 125 etenAdholokasya vazyatoktA / yato daityAH pAtAlaukasa ucyante / ata evAmunA amukSendraH sukhI kRtaH / etenova'lokasya vazyatoktA / gA viprAnavituM vipakSajaladhau manthAzca khaDgaH kRta ityanena goviprarakSAvipakSamathanalakSaNamasyAvadAtamo varNayiSyata iti sUcitam / / prAi / ityatra "acaH" [69] iti nontaH // Rdit / bhavan / udit / cakRvAn / doSmAn / ityatra "RduditaH" [70] iti nontaH // yuG / ityatra "yujosamAse" [1] iti nontaH // asamAsa iti kim / balayuga / anaDAn / ityatra "anaDuhaH sau" [72] iti nontaH // pumAn / ityatra "puMsoH pumans" [3] iti pumansAdezaH // gauH / cauH / ityatra "otaM au" [v] iti-auH // gAm / gAH / ityatra "A amzasotA" [75] iti-AH // panthAH / manthAH / RbhukSAH / ityatra "pathinmathin' [76] ityAdinAntasya AH / "e:" [7] ityanenekArasthApyAH / "yonth" [74] ityanena thakha nyaadeshtr|| // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahe. macandrAbhidhAnazabdAnuzAsanadyAzrayavRttau prathamaH sargaH samarthitaH // 1 e bI sI epha ntaH / bha.2 sI DI so pu. 3 sI DI ta auH / . 45 degsonA. Page #155 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye dvitIyaH sargaH / prathamasarge goviprarakSAvipakSamathanamukhyamasyAvadAtamagre varNayiSyaMta iti yatsUcittaM tacchaMbhUpadezena pravRttamiti pUrvaM tamevAha / mahIRbhukSasya mathoridanAM nIteH pathA kSmAM supathIM vidhAtuH // rirakSiporghA saRbhukSikAM ca svame kadApIdamuvAca zaMbhuH // 1 // 1. kadApi zaMbhuH somanAthosya rAjJaH svapna idaM vakSyamANaM daityava - dhena devAnAM sukhIkaraNarUpaM kAryamuvAca / yato mahIRbhukSaH paramaizvaryeNa mahyAmindratulyasya / tathAraya eva sthUlatvAddadhIni teSAM matho manthAnakasya / zatrUn madhnata ityarthaH / tathA kSmAM pRthvIM nIteH pathA nyAyamArgeNa kRtvA zobhanoH panthAno mArgA yasyAM "striyAM nRtaH" [ 2. 4.1 ] ityAdinA GIH / subhravAditvAtkajabhAvaH / [ 7.3.181] tAM supathIM vidhAtuH sanyAyAnvitAM pRthvIM kurvata ityarthaH / tathA saha RbhukSA zakreNa vartate yA pUrvavad DayAM kajabhAve ca saRbhukSI daityabhItiniSpratApatvAt / kutsitAlpAjJAtA vA saRbhukSI kapi "DyAdIdUtaH ke" [2. 4.103] iti hrasve saRbhukSikA / tAM dyAM svarga rirakSiSozca pAlayitumicchozca zaMbhUpadezyaM kArya svayameva cikIrSata ityarthaH / evaMvidhaguNopetazcedRzopadezArhaH syAt // 1 sI itaH prabhRti 8 zlokA na santi. 1 eph ya ha . 5 DI ityanena i. * 2 bI eph nA pa 3 e tahA sadeg 4 bI eph niHpratA. 6 ephU "dezakA'. Page #156 -------------------------------------------------------------------------- ________________ [0 1.4.79. ] dvitIyaH sargaH / 127 supathIm / pathA / mathaH / saRbhukSikAm / RbhukSaH / ityatra "in GIsvare luk" [79] iti-ino luk / sargesminnupajAticchandaH // atha vRttadvayena zaMbhuH sAmAnyenopadezamAha / buddhyozanannatyuzana prabhAbhirdeveSu bhaktyAnuzanazcalukya / dhuryatyanaDUn priyacatvarebhirvarNairupAyaiH zrutibhiH pumarthaH // 2 // dhuryosyanaDrAniva meticatvA harerbhujastvaM tava ke sakhAyaH / catvAri pAtastava diGmukhAni bhUyAnanehA smara devakAryam // 3 // 2, 3. he culukya culukavaMzodbhava buddhyA kRtvozanana daityagurutulya / tathA prabhAbhiH kAntibhiH kRtvAtyuzana zukramatikrAnta / tathA deveSu viSaye bhaktyAntaraprItyA kRtvAnuzanaudaityaguro deveSu hitavAMchaketyarthaH / tathA dhUH kAryaprAgbhAro dhairiva durbahatvAt dhUryAnamukhaM tatra dhuryatyanannanAhaM vRSaimatikrAnta / tathaibhiH sarvajanapratyakSairityarthaH / varNairbrAhmaNakSatriyavaizyazUdrairupAyaiH sAmadAnabhedadaNDaiH zrutibhiH RgyajuHsAmAtharvabhiH pumarthairdhamArthakAmamokSaizca kRtvA priyAzcatvAro yasya he priyacatvaH priyavarNAdicatuSTayetyarthaH / etena janAnurAgAdikA sarvasaMpaduktA / catvAri diGmusvAni sakalabhUmimityarthaH / pato rakSataH satastava bhUyAnanehA prabhUtaH kAlo bhUt / atha devakArye smara / nanu kiyanmAtrohaM kA ca me sahAyasaMpadyadevaMvidhaM kArya bhagavatA mayyupadizyata ityAha / asi tvaM harezvaturbhujasya caturo bhujAnavikrAntoticatvAH paJcamo bhujo bAhu: / etena nArAyaNAMzatvenAtiparAkramitvamuktam / ataeva me mamAnavAniva vRSabha iva tvaM dhuryaH sarvakAryaprAgbhAravahanakSamaH / atazca taba ke sakhAyaH kA tava sahAyApekSetyarthaH // 1 eph // 3 // yugmam / he. 1 DI eph culakya. 2 e epha culakadeg 3 DI no devagu 4 bI bhUreva. 5 ephU Sabhama. 6e to rakSakasya sa . 7 eph bhUtakA Page #157 -------------------------------------------------------------------------- ________________ 128 vyAzrayamahAkAvye [mUlarAmaH] sAmAnyenoktvAtha vizeSeNopadezamAha / viSNoH sakhA yAna nihantumIzo na tatpitA vA puradaMzaRddhaH / prabhAsavidhvaMsapareSu teSu daNDozanA tvaM bhava sajyadhanvA // 4 // 4. viSNoH sakhArjuno yAn nihantuM nezo na kSamaH / viSNo: sakhati sAbhiprAyam / viSNordaityArerapi yaH sakhA sopi tthaa| vAzabdopyarthe / tatpitApyarjunajanakopyuddhaH sainyAdisaMpadyukta: puradaMzA indro yAn na nihantumIzaH / etenAtibaliSThatvoktiH / prabhAsavidhvaMsapareSu prabhAsAkhyatIyavinAzakAriSu teSu grAharipvAdiSu daityeSu viSaye tvaM sajyadhanvAropitacApaH san / daNDozanA daNDo nigrahaH sa evAnyAyizikSAhetutvAiNDo daNDazAstram / tatrozanA zukro bhava / yathA zukronyAyiSu daNDamupadiSTavAMstathA tvameteSu nigrahaM kurvityarthaH / etenArjunendrAjayyAnapyetAndaityAnmatprasAdAttvaM jeSyasIti zaMbhunA sUcitam / puradaMzakada ityatra "luti isvo vA" [1.2.2] iti isvaH // gzanan / anyuzana / ityatra "vozanasa"[20] ityAdinAno luk cAntAdezI vA // pakSenuzanaH // atyanain / priyacasvaH / ityatra "uta:" [1] ityAdinA sasvaro vaadeshH| bhanajhAn / aticatvAH / catvAri / ityatra "vAH zeSe" [2] iti vAH / zeSa iti kim / manain / priyacatyaH / / sakhAyaH / ityatra "sasyuH" [83] ityAdinA aikaoNrontAdezaH // 1 epha purudaM. --- 1vI didai'. 2 epha Su vi. 3 bI itIti. 4. epha roba AdeM. 5 epha 'n pri. 6 epha lyuritozAt iti ai. 7bI kArAntA. Page #158 -------------------------------------------------------------------------- ________________ [ hai0 1.4.85. ] dvitIyaH sargaH / 129 tatpitA / daNDozanA / puradaMzA / anehA / sakhA / ityatra "Rduzana" [84] ityAdinA DA- antAdezaH // sajyadhanvA / diGmukhAni / ityatra "ni dIrghaH" [85] iti dIrghaH // atha prabuddhaH sa mahAnnRpANAM zreyAnayaM svama iti prahaSIM / dviDDA nRpUSAtha ca vandinopi jagurvacAMsyuktanavAryamANa ||5|| 5. atha svapnadarzanAnantaraM sa mUlarAjaH prabuddhaH / kIdRzaH / dviDDhA zatrUcchedakaH / ata evaM pratApaiH sakalalokocyotakatvAcca nRpUSA nareSu ravitulyota eva ca nRpANAM madhye mahAn gurustathAyaM svapnaH zreyAnatiprazasya iti heto: praharSI san / atra ca mahAn sarvalokena pUjyaH - yAnatizlAghyo dviDDA mandehAkhya daityocchedakaH pUSA prabuddhaH / udita ityatyartho vyaMyate / atha prabodhAnantaram / co yugapadarthaH / yadaiva prabuddhastadaiva bandinopi / apiH punararthe / maGgalapAThakAH punarukto varNito navAryamA nUtanavaryeSu tAni vacAMsi vakSyamANAni jaguH petuH / etena rAjJo rAtrizeSa idaM zubhasvapnaM jAtamiti tvaritamabhIpsitakAryasiddhiH sUcyate // 1 atha prabhAtavarNakAni bandivacAMsyeva tricatvAriMzatA vRttairAha / jagantyapUSANyabhitaH prasAraNyA lokahAni prasabhaM tamAMsi / hantyaryamAthAdadire dvijendraiH sarAMsyanu svAmpi tadargha aapH||6|| 6. tamAMsyaryamA prasabhaM balAddhanti / kIhaMzi / prasArINi / ka / apUSANi ravirahitAni jagantyabhitaH sarvataH / abhita iti sarvArthe nipAtaH / na tasantaH / ubhayArthe vihitatvAttasaH / dvitIyA tu " gauNAt " [2. 2. 33] 1 evasa pradeg 2 bI tvAnnRpR. 3 ephU vyaate. 4 epha pipu. 17 Page #159 -------------------------------------------------------------------------- ________________ 130 dhyAzrayamahAkAvye [mUlarAjaH] ityAdisUtre bahuvacanAt / sarvajagatsvityarthaH / tathAlokahAni darzanapratighAnIti / atha tathA tasyAryamNorghaH pUjA tadarghastasmin / nimittasasamIyam / sUryArghArtha zobhanA Apo yeSu tAni svAmpi sarAMsyanulakSyIkRtya yA ApastA dvijendrarAdadirejalau gRhItAH / etena tvamapi pratApenodIyamAnAryamazrIrasi / tasmAtsarvajagadvyApakAn A: kaSTaM lokAn pratastamaHprakRtIna grAharipvAdIna daityAhi / yerne dvijendraraya'sa iti rAjJo jJApitam / evaM ca daivAdanuvadbhirbandibhirapi zaMbhUpadezovazyaM kartavyatayA rAjJo jJApitaH / / / kurvankaraiH svampi sarAMsyudeti tamisrapiNDagra ihogrtejaaH| kroSTeva bhImAnvizati prabhUtakrodhani kuJjAni tmisrpunyjH||7|| 7. ihAsminprabhAta ugratejA' uSNAMzurudeti / kIhaksana / karaiH kiraNaiH kRtvA sarAMsi svampi nirmalajalAni kurvan / tathA karaireva tamisapiNDaM timiraughaM prasate tamisrapiNDanaH / ata eva kroSTeva yathA zRgAla: prAtaH svabhAvata eva bhImAn bhayayuktaH san prabhUtakoSTrani bahuzRgAlAni kunAni vanagahvarANi pravizati tathA tamisrapujo ravitejaso bhImAn kuJAni pravizati / etena tvamapyugratejAH pracaNDapratAposi / tasmAttAmasaprakRtIna grAharipvAdidaityAn asamAnazcettvamusthitastadA te bhImantaH kunjeSu pravekSyantIti rAjJo vijayo jJApitaH / atraM ca tamisrazabdadvayopAdAnepi bhitravAkyatvAna punaruktadoSaH // 1 epha raiH svAMpi. 2 e mizrami'. 3 e epha mizrapu. 1 epha sarva jadeg 2 DI mitte sa. 3ephalakSIkR. 4 DI na tvaM dvi. 5 epha degsi svAMpi. 6 bI mitrapi. 7 epha laH sva. 8 vI mizrapu. 9bI so bhImAniva bhI. 10 epha tra ta. Page #160 -------------------------------------------------------------------------- ________________ hai. 1.4.91.] dvitIyaH srgH| 131 bheyAn / pAMsi / mahAn / ityatra "smehatoH" [86] iti dIrghaH // prasArINi / praharSI / AlokahAni / hidd'aa| apUpANi / nRpUSA / nvaarymaanni| aryamA / ityatra "inheMnpUSA"[87] ityAdinA dIrghaH // "ni dIrghaH" [5] iti siDe niyArtha vacanam / eSAM zisyoreva yathA sAmAnyatra / tena bndinH| ApaH / ityatra "apaH" [88] iti dIrghaH // svAmpi svampi / ityatra "ni vA" [89] iti vA dIrghaH // bhImAn / ugratejAH / ityatra "anvAdeH" [10] ityAdinA dIrghaH // bha. bhvAderiti kim / piNDanaH / 'atu' ityuditkaraNAdito na bhavati / kurvan // koSTA / ityatra "kuzestu nastRpaMsi" [11] iti tRjAdezaH // puMsIti kim / prabhUtakoSTuni // kroSToH suhRtkroSTarina pratIkSA koSTUn zizUn koSTrayapi yAti mukkA kroSTranabhIdaM kiyadudgate tvayIva zatrUnpati vAhuzAlin // 8 // 8. arka udite kroSToH zRgAlasya suhRtkroSTari mitrazRgAle yanna pratIkSA / tathA zizUnapi kroSThUna muktvA kroSTrI zRgAlI yadyAti bhayena palAyate / idametatsuhRdAdityajanaM kroSTana kroSTArazca kroSTyazca "puruSaH striyA" [3. 1. 126] iti puruSazeSe koSTArastAnabhilakSyIkRtya kiyat / na kimapItyarthaH / arke durbhadyamandehAdidaityaSaSTisahasrANAmapi tejomAtreNaiva bhedaka udite sati nRmAtrAdapi bhIrUNAM kroSTraNAmAtaGkAtirekAdvipattirapi saMbhAvyeta kiM punaH suhRdAdityajanamiti bhaavH| he bAhuzAlin bhujAMbala. 1 eph // 8 // iti caturthapAdaH samarthitaH // 1 epha hAntItya. 2 ephansmahetyAdinA dI. 3 epha nhanityA'. 45 'mA va. 5 ephaza ityAdinA tR. 6 ephalakSIkR. 7 DI bhAvyate ki. papha bhAnyata / kiM. 85 jAvalivi. Page #161 -------------------------------------------------------------------------- ________________ 132 vyAzrayamahAkAvye [ mUlarAja : ] virAjamAna yathA tvayyudite sati yatsuhRdAdIn muktvA zatrUNAM svazizUnmuktvAzatrubhAryANAM ca kroSTuvatpalAyanaM tatkiyat / yatotibhayAdeSAM maraNamapi saMbhAvyate // oSTari / kroSToH / ityantra " TAdau svare vA" [ 92] iti vA tRjAdezaH // TA 1 dAviti kim / kroSTuna || kroSTRn ityapi kazcit // kroSTrI / ityatra 'striyAm" [ 93] iti tRjAdezaH || caturthaH pAdaH samarthitaH // preyazcatasraH miyati IzAstisrazvatatropi vadhUrvihAya / preyazvatu zrutibhistrimRtavatrodgate sAMdhyavidhau yatante // 9 // 9. zrutibhirvadaiH kRtvA preyasyo vallabhAzvatastro yasya gajJo he preyazcatukAbhipretavedacatuSTayIka tisra RgyajuH sAmavedalakSaNA mRrtayAM yasya / garhi trayImayAM varNyate / tasmiMstrimUrtAvatrArka ur3ate satIzA IzvarajanA: sAMdhyavidhau prabhAtasaMdhyAvandanAdikRtye yatante pravartante / kiM kRtvA / AstAmekA dve vA timropi catastropi ca vadhUrvihAya / yataH kIdRzAH / preyasyaJcatatrAM yeSAM te preyazcatastro bhAryAcatuSTayAnvitAH / tatha priyatisraH priyAtrayAnvitAzca / etenAtyantakAminopyetatsAMdhyakRtyaM kuvanti / tasmAttvamapi kurviti sUcyate / preyazvatastra ityAdau saMkhyAyA vizevyatvena vivakSitatvAd "vizeSaNasarvAdi" [ 3. 1. 150 ] ityAdinA na prAg nipAto vizeSaNabhUtAyAH saMkhyAyAstatra prAg nipAtAt // satistri bhAbhiH sutisaryudaJcaccatastri cazcazcatasaryamuSmin / I nidhau zrutInAM tisRNAM navArka jaganti rAjaccatasRNi digbhiH 10 10. amuSminpratyakSe navArke sati jaganti digbhiH kRtvA rAjantyo 1 epha zatrubhA 2 eph ': jadeg 3 bI mekAM dve 4 "thA priyAstisro yeSAM te pri 5 eph dhyavidhi ku. 6 ephU saMdhyAyA. Page #162 -------------------------------------------------------------------------- ________________ 0 21.1.] dvitIyaH sargaH / 133 pAvitryasya tamasazcApagamAccatastro yeSu tAni rAjaJcatasRNi zobhamAnAdikacatuSTayAnvitAni santi / yataH kiMbhUtemuSmina / trayItanutvAttisRNAM / zrutInAM vedAnAM nidhau sthAne / etenAtipAvitryoktiH / tathA bhAbhiH kiraNaiH kRtvA saha tisRbhirvartate yastasmin satisi prathamoditatvAtkiraNatrayAnvite pazcAcca tA eva bhAH saprakAzatarA babhUvuriti mAbhiH sutisari saprakAzatara kiraNatrayAnvite tato bhAbhirudazvaJcataruyudIyamAnakiraNacatuSTaye kSaNAzca bhAbhizva zvazvatasari vikasattara keraNacatuSTayAnvite ca kiM ciduta ityarthaH / etena tamopahAra uktaH / yopi navArkatulyobhinavanRpaH pravardhamAnatejAH zrutInAM nidhizva syAttasminpravardhamAnapratApattrAtpratApAMzenautiduSTanigrahapare zrutinidhitvena nyAyitvAcchiSTapAlake ca sati jaganti rAjaddikcatuSTayAni bhavantItyuktiH // iSTyAdibhiH sattisaraH satisro dvijAH kriyAbhirjarasaM nihantum / asajjarAH sajjarasastathAdyaM jarAmatItaM puruSaM smaranti // 11 // 11. tatheti pUrvoktasamucaye / asajjarA avidyamAnajarAstaruNAH sajaraso vRddhAzca dvijA brAhmaNA jarasaM jarAM nihantum / muktaya ityarthaH / jarAmatItaM muktamAdyaM puruSaM viSNuM smaranti / kIdRzAH / iSTyAdibhiryajanAdibhiH kriyAbhi: SaDbhiH pratidinakarmabhiH kRtvA satyoM vidyamAnAstisro yeSAM te sattisaraH satisrazvobhayapadArthamilane saMSapaH / SaTkarmayuktA ityarthaH / etena naiSThikatvoktiH / yadvA / dvijo viprakSatriyayorvaizyedambhe vihaMgame / iti vacanAhUijA nirvRmbhA ityAdibhirdevapUjAdipratidinakriyAbhiH 1 eph tesmin 2 sI 'nvitA. 3 bI 'nApi du. 5 eph mIla sI DI sa eSaH. * ekU yAdibhiH. Page #163 -------------------------------------------------------------------------- ________________ 134 vyAzrayamahAkAvye [mUlarAjaH] SaDbhiranvitA naiSThikazrAddhA muktaya AdhaM puruSaM prathamajinamRSabhaMsmaranti / prabhAte hi naiSThikajanA jAgrataH svasvadevatAM smaranti // tisraH / catanaH / priyatisraH / preyazcatasraH / ityatra "tricatura" [1] ityAdinA tisRcatasrAdezau / syAdAviti kim / trimUtauM / preyazcatuSka zrutibhiH // _tisraH / catasraH / priyatisraH / preyazcatasraH / ityatra "Rto ra svareni" [2] iti raH // anIti kim / tisRNAm / rAjaccatasRNi // anye tUpasarjanayostimacatamRzabdayoDauM dhuTi cAnisvarAdI ratvavikalpamicchanti tanmate / satini sutisari / udabaccataitri caJcalatasari / satisraH sattisaraH // jarasaM jarAm / sajarasaH asajarAH / ityatra "jarAyA jaras vA" [3] iti vA jaras // snAtvAdbhirIzairbahurAbhirAttasvadbhirdvijebhyaH parikalpyate raaH| yuSmAsu nanvalpamidaM tathApi prasIdatAsmAsviti bhaassmaannH||12|| 12. zucibhirdAnaM deyamiti smRteradbhirjalaiH snAtvA zucIbhUya bahurAbhiH prabhUtadhanairIzvarairdvijebhyo rA dravyaM parikalpyate saMpradIyate / kiMbhUtaiH sadbhiH / udakadAnapUrva dAnaM deyamityAttAH pANau gRhItA: zobhanA Apo yaistaiH / tathauddhatyarahitaM priyaksihitaM ca dAnaM viduSA zlAghyamiti bhASamANaH / kimityAha / nanviti saMbodhane / yadyapi yuSmAsu bahudAnAheSvityarthaH / idaM dIyamAnaM svaM svalpaM tathApyasmAsu viSaye prasIdata vastugrahaNenAnugrahaM kuruteti / prabhAte hIzvarairdAnaM dIyate // 1 epha zaibahu. 1 epha te nai . 2 sI DI Thikeja'. 3 eph saH priya. 4 sIDIyacata'. 5 5 tasa.. 6 sI DI vAkyahi . 7 sIDI bhASyamA'. 8 bI degnaM ca sva'. Page #164 -------------------------------------------------------------------------- ________________ [hai0 2.1.5.] dvitIyaH sargaH / aniH / svaniH / ityatra "apoddhe" [5] ityad // raaH| bahurAbhiH / ityatra "bhA rAyo nyaane" [5] ityAH // yuSmAsu / asmAsu / ityatra "yuSmadasmadoH"[6] ityAH / / tvayA mayAtitvayi cAtimayyAH kiM tatra yanispRha AvayoH saH / mithyAbravIdyAvayorvazehaM kAcidvayasyAmiti khaNDitAha // 13 // 13. kila kazcicchaThonyanAyikAsaGgena dve svanAyike vaJcitavAn / tayorekA khaNDitA vanitAntaravyAsaGgAdanAgate priye duHkhasaMtaptA nAyikA vayasyAM bhartRkRtasamAnApamAnalakSaNavyasanApAtena saMjAtamaitryAM sakhIm / dvitIyAM khaNDitAM sapatnImityarthaH / ityevaM prakAreNAha yathA / AH kaSTaM he vayasye / atitvayyatimayyanyanAyikAsaktatvAttvAM mAM cAtikrAnte tatra zaThapriye viSaye tvayA mayA ca kim / na kiM cidityarthaH / yadyasmAdAvayostvayi mayi ca viSaye sa zaTho niHspRho nirapekSaH / nanu sovAdIdhuvayorvazehaM varne tatkathamiti brUSa ityAha / yuvayovaMza Ayattau vartehaM yadabravIttanmibhyAlIkaM pratyakSeNaivamAvayorvaJcanAt // tvayA / mayA / atitvayi / atimayi / yuvayoH / AvayoH / ityatra "TAjyosi yaH" [0] iti yontAdevaH // TADyosIti kim / aham // yuSmabhyamasmabhyamayo yuSabhyaM tatheSTayuSmabhyamathopyasabhyam / tathA priyAsmabhyamadaH prabhAtaM SaDbhyopi rAjan bhavatAtsukhAya 14 14. he rAjan / ada etatprabhAtaM SaDbhyopi sukhAya bhavatAt / kebhyaH SaDbhya ityAha / yuSmabhyamatho tathAsmabhyaM tathA yuSabhyamasa 1bI maicyA sa. 1 e sI DI nAyakA. 3 epha ye tva. 4 papha ye za. 5 vI epha yato va.6 epha ti yAntA. Page #165 -------------------------------------------------------------------------- ________________ 136 vyAzrayamahAkAvye [mUlarAjaH] bhyamapi yuSmAnasmAMzcAcakSANebhyo hitaM vadanyo gurvAdibhyazcetyarthaH / tatheSTA yUyaM yuSmAnAcakSANA vA yeSAM tebhyastathA priyA vayamasmAnAcakSANA vA yeSAM tebhyo yuSmAkamasmAkaM ca svajanAdibhyazcetyarthaH / rAtrau gatAyAM viyutAvayIha svapadhuvayyAzu yuSAcasAnnu / AvAM yuvAM cArkakarAnamAmazcakrAvalI nvaahturuncnaadaiH||15|| 15. prabhAte hi virahApagamena hRSTatvAJcakravAkAstAraM kUjanti / tatazcotprekSyate / iha prabhAte cakrazca cakrI ca puruSazeSe cakrau cakravAkamithunamalI pUrvavatpuruSazeSe bhRGgamithunaM karmocanAdaistArasvaraiH kRtvAhaturnu vadata iva / kiM tadityAha / he alI viyutau viyoginAvAvAM yasyAM tatyAM tathA svapantau nidrayAcetanau yuvAM yasyAM tasyAm / AvayoryuvayozvAhitAyAmityarthaH / rAtrau gatAyAM gamerihAntabhUtaNigarthatvAd gamitAyAmakakarairevApanItAyAM satyAmAvAM yuvAM cArkakarAnAzu namAmaH / yataH kiMbhUtAn / yuSAnu asAnnu / atyantaM nikaTavartitvAdyuSmAnasmAMzcAcakSANAniva kuzalavArtAdi pRcchata ivetyartha iti / itiratrAdhyAharyaH / ye hi dInAnAthAdayo mahApuruSairvipatterudbhiyante kuzalavArtApraznAdinA saMbhASyante ca te tadupakArAdiguNotkIrtanayAnyonyaM protsAhayantastAnpraNamanti / jitAsmayoH kiM jitayupmayoH strIhazoH prabodhe kamalAni haasH| ityutpalaibhRGgaravairuditvA nimIlyate tvatpuradIrghikAyAm // 16 // 16. utpalairindIvaraistvatpuradIrghikAyAM nimIlyate / kiM kRtvA / bhRGgaravairmadhye vadhyamAnAnAM bhramarANAM jhaGkArairuditveva / ivotra jJeyaH / kimuktvetyAha / he kamalAni sUryavikAsipadmAni jitA vayaM yakAbhyAM ? bI kSyante / . 2 epha naM kramAcca. 3 bI epha tira . 4 sIDI bhAkhyante. epha 'bhAvyanta. 5 epha ca ta. 6 e sI guNekIta . bI guNakArta. 7 epha purIdI. Page #166 -------------------------------------------------------------------------- ________________ [hai0 2.1.7.] dvitIyaH sargaH / tayoH svIdRzoH prabodhe vikAse sati / yuSmAkaM hAsaini:zrIkatvAdutpalAnyatAni strIdagbhyAM jitAnIti smitaiH kim / na kiMcit / atha cai hAsairvikAsai: kim / yato jitA yUyaM yakAbhyAM tayoH / strIharabhyAM yUyamapi jitAnItyarthaH / etaduktaM syAt / yedhAtmanApi parAbhUtAH syustairanyeSAM parAbhUtAnAM kiM hasanIyamiti / prabhAte hi kamalAni vikasantyutpalAni ca saMkucanti / strIzardhotivikasantyata iyamuktiH / / tvayA madIyotha mayA tvadIyo rAjanmatAponukRtastvayIti / tarkAkulo bhAnurudeti mandamityAzayaH saMprati madvidhAnAm // 17 // 17. prabhAte hi ravirmandaM mandamUrdhvamayate tata iyamuktiH / saMprati prAtarmayA vidhA sAdRzyaM yeSAM teSAM madvidhAnAM bandhAdijanAnAmityevaMvidha AzayazcittAbhiprAyaH / idaM vayamutprekSAmaha ityarthaH / yathA he rAjan mUlagaja tvayA madIya: pratApastejonukRtonuhRtothAthavA mayA tvadIyaH pratAponukRto dvayorapyAvayostulyapratApitvAdityevaMprakAreNa tvayi viSaye yosau tarkaH saMzayapUrva manasA bhaNanaM tenAkulo vyAmUDhaH rAn bhAnurAdityo mandamanutsukaM yathA syAdevamudeti / tarkAkulo hyanyacittatvAtprastutaM kArya mandameva karoti // yodhyammadAsItvadayannadhitvadyo mApayankotra tvaanutaapH| vadAmyahaM nizcinu tattvamevaM mithaHsakhInAmadhuneti vaacH||18|| 18. adhunA prabhAte mithaHsakhInAM kathamapyanyonyaM pratipannasakhItvAnAM sapatnInAM vAcaH saMbodhikA vANyo vartante / kathamityAha / he sakhi ya: ni saM. 1 epha 'cidityarthaH / hAsaivikAsaiH / ya'. 2 epha gbhyAM vaya. 3 pa 4 sI DI zcApi vi. 5 sI teta i. 6 vI nyonyapra. Page #167 -------------------------------------------------------------------------- ________________ 138 byAzrayamahAkAvye [ mUlarAjaH] priyastvadayan tvatsamIpedyAhaM vatsyAmIti tvAmAcakSANaH sannadhyasmanmayi matsamIpa AsIduvAsa / tathA yo mApayan tvatsamIpedyAhaM vatsyAmIti mAmAcakSANaH sanadhitvattvayi tvatsamIpa AsIdavAsmin priye viSaye kastavAnutApa: pazcAttApa: / ayamerthaH / yaH zaThatvAdvAsaviSaye tvAmuktvA matsamIpevasanmAM coktvA tvatsamIpavasattasmin zaThasvabhAve priye saiSAsya vallabhA nAhamiti kimityanutapyase dvayorapi samAnApamAnakAritvAt / yadyevaM tarhi kiM kAryamityAha / yattadoniyAbhisaMbandhAdyaditi gamyam / yadahaM vadAmi tatpUrvoktaM bhartuH zaThasvabhAvatvamevaM nizcinu tathetyaGgIkurviti // nizi tvakaM mAmahakaM tathA tvAM yuktau nu nAvAM vidhijRmbhitgani / pramANapatrAtivayaM tathAtiyUyaM rayAnAviti kUjato nu // 19 // 19. rathAGgo cakravAkamithunamiti nvidamiva kUjato vadataH / yathA nizi rAtrau nizAmAhAtmyAt kutsitAlNajJAtA vA tvaM tvakaM mAM mAmAcacakSe mAmavocastathA nizi kutsitolpojJAtovAhamahakaM tvAM tvAmAcacakSe tvAmanavam / AvAM nu / nuH punararthe / tvaM cAhaM ca punarna yuktI na militau / yadyapi nizyAvAM saMyogAya premNAnyonyaM zabdAyitavantau tathApi na saMyuktAvityarthaH / nanvatra ko heturityAha / atrAvayorayoge vidhijRmbhitAni daivavilasitAni pramANaM hetavo yatotivayaM tathAtiyUyaM devasya pratimallAbhAvAnmAM tvAM cAtikrAntAnIti // yudhmabhyam / asmabhyam / aNigantapakSe iSTayuSmabhyam / priyAsmabhyam / ityatra "zeSe luk" [8] iti dasya luk // 1 bI thA tvaM yu. 1 epha priyavi. 2 papha maya yaH. 3 bI kimatya . 4 sI DI me sa 6. 5 epha gAyA mA . 6 epha mAca'. 7 epha kaM tvA. 8 DI mava. epha mabruva. 9sI aNi. Page #168 -------------------------------------------------------------------------- ________________ [hai0 2.1.12. ] dvitIyaH sargaH / 139 yuSabhyam / asabhyam / ityatra "morvA" [9] iti masya vA luk // pakSe iSTayuSmabhyam / priyAsmabhyamiti NigantapakSe / zeSaityeva / yuSAn / asAn / atra pUrveNa masyAtvam // yuvAm / AvAm / svapadyuvathi / viyutAvayi / ityatra "mantasya " [10] ityAdinA yuvAvau // dvayoriti kim / yuSmabhyam / asmabhyam // dvayoriti yuSmadasmaM dvizeSaNaM kim / jitayudhmayoH / jitAsmayoH / atra samAsa eva dvivaviziSTerthe vartate na yuSmadasmadI iti yuvAvAdezau na bhavataH // tvayA / mayA / tvayi / mayi // pratyaye / tvadIyaH / madIyaH // uttarapade / svatpura / madvidhAnAm / ityatra "tvamau pratyaya" [11] ityAdinA tvamau // tvadayan / ityatra nityatvAdantyasvarAdilopAtprAgeva tvamau // kazcittu pUrvamantyasvarAdilope tvamAdezekArasya vRddhau pvAgame mApayannityAha // pratyayottarapade ceti kim : adhyasmat / antaraGgatvAtsyAdidvAreNaiva svamAdeze siddhe pratyayottarapadagrahaNaM "bahiraGgopi lubantaraGgAnapi vidhIn bAdhate " [nyA0 sU0 46 ] iti nyAyajJApanArtham / tena tadityAdAvantaraGgamapi tyadAdyatvAdi na syAt / eke tu nimittanirapekSamekatvaviziSTerthe vartamAnayostvamAdezAvicchanti / tanmate adhitvat // tvam / aham / ityan2a "svamahaM " [12] ityAdinA tvamahamau sinA saha // sineti kim / AvAm // prAkU cAka iti kim / tvakam / ahakam / ityatrAkaH zrutiryathA syAt / anyathA pUrvamaki sati " tanmadhyapatitastagrahaNena gRhyate" iti nyAyAtsAkopyAdezaH syAt // kecittu tvAM mAM cAcaSTa iti Nau tvamAdeze vRddhau kipi mantayoreva sva-maha-AdezavidhAnAtsau tvAM mAmiti / dhAtoreva vRddhi 1 eph smadoviMze . 2 bI 'yi pra. 3 ephU bAdhyate 4 epha va adhimat 5 DI tvAM mAmAca tva, Page #169 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] riti mate svaM mamityeva ca bhavatIti mnynte| te hi prakRtimAtrasyAdezAn jassInAmamAdezaM GasassvakAramicchanti / atra tu tvamiti mamiti ca svayaM jJeyam // atiyUyam / ativayam / ityatra "yUyaM vayaM jasA" [13] iti yUyaMvayamau // tvAM mAM dhigAvAM ca yuvAM tathAsmAnyuSmAna yatsattava snmmeshH| IkSati vAco nRSu tubhyamiSTamahyaM hiteSvAzcadhunolasanti // 20 // 20. iSTA vayaM yasya tasmAyiSTamahyaM tubhyaM hiteSu tvayyatyantaM bhakteSu nRSvAdhArevadhunA prabhAta ityevaMvidhA vAca AzUlasanti / yathA he mitra sana prasAdapAtratvena pradhAnastvaM santau yuvAM santo yUyaM ca yasya tasya sattava tathA sannahaM santAvAvAM santo vayaM ca yasya tasya sanmameza: svAmino mUlarAjasya yadyasmAnnekSA darzanaM nAbhUttattasmAttvAM mAM yuvAmAvAM yuSmAnasmAMzca dhig dhikkArostviti / atibhaktatvAtmAtastvadarzanetyutkaNThitAH sevakA yAvat kSaNamAtraM tvaddarzanaM na bhavati tAvadakRtArthaM manyamAnAH svaM nindantItyarthaH / / tubhyam / iSTamahyam / ityatra "tubhyaM mahyaM jyA" [14] iti tubhyamahyamau // sattava / sanmama / ityatra "tava mama DasA" [15] iti tavamamau // tvAm / mAm / yuvAm / AvAm / ityatra "amau maH'' [16] iti am-au-sthAne m|| yuSmAn / asmAn / ityatra "zaso na" [17] iti zaso n / 1 e ISyeti. 1e mamamA. 2bI epha tu tvAmi . 3 epha degti mAmi. 4 epha degsya ma. 5 e sI 'sya tanma'. 6 All Mss read dhikkAro. Page #170 -------------------------------------------------------------------------- ________________ [hai* 2.1.20.] dvitIyaH srgH| 141 yuSmabhyamasmabhyamasauhitastvanmayuSmadasmatpravarastathezaH / yuSmAkamasmAkamiti bruvANA amI nRpaastvaapdhunopyaanti||21|| 21. amI pratyakSA nRpA adhunA sevArtha tvaamupyaanti| kiMbhUtAH santaH / bruvANA: / kimityAha / yuSmAkamasmAkaM cezaH svAmyasau mUlarAjo yu'mabhyamasmabhyaM ca hitonukUlaH / tathA tvat tvatto mad matto yuSmad yuSmattastathAsmad asmattazca sakAzAtpravaraH zauryAdiguNairutkRSTo vartata iti / / yuSmabhyam asmabhyam / ityatra "abhyaM bhyasaH" [18] ityabhyam // svat / mat / yuSmat / asmat / ityatra "isezcAt" [19] ityat / / yuSmAkam / asmAkam / ityatra "Ama Akam" [20] ityAkam // ayaM sa vo novati datta ISTe tathaiva vAM nau hita IT ca te me / mitho janairityudayanutastvA punAtu sUryastvamiva prabho mA // 22 // ___22. he prabho svAmin yathA tvamudayaJ zriyA pravardhamAna: san varNAzramagurutvena darzanastavanAdinA pApamalakSAlakatvAnmA mAm / jAtAvekavacanam / bandijAtiM punAsi / tathA sUrya udayana saMstvA tvAM punAtu / kiMbhUtaH sUryastvaM ca / janaimitho nutaH stutaH / kathamityAha / sa sarvatra prasiddhoyaM pratyakSaH sUryo rAjA ca vo yuSmAnosmAMzcAvati parakRtavinopadravAdibhyo devatAtvAdadhipatitvAJca rakSati / tathA vo yuSmabhyaM nosmabhyaM ca datte manovAJchitaM dadAti / tathA vo yuSmAkaM nosmAkaM ceSTe cezo bhavati / "smRtyartha" [2.2.11] ityAdinA sssstthii| yathA vo novati datta ISTe ca tathaiva vAM yuvA nAvAvAM cAvati yuvAbhyAmAvAbhyAM ca datte yuvayorAvayozceSTe ca / tathA te tubhyaM me mAM ca hitonukUlaH / tathA te tava me mameT ca svAmI ceti // 15 miRNave. 2 epha meT svA', Page #171 -------------------------------------------------------------------------- ________________ 142 dyAyamahAkAvye [mUlarAjaH] vo naH / ityatra "padApug" [21] ityAdinA dvitIyAcaturthISaSThIbahuvacanaiH saha vasnasau // vA nau / ityatra "dvitve vAnnau" [22] iti dvitIyAcaturthIpaSThIdvivacanaiH saha vAMnAcau // te me / ityatra "heDasA te me" [23] iti te me // svA mA / ityatra "amA tvA mA" [24] iti tvAmAdezau // maharSayosmAnanuziSTa kRtyaM devAH same mA parirakSateti / vimA varA mAM prapunIta ceti sUryeza mAveti ca vAgidAnIm // 23 // ___23. idAnIM prabhAte vAg vANI vartate / arthAddhArmikANAm / kathaM kathamityAha / he maharSayosmAn kRtyaM dharmakAryamanuziSTopadizateti / itiratrAdhyAhAryaH / tathA he devA ahaMdAdayaH same sarve mA mAM parirakSata saMsArApAyebhyaH pAteti / tathA he viprA varA jJAnakriyAbhyAM zreSThA yUyaM mAM prapunItAzIrdAnapUrva mastakopari matrapUtadUrvAkSatakSepAdinA pavitrayatati ca / tathA he sUrya Iza svAmin mA mAmava rakSeti / dhArmikA hi prAtardharmazravaNAdi vAJchanti / maharSayosmAn / ityatra "asadiva" [25] ityAdinA-bhAmadhyapadasyAsa. tvam // devAH same mA viprA varA mAm / ityatra "ati" [26] ityAdinA AmajyavizeSyasya vAsatvam // sUryeza mAva / ityatra "nAnyat" [27] iti asattvaniSedhaH // 1 sI DI havAM. 2 DIvAMnau ca te. epha vAM nau te. 3 epha zIrvAdapUrvakaM mo. 4 epha diI'. 5 epha zeSasya padasyAsa. Page #172 -------------------------------------------------------------------------- ________________ 143 [hai0 2.1.30.] dvitIyaH srgH| nakhAstavAhorasi vakSi mAM cAstubhyaM zapedyAsmi tvaanpekssaa| kimIkSase mAM vraja tAM vimuzca mAmityabhIkaM prativakti kA cit 24 24. abhIkaM prabhAtenunayantaM kAmukaM prati sapatnInakhakSatadarzanAkupinA kAcitkAminI vakti / kathamityAha / aheti sAbhyasUye saMbodhane / aha are dhRSTa tavorasi vakSasi nakhA nakhakSatAni santi / A: kaSTaM ca tvaM punarmA vakSi bhaNasi / yaduta tubhyaM zape tvameva mazcitta vartasa ityarthe tava pratyayArtha mAtrAdizapathAnkaromItyartha iti / yatattvamIdRzotazcAsmyahaM tava na vidyatepekSAkATA yasyAH sAnapekSA / tvAM nApekSe / tvayA mama na prayojanamityarthaH / evaM ca sthite mAM kimIkSase kiM cintayasi braja tAM svamanobhipretAM matsapatnIm / vimuzca tyaja mAmiti / / tubhyaM zape / mAmitya bhIkam / ityatra "pAdAyoH" [28] iti temAdezAbhAvaH // vakSi mAM ca / nakhAstavAha / ityatra "cAhaha" [29] ityAdinA mA te AdezAbhAvaH // kimIkSase mAm / ityatra "dRzyacintAyAm" [30] iti mAdezAbhAvaH // yUyaM na suptA iti volasatvaM vayaM tu muptA iti naH paTubam / yUyaM hi kAntAstadinA va IyurvayaM na kAntAstadinAna aujAna 25 yUyaM sumRyo hi tadeSa yuSmAn dunoti bhAnurna vayaM hi pyH| tadeSa nAmAMstudatIti kAkUktayaH sakhInAmuditA idAnIm 26 25,26. idAnI prabhAte sakhInAM kAkUyaH kAvakocyA so1 epha si mAM ca vakSi tubhyaM. 1 epha yaM samU. 3 pa // 26 // yugmam 1 epha TaM tvaM ca pu. Page #173 -------------------------------------------------------------------------- ________________ 144 vyAzrayamahAkAvye [ mUlarAjaH] pahAsaM bhaNitaya uditA vijRmbhitA: / kathamityAha / he sakhyo hi yasmAd yUyaM kAntAH saundaryapAtraM tattasmAdvo yuSmAkaminA bhartAro vo yuSmAnIyU rantumAgatAH / vayaM na kAntAstadinA na aujjhan / vayamapi kAntA evetyasmadbhAropyasmAn rantumAgatA evetyarthaH / ata eva he sakhyo yUyaM na suptAH sakalAyAM nizi nirantararamaNakriyayA na zayitA iti hetorvo yuSmAkamalasatvamapATavam / vayaM tu suptA iti naH paTutvam / yUyamiva vayamapi rAtrau na suptA atastajanyamesmAkamapyapATavamastItyarthaH / tathA hi yasmAdyUyaM sumRddhyo bhartRprasAdena sadA sukhitatvAtsukumArAgyastattasmAddhetoreSa prAbhAtikopi bhAnuyuSmAndunoti pIDayati na vayaM hi mRbyastadeSa nAsmAMstudati / yUyamiva vayamapi mRddhya evAtosmAnapyeSa bhAnustudatItyartha iti / etena yathA vayamAlasyaM muktvA tapaM cAvagaNayya sarvaprAbhAtikakRtyeSatsahAmahe tathA yUyamapyutsahadhvamiti sakhIbhirvyajyata ityarthaH / / iti vaH / iti naH / ityatra "nityamanvAdeze" [31] iti nityaM vamanasau // tadinA vaH / tadeSa yuSmAn / tadinA nH| tadeSa nAsmAn / ityatra "sapUrvAt" [32] ityAdinA vA vasnasau // pAtraM nayaitacchucayainadetenArgha bhajainena baliM ca dehi / juhUsucAvAnaya tAvadete athainayoH prakSipasarpirAzu // 27 // 1 e sI DI khyo hiryasmA . 2 e 'smAdvo vo yu. sI DI smAddhetoyuSmA. 3 epha va rA. 4 epha tajja. 5 epha mapyasmAkamapA. 6 e sI DI hiryasmA . 7 epha pyutsAha. Page #174 -------------------------------------------------------------------------- ________________ [10 2.1.32.] dvitIyaH srgH| 145 kuNDaM khanedaM parilimpa cainadidaM phalaM ghepatha homayainam / / idaM sadenena yajasva danAnayoH zrutaM satkuru cainayostat 28 vrajemakasmAyaya dehi cAsmAyeteprayothaiSu natiM kuruSva / anyonyamityAdizatAM dvijAnAmamUrgiro brahmapurISvidAnIm29 27-29. idAnI prabhAte brahmapurISu dvijAnAM yAyajUkAnAmamUH pra. tyakSA gira AjJAvANyo vartante / yatonyonyamAdizatAma / kathamityAha / he dvijaitan pratyakSaM pAtraM yajJabhAjanaM naya jalasthAnAdi prApaya / tata enadeva pAtraM zucaya jalakSAlanAdinA pavitrIkuru / tI he dvijaitena pAtreNArgha pUjopakaraNaM puSpaphalAdi bhaja gRhANetyarthaH / tatonenaiva pAtreNezvarendrAdibhyo balimupahAraM dehi / tathaite juhU~sucau / juhUruttarAmuk / tato gobalIvardanyAyena uczabdenAdharA jhugucyate / dvandve juhUsucAvuttarAdharakhucau / tAvaditi prakrame / Anaya / athAnantaramenayoruttarAdharanucorAzu zIghraM homAya sarpiH prakSipe / tathedaM kuNDaM khana purovatinI bhUmi yAgAnyAdhAnAtha khananena kuNDAkArAM kurvityarthaH / tata etadeva kuNDaM parilimpa ca samantAlipa'sva ca / tathedaM phalamAnAdi ghehi pANau ghara / athAnantaramenameva phalaM homaya juhudhi / tathedaM dadhi sad vartate / tatonenaiva danA yajasva yAgaM kuru / tayAnayoryAyajUkayoH zrutaM vedAdizAmasAraM varvate / zrutavantAvevAvityarthaH / tattasmAddhe 1 epha caitadi. 2 epha 29 // trimirvizeSakam // 1 sI DI 29 // pra. 2 sI nA 5. hI nAtpavi. 3 epha yA di. 4 sITI haru. 5. e sI paH / / 6 epha mpa c|. 7 epha degmetadeva. 8 epha tathAne . 9 vI papha zAstraM sA. 19 Page #175 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUba vorenayoH satkuru sanmAnaya / anayorityatra saMbaindhe pahI viSayasaptamI vA / tathemakasmai vraja dezAntarAgatatvAdazAtamimaM dUrasthaM pratyakSaM dvijamAnetuM gaccha / "gamyasyApye" [2,2,62] iti caturthI / athAnayanAnantaramasmAyevAjJAtadvijAya dehi svarNAdi vitara / tayaitemayo dakSiNAhavanIyagAIpatyAkhyAstrayo vahnayo vartanteya tatazcaiteSvAmiSu natiM kuruSveti / brahmapurI nAma dharmArthamIzvaraiH kAritAni dhanadhAnyadvipadacatuSpadAdisarvasAmagrIsahitAni dvijebhyo dattAni gRhANi // zucayainat / majainena / athainayoH / ityatra "tyadAmenad" [33] ityAdi nainana // cainat / enena yajasva / cainayoH / ityatra "idamaH" [34] iskhenan / kecittvidama Adezamenamiti mAntaM dvitIyakavacana Ahustanmate / homayainam // asmAyityatra "abyaJjane" [35] iti sAka idamot // kecidetadopIcchanti / ayaiSu // ebhiH karairaMzumatemikasyai dizevataMsAnmRjatA nvanena / dyAvApRthivyoranayornijoyaM paroyakaM vyaktiriyaM vyadhAyi 30 30. anena prAbhAtikenAMzumatA dyAvApRthivyorAkAzabhuvormadhyevaM nijoyakaM kutsitolpojJAto vA~yaM paronya ityevaMvidhA vyaktiya'dhAyi / kiMbhUtena satA / ebhiH prAbhAtikaiH karaiH kiraNaiH kRtvAruNatvAdimikasyai 1 eph "temaka. 2 sI 30 kiM bhU. 1e toH rana. sI DI torana. 2 epha bandhaSa'. 3 e temi. 4 sI 'ti / . . . . . 'anena. triMzokastha 'vyadhAyi' paryantaM tatra nAsti. 5e sIt / ane. 6 rItA sUryeNAnayoryAvA. 7 DI vAvakaM pa. 8 DI degvaM vya. 9 DI vi akAri / kiM. 10 papha dimaka. Page #176 -------------------------------------------------------------------------- ________________ [ hai 0 2.1.38. ] dvitIyaH sargaH / dize pUrva tamobhibhUtatvenAnukampitAyai pratyakSAyai pUrvasyAyavataMsAnu raktapuSpamukuTAniva sRjatA kurvatA / nizi hi dyAvApRthivyostamasA vyAptatvAnnijaparayorzAnaM nAsIdravyudaye tu babhUvetyarthaH // 147 ebhiH / ityatra " anak" [36] ityat // anagiti kim / Imikasyai // anena / anayoH / ityatra " TausyanaH" [37] iti-anaH // ayam / iyam / ityatra " ayam" [38] ityAdinA - ayamiyamau / sAkopyabamiyamAdezau bhavataH // anyetvAdeze kRte pazcAdakamicchanti / ayakam // dIpA ime ravyudaye na rAjantyatIdamo havyabhujopi nAmI / sya eSa nendurna sa tArakaugho daivAdyataH kopi kadApi sazrIH 31 31. ime rAtrau yerAjaMste dIpA ravyudaye sati na rAjanti ni:prakAzatvAt [ niSprakAzakatvAt ? ] / tathAmI ye rAtrAvarAjaMstetIdamotitejasvitvAdimAn dIpAnatikrAntA havyabhujopyagnayazca na rAjanti / tathA syo rAtriM yotiprakAzitavAn sa aiSa pratyakSa indurapi na rAjati / tathA sa tArakaugho na rAjati / yadvA yuktamevaitadyato daivAdvidhivazAtkopi kadApi sazrIH zrIyutaH syAt // saMdhyA tanurbrAhmyasakAvinosAvaizadvayorapyamuyostRtIyA / revaM cAsuko maurajitI trayIyaM sAkSAttato nAdamuyaG pumAnkaH // 32. he rAjan / asako vyudayena gataprAyatvAdalpeyaM saMdhyA prabhAtasaMdhyA brahmaNa iyaM brAjhI tanurmUrtiH / evaM kila zrUyate / purA siTa 1 DI tvaM bAsu . 1 eka imaka 2 eph deg te sati padeg 3 e sI eva pra. Page #177 -------------------------------------------------------------------------- ________________ 148 jyAzrayamahAkAvye [mUlarAjaH] kSayA prajAsRjA bayastanvastyaktAstatra devAnsRSTvA yA tanustyaktA sAhaH saMpannA / punadaityAnsRSTvA yA tanustyaktA sA rAtrirupAjAyata / bhUyo mAnnirmAya tanurutsRSTA yA sA prAtaHsaMdhyA samapadyateti / tathAsau pratyakSa ino ravirIzasya zaMbhoriyamaizI tarnuH / yaduktam / kSitijalapavanahutAzanayajamAnAkAzasomasUryAkhyAH / Izasya mUrtayoSTau ciraMtanairmunibhirAkhyAtAH // 1 // tathAyodvayorapi brahmezatanvostRtIyAsukaH pratyakSastvaM maurajitI tanurvaiSNavI mUrtiH / nRpo hi prajApAlakatvena vaiSNavI mUrtiriti rUDhiH / evaM ceyaM pratyakSA trayI brahmazaMbhuviSNurUMpA sAkSAtpratyakSAsti / tatastasmAddhatoH kaH pumAnnAdamuyamUM trayIM nAzcati / adhunA saMdhyAM sUrya tvAM ca trayImUrtitvAtsoM lokaH pUjayatItyarthaH / saMdhyAM nRpA_mumuyaG haro yadbrahmApyamuzaG harirapyadayaG / ye nAmunAmI api yAnti mukterniyA pathAvasya luvA ca lokAH 33. he nRpa saMdhyAM prabhAtasaMdhyAmarca / yadyasmAddhetoharopya saMdhyAmaJcatyamumuyaG / tathA brahmApyamudyA / harirapi viSNurapyadayam / aya pratyakSeNApyasyA jagatpUjyatAmAhuH / luvA ceti / co micakrame / yena ca hetunAmunA pathA saMdhyA lakSaNenAmI lokA apyAsatAM tAvadAgamagamyA harAdayaH pratyakSA brAhmaNAdayo janA api yAnti saMdhyAcI kurvntiityrthH| yataH kiMbhUtena / aghasya pApasya luvA chedakena / ata eva mukarmokSasa niyA prApakena // 1 DI sI epha stannyastya'. 2 vI pAstanu. 3 rI bitavAjA'. 4 epha naH / tadu. 5 sI munayoM. 6 pa bopi lo'. 7 sI sI mAha / lu'. 8 DI tenApyaSa. Page #178 -------------------------------------------------------------------------- ________________ [hai.2.1.46.] dvitIyaH sargaH / 149 vedAnadhIyanta ina stuvanto yavakriyaH shishriyurnimeke| kuzAsakunchaH samidunya eke kaTavaH sindhutaTAnyatheyuH // 34 // 34. yavAnhomArtha krINanti yavakriyaH / ekagnihotriNognikAryArthamAniM zizriyuH / kIdRzAH santaH / vedAnadhIyantokRcchreNa paThantastathenaM raviM stuvantaH / atha tathaikenya RSayaH kaTena pravante taranti kaTapruvo jalapUrNanadImapi taranta: santa ityarthaH / sindhutaTAni nadIkUlAnIyuH prApuH / yataH kuzAsakallognihotraparistaraNAdhartha darbhANAmasakRcchedakAstathA samidha unnayanti samidunyonijvAlanAya kASThAhArakA atinaiSThikA ityarthaH / nadItaTeSu hi prAyeNa darbhAdi bahu prApyate // ime / ityatra "do maH svAdau" [39] iti maH // tyadAdisaMbandhivijJAnAdiha na syAt / atiidmH|| kaH / kadA / ityatra "kimaH kakhasAdau ca" [40] iti kaH // saH / saH / asau / ime / eSaH / dvayoH / tasAdau / yataH / kdaa| ityatra "bhAiraH" [1] iti-maH // syaH / saH / eSaH / ityatra "taH sau saH" [52] iti saH // asau / asakau / ityatra "adasa" [3] ityAdinAdasya saH sestu DoH / asukaH / iti asuko vAki" [4] iti vA nipaatyte|| pakSe / asakau // amuyoH / ityatra "movarNasya" [5] iti maH // madamubaha / bharmeyara / bhamumuyana / mayA / ityatra "vAno" [v6] iti pA dasa mH|| dvau cAtra dakArI tayorvA me sati cAvUrUpyam // 1 evaM si. 1bI kA iti. 2 e sI jJAnanA.3 sITI saH ...... sestu. 4sI mumuya'. Page #179 -------------------------------------------------------------------------- ________________ 150 nyAzrayamahAkAvye [mUlarAva amumuyaG / ityatra "mAduvarNonu" [40] iti-uvarNaH // anviti kimartham / mamuyorityatra etvAdiSu kAryeSu kRteSUvarNo yathA syAdityevamartham // amunA / ityatra "prAginAt" [48] iti uvarNaH // amI / ityatra "bahuverIH" [19] iti IkAraH // niyA / luvA / adhIyantaH / stuvantaH / ityatra "dhAtorivarNa" [50] ityAdineyuvau // IyuH / ityatra "iNaH" [51] iti-iy // yavakriyaH / kaTavaH / zizriyuH / ityatra "saMyogAt" [52] iti vorapavAdAviyuvau // dhAtunA saMyogasya vizeSaNAdiha na bhavati / upayaH / asakRllaH // pazyanti siddhatiya udduvorkamArAbhuvantaM kila paadpaataiH| AzAstriyaH strIriva paainIzca dhuzrIstriyaM strImiva khazriyaM ca 35 35. aNimAdyaSTavidhaizvaryavanta: siddhAsteSAM khiya udUrvA bhruvo yAsAM tA udbhuvaH satyorka pazyanti / yataH pAdapAtaiH kiraNanikSepairatha ca pAdeSu pAtaizcaraNapraNAmaiH kRtvArAdhruvantaM kila prasAdayantamiva / kAH / AzAstriyo digaGganAstathA padminIH strIriva / tathA ravikiraNapaJcazatI svargamapyudyotayatItiprasiddheryuzrIstriyaM svargalakSmImevAGganAM khazriyaM cAkAzalakSmI ca strImiva / yopi kAntaH premAnuviddhaH svakAntAH pAdapAtairArAdhayati tamanyastriyoho asya svakAntAsu premAnubandho yadyasmAkamapIdRzaH patiH syAdityabhilASeNodbhuvaH pazyanti / / bahuvaH / ArAnuvantam / ityatra "bhUbhoH" [53] iti-un / 1 epha zAH si. 15 vantyaH / . 2 epha zAH li. 3 sI DI lakSmI ca. 4 epha premNAnu. Page #180 -------------------------------------------------------------------------- ________________ 151 1. 1.1.55.] dvitIyaH srgH| sidaliyaH / ityatra "liyAH" [54] iti-i / siyam nIm / liyaH strIH / ityatra "vAmazasi" [55] iti vA-in / vasvovacicyuH kusumAni caityAgraNyaM jagatpvaM sudhiyotha ninyuH| hanbhvopi varSAbhva ivAbhilaGyopalabhya kArabhvamiva prabhAtam 36 36. kAro nizcayastatra tena vA bhavati kArabhUrapregUmtamiva yathA. pregUrmArgadarzaka: syAttathA sarvavastudarzakaM prabhAtamupalabhya prApya sudhiyaH puSpoccayadakSA mAlAkArAH kusumAnyavacicryurucitavantaH / atha puSpAvacayAnantaraM jagatvaM lokAnAM pavitrakaM caityApaNyaM caityeSu devAyataneSu zreSThaM mahAprabhAvatvena sarvalokapUjyaM jinamandirAdi kusumAni ninyu. vikrayArtha prApayan / kiM kRtvA / dRn hiMsan bhavati inrbhUH / inbhvopi saviSakITakAnapi varSAbhva iva dardurAnivAbhilakSyotplavanenAtikamya / ahamaprikayA zIghraM gatvetyarthaH / yato vasvo vasu dravyamicchantaH / prabhAte hi mAlikAH puSpANyuzcitya vikrayaNArtha devaprAsAdeSu nayanti / zItalakAlatvAt inbhvazva bAhulyena vicaranti / cikIrvidhUDhendradizaH punarvAH karoti kArAvAminondhakAram / etaDavaH puNyakarabhva enastakSNo nu TaGkA dalayanti bhaasH||37|| 37. ino ravirandhakAraM kArA guptiH kAreva kArA guhAkUpAdi tatra bhavati tiSThati yastaM karoti / kIdRk san / vidhunendunodayakAle ca saMbandhAdUDhevoDhA pariNIteva yendradikpUrvA tasyAH / punarvAH punarUDhAyA 1 sI DI ' / striyaH / . 2 sI DI ro vini. 3 epha lAkarAH. 4 e cyuraci. vI cyuravacita. 5 epha krayaNArtha. . 6 epha bhU . 7 epha mamika. 8 ephU vasuM dra. 9bI sI vaprasA. 10 bI epha "le saMdeg sI DIleva saM. Page #181 -------------------------------------------------------------------------- ________________ 152 vyAzrayamahAkAvye [ mUlarAjaH ] iva / cikIcikIrSurudayena pUrvadizA saMbandhIbhavannityarthaH / yopIna: svAmyanyoDhAM kanyAM tasminmRte sati punaH pariNayati sondhakAratulyamapavAdavAdinamahitajanaM kArAbhvaM guptisthaM karoti / tathaitadbhuvo raviprabhavA bhAsastakSNo varSakeSTaGkA nu TaDDikA yathA pASANAdi vidArayanti tathainaH pApaM dalayanti / yataH puNyasya dharmasya karabhvopregva iva sarvalokasya dharmamArge pravartakatvAt // 3 pUrvAcale dhAtuvapUMSi vamANyarvANa udyAntyaghalUnyuraMzoH / patAmratAmreha tadaMhidRkNadhRlyabhralagneva vibhAti saMdhyA // 38 // 38. agharlenimicchati lokAnAmiti sApekSatvepi nityasApekSatvenaikArthyAkthani aghalUnyurlokapApacchedecchoraMDA raverarvANozvAH pUrvAcala udayAdristhAMni vaprANi rodhAMsyudyAntyullaGghante / kIhaMzi / dhAtava eva vapuryeSAM tAni dhAtumayAni / tatazceha pUrvAdrau pakkAmratAmrA paripakkAnraphalavadAraktAbhralagnakAzasthA saMdhyA bhAti / kIdRk / teSAmarvaNAM yeMhayaH khurAstairvRkNotkhAtA yA dhULI dhAtureNuH seva // avacicyuH / ninyuH / ityatra " yonekasvarasya" [ 56 ] iti yaH // vasvaH / ityatra "syAdau va:" [ 57 ] iti vaH // // caityApraNyam / jagatvam / ityatra "kkivRtteH" [58] ityAdinA yavauM asudhiya iti kim / sudhiyaH // "" hanbhvaH / punardhvAH / varSAbhyaH / karabhvam / ityatra "hanpunar " [ 59 ] ityAdinA vaH // karazabdenApIcchantyanye / karabhvaH // kArAzabdenApyanye / 1 bI bI 2 bI 'prabhAvA. DI prabhUtA bhA. 3 e rvasya lodeg sI DI vasya. 4 DI lUnami 5 DI sthAne va.. 6 ephU prakAzalagnAkA 7 DI eph NuH seva. 8 DI nA bau // 9 e sI DI 'bau / dR. 10 epha kArAbhva. . Page #182 -------------------------------------------------------------------------- ________________ [hai0 2.1.61.] dvitIyaH sargaH / 153 kArAbhvam // danAdibhiriti kim / etadbhuvaH // pUrveNaiva siddhe niyamArthamidam / etaireva bhuvo nAnyairiti // takSNaH / cikiiH| syAdividhau ca / arvANaH / vpuuNpi| ityatra "NaSam" [60] ityAdinA gatvaSatvAnAmasasvAdanokArelopaiH / Sasya rurupAntyadIrghatvaM ca syAt // pk|syaadividhau ca / aghluunyuH| ityatra "ktAdezopi" [61] iti vanayorasatvAduTi kasvaM tyAzrita ur ca syAt // aSIti kim / vRknn| atra ktAdezasya nasya sattvAd "yajatra" [2,7,87] ityAdinA nimittaH So na bhavati / kalve svasatvAttadbhavatyeva // pare syAdividhau cetyeva / lamA / anAsyAdividhau pUrvasUtrakArya "aghoSe prathamoziTaH" [1,3,50] iti prathamatve naMtvasyAsattvAbhAvAdaghopanimittaH prathamo na bhvti|| azvA lilikSanti vimUrchadAtmadyutIH sajUHzAdvalazaGkayeha / tamaH pipikSoraruNasya dIvyattotrA giro no gaNayanti dhuryAH 39 39. azvA ravituragA lilikSanti sisvAdayiSanti / kAH / iha pUrvAcale vimUrchadAtmadyutIH / girau maNayo varNyanta iti kavirUDhirityasya maNimayazilAsu vimUrchantyaH pratiphalanyo yA AtmadyutayaH svakAntayastAH / kyaa| sjuuHshaadvlshngkyaa| zAdvalazabdenAtropacArAddharitatRNAnyucyante / saMjUMSi mithaH saMvaddhAnyatisAndrANi yAni zAdvalAni haritatRNAni teSAM yA zaGkA bhrmstyaa| girau haritasaMbhavAtpratiphalitasvakAntInAM 1 bI epha zADula'. 2 epha kSoruru. 3 sI degnti dhUryAH / 1 e sI DIm / pU. 2 e degraluk / sasya . 3 bI pH| sasya ca lup . upA. sIpa: / sasya ru upA. DI paH / sasya. 4 DI ureva syA'. 5 sIDI 'tve sa. 6 sI tve tva. 7 epha natasya sa. 8 bI turaGgA li. 9 vI epha zAGkala'. 10 sI DI sajUniyaH . 11 bI epha zADalA. 12 sI DI tikali'. 20 Page #183 -------------------------------------------------------------------------- ________________ 154 vyAzrayamahAkAvye [ mUlarAjaH]. nIlatvAca tAni haritAni saMbhAvayanta ityarthaH / ata eva dhuryA dhurINA azvA aruNasya ravisAratherdIvyadgADhatodanAddedIpyamAnaM totraM prAjanaM yAsu tA dIvyattotrAstotratodanapuraHsarA giro hakArAno gaNayanti / yadi te zAdvalalililayA totrahakArAnna gaNayanti tatkiM tAsteSu prayutesAvityAha / tamaH pipikSorucchettukAmasya tamaHpeSakAryakaraNotsukasyetyarthaH // mugIryamANopi gurUktagIryan zreyoraye dhuryati dhuryamANaH / kuryAtmazAna sAdhurihopayogaM churyAdaghaM mohajayaM jaganvAn // 40 // 40. sAdhurAhatamuniriha prabhAta upayogaM prAbhAtikAnuSThAnavizeSa kuryAta karoti / kIhaksan / sugIryamANopi zobhanA gIrvAgdevI sugIstadvadAcarannapi gurUktagIryan gurubhirAcAryairuktAM giraM vANImicchan / apivirodhe / yo pratividvattayA vAgdevItulyaH syAttasya sarvazAstrapAragatvenAdhyayanavimukhatvAdAcAryoktagirA kiM prayojanam / virodhaparihArastvevam / zobhanA madhurA gIrvANI yasya sa sugIstadvadAcaranupayogavelAyAM guroH puraH sthito vinatazirA icchAkAreNa saMdizatopayogaM karomItyAdipRcchAvAkyAni madhuramuccArayannityarthaH / tathA gurubhirAcA ruktAM giraM kurviyAdikAmuttararUpAM vANImicchan / etena vinItatvotiH / tathA dhuryati dhuramicchati shreyorthe| zreyoSTAdazazIlAGgasahasralakSaNo dharmaH / sa evAlelye rathAkAratvAdrathaH / tatraviSaye dhuryamANo dhU 80 1sI the bUrya. 1 vI epha zADala'. 2 esIDI kA na ga.bI kAnna. ephakArA na . 3 epha pipakSo. 4 epha vI ta. 5 epha sya su. 6 sI DI zirasA I. 7 pak dhurAmi 8pama yoSTa. 9epha lekhyara. 10 sI ye dhUrya. Page #184 -------------------------------------------------------------------------- ________________ [ hai0 2.1.61. ] dvitIyaH sargaH / 155 rivAcaran / yathA dhU rathAdhAraH syAdevaM yatidharmasyAdhAra ityarthaH / ata eva prazAnupazAntarAgadveSaH / ata evaM mohajayaM mohanIyakarmaparAbhavaM jaganvAn prAptaH sannadhaM pApaM kuryAcchinatti / upayogavidhizca zrIbhadrabAhusvAmipAdairuko yathA / ApucchaNatthapaDhamA biheA paDipucchaNA ya kAyavA / AvassiyA a tarheA jassa ya jogo carattho / / 1 / / [ aba niyukti mAdhye gA.22] prathamamApRcchati yaduta saMdizathopayogaM karomi / esA paDhamA || E uvaogakArAvaNiaM kAussamrAM aTTahiM UsAsehiM namokkAraM cinte / taonarmAkAreNaM pAreUNaM bhaNai icchAkAreNa saMdisaha Ayario bhaNai lAbho // 60 sAhU bhaNai kihaM kiM giddAmitti esA paDipucchA tao Ayario bhaI jahatti / yathA sAdhavo gRhantItyarthaH / 93 o sAhU bhai AvassiyA jassa ya jogeti / jaM jaM saMjamassa DavagAre vaTTai taM taM givhissAmi / / evamasAvanena krameNApRcchane sati gurubhiranujJAta AvazyikAM kRtvA yasya ca yoga ityabhidhAya mikSArthI nirgacchatItyarthaH // 1 epha va ja N. 2 bI sI DI 'zyA pa. 3 essi Ayata 4 bI sI DIyAja. 5 ephU tthoya // . 6 bI sI DI degNiyaM kA. 7 bIsI 'mokAraM. 8 e bI sI 'mokAre 9 vI eph kiha gi. 10 sI DI 'iMgideg. 11 bI epha ra taha - 12 sI DI ephU ta sA.. 13 bI epha joti / 14 bI ginhissA. Page #185 -------------------------------------------------------------------------- ________________ 156 dyAzrayamahAkAvye [mUlarAjaH] jaganma ityuktiparaiH saparNadhvadyaSTibhI rshmitaanddudbhiH| grAmyairavidvadbhirudIkSyatesau grUkhAsradindurdadhipiNDabuddhyA // 41 // 41. prAmyairasAvindurdadhipiNDabuddhyA sthUladadhivarATakAzaGkayodIkSyata UrdhvamAlokyate / kIDaksan / dyauryomaiva pRthutvAt zyAmatvAcokhA sthAlI tasyAH sakAzAtvaMsatedhaH patati ghUkhAsrat / kIdRzaiH sadbhiH / jaGganma ityuktiparaiH kuTilaM gacchAma ityuccArayadiH / grAmyA hi prAyeNa prAtaH patraghAsAdyAnayanAyAnyonyamAkArayanto bahirbajanti / tathA parNAni dhvaMsate parNadhvadyAyaSTiIGgula~dAdiH saha tayA badarIpatrAdipAtanArtha vartante ye taiH / tathA patraghAsAdibhArAropArtha razmau rajjau dhRtA avaSTabdhA anaDvAho vRSA yaistaiH / tathAvidvadbhirmAmyatvAnmugdhaiH / prAmeSu dadhibAhulyena grAmyANAM sthAlyadhaHpataddhanadadhipiNDasya suparicitatvAdastakAle vyomrodhaH pattIndau tathAtvenAdhyavasAyaH // udIyivadaityaraNAvaraviksahasradRgdikspRgudakarasak / ajIvanambhirmunibhirdadhRmbhiruSNikastuto vostvrdhndkRteH||42|| 42. he rAjan vo yuSmAkamadha TkRteghasya pApasya yA naT nAzastasyA yatkRt karaNaM vasyAyarkostu / kIdRk / udIyivAMsastatkAloditA ye daityA mandehAkhyAH SaSTisahasrANi teSAM yo raNaH sa evAdhvaro yAgastatra Rtvik / yatvika pazumedhayAge pazUn hanti tathA daityAna raNe nanityarthaH / tathA sahasradRza indrasya dizaM pUrvI spRzati yaH saH / 15 sI dhvayaSTi'. 2 e dhRdbhiru. 3 sI DI naTTate. 1 sIDI ladIrghA sa'. 2 epha ropaNArtha. 3 bI vRSabhA yai . 4 sI dattakA. TIdatrakA'.5 sI vovayu. 6 sI DI naTTate'. 7 DI gehanni. Page #186 -------------------------------------------------------------------------- ________________ [hai0 2.1.70. ] dvitIyaH sargaH / 157 tathodavantyUrdhva prasarentI karaisrakiraNamAlA yasya saH / tathA nAsti jIvanaeNgjIvasya nazanaM yeSAM tairajIvanagbhirajarAmarairdadhRgbhiH pragalbhairmunibhiraSTAzItisahasrasaMkhyairvAli (la ?) khilyAbhidhaiH kartRbhiruSNagbhizchandobhedaiH stuta uSNikstuta: // pipikSoH / lilikSanti / ityatra "paDhoH kaissi" [62] iti kaH // vimUrcchat / dIvyat / ityatra "bhvAdernAminaH " [63] ityAdinA dIrghaH // sajUH / ityatra "padAnte" [ 64 ] iti dIrghaH // padAnta iti kim / giraH // dhuryaH / ityatra "na yi" [ 65 ] ityAdinA na dIrghaH // taddhita iti kim / gIryan / sugIryamANaH // kecittu kyankyaGorapi pratiSedhamicchanti / tanmate / dhurbati / dhuryamANaH // kuryAt / kuryAt / ityatra " kurubThure:" [ 66 ] iti na dIrghaH // prazAn // mvoH / jaGganmaH / jaganvAn / ityatra "mo no svozva" [67] iti naH // brUkhAsrat / parNadhvat / udIyivat / avidvadbhiH / anaDudbhiH / ityatraM "traM rudhvaMs" [68] ityAdinI daH // RtviM' / dik / dRk / spR / / daSTagbhiH / uSNik / ityatra "Rtvi javiza" [69] ityAdinA gaH // ajIvanagbhiH / aghanada / ityatra " nazo vA " [ 70] iti vA gaH // 3 eph 'rasahasra'. 1 DI epha catyUrdhva. 2 DI ratItyudaD ka N. 'jIva'. DIvasya jIvanasya. 5 e bI kaH ssi. 6 epha mA. cchurariti. DI cchura i. 8 eph n ja.. 9 sI dbhiH uSNi. 10 DI Mtra sransdhvans i N. 11 DI nA padAntasthasyAntasyad. 12 DI sihasradRk / dik / spR. 13 DI 'k / karasra. 4 sI 7 sI Page #187 -------------------------------------------------------------------------- ________________ 158 vyAzrayamahAkAvya [ mUlarAjaH yuGa zIkaraiH prAG marudunmadakruG sajU rajobhiH sphuTamambujAnAm / AdAvahaHsveSa jaDatvadastadraviH kRtAhA akRtAha eva // 43 // 43. ahaHsu dineSvAdau prabhAta eSa marudvAto jaDatvaM zaityaM dadAti jaDatvadosti / kIhaksan / zIkarairjalakaNairyuG yuktota evonmadA unmattAH kuJca: sArasA yasmAtsaH / prAtaH zItavAtasparza hi krauJcA mAya'nti / tathA prazastaM mRdvaJcati gacchati prAG / tathA vikasitatvA. dambujAnAM rajobhiH sphuTaM vyaktaM sajU: saMbaddhaH / tattasmAddheto raviH kRtAhA api / apiratrAdhyAhAryaH / akRtAha eva / dine hi ravikiraNairjADyaM khaNDyate taca prAbhAtike zItale vAte vAti tavasthamevetyairkeNa dinaM kRtamapyakRtamevetyarthaH / yura / prAG / kuru / ityatra "yuja" [1] ityAdinA H // raviH / rajomiH / ityatra "so ru" [2] iti ruH // sajUH / ityatra "sajuSaH" [73] iti ruH // kRtAhAH / ahaH / ityatra "ahaH" [5] iti ruH // kRtAhAH / ityatra rUsvasthAsattvAcAntalakSaNo dIrghA bhvti| kazcittu dIrgha necchti| tanmate kRtAhaH // jayatyahoranamahavidhitsu sphUrjatyahorUpamatha prvRttaaH| bhavatyahorAtrakRtAziSoho rathantaraM sAmavidazca gAtum // 44 // 44. he rAjannahavidhitsu dinaM cikIrdhvahoratnaM dinamaNiH sUryo 1 sI horathaM. 1e kruSasA. 2 sI smAddhe. DI smAddhetossa unmadakruGa tathA sphuTaM prakaTamambu. jAnAM rajobhiH sajUH sahita etena zIto mandaH suramizca / tridhA vAyurudAhata iti / tattasmA. 3 epha Sante / ta". 4 e akR. 5 sIDI pira. 6 sI ephaca prabhA.75 sI DI tyarthaH // 8e dinIci. Page #188 -------------------------------------------------------------------------- ________________ [hai. 2.1.75.] dvitIyaH srgH| 159 jayatyudetItyarthaH // athArkodayAnantaraM prazastamahaH "prazaste rUpap" [7.3.10] iti rUpapi ahorUpaM sphUrjati / tathA bhavati tvayi viSayehorAtrakRtAziSo naktaMdivaM dattAzIrvAdAH sAmavidazca sAmavedajJA ahadine / dinArambha ityarthaH / "kAlAdhvabhAva" [2.2.23] ityAdinAtra dvitIyA / rathantaraM sAmavede sAmavizeSa gAtuM rAgavizeSeNocArayituM pravRttAH / prAtarhi sAmavihI rathantaraM sAma gIyata iti sthitiH / aharvidhitsu / ityatra "rolupyari" [75] iti raH // arIti kim / ahoranam / ahorUpam / ahorAtra / aho rathantaram / anye tu rUparAtrirathantareSveva rephAdiSu rephapratiSedhamicchanti // eSAjinI SaTpadavAmbhirAha mudumizAvRttamivaitadaMzoH / viyogabhutparNaghuDasmi godhukAlAtka yUyaM vadata nyadhvam // 45 // 45. eSAbjinI padminI suSTu duHkhayati vipi Nilupi saMyogAntalopemlope ca suduk suSTu kaSTotpAdakametaducyamAnaM nizAvRttamaMzo raverane SaTpadavAgbhi GgazabdaiH kRtvAheva vaktIva / ivo bhinnakrame / kimityAha / viyogaM budhye viyogabhut / yuSmadvirahaduHkhajJAta eva parNAni gUhAmi saMkocayAmi parNaghuDasmyahaM varte / he aMzo yUyam / aMzorekatvepi gauravavivakSayA "gurAvekaca" [2.2.124] iti bahuvacanam / vadate kathayata / dohanaM dhuk / gavAM dhuk godhuk / tasyAH kAlastasmAdgodhukkAlAt / "gamyayapa" [2.2.74] ityAdinA pacamI / saMdhyAkAlamArabhya ka nyaghUDhUM nilInA iti / yApi pativratA martari proSite viyogabhutsatI pativi 1 e dhuDa. 2 papha nyagUDha. 1 sIDI vedasA. 2 epha Noccara'. 3 vI epha raatrm| a. 4sI yogamu. 5 sIDI tavo'. paphata praka. 6vI sthAkA. Page #189 -------------------------------------------------------------------------- ________________ 160 vyAzrayamahAkAvye [mUlarAjaH] rahe satInAM tAmbUlabhakSaNamanucitamiti parNAni nAgavallIpatrANi nigUhati lakSaNayA na khAdati sA bhartari samAgate kulavadhUtvena salajjatvAt SaT padAni yAsu tA yA vAcastAbhiralpAkSaravANIbhirvirahakaSTavRttAntaM tatheyanti dinAni yUyaM ka nyaghaDvamityetaJca vaktItyuktiH / / udeti tuNDibravibimbamainyAstatastamodAmaliDeSa lokH| prabhotsyate zotsyati dAsyate ca vidheyaboddhA sukRtaM vidhitsuH||46|| 46. ainyAH pUrvasyA dizastuNDibhAmunnatanAbhivatIM karoti Nici kipi ca tuNDhib tuNDisadRzatvAdaindrI tuNDibhAmiva kurvavibimbamudeti / tatoUdayAnantaraM lokaH prabhotsyate jAgariSyati zotsyati snAsyati dAsyate ca dvijAdibhyaH / prAtahi snAtvA dAnaM dIyate lokaiH / kahika san / vidheyaboddhA / vivekitvAtkayaM jAnannata eva sukRtaM dharma vidhitsuzcikIrSurata eva ca tamaso dAmamAlA leDhi khAdati tamodAmaliDarkastamicchati kyani vipi tamodAmaliT / kadA ravirudeSyati yena prAbhAtikaM devapUjAdi dharmakRtyaM karomIti raverudayanamicchannityarthaH // dhatya sma mAnaM bhrakuTiM sma dAtya dhAtya sma dhairya yadu tatpirdhavam / saMdAtta kAntAnabhidhAtta coSa zobhidhatte nviti mAninInAm 47 47. uSaHzaGkhaH prabhAte rAjadvArAdau vAdyamAnaH zaGkho mAninInAM purobhidhatte nu vaktIva / kimityAha / he mAninyo bhartRkRtAparAdhakupi1 sI tuNDi. 2 epha dhadhvam. 3 eph na voSaH. 1 epha su yA. 2 sI 'tAntata'. 3 DI nhaM vakti ta. 4 epha nyagUr3ha. 5 DI tadvaktI . 6 sI DI tuNDibh dR'. epha tuNDiv tuNDibA sa. 7 e "NDi bhatu. 8sI ti vAsya. 9 sI mAlA le . 10 sI DI dAyana. 11 e degti ki. 12 epha dika. 13 bI epha yami . 14 DI te ba. Page #190 -------------------------------------------------------------------------- ________________ (1.2.1.78.] dvitIyaH sargaH / 161 tatayA bhartRSu yadhUyaM mAnamahaMkAraM dhatya sma dhRtavatyota eva cATUkyAdinA prasAdayatsu bhartRSu yadyUyaM bhrakuTi bhUvikAraM dAttha smAtyartha dhRtavatyastathA yaddhairyameSAM bhartRNAM saMmukhamapi nekSiSyAmaha iti cittAvaSTabhbhaM dhAtya smAtyarthaM dhRtavatyastanmAnAdidharaNaM pidhadhvaM sthagayata / parityaja. tetyarthaH / kiM tu saMdAtta bhRzaM saMghayata / dheT dhAtuH pAnArthopi saMpUrvaH saMdhAne vartate / yadukam / upasargeNa dhAtvartho balAdamyatra nIyate / nIhArAhArasaMhArapratIhAraprahAravat // svakAntaiH saha saMdhAnaM kurutetyarthaH / tathA kAntAnamidhAtta bhRzaM vadata / yadyapi yuSmAbhiravasAtatayApamAnena kAntA yuSmAna saMbhASante tathApi yUyamupetya tAn saMbhASadhvamityartha iti / prAtarhi rAjadvArAdiSu zaGkho vAdyate tatsvaraM zrutvA rAtrivibhAteti mAninyo mAnaM muktvA riraMsausukyena kAntAna bhajanta ityevamutprekSA / abhidhatte nviti vacanasaMbhAvanayA zaGkhasyAnukkamapi vAdyamAnatvaM pratIyate // vAgbhiH / SaTpada / anjinI / ityatra "bhuTastRtIyaH" [1] iti tRtIyaH // kecittu visargajihvAmUlIyayorapyalAkSaNikayostRtIyatvaM gatvamicchanti tanmate sudura // parNadhuda / tuNDin / godhu / viyogamut // sAdau / pramotsyate // dhvAdau c| nyadhdam / ityatra "gaDa" [5] ityAdimA mAdevaturthaH // gaDadavAderiti kim / protsyati // caturthAntasyeti kim / dAsyati // ekasarasyeti kim / tamodAmaliT // sbhyoriti kim |bodaa / mamivase / dhasya / vidhityuH / piSadhvam / ityatra "dhAgatayoga" [.8] 1sI mukhA nakSi. DI mukhaM ne. 2 epha nepyA'. 35 vI sIsI na hi pA. 4 bI epha da . 5 sIDI vi e. 21 Page #191 -------------------------------------------------------------------------- ________________ 162 vyAzrayamahAkAvye [mUlarAjaH] iti caturthaH // gakAraH kim / dhayatermA mUt // DDeryakapi / saMdAtta / dadhAterapi yabantasya mA bhUt / "tiyA zavAnubandhena" [nyA0sU018] ityAdinyAyAt / dontha // kecidyabantasyApIcchanti / amidhAta / dhAttha // dugdha sma dugdhaM sma nidhattha pAryo pipatta dAtya ma ca dAtaM caapi| takrANi vA dAda kisambu dAdetyAhuH samaM saMmati ghoSavRddhAH 48 48. saMprati prAta!SavRddhA gokule vRddhanarA: samaM yugapatsvaputrAdInAhuH / kathamityAha / he putrAdayo yUyaM dugdhaM kSIraM dugdha sma kSAritavantaH / tathA pAryA dohinyAM dugdhaM nidhaitya sma nikSiptavantazca / tathA yUyaM pAryA nihitaM dugdhaM pidhatta vastrAdinA sthagayata / tathA yUyaM dugdhaM dAttha smAtyathaM pItavanto dArtaM cApi punarapyatyartha pibata / vAthavA yUyaM takrANyudazvinti dAddhAtyartha pibata / yadi dugdhaM na rocate tadA takrANi pibatetyarthaH / kimambu dAddha kimiti jalaM pibatheti / / dugdham / dugdha / ityatra "adhaH" [79] ityAdinA tathodhaH // adha iti kim / dadhAtaryabantadhayatezca mA bhUt / picatta / nidhatya / dAtta / dAstha // kecittu yakubantadhayatericchanti / dAi / dAha // lakSmIpavaM pRthivIM vavastIrdU dviSastatmukhamAsipIdhvam / studhvaM gurUnsAMdhyavidhi kRSI stI|vametadbhuvanaM yshobhiH||49|| 49. atha paJcavRttyA mUlarAjamupazlokayantaH prAbhAtikavidhyupa 1 vI 'tta vApi. 1 sI epha t / herya. 2 epha dAtta |.ke. 3 pa dha sma. 4 bI sI epha ta vApi. 5TI dugdhamapi na. 6 ephabateti. 7papha bama. 8 epha kataH prA. 9e sIrItaH pramA'. Page #192 -------------------------------------------------------------------------- ________________ [.2.1.80.] dvitIyaH srgH| 163 dezagarbhamAAsatazcAhuH / he rAjan yUyaM lakSmI zaktitrayarUpAM zriyamavRddharmavavarata svIkRtavanta ityarthaH / ata eva dviSaH zatrUnastIrddhamAcchAditavanto jitavanta ityarthaH / ata evaM pRthivIM vavRTve sAdhitavanta ityarthaH / tattasmAniSkaNTakasarvasaMpattisaMpUrNamahArAjyAvAptirUpAddhetoH sukhaM paJcendriyAnukUlamAsiSIdhvamavastheyAsta / tathA gurUnmAtApitRRndhamopadeSTunvA studhvaM stUyAsta / AziSi paJcamyatra / prabhAte hi vizeSato maGgalatvAtpUjyAH stutyAH / tathA sAMdhyavidhi saMdhyAvandanadevapUjAdi prAbhAtikakRtyaM kRSIvaM tatazcaitadvanaM jagatrayaM yazobhiH kRtvA stIrghAvamAcchAdyAsta vyApyAsvetyarthaH / niSkaNTakasamRddharAjyaprAptilakSaNasya pumarthasyaitAnyeva phalAni yatsvairaM kAmasevanaM gurustavanAdidharmAnuSThAnasya karaNaM yacca yazasA jagadvyApanamiti / etAni cAzIbhajhyA bandibhirnRpa upadiSTAnItyarthaH // __ astI m / strI(dum / vakRt / avRham / kRSIvam / ityatra "nAmyantAt" [..] ityAdinA dhasya DaH // nAmyantAditi dhAtorvizeSaNaM kim / ausipIdhvam / parokSAyatanyAziSa iti kim / studhvam // dhiyAgrahIta nizi nidrayA. nAgrAhidamudyuktatayAgrahIdhvam / na vA jaDinA jagRhiTsa AnvagrAhidhvamutkRSTaguNaiH sadA hi // 50 // 50. he rAjan yUyaM dhiyA kAgrahIDsamAzritA ityarthaH / ata eva jaDinA mUrkhatvena kA yUyaM na vA jagRhiDve naivAzritAH / tathodyuktatayodhamaguNena yUyamamahIdhvamAzrivA ata eva nidrayA nAgrAhiTvaM nA 1 sI zAsitazcA.sI zAsinazcA. 2 DI epha manavarataM svI'. 3 bI sITI va ca . 4 degpitrAdIndha. 5 e bI sI DI 'di prabhA'. 6bI 'NasyArthapu. 7sI banAdi. 8e de| kR. 9e sI DI ntAdi'. 109 AziSI'. Page #193 -------------------------------------------------------------------------- ________________ 164 vyAzrayamahAkAvye [mUlarAjaH] zritAH / hi yasmAdutkRSTA guNA buddhyutsAhAdayo yeSAM tairguNAdhikairgurubhiH sadA yUyamAnvagrAhidhvaM sadupadezadAnAdinA samantAdanugRhItAH // kimanvakAridvamutAnvasAridhvaM kiM nu mehidhva inena bhAbhiH / tamolavivaM dviSatolavidhvaM yUyaM hi vizvaM pupuvid etat // 51 // 51. he rAjan hi yasmAyUyaM nItizAstrAdisakalazAstraveditRtvAttamojJAnamalaviTvam / tathA dviSatorInalavidhvam / tathaitadvizvaM bhUlokaM pupuviTsa anyAyamalApanayanena pvitritvntH| tasmAddhetorinena raviNA kA bhAbhistejobhiH kRtvA tamolavanAdisvakAryaniSpAdanAya yUyaM karma kimanvakAriDvam / antarbhUtaNigarthatvAtkRgaH / kiM yUyaM raviNAtmAnamanukAritAH svasadRzIkRtA ityarthaH / uta kiM venena bhAbhiH kRtvA yUyamanvasAridhvamanusRtA raviNA kiM tejobhirbhavatAM sAhAyyaM kRtamityarthaH / kiM nu kiM vA yUyaM bhAbhirmehive tejodAnena sanmAnitAH / idamuktaM syAttamolavanAdIni hi ravikAryANi / etAni ca yUyamapi cakra / tato bandibhirevamAzaGkayate / yopInena svAminA svakAryakaraNakSamatayA svasadRzaH kRtvA loke sthApyate sAhAyyAya sainyAdinAnugamyate vibhUtidAnAdinA sakriyate vA sa svAmikAryANi kurute // yadyajJavinAlluvidhva etyAnugrAhiSII nanu tairidAnIm / saMskAriSITvaM parikAripIdhvaM drAgyAhiSIdhvaM ca guNaistadIyaiH // 52 // 52. he rAjan yadyajJavinAn yeSAM munInAM yajJeSu vinAndaityAdikRtopadravAn yUyaM luluvidhve / nanviti saMbodhane / vairmunibhiridAnI prAtaretyAzramebhya AgatyAnuprAhiSITvamAziSAnugRhmadhvam / munayo hi rAkSaH 1 epha 'yamantra. 2 e sI iMstathA. 3 bI epha kiM cene'. 4 sI DI nA kA. 5 epha mUtadA. Page #194 -------------------------------------------------------------------------- ________________ [hai0 2.1.80.] dvitIyaH srgH| 165 prAtarAziSaM dadati / tathA taiyUyaM saMskAriSITvaM matrapAThapUrva tilakakaraNena viziSTIkRSITvam / tathA taiyUyaM parikAriSIdhvaM parivAryadhvam / tathau tadIyairmunisatkairguNairupazamAdibhiH kartRbhiAgyUyaM pAhiSIdhvaM cAzrIyadhvam parivArasya guNA: svAminyadhyArohanti / siMhAsanAyotsahiSITvamAbhAM hrairgrhiissiidhvmthaadhisaanoH| sadoyiSITvaM yuliDaMzuratnaM prauDhyA zriyaM jambhabhidoyiSIdhvam // 53 // ___ 53. he rAjan yUyaM dyuliho vyomaspRzoMzavaH kiraNA yeSAM tAni tathAvidhAni ratnAni yatra tat sada AsthAnamaNDapamayiSITvaM gamyAsta / tathA siMhAsanAyotsahiSIdvamurdhamyAsta siMhAsana upavizatetyarthaH / atha siMhAsanopavezAnantaramadhisAnogiriprasthamadhyArUDhasya hareH siMhasyAmAM zobhA grahISIdhvamAzrayiSIdhvam / evaM ca prauDhyAnabhibhavanIyAkAreNa jambhabhida indrasya zriyamayiSIdhvamAzrayata // dugdhojjvalAmugdhadRzAmburuNmAndhagmugdviSAM daanvliniyoth| amUDhadhIH kRtyavidhAvanunmutra,gartidhuDasAvudasthAt // 54 // 54. athaivaM bandibhaNanAnantaramasau mUlarAja udsthaatlpaadutthitH| kIdRk / dugdhavadujjvalAmugdhAmUDhA vigatanidrA yA dRgdRSTistayA kRtvaa| bAtAvekavacanAhugdhojvalAmugdhaharabhyAmityarthaH / amburuhI asya staH somburuNmAnivAmburuNmAn / prabhAte hi nidrAdhANatayAkSINi dugdhojvalAni vinidrANi ca syuH / kamalAni cetyubhayorapi sAmyAtprabuddha1sI mAtvagmu. 2 bI sI gAti'. 1 papha riTuM. 2 e pIr3ha pa. 3 DI yA tvadI'. 4 e camyasta. 5 epha pIdamA.6 papha "Ni ujjva. 7sI DI.ni vetyu Page #195 -------------------------------------------------------------------------- ________________ 166 vyAzrayamahAkAvye [ mUlarAjaH ] 1 kamalatulyAkSa ityarthaH / tathA mudviSAM muhyanti muho mUDhA anyAyakAriNa ityarthaH / ye dviSo daityAdayasteSAM dahatIti dhak vinAzayitAta eva vRtrAya druhyati vRtradhugindrastasyArtirdaityopadravajanitA pIDA tasyai druhyati jighAMsati yaH saH / tathAta eva dAnavalihaM daityaghAtinaM viSNumicchanti dAnavaliho devAsteSAM priyaH / tathAmUDhadhIH paTubuddhirata eva kRtyavidhau nonmuhyatyanunmuT / zaMbhuno svapnetigurukAryamupadiSTaM tatkathaM kariSya iti na kiMkartavyatAmUDho bhavansannityarthaH // dugdhAnigadrUDhamanaH striDeSa ssrugdhAmRtasnUDhavacAH zrutisnuk / strIDhairdvijaiH snigdhatanuH sumantrasnuddhirvRtaH sAMdhyavidhiM vyadhatta / / 55 / / 55. dugdhA jighAMsitA asniho dviSo yena sa duSTAnnijighRkSurityarthaH / tathAdrUDhaM mano yeSAM tedrUDhamanasovazcakAsteSu snihyati yaH saH ziSTapAlaka ityarthaH / eSa mUlarAja: sAMdhyavidhiM saMdhyAvandanAdi vyadhatta / kIdRksan / dvijairvRtaiH / kiMbhUtaiH strIDhaiH / snAtvA sAMdhyavidhirvidhIyata iti snAnajalArdratvAtsnigdhatanubhiH / tathA sumazranuGgiH prabhAtasaMdhyocitapradhAnavedamannAnuzccArayadbhiH / tathA snigdhatanuH snAnajalArdrAGgaH / tathA madhuratvAtnugdhaM kSaritamamRtaM yena tatnugdhAmRtamiva stUDhamudrIrNa vaco yena saH / tathA sab zrutiM vedaM snuhyatyudgirati zrutisnuk / prabhAtasaMdhyAvibhyucitAni vedavAkyAni madhuramuccArayaMzcetyarthaH // JeH / agrAhidum AnvaprAhidhvam / anugrAhiSIDhuM prAhiSIdhvam / anvakAridvam anvasAridhvam / saMskAriSIDhuM parikAriSIdhvam // iTaH / jagRhi mehiSve / agrahIDhum agrahIdhvam / utsahiSIDhuM grahISIdhvam / pupuvidve lulubidhve / 1 sI nti kaM dAdeg 4 sI SIdhvam / ma N 2 sI DI nA ca sva. 5 Dong pu. ma 3 eph saH / kIdRzaiH zrI. Page #196 -------------------------------------------------------------------------- ________________ [t0 2.1.84.] dvitIyaH sargaH / 167 alavidum alavidhvam / aviSIdvam ayiSIdhvam / ityatra "hAntasthAcInayA~ pA" [1] iti vA DhaH // parokSAyAM jina saMbhavatIti nodAhRtaH // prauDhyA / padAnte / dhuliha / ityatra "ho dhudapadAnte" [82] iti hasya haH / asatpara ityeva / amburuNmAn / atra TharavatRtIyatvayorasattvAt "mAvarNa" [2.1.94] ityAdinA matormo matvaM na syAt // dugdha / padAnte / dhag / ityatra "svAderdAdeSaH" [83] iti dhaH // bhvAderiti kim / dAnavamkida // dAderiti kim / prauDhyA / amburuNmAn // amugdha amUDhadhIH / muga anunmuI / dugdha adUDha / vRtradhugaM artidhura / jugdha dhUDha / zrutisuk mantramubhiH / nigdha sIDhaH / akhika striha / ityatra "muhaduha" [84] ityAdinA vA hasya dhaH // sa bhaktibhAgvAgnRpanaddhamauliranAzcitopAnadupoDhakRtyaH / dvAsthe kimAttheti janeSu vaktaryagAtsado jambakajehulAbhyAm // 56 // 56. sa mUlarAjo jambakajehulAbhyAm / jambako nAma mUlarAjasya mahAmantrI / jehulazca khairAlurANako mUlarAjasya mahApradhAnam / tAbhyAM saha sado mantramaNDapamagAt / yata upoDhaM tayoH puro bhaNanAya citte dhAritaM kRtyaM zaMbhUpadiSTaM daityavadhakArya yena saH / ka sati / dvAsthe 1 epha jambuka. 1 sI ayi'. 2 DI vidhvaM a. 3 epha te li. 4 rI te buliT . 5 vI epha degDha mu. 6 sI DI guD du. 7bI sI epha g bArti'. 8epha jambuka'. 9DI jambakajehulo nAma mUlarAjasya mahApradhAnau / tA. epha jammuko. 10 sI hApa. 11e hurazca. 12 epha dhAnaH tA. 13 papha yadupoM. 14 epha 'yoH paro. Page #197 -------------------------------------------------------------------------- ________________ 168 vyAzrayamahAkAvye [mUlarAjaH] pratIhAre / kiNbhuute| janeSu vijJApakalokeSu viSaye vaktari vadati / kimityAha / kimAtya kimiti brUSedhunA vijJApanAryA nAvasara iti tUSNI tichetyartha iti / niSedhyAnAM janAnAM bahutvepi pratyekaM niSeghasya vivakSitatvAdAtyetyatraikavacanam / kIdRk saH / bhaktibhAgvinayAnvitA vAgvANI yeSAM taistathAbhUtairnuparnaddhAH parihitA ye maulayo nRpacihnamukuTAni tatra yAni ratnAni tairazcite pUjite upAnahI pAduke yasya sa tathA / mukuTabaddhanRpaiH kRtaprAbhAtikasevAvasara ityarthaH / / nada / upAnat / Astha / ityatra "nahAhordhatau" [85] iti dhatau // vakari / vAI / jaiH / bhakti / mAga / ityatra "cajaH kagam" [86] iti kgii| vibhed sa yaSTeva zataM RtUnAM mArTA guNAnAM guNarASTisaGgyAm / samrADamUbhyAmarivarga,ibhyAM sraSTeva vibhraaddissiksmRddbhyaam||57|| 57. sa samrAD nRpezomUbhyAM jambakajehulAbhyAM saha vibhrATa zobhamAnobhUt / kIdRk / RtUnAM zataM yaSTeva zatakraturiva viprAn yajate pUjayati kipi vipreT / yathendraH kratUnAM zataM kArayanviprAniSTavAMstathA yajan / tathA guNAnAM bhImatvakAntatvAdInAM mArTA yathocitaM vyApAraNena nirmalIkArakaH / kIdRgbhyAmamUbhyAm / guNarASTisRDbhyAM guNai rASTiM rAjanaM zobhA sRjataH kuruto yau tAbhyAM guNaiH zobhanAbhyAmityarthaH / ata evArivarga svasya rAkSazca bArSamAntaraM ca zatrusamUhaM bhRjjataH 1DI yeSu va. 2 epha yAnava. 3 sI DI dhAya vi. 4 papha ye mUla'. 5 sI cihA mu. DI cihAni mu. 6DI k . epha k ma. 7 sIjaka. 8 epha makA. 9epha citanyApAreNa ni. 10 epha Page #198 -------------------------------------------------------------------------- ________________ [hai03.1.86] dvitIyaH srgH| 169 pacato vinAzayato yo tAbhyAM yathA sraSTA haro vidhikaMsamRDbhyAM vidhipremA / kaMsaM mATi zodhayati vinAzayatItyarthaH / kaMsamRD viSNu stAbhyAM sahito vibhrAjate // viruddhakAryayorupanipAte hi matraH syAditi te vRttadvayenAha / dantAMzujAlaiH paribhRSTazakSodairivoddhASTi sadaH prakurvan / sa ciTpatiH mAha tayorniviSTaH prabhAsadbhaSTanidezamaizam // 58 // 58. niviSTaH siMhAsana upaviSTaH sa viTpatirvizAM patirnRpastayorjambakajehulayorezaM zAMbhavaM prabhAsaM tIrtha vRzcantyupadravanti prabhAsavRzco pAhA. ryAdayasteSAM braSTA chedako yo nideza upadezastaM prAha / tatkAlApekSayA vartamAnakAlatA / kIhaksan / dantAMzujAlairatizvetatvAtparibhRSTazaGkhakSodairiva paripRSTaH paripakko yaH zaGkhastasya ye kSodAH kSudyamAnA avayavA arthAdravIbhUtAstairiva kRtvA sado matramaNDapa,dullasantI bhrASTi. ojanaM zobhA yasya vat / zaGkhadravaviliptamivetyarthaH / prakurvan / rAjasabhA hi zaGkhadravaviliptA syAt / kRto mayA grAharipuH sa jajJe paraM parivAdataDalakulagnaH / maSTAsmi taSTAsya kathaM nvahaM syAM svaropite kaH prajihIH pumaan||59 59. grAharipurmayA ketaH pratiSThitaH / paraM kevalaM sa grAharipuH ku. tsitaM lagnaM rAzyudayo yasya sa kulamaH kumuhUrtajAtota eva na lajate. lanirlajaH sanparivrAjastapasvinastakSati hinasti paribAdata tApasahi 1 sI DI yatI'. 2 epha jambuka. 3 e bI sI epha ribhraSTa'. 4 epha mulla'. 5 e sI DI kRtama. 12 Page #199 -------------------------------------------------------------------------- ________________ 170 vyAzrayamahAkAvye [mUlarAjaH] sako jajJe / asmyahaM nu praSTA yuvAM pRcchAmi / kimityAha / nu iti vitarke / yuvAM vitarkethAM kathamasya grAharipostaSTA vinAzakohaM syAM bhaveyam / atha bhaNiSyatho yadyanyAyyaSa tacchikSyatAM kimanena praznenetyAha / svaropita AtmasaMsthApite jana UrjayatItyUrva sAttvikaH pumAnpuruSaguNopetaH kaH prajihI: prahartumicchet / na kopItyarthaH / evaM cAsya vadhyatvAvadhyatvarUpayoviruddhakAryayorupasthitayoH kiM kAryamityahaM yuvAM praSTA // tasmAdyavAM yadvidheyaM tadvadatamityAha / tvamabhyapApA guruNAbhyajarghAstvaM cozanastvaM ripuhA mahAtman / bhiyAmadhAmanmatidhAma kRtyaM yuvAM bruvAthAmanaharvilambam // 60 // 60. he mahAtman vipulAzaya bhiyAM bhayAnAmadhAmannasthAna matidhAma buddhigRha jambaka ripuhA tvaM guruNA bRhaspatinA sahAbhyapAspA bhRzamaspardhathAH / budhyA tvaM bRhaspatitulya ityrthH| tathA he mahAtman bhiyAmadhAmanmatidhAma jehula ripuhA tvamuzanastvaM zukratvamabhyajarghA bhRzamaigRdhyo bhRzamakAGgaH / buddhayoM tvaM zukrasama ityarthaH / tasmAdyuvAM nAstyaho vilamvo yatra tat zIghraM kRtyaM vidheyaM bruvAyAm / yaja / yaSTA / vipreT // mRj / sraSTA / rASTimRDbhyAm // mRj / mArTA / kaMsamujhyAm // rAja / rASTi / samrAT // bhAj / udrASTi / vibhrAT // bhras / paribhRSTa / vargabhRDbhyAm // brasc / braSTa prabhAsavRD // parivAj / parivAT // zakArAnta / niviSTaH / viT / chAdezopi zo gRhyate / praSTA / ityatra "yajasRja" [87] ityAdinA SaH / 1epha jambuka. 2 epha degtisama . 3 sI DI makA. 4 epha yA zu. 5 epha bruvIyA'. 6 DI bram / . 7 e bI yajasa'. Page #200 -------------------------------------------------------------------------- ________________ [hai. 2.1.93.] dvitIyaH srgH| 171 lega / ala / taTA / taha / ityatra "saMyogasya" [88] ityAdinA sko. luka / saMyogasyeti ki / kRtH|| pumAn / ityatra "padava" [89] iti saMyogasa lugantAdezaH // padaskheti kim / syAm // prajihIH / ityatra "rAsaH" [10] iti sasyaiva lug // pUrvaNava sire nivamArtha vacanam / tena rAtparasa sasyaiva lopo nAmyasya / jaI / abhyardhAH / abhyapAspAH // ripahA / ityatra "naoNno naH0" [11] ityAdinA nasya luk // anaha iti kim / anahavilambam / atra paravidhau rephasyAsattvAbalopaH syAt / / mahAtman / ityatra "nAmadhye" [92] iti nalopAbhAvaH / / matidhAma / adhAman / ityatra "klIve vA" [93] iti vA nasya luka // nRpetha tUpNIMvati jehulo lakSmIvAn yazasvAnayavatsu dhImAn / mudvAnadohIvatikAmunIvatyRpIvatIvAzucivAgvabhASe // 61 // 61. athaivamuktvA nRpe mUlarAje tUSNIvati maunasthite jehulodo vakSyamANaM babhASe / upAdeyavAkyohi mere bhASetetyupAdeyavAkyatAhetu. garbhavizeSaNAnyAha / lakSmI rAjyakozAdizrIrasyAsti lakSmIvAn / lakSmIvAna hi prAyeNa sarvamAnyatayopAdeyavAkyaH syAt / lakSmIvAnapyanyAyyanyAyopadezitayAmAhavAgevetyAha / nayavatsu madhye yazasvAn zlAghyaH / atinyAyitvAnyAyyapi nirbuddhiramAhavAgevetyAha / dhImAn / buddhimAnapi zokAturo vighaTamAnavAkyatayAmAhyavAgevetyAha / mudvAna harSAnvitaH / mudvAnapyazlIlavAkyAsukhakatvAdamAhavAgevetyAha / 1bI lamaH / 25 tyasaM. 3 sI DIm syA'. 45 sI DI nAmina 1.bI nAmn 1. 5DI ma mA . 6 e sI epha na hi. 7 e mImAna'. eka karasvA. Page #201 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvbe [ mUlarAjaH] ajJAtAhIvatyahIvatikA / kapi "jyAdIdUtaH ke" [2.4.104] iti hrasvaH / tasyAzca munIvatyAzca RSIvatyAzca nadInAM yadvArjalaM tadvacchuciH paunarutryAsatyatvAdimalarahitatvena nirmalA vAg vANI yasya saH / 172 makArAntAt / tUSNIMvati // makAropAntAt / lakSmIvAn // avarNAntAt / nayavatsu // avarNopAntAt / yazasvAn // apaJcamavargAt / mudvAn / ityatra "mAvarNa" [ 94] ityAdinA matormasva vaH // mAvarNAntopAntApaJcamavargAditi kiJ / dhImAn // ahIvatikA / munIvatI / RSIvatI / ityatra "nAni" [ 95 ] iti masya vaH // carmaNvatIkartRsadRgrUmaiNvaduttuGga kakSIvadanalpadharman / yuktaM natASThIvadileza zaMbhurAbhIracakrIvati yabhyadikSat / / 62 / / 62. he carmaNvatIkartRsadRk / carmaNvatI nadI tasyAH kartA rantideva: / tena hi gomedhayAgaH kAritaH / tatra cAnekagovardhana gorakairnadIpravartitA / tasyAzcAnekagocarmayuktatvena carmaNvatIti nAma prasiddham / tasya sadRk mahAyAgakAritvAttattulya / tathA he rumaNvaduttuGga / lavaNamasyAsti rumaNvAnnAma parvatastadvaduttuGgonatAzaya / tatho he kakSIvadanalpadharman / kakSyAzabdo yopAntyaH sAdRzyodyogayorvartate / kakSyA dharmoyogosyAsti kakSIvAnnAmarSistadvatprabhUtadharma / tathausthIni santyeSAmaSThIbanto jaGghorusaMdhayo natA aSThIvanto yeSAM te tathelezA yasya tatsaMbodhanaM he prarNenAnekabhUpa | AmIrai AmIrajAtirbrAharipuzcakraM maNDalaM mehanAnte I 1 bI manvatI. 2 e sI 'manvadu. 1 eph varNAntopAnta i . 2 eph thA kadeg 3 DI mA he natASThIvadilezAsya . DI tAne 5 sI DI rajA 6 e epha tigrAha. Page #202 -------------------------------------------------------------------------- ________________ [ hai0 2.1.96.] dvitIyaH sargaH / svAsti cakrIvAn gardabha AbhIra evAnyAyitvena nindyatvAcakrIvAMstasminviSaye zaMbhuryadanuzAsanaM nyadikSattayuktam / dhArmikasya sainyAdisarvazaktiyuktasya tavAnyAyini grAharipau viSaye yaH zAMbhavonuzAsanAdeza: sa kartavyo me pratibhAtItyarthaH // 173 atha rAzo manyUddIpanAya jagatrayasaMtApakAni prAhariporanekAnyanyAyapadAni balAni ca vRttacaturviMzatyA vadanIzAdezasyaiva yuktata draDhayati / audanvatadrohakareNa carmavatyasthimatyarditatIryapAnyaiH / kakSyAvatAmapyagamAbhyudanvatprabhAsa bhUzcakravatAmunAbhUt / / 63 // ' 63. udanvantaM samudramami "lakSaNenAmi " [3.1.33] ityAdinAmyayIbhAve abhyudanvadudanvantaM lakSyIkRtyAbhimukhA prabhAsabhUH prabhAsatIrthabhUmi: / prabhAsatIrtha hi samudrasamIpesti / yadvAbhyabhita udanvatI samudrodakaM bibhrANA yA prabhAsabhUH sA kakSyAvatAmapi / kartari SaSThI / udyamavadbhiraipyagamAgamyAbhUt / kena hetunA / adhunA grAhAriNA / kIdRzena / udakamasyAstyudanvAnRSistasyApatyamaudanvata RSisvasya / yadvodanvAnnAmAzramastatra bhavA RSayasteSAm / drohakareNa jighAMsunA / tathA cakravatA surrASTrAdeza svAminA / kIdRksatI bhUH / arditAmunaiva vinAzitA ye tIrthapAnthA yAtrikAstaiH kRtvA carmavatI carmAnvitA / tathAsthimatI kIkasAntritA ca / anenAnekAn yAtrikAn hatAn dRSTA yAtrAzradghAlavopi bhayena prabhAse na gacchantItyarthaH // carmaNvatI / mahIvat / cakrIvati / kakSIvat / rumaNvat / ityete "carmaNyatI" [16] ityAdinA nipAtyAH // nAnnItyeva / dharmavatI / asthimatI / cakravatA / kakSyAvatAm // 1 epha AhIra. 2 eka mAhiri 3 eph tAM dRDha 4 ephU kakSAva. 5 bI rapyAna 6 e bI 'rASTrade. 7 eph 'pAtAH // 8 e sI DI va / a Page #203 -------------------------------------------------------------------------- ________________ 274 dhyAzrayamahAkAvye mUlarAjaH] mandhI / mabhyudanvata // nAni / abhyudanbat / audambata / ityete "udanyAnagdhau ca" [97] iti nipAtyAH // rAjanvatI yA hariNA surASTrA tAM dalmimArmimadandhibhImaH / zauryoSmakaNDA kRmimAnivAdya sa bhUmimAtrAjavatIM vyadhatta // 64 // 64. yA surASTrA dezo hariNA viSNunA kRtvA zobhano gajAstyasyAM gajanvatyAsIt / tAM surASTrAmadya sAMprataM sa bhUmimAnbhUpatirmAharipunindyo rAjAstyasyAM nindAyAM matau rAjavatI vyavatta / kIDaksana / zauyopmakaNDA zauryasya ya USmA tIvratA tena yA kaNDU: gvarjUyuddhavidhAnecchAtirekalayA kRmaya: santyasya kRmimAniva / kRmimAna hi kaNDUyukta: syAt / ata eva dalmimAna zastravizeSAnvitaH / ata eva cormimadandhibhImaH / yathA kallAlAnvitaH samudrI raudraH syAdevaM dalmidhAraNAdraudraH / surASTrAyAmatiraudroyaM kugajAbhUdityarthaH / gohanmunInAM yavamatkarANAM mAhiSmatIzo nu kkudmH| pure garutpadanupaGkajAhe vasatyaso bhAnumatIzakalpaH // 65 // 65. asau grAhAri: pure vAmanasthalyA vasati / kIdRksan / mahiSmAndezastatra bhavA mAhiSmatI purI tamyA IzaH sahasrArjuno nu yathA sahasrArjuno munInAM gohn| tena hi jamadanimuneH kAmadhenurhaThAdapahRteti purANam / tathA yavamanto homArtha gRhItayavA: karA yeSAM teSAM yAgavidhAnanyaprANAmityarthaH / munInAM gA haiyaMgavInahavanArtha saMgRhItA dhenUharati corayati gohRdapi / apiratra jJeyaH / kakunato vRSabhasyevAMso skandhau yasya sa kakumadaMsotibaliSThaH / kiMbhUta pure / garutmAn garuDo hanu 15 . 2 bI yAmini'. 3 sIpI pira'. Page #204 -------------------------------------------------------------------------- ________________ [hai0 2.1.99.] dvitIyaH sargaH / / 175 mAn mArutistayostulyA "na nR"[7.1.108] ityAdinA kaniSedhe garutmaddhanumanto garuDahanumadAdirUpakAlaMkRtA ityarthaH / ye dhvajAsteSAmaheM yogyenekakoTIprabhumahebhyAdhiSThitahaHramyatvAt / yadvA / garutmaddhanumantau dhvajau cihne yayosto garutmaddhanumaddhajau vAsudevArjunau tayoraheM vAsayogye / vAmanasthalyAM hi vAsudevArjunAvuSitAvabhUtAm / caurAhi durgapahayAdisthAna eva vasantyayaM tu tathAbhUtopi baliSThatvena sarvathAkutobhayatvAnmahaddhike pura eva svecchayA vasatItyarthaH / atazca mahopanyAyitvAdbhAnumatIzakalpo bhAnumatyA Izo bhartA duryodhanastattulyaH / sopi yavamatkarANAM mahApuruSatvAdyavAkAramuprazastalakSaNAnvitahastAnAM munInAmupazamena munitulyAnAM pANDavAnAM gohRd dyUtacchalena bhUmerapahartA san garutmaddhanumaddhRjAhe pure gajapura uvAsa // rAjanvatI / iti "rAjanvAnsurAjJi" [28] iti nipAtyam // surAjJIti kim / rAjavatIm // Urmimat / dalmimAn / bhUmimAn / kRmimAn / yavamat / garutmat / kaku. mat / mAhiSmatI / hanumat / bhAnumatI / ityatra vasya "noryAdibhyaH" [99] iti niSedhaH // nizAsvavaskandini nizyazAyinyAsanyanAsIna ihogradoSi / mAsArdhamAsena sa AsanAya manyenujo viMzatidoNa icchet // 66 // 66. iha pAharipo sati manye sa zauryAdiguNaiH prasiddho viMzatidoSNo rAvaNasyAnujo bibhISaNordhamAsena mAsA mAsena vAsanAyopave. zanAyecchet / yataH kIdRzIha / nizAkhavaskandini ghATIprade chalapara ityarthaH / tathA nizyapi / apiyaH / azAyini sadobata ityarthaH / 1 epha ta eva ma. 2 DI epha hAnyA. 3 epha nastena tulyaH. 4 epha 'tI rA. 5e / mA. 6 esIDI mAse. 75 sIDI 'nAye. Page #205 -------------------------------------------------------------------------- ________________ 176 dyAzrayamahAkAvye [ mUlarAjaH ] tathopradoSi pracaNDabAhuparAkrameta evAsani pIThenAsIne sadA zatrUnA - skandati cetyarthaH / mAsmAyaM chalAskandanena mAmupadravadityasmAdvibhyadvibhISaNaH kutrApyavasthitiM na babhrAtItyahaM saMbhAvayAmItyarthaH // duSTo hRdA kSmAhRdayasya zalyaM padArthapAdena sa rAvaNonaH / unnAM nidherapyudakairarodhyaH priyAsRjosAvapRNadvi DasnA // 67 // 2 67. sa prasiddhosau prAhAriH priyamasRg rudhiraM yeSAM tAn rAkSasAn dviDasnA zatruraktenApRNadaprINayat / kIdRk / hRdA cetasA duSTo mAyAvI / ata eva kSmAyA hRdayaM cittameva hRdayaM vakSastasya zalyamiva zalyaM lokAnAM hRdaye niviSTaH zalyamiva vyathAkArItyarthaH / tathA svAbhAvikabalena vidyAbalena codrAM jalAnAM nidheH samudrasyodakairapyarodhyo roddhumazakyota eva par3hA caturthabhAgenArdhapAdenASTamabhAgena vA rAvaNAdUno hIno rAvaNonaH / sApekSatvepi gamakatvAtsamAsaH / rArvaNatulya ityarthaH / sopyevaMvidhaH // I lulayakRtyucchakRti dviDaibhe nanuccadante yamadadbhiraH / samadyayUSeNa tu raktayUSNA yaknApazanAmadayatpizAcIH / / 68 / / w 68. sa grAhripU raktayUSNA rudhirarasena madyayUSeNa nu sugaraseneva tathApagataM nirgataM zakRdviSThA yasmAttena yakkA kAlakhaNDena pizAcIrvyantarIvizeSAnamadayanmattIcakre / yato yamadadbhiratiraudratvAt zatrUNAM mRtyuhetutvAccAntakadantatulyairakhaiH kRtvoccadnta unnatadazane dviDaibhe zatrUNAM gajaughe nainpraharan / ata eva kiMbhUte dviDaibhe / lulattIvraprahAravazAtpatadyakRtkAleyaM yasya tasmin / tathA bhayenodgataM zakRdviSThA yasya ta4 eph 'mahAbhA 1 eph smAdvibhI. 2 sI 67 pradeg 3 ephU 'turbhAge 5 ephU 'mAserA 6 sI 'vaNetu' DI 'vaNena tu . 7 bI seNama. 8 ephU 'lyaiH zanaiH. 9 sI ukRta DI uccaiH kRta. 10 ephU mandara * Page #206 -------------------------------------------------------------------------- ________________ [0 2.1.19.] dvitIyaH sargaH / 177 smin / zatrusainyAni hatvA teSAM raktena mAMsena ca kRtvAsau pizAcIrapoSayadityarthaH / luladityatra luDo dhAtornaphiDAditvAt [ 2.3.104] Dasba laH / luliti dhArayantaraM ke cit // girI sphurannAsikayA nyakArSIbhasItadRSTiM dvipadIH sRjantam / vaiyAghrapathaM dvipadIya buddhiM tIrthe padAM sa dvipadAmamitraH / / 69 / / 69. sa prAharipurvyAghrasyeva pAdAvasya vyAghrapAnmunistasya vRddhamapatyaM gargAditvAdyaJi [6.1.42] vaiyAghrapadyaM muniM sphurantyavajJayA muTantI nAsikA yasyAM tayA girA durvAkyena nyakArSInnirbhatsitavAn / nanu vaiyAghrapadyenApi kAyasya vAco manaso vA tadanabhISTakuvyApAreNAyamaparAddho bhaviSyati / netyAha / mahAyogitvAnnasi nAsikAyAmite prApte dRSTI yasya tamitadRSTim / etenAsyai kAyakuvyApAranivRttiruktA / tathA dvau pAdau yAsu tA dvipadIrgAthAvizeSAn sRjantaM kurvantam / etena vacaH kuvyApAranivRttiruktA / tathA dvau pAdau yasyAsau dvipAnmanuSyastasmai hitA dvipadIyA sA buddhizvetovRttiryasya tam / etena maina:zuddhiruktA / tArha kimityaitaM nyakArSIdityAha / yatastIrthe prabhAsAdipuNyakSetre viSaye padAM padyamAnaM gacchantaM janamupadezadAnena prayujanAnAM Nig / kvip / dvipadAmuktAsAdhAraNavizeSaNAnmunInAmamitraH zatruH // dvipAtsu duSTenupapAdukesminhattAni vibhratyatigUDhapAndi / lokAccatuSpAdyati caikapAditAdapyapAdyeta kathaM na dharmaH // 70 // 70. dharmaH kathaM nApAdyeta / atra pAdasamAnArthaH pAcchabdaH / avi 1 1 sI DI ephU rA sphara 2 ephU padI sa.. 1 e bI sI epha to Rphi. 2 eph degni sphara . 3 eph mudantI. 4 bIsya ku . 5 sI DI mateH . 6 bI tyevaM nya' epha 'tyenaM nya. epha 'jAnAM. 8 bI epha Nic / 9e mitraM za 10 sI DI 70 ka 23 7 Page #207 -------------------------------------------------------------------------- ________________ 178 vyAzrayamahAkAvve [mUlarAbaH] dhamAna: pAcaraNo yasya sopAtpanuH / sa iva kathaM nAcaret / ka / satyasmin prAhArau / kiMbhUte / anupapAdukenupapadanazIlenupapanne / kAryAkAryavicArarahita ityarthaH / ata eva dvipAtsu nRSu viSaye duSTe vacakAbhiprAyeta eva ca lokaH karmatApanna ekaM pAdaM bhAgamAkhyAyate sma mici ke caikapAditastasmAdapi lokaactusspaadyti| pAdasamAnArthaH pAcchabdotra / tatazca catuSpAcaturNA padAM bhAgAnAM samAhAramicchati vizvAsanAya caturtha bhAgaM prahISyAmItyuktAdapi lokAdhaturopi bhAgAn prahItukAma ityarthaH / ata eva cAtigUDhapAndi gUDhapAdaM sarpamapi raudratvena kauTilyena dhAtikAntAni vRttAni lokadaNDanAdInAcArAn vibhrati / kalimAhAtmyAttAvadadhunA dharma ekapAdenaivAvatiSThate / mahApApiSThena prAharipuNI tu dharmakapAdasyApyuccheditatvAdharma: paharevAbhUdityarthaH / caH pUrvavAkyApekSayA samupaye // ___mAsA mAsena / nizi nizAlu / Asani bhAsamAya / hatyatra "mAsa" [10] ityAdinA lugamtAdezo vA // dahiH dante / padA pAdena / nasi nAsikapA / idA hadayastha / dviskhA mi. yAlajaH / yUmA vRSeNa / badAm udakaiH / doSaH doSi / phakA yakRti / zaka / ucchakRti / ityatra "dantapAda" [10] ityAdinA ditvAdhAdezA vA // vaiyAghrapatham / dvipadAm / dvipadIH / dvipadIya / padAm / ityatra "yasvare" [102] ityAdinA pad // yakhara iti kim / dvipAsu / maNimyadhuTIti kim / ekapAditAt / pati pankyAmeravizeSaNa prAH / catuppAcati / apAta / dhuTi / gUDhapAndi / mAtra ityeva / anupapAduke. - ------- 1 sI rI pAmekaM. 2 sIrINAnupa. 3 epha dezaH / . 4ii degpadIya / . 5vIepha / atigUDhapAndi / kye. 6vIepha ta / nA. Page #208 -------------------------------------------------------------------------- ________________ [t0 2.1.104.] dvitIyaH srgH| 109 kRtvA tirazco nu puraH padAcopAcyAnudIcyAnsa nRpaanhNyuH| bhrUvApyudIcyaiti hudApyudIcA divaM jigISuvRpatiH pratIcyAH 71 71. sa pratIcyAH pazcimadiza: patihiripurapAcyAndakSiNadezasaMbandhina udIcyAnuttaradezasaMbandhinazca nRpAstirazco nvajAdipazUniva puroprata: padAca: pAdacAriNaH kRtvA dhruvApyudIcyotpATitayA hRdApi cetasA codIcotpATitenaiti gacchati / yatohayuranekanRpapadAtibhAvanayanena saMjAtasvabalavIryasaMpattyutkarSAdgAdhmAta: / garvAdhmAtatvAtkamapi cakSuSA nekSate cetasA na smarati cetyarthaH / utprekSyate / nAyaM garvAtirekAdutpATitabhrUhadayaH kiM tu divaM svarga jigISurnu / yo hi yajigISati sa tadabhimukhaM manazcakSuzca nikSipati // udIcyAn / udIcA / udIcyA / ityatra "udaca udIc" [103] ityudii| apAcyAn / padAcaH / pratIcyAH / ityatra "ma prAgdIrghaba" [10] iti cAdezaH prAgdIrghazca // anyAyaziSTatvAhItvasya tadabhAvepi cAdezaH khAt / tirabaH // viduSpataH puMviduSopyadharmopeyuSyataH pApaniSeduposya / rodAkhavaiduSyajuSotibhArAdviSeduSI kSmA viduSI caritram // 72 // 72. asya grAhariporatimArAdviSeduSI viSaNNA duHkhitA satI kSmAsya caritraM pApasvarUpaM vRttaM viduSI chAtrI / etanmahApApabharAkAntA pRthvyevaitadurvRttaM jAnAti nAnyaH kopItyarthaH / yato vidvAMso bhUnA santyasya tasya viduSmatopi / apiratrApi yojya: / adharmopeyibAMsodharmamuMpagatAH pApiSThAH prazasyAH santyasa tayAdharmopeyuSmataH prabhUta kI dIvyotpA. 2 epha mAtatyA. 3 epha cavazi.4 TI sAtavatI / ' 5 vI epha mupAga'. Page #209 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 180 [ mUlarAjaH ] vidvatsaGgamepi pApiSThajanasaGganiratasyetyarthaH / atazca puMviduSopi nRSu madhye jAnatopi pApaniSeduSaH pApenyAyakarmANi tasthutra: / vidvajjanasaGgatyA dharmAdharmAdivivekaM jAnatopi pApiSThajana saMGgAtiprasaGgena pApakarmaniratasyetyarthaH / tathA raudrANi bhISmANi rudradaivatAni vA yAnyastrANi zasvANi tadviSayaM yedvaiduSyaM naipuNyaM tajjuSate sevate yastasya / raudrAstrabaliSThatvAtpApakarmaNa: kenApi nivartayitumazakyasya cetyarthaH // 2 5 duSya / viduSaH / viduSI / niSeduSaH / viSeduSI / viduSmataH / upeyuSmataH / ityatra "kvasuSmatI ca" [105] ityuS // nRzaMsatAraNyazunosya yUno jighRkSato mAghavanIM nu lakSmIm / matiH zunIpucchanibhAtiyUnI zalyaM maghonIM bhajato maghonaH // 73 // 73. yUnastaruNasyAsya prAharipornRzaMsatayA krUratvenAraNyazuno vRkatulyasya sato matirasti / kiMbhUtA / atiyUnI yuvAnamatikrAntA | yuvA hi prAyo yauvanena madoddhataH syAttasmAdapi madoddhatetyarthaH / zunIpucchanibhA kurkurIpucchavatkuTilA ca / utprekSyate / nAsya matirmadenotAnA vakrA ca kiM tu mAghavanIM zakrasatkAM lakSmIM jighRkSato nuM prahItumicchoriva / yo carvAdisthaM phalaM jighRkSati tasyocaphalottAraNAyottAnA bakreAcAGkuTayaSTiH syAt / ata eva maghonIM zacIM bhajatopi / apiratra jJeyaH / maghona indrasya zalyaM ratisukhasAgarAvagAhakAlepIndrasya tanmatirhRdayasthA zalyamiva 'duHkhAkarotItyarthaH // * 1 eph saGgati. 2 sI Ni ta. 3 sI DI yadvidu 4 epha naiH pu. 5 ephU nirvRttayi. 6 eph zaMsaMsatAraNyazuno nRsaMzata 7 prekSate. 8 eph gRhI. 9 eph kAca kuTa. 10 vI eph duHkhaM ka Page #210 -------------------------------------------------------------------------- ________________ (hai. 2.1.108.] dvitIyaH sargaH / 181 sa yauvanAcchauvanamattatAbhRllolo yuvatyAM mghvtybhiiruH| kIlAlapeSvA vinihatya rAjJo rAjJIrudasrA nidadhevarodhe / / 74 // 74. sa pAhAriH kIlAlapeSvA raktaM pibatA zareNa rAjJo vinihatya teSAM rAjJIrudatrAH kaSTAdudaMtI: satIravarodhenta:pure nidadhe / yataH kIhak / yauvanAcUno vikArAddhetoH zauvanamattatAbhRt / zuna iyaM zauvanI yA mattatA madastAM bibharti yaH saH / zveva madanonmAdItyarthaH / ata eva yuvatyAm / jAtAvekavacanam / yuvatiSu lolo lampaTaH / tathA maghavatyapi / apiratra seyaH / indrasthazaktyAdibhyopItyarthaH / abhIrurmahAzaktitvAt / / zunI / zunaH / atiyUnI / yUnaH / maghonIm / maghonaH / ityatra "va" [106] ityAdinA vasya uH // DIsyAyadhudasvara iti kim / zauvane / bauSamAt / mAghavanIm // nakArAntanirdezAdiha na syAt / yuvatyAm / madhavati / maghavaditi prakRtyantaraM zakravAcakam // kIlAlapa / ityatra "lugAtonApaH" [10] ityAto luk // anApa iti kim / udanAH // rAzIH / rAjJaH / ityatra "anosya" [108] ityanoto lu // sAnnIva sAmnI iha tAkSNavAghnasthAmanI rAjani dhArtarAkhe / duSkarmaNi svarvaNi vIkSya bhUmnA pUrdhA na keghapatidIni nemuH // 7 // 75. aghapratidInyapyaghasya pApasya pravidInIva divasatulye pApai 1 epha duHkarma'. 1 sITIdatIra. 2 sITI ma mA. Page #211 -------------------------------------------------------------------------- ________________ 182 yAbhayamahAkAvye [mUlarAjaH kapravartakepItyarthaH / dhArtarAjhe dhRtA rAjAno yena sa dhRtarAjA pAhAripitA tasyApatya iha rAjani grAhArau bhUnA bAhulyena mUrdhA kRtvA ke na namuH / yataH svarvaNi zobhanAzve / etena sainyasaMpaduktiH / tathA duSkamaNi nikhizakriye / tathA kiM kRtvA / iha nirIkSya / ke / tAkSNavAghrasthAmanI / takSNo devavardhakarapatyaM tAkSNo vRtrAsuraH / tathA vRtrano vaJiNopatyaM vA-nArjunaH / dvandve tayA: sthAmanI parAkramau / vRtrAsugarjunayorivAkhilajagajaitraM balamatrAlAkya catyarthaH / yathA sAgni sAmaveda AdhAre sAnI rathaMtarabRhadrathaMtarAkhyau sAmavizeSau jijJAsAdinA ke cinirIkSante / etenAghapratidInyapi tasminsapi nemustatrAsya sainyasaMpanniviMzatAtibalavattAjanitaM bhayameva heturnAntaraGgo bahumAna ityuktam / / sAnI / sthAmanI / sAnni / rAjani / ityatra "I vA" [109] iti vAnoto luka / tANa / vAtraMna / dhArtarAjhaM / isyatra "pAdihan" [10] ityAdinAto sarvaNi / duSkarmaNi / ityatra "na vamanta" [11] ityAdinAnoto na luka // saMyogAditi kim / pratidIji / bhUnA // vamanteti kim / mUrmA // dvijAnzanadhyAtra makhani pRthvIplIhi prati dvAra spRhayan haviryaH / adyaiva manye kSudhito balAriH sRSTiM ghigasmin kumatau vidhaatuH||76|| - 1 epha pRthvo la'. 1 epha du:karma . 2 e bAtrAMno . sI vAvA. 3 esITI vede sA. 4 vI gakSyante. DI rokSata. 5 vI sI DI sminyatsarve. 6 sIDI "meka eva. 7 sIsI kSaNa thA. 8 epha duHkarma . 9ephantasaMyogAditi no. Page #212 -------------------------------------------------------------------------- ________________ [102.1.113.] dvitIyaH sargaH / 183 76. plIhodararogabhedaH / pRthvyAH lIhi plIhavyAdhivajjanAnAM duHkhakSetra mAharipau zatatryAyudhavizeSeNa dvijAn drAg prati hiMsatyata eva makhanni yAgocchittikAriNi sati manyehamacaiva sAMpratameva na tvamepi balAririndraH kSudhitaH / yato havirdhya indroddezena saMpradeyamatrapUtehavyavastubhyaH spRhRyam / tasmAtkumatau pApabuddhAvasmin mAhariSau viSaye vidhAtuH sraSTuH sRSTiM nirmANaM dhiggamahe | 1 zatamyA / maNanni / nati / ityatra "ino ho m" [ 112] iti m // iti kim / prIhi / spRhayan / manye / ityatra " lugasya" [113] ityAdinAsya luk // apada iti kim | balAriH adyaiva // kumatau / vidhAtuH / ityatra "stvinta" [114] ityAdinAmtyasvarAderluk // bhAtI prathinA madato vibhAntI samunmiSantI miSatI yamena / galiSyatI yAM nu subaM galiSyantI nvasya netre sadRzI tanuzca // 77 // 77. asya prAhariportene sadRzI samAne prastAvAtanvA / tanuzca mUrtiH sadRzI samAnA prastAvAnnetrAbhyAm / tathA hi netre tAvatprathinA vistAreNa bhAtI zobhamAne / tathA madataH zrIvatayA ghUrNamAneMtvArakatvAdinetyarthaH / vibhAntI tathA samunmiSantI madavazAdevAntarontarrA vikarAlaM vikasantI / ata eva yamena saha miSatI spardhamAne yamavadbhISme ityarthaH / ata evotprekSyate / na svabhAvato yamena miSatI kiM tu cAM svarga galiSyatI nu saMhariSyamANe iva tathA bhuvaM galiSyantI nu / tanurapi prathinA sthaulyajanitavistAreNa bhAtI tathA madatohaMkArAtsphu 1 DI duHkhaketra altered into du:khakAraketra. 2 sI 'tahatavya DI "tahotavya N. 3 eph sRSTinirmA 4 DI natbara 5 sI rAlaM vikakArasa. eph 'rA vikArA. 6 DI rAlamvivikAramantI / . Page #213 -------------------------------------------------------------------------- ________________ 184 vyAzrayamahAkAve [mUlarAjaH] gsphurAyamANAta eva samunmiSantyucchsantI / zeSavizeSaNAnAmartha ekavacanena prAgvat // yadAsya pArve dhunatI dalantI syantI parAMcApalatAya tUNe / tadaiva sA codiviSatsu muktadhuSu yusapUbhavetkathaM nu // 78 // __ 78. yadAsya prAhAre: pArzve cApalatA syAt / kIdRk / dhunatI jyAkarSavazena kampamAnA tathA parAn zatrUn dalantI zarakSapikAtvena vidArayantI syantI parAnevAntaM nayantI ca / artha tathA yadA tUNe tUNIgai dhunatI zarAkarSavazAtkampamAne zarakSepahetutvAtparAn dalantI syantI ca syAtAM tadaiva diviSatsu muktASu bhayavazAttyaktasvargeSu satsu dhusadI devAn dIvyatIcchati vipi jaTi ca dhusardevAnicchantI satI sA dIvyati krIDati devairityanvarthena prasiddhA dyauH svarlokaH kathaM nvadyauyorbhavet zubhavedIvyati devairityanvarthayuktA kathaM nAma syAt / na syAdevetyarthaH // samummipantI / miSatI / galiSyantI galiSyatI / vibhAntI bhAtI / atra "mavarNAd" [15] ityAdinA vAturantAdeza IDyoH // abha iti kim / dhunatI // syantI / dalantI / mantra "iyazavaH" [116] ityaturantAdezaH IDyoH / cauH / ityatra "diva mauH sau" [115] ityoH // "niranubandhagrahaNe na sAnubandhakasya" [nyA. sU0 32] iti dhAtorna syAt / ghusaDUH // mukadhuSu / ghusat / ityatra ":" [20] ityAdinA // padAnta iti kim / diviSatsu // aditi kim / dhu bhavet / atra "dIrghavi" [7.1.108] ityAdinA yo dIrghatvaM na syaat|| paJcamaH pAdaH // 1vIya yathA. 2 epha degntI sA. 3 sI DI // iti zrIpa'. ekadA iti pacamaH pAdaH samarSitaH samAptaH // Page #214 -------------------------------------------------------------------------- ________________ [hai. 2.2...] dvitIyaH srgH| mahainasAM kArakavakriyANAM hetuH svatantraH sa kukarma krtaa| vizvaM tatApATa dizo lalaDabdhInAsa durgANi bhayaM na lebhe // 79 // __ 79. sa mAharipurvizvaM tatApodvejitavAn / kITaksan / svatatraH sarvotkaTatvAtkasyApyanAyattaH / tathA kukarma drohavaJcanAdikAM ninyAM kriyAM kartA svayaM kurvan / tathA kArakavat / yathA kArakaM kAdi kriyANAM dhAtvarthAnAM pAkAdInAM hetustathA mahainasAM mahApApAnAM drohavazcanAdInAM hetuH / anyairapi mahApApAni kArayaMzcetyarthaH / vizvatApaprakArAnevAha / ATa dishH| lokaluNTanAdyartha sarvAzA bhrAntavAn / tathA lalachabdhIn / tathAsa durgANi / adrikoTTAdidurgasthAnAni babhatra / dikSu palAyitopyandhau durge vA praviSTopi na kopyasmAdaityAcchuTita ityarthaH / tathA bhayaM na lebhe / evaM vizvaM santApayan svatatratvAtkasmAdapi na bhIta ityarthaH / yopi kukarmarUpaH kartA vidhAtA kudaivaM syAtsopi svato mahainasAM kriyANAM hetuH sandurbhikSaDamarAdyutpAdanena vizvaM lokaM tapati / digabdhidurgANyAzrayannapi tasmAna chuTatItyuktiH // kelyApyaTan bhApayate sa bhUpAnvasUni gAM dogdhyanuzAstyadharmam / munInna sAmAha ruNaddhi vRttiM na satpathaM pRcchati yAcatertham // 40 // 80. kelyApi rAjapATyApyaTan gacchan san sa prAharipurbhUpAn bhApayate / rAjapATyAmapyetAvatA balena yAti yAvatAzvekhurotkhAtadhUlIdhUsaritAmbarosau nUnamasmAnAkantumetItyAzaGkItaGkAkulAnkarotItyarthaH / etena cchadmaparatvaM balasaMpadatizayazcokte / tathA gAM pRthvIM vasUni dra. vyANi dogdhi kSArayati / etenAmunorvI karapIDitA kRtetyuktam / 1 e sI epha stathaina. 2 epha lAyamAnopya'. 3 sI DI 'vaM tApa. 4 vI "tpAtane. 5 epha ke tApayati. 6 sI DI khu. 7 epha sa prA. DI yAva. 9 epha zvakharo'. 10 epha skandayitume . 11 epha kAku. Page #215 -------------------------------------------------------------------------- ________________ 186 dyAzrayamahAkAvye [mUlarAjaH] tathA gAmevAdharma pApamanuzAsti zikSayati pApe vyApArayatItyarthaH / tathA munIna sAma madhuravAkyaM nAha nirbhartsayatItyarthaH / tathA munIneva vRttiM bhikSAcaryoJchAdikAM jIvikAM ruNaddhi nivArayati / tathA munIn satpathaM nyAyamArga na pRcchati na kathApayatItyarthaH / tathA munInartha dravyaM yAcate // ratnAni ratnAkaramuccinoti nidhIn kuberaM vijigISatesau / prANAnvipakSayudhi bhikSyate ca svabhabhAvaM vata nIyate ca // 81 // 81. asau grAhArI ratnAkaraM sAgaraM ravAnyuzcinoti viyojayatItyarthaH / etena kozasaMpaduktiH / tathA kuberaM dhanadaM nidhIn nidhAnAni vijigISate / etena saMpUrNepi koze tadvRddhau nirudyamitvanirAsa uktaH / tathAsau yudhi vipakSaiH prAgAnaM bhikSyate cAsmAn jIvato muJceti jIvitavyaM yAcyate ca / etena parAkramitvoktiH / tathA bateti khede| vi. parevAsau svabhartRbhAvamAtmasvAmitAM nIyate cAtmanaH svAmI kriyava ityarthaH / etena prabhusaMpaduktiH / etena sarveNAsya duHsAdhyatvoktiH // jahenyadArAn svapurI dazAsyo gAM kArtavIryo yatinaM mumoSa / bhrUNAnakarSadbhaginIM ca kaMsograhItkimetAnasakAvanItIH // 82 // 82. dazAsyo rAvaNonyadArAn rAmabhAryA sItA svapurIM laDDU jahe ninAya / tathA kArtavIryaH sahasrArjuno yatinaM jamadamiM gAM kAmadhenuM mumoSApajahAra / tathA kaMsaH kaMsAlyo daityo bhaginI devakI bhrUNAn garbhAnakarSadevakopArthAdvadhArtha bhrUNAn gRhItavAnityaryaH / kaM. 1 sI DI nIne. 2 epha 'n vimakSya'. 3 e sI DI te / e. 4 sI DI manaM svA. 5epha bhutvasaM. 6 epha veNa prakAreNA'. 7 e sI DI "tAM la'. 8 sIlyo bha. Page #216 -------------------------------------------------------------------------- ________________ [t0 2.2.1.] dvitIyaH sargaH / 187 sasya pitopraseno devakIpitA devakazca bhrAtarAviti kaMsabhaginItvaM devakyAH / etAndazAsyAdInanItIranyadArApahArAdikAnanyAyAnasako prAhAriH kimagrahIt / eSAM pArthAdetA anItI: kimasau jamAhetyarthaH / etAsAM sarvAsAmapyanItInAmatra darzanAdevamAzaGkA // gajAzvagAH sindhupati mamanya mahIbhRto bhedamuvAha cettham / indraM guNAndaNDitavANu kAlaM sa ghAtayAmAsa na tena kAlaH // 8 // 83. sa pAhAriH sindhupati sindhudezAdhipaM gajAzvagA hastituraGgavRSabhAnmamantheM mathitvAgrahIddaNDitavAnityarthaH / tathA mahIbhRto nRpAnbhedaM saMhatyabhAvamuvAha ca prApitavAnanyAnRpAnkUTaprayogeNa bheditavAnityarthaH / itthamanena prakAreNendraM zakraM guNAn sindhupatimanthanAdIna dharmAn daNDitavAnnu kiM haThAjagrAha / indro hi sindhupatimabdhimairAvaNaM gajamucaiHzravasamazvaM kAmadhenuM gAM ca mamantha / vathA mahIbhRtodrInbhedaM pakSacchedamuvAha / ete cendraguNA atrApIkSyanta ityevamAzaGkA / tathA sa kAlaM yamaM ghAvayAmAsa / karmAvivakSAyAM jaghAna kAlaH / taM janivAMsaM sa prayuyuje yuddhAdividhAnena sa sarva ghAtivavAnityarthaH / na tu kAla: kartA vena pAharipuNA prayojyakartA ghAtayAmAsa / hanane kAlasyApi sa prayokA na tu tasya kAla ityarthaH / idamuktaM syAdyatrAyaM ruSTastamasamayepi yamo hanti yatra tvayaM prasanmastaM samayepi yamo dUrAnnamaskaroti // kriyANAM hetuH kArakavadityanena "kriyAhetuH kArakam" [1] iti sUtraM sU. citam / 1 sIDI "vaka. 2 sI sI bhUde'. 3 epha gama'. 4 epha nya a. 5vI mathanA. 6 epha 'timai'. 7bI sarva. 8 epha tra cAyaM. Page #217 -------------------------------------------------------------------------- ________________ 188 vyAzrayamahAkAvye (mUlarAjaH] svatatraH kartetyanena "svatantraH katA" [2] iti sUtraM sUcitam // prayojakopi kataiveti bhApayate saH // karmetyaMzena "karnuApyaM karma" [3] iti sUtra vyANi / tatkarma tredhaa| nivartya vikArya prApyaM ca / nirvatyai yathA / kukarma kartA // vikArya ythaa| vizvaM ttaap|| prApyaM yathA / ATa dizaH // trividhamapyetatpunastrividhamiSTamaniSTamanubhayaM ca / toSTam / kukarmAdi / aniSTam / abdhIn lalakhe / durgANyAsa / bhayaM na lebhe // anubhayam / kelyApyaTan bhApayate sa bhUpAn // punastatkarma dvividhaM pradhAnetarabhedAt / tara dvikarmakeSu dhAtuSu duhi-bhikSi-rudhi-pracchi-ciga-baga-zAsvartheSu yAci-jayati-prabhRtiSu ca bhavati / duhArtha / vasUni gAM dodhi / bhikSyartha / munIn yAcatertham / evaM munIn ruNaddhi vRttim / munIma satpathaM pRcchati / rAni rkhaakrmushcinoti| munIca sAmAha / gAmadharmamanuzAsti // yAceranunayA. rthasyodAharaNaM svayaM jJeyam // jayatiprabhRti / nidhIna kuberaM vijigISate / jhenydaaraansvpuriim|gaa yatinaM mumoss| bhUNAnakarSaginIm / aprhiidetaanniitii| gajAzvagAH sindhupati mamantha / mahIbhRto bhedamuvAha / indraM guNAndaNDisavAn // tatra duhAdInAmapradhAne karmaNi karmajaH pratyayaH / asau prANAnvipakSyite / nIprabhRtInAM tu pradhAne karmaNi / asau svamartRbhAvaM nIyate // phAlaM sa ghAtayAmAsa na tena kAlaH / ityatra "dhAkarmaNAm" [5] ityAdi. mANigavasthAyAM yaH kartA sa Nau sati vA karma // sojIgamatkhedamilA balaughairavodhayadbhArarujaM phaNIndram / adarzayatkAlapurImarAtInabhojayattatpizitaM pizAcAn // 7 // 1 sI DI ci. 2 pa deg vyabhitam / ta'. 3 bI epha Tamubha. 4 bI epha bhe| uma. 55 sI sI / ba. 6 sI sAka'. 7e sI 'nItI / ga. papharmajapra. Page #218 -------------------------------------------------------------------------- ________________ [hai0 2.1.4.] dvitIyaH srgH| 189 84. se pAhAribalaughaiH kRtvAtibAhulyAdilAM mahIM khedaM kaSTamajI. gamatyApitavAn / ata eva balauSaiH phaNIndraM zeSAhiM bhArarujaM bhArapIDAmabodhayat / tathA balaughairarAtInkAlapurI saMyamanyAkhyAM yamapurImadarzayat vyApAditavAnityarthaH / ata eva pizAcAMstatpizitamabhojayat / etena digvijaya uktaH / / ozrAvayanigrahagarbhavAcaM bandIkRtAndaNDamavIvadatsaH / saMsthApayanvairiziraHsu pAdaM tejobhirupraiH kamapIpacana // 85 // 85. sa mAhArihaThApahRtA narI bandA abandA bandAH kRtau bandI. kRtAstAnimahargarbhA / yadyetAvanna dAsyatha tadAhaM yuSmAnmArayiSyAmIti vinAzapradhAnA / yA vAk tAmAzrAvayan zRNvataH prayujAnaH san bandIkatAneva daNDamavIvadadbhANitAnaGgIkAritavAnityarthaH / etena mlecchAcArosyoktaH / tathA bairiziraHsu pAdaM saMsthApayan zatrUnatinyakurvanityayaH / sa upraiH pracaNDaistejobhiH pratApaiH kartRbhiH kaM nApIpacatkaM nAdIdahat // sa ujjayante camarIrmagavyeSvAnAyayabAdayate shvvRndaiH| AkrandayankhAdayati prabhAsavIryAzramaNIrapi citrkaayaiH||86|| 86. sa prAhArirujayante raivatakAdrI mRgavyeSvAkheTakeSu zvavRndaiH kukuraudhaiH kartRmizcamarI!vizeSAnAnAyayansan zvavRndaireva kartRbhizcamarIrAdayate khAdayati / tathA citrakAyaiIpibhiH kartRbhiH prabhAsatIrthe ya 1sI bhAzrava. 1sI sa kAraprA. 2 epha rA . 3 patAstA. 4 DI garbhI ya. 5sI daNi'. 6 ekhIrI vAni. 7 epha dasthA. 8 vI n san za'. 9 sIDI miH tA. 10 epha kukurauM'. Page #219 -------------------------------------------------------------------------- ________________ 190 vyAzrayamahAkAvye [ mUlarAjaH] AzramA munisthAnAni teSAM yA eNyo mRgyastA api / AsatAM tAvadvanasthA mRgya: prabhAsatIrthAzramAvasthityAtipAvitryAdavadhyA apInyaperarthaH / Akrandayan / kandiratrAntarbhUtaNyarthaH sakarmakaH / tIrthAzramaNIrapyAkrandataH karNAdyavayavagraheNArATayatazcitrakAyAnprayukhAna: saMzcitrakAyaireva kartRbhiH prabhAsatIrthAzramaNIrapi khAdayati / / tadevamasyAtyapanyAyakAritAmavibaliSThatAM ca pratipAdyAdhunA kaarymaah| zabdAyaya hAyaya mAdya dUtastaM bhakSayantaM jagatApyabhakSyam / zArIrdvipAnvAhaya vAhayAjJAM taddaNDacaNDAM nanu daNDanetrA // 87 // 87. vattasmAddhetoH / nanviti saMbodhane / he rAjannabhakSyaM gomAMsAdi karma jagatApyAstAM tAvadAtmanA lokenApi ka; bhakSayantam / upalakSaNatvAdabhakSyabhakSaNAdyanyAyeSu jagadapi pravartayantaM santamityarthaH / taM pAhAriM dUtaiH kartRbhirmA zabdAyaya mA vAdaya / tathA dUtairmA hvAyaya mAkAraya kiM tu dvipAna zArIhastiparyANAni vAhaya / zArIrdhArayato dvipAn prayuta yuddhAya sannAhayetyarthaH / tathA daNDanetrA senAnyA kA daNDacaNDAM tannigraharaudrAmAjJAM vAhaya prApaya taM vinAzayetyarthaH / / gayartha / bhajIgamatkhedamilAm // sAmAnyabodhArtha / abodhayanAraruja phnniindrm|| vizeSabodhArtha / adarzayatkAlapurImarAtIn // AhArArtha / abhojayattatpizitaM pizAcAn // zabdakriya / bandIkRtAndaNDamavIkdat // zabdavyApya / AzrAvayanvAcaM bandIkRtAn / nityAkarmaka / saMsthApapan pAdam // ityatra "ga 1 epha caNDI na. 1e degndatIH ka. 2 epha tyanyA'. 3 epha caNDI ta'. 4 sI tyarthaH / . 5 e epha pArthaH / a. 6 epha dhArthaH / a. 7 sI epha rArthaH / bha. 8 e sI makaH / saM. Page #220 -------------------------------------------------------------------------- ________________ [hai0 2.2.5. dvitIyaH srgH| 191 tibodha" [5] haskhAdinANikartA No karma // gatyarthAdInAmiti kim / tejobhiH nApIpacat // napatyAdivarjanaM kim // zvavRndaizcamarIrAnAyayan / citrakAyaireNI: mAdayati / zvavRndaivamarIrAdayate / dUtaistaM mA hAyarya / dUtastaM mA zabdAyaya / citrakAyaireNIrAkandapan / "bhahisAyAm" [5] ityatra hiMsAyAmeveti niyamohiMsAyAmaNikartuH karmasaMjJApratiSedhaphala evetyasya' sUtrasya jagatApyabhakSyaM bhakSayantamiti karmavyAvRttyudAharaNameva darzitam // zArIrdvipAnyAhaya / ityatra "vaheH praveyaH" [7] ityaNikartA praveyo Nau karma // praveya iti kim / daNDanetrAjJAM vAhaya // nanu yadi pAhArimahApanyAyyabhakSyabhakSaNAdyanyAye janamapi pravartayati tadA tasyaiva doSo nAsmAkamiti rAjA mA vocadityAha / / vihArayeyo janatAM kuvartma vihArayenmRtyupathaM hi tena / ahArayaMstaM kila daNDamIzaH khaM hArayeddharmamadhena tasya // 88 // 88. yaH kopi janatAM janaughaM kuvAnyAyamArga vihArayedgamayetena kI hi sphuTamIza: samartho mRtyupathaM maraNaM vihArayenmRtyupathaM viharantaM taM prayujIta gamayitumarhatItyarthaH / etadeva vyatirekeNa drddhyti| kilelyAptavAde / AptA evaM vadanti / yo janatAM kuvama vihArayettaM naraM daNDaM nigrahamahArayannaprApayatrIzaH samarthastasya janatAM kuvama vihArayi. turaghena pApena kA svamAtmIyaM dharma hArayeccorayet / etena yadi tva 1 epha bodhAhArAthetyA'. 2 sI DIm / cama'. 3 epha yat / ci. 4 e ya / ci. 5 ephaNIrakra. 6 sI DI degsya ja. 7 vI vAhetya. 8 epha degm / ne. 9epha hAnyA. 10 epha rayanma. 11 sI DI epha NadRDha'. 12 sI DI Apta evaM vadati. 13 papha yedgamaye. 14 sI DI yet vAra'. epha 'yet e. Page #221 -------------------------------------------------------------------------- ________________ 192 vyAzrayamahAkAvye [ mUlarAjaH mIzaH san pApiSTametaM jagatpApe pravartayantaM na nigrahISyasi tadetatpApena tvamapi prahISyasa ityuktam // evamasAvanigRhItaH paralokahita ityuktvA yatheha lokepyahita. stathAha // apyantakaM sthAma nikArayetsa nikArayestaM yadi nAtmadaNDaiH / upekSitAH svaM hyavikArayadbhiHsadbhiH khalA: kaina vikaaryeyuH||89|| 89. yadi tvaM taM prAhArimAtmadaNDaiH svasainyaiH kartRbhirna nikArayenigraheNa na tiraskArayasi tadA sa grAhAriH sthAma balenAntakamapi / AsatAmanye yuSmAdRzA nRpAH / sarvatrAsvalitabalaM yamamapi nikArayedvAharipuH svasthAmAntakaM nikurvatprayujIta / svasthAnA yamamapi parAbhavedityarthaH / saMbhAvane saptamI / etenAsminnanigRhIte mahArogavadvardhamAnesAdhyatAM gate tvamapi vinayasItyuktam / etadevArthAntaranyAsena (d)ddhyti| hi yasmAddheto: svmaatmaanmvikaarydbhiH| avikurvANaM svaM prayuJjAnairavikRtIbhavadbhirityarthaH / sadbhipekSitAH santaH khalA durjanA: kaiH kartRbhirna vikArayeyuH kAnvikurvANAnna prayujIran / kiM tu sarvAnapi svapadapracyAvanAdinA vikRtAnkuryurityarthaH / / vihArayejanatAM kuvarma / vihArayenmRtyupathaM tena / ityatra gatyarthasvAraprAptau / svamavikArayadiH / kairna vikArayeyuH / ityatrAkarmakatvAtprAptau / ahArayaMta daNDam / hArayeddharmamadhena / bhantakaM sthAma nikArayet / daNDaistaM nikArayaH / .. tyantra cAprAptau "hakonaM vA" [4] ityaNikatA Nau karma vA // 1bI sthAnA ba. 2 sI DI nakSyasI'. 3 e degNaM svayaM pra. sI epha degNaM svapra. 4 thI kRtairbhava. 5 epha 'rayeyuritya. 6 sI DI to| AhA. 7 epha yeritya'. Page #222 -------------------------------------------------------------------------- ________________ [hai0 2.2.9. ] dvitIyaH sargaH / 193 evaM ca daNDamavezyakAryatayoktvA tatpratikUlAM kSamAM nirasyaMstaddhetuM ruSaM vRttadvayena kAryAmAha / durnItibhirdarzayamAnametamadyApi kiM darzaya se prasannaH / mA mAyinaM jAtvabhivAdayasva nyAyyairnayajJA hyabhivAdayante // 90 // 90. he rAjannadyApyetannimahocitakAla upasthitepyetaM prAhAriM tvaM prasanno nIroSaH san kiM darzayase / eSa tvAM prasannaM pazyati jAnAti taM pazyantaM tvamevAnukUlAcaraNena kimiti prayuddhe / asminprasannaM svaM mA darzayetyarthaH / yataH kiMbhUtametam / durnItibhiH kartrIbhirdarzayamAnaM durnItIretaM pazyantIretamevAnukUlAcaraNena prayuJjAnamaipanyAyAzrayamityarthaH / tathainaM mAyinaM chadmaparaM santaM jAtu kadA cidapi mAbhivAdayasva / etaM tvAM mAyayAbhivadantaM praNamantaM tvamevAnukUlAcaraNena mA prayuGkta / hi yasmAddhetornayajJA nItivedino nyAyyairvyAyibhiH kartRbhirabhivAdayante nyAyyAnabhivadataH praNamatonukUlAcaraNena prayuJjate nAnyAyyAniti || etaM darzayase / durnItimidarzayamAnam / etaM mAbhivAdayasva / myAyyairabhivAdayante / ityatra "dRzyabhi" [9] ityAdinANikartA Nau karma vA // nanAtha yastvAM nizi nAtha nAthaM taM nAthase cedyazasAmathoccaiH / svavaMzadharma smarasi smRtervA cecaddayasveha ruSAM kSamAM mA // 91 // 91. he nAtha nizi yastvAM nanAtha grAharipvAdidaityavadhaM yAcitavAMstaM zaMbhuM nAthaM prabhuM cennAthase nAtho me bhUyAdityAzaMsase / athAtha bocairunavAnAM yazasAM daityavadhotthakIrtInAM cennAthase yadi yazorthayase cetyarthaH / tathA svavaMzadharma svavaMzasya caulukyAnvayasya dharmarmaMpanyAyyucchedanarUpa 1 ebakA 2 epha yenAha / 3 sI rthaH / tathe. 4 4 ephU 5 bI zosa vetya N. 6 paphU manyA 25 'mayA'. Page #223 -------------------------------------------------------------------------- ________________ 194 myAzrayamahAkAvye [mUlarAjaH] mAcAraM smRtervAnyAyino nigrAhyA ityAgupadezarUpAyA rAjadharmasaMhitAyAzcetsmarasi tattadeha grAhArau viSaye ruSAM kopAnAM dayasva gaccha kopaM kurvityarthaH / kSamA mA kSAnti mA dayasva // tadvadhAya nAhaM zaka iti rAjA mA jJAsIditi tadvadhazaktI hetumAha / tvameva tasyeziSa ityadikSadIzAna IT tvAM tadupaskuruSva / balaM dhiyAM cAsya vadhe rujeddhi rAjyasya rASTraM dviddupekssnnaamH||92 92. he gajaMstvameva nAnyastasya grAhArerIziSe prabhavasi taM vazIkartuM zaknopItyarthaH / iti hetostvAmIzAnastava svAmI bhavansannIT zaMbhumtvAmadikSadvAhArivadhAyAdizan / yadi tvaM tadvadhAya zakto nAbhaviSyastadA zaMbhustvAM tadvadhe nopAdikSyat / tasmAttadvadhe tvaM zakta ityarthaH / tattasmAdasya prAhArervadhe balaM sainyamupaskuruSva sannAhAdisAmagryA viziNDhi / tathAsya mAyitvena kevalabalena hantumazakyatvAddhiyAM copaskuruSva matravizepeNa buddhIviziNDhi viziSTabuddhiprayogaM ceha kurvityarthaH / asau svapApaparipAkenaiva pakSyate tadasyopekSaiva yukteti na vAcyam / hi yasmAhiDupekSaNAmaH zatrupakSaNameAmo rogo rAjyasya rASTra dezaM ca rujetpIDayet / anyo rogaH kila rogiNameva vinAzayati zatrUpekSArogastu rAjyaM rASTraM ca vinAzayatIti prAhArivadhopekSAM mA kRthA ityarthaH // ___ atha rAjJastadvadhe vizeSeNotsAhanAya yatsvayaM sarvavidheyopadeSTanapi yuSmAnprati mayaivamupadiSTaM tatsarva nirarthakamiti darzayannAha / saMtApayantaM jvarayantamuvI tamAmayaM chettumalaM nideshaiH| bhuvaH kilojjAsayadadricakra kenendra ujjAsayituM niyuktaH // 93 // 1 sI DI kopaM. 2 bI mAM kSA'. 3 e epha dikSat / . 4 bI vizaNDhi / . 5 bI viMzaNdi. 6 epha vAsau ro. Page #224 -------------------------------------------------------------------------- ________________ [hai0 2.2.9.] dvitIyaH srgH| 195 93. taM prAhAri chettuM nidezairyuSmAnpratibhaNanairalaM sRtam / kIdRzaM tama / urvI pRthvI saMtApayantaM prabhUtakarAdibhirupadravantaM jvarayantaM ninimittasarvasvApahArAdibhiH pIDayantaM ca / ata evAmayaM rogatulyam / jvarAdyAmayopi hi saMtApayati jvarayati cAGgabhaGgAdinA bAdhate ca / yasmAt / kiletyAptavAde / bhuva ujAsayatpAtena hiMsadadricakramujjAsayituM vidArayitumindraH kena niyukto vyApArito na kenApItyarthaH / / athAsau saMpratyeva nigrAhya iti darzayannAha / lokasya piMSantamari hanunnATayanRpo nATayati kssmaayaaH| peSTA na cettAmasi tatmajAnAmutkAthayantaM Rthayenamadya // 94 // 94. hi yasmAllokasya piMSantaM hiMsantamarimanunnATayannahiMsapo narANAM pAtA rAjA kSamAyA mahA nATayati hinasti / sarvazaktimattvena yathArthAbhidhAna: savRpo yadi pRthvIvidhvaMsino hi zatrUna nigRhAti tadA vastutaH sa eva pRthvIM vinAzayatItyarthaH / tattasmAdyadyasi tvaM tAM kSamA na peSTA na hiMsitA tadA prajAnAmutkAthayantaM hiMsantamenaM prAhArimadya sAMpratameva Rthaya vinAzaya mA kAlavilamba kArSIrityarthaH // athaivametadvadhaM hetuvAdena draDhayitvAvasaraprAptairmahApuruSadRSTAntaiDhayannAha / / jambhaM yathAjIjasadugradhanvA madhuM yathAnInaTadadhizAyI / puraM yayAcikrathadIza evaM nighnantamAH maNijahmamuM tvam // 9 // 95. yathopradhanvendro jambhaM jammAbhidhaM daityamajIjasajjadhAna / yayA cAdhizAyI viSNurmadhuM madhudaityamanInaTaddhiMsitavAn / yathA cezo 1sI bhiH kRtvopa. 25 sI ntaM bAta. 3 sI DI ti cA. 4 epha zatI. 5 e sI DI epha na da. 6 bI epha teDha'. 7 sI thA vAbdhi'. 8 eph TadidhvaMsi. Page #225 -------------------------------------------------------------------------- ________________ .196 byAzrayamahAkAvye [mUlarAjaH] haraH puraM purAkhyaM daityamacikrathaddhiMsitavAn / evamuAH pRthvyA nimnantamamuM prAhAriM tvaM praNihi hinddhi // zrutveti vAcaM dviSatAM prahantuM rAjJA kharAdIniva niphnaa| mantrI dRzA prerita ityavocatsa jambako jaambvdgybuddhiH||16|| 96. jambako nAma matrIti vakSyamANamavocat / yata iti pUrvoktAM vAcaM jehulavANIM zrutvA dviSatAM grAharipvAdInAM zatrUNAM prahantuM rAjJA mUlarAjena dRzA prerito vyApAritaH / zatravaH kathaM hantavyA iti dRksaMjJayA pRSTa ityarthaH / kasmAtpRSTa ityAha / yato jAmbavAn sugrIvamatrI tasyavANyA buddhiryasya saH kharAdIniprahabreva yathA kharadUSaNAdInniprahatrA rAjJA rAmeNa dviSatAM rAvaNAdInAM prahantuM DhaksaMjJayA pRSTo jAmbavAnavocat // yazasAM nAthase taM nAthase / ityatra "nAthaH' [10] iti vA karma / "AziSi nAthaH" [3.3.35] ityAtmanepadam // Atmana ityeva / nanAtha tvAm // smRteH smarasi dharma smarasi / ruSAM dayasva kSamA mA dayastra / tasyeziSe svAmIzAnaH / ityatra "smRtyartha." [11] ityAdinA vA karma // dhiyAmupaskuruSva balamupaskuruSva / ityatra "kRgaH" [12] ityAdinA vA karma // rAjyasya rujet rASTraM rujet / hatyatra "hajArthasya" [13] ityAdinA vA karma // jvarisaMtApivarjanaM kim / uvauM jvaraiyantam / saMtApayantam // AmayaM bhuva ujAsayat / advicakramujAsayitum / kSamAyA nATayati arima ? epha jambuko jAmbuva. 1 epha thahisi. 2 papha jambuko'. 3 eph jAmvuvA. 4 epha ruSaM da. 5 epha saMtapi. 6 epha degrantadeg. 7 e kSamayA. Page #226 -------------------------------------------------------------------------- ________________ [hai. 2.2.16.] dvitIyaH sargaH / 197 nunATayan / prajAnAmutkAthayantam enaM kathaya / lokasya piMpantaM tAM peSTA / ityatra "jAsanATa" [14] ityAdinA vA karma // jAsanATakAthAnAmAkAropAntanirdezo yatrAkArazrutistatra yathA syAdityevamarthaH / teneha na syAt / jambhamajIjasat / madhumanInaTat / puramacikrathat / ata eva ca nAtheH karmasaMjJApratiSedhapakSe isva. tvAbhAvaH / karmatve tu hrasvatvameva // ___uA nighnantam / dviSatAM prahantum / ityatra "niprebhyo naH" [15] iti vA karma // pakSe / khraadiiniprhntraa| amuM praNijahi // na kepaNAyan suhRdAM sutAMzca vyavAharanvA vibhavAnamUnAm / kArye prabhorjehulavattvavAdIttathyaM ca pathyaM ca na kazcidittham // 17 // 97. prabhoH kArye / naimittika AdhAre saptamIyam / svAmikAryArtha ke svAmibhaktabhRtyAH suhRdAM mitrANAM sutAMzca mitrebhyaH priyatarANyapatyAni ca nApaNAyana / vAthavA / vibhavAn bAhyAH prANA nRNAmartha iti sutebhyopi priyatarANi dravyANyasUnAM vibhavebhyopi priyatarANAM prANAnAM ca na vyavAharan Ryavikraye dyUtapaNatve vA na niyuktavantaH / kiM tvanekepi prabhukAryArtha suhRdAdi vyayitavanta ityarthaH / turvizeSe / kevalaM prabhoH kArye jehulavattathyaM ca satyaM ca padhyaM ca hitaM cetthamuktarItyA na kazcikopyavAdIt / etena jehulasyAtyantikI svAmibhaktiH prajJAtizayazcoktaH // suhRdAmapaNAyan sutAnapaNAyan / asUnAM vyavAharan vibhavAndhyavAharan / ityatra "vinimeya" [16] ityAdinA bA karma // 1 sI DIrthassatasyA'. 2 bI kArthaH ka. 3 epha i vA. 4 e vibhAvan. 5 sI kraye. 6 epha dhyaM hi'. Page #227 -------------------------------------------------------------------------- ________________ 198 vyAzrayamahAkAvye atha prabhukArye yesatyamahitaM ca bhASante tAn dUSayati // kIrteH pradIvyanti kulaM ca dIvyantyAtmonnateste kila ye hi mantre / dIvyanti kUTaM caTunA ca lobhamadhyAsitAH pApamadhiSThitAzca / / 98 / / [ mUlarAja: ] I I 98. ye mantriNo matre kUTamalIkena caTunA ca cATukAreNa ca dIvyanti vyavaharanti / kIdRzAH santaH / hi sphuTaM lobhaM dhanAdigAmadhyAsitA AzritA ata eva pApaM vaJcanAprayogamadhiSThitAzca / lobhAnmantre satyaM hitaM ca na bhASanta ityarthaH / te / kileti satye / kIrteH kulaM ca pradItryanti / tathAtmonnateH svamahattvasya dIvyanti / tryavi*ye tapaNatve vA viniyuJjate kIrti kulamAtmonnatiM ca nirgamayantItyarthaH / tanmatro hi kiMpAkaphalamiva mukhe madhura Ayatau nAyakasya mahAvipaddheturityeteSAM kIrtyAMcchinatti // atha yaH prabhukArye satyavAdI taM varNayati // bhartuH sa cetodhizayIta sodhivasetsabhAmAvasatAM ca maulim / guroH samIpaM sa upoSitazca brUyAtsadonUSitavAn sphuTaM yaH // 99 // 99. sado matramaNDapamanUSitavAnadhyAsito yaH sphuTaM satyaM brUyAtsa naro bhartuH svAminazvetodhizayItAdhyAsIta / tathA sabhAmAvasatAmAzrayatAM sabhAsadAM maulimuttamAGgaM mukuTaM vAM sodhivasedArohet / sarvakAryeSu praSTavyataya sabhyeSu maulirivottamaH syAdityarthaH / tathA sa guroH samIpamupoSitazca gurukulaM sevitavAMzca tenaiva vidyA samyagadhItetyarthaH // 1 sI kIrtiH pra. 1 bI degtAzca zritAzca. epha tAzcAzritAzca. 2 sI DI kra. 3 sI DI 'yatItya'. 4 bI epha mukhama 5 bI epha vheta sadeg 6 DI yA sainyepu. Page #228 -------------------------------------------------------------------------- ________________ [hai. 2.2.21.] dvitIyaH sargaH / 199 kIrtaH pradIpyanti kulaM pradIvyanti / ityatra "upasargAdivaH" [10] iti vA karma // upasargAditi kim / Aramocatertavyanti / atra "na" [18] ityanena nityaM karmasaMjJA na // kUTaM dIvyanti / caTunA dIvyanti / ityatra "karaNaM ca" [19] iti dIvyateH karaNaM karma karaNaM ca / tena karmatve dvitIyA karaNatve ca tRtIyA / cetodhibhayIta / pApamadhiSThitAH / lobhamadhyAsitAH / ityatra "adheH zI" [20] ityAdinA karma // samIpamupopitaH / sadonUSitavAn / maulimadhivaset / sabhAmAvasatAm / ityatra "upAnda" [21] ityAdinA karma // athAsatyasya doSAnsatyasya ca guNAnuktvA satyameva vttumupkrmte|| tarthazAstrebhiniviSTabudevadAmyamithyAbhinivizya pArzvam / godohamI truTimapyudAste ya Asyate drAmarakaM hi tena // 10 // 100. yasmAtsatyAsatye pUrvoktaguNadoSopete tattasmAddhetoryazAne nItizAstrebhiniviSTabuddheH kSuNNamateH sataste tava pArzvamabhinivizyAzrityAmithyA satyamahaM vadAmi / vartamAnakAlanirdezodhunaiva vadAmIti bhaNanasyAtizaighyajJApanArthaH / zIghravadane hetumAha / hi yasmAdIze svAmini svAmikAryaviSaya ityarthaH / / godohaM yAvatA kAlena gaurduhyate tAvantaM kAlamityarthaH / truttimpi| prayatnena vimuktasya yavasya patatombarAt / dviyavaM yAvadadhvAnaM ya: kAlaH sa truTirmataH / / ityatisUkSmakAlamapi yo bhRtya udAsta upekSate tena drAg narakamAsyate sthIyate svAmino drohasyevopekSAyA api mahApApahetutvAt / / 1 sI hasyevo. 2 sI DI pApe he'. Page #229 -------------------------------------------------------------------------- ________________ 200 vyAzrayamahAkAvye [mUlarAjaH] ___ atha pratijJAtaM satyameva vRttanavakena vadanprAgyAhArerdurgasaMpadalasaMpadAdibaliSThatayA duHsAdhyatvapratipAdanena pAhAriM hantuM sasainyaM daNDanetAraM preSayeti jehulavAkyamAkSipastasya svayamAskandhatAM vRtttryennaah|| koze giriyojanamabdhirasya durga svapuryA vasatostyamuM tat / samutthitaM nizyapi zAlipAkepyazAyinaM mAsma mathAH susAdham 101 101. asya grAhAraH svapuryA vAmanasthalyA vasataH kroze girirujayantAdristathA yojanaM krozacatuSTayabdhizca durga durgasthAnamasti / girira. bdhizcAsyAtinikaTaM durgamastItyarthaH / tattasmAddhetoramuM grAhAra susAdhaM sukhajeyaM mA sma mathA mA jhAsIH / kIdRzaM santam / nizyapi samutthitamudyatam / ata eva zAlipAkepi yAvatA kAlena zAliH pacyate tAvatyapi kAle / zAlihi stokakAle pacyata iti stokakAlamapItyarthaH / azAyinam / durgabalayuktatvAtsadodyatatvAca duHsAdhaM jAnIhotyarthaH / kroze yojanamityatraikavacanamasya girisamudradurgayoravinaikaThyajJApanArtham / a. nyathA vAmanasthalIto gireH krozasaptakevdhezca paJcayojanyAM vartamAnatvAcadanupapannaM syAt / yadvA vAmanasthalyAM tadA vAstavyAnAM tathA bAhulyAttathA vAsAcaitadupapannam / yadi punarmAhAreranyA kA cidrAjadhAnI yasyAH sakAzAkoze giriyojane cAbdhistAM na vedmi // godohamapyudyamamatyajanto bhajantyahorAtramamuM nRpAstat / kozAJ zataM sainyapatiM dizaMstadhAya dAtreNa taruM lunAsi // 102 // 102. godohamapi godohakAlamapyucamamatyajantaH santo nRpA 1vI nyaM ne'. 2 sI cavaye. DI padayenAha. 3 vI 'nasthAlyA. 4 e sAdhyaM jA. 5 sI krozA yo'.DI kozo yo. 6 epha giriH bo. 7 epha keSvandhizca. 8 vIrenyA. 9egiriyoja'. 10 bIDI ne vAdhi'. Page #230 -------------------------------------------------------------------------- ________________ [haiM0 2.2.25. ] dvitIyaH sargaH / 201 amuM prAhArimahorAtram / etena bhaktyatizayoktiH / bhajanti / etena balasaMpadatizayoktiH / tattasmAttadvadhAya prAhArihata ye krozAn zataM krozazate dUradeza ityarthaH / etena yadi senAnIH kathamapi tena bhajyeta tadAtrasthairbhavadbhirasya sAhAyyaM kartuM duHzakamityuktam / sainyapatiM dizannAjJApayaMstvaM dAtreNa taruM lunAsi yathA mahatvAttarurdAtreNa cchettuM na zakyate tathA tvaddaNDezenApi prAhArirityarthaH // 1 abhinivizya pArzvam / ityatra "vAbhinivizaH" [22] iti karma vA // vyavasthitavibhASeyam / tena kva citkarmasaMjJaiva / kva cidAdhArasaMjJaiva / zAstrebhiniviSTaM // kAla / truTimudAste nizisamutthitam / adhvA / yojanamasti krozesti / bhAva | godohamudAste zAlipAkepyazAyinam / deza / narakamAsyate svapuryA vasataH / ityatra '"kAlArdhve" [23] ityAdinA kAlAdirAdhAraH karma vA / akrmc| yatrApi pakSe karmasaMjJA tatrAkarmasaMjJApi vA bhavatItyarthaH / tena narakamAsyate ityatra sakarmakatvAdvitIyA / akarmakatvAcca bhAva Atmanepadam // anye tu sakarmakA~NAmakarmakANAM ca prayoge kAlAdhvabhAvAnAmatyantasaMyoge sati nityaM karmatvami cchanti / bharjantyahorAtramamum / krozAnsaibhyapatiM dizan / godohamudyamamatyajaMntaH // dAtreNa taruM lunAsi / ityatra " sAdhaka" [24] ityAdinAM karaNasaMjJA // tadbadhAya dizan / ityatra "karmAbhi" [25] ityAdinA saMpradAnasaMjJA // 3 DI 'dhaH / 1 DI 'zatadU". 2 e bI sI DI 'rma / vya0. 5 ephU ma 1 4 e sI 'dhvatyA. bI ephU 'dhvabhAvetyA. *deg. 6 epi bha N. 7 eph 'kANAM ca 8 e 'janti ho 9 bI jantam / dA. 10 bI nA kAra.. 11 sI-saMjJA / . 26 antdeg. Page #231 -------------------------------------------------------------------------- ________________ 202 dyAzrayamahAkAvye [mUlarAjaH] jayAya cettvaM spRhayeryazo vA lokAya kupyantamamUyamAnam / druhyantamIya'ntamamuM svayaM tatpadrogdhumutkrudhya kRtAbhiyogaH // 10 // 103. jayAya cettvaM spRhayeryazo vA jayaM kIrti vA yadIcchasi tattadAmuM grAhAri pradrogdhuM jighAMsituM svayaM kRtAbhiyogo vihitodyamaH saMstvamamumevotkrudhyokrodhaviSayaM kuru mA sahasva / taM svayamabhiSeNayetyarthaH / kIdRzam / lokAya kupyantamamRSyantamasUyamAnaM lokasyaiva guNeSu doSAnAvikurvANaM dRhyantamapacikIrSantamorNyantaM lokasaMpattI cetasA nyAruSyantama // jayAya yazo vA spRhayeH / ityatra "spRheAvaM vA" [26] iti vA saMpra. dAnam // lokAya kupyantaM durAntamIya'ntamasUbamAnam / ityatra "kuTuha" [25] i. tyAdinA saMpradAnam // amumukudhya / amuM pradrogyam / ityatra 'nopasargAskuTTahA" [28] iti na saMpradAnam // atha dRSTAntoktayA rAjJA tasya svayamAskandanaM draDhayati / siMho nikuJjAdabhimRtya yUthAdantIbhamuddAmatama mugebhyaH / yAnAtsvayaM mA virama mamArca mA mA jugupsakha jagattatovan // 104 // 104. siMho nikuJjAdvanagaharAdabhisRtya nirgatya mRgebhya AraNyapazubhya uddAmatamaM balAdinotkRSTatamamibhaM yUthAnmRgagaNAdAkRSya hanti tasmAttvamapi tato mAhArejagadarvan rakSansan svayaM yAnAnmA virama 1 e ye yazo'. 2 e budhanta. 3 epha ca tvaM mA ju. 1 epha viH kurvA . 2 epha dhyaH / a. 3 eph naM dRDha'. 4 5 baran. Page #232 -------------------------------------------------------------------------- ________________ [hai0 2.1.28.] dvitIyaH sargaH / 203 duHkhaheturidamAtmana iti virajya mA nivartasva / tathA mA pramAdya yatkArya taddaNDanetaiva kariSyatItyAlasyaM kRtvA mA nivartasva / tathA mA jugupsasva nIcoyaM svayamAskantumanucita iti ninditvA mA nivartasva / / nanu sAhAyyakRnmitrasaMpadAdirahitoyaM sainyezenApi sainyairaveSTandho durgasthopi niruddhadhAnyAdipravezasthAnaH susAdha eva tatkiM tatsAdhamAya mama svayamabhiSeNaneneti rAjA mA sma vadadityasya mahAmitrasaMpadamapyAha // yudho parAjiSNurarera bhIrukhAtA turuSkAnapi kacchadezAt / kutopyanantardadhadasya sosti lakSaH sakhA jAta ivaikamAtuH // 105 // 105. sonekAvadAtaiH prasiddho lakSo nAma kacchadezasvAmyekamAturjAta iva sahodara ivAvisnigdhaH sakhAsya prAhArereMsti / kIdRk / arera bhIruratrasturata eva yudho raNAdaparAjiSNurduHkheyaM yuditi tAmasahamAnonivartiSNurata eva ca kacchadezAtturuSkAnapyAsatAmanye nRpAH sarvajagadbhayaMkarAnmlecchAnapi trAtA rakSannata evaM ca kutopi kasmAdapyanantardadhadanilIyamAnonazyan // nanu sakhAsya dUre bhaviSyati tataH sannapyasatprAya eveti na vAcyamityAha / kacchAtsurASTrASTasu yojaneSu dIpotsavaH pakSa ivAzvayujyAH / phullAtmabhUto na tadasya dUre sthAmnAdhiko bhUmipatibhya urvyAm 106 106. yathAzvayujyA AzvinapUrNimAyA Arabhya pakSe gate dIpo 1 bIdAra 2e 'bandhodeg 3 DI mA vAdIdi. 4 sI ra saMpanyA // navottarazatatama zlokAvataraNasthita 'saMpadbhyAm' ityetatpadAtprAktano grantho nAsti. 5 eph SNuduHkhe N. 6 eph 'va ku Page #233 -------------------------------------------------------------------------- ________________ 204 vyAzrayamahAkAvye [mUlarAjaH] tsavo dIpAlikA syAttathA kacchAtkacchadezAdgateSvaSTasu yojaneSu surASTrI surASTrAdezo bhavati tattasmAddhetoH phullAtphullAkhyAnmahArAjAtprabhUto jAto lakSAkhyaH sakhAsya prAhArena dUre / kIdRk / uA pRthvIviSaye ye bhUmipatayastebhyaH sakAzAtsthAnA balenAdhikaH / / ___ tathApi dvAveva zatrU kRtau / tau cAnekamahArAjAnvita: sainyapatireva nigrahISyati tatkiM svayamAskandaneneti na vAcyamityanekAna dviSa Aha / / yedrau samudre ca nRpA dadhAnAH kSatratvamAtmanyuSitA dRgaye / tepyasya saMvarmayitAra Ajau naiko na ca dvau bahavo dviSastat // 107 / / .. 107. Atmani sve kSatratvaM kSAtradharma dadhAnAH / zauryAdikSatriyaguNAnvitA ityarthaH / ye nRpA adrau ye samudre cAbdhisamIpe coSitAH sthitAH santi / ye cAsya prAhAregane dRSTipura uSitAH santi / sadA samIpasthA yemuM sevanta ityarthaH / tepi / na kevalaM svayaM lakSazcetyapyarthaH / asya prAhArerAjau raNanimittaM saMvarmayitAraH saMnakSyante / tatpakSatvAttepi tvayA saha yotsyanta ityarthaH / tattasmAnnaiko prAhAriT ina ca dvau pAhArilakSau dviSo kiM tu bahavoneke dviSaH // "apAyevadhirapAdAnam" [29] tadhividham / nirdiSTaviSayam / upAttaviSayam / apekSitakriyaM ca / nirdiSTaviSayaM yathA / nikuAdabhisRtya // yatraM dhAtudhAMtvantarAja svArthamAha tadupAttaviSayam / yathA yUyAddhanti / atra sAkarSaNAGge hanane hantitate // apekSitakriyaM yathA / mRgebhya uddAmatamam / apAya kAyasaMsarga: pUrvako buddhisaMsargapUrvako vo vibhAga ucyate / tena yAnAnmA virama / yAnAnmA 1 ephaTayo'. 2 DI ephaSTAde'. 3 bI va / tau. 4 epha tAH sa. 5 epha m / upe'. 6 bItra tu dhAtva. 7 enti varta'. 8 epha te / upe. 9 e vA vA vi. Page #234 -------------------------------------------------------------------------- ________________ [hai0 2.2.30.] dvitIyaH srgH| pramANa / yAnAnmA jugupsastra / ityatra duHkhahetuM yAnaM budhA prApya nAnena kRtyamastIti yAnAnivartamAno rAjA jambakena niSidhyata iti nivRttaraGgeSu virAmapramAdajugupsAsvete dhAtavo vartanta iti buddhisaMsargapUrvakopAyaH // tathA jagattatovan / ityatra rAjA yadIdaM jagadvAhAriH pazyenUnamasya sarvasvamapaharediti buddhyA prAhAriNA saMyojya tasmAbhivartayatItyapAya evaM // tathA yudhoparAjiSNuH ityatrApi yudhamasahamAnastato na nivartata ityapAya eva // arerabhIruH / ityatrApi vadhavandhaklezakAriNameri bucA prApya tato na nivartata ityapAya eva / yadyapi nivRtterapekSayApAdAnaM syAtsA cAtra nagA niSidhyata ityapAdAnaM na prAmoti tathApi nivRtte. rapekSayAtra prathamamapAdAnaM tataH sA nagA niSidhyata iti sarvamupapannam / evama. nyatrApi // trAtA turupkAn kacchadezAt / ityatra turupkairdezasaMparka buddhA samIkSya dezasya vinAzaM pazyaMsturuSkAn dezAnivartayatItyapAya eva / kutopyanantardadhat / ityatra bhayena mA mAM kopi drAkSIditi na tiro bhvtiitytraapypaayH|| ekamAturjAta iyaMtrApyekamAtuH putro niSkAmatIti sphuTa evApAyaH // phullAraprabhUtaH / ityatrApi phullAlakSaH saMkrAmatItyapAyosti // kacchAtsurASTrASTasu yojaneSu / ityatra kacchAdhiHsRtya gateSu yojaneSu bhavatItyarthaH // AzvayujyA dIpotsavaH pakSe / tataH prabhRti pakSe gate bhavatItyarthaH / ubhayatrApAyaH pratIyate // bhUmipatibhyodhika ityatra lakSaH puMstvAdinA bhUpaiH saha saMsRSTa Adhikyena dharmeNa tato vibhaktaH pratIyata iti sarvatrApyapAyavivakSA / vaiSayika / uA bhUmipatibhyaH / aupakSeSika / adrau ye| abhivyaapaik| Atmani kSatratvam / sAmIpyaka / samudre ye / naimittika / Ajau sNvrmyitaarH| aupacArika / hagana uSitAH / ityatra "kriyAzrayasya" [30] ityAdinAdhi. karaNam // 1 epha jambuke . 2 epha va / yaca. 3 DI marikhu. 4 e vahinitya. 5 epha ye mA. 6 DI tyatra kacchAdityatrAH. 7 DI tIti / u. 8 DI "yikam / u. 9 DI degtibhyopyadhikaH / au. 10 epha bhibyaka. 11 epakaH / A. 12 DI rikaH / dR. 13 e bI yAzriya'. Page #235 -------------------------------------------------------------------------- ________________ 206 vyAzrayamahAkAvye [ mUlarAja: ] kaH / dvau / bahavaH / ityatra "nAmnaH ' [31] ityAdinA prathamA vibhaktiH // athaivamuktadurgamitraMsahAyasaMpadbalena grAhAMreratibaliSThatAM vadanmahArAjasyaivAyaM sAdhyo nAnyasyeti nirdhArayati / mitraM nRpendra samayA nikaSAtha durga yaH sopyalaM bhavati kiM punarantarA te / 1 tattaM nihantumavanIM divamantareNa tvAmantareNa na hi saMprati kazcidIzaH // 108 // 108. he nRpendra yaH zatrurmitraM samayA mitrasamIpe syAdethAtha vA durga nikaSA parvatAndhyAdidurgamasthAnasamIpe syAtsopyAstAM tAvadetadvayasamIpastha ekatarasamIpasthApyalaM samartho bhavati kiM punaste mitradurge antarA / mitradurgayAya madhyavartI sa nitarAM baliSTha ityarthaH / tattasmAddhetostaM prAhAri nihantumavanIM divamantareNa yAvApRthivyormadhye tvAmantareNa vinA saMpratyasminkAle na kazcitkopi sainyapatyAdika IzaH samarthaH / vasantatilakA chandaH // yoyaM mitradurgasaMpadbhyAmatibaliSThatayA kasyApyanyasyAsAdhyaH sa kadA cinmamApyasAdhyaH syAditi rAjA mA zaGkiSThetyAha / tenAbhIrAnyena surASTrAmativRddhaH pArtha sthAnAtvaM calitazcetsamarAya / hA prANezAndhividhimevaM pralapeyu rvairiNAnIti vibho mAM pratibhAti / / 109 // 109. he vibho svAminsurASTrAM surASTrAdezaM yena lakSyIkRtya ya 1 vI mahAmaM 2 epha hArira. 3 ephU 'dathavA. 4 epha IdRza:. 5 ephU rASTradedeg 6 ephU lakSIkR.. Page #236 -------------------------------------------------------------------------- ________________ [hai.2.2.33.] dvitIyaH srgH| AbhArI AbhIrajAtikSatriyA prAharipvAdayastAMstena lakSyIkRtya ce. yadi tvaM samarAya calitaH kRtaprayANastadA hA prANezAn kaSTaM vallabhAnAM mRtyukAlAvApteH / ata eva vidhi devaM dhig garhAmahe / ityevaM prakAreNa vairikhaiNAni bhAvisvapatimaraNanizcayena pralapeyurAkrandeyurityevaM mAM pravibhAti mama pratibhAsate / ityahaM jAnAmItyarthaH / nanu mAharipvAdharayopyAtezUrAstattAnprati mayi raNAyodyatepi tatpatnInAM svabhartRmRtyunizcayena vilApa: kathaM tvayA vimRzyata ityAha / yatastvaM pArthamatisthAnA vRddhorjunasyAtikrameNa balena sphItaH / arjunAdapi baliSTha ityarthaH / / nRpendra / hatyatra "bhAmadhye" [32] iti prathamA / mitraM samayA / durga nikaSA / hA prANezAn / dhividhim / antarA te| bhavanI dighamantareNa / pArthamati / bena surASTrAm / tenAbhIrAn / ityatra "gauNAt" [33] ityAdinA dvitIyA / bahuvacanAdanyenApi yuktAdbhavati / mAM pratibhAti // dhAtusaMbaddhotra pratikhena "bhAgini " [35] ityAdinA va sidhyati / matamayUraM chandaH // bhatha manamupasaMharanAha / uparyupari bhUbhRtodhyaghi banAnyadhodhombudhI dviSobhigaditemunA pulakabhRddhapuH sarvataH / bhujAvubhayataH kSipan samatho udasthApaH sthitau tamabhitazca tau parita utthitastA jnH||10|| 110. nRpo mUlarAja udasthAt / kIDaksan / vapuH sarvatoGgasya 1 epha ityAcAryazrIhemacandrAcAryaviracite zabdAnuzAsanadyAzrayamahAkAvye prabhAtamatravarNano nAma dvitIyaH sargaH samAptaH // 1 epha 'rA jA". 2 e ladhIka. 3 epha gvidham / . 4 6 degginIvetyA. sI ginavetyA. Page #237 -------------------------------------------------------------------------- ________________ 208 vyAzrayamahAkAvye [ mUlarAjaH] sarveSu pradezeSu pulakabhRt / ka sati / bhUbhRto girInuparyupari vanAni kAnanAnyadhyadhyambudhInadhodhaH sarvatra kriyAvizepaNAdam / saptamI vA / dvipa ityatretizabdodhyAhAryaH / tatoyamarthaH / bhUbhRdvanAmbudhInAM pratyAsannaM dviSo grAharipvAdizatravo vartanta ityetasminnamunA jambakenAbhigadite bhaNite / yadvA bhUbhRdvanAmbudhInAM samIpe vartamAnAndviSaH zatrUnabhirlekSyIkRtyAmunA gadite pUrvoktarItyA bhaNane dviSannAmazravaNodbhUtavIrarasollAsavazena sarvAGgINaromAJcAJcita ityarthaH / tathA madordaNDayAH sato: kedyApi zatrava ityahaGkAreNotpanaraNakaNDvA bhujAvubhayato dRzaM kSipan dvayorapi bhujayorupari dRSTiM vyApArayan / atho bhinnakrame nRpa ityato jJeyaH / atho nRpotthAnAnantaraM taM nRpamabhita ubhayapArzvayoH sthitI santau tau jambarkajehulAvudasthAtAm / udasthAdityevArthavazAdvivacanAntatayA yojyam / tathA co bhinnakrame jana ityato jJeyaH / tAnnRpaMjembakajehulAnparitaH sarvato mantramaNDapabahiHsthito janazca parivAralokazvotthitaH / nRpa udasthAdityanenAtanasarge grAhAraM prati nRpasya prasthAnaM varNayiSyata iti sUcitam // adhodhombudhIn / adhyadhivanAni / uparyupari bhUbhRtaH / ityatra "dvitvedhaH" [34] ityAdinA dvitIyA // vapuH sarvataH / bhujAvubhayataH / tamabhitaH / tAnparitaH / ityatra "sarvobhaya" [35] ityAdinA dvitIyA // pRthvI chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanadyAzrayavRttI dvitIyaH sargaH samarthitaH // 1 sIm / svasa . 2 e epha jambuke . 3 e degmbudvIsa. 4 e epha la. kSIkR. 5 DI bhaNite di.6 DI gINaM ro'. 7 bI raM nR. 8 epha tau jambuka'. 9e kahehu. 10 sIDI jehalA. 11 ephU jambuka. 12 sI DI riM taM pra. Page #238 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye tRtIyaH srgH| // aham / / atha vijayayAtrAnukUlaM zaratkAlaM paJcAzatA zlokaivarNayati / atha dyAmabhi zubhrAbhrA sunIrAbhi saraH saraH / abhi digvijayaM sAdhurupatasthe zaratkSaNAt // 1 // 1. atha mantrAvasarAnantaraM kSaNAdAharivabhiSeNanaviSayacintAsamakAlameva zaradupatasthe vijRmbhiA / kiM bhUtA / dyAM gaganamabhilakSyIkRtya zubhrAbhrA vizadameghA / etenAbhrANAmavArSukatvenAdityAtapanivArakatvena cAsyA: sukhadatoktA / tathA saraH sarobhi taDA~ga taDAgamabhivyApya sunIrA nirmalajalA / etena peyajalatvoktiH / ata evAbhi digvijayaM sAdhurvijayayAtrAviSaye sAdhutvaprakAramApannA / etena rAjJo prAharipuviSayAbhiSeNanamanorathasya zIghrabhAvinI saphalatoktA // lakSaNe / dyAmabhi / vIpsye / abhi saraH srH|| itthNbhuute| abhi digvijayam / ityatra "lakSaNa" [36] ityAdinA dvitIyA / babhuH prati nRpaM grAmapatiM paryanu karSakam / prati grAmaM dizaM paryanu kSetraM sasyasaMpadaH // 2 // 2. nRpamityAdiSu sarveSu jAtAvekavacanam / prati prAmaM dizaM pari 1sI jayAyA'. 2 e sI bAhAri'. 3 sI DI ye ci. 4 sIDI 'tA yAM. 5 e sI DI epha lakSIkR. 6 e sI DI degna vAsyAH. 7 sIDI DAgama. 8 sI DI epha vIse / a. Page #239 -------------------------------------------------------------------------- ________________ 210 bAzrayamahAkAvye [mUlarAbaH] anu kSetraM prAmAn dizaH kSetrANi ca lakSyIkRtya sasyasaMpadaH prati nRpaM rAjJAM bhAge prAmapati pari prAmaThakurANAM bhAgenu karSakaM hAlikAnAM bhAge ca babhuH prAcuryeNa zuzubhire / zaradi hi karSakANAM dhAnyAni niSpadhante / tebhyo grAmabhUsvAmitvAdAmapatayo bhAgaM gRhanti / tebhyazca dezapatitvAvRpA bhAgaM gRhNanti // pratIbhamibhamanvazvamazvaM gAM gAM ca paryasau / sAdhuH prati madamanu pAlanaM balitAM pari // 3 // 3. asau zaradibhamibhaM pratyabhivyApya madaM prati madagrahaNaviSaye sAdhuH sAdhutvaprakAramApannAbhUt / tathAzvamazvamanvabhivyApya pAlanamanu raktasrAvAdicikitsAkaraNena raktodalanodbhavarogAdrakSaNaviSaye sAdhurabhUn / tathA gAM gAM ca pari vRSaM vRrSamAbhivyApya valitAM pari baliSThatAviSaye sAdhurabhUta / zaradi hIbhA mAdyanti / azvAna raktasrAvaM kRtvA dhRtadAnAdinA pAlyante / vRSabhAzca baliSThAH syuH // bhAgini / prati nRparma / mAmapati pari / amukarSakam // lkssnne| prati praamm| vizaM pari / bhanu kSetram // vIpya / imamibhaM prati / gAM gAM pari / azvamazvamanu // itthaMbhUte / madaM prati / balitAM pri| manu pAlanam / iskhA "bhAgini 0" [35] ityAdinA dvitIyA // sronvvsitaanyjaanynveyurytsitcchdaaH| tenartavonu saradamupa gaGgAmivApagAH // 4 // 4. saronu / sara ityatra jAtAvekavacanam / anuH sahAveM / tataH 15 degcchita. 1e lakSIkR. 29 sI DI ge ba. 35 vI epha kamAvA'. 4 bI degSabhama. 5ebI ktabhAvaM. 6vI 'm / pa. 7 sI epha vIpse / . 8 vI iti jA. Page #240 -------------------------------------------------------------------------- ________________ [hai0 2.2.41.] tRtIyaH srgH| 211 sarobhiH saha / piMgR bandhane / avasIyante smAvasitAni saMbaddhAnya. jAnyanu / atrAnurhetau / tataH sarobhiH saha saMbaddhairavjaihetubhiH / yaditi kriyAvizeSaNam / yatsitacchadA rAjahaMsA eyurAgatAH / arthAccharadi / varSAsu meghabhayAnmAnasaM gatAH zaradaM hi tata Agacchanti / tena hetunA jJAyate / tavonu zaradamupa gaGgAmivApagAH / atrAnUpau hInAau~ / yathA gaGgAyA anyA nadyo hInAstathA zaradonya RtavaH zizirAdyA hInAsteSu sitacchadAgamanAbhAvAt / yo hi sitacchadatulyairmahApuruSairAzrIyate tasmAdanye hInA: syuH // bhajAmyanveyuH / saronvavasitAni / ityatra "hetusahAryanunA" [38] iti dvitIyA // anu zaradam / upa gaGgAm / isyatra "uskRSTenUpena" [39] iti dvitiiyaa|| zAlInpakAnsapramodaM rakSantyo gopikA dinam / kozaM vyastArayan gItI ti godohamapyayuH // 5 // 5. gopikAH zAlInAM rakSikAH striyo dinaM sakaladivasaM vyApya kozaM krozapramANabhUmiM vyApya gItIrgAnAni vyastArayanna punargodohamapi yAvatA kAlena gaurduhyate tAvantamapi kAlamati khedamargatAH / yataH pakAnniSpannAb zAlIn kalamAdIn sapramoda saharSa yathA syAdevaM rakSantyaH zukAdibhyaH / supakazAlidarzanobhUtapramodapAravazyena sakalaM dinamuHsvareNa gAyantyopi kSaNamapi khedaM na gatA ityarthaH / zaradi hi zAlayaH pacyante / / zAlInpakAn rakSantyaH / ivatra "karmaNi" [10] iti dvitIyA // sapramodaM rakSanyaH / ityatra "kriyAvizeSaNAt" [1] iti dvitIyA / 1 bI radaM va. 2 DI radi hi. 3 epha rAzriya'. 4 e smAhI'. Page #241 -------------------------------------------------------------------------- ________________ 212 dyAzrayamahAkAvye [ mUlarAjaH ] dinaM rakSantyaH / krozaM vyastArayan / atra "kAla" [42] ityAdinA dvitIbA // bhAvAdapIcchantyanye / godohaM nArtirmeyuH // 1 pArAyaNaM navAhenAdhItya krozenaM cAziSam / godohena dvijA yAjyAnabhyaSiJzcanyathAvidhi // 6 // 3 6. godohena godohamAtrakAlavyAptyA yathAvidhi vedoktazAntimantroccAraNAdividhyanusAreNa yAjyAnnRpAmAtyAdiyajamAnAn dvijA abhyaSiJcannasnapayan / kiM kRtvA / navAhenAzvinazvetapratipadAdidinanavakasya navarAtranAmno vyAptyoM pAroyyate gamyatenena pArAyaNa vedamanthamadhItyAdhyayanena samApya pUrNa guNayitveti yAvat / tathA krozena yAvatA kAlena krozo gamyate krozapramANakSetravyAtyA cAziSaM ca saptazatikAbhidhAM saptazatapramANAM caNDikAstutiM cAdhItya guNayitvA / zaradi hi pArAyaNikA dvijA Azvinazvetapratipadi devAyataneSu darbhazalAkaikazatamayabrahmamUrteraprataH kuGkumAdisurabhidravyADhya jalabhRtaM kumbhaM sthApayitvA tato mahAnavamI yAvadabhuktA brahmacAriNo bhUzAyinaH pArAyaNaM kAryena tathAdhIyate yathA navame dine pUrNIsyAttathA mahAprabhAvatvena saptazatikAM ca caNTikAstutiM mahAziSaM guNayanti / mArkaNDeyapurANe caNDikoktiH || zaratkAle mahApUjA kriyate yA ca vArSikI / tasyAM mamaitanmAhAtmyamuccArya zrAvyameva ca // 1 // etanmAhAtmyaM samazatikoktam / tadevaM pArAyaNaM mahAziSaM cAdhItya 91 1 sI epha na vAzi . * * 1 sI DI dohanaM nAdeg 2 eph mapyayuH // 5 e sI 'te tena. 6 bI sI DI 8 para mANaca. 9 sI epha 'vamI yA etadeva parA. 11 e epha deva pA 3 sI DI 'dhi devokta'. 4 bI NaM devagradeg 7 sI DI pUrva gu. 10 sIm / evede evaM.. DIm / Page #242 -------------------------------------------------------------------------- ________________ [hai0 2.2.42.] tRtIyaH srgH| 213 vijayadazamyAM kumbhamutpATya tebhyaH sthAnebhyo rAjAdibhavanamAgatya rAnAdimahAyajamAnAnprApyukhAnudamukhAnvA zucivastrAnphalahastAn zAntimatroccArapUrva zAntayebhiSiJcanti // adhIyAnerdinamapi chando nAgrAhi mANavaiH / gopIgItyA hadoddhAntaiH samena viSameNa ca // 7 // 7. apibhitrakrame / dinaM sakaladivasaM vyApyAdhIyAnairapi paThani. rapi mANavairbaTubhizchando jayadevAdi vedo vA nAgrAhi nAgamitam / kena kRtvA / samena tulyalakSaNalakSinapAdacatuSTayena zriyAdisamacchandasA viSamaNa ca bhinnalakSaNalakSitapAdavatuSkeNa padacaturU;diviSamacchandasA ca / yadvA samena lakSaNayA sukhapAThyasthAnakena viSameNa ca duHkhapAThyasthAnakena ca / yato gopIgItyA gopInAM zAlyAdirakSikANAM strINAM gAnena hetunA hRdA kRtvoddhAntaH zUnyacittaiH / zUnyacittena bahupaThyamAnamapi hi zAstraM nAgacchati / dhAnyenArtha itIndrasya mAsA pUrva payomucaH / kautukenArthinaH paurA stambhenAdrAdhurutsavam // 8 // 8. dhAnyenArthaH kAmiti hetorya indrasya stambhena mahAdhvajapatAkAkalitonnatasthUNAdaNDenopalakSita utsavastaM paurI adrAkSuH / kiMbhUtAH santaH / kautukenArthinobhilASukA: / ketyAha / payomuco varSARtoH sakAzAnmAsA mAsena pUrvam / 'pUrva tu pUrvaje / prAgane zrutabhede ca' ityabhidhAnAdagrata AzvinapUrNimAyAmityarthaH / indramahotsavo hi zvetAzvinASTamyA mArabhya pUrNimAM yAvadvidhIyate / tathA cAvazyakacUrNAvasvAdhyAyaprastAva 1 bI DI rAH sta'. 1 sI yati // . 2 e DI diveMdo. 35 bI sI DI epha .di. 4 DI tamutsa. 5 sI DI savaM pau. 6 sI rA AdrA'. 7 bI tyarthemi. Page #243 -------------------------------------------------------------------------- ________________ 214 vyAzrayamahAkAvye [mUlarAjaH] uktam / indamaho Aso ya punnimAe havaici // bhaviSyottarapurANepi zAradamahotsavavarNanAvasara uktam // zravaNAdibharaNyantaM dinAnAmaSTakaM nRpaH / zubhArya sarvalokAnAM kuryAdindramahotsaMvam // 1 // zravaNabharaNInakSatre pAzvinazvetASTamIpUrNimoddeza eva candraNa yujyte| ata evAzvinapUrNimAyA AzvayujIti nAma / sa cendrotsava: pracuradhAnyaniSpattyAcarya kriyate / tayA~ ca varAhamiharasaMhitAyAmaindraM vacaH / yeSu dezeSu manujA bhaktibhArapuraHsarAH / janayiSyanti varSAnte mayA dattaM mahAdhvajam // 1 // teSu dezeSu muditAH prajA rogavivarjitAH / prabhUtAnA dharmayuktA vRSTameghA mahotsavAH // 2 // bhaviSyanti muveSAzca subhASAzca subhUSaNAH // ityAdi / mitrAsAvarairvAcA nipuNaiH saha gokule / / guDana mizraM vaSeNa zlakSNA gopAH payaH papuH // 9 // 9. spaSTaH / kiMtu veSeNa lakSNA: sUkSmA arkazA vA gokulasvA. mitvAccharada uSNatvAJca parihitasUkSmamRduvasA ityarthaH / gopA goSThAdhikRtA mAsA mAsanAvarailaghubhirAtmasamAnairityarthaH / zaradi hi pittodreka: syAditIkSuvikAramizrapayaHpAnazvetasUkSmAMzukaparighAnAdizaityakriyA padhyatvAdvidhayA / uktaM ca / zaratkAle sphurattejaHpujasyAsya razmibhiH / taptAnAM kupyati prAyaH prANinAM pittamulbaNameM // 1 // tatazca zAlIndurugghanAmbuni zvetasUkSmAMzukAni ca / kSIramikSuvikArAzca sevyAH zaradi bhUrizaH // 2 // 1epha 'tsavaH / zra. 0 estavapra. 3epha yAva. 4e 'harisaM'. 5 vINAH zUkSmA. 6 vI tasuzUkSma epha tasUkSmAva. 7 em / zA. 8 e tazUkSmAM. Page #244 -------------------------------------------------------------------------- ________________ [10 2.2.44.] tRtIyaH sargaH / 215 daNDAyAM giriNA kANAH khaNDoH zaMkulayA miyaH / grAmyA yuvatayAnUnA muSTibhiH kalahaM vyadhuH // 10 // 10. yuvatayA yauvanenAnUnA ahInA yauvanasthA grAmyo grAmINadArakA muSTibhirbithaH kalahaM yuddhaM vyadhuryato daNDaH praharaNamasyAM 'praharaNAkrIDAyAM NaH" [6.2.116] iti Ne dANDA zaGkulAkandukakrIDA / tasyAM giriNA kandukena katrI kANAH kRtAH zaGkulAgADha ghAte nordhvamucchalatena kandukenAkSNo vyAghAtAt / tathA zaGkulayA vakrAprayA krIDanayaSTyA kI khaNDAH khaNDaguNopetAH kRtAH / mithaH pratikUlamAhanyamAnAtkandukAtskhalitAyAH zaGkulAyAH pAdeSu gADhaprahArAtkuNThIkRtA ityartha: / zaradi hi pakasya zuSkaprAyatvAdvajasazcotthAnAbhAvAddANDA krIDA pravartata / tasyAM ca krIDakai: zreNIdvayaM kRtvA zaGkulAbhirmithaH pratikUlaM vivakSitasvasImapAraprApaNArtha kanduka Ahanyate // navAhena / kozenAdhItya / ityatra "siddhau tRtIyA" [43] iti tRtIyA // siddhAviti kim / abhIyAnairdinamapi cchando nAmrAhi mANavaiH // atra bhyAptimAtraM gammate na siddhiH // bhAvAdapIcchantyanye / godohenAbhyaSiJcan // 66 1 hetau / gopIgItyodrAntaiH // kartari / mANavairnAgrAhi // karaNe / hRdAMhrAntaiH / samena viSameNa ca nAgrAhi // itthaMbhUtalakSaNe / stambhenAdrAkSurutsavam / ana [44] ityAdinA tRtIyA // tathA dhAnvenArthaH / mAsA pUrbam / mAsAvaraiH / muSTibhiH kaDhaham / vAcA nipuNaiH / guDena mizram / " veSeNa lakSNAH / 1 e daNDA 2 e sI NDA zaM. 3 DI 'tayon 1 DI tayo yau . 2 DI 'bhyA grAmyANAM dAdeg 3 e bI sI DI 'mitho ka 4 DI ca dA. 5 vIkSNorvyAdhA. 6 e bI sI epha tkuNTIkR. 7 epha 'nAbhavanAddaNDA. phU 'tI'. Page #245 -------------------------------------------------------------------------- ________________ 216 vyAzrayamahAkAvye [mUlarAjaH] yuvatayAnUnAH / zakulayA saNDAH / giriNA kANAH / ityAdau hetau kRtabhavasyA. digamyamAnakriyApekSayA kartari karaNe vA tRtIyA // pulinAni saha kSomaiH sarAMsi nabhasA samam / jyottayomAhAmiSanmeghAH sAkaM phailAsasAnubhiH // 11 // 11. zaradi hi nadItaTAni prAvRSeNyAmbupUrakSAlitatvena nirmalAni taraGgitajalasaMzoSeNa taraGgitavAlukAni ca syustathA zItalatvena zaratkAlocitatvAdAvalanataraGgitAni zvetAni kSaumANi dukUlAni lokaiH paridhIyante / tathA sarAMsi nabhazcAtinirmalAni syustathA jyautrUyo jyotsnAnvitA nizA ahazcAtisaprakAzAni syustathA meghA nirjalatvena kailAsasAnavazca vArSikaoNmbupUracautatvenAtizvetAH syustatazca puli. nAdIni kSaumAyaiH saha sAdRzyAdamiSan / yepyekatra sthAne samAnaguNAH syuste mithaH spardhante / amA saha / / vandhakAnyadharaiH strINAM panAni yugapanmukhaiH / sArtha hAsaizca kAsA(zA)ni spardhA nyakSeNa cakrire // 12 // 12. spaSTaH / navaraM yugapatsaha / nyakSeNa saha sAmastyena / zaradi pAraktAni bandhUkapuSpANi vikasitAni pAni zvetAni kAzapuSpANi ca jAyantetodharAdibhiH saha spardhA / etena cAdharAdisamAnarbandhUkAdibhiH zarat kAminIva bhAtIti vyathitam // 15 kAni. 1 vI tajalavA. 2 epha ni kSau . 3 sI degni zvekSau . 4 epha kAmbUpU. 5 epha tvena ve'. 6 vI Na mA . 7 e bI epha puSpANi. Page #246 -------------------------------------------------------------------------- ________________ [hai0 2.2.45.] tRtIyaH sargaH / 217 kAryenAbjavanodbhede sukhenAsthuH sitcchdaaH| duHkhenAbdajale prApye kaSTenAsaMzca cAtakAH // 13 // 13. kAyena sAmastyena / udbhede vikAze / abdajale meghajale / ziSTaM spaSTam / / sasyeSvApyeSvanAyAsenApyanAyAsamambuni / pAnthAH pathi sukhaM moSurduHkhamUSuzca ttmiyaaH||14|| 14. prAcuryeNa niSpannatvAddhAnyeSu sukhena prApyeSu tathA jalApUrNataDAgAdikatvAtsukhena jale prApye sati pAnthAH pathi sukhaM proSurdezAntaraM gatAstatpriyAzca pAnthabhAryAzca duHkhamUSuvirahAtkaSTene sthitAH / / kSaumaiH saha / ityatra "sahArthe" [5] iti tRtIyA // arthagrahaNAt nabhasA samam / atAmA / sAnubhiH sAntam / mukhairyugapat / hAsaiH sArdham // arthAdmyamAne adharaiH spardhAm / nyakSeNa spardhAm / kAsa]nAjavanodbhede / ityAdAvapi sahArthosti // sukhenausthuH / duHkhena prApye / kaSTenAsan / anAyAsenApyeSu / ityAdauAsyAdikriyAbhiH saha sukhAdeH sahArthosti / kriyAvizeSaNasvavivakSAyAM tu dvitIyaiva / anAyAsamApye / sukhaM proSuH / duHkhmuussuH|| jAtyoponu timInvapresthAtmakRtyA zaTho bakaH / akSNA kANaH padA khaJjaH khalAH prAyeNa maayinH||15|| 15. jAtyA svabhAvenograH krUrastathA prakRtyA svabhAvena zaTho mA 1e prokhurduH . 1DI le / zeSaM spa. 2 sI DI degna prApye sthi. 3 sInAprA. 4 DI 'pye / . 5 epha dAvasyA. 6 DI vApyAdi. 28 Page #247 -------------------------------------------------------------------------- ________________ 218 nyAzrayamahAkAvye [ mUlarAjaH ] yAvI bakastimInmatsyAnanulakSyIkRtya vapre nadyAditaTesthAt / kIdRksan / akSNA kANastimigrahaNAyAdhobaddhadRktvena saMkocitaikAkSatvAtkANa iva bhavannityarthaH / tathA padA pAdena khakho mAyitvAttimivizvAsanAya svoDaSanmandaM mandaM gacchaMzcetyarthaH / yuktaM caitat / yataH khalAH prAyeNa bAhulyena mAyinaH syuH / bakazca jAtyopratvAtkhalaH / zaradi hyanagAve svacche ca jale sukhena dRzyAMstimIne prahItuM bakA nadyAditaTeSu vicaranti // gotreNa puSkarAvarta kiM tvayA garjitaiH kRtam / vidyutAlaM bhavatvadbhirhasA UcuvidaM ghanam // 16 // 16. haMsA ghanaM meghamidaM nvetadivocuH / yathA gotreNa saMtAnena ha puSkarAvarta puSkarAvartagotra megha svasamayAbhAvena niSphalatvAttvayA 3 1 kim / kimiti pratiSedhevyayam / evaM kRtamalaM bhavatvityetepi / kRtamityakArAntonavyayopi / tvayA tava garjitairvidyutAdbhirjalaizca sRtamityarthaH / zaradi hi haMsAH kalaM zabdAyante tatpratikUlA ghanagarjitAdayazca stokaM stokaM prAdurbhavantItyevamAzaGkA // akSNA kANaH / padA khaJjaH / prakRtyA zaThaH / prAyeNa mAyinaH / gotreNa puSkarAvarta / jAtyopraH / ityatra "yadbhedaistadvadAkhyA" [ 46 ] iti tRtIyA // prAyeNa mAyina ityatra prAyazabdo bAhulyavacanastasya ca medo mAyitvaM yathakSNaH kANatvaM mAyitvena ca bAhulyavatAM khelAnAmAkhyA / yathA kANatvena kANAkSiyuktasya narasyAkhyeti tadvadAkhyAvAcinaH prauyAntRtIyA // 3 epha niHphala. 4 sI DI sI nte nAtpra'. DI 'nte tAnprati '. 9 DI ephU thANA kA . NAkSayu. 13 eph prAyastR. 10 bI 1 bI n gRhI'. 2 sI svasvasa kimapi . 5 sI DI kRtyami 6 e nte na ta 7 e sI DI ke prA. 8 e zaGkAH // khalanA'. 11 ephU 'tve kA N. 12 eph Page #248 -------------------------------------------------------------------------- ________________ [ hai 0 2.2.47. ] tRtIyaH sargaH / 219 garjitaiH kRtam adbhirbhavatu / vidyutAlam / kiM tvayA / ityatra "kRtAcaiH " [ 47 ] iti tRtIyA // maghAbhiH pAyasaM zrAddhaM maghAsu brahmacaryavat / zrutyA smRtau ca prasitA vidadhurvidhinotsukAH || 17 // 17. dvijA marghAbhirmaghAbhivandrayuktAbhiryukte kAle pAyasaM dugdhasaMbandhi zrAddhaM pitRtarpaNaM vidadhuryathA maghAsu brahmacarye vidadhuH / kiMbhUtAH santaH / zrutyA vede smRtau ca dharmazAstre ca prasitA nityaprasaktoH zrutijJAH smRtijJAzva / ata eva vidhinotsukA vidhirvAmajAnvavanamanayajJopavItApasavyatvakaraNAdistatrAtyantaM prasaktAH / zaradi hi zrAddhapakSaH syAttatra cAvazyaM zrAddhakRdbhirbrahmacarya vidhIyate / yatsmRtiH / tAmbUlaM dantakASThaM ca snigdhasnAnamabhojanam / ratyauSadhaparAnnAni zrAddhakRtsapta varjayet // 1 // anyathA vadretaH pitRmukha upatiSThatIti / tatra cAvazyaM maghAzcandreNa yujyante / tatastAsvapi zrAddhakRto brahmacarya vighati / ata evopamAdvAreNoktaM maghAsu brahmacaryavaditi / tathA maghAsu pAyasameva zraddhaM saMkalparUpaM kriyate / tathA ca pitRsaMhitAyAM pitRvacaH / api naH sa kule jAyAdyo no dadyAtrayodazIm / pAyasaM madhusarpirdhyA varSAsu ca maghAsu ca / / iti / na tu piNDapradAnAdi kriyate pratyavAyAt / taduktaM smRtau maghAyAM piNDadAnena jyeSThaputro vinazyati / ityAdi // 1 1 e sI DI ghAdibhi eph ghAbhizca. 2 esI. ktAH prati. 3 e sI smRti tA. 4 sI eph zrAddhasaM. 5 e bI sI epha piMbhyAM va.. 6 sI DI eph NDapradA. Page #249 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye utsukAH karadAnevabaddhAH kRSyA pazuSvapi / vrIhIn dvidroNAn dvidroNAn dvidroNaizca tilAndaduH // 18 // 18. kRSyA mahIkarSaNe pazuSvapi gomahiSyAdiSu cAvabaddhA nityaprasaktA ata eva karadAne / kara: kRSipazucAraNAdikRtarAjakIyabhUmyupabhogahetuko rAjagrAhyo bhAgaH / tasya dAna utsukA atyantaM prasaktA asAdhAraNavizeSaMNopAdAnAdvAmyAH karogrAhakarAjapuruSebhyo daduH / kAn / vrIhIna / kiMbhUtAn / droNaJcatuHSaSTiH kuDavAH / dvau droNau mAnameSAM '"mAnam" [6.4.168] itIkaNo "AnAbhyadvibhub" [6.4.140 ] iti lupi vIpsAyAM dvirutau ca dvidroNAdvidroNAn / tathA dvidroNaica tilAn / co bhinnakrame / dvidroNamAnAdvidroNamAnAMstilAMzca / zaradi hi grAmyAH sasyeSu niSpanneSu rAjakaraM dadate // 4 krauJcAnsahasraM sahasraM pazcakenAnvajIgaNan / sahasreNa zukAn gopyaH paJcakaM paJcakaM rasAt / / 19 // 220 1 zraMsaha pa. 2 e bI zreNa. 2 19. gopyaH kSetrarakSikA nAryaH sahasraM sahasraM kauvAnpakSibhedAn rasAtkautukAtpaJcakena pazca saMkhyA mAnamasya "saMkhyA Date:0" [6.4.130] ityAdinAke paJcakaH saMghastenAnvajIgaNanpazya pazca kRtvA gaNitavatya ityarthaH / tathA sahasreNa sahasrasaMkhyAn sahasrasaMkhyAn zukAn / pathvakaM pazvakamanvajIgaNan / paJcakaM paJcakamityatra zukasAmAnAdhikaraNyepi paJcakazabdAdrAhmaNAH saMgha itivadekavacanam / zaradi hi kraubhvAH kauvAH zukAca bAhulyena syuH / / 1 eph dAprAmyAH. 5 eph sraM krau .. [ mUlarAja:] 2 eph 'Tiku . 3 bI diH pudeg 4 sI 'di prA. Page #250 -------------------------------------------------------------------------- ________________ [hai. 1.1.50.] tRtIyaH srgH| 221 maghAbhiH / madhAsu / ityatra "kAle bhAt" [8] ityAdinA tA tRtIyA // bhutyA prasitAH smRtau prasitAH / vidhinotsukoH karavAne utsukAH / kRSyAvabaddhAH pazuSvavapaddhAH / ityatra "prasita" [19] ityAdinA vA tRtIyA // dvidroNaiH / ptrken| sahasreNa / ityatra "jyApye dvi" [50] ityAdinA vA tRtIyA // pakSe / dvidroNAnvidroNAn / paJcakaM paJcakam / sahasraM sahasram // tRtIyA vIpsAyAM vihiteti tRtIyAntasya padasya dviruktirna syAt / dvitIyA tu karmaNi vihitA na vIpsAyAmatastadantasya dvirutiH syAt // saMjAnAnA guNaiH prema saMjAnantaH purA rateH / saMpAyacchanta dAsIbhitrIhIna grAmINadArakAH // 20 // 20. prAmINadArakA prAmyaputrA dAsIbhizceTInAM brIhInsaMprAyacchanta daduH yato guNa rUpalAvaNyAdiguNAnprema nehaM cArthAdAsInAM saMjAnAnA jAnantastathA purA pUrva rateH suravasya saMjAnantaH smarantaH / prAmyA paMdharmyatvAdhAsu dAsISu ramante // saMpAyacchadvisaM haMsyai haMso yattanmudebhavat / Atmane rocanAlabdha kasmai na vadateya vA // 21 // 21. haMso yadvisaM mRNAlaM haMsyai svapriyAyai saMprAyacchatpremNA dadau tadvisaM haMsyA mudebhavat / atha vAtmane rocanAdrocata ityevaM zIla "iDit [5.2.45] ityAdinAne rocanastasmAdvallabhAllabdhaM prAptaM vastu kasmai na khadate kiM tu prItervardhakatvAtsarvasmai rucimutpAdayatItyarthaH / / 1 e smRtyau pra. 2 sI DI kAH kR. 3 sI nA tR. 4 e hareNyatva'. 5 sI NAn pa. 6 ehasahazram / tR. 7epha yAntyapa. 8 epha grAmapu. 95 rUpAlA. 10 e nAjA. 11 epha dharmatvA'. Page #251 -------------------------------------------------------------------------- ________________ 222 vyAzrayamahAkAvye [mUlarAjaH] jajJe svAtyambu muktAbhyo dugdhaM daH nvakalpata / ritopi na yayau meghaH bharade dhArayaNam // 22 // 22. nurupamAyeM / yathA dugdhaM da kalpata dadhirUpavikAramApannaM tathA svAtizabdena svAtinakSatrayutaraviyuktaH kAla upacArAducyate / svAtAvambu meghajalaM svAtyambu muktAbhyo jale muktAphalarUpaM vikAramApannam / zaradi dugdhAni dadhIni cAnya'tusakAzAtpracurANi viziSTAni ca syurityupamAnenoktam / tathA svAtau jalakaNA ye ke cana zuktimu kheSu patanti te sarvepi muktAH syuriti prasiddhiH / tathA megho riktopi jalavarjitopi na yayau / utprekSyate / zarade RNaM dhArayannu dhriyate tiSThati svarUpAnna pracyavate RNaM kartR vadriyamANaM prayuJAna iva / - Niko hi rikto dravyarahita RNazodhanAzaktatvAdyatrottamaNena rAjAjhayA priyate tasmAtsthAnAna gacchati / / guNaiH saMjAnAnAH / prema saMjAnAnAH / ityatra "samo jhosthatau vA" [51] iti vA tRtIyA // asmRtAviti kim / rateH saMjAnantaH / dAsIbhiH saMprAyacchanta / ityatra "dAmaH" [52] ityAdinA tRtIyA / dAma AtmanepadaM ca // adharmya iti kim / harI saMpAyacchat / atra "caturthI" [13] iti saMpradAne caturthI // mudemavat / isyatra "tAda" [4] iti catu: // rucyayaH preye / Aramane rocanAt / kasai sadate // rupyarvikAre / 15 'lptH|. 1 bI sI DI epha "yuktara. 2 epha yuktakA. 3 sI mutAMpha'. 4 sI nyatsarvasa. 55pha prekSate / / 6 sI "yujana. DI yujata i. 7 sI hi raktoM. 8 papha nAsattA. 9 DI kazcAnyatro. 10 epha dharma . 11 epha te / kRpya. Page #252 -------------------------------------------------------------------------- ________________ .. . [hai 0 2.2.57.] sRtIyaH srgH| 223 dugdhaM dabhekarUpata / jaze svAsyambu muktAbhyaH // dhAriNottamaNe / zarade dhArayamRNam / ityatra "ruciklapyartha" [54] ityAdinA caturthI // dhyAnaiH pratyazRNonmaitrI zikhibhyonugRNandhanaH / tasmai pratigRNantastepyAzRNvankekayAtha tAm // 23 // 23. dhvA garjitaiH kRtvA zikhibhyo mayUrebhyonugRNana zikhyuktamanuvadatriva prazaMsato vA zikhinaH protsAhayanniva ghano dhvAnareva maitrImAntaraprIti zikhibhyaH pratyazRNodiva meghadarzanamAtrodbhUtazikhikekAnantarameva garjanAdaGgIcakAreva / atha ghanasya maitrIpratizravaNAnantaraM kekayA tasmai ghanAya pratigRNanto ghanoktamanuvadanta iva prazaMsantaM vA ghanaM protsAhayanta iva / tepi zikhinopi tAM maitrI tasmai kekayA AzRNvanniva garjAnantarameva kekAyanAdaGgIcakruriva / zaradyapi hi meghA garjanti tadga zravaNAca zikhinaH prItAH kekAyante / atazcaivamutprekSA / ata eva zikhighanAnAmAkhyAtRtvArthite upapadyate / utpremAdyotakAzcevazabdA atrAvasIyante / yo atyantaM nigdhau vayasyau bhavatastAvanyonyamuktamanuvadantau prazaMsayotsAhayantau cAvAM mitho vayasyAviti vAcApi mAnasI prIti pratijAnote // zikhibhyo maitrI pratyazRgot / tasmai tAmAzRNvan / ityatra "prati" [56] ityAdinA caturthI / arthinIti kim / zikhibhyo maitrI pratyazRNodityatra maitryAM mA bhUt // tasmai pratigRNantaH / zikhimyonugRNan / ityatra "pratyanoH" [57] isyAdinA caturthI // AlyAtarIti kim / tasmai kekayA pratigRNanta ityatra kekAyAM mA bhUt // 1 sI athApa va.DI athApi va. 2 sI jarjAzrAva'. 3 sI DI padyate / / 4. epha muktAma'. 5 eph nAti zi. 6 bI pratyetyA. 7 sI thIM / AkhyA. 8 epha pra. Page #253 -------------------------------------------------------------------------- ________________ 224 vyAzrayamahAkAvye [mUlarAjaH] rAtsyanti devatAstubhyaM nAtha kiM mahyamIkSase / evamArAdhayansAMyAtrikebhyaH kulayoSitaH // 24 // 24. kulayoSitaH sAMyAtrikebhyaH potavaNigbhyaH prastAvAhIpAntare jigamiSubhya ArAdhayan / dvIpAntarajigamiSupotavaNijAM kSemalAbhAdiviSayaM devaM paryAlocayan / savicAramUcurityarthoM ne tvakulInA iva saMbhAvitacirakAlInaviraharUpamahAparAdhavidhAnaruSTatvAttAMzcakruzuH / kathamityAha / he nAtha vallabha rAtsyanti devatAstubhyaM tava dvIpAntare gacchataH kSemalAbhAdiviSayaM daivaM samudradevatAdyA devatA: paryAlocayipyanti tava kSemalAbhAdiviSaye devatA: sAMnidhyaM kariSyantItyarthaH / ataH kiM mahyamIkSase mama virahesau pativratA bhIruH kathaM bhaviSyatIti kSemAkSemAdiviSayaM daivaM kimiti nirUpayasi / devatAprasAdAttvayi kSemAbhyudayAdimati tvadekazaraNAyA mama nitarAM kSemAbhyudayAdyeveti madaivacintayA tvayA~ na khedyamiti bhAva evam / yadvA kulayoSitaH sAMyAtrikebhya ArAdhayan / potavaNijAM gamanaviSayamabhiprAyaM vicAritavatyo vicArapUrvamUcurityarthaH / kathamityAha / he deva devavanmamArAdhya he nArtha tA matsapanyastubhyamAtsyinti akulInatvenAsatItvAdetesmatpatayaH parapuruSAbhisaraNavighnAH kadA dezAntaraM yAsyantIti tava gamanAbhiprAya paryAlocayiSyanti na tu vayaM kulInatvAttasmAtkiM mahyamIkSasesyA abhiprAyaH kIdRza iti vimatipUrva kimiti nirUpayasi / ahaM tvadvirahaM kSaNamapi nAbhilaSAmItyarthaH / evam sAMyAtrikANAM kulayoSitAM ca bahutvepi pratyekaM svasvabhartAraM prati bhaNanavivakSayA tubhyamityAdAvekabacanam // 1 paphantaraM ji . 2 sIna ku. 3 bI epha tvAttAzcu. sItvAbhyAbhu. DI tvAdibhyAMzca . 4 DI ntaramiccha. 5 epha mAdi'. 6 sI DI Saye dai. 7e yA nikhe. 8DI mAtrArA. 9e tha ma.1.e rAtsanti. 11e yaM lo. Page #254 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / asAdhayana putrebhyo dArebhyo dadRzurna ca / prorlAbhAya rAdhyantopazyantaH zrAntayedhvagAH / / 25 / / [hai0 2.2.58.] 25. adhvagAH pAnthAH putrebhyo nAsAdhayan / asmadvirahemI kathaM bhaviSyantIti putrANAM kSemokSemAdiviSayaM devaM nAcintayan / evaM dArebhyo dadRzurna ca / kiM tu lAbhAya rAdhyanto vRddhiM vicArayantota eva zrAntayepazyanto mArgakhedamavicArayantaH santaH proSuH / zaradi hi pAnthA vyavahArArtha dezAntaraM yAnti || i F tubhyaM rAtsyanti / mahyamIkSase / ityanna "yadvIkSye rAdhIkSI" [ 58 ] iti caturthI // rAdhIkSyaryadhAtuyogepIcchantyanye / sAMyAtrikebhya ArAdhayan / putrebhyo nAsAdhayan / rAdhiraparapaThitaJcarAdirNiganto vA / sAdhirNiganta eva / dArebhyo dazuH / rAdhIkSyarthaviSayAdvipraSTavyAdicchatyanyaH / lAbhAya rAdhyantaH / grAntayepazyantaH // lohinIva taDijjyotsnA tApAya virahe hi tat / straiNaM sma zlAghate patye tiSThate zapate hute // 26 // 225 26. virahe sati hi yasmAjjayotsnA lohinIva taDillohitA visudiva tApAyAsIt / lohitA hi vidyutsantApAya syAt / yaduktam / bAtAya kapilA tridyudautapAyAtilohinI / pItA varSAya vizeyA durbhikSAya bhavetsitA / / iti / tattasmAttraiNaM patyeAghate sma 1 e 'DijyoMtlA. 1 ephU 'mAdi. 5 bI dAtApA 29 2 vI 'mIkSyase. 6 bI 'rSA ca vi. tiSThate sma zapate sma hute sma / 3 e 'bIkSArtha 7 sI 'kSAyAmavatsi 4 sIDI visadeg Page #255 -------------------------------------------------------------------------- ________________ 226 vyAzrayamahAkAvye [mUlarAjaH] smeti sarvakriyAse yojyam / zlAghAsthAnazapathApahavAn kurvANaM baiNaM kartR AtmAnaM jJApyaM jAnantaM pati prayojayati smetyarthaH / patya ityatra jAtAvekavacanam / idamuktaM syAt / patInaparAdhakatvena cATukazatai. ranunayatopyavagaNayya mAnAvaSTambhenAvasthitA api zAradajyotsnodaye kAmodrekAdvigalitamAnAH satyo nAryaH / sAghayA vakroktibhaGgIbhiH svaprazaMsayA sthityAnurAgAdisUcakasthAnavizeSeNa zapathena sapatnyudbhAvitasya midhyArUpasya vyalIkasya nirAsena sapanyudbhAvitaM patibhiH saMbhAvyamAnaM vyalIkaM yadyasmAsu kutrApyasti tadA vayaM mAtrAdizarIraM spRzAma iti pratyAyakavAkyena vA nihavena ca prAgmAnavazena kRtasyAvajJAdyaparAdhasyApelApena cAtyantikAnurAgabhaktiriraMsutAdiguNopetaM jJApyamAtmAnaM patIn zApitavatyaH // tApAya lohinI taDit / ityatra "utpAtena jJApye" [59] iti caturthI / patye zlAghate / hute| tiSThate / zapate / ityatra "zlAghalusthA" [60] ityA. dinA caturthI // pAkAya prayatA jammurnIvArebhyastapasvinaH / caturmAsopavAsepi neyumaM purAya vA // 27 // 27. pAkAya prayatAH paktumudyatAH santastapasvinastApasA nIvArebhyo vanavIhInAhatu yayuH / etenaiSAM svayaMpAkitvamasaMgrahazvokte / zaradi hi nIvArA bAhulyena syuH / paraM caturSa mAseSu bhavo "varSAkA 1 e bI pazvinaH / . 2 e 'yugrAma. 1e su yujyate zlA. 2 sI mukte syA'. 3 sI radAjyo'. 4 sI DI "vitaM. 5 papha palape'. 6 bI pazvina. 7sI zvokteH za. DI epha dhoktaH za. Page #256 -------------------------------------------------------------------------- ________________ 227 [60 2.2.60.] tRtIyaH sargaH / lebhyaH" [6.3.80] itIkaNi tasya lupi caturmAsaH sa cAsAvupavAsazca tasminnapi caturo mAsAnabhuktvApItyarthaH / prAmaM purAya vA neyuH pAraNe pradhAnabhikSAlAbhAdyartha na gatAH / etenAtinaiSThikatvoktiH / mahAtApasA hi keciddevasvapanaikAdazyA Arabhya devotthAnakAdazI yAvaJcaturo varSAmAsAnupavAsAnkurvanti / tatpAraNepi vanasthitairevAraNyakadhAnyaiH zilocchavRttyAnItaiH svayaMpakkaiH prANayAtrAM kurvanti na tu pradhAnabhikSAlAbhAdyartha grAmapurAdi vasatsthAnamAgacchantItyeSAM dharmaH // citrAM khAtervizAkhAyai ganturbhAnostviSArditAH / yAntovAnamamanyanta na zune khaM na vA busam // 28 // 28. adhvAnaM mArga yAntodhvagAH pAnthAH svamAtmAnaM zune kurkurAya nAmanyantAtyantaM kaSTAdhAratvena zunopyAtmAnaM nikRSTaM menire / na vA busaM yadvAkiMcitkaratvAdAtmAnaM palAlAdapyasAraM menire / yatazcitrAM gantuH svAterganturvizAkhAyai gantuH / citrAsvAtivizAkhAnakSatraiH saMyujyamAnasya sata ityarthaH / bhAno ravestviSAtapenArditA atyuSNatvAtpIDitAH / zaradi hi ravizcitrAsvAtivizAkhAbhiravazyaM yujyate tadyuktazca prAyotyuSNadyutiH syAt / / nAbhaM nAvaM zukaM kA zRgAlaM menire vRSam / payaHpAnonmadA gopA mahiSaM tu zune tRNam // 29 // 29. gopA gopAlA vRSa jAvAvekavacanam / zaNDAnanaM nAvaM sukaM kAkaM zRgAlaM vA na menire / niHsattvavAnAyAsasvavazyatAkaraNAdibhi 1 sIDI kA; . 1 epha chikokiH / / Page #257 -------------------------------------------------------------------------- ________________ 228 dyAzrayamahAkAvye [mUlarAjaH] ramAdibhyopi nikRSTamajJAsiSuH / mahiSaM tu vRSAdaliSThatvena zune tRNaM vA menire / yataH payaHpAnonmaMdA: kSIrapANonmattAH // na tRNasya busAya svaM mantevAzuSyadambudaH / sukho hitopi pRthvyai coryadamINAna cAtakam // 30 // 30. tRNabusasakAzAdapi svamakiMcitkaraM manyamAna ivAmbudozuSyanirjalobhUt / yadyasmAddhetorambudazcAtakaM nApINAnna tRptIcake / kITak / pRthvyai sasyAyutpattihetutvAdhoH svargasya cAnekasasyauSadhyAdiyajJopakaraNotpattihetutvAtsukhopi / apiratrApi yojyaH / sukhakAryapi hitopyanukUlopi ca / yopyambudai unnato mahApuruSaH sa pRthvyAH vargasya ca paropakAritvAtidhArmikatvAdibhirguNaiH sukhopi hitopi ca san yadA catate yAcate Nake cAtakaM yAcakaM kenApyasAmadhyena na prINAti tadA tRNabusAbhyAmapyAtmAnamakiMcitkaraM manyamAnaH saJ zuSyati khidyata ityuktiH // pAkAya prayatAH / ityatra "morthe" [0] ityAdinA caturthI // nIvArebhyo jagmuH / isyatra "gammakhApye" [12] iti caturthI // prAmaM neyuH purAya neyuH / ityatra "gate:0" [13] ityAdinA vA caturthI / anApta iti kim / adhvAnaM yAntaH // kRyoge tu paratvAtSadhyeva / svAtergantuH // dvitIyavetyanye / citrAM gantuH // caturthI atyanye / vizAkhAyai gantuH // 1bI nte cA. 1 sI mahAH kSI. 2 bI epha da ivAmbuda u. 3 epha ritvenAti'. 4 vI marthena. 55 vI tumarthe. 6 sI DI tudhyaivetya. 7 e khAye ga. Page #258 -------------------------------------------------------------------------- ________________ [1. 2.2.65] tRtIyaH sargaH / 229 na saM zunemanyanta na svaM busamamanyanta / ityatra "manyasya" [14] ityAdinA vA caturthI // anAvAdibhya iti kim / na vRSa nAvamanaM bhukaM zugAlaM kAkaM vA menire // kutsyateneneti karaNAzrayaNaM kim / na vaM zune menire ityatra svazabdAca syAt // atigrahaNaM kim / mahiSaM tRNaM menire / atra namprayogAbhAve sAmyamAnaM pratIyate na tvatikulsI / kursaamaatrepiicchnsyeke| mahiSaM zune menire / na svaM tRNasya manteti kRyoge paratvAtSaSThI / caturthyapIti kazcit / na svaM busAya mantA / na svaM tRNasya mantA // pRzyai hitaH ghohitaH / pRthvyai sukhaH coH sukhaH / ityatra "hitasukhAbhyAm" [65] iti vA caturthI // zaM pathyaM bhadramAyuSyaM stArakSemorthazva sidhyatu / rAjJaH prajAbhya ityUcegastiruyandhanakhanaiH // 31 // 31. agastiragasyairSirudyansandhanasvanairmeghagarjitaiH kRtvoca iva / ivotrAvasIyate / kimityAha / rAjJaH prajAbhyazca zaM sukhaM padhyaM hivaM bhadraM dhanadhAnyAdisaMpallAbha AyuH prayojanamasya "svargasvasti"[6.4.122] ityAdinA ye AyuSyamAyurvRddhiheturvastu kSemo vipadabhAvazca stAdarthazca sidhyatu kArya niSpadyatAM ceti / zaradi hagastiradeti ghanagarjitAni ca syurityevamutprekSA / munimudyastapojJAnAdivizeSeNodIyamAno rAjAdisamIpaM gacchan ghanakhanaiH sAndradhvAnaiH kRtvA rAkSaH prajAbhyazca zamityAdyAzIrvAdaM vati // 1 epha sAmatre. 2 epha taH pR. 3 sI 'stya RSiru. 4 epha kSema vi. 5 sI prekSya mu.DI prekSyate mu. 6 e pAne ka. Page #259 -------------------------------------------------------------------------- ________________ 230 vyAzrayamahAkAvye [mUlarAjaH] zreyazcirAyuH kuzalaM stAtkArya siddhimetu ca / putrebhyazca nuSANAM cetyUcurbalimahe striyaH // 32 // 32. balimahe balirAjyadine kArtikazvetapratipadine triya UcuH / kimityAha / putrebhyaH snuSANAM ca vadhUTInAM ca zreyo dhanAdharddhilAbhazcirAyuzcirajIvitaM kuzalaM ca vipadabhAvazca tAt kArya siddhimetu cetyA. zIrvAkyAni // . ___ balimaho hi kArtikakRSNapaJcadazIrAtrau zuklapratipadine ca syAt / tatra ca lokA yathAzakti suveSAH suceSTAH pramuditAstAmbUlAdyAsvAdanaparA bhaginyAdistrIH praNamanti / tAzca candanavardhanAdipUrva zreyaH stAdityAzIrvAdaM dadate / yata: kArtikazvetapratipadi yacchubhamitaradvA ceSyate taceSTayA sakalaM varSe yAti / yaduktaM bhaviSyatpurANe / purA vAmanarUpeNa yAcayitvA dharAmimAm / baliM yajJe hariH sarva krAntavAnvikramaitribhiH // 1 // indrAya dattavAn rAjyaM baliM pAvAlavAsinam / kRtvA daityapaterdattamahorAtraM punarnupa // 2 // paJcadazyAM nizA jhekA kRSNapakSasya kArtika / ekamapretanadinaM balirAjyeti cihnitam // 3 // kArtika kRSNapakSasya paJcadazyAM nizAgame / yatheSTaceSTaM daityAnAM rAjyaM teSAM mahItale // 4 // lokazcApi gRhasyAntaH zayyAyAM zutaNDulaiH / saMsthApya balirAjAnaM phalaiH puSpaizca pUjayet // 5 // balimuddizya dIyante dAnAni kurunandana / yAni tAnyakSayANyAhurmayaivaM saMpradarzitam // 6 // 15 mAvizva. 25 sI siddhame'. 3 e tubetyA . 4 pa ya stA. 5 epha nRpaH // . 6 e beTaM ce.7 pasIDI tandulaiH / / Page #260 -------------------------------------------------------------------------- ________________ [ hai0 2.2.66. ] tRtIyaH sargaH / 2 ekamevamahorAtraM varSe varSe vizAM pate / dattaM dAnavarAjyasya Adarzamiva bhUtale // 7 // nirujazca janaH sarvaH sarvopadravavarjitaH / kaumudIkaraNAdrAjan bhavatIha mahItale // 8 // yo yAdRzena bhAvena tiSThatyaisyAM yudhiSThira / harSadainyAdirUpeNa tasya varSa prayAti hi / / 9 // rudito rodate varSa hRSTo varSa prahRSyati / bhukto bhoktA bhavedvarSe sustha: sustho bhavediti // 10 // hitArtha / prajAbhyaH pathyaM stAt rAjJaH pathyaM stAt // sukhArtha / zaM prajAbhyasvAt zaM rAjJaH stAt // bhadrArtha / bhadraM prajAbhyaH stAt / bhadraM rAjJaH stAta / zreyaH putrebhyaH stAt zreyaH khuSANAM khAt // AyuSyArtha / prajAbhya AyuSyaM khAt rAza AyuSyaM stAt / putrebhyazvirAyuH stAt snuSANAM cirAyuH stAt / kSemArtha / prajAbhyaH kSemaH snAt rAjJaH kSemaH stAt putrebhyaH kuzalaM stAt khuSANAM kuzalaM stAt // arthArtha / arthaH prajAbhyaH sidhyatu artho rAzaH sidhyatu : kArya putrebhyaH siddhimetu kArye khuSANAM siddhimetu / ityatra "tadbhadra" [16] 10 / ityAdino vA caturthI // 231 zaradA kiM parikrItAH sahasrAyAyutena vA / alaM kelyai zriyai zaktA iMsAstasyA yadanvayuH // 33 // 1e iMsyasta. 1 bI sI DI 'rAjasya 2 sI DI 'tIti ma. 3 e tyasyA yudhiSThiraH / 6. 4e susthasu. 5e sI 'tArthaH pra. ephU 'tArthe pradeg 6 e epha stAt / zre. 7 e sI DI kSema stA. 8 sI stAt pudeg 9 e stAt / bhadeg 10 eph rthaH putrebhyaH sidhyatu rAzorthaH sidhyatu arthaH prajAbhyaH sidhyatu kArya prajAbhyaH siddhimetu kArya SANAM metu / 3. 11 e sI divA. 12 DI ephU 'nA ca. Page #261 -------------------------------------------------------------------------- ________________ 232 vyAzrayamahAkAvye [ mUlarAjaH] 33. kelyai krIDAyAyalaM samarthAstathA zriyai zomAyai prastAvAccharada eva zaktA haMsAstasyAH zarado yadyasmAdanvayuranugamanaM cakrustaki zaradA kA sahasrAya rUpakAdidazazatenAyutena vA rUpakAdidazasahalyA vA kRtvA parikrItA niyatakAlaM sviikRtaaH| ye hi yena parikrItAH syuste sevakAstasya svAminaH kelyAyalaM narmaNe zaktAH zriyai zobhAyai zaktAzca santonugacchanti / khadhA pitRbhya indrAya vaSaT svAhA havirbhuje / namo devebhya itya'khigvAcaH sasyazriyAphalan // 34 // 34. RtvigvAco meghavRSTisasyaniSpattyAdyartha pUrvakRtakArIrISTyAdInAM prastAve yAyajUkAnAM matrAkSarocAraNAni sasyazriyA pracuradhAnyaniSpattyAphalan sArthakA Asan / kA vAca ityAha / pitRbhyaH svadhA havirdAnamastu / tathendrAya vaSaT havirdAnamastu / tathA havirbhuje. midevatAyai svAhA havinamastu / tathA devebhyo namostviti // prajAbhyaH vastyabhUnidrA samudrazayanAdyayau / A sindhoH zAhalAnyAsanazmarAtparyapoSarAt // 35 // 35. prajAbhyaH svasti sasyAdisaMpattyA lokasya kSemamabhUt / tathA samudrazayanAdviSNonidrA yayau / kArtikaikAdazyAM hi viSNurnidrAM jahAtIti rUDhiH / tathA A sindhoH samudraM maryAdIkRtya nadImamivyApya vA zAdalAni saharitabhUkhaNDAnyupacArAddharitAni cAsan / katham / azmarAtpari azmavantaM dezaM varjayitvA tathoSarAdape ririNaM (iriNaM) deza varjayitvA // 1bI zADUlA'. 2 e SaNAt / / 1 epha minaM kalyAyalaM nirmaNe. 2 sIsI roSTayA. 3 vI zAGkalA'. 4 sI ntaM tadehI ntaM 3.5 papha pariNaM. Page #262 -------------------------------------------------------------------------- ________________ [hai0 2.2.72. ] tRtIyaH sargaH / 233 sahasrAya parikrItAH ayutena parikrItAH / ityatra " parikrayaNe " [67] iti vA caturthI // zriyai zaktAH / alaM kelyai / vaSaDindrAya / namo devebhyaH / prajAbhyaH svasti / svAhA havirbhuje / svadhA pitRbhyaH / ityatra " zaktArtha " [ 68 ] ityAdinA caturthI // samudrazayanAdyayau / ityatra "paJcamI" [ 69 ] ityAdinA paJcamI // A sindhoH H / ityatra " oGAvadhau" [70] iti paJcamI // azmarAtpari / USarAdapa / ityatra "pari" [71] ityAdinA paJcamI // prati dvipamadAmodAdgandhaM saptacchadAnyadhuH / zephAlIbhyo dadurlAsyaM prati gandhAcca mArutAH // 36 // 36. saptacchadAni saptaparNatarupuSpANi dvipamadAmodAtprati hastimadasaurabhyasya tulyaM gandhamadhuradhArayan / etena zaradi dvipA mAdyanti saptacchadAzca dvipamadAmodatulyaM puSpantItyuktam / tathA mArutAca gandhAtprati gandhasya pratidAnabhUtaM lAsyaM nRttaM zephAlIbhyaH zephAlIlatApuSpebhyo daduH / zephAlInAM gandhaM gRhItvA - lAsyaM dadurityarthaH / anyepi nATyopAdhyAyA gandhadravyAdi gRhItvA nartakInAM lAsyaM dadati // E dvipamadAmodAtprati / gandhAtprati / ityatra "yataH prati" [72] ityAdinA paJcamI / pratizabdAdvitIyA m // upAdhyAyAdadhItyeva kekI zrutvA naTasya vA / prAsAdAgrAmanatainaM pauryaH maisantaM cAsanAt // 37 // 1 epha 0 nta vAsa. 1 e izrAya. 5 sI DI nA pa 2 e AzAva'. * 3. e bI puphantI.. 6 bI 'ti / mo. 4 baphUpha: nRttyaM ze. Page #263 -------------------------------------------------------------------------- ________________ mAzrayamahAkAvye [mUlarAjaH] 37. prAsAdAmAdevagRhazikharamAruhya kekI mayUge nanarta / kiM kRtvA / upAdhyAyAdadhItyeva niyamapUrva nRttavidyAM gRhItveva / vAtha vA naTasya zrutveva / ivotrApi yojyaH / dravyAdidAnena nRttavidyAmAkaNyeva / yathopAdhyAyAmiyamapUrvakaM naTAdvA dravyAdidAnenAtanRttavidyo nRtajJatvAnipuNaM nRtyati tathA jAtikhamAvena kekI caturaM nanatetyarthaH / ata evainaM kekina paurya AsanAdAsana upavizya prekSanta kautukAtprakarSeNApazyan / zaradyapi mayUrI mattAH santo jAtikhabhAvena prAsAda dhuSasthAnamAruma nRtyanti / yaduktam / pronmAdayantI vimadAnmayUrAnpragalmayantI kuraradvirephAn / zaratsamabhyeti vikAsya panAnunmIlayantI kumudotpalAni / / upAdhyAyAdadhItya / ityatra "mAlyAtari" [3] ityAdinA paJcamI // A. khAtarIti kim / naTasya zrutvA / prAsAdApAcanata / mAsanAtprekSanta / ityatra "gampayapaH" [1] isyAdinA pAmI // varSAtyayAtmabhRtyanodgamAdArabhya cAbabhau / anyo vINAkaNAdimo neNunAdAdalikhanaH // 38 // 38. varSAtyayAdvarSAkAlAtikamAtprabhRtyajodgamAtkamalavanodA~dA. rabhya cAlikhana Ababhau / yato vINAkaNAdanyonyAdRzotimadhura ityarthaH / tathA gheNunAdAnimaH / zaradi hi panakhaNDavikAze madhupAno. mmattAnAM bhRGgANAM dhvaniravimadhuraH syAt // 1 sIrI'cavi.2 e nRpati. 3 e prekSyaM ko. 4 epha dAyAca. 5 e pI sI epha kura'.6vI kAzya pa. 7sIrIdAra'. 8 sIDI di pa.. Page #264 -------------------------------------------------------------------------- ________________ [10 1.1.74.] sutIyaH srgH| 235 gamyepi patrime deze prAmAtyAcyA yayurjanAH / mahAnavamyA aparehi kozAtsIma lajitam // 19 // 39. mahAnavamyA Azvinavetanavamyo aparenantarehi dine vijayadazamyAM prAmAdupalakSaNatvAtpurAderapi sakAzAtyAcyA pUrvadizi janA yayuH / ka sati / prAmAtsakAzAtpazcime deze pazcimadigvibhAge gamyepi nadIparvatAdyabhAvena gantuM zakyepi pazcimadezaM muktvetyarthaH / kiM kartu yayuH / krozAdvyUtAtpareNa sIma / lIvepi sImazabdaM halAyudhabhAraivI manyate / prAmAdisImabhUmi lattuiM zakunamArgaNAbhiprAyeNa / / vijayadazamyAM hi astamayadiktvena loke sAmAnyenAprazastatayA prasi. datvAtpazcimadizaM varjayitvodayadiktvena loke sarvadikSu madhye sAmAnyena majalyadiktayA prasiddhatvAtprAyaH pUrvasyAM krozAtparataH sakalavarSazubhAzubhasUcakazakunAnveSaNAya lokA yAnti / tasya ca gamanasya loke sImalachanamiti saMjJA rUDhA / yadvA prAmAdityuktyA janA prAmyA vyajyante / te vijayadazamyAM kozAtpareNa sIma lagituM prAmAtpazcime deze gamyepi vijayadazamyAM hi prAtareva lokAH sIma rituM yAnti / prAtaca pazcimAdizi sUryasya pRSThavartitvAdyAtrA kartumucitA / yaduktam / / yAmayugmeSu rAjyantayAmAtpUrvAdigo raviH / yAtrAsmindAkSiNe bAme pravezaH pRSThage dUyamiti // gantumaheMpi prAmyatvAdvAmAtyAcyAM yayuH / prAmyA hi mUrkhatvAttadhAvidhagamyAgamyadikparijJAnAkauzalotsAmAnyena lokavyavahAre patrimA na tathA prazasyA yathA pUrveti pazcimAM gamanAmipi barjayitvA pUrvAmeva yAnti / / 19 myA . 2 sI DI ra manta'. 35 sIsI ratI ma. 4 e zabdamA. 5sIDI paraH sa. 6papha myshynte| .sI dizera. 8 khImI gammadi'. hI sAmA' Page #265 -------------------------------------------------------------------------- ________________ 236 vyAzrayamahAkAvye ArAttIrAdvahirnIrAcchItebhya itarai raveH / apyutraistapyamAnosthAdRNAdvaddho nu kacchapaH // 40 // 40. kacchapaH kamaTho jAtAvekavacanam / zItebhya itarairuSNai raverutraiH kiraNaistapyamAnopi dahyamAnopyArAtIrAnnadyAditarTasamIpe nIrAdvahizvAsthAttasthau / utprekSyate / RNAdvaddho nu deyena hetunA nigaDita iva / RNiko hi RNAduttamarNena baddho raveruSNaiH kairestapyamAno nadyAditaTe tiSThati baddhatvAnna tu jalamadhye pravizati / zaradi hi kacchapA jAtisvabhAvena nadyAditaTeSu bAhulyena vicaranti / uktaM ca / apaGkilataTAvaTa: zapharaphANTaphAlojjvalaH patatkurarakAtarabhramadadabhramInArbhakaH / luThatkamaThasaikatazcalaba koTavAcATitaH saritsalilasaMcayaH zaradi meduraH sIdati // 1 prabhRtyairthaM / varSAtyayAtprabhRti / abjodgamAdArabhya // anyArtha / anyaH kaNAt / bhimro mAdAt / grAmAtprAcyAm / bahinIMrAt / ArrAtIrAt / zItebhya itaraiH / I [ mUlarAjaH ] ityatra "prabhRtyanya 0" [ 75 ] ityAdinA paJcamI // dizi dRSTAH zabdA dikzabda iti dezakAlavRttinApi syAt / grAmAtpazcime deze / navamyA aparehi // tathA gamyamAnenApi dikzabdena syAt / krozAtsIma / pareNeti gamyate // 1 sI DI Tenisa '. 'ad: 17'. 5 sI DI RNAdvaddhaH / ityatra "RNAddhetoH" [76] iti paJcamI // saurabhAdanurAgeNa mudA bolirabhramat / kumudasyAntikenAca dUre nIpasya ketakAt // 41 // 2 epha 'hizva sthA. va / zI. 6 rAnI". 3 eph karaiH sta. 4 ephU 7 sI 'ti gamya'. Page #266 -------------------------------------------------------------------------- ________________ [hai 0 2.2.78.] tRtIyaH srgH| 41. ali: saurabhAdanurAgeNa mudA baddhaH saurabhahetuko yonurAgastaddhetukA yA muddharSastayA hetunA baddho vyAptaH san kumudasyAbjAca padyasya cAntikebhramat / tathA nIpasya kadambasya ketakAtketakIpupAca dUrebhramat / nIpapuSpasya kiMcittIkSNapatratvena ketakasya ca kaNTakitvena naikaTyena bhramaNeGgavidAraNabhayAt / zaradi hi kairavANyajAni ca navAnyudbhidyante kadambAni ketakAni ca varSodbhavAnyapi zaradyanuvartante varNyante ca kavibhiH / atha vA zaradyatItaprAyarAmaNIyakatvena nIpaketakayoranupabhogyatvAirelirabhramat / / saurabhAdanurAgeNa / ityatra "guNAd" [7] ityAdinA vA paJcamI // bhaniyAmiti kim // mudA badaH / ketakA re nIpasya dUre / bhakhAdantike kumudasyAntike / ityatra "ArAdayaH" [78] iti vA pbmii|| stokAjAtIH spRzan stokenAbjAnyalpAca zIkarAn / alpena vAnapi marutkRcchAtsehe viyogibhiH|| 42 // 42. sugamaH / navaraM stokAjAtIrjAtipuSpANi stokenAbjAni ca spRzan / zaradi hi jAtipuSpANi syuH / / kRcchreNArkasya vIkSyatvAdISmaH katipayAccharat / prAtipayenAlpairmedhaiH stokaizca garjitaiH // 43 // 43. kRccheNArkasya vIkSyatvAdraSTuM zakyatvAccharatkAlaH katipayAstokena grISmobhUttathAlpairmedhaiH stokairjitaizca kRtvA katipayena prAMvRDabhUt // 1 e bI pupphAcca. 2 bI puSphasya. 3 sI DI atho vA. 4 e sIDI 'nA pa. 5 epha 2 / . 6 sI DI rA3:. 7bI ni puSpAni ca. 8 e bI pupphANi. 9 sIrItvAccha'. 105 prAI'. Page #267 -------------------------------------------------------------------------- ________________ 238 syAzrayamahAkAvye [mUlarAjaH] lAntAH kRcchreNa tApena jyotsnAyAH pAmajAnata / vIcihAdaistatojAnaMzcakorAH sarasAM payaH // 44 // 44. kRcchreNa kaSTakAriNA tApena sUryAtapena klAntAH saMtaptAH santazvakoga: prAk sarasAM payo jalaM svacchatvena jyotsnAyA ajAnata jyosAbuddhyA pravRttA ityarthaH / pravRttiratra jAnAterarthaH / yadvA jyotsnApriyatvAgjyotsnAyAmatyantaraktAzcittabhrAntyA saraHpayo jyotsnArUpeNa pratyapadyantetyarthaH / midhyAjJAnavacanotra jAnAtirmidhyAjJAnaM cAjJAnameva / tata: pazcAdvIcihAdaiH kalloladhvAnaiH kRtvA sarasAM payaH sarasAM paya evAjAnan / sarasAM paya ityanUdyatvena vidheyatvena ca yojyam / / stokAt spRzan stokena spRzan / alpAspRzan alpena vAn / kRcchrAtsehe kRcchreNa vIkSyatvAt / katipayAdrISmaH katipayena prAvRT / ityatra "stokAlpa" [79] ityAdinA vA patramI // asatva iti kim / stokairgajitaiH / alpairmedhaiH / kRcchreNa tApena // jyotsAyA ajAnata / isyatra "ajJAne zaH SaSThI" [40] iti SaSThI // ma. hAna iti kim / hAdaiH payojAnan / sarasAM payaH / ityatra "zeSe" [1] iti SaSThI / zailasyoparyaghovastAtparastAdutpatiSNubhiH / upariSTAccharalakSmyA nIlacchavAyitaM zukaiH // 45 // 45. zukaiH zaralakSmyA upariSTAdUrdhvadeze nIlacchavAyitaM nIlAta1 sI DI lakSmInI. 19 ityA. 2 sI terSaH / . 3 sI lAyA. 4 epapha n manmeM. 55 n / mA. Page #268 -------------------------------------------------------------------------- ________________ hai0 2.1.81.] tRtIyaH sargaH / 239 patravadAcaritam / yataH zailasya girerupari Urdhvadezedhai UrdhvadezApe. kSayAdhastAdavastAtpazcimadigvibhAge parastAca pUrvadigbhAge copalakSaNa. tvAdakSiNottarabhAgayorapyutpatiSNubhirucchaladiH / yathA daNDopari sthitaM nIlavaneNoparyadhazcaturdikSu cAvRtaM nIlacchatraM rAjAderupari dhRtaM zobhAtizayAya syAttathAdreH samantAdutpatiSNu zukamaNDalaM zarada ityarthaH / zaradi hi zukA bAhulyena syurjAtipratyayena zailAdhuccasthAneSu nibasanti ca // dhruvasyAbhAdakSiNato vAtApeH sAturuttarAt / pitAM durgatestyAgedhvA ghoryAnasya sAdhakaH // 46 // 46. pitRRNAmadhvA pitRdaNDaH svargadaNDAkhyo vatseti nAmA jyotiSe prasiddhobhAt / kIdRk / pitRNAmeva durgatestiryaktvAdikugateH zrutau tu dandazUkatvAkhyayA prasiddhAyAstyAge sati coH svargasya karmaNo yadyAnaM gamanaM tasya karmaNaH sAdhako niSpAdakaH / anena hi mArgeNa kRtvA pitaro durgAta parihatya svarga yAntIti pravAdaH / kAbhAdityAha / dhruvasya dakSiNato dakSiNasyAM dizi tathA vAtAperdaityasya karmaNa: psAturbhakSakasyAgasteH / dvijAnupadravanvAtApirdaityo hyagastyena bhakSita iti prasiddhiH / uttarAduttarasyAM dizi / zaradi hi vatsasya vyomamadhyasthasya mukhaM pUrvasyAM pucchazva pazcimAyAM syAt / yaduktam / kanyAsaMkrAntyAditritayaM pUrvAdau vatsa iti / tatrasthazca dhruvApekSayA dakSiNasyAmagastyApekSayA cottarasyAM syAt / / nidrA yotyaktapUya'ndaigarjakaiH sAdhvapA pivaiH| sa tAmatyajadambhodhau kaiTabhasya madhu dviSan // 47 // 47. sombhodhau tiSThan kaiTabhasya madhuM dviSan kaiTamamadhudaityayoH zatrurvi15sI se 'bhastA. 2 eka digvimAge. 3 sIrI tyA syAt / / Page #269 -------------------------------------------------------------------------- ________________ 240 mAzrayamahAkAvye [mUlarAjaH SNustAM nidrAmatyajat / yombhoghAvapAM pibailAni pibahirjalabhRtairityarthaH / ata eva sAvatyantaM garjakairandairmedhairhetubhinidrAm / tyaktA pUrvamanena tyaktapUrvI na tathAtyaktapUrvI / ghanaprabalagarjitairapi yo varSAsu na jajAgAretyarthaH // zailasyopari / lakSmyA upariSTAt / zailasya parastAt / zailasthAvastAt / paulasvAdhaH / bhuvasva dakSiNataH / sAturuttarAt / ityatra "ririSTAt" [82] ityAdinA pAhI bAtApeH psAtuH / pAnasya sAdhakaH / apAM pivaiH / yoryAnasya / durgatestyAge / ityatra "karmaNi kRtaH" [3] iti SaSThI / kriyAvizeSaNasya karmavIbhAvAna SaSThI / sAdhu garjakaiH // kRta iti kim / tAmatyajat nidrAmasyaktapUrvI // kaiTabhasya dviSan madhu dviSam / ityatra "dviSo vA tRzaH" [5] iti vA sssstthii|| pavane khaM tuSArANAM taralatvasya vIrudhAm / dizA netari kiJjalkA zrAntAnAM zAyikAbhavat / / 48 // 48. zrAntAnAM zAyikAbhavan khedApagamAtsvApobhUt / ka sati / pavane / kIdRze / khaM tuSArANAM netari zIkarAnAkAzaM prApayitari / tathA taralatvasya vIrudhAM neteri mRdutvAllatAzcalatvaM prApayati / tAM dizAM netari ki jalkAn / zaradi baniyatadiko guNatrayopeto vAto dharmyate // 1 sI DI // khedA. 1epha syaadhH| 2bI vAna. 35 pUrvam / / . 4e NAM tenari. 5 papha tamu. 6 papha yA dezAntaraM ne'. / Page #270 -------------------------------------------------------------------------- ________________ [hai0 2.2.86. ] tRtIyaH sargaH / 241 svaM tupArANAM netari / taralatvasya vIrudhAM netari / yadvA dizAM netari kiaskAn / taralatvasya vIrudhAM netari / ityatra "vaikatra dvayoH " [85] iti dvayoHkarmaNorekatarasminvA paDI / anyatra pUrveNa nityameva m bhrAntAnAM zAyikA / ityatra "kartari" [86] iti SaSThI // kRtiH svarANAM cIbhirvipaJcInAmivAbabhau / Rtumatyeva kAzAlyAH kusumasya prakAzanam // 49 // I 49. yathA vipazvInAM vINAnAM kartrINAM svarANAM karmaNAM kRtirAbabhau / evaM kauvIbhiH kartrIbhiH / zaradi hi kaubhyo madhuraM kUjanti / tathA yathA RtumatyA striyA kAryA kusumasyai strIdharmasya karmaNaH prakAzanaM bhavatyevaM kAzAlyAH kAzatarupateH kartyAH kusumasya / jAtAvekavacanam / puSpANAM karmaNAM prakAzanamAvirbhAvo babhUva // zRGgasya tyAga eNAnAM mitrasyeva durAtmabhiH / bibhitsA bhedikA cokSNAM payasAmiva rodhasaH // 50 // 50. yathA durAtmabhirdurjanaiH kartRbhirmitrasya karmaNastyAgaH syAttathaiNAnAM kartRRNAM zRGgasya karmaNastyAgobhUt / zaradi hi ruruzambarAdimRgANAM zRGgANi patanti / tathokSNAM kartRRNAM rodhasastaTasya karmaNo bibhitsA bhettumicchA bhedika ca vidAraNaM cAbhUt / payasAmiva yathA jalairvarSAsu rodhaso bibhitsA bhedikA cAbhUt / zaradi hi vRSabhA mattA nadyAditaTAni vilikhanti // svarANAM kRtirvipaJcInAmivakraunIbhiH / kusumasya prakAzanaM kAzAlyA Rtumatyeva / 1 eph riSa 5 e 'ni li. 31 2 sI kRterA. 3 sI DI sva jAtA. 4 e kAcivi 6 sI "masya. Page #271 -------------------------------------------------------------------------- ________________ 242 vyAzrayamahAkAvye [mUlarAjaH] zAsya tyAga eNAnAM mitrasyeva durAtmabhiH / ityatra "dvihetoH" [87] ityAdinA kasari SahI pA sabhyaNakasyeti kim / vibhinsA bhedikA cokSaNAM payasAmiva roSasaH // stutyamAnyAnuyAnIyagAtavyAdeyasadguNaH / nRNAM devezca sa tadA rAjA yAtrAM pracakrame // 51 // 51. sa rAjA mUlarAjastadA zaratkAle yAtrAM prayANakaM pracakrame prArebhe / kIdRk / nRNAM kartRNAM devazca kartRbhistutyAH zlAghyA mAnyAH pUjyA anuyAnIyA anusaraNIyAM gAtavyA geyA AdeyA grAhyAH santaH zobhanA guNAH zauryAdayo yasya saH / nRNAM devadha stutyamAnyAnuyAnIyagAtavyAdeya / ityatra "kRtyasya vA" [] iti kartari vA paSThI / atra ca nityasApekSatvAsamAsaH // atha yAtropakramaM SaTriMzatA zlokairvarNayati / netavyontaM ripuH pAtrA gAmanenecchunA yshH| pUraMpUraM nabho nAdairdundubhiH procivAnvidam // 52 // 52. nAdaiH kRtvA nabhaH pUraMpUraM vyApyavyApya dundubhirvijayayA. vADhakedaM procivAnnu / tadevAha / anena mUlarAjena yaza icchunAta eva gAM bhuvaM pAtrA durnayanirAkaraNena. rakSatA satA ripuhArirantaM kSayaM netavyaH // 1e 'yagIta. 1 epha trasyaiva. 2 sI DI jarAjasta'. 3 epha yA gIta . 4 vI nIyAgA. 5e veri.6sIDI pya du.7e 'bhivina. 8 enA e. 9 vI nayini 10 papha puprAhA. Page #272 -------------------------------------------------------------------------- ________________ [hai* 2.2.89.] tRtIyaH srgH| 243 pavamAno jagacanvansvaraM vibhrANamuJcatAm / cakrANo mAlaM zarachandoghIyanniva dvijaH // 53 // 53. zaGkho vijayakambumaGgalaM rAjAdInAM cakrANazcake / kITaksan / uccatAmudAttatAM bibhrANaM svaraM tanvan / tathA jagallokaM pavamAno majalyodAttasvaratvAtpavitrayan / tathA chando vedamadhIyanakRcchreNa paThanata evoccatAM bibhrANaM svaraM tanvannata eva ca jagatpavamAnaH san dvijo maGgalaM cakre / yAtrAkAle hi mAGgalyANaM zalo vAdyate dvijAzca vedmuccaarynti| DhakAbhizvakribhirdhvAnaM duHsahaM diggajairapi / sokhabhRtkArako yAtrAM sujhAno vajriNApyabhUt / / 54 // 54. diggajairapi duHsahaM soDhumazakyaM dhvAnaM cakribhiH karaNazIlAbhiDhaMkAbhirvijayabherIbhiH kRtvA sa mUlarAjo vatriNApi sujJAna: sukhena jheyobhUn / kIhaksan / yAtrAM kArakokhabhRdyAtrAM kariSyAmIti khagAdizakhabhRt / "kriyAyAm" [5.3.1] ityAdinA Nakac / yAtrAM cikI rSormUlarAjasya yuddhocitAsragrahaNaM DhakAbhirvAdyamAnAbhirindreNApi jJAtamityarthaH / rAjA hi yAtrAM cikIrSuryadA yuddhocitAsagrahaNamuhUrta sAdhayati tadA vizeSato vijayaDhakA vAdyante // netanyontaM ripuranena / ityatra "nobhayohetoH [89] iti karmakoMrna phii| tRn / pAtrA gAm / udanta / basa icchunA // avyaya / namaH paraMpuram // kasu / idaM prodhivAn // AnetyutsRSTAnubandhanirdezAkAnazAnArnezAM prahaNam / kAna / mAkaM cakrANaH // jJAna / jagatpavamAnaH // mAnazU / samatAM vidhANam // atRva / chandodhIyan // zatR / kharaM tatvan // hi / vAnaM cakrimiH ||nnkr / 1epha 'no mAna. 2 sI dantaH ba. 3 sI myayaM na. 4 enasAM ma'. 5 epha zAnaH / ja. Page #273 -------------------------------------------------------------------------- ________________ 244 vyAzrayamahAkAvye [ mUlarAjaH ] yAtrA kArakokhabhRn / khlrth| diggajaiduHsaham / pujJAno pabriNA / ityatra "tR. budanta" [90] ityAdinA na SaSThI // mRdaGga rudbhavadbhiryA dhvaninAnukRto ghanaH / zigvibhiH zIlitAH kekA gataharSa satAM matAH // 55 // 55. dhvaninA kRtvA dazaM vyoma ruddhavadbhiApravadbhirmaMdaGgaH kartRbhirdhvaninava ghano meghornukRto meghagarjiviDambitetyarthaH / atazca ghanagaAzaGkayA harSa gataiH zikhibhirmayUraiH kekoH zIlitA abhyastAH kRtA ityarthaH / kIdRzyaH / satAM vidupAM kekAlakSaNajJAnAM kartRNAM matA mAdhuryAdiguNapradhAnatvena mUlarAjArabdhayAtrAsAphalyajJApakatvAdISTAH // ArakSa rakSitaM bhUpasyAsitaM pani yopitaH / kIrteH zriyA nu hasitaM mauktikasvastikAvyadhuH / / 56 // 56. ArakSairaGgarakSe rakSitaM bhUpasya mUlarAjasya kartugasyatasmina "adyarthAccAdhAre" [5. 1.62 ] iti kta AsitaM siMhAsanaM prati lakSyIkRtya yoSitAvidhavanAryo mauktikasvastikAnmAGgalikyAya vyadhuH / kI. dRzAna / kIrteH zriyA hasitaM nu / nirmalatvAtkIrtikartRkANi lakSmIkartRkANi ca hAsyAnIva // mRdaMgaranukRtaH / yAM rudbhiH / harSa gataiH / ityatra "kayoH" [11] ityAdinA na paSTI // asaDhAdhAra iti kim / satA matAH / "jJAnecchA" [5.2.92] AdisUtreNa satyatrakaH // kathaM zikhibhiH zIlitAH / ArakSa rakSitam / bhUteyaM kaH / vartamAne pratItistu prakaraNAdinA // sItA ke. 1e bhidhvani . 2 sI nu meM. 3 e sI kA zo'. 4 DI rAjasya yA. 5 epha 'naM nRpa. 6 epha rimanniti a. 7e epha lakSIkR. 8 sIDI 'gi vA na. 9 bI epha 'mAnapra. Page #274 -------------------------------------------------------------------------- ________________ [hai0 2.2.94. ] tRtIyaH sargaH / AdhAre / bhUpasyAsitam / kIrterhasitam / zriyA hasitam / ityatra klIbe" [92] iti vA SaSThI // kAmukasya zriyAM bhUpA rAi AzAM mapAdukAH / surASTrAM gaminastasthustatra koTiM nu dAyinaH // 57 // 57. rAjJo mUlarAjasyAjJAM prapAdukA Azrayanto bhUpAstatrAsanasamIpe tasthuH / kIdRzaH sataH / zriyAM zatrulakSmINAM karmaNAM kAmukasyecchorata eva grAhAridaityocchedAya surASTrAM dezaM gamino gantukAmasya / utprekSyate / koTiM tu dAyino dInArAdikoTiM dhArayanta iva / adhamaNI hi zriyAM kAmukasyAjJAM prapAdukAH santaH samIpe tiSThanti / / 245 jagadAgAminoriSTasyAvazyaM chedino dvijAH / eyustatrAzitAro dvirmAse mAso dvirambupAH / / 58 // 58. tatrAsanasamIpe zAntikarmaNe dvijA eyuH / kiMbhUtAH / mAse dvidvauM vAg2avAzitAro bhoktArastathA mAso mAsasya dvirambupA hau vArau jalapAyanastItratapazcAriNa ityarthaH / ata eva jagalokamAgAnino bhAvinopItyarthaH / ariSTasyAzubhasyAvazyaM chedinaH // AjJAM prapAdukAH / ityatra " akamerukasya " [ 93] iti na paSThI // akame riti kim / zriyAM kAmukasya // I deg. surASTrAM gaminaH / jagadAgAminaH / koTiM dAyinaH / ityatra "pyahaNenaH " [94] iti na SaSTI // edyadRNema iti kim / ariSTasyAvazyaM chedinaH / atra "Nin cA vazyakAdhamarye" [5.4.39] ityAvazyake Nin // 1 bI degtiSa 5e prekSite / 7 eph rAzi.. 8 2 DI dRzAH santaH / . vI prekSyante / sI kA 6. 9 3 sI zriyo zadeg 4 eph kSmInA DI prekSate / 6 sI rmaNA di'. degti kim / Page #275 -------------------------------------------------------------------------- ________________ 246 vyAzrayamahAkAvye eyukatre / ityantra "saptamI" [15] ityAdinA saptamI // mAse dvirAzitAraH / ityanna "na vA" [96] ityAdinA vA saptamI / pakSe zeSapaSThI / mAso dvirambuSAH // [ mUlarAja : ] sauvastikaiH sanmuhUrta AyuktaistapasaH zrute / mantre zAntezca kuzalaizcakre hastyazvapUjanam // 59 // 59. sauvastikaiH purohitaiH sanmuhUrte zubhavelAyAM hastyazvapUjanaM zAntaye matroccArapUrvaM puSpAdinA cakre / kiMbhUtaiH / tarpesastapazcaraNa AyuktaistatparaiH / etena naiSThikatvoktiH / tathA zruta Agama AyuktaiH / etena jJAnitoktiH / ata eva mantre kuzalairnipuNairata evaM ca zAnteH zAntikarmaNi kuzalaizca // 1 mantre kuzalaiH / zruta AyukaiH / ityatra "kuzala" [ 97] ityAdinAM vA saptamI // pakSe zeSaSaSTI / zAnteH kuzalaiH / tapasa AyukaiH // svAmino zveSvibhAnAM cAnasAM paciSu cezvarAH / lakSmyAM kSivezcAdhipateH sadyodvAraM siSevire // 60 // 60. azveSvibhAnAM ca svAminonasAM rathAnAM pattiSu cezvarAzcaturaGgabalanAyakA lakSmyAM rAjyazriyaH kSitezcAdhipatermUlarAjasya dvAraM siMhadvAraM sadyaH siSevire // 1 e lakSyAM hite . 2 e 1 eph tra / sa N. zeSe SaSThI. 3 sI DI zAtaye. 4 ephU 'pasta. 5 eph nitnoti: / 6 bI va zA. 7 sI 'nA sa. 8 eph zeSe SaSThI. 9 vI rAjazriyAM kSi.. Page #276 -------------------------------------------------------------------------- ________________ [hai* 2.2.98.] tRtIyaH srgH| ___247 pratibhUbhiH zriyaH kItI dharma nItezca sAtibhiH / zukre guroH prasUtairnu dAyAdAyi mtribhiH|| 61 // 61. maNibhirAyi nRpAntika Agatam / kiMbhUtaiH / dharme dharmasya nItezca nyAyasya ca sAkSibhirlanakaiH / sthAnabhUtairityarthaH / tathA zriyaH kItau ca pratibhUmilanakaiH sthAnairityarthaH / tathA mahAmatitvAcchukrasya gurovhaspatervA prasUtairvapatyairiva / yadvA dAyAdairnu gotribhiriva // avimAnAM sAminaH / panivanasAmIzvarAH / lakSmyAM kSiteradhipateH / zuke gurordAyAdaiH / dharme nIteH sAkSibhiH / kItI zriyaH prtibhuubhiH| zukke guroH prastaiH / ityatra "sAmI" [18] ityAdinI vA saptamI / pakSe zeSaSaSThI // jyotiSedhItino janma cchAyAyAM zaGkumAdadhuH / dviSyasAdhu nRpe sAdhu lagnaM sAdhayituM kSaNAt // 62 // 62. janme janmakAlaM prApya janmana ArabhyetyarthaH / "kAlAvano. yAtI" [2.2.42] iti dvitIyA / jyotiSedhIvamebhiradhItinaH / "iSTAdeH" [...] itIn / AjanmAdhItajyotiSAH / atyantaM jyotiHzAstrajJA ityarthaH / AdadhuH samabhUbhAgesthApayan / ka / chAyAyAm / chAyAnimittaM zahUM jyotiHzAstroktasaralatvAdiguNopetaM saptAhulAdipramANaM kAlamAnakAraNaM kASThakIlakam / kiM kartum / lagnaM meSAdi kSaNAcchIghraM sAdhayi. tum / kIdRk / dviSi zatrAvasAdhu kSayakAri nRpe mUlarAje sAdhyabhyuda1hI tighyadhI. 2 e sAdhuH nR'. 1sI DI // maMbhirlamaH sthAna ri. 2e kIrtyA zri. 3 sI nA sau. 4 epha zeSa SaSThI. 5 sI makA. 6 epha 'nma A. 7 DI tiSyapI. 8 sIDI 'lantajyo' 9ephan : kaM chA'. 10 bI epha rakaM kA. Page #277 -------------------------------------------------------------------------- ________________ 248 dyAzrayamahAkAvye [ mUlarAja: ] / yakAri / zaGkurhi cchAyAmAnAnayanAyAtapavati samabhUbhAge sthApyate / tena ca kAlo mIyate / kAlamAnena ca lagnaM sAdhyate / chAyAyAM zaGkumAdadhurityanena yAtrAlagnadinasya rajovaguNDanAdyutpAtarahitatvena zreSThatvaM sUcitam // svaM pratyasAdhUnsAdhUMvAgaNayanbetriNAM patiH / sAdhU-svAmini tatkArye nipuNAMzcAgrato vyadhAt // 63 // 2 63. vetriNAM patiH pratIhAreza: svAmini mUlarAje sAdhUnbhaktAMstatkArye svAmyarthe nipuNAnvidhAnacaturAnaprato mUlarAjasya purato vyadhAcakre / kIdRksan | avisvAmibhaktatvAtsvamAtmAnaM pratyasAdhUnabhan sAdhUMzca bhaktAnagaNayannaparibhAvayan // hasanto nipuNAnmAtuH pituH sAdhUMzca zastriNaH / pratIzaM nipuNAstasthuH zreNyA dvAreGgarakSakAH // 64 // 64. aGgarakSakAH zreNyA paGkayA dvAre tasthuH / kiMbhUtAH santaH / IzaM svAminaM prati nipuNA rakSAcaturrA ata eva mAturnipuNAnmAtraiba nipuNAnmanyamAnAnpituH sAdhUMzca pitraiva sAdhUnmanyamAnAnbhaTAnhasantastathA zastriNaH praharaNahastAH // jyotiSedhItinaH / ityatra " vyApye kenaH " [ 99 ] iti saptamI // vyApya iti kim | janmAdhItino jyotiSe / bhatra janmano mA bhUt // chAyAyAM zaGkumAdadhuH / ityatra "tacuke hetau" [100] iti saptamI // 1 epha dhUMzva ga. 1 sI DI ne cadeg 2 eph 'minam 3 e sI dhUn bha. 4 ephU 'kA nagadeg 5 bI // zradeg 6 e rAtadeg 7 DI 'tiSya ghI' * Page #278 -------------------------------------------------------------------------- ________________ [hai.2.2.103.] tRtIyaH sargaH / 249 dviSyasAdhu / ityatra "bhamaMti" [10] ityAdinA saptamI // amasyAdA. viti kim / svaM pratyasAdhun / rUpe sAdhu / hatyatra "sAdhunA" [102] iti saptamI // apratyAdAvityeva / svaM prati sAdhUn // taskArya nipuNAn / svAmini sAdhun / ityatra "nipuNena" [103 ] ityAdinA saptamI // arcAyAmiti kim / mAtunipuNAn / pituH sAdhUna // apratyA. dAvityeva / pratIzaM nipuNAH // bhRtyAnAmadhi caulukyedhyadriSu kSmAbhujAM balam / upakhAryAmiva droNo milatyAgAraledhikam // 65 / / 65. caulukyedhi bhRtyAnAM mUlarAjasyezasya kiMkarANAmadhyadriSu kSmAbhujAmIzyeSu parvateSu svAminAM rAjJAM balaM sainyaM bale mUlarAjasainye milati satpradhikamargalamAgAdarthAdetanmadhya eva / upakhAryA droNa iva / yathA khAryAH SoDazadroNyA droNazcaturADhakI adhika ityarthaH / etAvanmU. larAjabalamAmiladyAvati bahUnAmapyadrinRpANAM balaM khAryA droNatulyamabhUdityarthaH // veNI dhvanati meryAsta bheryA veNurapi kSaNAt / AsIneSu dvijeSvApuH khaM sUtA eSu ca dvijaaH||66|| 66. veNuzabdenAtra veNUpalakSitaM prekSaNakamabhivyajyate / bherIzabdena ca bheyupalakSitaM tUryam / tato veNau vaMzopalakSite prekSaNake dhvanati layapra. dhAnaM vAdyamAnairveNuvINAdibhiH zabdAyAne bherI bheryupalakSitaM tUrya pre 1epha pratyAdAvityA . 2 sIDI n / tatkA'. 3 bI lamamAda". 4 epha khAryA po. 5 epha droNyAM dro'. 6 sIDINa iva tu. 7 epha vyajyate. 8 sI DI mAne vI. 9 epha "mAnarbharI. '32 Page #279 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] kSaNakasya vighnAbhAvArthamAsta nirdhvAnaM sthitA / tathA meryA tUrye SvanantyAM veNurapi prekSaNakamapi kSaNAdAsta nirarthakatvAt / yAtrArthamudyate hi nRpa utsavArtha paryAyeNa prekSaNakaM tUryavAdanaM ca syAt / tathA dvijeSvAsIneSu dravyaprAprirahiteSu sUtA bhaTTAH svaM dravyamApurlebhire / eSu ca sUtecarsIneSu dvijAH svamApuH | yAtrArthamudyato hi rAjA vIrAya guNokIrtabhyAM bhaTTebhyo yazase vedapAThibhyo dvijebhyazca dharmArtha dravyaM dadati || 250 sve / adhyadviSu kSmAbhujAm // Ize / adhi cAlukye bhRtyAnAm / ityatra "svaMzedhinA [104] iti saptamI / adhiH svasvAmisaMbandhaM dyotayati // upakhAya droNaH / ityatra " upenAdhikini" [105 ] iti saptamI / upodhikAdhikisaMbandhaM dyotayati // balemilatyAgAd / ityatra " yadbhAvaH [106 ] ityAdinA saptamI // yatra kriyArhANAM kArakatvaM tadviparyayo vA / yathA bheya dhvanantyAM veNurAsta / dvijeSvAsIneSu svaM sUtA ApuH / yatra ca kriyAnahINAmakArakatvaM sadviparyayo vA / yathA sUtaMpvAsInaMSu dvijAH svamApuH / veNau dhvanati bheryAsta / tatrApi bhAvo bhAvasya lakSaNaM bhavatItyanenaiva saptamI / atra ca veNyapekSayodAttadhvAnatvena vAdyeSu mukhyatvena ca dhvAnakriyArhatvAdbheryAH sUtApekSayA tapazcaraNAdikriyApradhAnatvena dAnakriyAhetvAdvijAnAM ca kriyArhatA / meryapekSayA veNordvijApekSayA sUtAnAM ca dhvAnadAnakriyAnatvena kriyAnarhatA // grAmo yo yojanAnyaSTau yojaneSu dazasvitaH / pavAhi trayodazyA yAtrAM draSTuM sa Ayayau // 67 // 699 1 sI DI nidhvAnaM. 2 sI DI veNuveNu. 3 eph bhyo ya'. 4 sI DI bhya: 6. 5 bI dadAti // 6 eph ze cau. 7 bI degdhikAni. Page #280 -------------------------------------------------------------------------- ________________ [ hai0 2.2.107.] tRtIyaH sargaH / 251 1 67. yathA trayodazyAstitheH sakAzAdahni dine caturdazIlakSaNe gata iti gamyate / parva pUrNimA syAttathetaH pattanAdyo grAmo grAmastho lokoSTau yojanAnyaSTasu yojaneSu gateSu dazasu vA yojaneSu gateSvabhUtsa grAmo yAtrAM prayANaM draSTumAyayau / nAnotsavAdinA tyadbhutatvAddUra dezasthopi lokaH kautukena yAtrAM draSTumAgata ityarthaH // ito grAmo yojanAnyaSTau / ito grAmo yojaneSu dazasu / ityannaM " gate gamye" [107] ityAdinaikAyai vA / pakSe pUrveNa saptamI // adhvana iti kim | trayodazyA ahni parva / atraikArthyAbhAve pUrveNa nityaM saptamI // I pauryo rUdatsu bAleSu sIdatAM gRhakarmaNAm / eryurdraSTuM nRpaM zreSThaM nRSvindramiva nAkinAm / / 68 / / 68. bAleSu rudatsu mAtRviraheNa rudato bAlakAn sIdatAM gRhakarmaNAmapravartamAnAn randhanAdIn gRhavyApArAMzcAnAdRtya paurSo nRpaM draSTuM kautukAdeyuH / yato nAkinAM maidhya indramiva nRSu madhye zreSThaM rUpaizvaryAdiguNairutkRSTam // tadAstribhyo varA yodhA rejuryaiH sthAnaka sthitaiH / viddhaH krozAtkrozayorvA mriyeta kSaNayoH kSaNAt // 69 // 69. tadA yAtropakramakAleslibhyotraM dhanurastyeSAM tebhyo varA dhanudhereSu zreSThoM yodhA rejuH svAvasaraprAptisaMbhAvanayA tejasvinobhUvan / yairyodhaiH sthAnakasthitairAlIDhAdisthAnAvasthitaiH sadbhiH krozAdgavyUtAtkro 1 pa 'yudraSTuM. 2 sI nRpazre. 1 sI yAtrApradeg 2 sI 'tra gamye.. eph NAM pra. 4 ephU madhye zre 5 eph DA re. 6e svAvara. Page #281 -------------------------------------------------------------------------- ________________ 252 vyAzrayamahAkAvye [ mUlarAjaH ] zayorvA viddhaH san kSaNayoralpamAnakAlabhedayoH kSaNAdvA / pUrvo vAtrApi yojyaH / zriyeta / ye dUravebhyaveodhino mahAprANAzcetyarthaH / saMbhAvane 1 1 saptamI // sIdatAM karmaNAmeyuH / rudatsu bAleSveyuH / ityatra " ghaDI vAnAdare" [108 ] iti vA paSTI / pakSe pUrveNa saptamI // nAkinAM nRSu zreSTam / ityatra "saptamI ca" [109] ityAdinA SaSTIsaptamyau // anye tu paJcamImapIcchanti / astibhyo varA yodhAH // sthitaiH krozAtkrozayorvA viddheH / kSaNAtkSaNayorvA mriyeta / ityatra "kriyAmadhyedhva'" [110] ityAdinA paJcamIsaptamyau / iha dhAnuSkAvasthAnamekA kriyA puruSavyadhazca dvitIyA / tanmadhye kozodhvA / tathA vyadhanamekA kriyA maraNaM ca dvitIyA / tanmadhye kSaNaH kAlaH // saMghaTTazIrNastrIhArairmuktAnAM rAjavezmani / khAryAH khAryorapyadhiko droNordhena tadAbhavat // 70 // 70. tadA yAtropakramakAle rAjavezmani saMghaTTenAnyonyaM saMmardena zIrNAstruTitA ye strIhArAstairhetubhirmuktAnAM muktAphalAnAmardhena vyADhakyA dhiko dhyArUDho droNa ADhakacatuSkamabhUt / kIdRk / khAryA muktAnAmeva droNaSoDazakAtkhAryorapi / apirvikalpArthaH / khArIdvaye vAdhikodhyArUDhavAn / akSatakSepAdimAGgalikyavighayehamahamikayAgatamahebhyakulastrINAmatibAhulyAdevaM nAma saMmarde hArAstruTitA yAvatA rAjagRhArGgaNe muktAphalAnAmekA dve vA khAryau sArdhadroNenAdhike abhUtAmityarthaH // sIDI bhavet / . 0 1 sI DI mriyate / ye. 2 bI ddhaH / viddhaH kSadeg 3 sI kSaNakAla / DI kSaNa. kAlaH / 4 e bI ephU katrAMdhi 5 bI 'piviM' 6 epha 'pivika 7 bI 'na hA 8 e sI DI vraNamu. 9e 'kAlA', KH Page #282 -------------------------------------------------------------------------- ________________ [hai0 2.1.114.] tRtIyaH srgH| 253 adhiko droNaH khAryoH / adhiko droNaH svAryAH / ityatra "adhikena" [11] ityAdinA saptamIpaJcamyau // adhiko droNodhena / isyatra "tRtIyAlpIyasaH" [12] iti tRtIyA // nAkSataizcandanAnAnA na dano dUrvayA pRthak / na puSpebhyaH phalaM vArte pAtrANi dadhireganAH // 71 // 71. nAnApRthakzabdAvasahAyAau~ / aGganAH pAtrANi na dadhire / kIzi / akSatairakhaNDataNDulaizcandanAtha zrIkhaNDadraveNa ca nAnAsahAyAni / tathA dano dUrvayA ca pRthagasahAyAni / tathA puSpebhyaH phalaM ca nAlikerAdi ca Rte vinAbhUtAni / akSatacandanadadhidUrvApuSpaphalo. pevAni pAtrANi rAjAdigRheSu mahebhyAdikulAGganAzcandanavardhanAdimAGgalikyAya nayantIti sthitiH / / pRthagdanaH / pRthagdUrvayA / nAnA candanAt / nAnAkSataiH / ityatra "pRthamAnA" [113] ityAdinA pazcamItRtIye // phalamRte / puSpebhya Rte / ityatra "Rte dvitIyA ca" [14] iti dvitIyApaJcamyau / nAsanvinAGgarAgeNa kausumbhaM bhuussnnotstriyH| tulyA rateH zriyA cendoH pajhena ca samairmukhaiH // 72 // 72. indoH padmena ca samaistulyairmukhaiH kRtvA rate: kAmapanyAH zriyA ca viSNubhAryayA tulyAH khiyo nAsan / katham / aGgarAgeNa kausumbhaM kusumbharaktavastraM ca bhUSaNAtvarNAlaMkArAca vinA maGgalyatvAt / 1 bI DI epha deglaM carte. 2 e degNA li. 1 epha degdhikadroNaH khAryA . 2 e degNodhena / 3 sI DI thagdU. Page #283 -------------------------------------------------------------------------- ________________ 254 vyAzrayamahAkAvye [mUlarAjaH] - - - - - surUpA vibhUSitAlaMkRtoH sadhavAzca yuvatayo rAjAdimaGgalyakarmasu vyAmRtA abhUvannityarthaH // vinA kausumbham / vinA bhUSaNAt / vinAGgarAgeNa / ityatra "vinA" [115] ityAdinoM dvitIyApaJcamItRtIyAH // zriyA tulyAH / ratestulyAH / panena samaiH / indoH samaiH / ityatraM "tu. nyAthaiH" [16] ityAdinA tRtIyApalyau / dattAH prAsAdaM pUrveNa gopurasyApareNa ca / prAkprayANAdutsavena hetunA kukumacchaTAH // 73 // 73. prayANAtprAkprathamamutsavena hetunA yAtrAmahotsavArtha kukumacchaTA dattAH kuGkamAmbunA bhUzchaTitetyarthaH / k| prAsAdaM pUrvaNa pUrvAbhimukhAdrAjabhavanAtpUrvasyAmadUravartinyAM dizi gopurasya pUrvadigAbhimukhasya pUrvArasyApareNa cAparasyAmadUravartinyAM dizi ca / prAsAdApekSayA gopurasya pUrvatvAdgopurApekSayA ca prAsAdasyAparatvAtprAsAdAdArabhya gopura yAvadityarthaH // snehAya hetave bhaktarnimittAnmudi kAraNe / narendradarzanasyArthasyotsukobhUna kastadA // 74 // 74. snehAya hetave premNA hetunA bhaktanimittAdbahumAnena hetunA mudi kAraNe harSAddhetoyanarendradarzanaM tasyArthasya mUlarAjadarzanena hetunA tadA yAtrArambhakAle ka utsuko nAbhUn / prAsAdaM pUrveNa / gopurasyApareNa / ityatra "dvitIyA " [117] ityAdinA dvitIyASacyau // anaJceriti kim / prAkprayANAt // satsavena hetunA / khehAya hetave / bhaktarnimittAt / darzanasyArthasya / mudi kAraNe / ityatra "hetvayaH" [118] ityAdinA tRtIyAcA vimalayaH // 1 DI tA alaM'. 2 bI sI DI tAH sudha. 3 bI pRtyabhU. eph pratyAbhU. 4pa nAhitI . 5 e trastulyA. Page #284 -------------------------------------------------------------------------- ________________ [10 2.2.121.] tRtIyaH srgH| 255 yo hetu jinAM heSA yaM hetuM dantinAM madaH / hetunokSNAM dhvaniryenArthAya yasmai bhaTodyamaH // 75 // socchAsA bhUyato hetoryasya hetoH sukho marut / tatra hetau na dUreNa rAjJo bhAvI jayo mahAn // 76 // 75,76. yena hetunAzvAdInAM heSAdayobhavaMstena hetunA rAjJo mUlarAjasya mUlarAjAdvA mahAn jayo na dUre bhAvI zIghrameva bhaviSyati / vAjiheSAdibhiryAtrAviSayazubhacikai vino yAtrAkAryasya vijayasya nai. kaTyaM sUcitamityarthaH // saMdAnitakamiti yugmasya saMjJA / yaduktam / ekadvitricatuzchandobhirmuktakasaMdAnitakavizeSakakalApakAni / / atha dUrepi lokasyAntike nu tejasA jvalan / na dUrAcchreyasAM siMhAsanamadhyAsta bhUpatiH // 77 // 77. atha sainyasajjanAdyanantaraM bhUpatiH siMhAsanamadhyAsta / kIhaksan / zreyasAM puNyAnAM maGgalakarmaNAM vA na dUrAnnikaTastha ityarthaH / ata eva lokasya dUrepi rAjasAmantAdivyAptanikaTapradezakatvAdanikaTepi vartamAnastejasA pratApena kAntyA vA jvalan sallokasyAntike nu samIpa iva vartamAnaH / na dUrAcchreyasAmiti siMhAsanasya vA vizeSaNam / siMhAsanasamIpe hi muktAsvastikAdIni mAGgalikyAni kR. tAni syuH // 1sI heSAM ye. 25degSA ye he'. 3 sI DIsA sUrya. 4 pph|| 76 // yugmam / 5 sI revi lo' 1sI 'vito yA. 2 epha rthaH / yugmam // saM. 3 sI ntyA va jva. DI degntyA ca jva. Page #285 -------------------------------------------------------------------------- ________________ 256 vyAzrayamahAkAvye [mUlarAjaH] me jaguH // daraM rAjJopaThan mUtA vimaH sarvontikena tu / antikAdgururAzAsta gAyanAzcAntikaM jaguH // 78 // 78. rAjJo nRpasya nRpAdvA dUraM sUtA bhaTA apaThan / viprastu brAhmaNajAtiH punaH sarvopi rAjhontike vedamapaThat / guruH purohitajAtiH sarvopi rAjhontikAtsamIpa AzAstAziSaM dattavAn / kRtyavidhimakathayadvA / gAyanAzca rAjhontikaM nikaTe jaguH / / yo hetuH / ya hetum / yena hetunA / yasai arthAya / yato hetoH / yasya hetoH / tatra hetau / ityatra "sarvAdeH sarvAH" [119] iti sarvA vimatayaH // dUreNa rAjJaH / dUrAcchreyasAm / dUre lokasya / dUraM rAjJaH // antikArya / rAjJontikena / rAjJontikAt / lokasyAntike / rAjJontikam / ityatra "basa. svArA" [120] ityAdinA TA-si-Di-ampratyayAH // vipraH sarvaH sUtAH / sarvo guruH gAyanAH / ityatra "jAti" [121] ityAdinakoryoM bahuvadvA // sthAsyAvaH sukhamadyAvAM bhAsyAmodya vayaM zriyA / iti tUryamatiravailpataH smeva rodasI // 79 // 79. sUryapratiravairyAtrAmAGgalikyavidhApanAya siMhAsanamadhyAsIne rAjhi vizeSato vAdyamAnAnAM nAndItUryANAM vyomAdau pratizabditaiH kRtvA rodasI jalpataH smeva / kimityAha / adya saMpratyasmadupaplAvidaityAnAmucchetsyamAnatvAdAvAM sukhaM sthAsyAvota evAdya vayamAvAM zriyA bhAsyAmaH // __ ? sI rutAzA. 1 sI DI That / vi. 2 bI epha ntike ni'. 3 sI DI toH / ta'. 4 epha ntike / i. 5 epha sattvetyA. 6 e nAM dItU'. 7 e sIva ja' 8 ebIsIDI epha mANatvA. Page #286 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / vesyahaM tadvayaM brUmaH pArtho yaH phalgunISvabhUt / sa tvaM jayeti vaktAsya purodhAstilakaM vyadhAt // 80 // 80. purodhA asya rAjJo yAtrocitaM tilakaM vyadhAt / kIdRksan / vaktA vadan / kimityAha / tadahaM vedmi jAne tathA tadvayaM zrUmastazcAhaM sarvatra kIrtayAmi / yatkim / yaH pArthaH phAlgunorjunaH phalgunISu phalgunIbhizcandrayuktAbhiryukte kAlebhUjjAtaH sa pArthastvaM bhavAneva / tatparAkramAdiguNopetatvAt / tasmAjjaya zatruparAbhavenotkRSTo bhava / arjuno hi zatrujayenotkRSTobhUditi // 1 [hai0 2.2.121. ] dhUyamAne alakSyetAM rAjAnamanu cAmare / zazAGkamanu phalgunyau kiM nu proSThapade nu kim // 81 // 257 81. rAjAnaM mUlarAjamanulakSyIkRtya dhUyamAne bIjanAyeM calyamAne cAmare alakSyetAM lokairutprekSite / kathamityAha / zazAGkaM candramanurlekSyIkRtya kiM nu phalgunyau kiM nu kiM vA proSThapade / dhUyamAnacAmaradvayamadhyastho rAjA pUrvaphalgunyoH pUrvabhadrapadyaustArikayormadhyasthazcandra iva lokata ityarthaH // yAntu yAmyAM dizaM proSThapadAsu tava zatravaH / jaya tvaM yUyamedhadhvamiti jyotirvidovadan // 82 // 82. jyotirvidovadannAtmAnurUpA AziSo daduH / yathA he rAjaMstava zatravo prAhariSvAdayaH proSThapadAsu proSThapadabhiH pUrvabhadrapadAbhirutta 1 e dizi pro. 1 ephU 'nIbhi. 2 ebhiyukte. 3 sI ya valya.' DI ya cAlya 4 e 'lakSIkR. 5. sI DI yomaM 6 sI DI loke zA. 7 sI tiveMdodeg 8 bI dAdibhi 33 Page #287 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] rabhadrapadAbhirvA candrayuktAbhiryukte kAle yAmyAM dizaM dakSiNAM yAntu / mriyantAmityarthaH / proSThapadAsu hi dakSiNadizi yAne punarAgamanaM na syAt / yaduktam // 258 dhaniSThA revatImadhye candre carati yo vrajet / dakSiNasyAM kadApyasya punarAgamanaM na hi // tatazca jaya tvaM tathA yUyameghadhvaM lakSmyA tvaM varSasveti // yuvAmacyA gRhA lakSmyA yUyamasya bhujAviti / kalyANatilakAkRSTA dArA jagurivAlinaH // 83 // 83. asya rAjJo bhujau kalyANahetutvAtkalyANaM kalyANAya vA gurodhasA kRtaM yattilakaM tenAkRSTAH saurabheNa dUrAdAnItA alino bhRGgasya dvArA bhRGgI jagurirvaM gAyanti smeva / kathamityAha / he bhujau yUyaM yutrAM lakSmyA vijayAdizriyo gRhA AzrayAvata eva yuvAmacya stha iti / bhujayorgAnAzaGkA ca tayoreva bhaviSyajjayahetutvena yAtrArambhakAle gAnArhatvAn / yA api dvArA AkRSTitilakAkRSTA bhavanti tAstasyATurgAnAdikaM kurvantItyuktiH // gor3hoM grAmaM khalatikaM vanAni dezamaMzmakAn / bhoktAronyepi bhUpAstaM namaskRtyAgratobhavan // 84 // ra 84. spaSTaH 1 e lakSmA yU. 2 bI 'masmakA 3 sI DI // 84 // pura. 1 ephU 'bhiryu. 2 e dizi da0. 3 e lakSyA tvaM. 4 sI DI 'lyANaM ka bhRGgayo ja N. 6 sI va ka MDI 'va sme 7 sI lakSmA vi 8 sI DI 5 eph "t| yathA a~. Page #288 -------------------------------------------------------------------------- ________________ 259 [he. 2.3.1.] tRtIyaH srgH| puraskhelipuraspAtipurasphakaiH sa tairvibhAn / namaH karoti sma mahAlakSmyai bhakti puraskRtaH / / 85 // 85. mahAlakSmyai namaH karoti sma / namaHzabdamuccAritavAnanAma vA / iSTadevatApraNAmapUrva hi yAtrA kriyata iti sthitiH / kIdRvasan / bhaktipuraskRto bahumAnena preritastathA tairgodagrAmAdibhoktabhiranyaizca nRpaivibhAn / yataH puraskhelipuraspAtipuraskakaiH / kaizcitpuraskhelibhiH prasAdapAtratvAdane krIDanazIlaiH kaizcicca puraspAtibhirbhaktyatizayakhyApanAyAne luThadbhiH kaizcita purasphakaivinayAnIcairgacchaddhiH / / bhAvAM sthAsyAvaH / vayaM bhAsyAmaH / vezyaham / vayaM ghUmaH / ityatra "avize. paNe" [122] ityAdinAsado dvAvekazvArtho vA bahuvat // phalgunyau phalgunISu / proSThapade proSTapadosu / ityatra "phalgunI" [123] ityAdinA dvASayoM bahubahA // jaya kham / yUyamedhadhvam / yuvAmadhyauM / yUyaM gRhAH / ityatra "gurAveka" [125) iti dvAvekavArtho bahuvadvA // dArAH / gRhAH / dezamazmakAn / godau grAmam / khalatikaM vanAni isyatra sarvaliGgasaMkhye vastuni syAdvAdamanupatati mulyopacaritArthAnupAtini ca zabdAtmani rUDhitakhattaliGgasaMkhyopAdAnavyavasthAnusataMbyA // paMSThaH pAdaH samarthitaH // namaskRtya / puraskRtaH / purasleli / puraspAti / purasphaH / ityatra "namasparasoH" [2] ityAdinA saH // goriti kim / namaH karoti / atra namaH zabdAntaraM na tvatyayamiti / namaHzabdasya kRyoge vikalpena gatisaMjJAvidhAnAdvA // ...... 1epha degktibharapu.2 eph|| 85 // ityAcAryazrIhemacandraviracitAyAM zamdAnuzAsanadyAzrayamahAkAvye sssstthpaadmmrthitH| samAptaH / 1epha yA. 2 sI 'neva pre. 3sI dASTapadAsu. 4 e lijayasaM. 5 sI DI iti Sa. 6 sI DI 'taH iti SaSThaH pAdaH samAptaH // 7 sI skRtaH / Page #289 -------------------------------------------------------------------------- ________________ 260 vyAzrayamahAkAvye [ mUlarAja : ] sthitaM pAdaM tiraH kRtvA tiraskRtagiriM gajam / tiraH kRtAriH sodhyAsva tiraskRtvA raviM tviSA / / 86 / / 86. tiraH kRtA antarhitA jitA arayo yena se tathA sa mUlarAjatviSA tejasA kRtvA raviM tiraskRtvAntardhAya vijityAtitejasvIbhUyetyarthaH / gajamadhyAsta / kiidRshm| tiraskRtagirimaunnatyena parAbhUtAdrim / yadi zailAdapyunnato gajastarhi kathaM vamadhyAstetyAha / yataH pAdaM tiraHkRtvA tirazcInaM vidhAyAdhovanamyetyarthaH / sthitaM nizcalIbhUtam / gajo hi pAzcAtyayoH pAdayormadhye yena kenApyAruhyate / tamasAvadhovanamayati / tiraskRtvA raviM tviSA tiraskRtagiriM gajaM sodhyAstetyanena yathA ravirgirimudayAcalamArohati tathAyaM gajamiti vyajyate // 3 tiraskRta tiraHkRta / ityatra " tiraso vA " [2] iti vA saH // gateriti kim / tiraH kRtvA // agaterapyantarddhAvicchatyanyaH / tiraskRtvA // puMsphAlgunaH sa puMspAtA macapuMskariNastadA / ziraspadamalaMcakre puMstvadvibhiradhaspadum // 87 // 87. sa mUlarAjastadA yAtrAkAle matto madotkaTaH pumAnpauruSopetazca yaH karI tasya ziraspadaM kumbhasthalasthAnamalaMcakre / kIdRk / puMssu pauruSopeteSu phAlguna ivArjuna iva puMsphAlgunota eva puMspAtA puruSANAM rakSakaH / tathA puMskhaGgibhiH pauruSopetakhaGgadharaizvAdhaspadaM istinordhasthAnamalaMcakre / karIndro hi rAjJAdhyAsitaH parapravezanivAraNAya khaDgibhirathaH paricAryata iti sthitiH / / 1 sI ravi 1 sI samU. 2e 'yo pA. 3 e sI yenA ke 4 e sI ra kRtvA . DI raH kRtvA . 5 DI puMspA. 6 vI dhaHsthA 7 bI 'rivArya'. Page #290 -------------------------------------------------------------------------- ________________ [60 2.1.4.] tRtIyaH sargaH / 161 puMskariNaH / puMskhaGgibhiH / puMspAtA / puMsphAlgunaH / ityatra "puMsa:" [3] iti saH // ziraspadam / adhaspadam / ityatra "zirodhasaH" [4] ityAdinA saH // atha rAjJaH prasthAnameva zlokAnAmekonatriMzatA varNayati / zreyaskAmaH sahaskaMsoyaskuzAvAnyazaskRte / yAnsopazyatyayaskumbhaM payaskarNIzubhaM puraH // 88 // 88. sa rAjA payaskumbhaM jalaghaTaM puropazyat / kIdRksan / sahaso balasya kaMsaH pAtramata evAyaH pradhAnA kuzAyaskuzA / atra prastAvAdaGkuzaH / sAsyAsti ayaskuzAvAnyazaskRte zatrujayotthakIrtyarthaM yAn zatruM prati gacchannata eva ca zreyaH kAmayate aNi zreyaskAmaH kuzalArthI / kiMbhUtaM kumbham / payazca karNI ca payasya tAbhyAM zubhamabhanakarNe jalapUrNa cetyartha: / yAtrAyAM hi jalapUrNasya pUrNakalazasyAprato darzanaM mahArAkunam // I UrjaspAtraM punaHkAraM gIHkAraH savyatosya gauH / yazaskalpo dvidurge rodhaspAzaM zazaMsa nu // 89 // 89. gauH zaNDaH savyato rAzo vAmadeze punarvAraMvAraM kAra: karaNaM yatra tadyathA syAdevaM giraM zabdaM karotIti gIHkAraH sannasya rAjJo dviSaddurgaM prAhAridurgasthAnaM rodhaspAzaM nindyataTaM zazaMsa nUvAceva / yathAhaM rodhaspAzaM sukhena vikSipAmi tathA tvaM dviSaddurga vikSepsyasIti zabdAyamAnaH zaNDo vadadivetyarthaH / kIdRk / UrjaspAtraM baliSThastatheSadUnaM yazo yazaskalpaH / "vAdyante svArthikAH kacit" iti klIvatvAbhAvaH / avizvetatvAdyazastulyaH / yAtrauyAmIdRrkaM zaNDaH zakunarAjaH // 1 sI puMspalgu . 2 e sI DI 'skaNau tA. 3 bI 'lasasyA. 4 sI nindyaM 5 bI trAyAM hIdR . 6 sI k saNDa . Page #291 -------------------------------------------------------------------------- ________________ 262 vyAzrayamahAkAvye [mUlarAjaH] gAH payaska kSaransasya svaHkalpAyAM puro bhuvi / payaskAmyadadhaHkAmyadavA:kAmyatsutAbhavat // 9 // 90. asya rAjJo gacchataH puraH sva:kalpAyAM kSIratarucchAyAharitatRNazucitvAdiguNaramyatvena svargatulyAyAM bhuvi gaurdhenurabhUt / kIdRzI satI / payaskAmyan kSIrakaNThatvena dugdhAmilASukota evAdhaHkAmyan dugdhapAnAyAdhastanapradezasyecchuravA:kAmyannavaprasUtatvAjelasyApyanicchuH suto vatso yasyAH sAta evApatyasnehena payaskamalpaM payo dugdhaM bharantI savantI / gantukasya hIdRggauH zakunamatallikA // yazaskRte / zreyaskAmaH / sahaskaMsaH / payaskumbham / ayaskuzAvAn / payaskarNI / UrjaspAtram / ityatra "ataHkakami" [4] ityAdinA saH // bhata iti kim / gI:kAraH // ananyayasyeti kim / punaHkAram // rodhaspAzam / yazaskalpaH / payaskam / isvatra "pratyaye" [6] iti sH|| anamyayasyetyeva : sva:kalpAyAm // payaskAmyat / ityatra "roH kAmye" [-] iti saH // roriti kim / avAHkAmyat / anavyayasvetyeva / adha:kAmpat / jyotiSkAmyatsu dhUHkAmyan dhanuSkalpabhuvaM striyam / sasarpiSkAmagIpAzAM niSkalakAM sa aikSata / / 91 // 91. sa rAjA jyotinimicchanti ye teSu jyotiSkAmyatsu dhUHkAmyan dhuramicchan zakunanimittAdineSu madhye dhurINaH san triyamaikSata / kIdRzIm / dhanuSkalpe kuTilatvena cApatulye dhruvau yasyAstAm / 1 sI pAzani. 1bI parasya sta. 2DI jalaM tasyA'. 3 e sI DI sva. 4bI degdhyeSu pu. Page #292 -------------------------------------------------------------------------- ________________ [hai0 2.3.7.] tRtIyaH sargaH / 263 etena rUpavatvamupalakSitam / tathAsatI gISpAzA nindyA gIryasyAstAM zubhavAdinIm / tathA niSkalakAmakSatazIlAM satImityarthaH / kuSThAdikala. karahitAM vA / tathA sasarpiSkAM ghRvabhRtabhAjanAnvitAm / yAtrAyAM hIhaknIratnadarzanaM zakunaramam / / dusspraapshkunaanyaavisspunnyaanyaavisskRtodymH| niSpipriye bahiSpazyansa bahiSkRtaduSkRtaH // 92 // 92. vahiSkRtaduSkRto nirdhUtapApa: sa rAjA niSpipriye bhAvijayasiddhinizcayena nitarAM prItaH / kIhaksan / AviSkRtodyamaH prakaTitayAtrotsAhaH san / duSprApazakunAni zreSThatvAdurlabhAni pUrvoktAni zakunAni bahi: prAsAdAhmadeze pazyan / kohaMzi / AviSkRtaM jJApitaM puNyaM zubhaM devaM yaiH / vRttau gvaarthtvaatkRtshbdlopH| tAnyAviSpuNyAni // dhanuzcatuSkaraM prAduSkurvansa yA~zcatuSpathe / adauSpuruSyanaiSkulyaiH pAduSpremArcito na kaiH / / 93 // 93. sa rAjA catuSpathe catuSke yAnsan prAduSkRtaM prakaTitaM premAnurAgo yatra gatArthatvAtkRtazabdalope prAduSprema kairnArcitaH puSpAdiDhIkanairna pUjitaH / kiMbhUtaiH / duSTauH puruSA duSpuruSAsteSAM bhAvo dauSpuruSyaM duSTapauruSaM kulAnnirgatA niSkulAsteSAM bhAvo naiSkulyamakulInatA dvandve te na to yeSAM taiH purapradhAnairityarthaH / kIdRsan / catuSkara caturhastapramANam / atra pramANAnmAtraTo "dvigoH saMzaye ca" [...1143.] iti lopaH / dhanuH prAduSkurvan prakaTayan // 1 bI duHkRta. 2 DI nyAnsa catu. 3 bI nsa yAMzca. sInsayAn catu. 1 sI pikAM . 2 bI vivija'. 3 bI TApu. 4 bI ksaH / ca. 5 sI tuI. Page #293 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye [ mUlarAja: ] agIppAzAm / dhanuSkalpa / sasarpiSkAm / jyotiSkAmyatsu / ityatra "nAmi 1 nastayoH SaH" [8] iti SaH // roH kAmya ityeva / dhUHkAmyan // niSkalaGkAm / nipipriye / duSkRtaH / duSprApa / bahiSkRta / bahiSpazyan / AviSkRta / bhaviSpuNyAni / prAduSkurvan / prAduSprema / catuSkaram / catuSpathe / ityatra "nirdur" [9] ityAdinA SaH // katham adauSpuruSyanaiSkulyaiH / ekadezavikRtasyAnanyatvAt // dviHphalaM triHphalaM sa dviSpuSpaM tripuSpamujjhataH / dviSkhe triHkhe kSiptalAjAn dviSkakhiGkAn jagAda naH // 94 // 94. nRpaH kAnpuMso dvi: kAnpuMsakhirvA na jagAda kiM tu sarvAnapi vAradvayaM vAratrayaM vA lalApetyarthaH / kiMbhUtAn / rAjJo mAGgalikyArtha dvidva vArau phalam / jAtAvekavacanam / bIjapUrAdiphalAni triH phalaM trInvArAMzca phalAni / dviSpuSpaM tripuSpaM dvau trIMzca vArAnpuSpANyujjhato rAjJo varSatastathA dviSkhe triHkhe vyomnni ca dvau vArau trInvArAMca kSiptalAjAnpreritAkSatAn // 264 dviSkAn / dviSve / dviSpuSpam / dviSphalam / ityatra "suco vA" [10] iti vA SaH / pakSe phau (pau) visargazca / triGkAn / triHkhe / tripuSpaM / triHphalam // janaistasya vapuSmekSya jyotiSkharvayaduSNagoH / AyuSkAmyaM januSkhyAtaM cakSuSphalitamUhitam / / 95 / / 95. janairAyurjIvitaM kAsyaM manojJaM janurjanma khyAtaM sarvatra prasi. 1 bI dvipphalaM . 1 sI ro kA. anaiSku .. 2 e sI DI du:kurba 1 bI sI aneSkulyadoSku . DI Page #294 -------------------------------------------------------------------------- ________________ [hai0 2.3.11.] tRtIyaH sargaH / 265 ddham / kRtakRtyamityarthaH / cakSurlocanaM phalitaM saphalamUhitaM vitarkitam / kiM kRtvA uSNago ravejyoMtistejaH kharvayallaghayattasya rAjJo vapuH prekSya // rociSkavalayadbhAnorhagjyotiSphalgayannRNAm / sarvArciSpidadhatkhegAdbahiH pANDurayadrajaH // 96 // I 96. rajaH sainyapAdghAtotthA dhUliH khegAt / kIdRksat / barhiH / jAtAvekavacanam / darbhAnpANDurayat / pRthvIsthaM vanagahanAdi vyApnuvadityarthaH / tathordhva prasRmaratvAddhAno roci: kiraNAnkavalayaddhasamAnam / tathAtinibiDatvAtsarveSAM dIpAdInAmarciH kAntiH sarvArcistatpidadhadata eva nRNAM dRgjyotirlocanadIptiM phalgayanniSphalayazca / rajotinibiDaM rodasI vyApetyarthaH // rociSkavalayat / jyotidhvarvayat / sarvArcividadhat / hagjyotiSphalAyat / AyuSkAmyam / januSkhyAtam / vapuSprekSya / cakSuSphalitam / ityatra "vesa" [11] ityAdinA vA SaH // pakSe / barhiH pANDurayat ityAdi // arci0pArazvadhaM jyotiyantaM ca ruruce tadA / tanvadaindraM dhanuSkhaNDamIkSyamANaM dhanuSkaraiH / / 97 / / 97. tadA meghatulye rajasi nabhovyApini satItyarthaH / pArazvadhaM parazuzastrasaMbandhyarcirdIptiH kauntaM prAsasaMbandhi jyotizca ruruce | kIdRzam / svarNamaNyAdikhacitatvenollasadanekavarNaprabhAjAlatvAdaindraM zakrasaMbandhi dhanuSkhaNDaM tanvadeta evaM dhanuSkarairdhAnuSkairadbhutadhanurbhrAntyekSyamANam // 1 bI 'tipha 2 vI 'mIkSamA'. 1 bI'naM ca pha. 4 2e dada. 3 sIDI va ca 5. Page #295 -------------------------------------------------------------------------- ________________ 266 vyAzrayamahAkAvye [ mUlarAjaH ] dhanuSphalakayogyAbhistatrAruSpANayo babhruH / sarpiSpAH subhaTA barhiSkhananairbrAhmaNA iva / / 98 // 98. sarpiSpA ghRtapAyinotivaliSThA ityarthaH / subhaTA vizeSato dAnasanmAnapAtratvAdvabhuH / yato dhanuSphalakayozcApaspharayoryA yogyA nirantarAbhyAsAstAbhiH kRtvAruNaM pANau yeSAM te dhanurvidyAyAM khaDgavidyAyAM ca kuzalA ityarthaH / yathA sarpiSpA jAtisvabhAvenAtyantaM ghRtapriyatvAd ghRtapAyino brAhmaNA bhAnti / yato barhiSkhananaiH pavitrikAdyarthaM darbhacchedanairaruSpANayo darbhANAM tIkSNApratvAdraNitahastAH kriyAnaiSThikA ityarthaH // 9 nRpo jyotiSkamaM chyadbhizchannazchatraizchadiSphalaiH / bhrAtuSputraM daiDhakkasya kaskoseviSTa nAnuyAn / / 99 // 99. kasko nRponuyaunanuvrajansan daiDhakkasya daiDhakkAkhyapitRvyasya bhrAtuSputraM bhrAtRjaM mUlarAjaM nAseviSTa / kIdRk / chatraizchannaH sarvatopyAvRto maharddhika ityarthaH / kIdRzaiH / chadiH paTalaM tadvadavanataprAntatayA sarvatazchAyAkAritayA ca phalanti saMpadyante yAni tairachadiSphalairata eva jyotiSkkumaM sUryAtapakhedaM chayadbhirapanayadbhiH / sarvopi nRpabargomuM mahayabhajadityarthaH // rAjibIjadaiDhakkAstrayo bhrAtara AdipuruSAH / rAjerapatyaM mUlarAjo bIjardaDhakayostu bhrAtuSputraH / / 1 bI 'dippalaiH. 2 bI daDa ka 1 DI pasphura". 2 sI 'da'. 3 e sI DIdeg yAn tra 4 bI daDaka * 5 bI daDakA 6 sI diSpalai.. 7 bI daDakA 8 bI 'daDaka'. Page #296 -------------------------------------------------------------------------- ________________ 267 [hai.2.3.14.] tRtIyaH srgH| dikSu prasArisainyeSu bhArArtavapuSaM mahIm / siSicurmadapAthobhiH pupUrSava iva dvipAH // 10 // 100. dikSu prasArisainyeSu baleSu prasaratsu satsu bhArAtavapuSaM prAgbhAreNAkrAntadehAM satI mahIM dvipA madapAthobhiH siSicuH / utprekSyante pupUrSava iveM / ye hi pAlayitumicchavo dayAlavaH syuste bhArAkAntavapuSaM janaM khedApanayanAyAmbhobhiH siJcanti // lilikSabhiva kiM nisse vahIMSyudgISu pusviti / sthitaH sarpiHciva kazAvArSibhaH kathamapyagAt // 101 // 101. ibhaH kathamapi mahatA kaSTenAgAdyayau / yataH sarpi:viva ghRteSviva vazAvANu hastinImUtreSu sthitInurAgAtirekeNa tadgandhAmodaluvyatvAdavasthitaH / keSu satsu / purasu hastipakeSu / kiMbhUteSu / udgISUcchalavANIkeSvapi / kathamityAha / aho gaja lilikSanivAttumicchanniva bauSi darbhAn kiM nisse kimiti cumbasIti // jyotiauntam / arcipArazvadham / ityatra "naikArthakriye" [12] iti pasvAbhAvaH // jyotiSkugam / bahiSkhananaiH / sarpiSpAH / chadiSphalaiH / dhanuSkaraiH / dhanuH khaNDam / aruppANayaH / dhanuSphalaka / ityatra "samAsesamatasya" [3] iti Satvam // mAtuSputram / kaskaH / ityatra "bhAvaputra" [14] ityAdinA rephasya SatvaM satvaM ca nipAtyate // 1 DI siSicurma. 2 e DI puMstviti / vI puMsviti / / 1DI sipichaH / 2vI va pipAlayiSaSa iv| ve. 3 sI sthitAnu 4 bI kAyeMkri. Page #297 -------------------------------------------------------------------------- ________________ 268 vyAzrayamahAkAvye [ mUlarAjaH ] nAminaH / vapuSam / sainyeSu / sipicuH / aseviSTa || antasthAyAH / vArSu / unISu / pupUrSavaH // kavargAt / dikSu / lilikSan // ziGgAntarepi / sarpiHSu / bahapi / anna "nAmyantasthA" [15] ityAdinA catvam // zigraharNenava siddhe nakAropAdAnaM nakArasthAnenaivAnusvAreNa yathA syAdityevamartham / tena makArAnusvAreNa na syAt / puMssu // ziTA nakAreNa cAntara iti pratyekaM vAkyaparisamApterubhayavyava dhAne na syAt / niMsse || 2 agnitaH pathi jyotiSTomAyuSTomavedinaH / agniSTomavido vanyAH sainyamaikSanta tApasAH || 102 // 102. vanyA vanavAsinastApasAH pathi sainyaM kautukAdaikSanta / kiMbhUtAH / jyotiSo jyotiSe vA stomo yAgo jyotiSToma evamAyuSToma tejovRddhyarthamAyurvRddhyarthaM ca mANau yAgabhedau tadvedinaH / yadvA / jyotiSAM jJAnAnAM stomaH saMtAna stenAyuSTomavedino jIvitasaMtAnajJAstathAmiSTomobhistutipradhAnaH prathamo yAgastadvedinaH / etena jJAnivoktA / tathA yAgAgnikArikAdikAritvenAgmiM stuvantyagniSTutaH / etena kriyAnichatvoktiH // " agniSTutaH / ityatra "samAseneH stutaH" [16] iti catvam // I jyotiSToma | AyuSToma / agniSToma / ityatra "jyotiH " [17] ityAdinA SaH // mAtRSvasRpitRSvasrorviyuggrAmyArbhako rudan / atimAtuHSvasRpituHSvasrAzvAsi camUstriyA // 103 // 103. mAtRSvasRpitRSvasrorjananIbhaginIjanakabhaginyorviyugviyukota eva rudan prAmyArbhakaJcamUkhiyazvAsi madhurAlApAdinA 1 ebI DI SivuH / ma 2 bI puMsu / zideg 3 sI 'natra, 4 yAsvAsi * * Page #298 -------------------------------------------------------------------------- ________________ [hai0 2.3.17.] tRtIyaH srgH| 269 zvAsitaH / yato vatsalatvAdinAvikAnte mAtu:dhvasRpituHSvasArau yayA tayA // mAtuHkhanA pituHsvasrA munnadInAH saha bajAH / krIDAniSNAnadISNAtRRnatvarantekSituM dvipAn // 104 // 104. mAtuHsvasrA pituHkhasropalakSaNArthatvAnmAtRpakSeNa pitRpakSeNa ca saha vrajA gokulasthA janA dvipAnIkSitumatvaranta sasaMbhramaM celuH / yato muddharSaH saiva pUreNAplAvakatvAnadI tatra sAnti ke munnadInAH / kutUhalapUrAplAvitA ityarthaH / yataH kiMbhUtAn / nadISNAtRRnkauzalAnayAM nAyakAn / etadapi kuta ityAha / yataH krIDAniSNAn jalakelikaraNacaturAn / gajo hi alakeliM kurvantotyadbhutatvAddezyAH syuH // svaHsindhAviva nisnAnapratisnAtAH samucchrayAt / pratiSNAtapratiSNAnanyUtA dhvajapaTA vabhuH // 105 // 105. rathAdisthA dhvajapaTA babhuH / yataH pratiSNAtaM kSAlanena zuddhaM yatpratiSNAnaM sUtraM vena byUtA nirmalasUtramayAH / utprekSyante / samucchrayAdaunnatyAddhetoH svaHsindhau vyomagaGgAyoM nisnAnapratismAtA iva ninAnena nizcivamAnena kRtvA pratisnAtA iva nirmalIbhUtA iva / yepi pratiSNAtamativyAptyAdidoSAbhAvena zuddhaM yatpratiSNAnaM vedAdisUtra tena vyUtAH pAThenAtyantaM vAsitAzayAH svaHsindhau nizcitaM nAvAzca syuste samucchrayA~lokamadhya aunnauddhajapaTA iva bhaantiityuktiH|| 1bI dIlA sa. 1e sI tuH svasA. 2 sI jA di . 3sIdRzAH syuH // . 4sIyAM na sA. 5e sI tijJAtA. 6 sI yAH svAsi 7bI yA loka. 85 yA dhvaja Page #299 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] mAtRSvasRpitRSvasroH / ityatra "mAtRpituH khasuH" [18] iti SaH // mAtuHSvasRpituHSvastrA / ityatra "alupi vA " [19] iti vA caH // pakSe / mAtuH svanA / pituH svanA // 270 biSNAn / nadISNAtRRn / ityatra " dinadyAH " [20] ityAdinA SaH // kauzala iti kim / nivAna / munnadIkhAH // pratiSNAta / ityatra "prateH " [21] ityAdinA SaH // sUtra iti kim / pratikhAtAH // pratiSNAna / ityatra "snAnasya nAmnni" [22] iti SaH // rathAzvItkRtivistArairvaiSTarA viSTaraM zriyAm / dadhurvana rpiviSTAra vRhatIgAnavistaram // 106 // 106. viSTarasya vRkSasyeme vaiSTarA rathAzvItkRtivistAraiH kRtvA vanarSibhiH kartRbhirviSTAra vRhatyAzchandobhedasya yAni gAnAni gItayasteSAM vistaraM prathAM dadhuradhArayan / kiMbhUtam / zriyAM gAmbhIryamAdhuryAdizobhAnAM viSTaramAsanaM sthAnamityarthaH / vanarSicchandogAnatulyAni cItkRtAni rathAJcakrurityarthaH / / vaiSTarAH / viSTaram / viSTAragRhatI / ityatra " ve svaH" [23] iti SaH // nAnItyeva / vistAraiH / vistaram // azvakaNTheSu maNyAlyobhiniSTAnAvalInibhAH / zazaMsurabhinistAnA yudhiSThiraguNaM nRpam // 107 // 107. azvakaNTheSvabhiniSTAnAvalInibhA vartulatvena visargazreNIsa 1 bI 'tkRtani. 2 sI 'tImAna DI tRpi 2 e sI DI 'tilAna 3 sI vA nabarSi. 0 Page #300 -------------------------------------------------------------------------- ________________ [hai* 2.3.26.] tRtIyaH sargaH / 271 nibhA maNyAlyo hemazaGkhAdimayamaNipatayo nRpaM zazaMsustuSTuvuriva / ivovaseyaH / yatazcalanenAnyonyaM saMsargAdanyonyenaiva ca kartAbhinistanyante zabdAyyantebhinistAnAH / kimiti zazaMsurityAha / yato yudhiSThiraguNaM nyAyAdiguNairyudhiSThiratulyam // gaviSThirAbhAH zrISeNaharisiMhAdayobruDan / viSvaksenograsenorusenetra kaTakodadhau // 108 // 108. gaviSThirAbhA nyAyAdinA gaviSThiramunisamAH zrISeNaharisiMhAdayo rAjAnotra mUlarAjIye kaTakodadhAvabruDannalakSyI bbhuuvuH| yato viSvakseno viSNuruprasenaH kaMsapitA dvandve tayorivolyoM bRhatyaH senAH kaTakavizeSA yatra tasminnatimAtrAnekanRpasenAlayatvAdatyantaM mahApramANa ityarthaH // maminiSTAna / ityayam "aminiSTAnaH" [25] iti nipAtyate // mAnIveba / mministaanaaH|| gaviSThira yudhiSThira / ityatra "gavi" [25] ityAdinA pH|| bhISaNa / ityatra "etyakaH" [26] iti SaH // etIti kim / harisiMha // maka iti kim / viSvaksena // nAnIsyeva / urusene // nAmyantasyokavargAdiseva / ugrasena // agre rohinnissennobhuutpshcaadrohinnisenjH| pArSe zatabhiSaksenaH sa punarvasuSeNakaH // 109 // 109. spaSTaH / kiM tu rohiNiSaNAdayo rAjavizeSAH / tathAjJAtaH 1bI votrAvatrAva. 2 sI 'lakSI va. 3 sI niSTAnA. 4 e DI siMhaH / ma.5 sI sthAva. Page #301 -------------------------------------------------------------------------- ________________ 272 vyAzrayamahAkAvye [mUlarAjaH punarvasuSeNaH kaSi punarvasuSeNakaH / yadvA / punarvasuSeNo mukhyosya "sosya mukhyaH" [7.1.188] iti ke punarvasuSeNakaH saGghaH / saha tena vartate yaH sa zatabhiSakseno nRpaH pArzvabhUt / ekasminpArzve zatabhiSaksenoparasmiMzca punarvasuSeNakobhUdityarthaH // rohiNiSaNaH rohiNisena / ityatra "bhAdito vA" [27] iti vA paH // ita iti kim / punarvasuSeNakaH / pUrveNa nityameva / zatabhiSaksenaH // viSThalaM kuSThalaM krAntvA pariSThalakapisthale / uSTrAH zamiSThalaM jagmuH kRSTvA rUDhAn kapiSThalAn // 110 // 110 uSTrAH zamiSThalaM zamInAM sthalaM jagmuH zamItarupatrapriyatvAt / kiM kRtvA / krAntvollahya / kAni / vigataM vInAM vA pakSiNAM sthaLa viSThalaM kutsitaM korvA pRthvyAH sthalaM kuSThalaM parigatamAmrAdibhirvyAptaM sthalaM pariSThalaM kapInAM sthalaM kapisthalaM dvandve te ca / tathA rUDhAMzcaTitAnkapiSThelAn / kapiSThalo nAma gotrasyAyaH pravarvayitA yanAnApatyasaMtatirvyapadizyate / upacArAcadazyA apyucyante / tAn bhaTavizepAnkRSTavA balAdAkRSya // viSlam / kuzalam / zamiSThalam / pariThala / ityatra "vikuzami" [20] ityAdinA ssH|| kapiThalAn / ityatra "kapergotre" [29] iti paH // gotra iti kim / kapisthale // 1sIdA za. 15 sI TI veNa / roM'. 2 sI bImAM vA. 3 sI 'halo'. 4 bI pAn . Page #302 -------------------------------------------------------------------------- ________________ tRtIyaH sargaH / dviSThatriSTheSva pugaSTheSSAmbacyAmbaSThatAjuSaH / payozaGkuSTakAGguM bhUmiSThASTapattayaH / / 111 // [ hai0 2.3.29. ] 273 111. bhUmau tiSThanti bhUmiSThA apa mArga parihRtya tiSThantyapaSThAzca ye pattayaste goSTheSu gokuleSu payo dugdhamapuH pibanti sma / katham / zaGkau zalyAstre tiSThanti zaGkuSThA ajJAtAH zaGkuSThAH zaGkuSThakA na tathAzaGkuSThakAH payaHpAnavyApRtatvenApraharaNA aGgIvavayave tiSThantyaGguSThA aGgulyo yatra pAne tat / kiMbhUteSu goSTheSu / dviSThatriSTheSu dvayoH sthAnayostriSu vA sthAneSu tiSThatsu / kiMbhUtA: pattayaH / ambAyAM mAtari tiSThanti "DyApo bahulaM nAnni" [ 2.4.99] iti daskhe ambaSTho mAtRmukhaH / tasya bhAvaH vyaNi AmbaSThayaM tasyAmbaSThatA / ambopahnavakartA tasyAyaM kAryabhUtaH aNi AmbopahnavarUpo dharmastatra tiSThati " sthApa" [ 5. 1. 141 ] ityAdinA ke AmbaSThastasya bhAvopahnavastAM juSante sevante ye te dhanurvidyAdikalAkuzalA ityarthaH // anambASThA asabhyaSThakuntazekuSThapANayaH / parameSThadiviSThA jInpuJjiSThAH pathyakIrtayan / / 112 // 112. anambASThA amAtRmukhAH zastravidyAnipuNA asavyaSTho dakSiNapArzvadhaH kuntaH prAso yeSAM tesavyaSThakuntAH zekuH pakSivizeSastatprakRtidhvajopyabhedAt zekuH / "na nRpUjArtha" [7.1.108 ] ityAdinA kAbhAvaH / tatrasthaH pANiryeSAM te zekuSThapANayaH / vAmapAdemocakamadhyasthAn mahAbhaTatvasUcakAn zekAdijantUpalakSitAndhvajAnvAmahastenAvaSTabhranta ityarthaH / vizeSaNakarmadhAraye savyaSTha kuntazekuSThapANayozvArohasubhaTAH pathi puJjiSThAH samudAyasthAH santokIrtayannavarNayan / 1 bI 'GgAvayadeg 2 bI 'pu ca sthAdeg 3 e sI DI ' sthApatyA 4 sI * skudeg 5 sI damaiautraka'. 35 Page #303 -------------------------------------------------------------------------- ________________ 274 dyAzrayamahAkAvye [ mUlarAja: ] kAna / parame par3he tiSThanti parameSThA divi svarge tiSThanti diviSThA dvandve parameSThadiviSThA rAmacandrAdayasteSAmAjIn raNAn // duHSedha niSThamAJjiSTadRSTInbarhiSThapANayaH / parikArA akuSThAGgA gajAnninyuH suSedhatAm / / 113 / / 1 113. parikArA hastiparicArakA gajAnsuSedhatAM prazastagatitAM ninyuH / yato duSTaH sedho gatiryeSAM te duHSedhAstathAnau tiSThantyagniSThA mau zabde tiSThati maJjiSThA tayA raktA mAjiSThI agniSThAnAmiva mAjiSThI AraktA dRSTiryeSAM te tathA / tato vizeSaNakarmadhArayaH / tAnmadodbhedAdduSTagatInAraktAkSAMzca / kiMbhUtAH santaH / azvArUDhatvenAkuSThamabhUmiSTamaGgaM yeSAM te / yadvA / pAdacAriNopi hastivegagAmitvAtphAlapradAnairAkAzasthA iva tathA barhiH SThapANayaH picchikAhastAH / parikArA hi picchikAhastA dvidhA hastivegajaitrAzvArUDhA hastivegajaitrA: pAdacAriNazca / ta ubhayepi gajAyagA madodrekeNa zIghragaM gajaM piJchikAbhIkSNAcchoTanaiH khedayitvA madaM copazamayya svabhAvagatiM nayantIti 5 sthitiH / / sthapuTeSvapyaniHSedhairaduHpandhipadairhayaiH / rathAH suSaMdhayo yAnto niHSaMdhaya ivAbabhruH // 114 // 114. rathA niHSaMdhaya iva saMdhirahitA ivAbabhuH / yataH muSaMghayaH suSTisaMdhAnAH / tathA hayaiH kRtvA yAntaH / kiMbhUtaiH / aduHSaMdhIni gulphapradeze duSTasaMdhAnarahitAni padAni pAdA yeSAM taiH / etena sulakSaNatvoktiH / E. 1 bI DI hi : B. 1 bI sI 'rivAra' 'rUDhAstenA' 2 bI dupa 2 bI 'gati ni. 3 sI 'tato tadeg 4 e sI DI 5 sI hiMDa'. 6 e sI DI ni ye. Page #304 -------------------------------------------------------------------------- ________________ [hai* 2.3.30.] tRtIyaH srgH| 275 mata eva sthapuTeSvapi viSamapradezeSvapyani:SedhairasaMvalitagatibhiH / suSaMdhitvenAskhalitagatitvena cAlakSyasaMdhitvAdekakASThamayA iva rathA jJAtA ityarthaH // niHSAmANo mahAmAtraiHSAmANaH muSAmabhiH / abhIruSThAnasainyasya praSThatAM ninyire gajAH // 115 // 115. sAnaH sAmavedAniSkrAntA niHSAmANaH / gajA hi sAmavedAtprasUtA iti gajalakSmazAstram / gajA: suSAmabhiH zobhanaiH sAmavAkyaiH kRtvA zobhanasAmopAyAnvitairvA mahAmAtrairhastipakaiH kartRbhininthire nItAH / kAm / abhIrUNAM nirbhIkANAM sthAnaM nivAso yasainyaM tasya praSThatAmapresaratvam / yato duSTamarucitaM sAma sAMtvanamIpa yeSAM tetimadotkaTatvenAtyasahanA ityarthaH / yepi gajA iva gajA baliSThA darpiSThAzca mahAyodhA yuddhapriyatvena duHSAmANo rucitasAmopAyo ata eva niHSAmANo muktasAmopAyAH syuste suSAmabhirmahAmAtraiH pradhAnayuddhArthamabhIruSThAnasainyasya praSThatA svarNapaTTaandhena mukhyatA nIyanta ityuktiH|| goSTeSu / bhanambAhAH / "jyApo bahuLaM nAni" [2. 4. 99] iti hasdasvena AmbAzca / bhiSTanirdezAdubhAbhyAmapi syAt / mAmbaSThatA / savyaSTha / apaSTha / dviSTa / triSTeSu / bhUmiha / aniSTha / zekuSTha / zakuSTha / kuSTha / aGguSTam / mAziSTha / pujiSThAH / bardiyA parameha / niviSTha / ityatra "govAmba" [30] ityA. dinA // 1 sI gasu. 1bI raskhali'. 2 vI sya pRSTatA'. 3 bI yAsta. 4 thI ve A. 5 vI / mA. 6 vI hiM . 7bI gomnelA. Page #305 -------------------------------------------------------------------------- ________________ 276 byAzrayamahAkAvye [ mUlarAjaH] aniHSedhaH / duHSedha / suSedhatAm / niSadhayaH / duHSaSi / supaMdhayaH / niHpAmANaH / duHssaamaannH| supAmabhiH / ityatra "nirduHsoH "[31] ityAdinA pH| praSTatAm / ityatra "praSTograge" [32] iti po nipAtyaH // bhISTAna / ityatra "bhIruSTAnAdayaH" [33] iti po nipAtyaH // rUDhAruSTodvapuSvaM sutejastA bahiSTarAm / sudostvaM ceti niSTayAnAmarghati sma catuSTayam // 116 // 116. bahiSTarAmatizayena bAhyadeze vartamAnAnAM nirgatA varNAzramebhyo "niso gate" [6. 3. 18] iti tyaci niSTyAsteSAM niSTayAnAM daNDAlAnAM catuSTayaM mahAbhaTatvasUcakatvAdarghati sma bahudhanAdinA mAnyamabhUt / arpadhAturagaNapaThitaH / kiM tadityAha / rUDhAruSTA rUDhAsravaNatodvapuSTa baliSThazarIratA sutejastA zobhanapratApatA zobhanakAnvitA vA sudostvaM ca prauDha japarAkramatA ceti // khAmyAjJayAtha mUryASTio nissttplvpussttmaaH| jambUmAlyAM sarityU dviSanistApino nRpAH // 117 // 117. atha dviSanniApinaH zatrUnabhIkSNaM santApayanto nRpAH svAmyAjJayA mUlarAjAdezena jambUmAlyAmevaMnAmyAM sariti nadyAmUpurvasanti sma / yata: sUryASTiH / atrAcAditvAttas [.. 2. 84] / ravikiraNainiSTataM saMtaptaM vapuSTamamatiprazasyaM vapuryeSAM te // 1. bI pudviSa. 1e sI DI 'dhaH / su|. 2 bI niSaM. 3 bI DhAstra. 4 bI TuM ca. 5bI mujaM 5. 6 sIstAna. .sI taptaba. Page #306 -------------------------------------------------------------------------- ________________ 277 [hai* 2.3.33.] tRtIyaH sargaH / 277 athAsargasamApti sainyAvAsanAM varNayati / sainikAnAM zramaM jakSuH suSvApayiSavo nu tAn / sikhedayiSvinAMzUnAsisvAdayiSavo drumAH // 118 // 118. drumA: sainikAnAM zramaM mArgakhedaM jakSurabhakSayanapaninyuri. tyarthaH / kiMbhUtAH santaH / sisvedayiSavotyuSNatvena prasvedayitumicchavo ya inAMzavo ravikiraNAstAnAsisvAdayiSavaH sAndrapatraprakareNa bhakSayitumicchavopanayanta ityarthaH / ata eva tAnsainikAnsuSvApayiSavo nu zAyayitumicchada iva / ye hi suSvApayiSavo bhRtyAH syustepi paTakuTIbandhanena chAyAkaraNAdravikiraNAnivArayanto mArgazramamapanayanti // tuSTaSurvIcinAdaiH kiM protsisAhayiSuH kimu / vapuH sisikSato nAgAtrayambhobhirasISicat // 119 / / 119. aGgaM sisikSata: sinapayiSUnAgAnambhobhiH kartRbhinayasISicadanapayat / kIhaksatI / vIcinAdaiH kRtvA kiM tuSTraMSuH kiM nAgAstotumicchantI stuvaitIvetyarthaH / kimu kiM vA protsisAhayiSuH zrAntasantaptatvAtsnAnArtha protsahamAnAnAgAnprayoktumicchu: protsAhayantIvetyarthaH / jAnyAdirapi hi stuvatI protsAhayantI ca bAlakAnlapayati / / suSupsantaM na tuSTAva kaMcitkopItyatarjayat / kiM soSupiSamANe tvaM vyatimuSupiSe prabhau // 120 // 120. suSupsantaM zayitumicchantaM svapantamityarthaH / kaMcidbhatyaM kopi bhRtyo na tuSTAva kiMtvatarjayat / kathamityAha / prabho svAmini soSupiSamANetyartha svapnumicchati kiM tvaM vyatisuSupiSe prabhusaMbandhi 1DI TUvuH kiM. 2 degsI ntI stuMva. 3 bI DI vantIve. 4 bI sI DI bantI pro.5 sI ki tu ta'. 6 sI kiM tu vya. 75 sI DI bandhesthA', Page #307 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH ] svApakriyAvyatihAreNa kimiti supta iti / vibhau hi sopupiSamANe bhRtyasya svApovinayahetutvenAyuktaH // 278 susopupiSamANopi kopInAjJAmadhISiSan / nAsiSaJjayiSaccakSuH sisaJjayiSurindhanam // 121 // 121. kopi bhRtyaH susopupiSamANopi zrAntatvenAtyartha svaptumicchannapi cakSurnAsiSaJjayiSanmelayituM naicchanna supta ityarthaH / yata indhanaM sisaJjayiSurmelayitumicchanmelayannityarthaH / etadapi kuta ityAha / yata inAjJAmanekaprAikasadbhAvenendhanaM pazcAddurlabhaM bhaviSyatyatodhunaiva tvayA saMgrAhyamitthaMrUpaM prabhunidezamadhIpiSan smartumicchansmarannityarthaH / evena bhRtyasyAtyantaM svAmibhaktiruktA / / rUDhAruSTA / vapuSTvam / sUryAciSTaH / niSTayAnAm / catuSTayam / bahiSTarAm / vapuSTamAH / ityatra "hasvAnAminasti" [34] iti SaH // hrasvAditi kim / sudostvam || nAmina ityeva / sutejastA // niSTapta / ityatra "nisa:" [35] ityAdinA paH // anAsevAyAmiti kim / punaH punaH karaNe mA bhUt / dviSavistApinaH // jakSuH / USuH / ityatra " ghasvasaH " [36] iti SaH // suSvApayiSavaH / tuSTuSuH / itvatra "NistorevA" [37] ityAdinA SaH // svadAdiparyudAsaH kim | AsisvAdayiSavaH / sisvedayiSu / protsisAhayiSuH // stautisAhacaryAtsvadAdiparyudAsena sadRzagrahaNAca vyantAnAmapi SopadezAnAmeva grahaNam / tathA ca kRtatvAtsakArasya "nAmyantasthA" [2. 3. 15] ityAdisUtreNaiva siddhe niyamArthaM vacanam / Nistoreva paNi patvaM mAmyasya / teneha na 1 e sI hi Sapi DI hi supupi 2 sI benandha 3 vI 'tyantasvA. 4 e sI grAminasti. Page #308 -------------------------------------------------------------------------- ________________ [hai* 2.3.38.] tRtIyaH sargaH / 279 khAt / sisikSataH / eSakAraH SaNyeva Nistoriti viparItaniyamanivRttyarthasteme. hApi bhavati / asIpicat / tussttaav| patvaM kim / suSupsantam // nakAraH kim / yatisuSupiNe / nAtra san kiM tu parokSA se // kathamadhISiSan / paNi nimise dhAtoH patvaniyama ukta iha tu sana eva dviruktasya paravaM na dhAtoriti na pratiSedhaH / atra iM duM duM zuM zrRM gatau jJAnerthe eka gatau vA / ajJAnerthe hINo gamAdezaH syAt // sopiSamANa ityatra yaiGi SatvaM pazcArasanniti na pratiSedhaH / yeSAM tu darzane dviravepi punaH sani dviruktistammate susoSupiSamANa ityatra paNi suzabdA. sparasya sasya paravaM na bhavatyeva // asiSajayiSat sisaayiSuH / ityatra "sarvA" [38] iti vA SaH / / hayAnanabhiSuNvantobhyaSuNvankecidambhasi / dharmAbhiSayamANAMzcAbhyaSuvansuhRdo muhuH // 122 // 122. kecidazvapAlA: zobhanAvAnvitatvena zobhanaM hRdvakSo yeSAM tAnsuhRdo hayAndharmAbhiSUyamANAnAtapenAkramyamANAnsato muhurvAravAramambhasi jalebhyaSuNvannanapayan / antarbhUtaNigarthotra sug / kiMbhUtAH santonabhiSuNvanto gADhajalaprahArairapIDayantaH / etena snApanakauzaloktiH / svayamalAnto vA / etena caiSAmAtmanopi hayeSu bADhaM vAtsa. syamuktam / tathA suhRdo mitrANi dharmAbhiSUyamANAnata eva hayantIti hayAstAn vAmyata: satombhasyabhya'SuvaMzca kSiptavantazca / / karmAbhiSTutyamabhyasyanyebhiSyatyanile zramam / bhRtyAMstAnanabhiSTobhAnasvAminobhyaMSTavanmudA // 123 // 123. anile zramaM mArgakhedamabhiSyati nadIzIkaronmizratvenA1bI bhyadhyanye . 2 esI myaSTava. 1bI cAnArthe . 25 sI mANo.DI mANe i. 3 bI yakSipa'. 4 vI te naiSA'. 5sI 'mAna'. 6 sI bhyazca. Page #309 -------------------------------------------------------------------------- ________________ 280 vyAzrayamahAkAvye [mUlarAjaH] tizItatvAdapanayati sati punarnavIbhUtAGgatvenAbhitrutyaM prazasyaM karma kriyAM ye bhRtyA abhyasyansamApayaMrAnabhiSTobhaH stambho jADyaM tena rahitAn dakSAnbhRtyAnsvAmino mudAbhyaSTuvanprazazaMsuH / bhRtyA hi karmAnta eva prazasyanta iti nItiH / yaduktam / pratyakSe guravaH stutyAH parokSe mitrabAndhavAH / karmAnte bhRtyavargAzca putrA naiva mRtAH striyaH // 1 // abhyaSTobhanta dUSyANi kSmAM kepyabhisumUSavaH / abhyasura SatsvAmIti taM ke canAbhyabhUsavan // 124 // 124. kepi bhRtyAH kSmAmabhisusUSavo dAhopazamAya zItAmbhobhiH sektumicchavo dUSyANi paTakuTIrabhyaSTobhantAbanan / dUSyabandhAbhAve hi kSmA siktApyAtapena zuSyet / tathA ke cana bhRtyAH svAmyabhyasusUSalAtubhecchaditi hetotaM svAminamabhyasUsavana slapitavantaH // zAkhAmabhisisAsantamabhisosUyya sindhuram / mahAmAtrobhitustAva tataH stambhebhitustubhe // 125 // 125. zAkhAmabhisisAsantaM vinAzayitumicchantaM sindhuramabhisosUyya zAkhAbha anAyAtyartha prerya mahAmAtro hastipakobhitustAva / aho sindhurasya kITaksAmarthyamiti prazazaMsa / tata: stambhe vRkSaprakANDebhitustubhe babandha / madotkaTatayA bandumazakyaM sindhuramevaM stavanena sAntvayitvA stambhe baddhavAnityarthaH / yopi mahAmAtraiH pradhAnaM mahAmAtyAdiH sopi sindhuratulyaM darpiSTa baliSThaM raudraM ca nRpAdimanyAye pravatamAnaM prerya stavanena ca vizvAsya badhnAti / / 1bI bhyaSyansa'. 2 thI prasasya'. 3 e sI DI 'bandhana'. 4 sI DI baduma'. 5vI pra. Page #310 -------------------------------------------------------------------------- ________________ [10 2.3.39.] tRtIyaH srgH| 281 (su)) manabhivantaH / abhyapugvan / suva / abhipyamANAn / abhyaSuvan / so / abhipyati / abhyepyan / stu / amiSTutyam / abhyaSTuvan // stum / manabhiSTomAn / abhyaSTobhanta / ityatra "upasargAt" [39] ityAdinA SaH / ahirava iti kim / abhimuspakaH / abhyasusUpat / atra pUrvasakArasya SatvaM na bhayati / mUladhAtostu yathAprAraM SatvaM bhavatyeva / kecittUpasargapUrvANAM suno. sAdInAM panAnAmapi sabantastautivarjitAnAM dvitve sati mUlaprakRterapi patvaM necchanti / abhyasUsabam / suv| abhisosUyya // so / amisisAsantam ||stu / mamitustAva // stuma / mabhitustubhe // abhiSeNayadbhiranabhiSiSeNayiSuzritA / kSmAdhitaSThe sapatiSThA pratyaSThAyi vetribhiH // 126 // 126. anamiSiSaNayiSuzritApi / apiratrAvaseyaH / anabhiSiSeNayiSavo vaNigAdayastairadhiSThitApi sA kSmAbhiSeNayadbhiH senobhiyA. dinUpAdibhiradhitaSThe / yA vetribhiH pratyaSThAthi vAsAya nirNItAdiSTA vA / na tu haThAniHsatvAnvaNigAdInirAkRtya svayameva vAsabhUH parigRhItetyarthaH / yataH kiMbhUtairubhayairapi / sapratiSThaiH pratiSThA gaurava. thityoH / rAjamAnyatvAdgauravArvetribhirnupaizca samaryAdaiH / / yAnAbhyaSeNayatkopyabhyaSiSaNayiSana ca / niSiSedhAniSiddhAso dvAsthasvAnasamaJjasAt // 127 // 127. balAdatipracaNDatvena yAvRpAnkopi nAbhyaSeNayannAbhyaSiSeNayiSaca senayAbhiyAtumapi naicchattApAnanipiddhAzo mUlarAjavyApAri. - -- 15 sIsImAbhita. 1 e sI "vata / a. 25 sI DI 'bhyasyan. 4DI yAdbhi. 3 vI suvaH / a. Page #311 -------------------------------------------------------------------------- ________________ 282 vyAzrayamahAkAvye [mUlarAjaH] satvenApratihatAdezo dvAstha: pratIhArosamAsAdanyAyAniSiSedha / etena mUlarAjasyAtyantamAjhaizvaryamuktam / / bhuvi dvipAdhyakanye diggajAsyaSiSedhiSan / tarUnmUrdhAbhiSiktabhAste nyaSiJcanmadAmbhasA // 128 // 128. te mUrdhAbhiSiktebhAH paTTahastinastarUnmadAmbhasA nyaSiJcannanapayan / ye bhuvi dvipAnyaSedhan / madolvaNatayA sarvagajajaitratvAddhavi pratidvipapracAraM rarakSurityarthaH / tathA diggajAyaSiSedhiSanyakartumaicchan / etena svargepi yeSAM pratimallA dvipA na santItyuktam // pAdau niSiSicustoyaiyaSiSikSazca sarpiSA / zramAbhiSaGgAnmadvayobhyaviSakan jalAIyA // 129 // 129. mRGgAyaH striyaH zramAbhiSaGgAnmArgakhedasaMvandhAddhetoH pAdau jalairnipipicuH kSAlitavatyaH / sarpiSA ghRtena nyapiSikSazca sektu. maicchaMzca / abhyatamaicchannityarthaH / tathA jalAyA jalakRtavaneNAbhya. viSaGkasaMvandhayitumaicchaMzca / snAnaghRtAbhyaGgajalAvandhanahiM zItakriyAbhiH zrama upazAmyati // vaNijobhyaSajansAsthyaM pariSThApyApaNAnpathi / anatisthitayastatrAbhiSaSanuH krayArthinaH // 130 // 130, sthiti nAtikrAntA anatisthitayo yathocitasthAnasthAH samaryAdA vA vaNija: pathi ApaNAn haTTAnpariSThApya saMsthApya vistArya sausthyamabhyaSajannAzritAH / vyavahArapravartanena sukhitA babhUvurityarthaH / 1 bI dau nyapi . 2 e sI DI mRdhahayo'. 3 vI 'bhiSeSa'. 15 sI DI 'mRdyAya. 2 sI jaskheda. 3 sI DI va saktu Page #312 -------------------------------------------------------------------------- ________________ [ hai02.3.40.] tRtIyaH srgH| 283 tathA krayArthinaH kAyakAstatra teSvApaNeSvabhiSaSaH krayArtha saMyuyujuH / etena sainyepi nagara iva sarvopi krayavikrayavyavahArobhUdityuktam / / sthA / sapratiSTaH / adhitaSThe / pratyaSThAyi // seni / abhipeNayadiH / anami. viSeNayiSu / abhyaSeNayat / abhyaSiSaNayipat // sedha / nipincha / niSipedha / nyapedhan / nyaSidhiSan // siMca / abhiSikta / nipiSicuH / nyapiJcan / apipikSan // sa~g / abhipaGgAt / abhipapajuH / abhyapajan / abhyapiSaGgan / atra "sthAsenA" [10] ityAdinA paH // NyantAnAmapi bhavati / pariSThApya // upasargAdityeva / sausthyam / pUjArthatvAnna suruSasargaH // tathA yena dhAtunA yuktAH prAdayastameva pratyupasargasaMjJA iti anatisthitaya ityatra patvaM na // viSTabdhadaMSTrAnistabdhA vyatastambhan zvabhiH kirIn / vyaSTambhankepyatha prAsarvitaSTambhuH zaraiH para // 131 // 131. nistabdhA UrjasvalA: kecidbhaTA viSTabdhadaMSTrAn dRDhadADhAnkirIn zUkarAn zvabhiH kartRbhiyaMtastambhanstambhayAmAsuH / atha zvabhiH stambhanAnantaraM kepi bhaTAH prAsaiH kuntaivya'STambhan kIlanti sma / parenye ca bhaTAH zarairvitaSTammuH // pratistabdhA avaattbhnnekevssttbdhshaakhinH| avaSTambhamabaSTabhyAvataSTambhustaTIH pare // 132 // 132. eke bhaTA avaSTavdhazAkhino nadyAH samIpavartitarUnavA. namAzritAH / yataH pratistabdhA baliSThAH / baliSThatvenAnyAn janA 1 sI Tandha'. 1 bI thAnatisthitaH ka.. 2 sI 'yArthe saMdeg. 3 bI sic. sI siSa. 4 DI Sikam / ni. 5 DIn / sa. 6 e pichan / 7 vI sI sana / ma Page #313 -------------------------------------------------------------------------- ________________ 284 zAzrayamahAkAvye [mUlarAjaH] napAkRtya nadInikaTagumAnAzritA ityarthaH / tathA parevaSTambhaM cittasthairyamavaSTabhyAzritya taToravataSTambhuzchAyAgupabhogAyAzritAH / apAyabahule hi nadItaTe cittAvaSTambhenaivAvasthIyate // sAdivarga upaSTabdha upastabdhAMsturaGgamAn / avAtastambhadAvAsapArcevastabdhakandharAn // 133 // 133. upaSTabdha UrjasvI sAdivargozvavAraughasturaGgamAnAvAsapAdhaiM svAzrayasamIpevAtastambhadAzrayaM prAhitavAn / kIdRzAn / upastabdhAnbaliSThAMstathAvastabdhakandharAnunnatagrIvAn // viSTabdha / vitaSTambhuH / vyaSTamman / ityatra "aDapati" [11] ityAdinA SaH // apratistabdhanimtabdha iti kim / vyatastamman / pratistabdhAH / nistabdhAH // Azraye / avaSTabhya / abataSTambhuH / avATanan // arj(jai!)| avaSTammam / bhavidUre / avaSTabdha / ityatra "avAcA" [42] ityAdinA paH // cakAroDa ityasyAnukarSaNArthonuktasamukhayArthazca / tenopaSTabdha ityatropAdapi / upavAdityakRtvA cakAreNa sUcanamanityArtham / tenopastabdhAnityapi // AzrayAdigviti kim / avastabdha // aba ityeva / avAtastambhat // avaSiSvaNiSuH kopi viSaSvANa karambhakam / tvaM viSvaNAvaSvaNa tvaM cetyavASiSvaNatparAn // 134 // 134. avaSiSvaNiSubhoktumicchu: sazabdaM bubhukSurvA bhujAnaH kaMcicchandaM cikIrSurvA kopi bhaTa: karambhakaM dadhisaktanviSaSvANa bubhuje sazabdaM bhuktavAnvA bhujAna: kaMcicchabdaM cakre vA / evamanyatrApyarthA AvirbhAvanIyAH / zramataptAGgA hi bubhukSavaH zItatvAtkarambhaM bhujate / tathA tvaM viSvaNa aGka tvaM cAvaSvaNa bhuvetyevaMprakAreNa 1 e sI. AzriyA'. 2 bI naH kiMci. 3 sI bhuva tvaM. Page #314 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.42. ] parAnanyAnapi pAstam // tRtIyaH sargaH / karambhamavASiSvaNadabhojayat / etenAsyAtmaMbharitvama 285 yodro vyaSiSvaNajjAyAM svayaM cailAmavANvaNat / sovasvanankarI baddho vyaSvaNacchaSpapUlikAH / / 135 / / 135. yaH karI adrau vindhyazaile jAyAM kareNukAmelAM sugandhitaruvizeSaM vyaSiSvaNojitavAn / svayaM ca ya elAmavASvaNadarbhuGka / svabhAryAnvito ya elAM bhuktavAnityarthaH / etenAsyAtisukhitatvamuktam / sa karI baddha AlAnastambhe nigaDitovasva nannavabaddhatvena bandhAsahatvAdAkrandansan zaSpapUlikA navatRNapUlAn vyaSvaNadabhuta / etena sukhaduHkhAvasthe mahatAmapi bhavata ityuktam // uSTAnvisvanato bhArAdviSaNNAnauSTriko janaH / nyaSISadanniSiSatsUnniSasAda na tu svayam // 136 // * 136. auSTriko jana uSTrAnyaSISada dupAvezayat / kiMbhUtAnsataH / bhArAddhetorviSaNNAn zrAntAnata eva niSiSatsUnupaveSTumicchUn / tathA visvanata AraTataH / na tu svayaM viSasAdoSTrasaMbandhibhirbhArAvatAraNacAryAnayanAdibhiranekavyApArairvyApRtatvAnna punarAtmanA bhUmyAmupAvizan / etenauSTrikANAmuSTreSvatihitatvoktiH // nyaSIdatpratisannobhambAmapi pratyasISadet / sApyapratisiSatyuM tatpitaraM pratyasIsadat // 137 // 137. pratisannaH zrAntorbho bAlako nyaSIdadupAvizat / ambA 1 bI dan / . 1 sI 'mukta / sva. Page #315 -------------------------------------------------------------------------- ________________ 286 [ mUlarAjaH ] mapi mAtaramapi pratyasIpadadupavezitavAn / sApyambApyapratisipatsumanupavivibhuM tatpitaramarbhajanakaM pratyasImadat // zramAtpratisisatsantIH pariSvaktAbjinIdalAH / vyAzrayamahAkAvye yoSitobhyapvajantezAH pratiSiSvaGgavombhasi // 138 // 138. zramAtpratisisatsantIrupa vivikSUratizramAturA ityarthaH / ata eva pariSvaktAnjinIdalAH zramasantApoparzamAyAzliSTapadminIpatrA yoSita IzA bhartArobhyadhvajantAliGganti sma yatombhasi jale pratiSivo yoSitaH sambaddhAH kartumicchavaH / santaptatvAdAtmanA saha sinapayiSava ityarthaH // yebhiSasvajire dUrvA paryaSevanta cAntikam / mudrAzvAMstebhyaSasvaJjanmandurApariSevakAn // 139 // 139. ye sthAnapAlA dUrvAmabhiSasvajire bhakSaNAyAzvaiH sahAbhisaMbadhnanti sma / ye cAntikamazvAnAM samIpaM makSikA bhakSaNAdyupadravapa nayanasthAna zucIkaraNAdizuzrUSayA paryaSevanta zizriyaste mandurAparipevakanizvazAlA saMzrayiNozvAnmudA kardhyAbhyaSaSvaJjansamayojayan hRSTI cakrurityarthaH / ye hi yeSAM kRte bhojyaM mIlayanti bhaktatvenAntikaM sevante ca te bhRtyAstAnsvAmino vinItatvena harSayanti // kazcinyaSevataidhAMsi cullIM pariSiSevipuH / piSTaM niSevate smAnyo maNDakAbhiSiSeviSuH // 140 // 140. kazcitkAndavikalImanvikAM pariSiSeviSuH saMdhukSaNena 1 bI tI pa 1 bI zamayA". 2 sI 'dhyakSavo e jan. 6 sI 'stAmi'. *get--4deg. 7e 3 bI vAna0. 4 DI "kAn zA. calIM- pa. bI calI padeg sI Page #316 -------------------------------------------------------------------------- ________________ [10 1.3.41.] tRtIyaH sargaH / 287 sevitumicchuredhAMsIndhanAni nyaSevata melanabhaGgAdinA sevate sma / tathAnyo maNDakAnpolikA niSiSeviSuzcikIrSurityarthaH / piSTaM godhUmAdicUrNa kledanamardanAdinA niSevate sma // vyaSevata payaH kazcitikalATa viSiSavipuH / mASAnpatisiSevenyo vaTakAni viSevitum // 141 // 141. kazcikilArTa kSIravikAravizeSa vipiSeviSuzcikIrSurityarthaH / payo dugdhaM vyaSevata saMskAravidhAnAdinA sevate sma / anyazca baTakAni viSevituM kartu mASAnpratisiSeve mardanasaMskArAdinAsevata // devaM pratisiseve ca kazcitpariSitAJjaliH / niSito bhaktiniSayaviSayAvipitodyamaH // 142 / / 142. kazcica dhArmiko devamahadAdyabhISTadevatAM pratisiseve pUjAdinA paryupAsAMcake / kIdRksan / bhaktiH zraddhA saivAnyavyApAranivartakatvAnnisIyata ebhya ityapAdAneli niSayA bandhanAni niSitobadota eva visinvanti yUnAM manAMsyeSviti "punAni dhaH" [5.3.131] iti dhe viSayA: zabdarUparasagandhasparzAsteSvaviSitobaddhokRta udyamo vyApAro yena sa ekAgracitta ityarthaH / ata eva ca pariSitAalibaMdakarakuDAlaH // baddhA bhRtipariSayaH keciniHsitapaktayaH / viSIvyanti sma niSyUtaM pariSyUtadRzaH puTAn // 143 / / 143. ni:sitapaktayaH samarthitapAkAH kecitkAndavikAH subhaTAdibhojanArtha puTAnvaTAdipatramayAnmAjanabhedAnghRtAdidravadravyAgalanAya 1 sI tkiTalAM vi. 2 bI vyaSI'. 3 vI niSTayataM. 4 bI riSTayata". 1e sI papara. 2 e paryAste'. Page #317 -------------------------------------------------------------------------- ________________ 288 mAnavamahAkAbbe [mUlarAjaH] nirantaraM syUtaM sevanaM yatra taniSyUtaM yathA syAdevaM viSAvyanti sma tRNaiH proyante sma / kiMbhUtAH santaH / pariSyUtA iva pariSyUtA dRzo yeSAM te puTeSvatyantaM nyastadRzaH / yato bhRtirmUlyaM saiva vazIkArakatvAtpariSayA bandhanAni tairvaddhA vazIkRtAH / vazIkRtA hi duSkaramapi kurvanti / / vRkSA viSehire bhAraM mahAraM pariSehire / niSehudhAnisoDhavyaM viSkirairapariSkRtAH // 144 // 144. viSkiraiH pakSibhirapariSkRtA aparivAritAH / sainikabhayena muktA ityarthaH / vRkSA bhAraM varmapalyayanAdisaMbandhinaM viSehire / tathA prahAramindhanAdyartha kuThArAdighAtaM pariSehire / tathAnisoDhavyaM sodumazakyaM zAkhAbhaGgAdi ca niSehuH / yaujAdikasya vikalpena Nyantasya saho rUpamidam / yepyapariSkRtA ekAkino rakSAH syustepIndhanAdInAM bhAraM capeTAdiprahAraM cAnisoDhavyaM durvAkyAdi ca sahanta ityuktiH / visoDhaM parisoDhavyaM kaSTaM mAto visIpahaH / nisISivorugbhirmeti syuktyA kopyadAtsthulam // 145 // 145. kopi strIvaza AtapakaSTanivAraNAya sthulaM paTakuTImadAdabanAt / kyaa| ityevaMviSayA byucyA mAryAvacanena / yathA parisoDalyaM kaSTaM mArgazramAdi soDhamatosmAtparaM kaSTaM mA visISahaH / kaSTaM sahamAnAM mAM mA prayukthAH / kaSTameva spaSTayati / arkarugbhiH sUryAtapaiH ka/bhirmA nisIpivorkarucaH karyo niSIvyanti saMbannanti mAmAtmanA tAstvaM mA prayukthAH / / yadvA / arkaruco niSIvyanti saMbananti mayA saha kaSTaM tAstvaM mA prayukthAH / AvapakaSTaM nivArayetyartha iti // 1bI riskRtA . 2 sI sISi'. 3 e visI. 1bI niSTayataM. 2 vI ReyUtA'. 3 bI riSTayatA . 4 vI tA se. 5 sI baumyAdi.6ebIsI nanta'.7bI 'riskRtA. 8 esIDImA visI'. Page #318 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.47. ] tRtIyaH sargaH / 289 viSvaNa / avadhvaNa / viSaSvANa / avaSiSvaNiSuH / vyadhvaNat / avApyaNat / vyaSitvaNat / avASitvaNat / ityatra "vyavAt" [43] ityAdinA paH // azana iti kim / visvanaMtaH / avasvanan // 1 viSaNNAn / niSiSatsUn / nyaSIdat / nyaSISadat / ityatra "sadoprateH" [ 44 ] ityAdinA caH // parokSAyAM tvAdereva / niSasAda // aprateriti kim / pratisanaH / pratyasISadat / apratisirpatsum / atra prateH parasyAdyasakArasya vo na syAt / prakRtisasya nAminaH parasya "nAmyantasthA" [2.3.15] AdisUtreNa syAdeva // asyApi necchantyeke / pratyasIsadat / pratisisassantIH // parivvata / pratiSiSvaGgavaH / abhyaSvajanta / abhyaSaSvaJjan / hatyatra "sva a" [ 45 ] iti SaH // yogavibhAgAdaprateriti nAnuvartate / tena pratiSiSvaGgavaH // cakAraH parokSAyAM svAderityasyAnukarSaNArthaH / abhiSasvajire / tatazcottaratrAnanuvRttiH // pariSevakAn / pariSiSeviSuH / paryaSevata / niSevate / niSiSeviSuH / nyaSevata / 1 1 I viSevitum / viSiSeviSuH / vyaSevata / ityatra "5riniveH seva:" [46 ] iti SaH // pariniveriti kim / pratisiSeve / atropasargAzritaM pavaM na syAt / dhAtostu dvisyAzritaM bhavatyeva / ubhayatra necchantyeke / pratisiseve // paricayaiH / niSayaiH | viSaya | pariSirta / niSitaH / aviSita / ityatra "sabasitasya" [47] iti SaH // pariniveriti niyamAdanyopasargapUrvAssyateH "upasargAtsuga" [2.3.39] ityAdinApi catvaM na syAt / tena niHsita // pariSyUta / niSyUtam / viSIbhyanti / parivehire / niSeduH / pariSehire / apari 1 DI 'puH / nyaSva. 2 e sI Do 'nada / ma'. 3 bI / pra'. 4 bI SatsuH / a 5 e sI DI 'dhvaktaH / pra'. 6 e DI pitaH / ni.. 7 bI vereveti 8 vI ridhyata / niSTayata 9 e sI DI ra / adeg 10 bI 'ri0 skRtAH. 37 Page #319 -------------------------------------------------------------------------- ________________ 290 vyAzrayamahAkAvye [ mUlarAjaH ] kRtAH / viSkiraiH / ityatra "asoDa" [ 48 ] ityAdinA paH // asoDeti kim parisoDhavyam / anisoDhavyam / visoDham / mA nisISivaH / mA visIvahaH // 1 kSmAM paryaSTottRNairaddhinyaSTAdvyaSTAttayendhanaiH / tribhuryAM tAM ca paryastanyastauyastautparicchadaH // 146 // 146. vibhuyAM prazasyatRNajalendhanAmavocattAM kSmAM pRthvIM paricchadopItyarthaH / etena paricchadasya cchandonuvartitvena svAminyAtyantikI bhaktiruktA / ojo vyaSvaGga mutparyaSvaGka nyaSvaGga, vikramaH / vyasvata ghIrnyasvata zrInRRnparyasva na zramaH // 147 // 147. prastAvAtsainyAbAsane sati nRnsainikAn zramo na paryadhva ( sva ? ) nAliGgannadIsnAnAdinA vyapagata ityarthaH / ata eva balaharSotsAhabuddhizobhA nRnAliGgannityarthaH // kSmAM vyavyayIvyadvAH paryaSIvyaddarI rajaH / vyasIvyaGgnyasIvyatsvaM paryasIvyadizazca yat / / 148 // 148. yadrajotyantaM nibiDatvena hUn vyasIvyatprotavAniva vyApnodityarthaH / tathA khaM nyasIvyaddizazca paryasIvyattadrajaH kSmAM vyaSIvyat / tathA vAH jAtA vekavacanam / jalAni nyaSIvyattathA darIgaMrtA: paryaSIvyana | sainye calati turagAdisurotkhAtaM yadraja UrdhvamucchAla - tamAsIttatsainya uSitedhaH papAtetyarthaH / yopyuzcaistamapadArUDhaH syAtsopi 'uccaizvaTitasyAvazyaM pAtaH ini lokokteradhaH patatIti // I 1 sI yahAH. 1 e sI viSkaretya DI viSkare. 2 sI 'jotyaM ni.. 3 sI khaM vyasI". Page #320 -------------------------------------------------------------------------- ________________ [hai* 2.3.49.] tRtIyaH srgH| 291 vyapahiSTa taTIpAtaM pata paryaSahiSTa ca / nyapahiSTa payaHzoSaM vyasahiSTa na kiM nadI // 149 // 149. nadI jambUmAlI taTIpAtaM sainyasaMmardajanyaM tIrabhraMzaM vyaSahiSTa / tathA vastrAdidhAvanavigAhanAdeH paGka paryaSahiSTa / tathA pAnAdeH payaHzoSaM nyaSahiSTa / atazca taTIpAtAdisahanAkiM na vyasahiSTa // na nyasAhyAtapaH kaizcitparyasAhi tRSA na ca / paryaSkAri tarucchAyA paryaskAri saricca yat // 150 // 150. spaSTaH / kiM tu paryaskAri samAzrayaNenAlaMkRtA // paryaSTaut paryastot / nyaSTot nyastaut / vyaSTot byastot / paryadhvaka paryakhata / nyadhvasa nyasvata / vyavakta vyasvata / paryaSIvyat paryasISyat / myaSInyat nyasIvyat / vyaSIvyat vyasIvyat |prysshisstt paryasAhi / myaSahiSTa bhyasAhi / vyapahiSTa vyasahiSTa / paryaSkAri paryaskAri / ityatra "stuskhAbATi mavA" [19] iti vA pH|| viSyandimadaniHSyandaiH karAbhiSyandizIkaraiH / sallakyA rasaniSyandaH sma pariSyandhate gajaiH // 151 // 151. gajaiH sallakyA gajapriyataruvizeSAdrasaniSyando rasapravAhaH pariSyandyate sma carvaNena sAnyate sma / kIdRzaiH / viSyandI prasRmaro madaniHSyando madapravAho yeSAM taistathA karebhyaH zuNDAbhyomiSyandinaH sravaNazIlA: zIkarA vamarthavo yeSAM taiH // 1bI nyasyAhyA . 2 DI ri sa. 1bI jaM tI. 2 sI / vyava. 3siitt| pa. 4e sI DI pANAM rasa'. 5 DI do mada'. 6 e sI na zrAvya'. 7 vI ni:syando. 8 e sIDI 'naH zrava. 9e sI yato ye. DI yato ye. Page #321 -------------------------------------------------------------------------- ________________ 292 vyAzrayamahAkAvye [mUlarAjaH] niAsyandisvedanisyandAtphenAbhisyandato hayaH / visyandibhiricAmbhodaiH parisyandinyabhUnmahI // 152 // 152. visyandibhirvaryukairambhodairiva hayaiH kRtvA mahI parisyandinyAbhUt / kuta: / ni:syandI zramavazAtsavaNazIlo yaH svedanisyando dharmapravAhastasmAt / phenAbhisyandataH zrameNaiva mukhaphenasravaNAca // kSudhasindhI balaiH mAnuSyandete jhaSakAmbhasI / yAdorNasI iva mmAnusyandete mandarAdriNA // 153 // 153. balaiH sainyaiH kSubdhasindho viloDitAyAM jambumAlInadyAM jhaSakAmbhasI hrasvamatsyajAtijale anuSyandate sma prasarataH sma taTAnyaticakramaturityarthaH / yathA mandarAdriNA meruNA kSubdhasindhau vilohitevdhau yAdorNasI jalajantujAtijale anusyandate sma pramRte / visyandidantyaviSkantRmadeviskantRbhirbhuvaH / viskanaH sarvato reNu va viskanavAn dRzaH // 154 // 154. reNurupazAntatvAdRzo naiva viskannavAnna vyAmodyato visyandino madabharaNIlA ye dantinasteSAmaviSkanntArozuSyanto ye madAstaiH kartRbhiH sarvato viskanna ArdIkaraNana vyAptaH / kiMbhUtaiH / bahulatvA vo viskantRbhirvyApakaiH / / niHbhyandaiH niHsthandi / abhipyandi abhisyandataH / anuSyandete anusyndete| pariSyanyate parisyandinI / niSyandaH nisyandAt / viSyandi visyndimiH| ityatra "nirabhyano" [50] ityAdinA vA SaH / aprANinIti kim / 1bI 'zAcchava . 2 bI ramAttathA phe. 3 e bI sI DI nava'. 4 bI viSphana 5bI niSkanna 6 bI ndane. 7 bI dhyanda ni0. Page #322 -------------------------------------------------------------------------- ________________ hiM0 2.3.51.] tRtIyaH srgH| visyandidanti / paryudAsoyaM na prasajyapratiSedhassena yatra prANI cAprANIkartA syAttatrAprANyAzrayo vikalpo bhavati na tu prANyAzrayaH pratiSedhaH / anuSyamdete aSakAmbhasI anusyandete yAdorNasI // viSkanta viskantRbhiH / ityatra "ve:" [51] ityAdinA po vA // bhaktayo. riti kim / viskanaH / viskamavAn // pariSkaNNApariskannAnSAbhiHSphulaniHSphurAn / niHsphulA niHsphurA gopA ninyuHkSmAM niSphurattRNAm 155 155. niHsphulA: saMhatA niHsphurAH sphuraNAnvitA gopA gopAlA vRSAniSphurattaNAmullasacchaSpAM kSamA cAraNArtha ninyuH / kiMbhUtAn / pariSkaNNaM zramodbhavaH samantAcchoSaH pAto vA tenApariskannAnaparigatAnbaliSThatvena bhUrimArgagamanenApyazrAntAnata eva niHSphulaniHSphurAn vizeSaNakarmadhAraye saMhatAnsatejaskAMzca // niSphulanisphuradvAtairnisphuladviSphuraddhajAH / visphuradviSphulacchAyAH patayA vispholitaarthaaH||156|| 156. rathAH patayA zreNyA vispholitAH saMcAyitA: saMsthApitA ityarthaH / kiMbhUtAH / niSphulantaH saMhatIbhavanto nisphuranto vicarantazca ye vAtAstaiH kRtvA nisphulantonyonyaM saMhatIbhavanto visphurantazcalA dhvajA yeSu te| ata eva visphurantyazcalantyo visphulantyaH saMhatIbhavantyazchAyA dhvajasaMbandhinyo yeSAM te // 1 e niHspharA . 2 sI phara'. 1bINI yatra cA. 2 DI skannadA. 3 e sI DI saMhitA'. 45 deglippura'. 5 e sI DI 'riSkamA. 6 vI nissphur|. 7 e sI DI "sphuranto'. 8 DI zca cala. Page #323 -------------------------------------------------------------------------- ________________ 294 dyAzrayamahAkAvye [ mUlarAjaH] pariSkaNNApariskamAn / ityatra "pareH" [52] iti vA pH|| niHpphurAn niHsphurAH / nipphurat nisphurat / niHppula niHsphulAH / niSphu. lat nisphulat / ityatra "nineM:" [53] ityAdinA thA SaH // vipphurat visphurat / viSphulat vispholitAH / ityatra ":" [54] iti vA pH|| ripuviSkambhi viSkamatsainyaM pAdapaduHSamAH / kSmAH sthalIniHSamA gartaviSamAH suSamA vyadhAt // 157 / / 157. sainyaM kSamAH suSamA vRkSocchedasthalyutkhananagartApUraNaiH samatvApAdanAtsuSamA vyadhAt / kIhaksat / parAkramitvena ripUnviSkanAtyavaSTanAtItyevaMzIlaM ripuvisskmbhi| tathA viSkamnatsarvatrAvAsanena prasarat / kIdRzI: kSmA: / pAdapaduHSamA vRkSairduSTasamatvAH / tathA sthalIni:SamA: sthalaiH samatvAnniSkrAntAH / tathA gartaviSamA darIbhiviMgatasamatvA: / pAdapAdibhirdurgamA ityarthaH / evaM nAma sainyaM bAhulyena prAsaradyAvatA bhamavRkSarutvAtasthalIbhizca gartA: pUrayitvA bhuvaH samA. zvaka ityarthaH / yadapi sainyaM viSkanatprasaradripuviSkambhi yuddhAya zavavaSTambhakaM syAttadapi raNavighnabhUtavRkSasthalIgatairviSamA raNabhuvo vRkSAdibhaGgAdibhiH suSamAH karotItyuktiH / / chAyAviSUtiphalaniHpUtipuSpamuqhtayaH / vanaduHtivRkSANAM kRtArthyante sma sainikaiH // 158 // 158. vaneraNye naiSphalyAhuSTA sUtirutpattiryeSAM te ye vRkSAsteSAM 1bI niSa". 1pa nispharAH / . 2 DI sphulI / ni'. 3 sI vRkSAcche. 4 DI mA nyadhA. 5vI vama. 6 sI 'ktiH // yA. Page #324 -------------------------------------------------------------------------- ________________ [30 2.3.54. ] tRtIyaH sargaH / chAyAvipUtiphalaniH pUti puSpasuSUrtayaH / viziSTA sUtirutpattirvRkSakartRkotpAdanA vA / evaM nizcitA sUtirniH pUtiH / zobhanA sRtiH supRtiH / nataH SaSTItatpuruSagarbho dvandvaH / chAyAphalapuSpANAmutpattayaH sainikaiH sainyaiH kRtArthyante smopabhogena saphalIkRtAH / / 295 ratyAniHsamitoruniHSamitadRgniH sUtalIlAGganAniHvRtazyaviSuptakAmukamaniHSuptasmaraM tatkSaNAt / tadduHSuptasuSuptavarjitabhaTaM prAduHSadahaM viSa nsusvamo nu mudaM dideza zibiraM gaMdharva puryAH samam // 159 // 159. yathA viSanvizeSeNa bhavansusvapnaH paripUrNacandrapAnAdiH zobhanaH svapno mama kopi mahAbhyudayo bhAvItyabhiprAyeNa susvapnAlokinaH puMso mudaM karoti / tathA tatpUrvavyAvarNitaM zibiraM sainyasannivezo draSTRNAM mudaM harSaM dideza cakre / yato gandharvapuryA aindrajAlika puryAH samaM tulyam / etadapi kuta ityAha / yatastatkSaNAdyadaiva jambUmAlyAM sainyamavasattameva kAlamAzrityAniH SuptasmaraM tatkAlotpannAne kazI topacAraiH zramopazAntyA maharddhikatvAtisukhitatvAdinA ca sainyajanasyojja - mbhitasmaratvAjjAgaritakandarpamata evAviSuptakAmukamanavarataM suratatriyayA jAgaritakAmijanamata eva ca ratyA nidhuvanena kRtvA dharma hama vaiklavye iti samdhAtoH ke AniHsamitau samantAnnizcitaM vikravIbhUtAvUrU sakbhI yAsAM tAstathAM / tathA ratyaiva niHrSabhite vilabIbhUte nidrAbhaGgena gari dRzau yAsAM tAstathA / tathA ratyaiva niHsUtA vU dhAtuH sakarmakopi / utpAditA lIlA zRGgAraceSTAvizeSo yAsAM tAstathA / vizeSaNakarmadhAraye 1 vI 'bhiH nu mu. 2 sI 'duH supta". 1 e sI 'tayoviMza. 2 bI 'nyamAva 3 bI tpannone. 4 DI "ma vai. 5 bI dhAra. 6 vI jamate. 7 sI 'thA ra. Page #325 -------------------------------------------------------------------------- ________________ 296 vyAzrayamahAkAvye [mUlarAjaH] tathAvidhA yA aGganAstAbhini:pUtotpAditA zrIH zobhA yatra tat / tathA tatkSaNAdava prAduHSadaTTa vyavahArArtha prakaTIbhavadApaNamata eva kAmAsaktAnAmAsaktAnAM ca janAnAM rakSArtha duHpuptasuSuptavarjitA duSTasvApazAbhanasvApAbhyAM rahitAH sarvathA jAgarUkA bhaTA yodhA yatra tan / gandharvapuryapi tAtkAlikAni:puprasmaratvAdivizeSaNaviziSTA satI draSTaNAmAzcaryAddhapaM karoti. / zArdUlavikrIDitaM chandaH // pAduHpyurapsarasa AjimahaH sa vipyAnsesicyamAna iSubhirbhaTapissyamAnaH / tatrAbhisedhitumanA abhisopyate yo gaGgAmusaH sa iti sainyabhaTAH pradadhyuH // 160 / / 160. sainyabhaTAH prardadhyuracintayan / kimityAha / bhaTapissyamAno yuddhArtha yodhaigamyamAnaH / ata eveSubhiH sesicyamAnotyartha vyApyamAnaH / sa prasiddha Ajimaho raNotsavo viSyAdvizeSeNa saMpadyatAm / tatazcApsarasaH prAduHSyurAjikautukadidRkSayA bhaTavudUrSayA ca prakaTIbhavantu / "vidhinimantraNA" [5.4.28. ikhAdinAtra prArthane saptamI / etena maTAnAM raNaviSayobhilASAtireka uktaH / tayA tatrAjimahebhisedhitumanA gantukAmo yo bhaTobhisopyate dhArAtIrthe snAsyati zatrubhaTahisiSyate vA sa bhaTo gaGgAmusUH surApagAyAM snAtumicchardevIbhavitumicchatItyarthaH / raNe hi mRtA: svarge yAntIti smRtiriti // vipannat / vikambhi / ityatra "skanaH" [55] iti SaH // ni:pamAH / duHpamAH / suSamAH / viSamAH / niHpUti / duHSati / supUtayaH / ----------... - ...- . -- -- - -- - ----- ---- , 9 zrIzoM. 2 DI nAM ra. 3 e sI DI mupta'. 4 sI yAra' 5vI tukAdi. 6 e viSSabhabI viSkammat / sIDI viSabhUt / / Page #326 -------------------------------------------------------------------------- ________________ [60 2.3.62. ] tRtIyaH sargaH / vipUti / ityatra "nirduH su" [ 56 ] ityAdinA SaH // samasUtItinAmagrahaNAddhAtorvairUpye ca na syAt / niHsamita / niHsUta // anye tu samasUtyordhAtvorevecchanti / tanmate niHSamita niHSUtetyAdAveva syAt // 1 297 niHpusa / duHSusa / suSupta / viSupta / ityatra "avaH svapaH " [ 57 ] iti SaH // aba iti kim / susvamaH // prAduH syuH / viSyAt / prAduHSat / viSan / ityatra " prAduH " [ 58 ] ityAdinA caH // pissyamAnaH / ityatra "na ssa:" [ 59 ] iti na SaH // sesicyamAnaH / ityatra " sico yahi" [60] iti na paH // abhisedhitumanAH / ityatra " gatau sedhaH " [ 61] iti na caH // abhisoSyate / gaGgAsusuH / ityatra "surAH syasani" [62 ] iti na SaH / vasantatilakA chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadhyAyavRttau tRtIyaH sargaH samarthitaH // // prantha 1158 // aM 22 // 1 e sI DI mUti 2 Do niHsU. 3 e sI mitaH / niH. 4 pa sI DI suutH| a 5 e sI DI niHSU. 6 e sIDI atise 7 vI 'Syante / ga. esI Syapale 9 vI a 27 // 38 Page #327 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye caturthaH srgH| avatIrNamathApagAvanAntarnaranAthaM kaSaNakSamaM ripUNAm / ini nItimaNavAkyapuSNanagRgAdAhariporupetya dUtaH // 1 // 1. atha sainyAvAsanAnantaraM ripUNAM kaSaNakSamaM vinAzanasamarthamata evAbhipagananApagAvanAntajambUmAlIvanamadhyevatIrNamAvAsitaM naranAthaM mUlagajamupetya prAhArardRta iti vakSyamANamagRNAdavadan / kIDaksan / nIti nyAyaM prapuSNanvardhayanItizAstroktAnusAreNetyarthaH / tathAvRkNAvicchinnApratihatA vAg yasya saH / sargetropacchandasikaM chandaH / / tadevASTAdazabhivRttairvivakSurdUtaH svAminaH svasya ca nAmasaMkIrtanapUrva khavyApAraNakAraNamAha / tava zauryakirITino rasenAviralenAgamakAraNaM bubhutsuH / nayavarjanakarzanAdizanmAM guNasaM grAharipurvikartanAbhaH // 2 // 2. nayaM nyAyaM varjayanti / "rampAdibhyaH kartari" [5. 3. 127 ] ityane nayavarjanAnkarzayati tanUkaroti yastasya saMbodhanaM he nayavarjanakarzanAnyAyinigrAhinnaviralena sAndreNa rasenAnurAgeNa tavAgamakAraNamAgamanahetuM bubhutsu tukAmo grAharipurduNasaM PNasAbhidhaM mAmAdizat preSitavAnityarthaH / yataH zauryakirITinaH zauryeNopalakSakatvAtpratApAdinA ca ki - 1DItaH grAhA'. 1bI vAsAna'. 2 e sI ndasakaM. 3 e sI sI bhyaH kIrta. 5 e sI leNa sA. 6 vI kSaNAvA. yati / ra. 4 e Page #328 -------------------------------------------------------------------------- ________________ hai. 2.3.63.] caturthaH srgH| 299 rITinorjunatulyasya sopi ca vikartanAbhaH zauryapratApAdiguNairAdityasamaH / bhavati ghuttamAnAmuttameSvanurAgaH // tadevaM mUlarAjAgamakAraNajijJAsayA svavyApAraNa uktepi rAzi svAgamakAraNamavadati svayamevaM vitAMgamakAraNAni pRcchansAmotyA pariharaMzca vRttadazakamAha / RgayanapaTanena durNasaMstaiH pravaNAntarvaNanirvaNoSitaiH kim / calitosi mRSA dvijebruvANerAmravaNekSuvaNAni naH khanadbhiH // 3 // ____3. taihAyupadrutairmRSA bruvANairniraparAdhA vayaM prAhAriNopadrutA ityalokavAdibhiH saddhirdvijaiH kiM calitosi calanprayuktastvaM tena tetrAgama ityarthaH / idaM cAgamakAraNaM mRSA bruvANairiti vizeSaNenaivAyuktamiti parihRtam / nanvamI kamaparAdhaM cakruryanmRSA bruvANA ucyanta ityAha / pravaNAntarvaNanirvaNanAmAni yAni vanAni / yadvA / prakRSTAni vanAni pravaNAni / antarmadhye vanAnyantarvaNAni / nizcitAni vanAni nirva. NAni / dvandve teSUSitaiH sthitaiH saddhinAsmAkamAnavaNekSuvaNAni khanadiH / yata RgayanapaThanena RcaH sAmidhenyaH / yakAbhiH samidhomAvAdhIyante / tAsAmayanamRgayanaM vaidiko granthastatpAThena durNasaivikRtanA. sikaiH / anena dvijAnAmagnau samidAdhAnaM sUcitam / tatrAvazyamRgayanapAThAt / RgayanapAThena palAzAzvatthaprAyasyaiva samidhomAvAdhIyanta iti zrutirityete palAzaprAyasyaiva samidha RgayanapaThanenAnau juhati / paraM tatprasaGgenAsmadAmravaNeAvaNAni khanantItyeteparAdhina ityarthaH / / 1sI kramana. --.-..-- 1e sI DI nasya. 2 bI pAreNa u'. 3 bI va vitarya vi. 4 e sI DI varNAni. 5vI mivAmA 65 syaivaM sa. Page #329 -------------------------------------------------------------------------- ________________ 300 vyAzrayamahAkAvye [ mUlarAba: ] khadiravaNAgrevaNasyapIyukSAvaNakArzyavaNa sthitairnRpairnaH / lakSavaNagataizva vidravaH kiM zaravaNazigruvaNezvaraizva cakre // 4 // 4. spaSTam / kiM tu pIyukSA drAkSA / kAryAH zAlAkhyA vRkSAH / khadiravaNaM cAgrevaNaM ca tatsthAca te pIyukSAvaNakArzyavaNasthitAzca tairnosmAkaM nRpairvidravaH upadravaH / zigruH zobhAJjanaH // badarIvaNavana kaNTakAste zigruvane badarIvane ca notra / mASavaNAnveSako na nIvAravaNe mASavenaM labheta jAtu // 5 // 5. yathA bar3harIvaNe kaNTakAstIkSNAmA badaryavayavA bhavanti tathAtrAsminnosmAkaM zimbane badarIvane copalakSaNatvAtkhadiravanAdiSu ca te tava kaNTakAH zatravo na bhavanti / dRSTAntamAha / mASavaNAnveSaka: pumAnnIvAravaNe vanatrIhivanamadhye jAtu kadAcidapi na mASavanaM labheta / evamasmAkaM yuSmanmitrANAM vaneSu yuSmacchatravo na santyataH khadiravaNAdivanasthAsmannRpakRtopadravasyAbhAvAdayamAgamane na heturityarthaH // nIvAravanollasadvidArIvana suradAruvanerikAvaneSu | giriNadyatiraMhasA mRgavye girinadyAM nu sunIrapANamAgAH // 6 // 6. ullasadvidArIvanamudyacchAlaparNIlatAvizeSavanam / suradAruvanaM devadAruvanam / irikAvarnamoSadhivizeSavanam / dvandve teSvAdhAreSu mRgavya AkheTArtham | nviti pRcchAyAm / AgA Agatosi / kena kRtvA / giriNadyatirahaMsA parvatodbhUtApagAvadativegena / katham / girinadyAM jambUmAlyAM zobhanaM nIrapANaM jalapAnaM yatrAgamane tadyathA syAdevam / I 1 bI sI paina / . 2 esI va la 1 bI 'lAkSA bRdeg 2 bI na santi 3 e sI 'tAcavi' 4 vI 'namauSa'. * * Page #330 -------------------------------------------------------------------------- ________________ [hai* 2.3.65.] caturthaH srgH| 301 asya cAgamakAraNasya parihArAbhaNanAnmRgayArtha cettavAtrAgamastadA yuktamityanumatiya'jyate // yadubhirmadhunIrapAnagoSThayAmuta durabhASi kaSAyapANahastaiH / vacane hi kaSAyapAnapANena murApANasurASTrakeSu doSaH // 7 // 7. madhu madyaM tadeva prAcuryAtprasannatvAJca nIraM jalaM tasya yA pAnagoSThayApAnaM tasyAM pIyatenena pAnaM pAtraM kaSAyasya surabhirasasya prastAvAnmadyasya pAnaM caSako haste yeSAM tairmadyaM pibadbhiH sadbhirityarthaH / yadubhidivaiH / uteti prazne / durabhASi kiM duSTaM kiMciduktam / arthAttava / tena vavAtrAgamaH / etadapi pariharati / surAyA madyasya pAnaM yeSu te surApANA ye surASTrakA madyapatvAdeva kutsitAH surASTradezasthA janAsteSu kaSAyapAnapANe: surApAtrakarasya madyapasyetyarthaH / vacane durvAkye hi sphuTaM na doSaH / madyapavAkye hi viduSAmanAsthaivetyetaddhetukaM tvadAgamanaM tdaanucitmityrthH|| avatIrNam / prapuSNan / agRNAt // vyavadhAnepi / kAraNam / ripUNAm / kaSaNa / avRSaNa / ityatra "ravarNAt" [63] ityAdinA gaH // rathavarNAditi kim / vana // ekapada iti kim / ansarnara // pada ityetAvataivaikapade labdha ekagrahaNaM niyamArtham / ekameva yanityaM tatra yathA syAt / yadekaM cAne va satra mA bhUt / naranAtham // anantyasyeti kim / puSNan // lAdivarjanaM kim / aviralena / varjana / kirITinaH / vikartana / karzana / rasena // duNasam / ityatra "pUrvapada" [35] ityAdinA NaH // aga iti kim / gayana // durNasaiH / ityatra "nasasya" [65] iti NaH // 1 sI goSThayA tadeg DI goSThI va. 2 e sI DI kiMci. 3 bI tA mu. 4 bI ke cedA. 5 e sI DI Na / pra. Page #331 -------------------------------------------------------------------------- ________________ - -- - - 302 vyAzrayamahAkAvye [mUlarAjaH] nirvarNa / pravaNa / agrevaNa / antarvaNa / sadiravaNa / kAryavaNa / bhAmravaNa / zaravaNa / ikSuSaNa / plakSavaNa / pIyukSAvaNa / ityatra "niSprAnantara" [66] ityAdinA gaH // bhopadhi / mASavaNa mASavanam / nIvAravaNe nIvAravana // vRkSa / zimu. vaNa zivane / badarIvaNa / badarIvane ityatra "dvitrikhara" [67] ityAdinA vA gaH // dvitrisvareti kim / suradAruvanaM // oSadhivRkSebhya iti kim / vidArIvana // anirikAdibhya iti kim / irikAdhaneSu // giriNadI girinadyAm / ityatra "girinacAdInAm" [68] iti vA H // bhAva / nIrapANam nIrapAna / karaNe / kaSAyapANa kapAyapAna / ityatra "pAnasya" [69] ityAdinA vA NaH // surApANasurASTakaMSu / isyatra "deze" [70] iti nityaM gaH // iSuvAhaNavIravAhaNAgraNyudadhirtagrAmaNIH zrito naH / karivAhanayugdunonivaH kiM dIrghAyAH zarado yathAparAhaH // 8 // 8. dIrghANyahAni yasyAM tasyA dIrghAyAH zaradaH zaratkAlamyApagahAhAparI bhAgAMtyantamupatApakatvena yathA dunoti tathA jartagrAmaNIrjA dazavizaMpastatratyA bhaTA vA tatrAdhipatvena prAmaNI: pradhAno labhAkhyA nRpaH kiM vA yuSmAndunAti sadAskandanaiH pIDayati / tana tavAtrAgamaH / yata iSaNAM zarANAM vAhaNA(nA)ni zakaToSTAdIni vIrANAM bhaTAnAM vAhaNA(nA)ni vIravAhaNAni rathAzvAdIni / dvandva teSAmapraNAni utkRSTAni teSAmanekAnAmAzrayatvAdudadhirivAdhistathA kariNo yAni vAhanAni tairyunakti saMbaddhIbhavati yaH saH / etana pradhAnacaturajasainya. bAhulyoktiH / tathA nosmAna zrita AzritosmadAyatta ityarthaH / idamuktaM - - - - -.. ........... - --. . . . . .--...- -.. 1 e sI hI gaH : pra. 2 sI vana / . 3 bI svara I'. 4 e sI DI'na / auSa'. 5 vI NaH / nI'. 6 e sI DI hanAni. Page #332 -------------------------------------------------------------------------- ________________ hai| 2.3.74.] caturyaH srgH| 303 syAdayamatibaliSThosmadAdhitazcetyasmatpArthAdAtmanA saha lakSaM mitraM kAra. yitumihAgata iti / asyApyAgamakAraNasya parihArAnukteryotadarthami. hAgAstadA yuktamityanumatiya'jyate // kSapayitumarivigrahaM na AgA nu caturhAyanakaM trihAyanaM vA / soriduraho dviSAM na yogyaH sucaturhAyaNakatrihAyaNAyaH // 9 // 9. caturhAyanakaM caturvArSikaM vA vihAyanaM vA nosmAkamarivigrahaM zatrubhiH saha virodha kSapayituM sakhyena zatrUcchedAdvinAzayituma / nviti prazne / AgAH / pariharati / sa prAhAridviSAM na yogyo jetumazakya ityarthaH / yataH zubhalakSaNAdyupatatvena zobhanAzcaturhAyaNakA ajJAvAzcaturvArSikAstrihAyaNAzca taruNA ityarthaH / azvA yasya saH / etena sainyasaMpaduktA / tathArINAM vinAzakatvAddaSTamahararidurahaH / ativikrAntazcetyarthaH / tasmAdasmAkamariviprahanivRttaye tavAgamanaM na yuktamityarthaH / / prAmaNI: / apraNi / ityatra "prAma" [1] ityAdinA gaH // idhuvAhaNa / vIravAhaNa / ityatra "vAsAdvAhanasya" [72] iti naH // vAlA. diti kim / karivAhana // aparAhaH / ityatra "bhatohasya" [73] iti naH // mata iti kim / durahaH / mAha ityakArAntabhirdezAdiha na syAt / dIrghAhayAH // caturhAyaNaka / trihAyaNa / ityatra "catuH" [5] ityAdinA NaH // vaya. sIti kim / catuhAyanakaM vihAyanaM pArivigraham // 1sI yogyo jetu'. turaNA'. 4sI rikAha 1e taHthe. 2 sI mitrakA'. 3 sI DI 5vI yaNAzvaH / . Page #333 -------------------------------------------------------------------------- ________________ 304 yAzrayamahAkAvye [ mUlarAjaH ] atha sAgaravAhiNaM jigISurnRpatiM kaMcana garvavAhinaM tvam / kSataripubApeNa taM sa jiSNuH zaravApena na kiM dizaH parINvan // 10 // 10. atheti praznaM / sAgarazabdenAtra lakSaNayA sAgarakUlamucyate / taM vahati svAmitayA prApnotItyevaMzIlo yastaM velAkulAdhipaM garvavAhinamahakAriNaM kaMcana nRpatiM jigISustvamAnAH / AgamakArarNapraznaprastAvAtpUrvavRttAdAgA iti kriyAtra saMbaMdhyate / evamapretanavRttatrayepi / etadapi pariharati / sa prAhAristaM nRpatiM kiM na jiSNurapi tu sAdhu jayatyeva / kIdRksana / kSatA vidAritA ye ripavastAnbhUmau pAtanena vapatI aNi kSataripuvApastena / yadvA / to ripuvApo lakSaNayA zatrusantAno yena tena zaravApena bANasantAnena dizaH parINvan vyApnuvan / tatra kathanena prAhAriva nikaTasthaH sukhenaiva tava zatruM jayettasmAdetajjayAya tavAgamanaM na yuktamityarthaH // kSatriyayUnaH parInvataH kSmAM dIrghAhnayAM zaradi tvamasya votkaH / paripakenAdya naH zubhenAH paripakkAni phalAni tatkRtAni // / 11 // 14. dIrghAhayAM bRhaddinAyAM zaradi zaratkAle kSatriyayUno vizecaNakarmadhAraye kSatriyataruNamya kSmAM parInvataH svAmitvena vyApnuvatosya prAhAre: / veti prabhAntare / kimutkaH mehenotkaNThitaH sannAgAH / dIrghAyAM zaradi nirvyApArasya dinegacchati prAhAremitrasyaM milanAyonmanAH kimatrAgata ityarthaH / yadyevaM tarhi / A vismaye / nosmAkaM paripakkena paripUrNa niSpannana zubhena puNyakarmaNA kRtvA tatkRtAni zubhaniSpAditAni phalAni kAryANyadya paripakAni paripUrNa niSpannAni / yadi milanAya tavAgamanaM tadAtizreyastamamityarthaH // 1 1 ' sI 'nAvaca DI 'nAvAda. 1 vI 'vandhyate. 2 e sI DI peNa vA. 3 bI 'sya mela'. Page #334 -------------------------------------------------------------------------- ________________ [ hai 02.3.75. ] caturthaH sargaH / 305 utarapadAnta / sAgaravAhiNam garvavAhinam // nAgama / parINvan parInvataH // syAdi / ripuvApeNa zaravApena / ityatra "vottara " [ 75 ] ityAdinA vA NaH // ayuvapakAhna iti kim / kSatriyayUnaH / paripakvAni / paripakkena / dIrghAyAm // draSTA vRSagAmiNaM nu vibhragurukAmANi balAni sannRpANi / taM vRtrahaNaM surASTrapANAM sannamukheNa na hi vyabodhayaH kim // 12 // 2 12. vRSagAmiNaM vRSabhavAhanaM somanAthaM sannRpANi vidyamAnarAjakAni balAni sainyAni bibhraddhArayansannu kiM draSTA AgauH / nanvahaM cetsomanAthadarzanAyAgAM tatkimiti sannRpANi balAnyabibharamityAzaGkayAha / yato gururmahAnkAmo vRSagAmidarzanAbhilASo yeSAM tAni / surASTradeze hi somanAthosti / yadyevaM tarhi surASTrapANAM surASTradezarakSiNAM nRpANAM vRtrahaNamindraM taM prAhAriM sannamukheNa pradhAnapuruSamukhena hi sphuTaM kiM na vyabodhayaH kimiti nAjJApayaH / yenAyaM sauhArdAtizayAttavAbhigamanAdipratipattiM kuryAdityarthaH // 1 barapakenekSuNA samaM kiM zaGkhodArAntarNinISurambhaH / praNamAmi tava prayANi tatkiM prahiNomi sma vanAni mA pramINAH 13 13. varapakvena vareNa susvAdunA pakkena paripUrNa niSpanne nekSuNekSurasena samaM mAdhuryAdibhistulyaM kiM zaGkhoddhArAntaH zaGkhoddhArAkhyatIrthamadhyAdambho jalaM ninISurnetumicchustvamAgAH / surASTreSu hi zaGkhoddhA - rAkhyaM tIrthamasti / praznayannevottaramAha / kiM tava praNamAmi tathA kiM prayANi zaGkhoddhArajalAnayanArtha gacchAmi / tathA tadambhaH kiM prahiNomi preSayAmi / vanAni kAnanAni mA sma pramINA mA vinAzaya // 1 1 e sI dRSTA. DI dRSTvA bR. 1 bI SavA'. 2 e sI DI ki dRSTA. 3 e sI DI 'gAH / anva 4 e sI DI nyavitara. 39 Page #335 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [mUlarAjaH] tadevaM maitrIgarbheSu bahuSvapyAgamakAraNeSUkteSvamanyamAna iva rAzi kiMcidaprativadatyanyakAraNAbhAvAnnirarthaka balabhramaNaM na yuktamiti vadati / pahayAni balAnyadurnayastvaM na mudhaiva bhramayeH pranAyakAni / pariNazyati jIvitepi maitrI nAntarNazyati nopranaSTapUrvA // 14 // 14. he rAjan prahayAni prakRSTAzvAni pranAyakAni prakRSTasvAmikAni ca balAni mudhaiva pUrvoktanItyA kAraNAbhAvena nirarthakaM na bhramayeH / no mArthe / nAcIcalaH / yatastvamadurnayo nyAyItyarthaH / na cAsmAzatrutayAMzaGkathevaM sainyasaMrambheNAgamanaM sArthakaM yatopranaSTapUrvA pUrvamanapagatA no yuSmAkamasmAkaM ca / "syadAdiH" [ 3. 1. 120 ] ityamaccheSaH / maitrI jIvita pariNazyatyapi nAntarmadhye hRdaye nazyati / yeyanti dinAni na gatA sAdyApi maitrI kathaMcana nApayAtItyarthaH / kavarga / vRSagAmiNam / gurukAmANi / nRmukheNa // eksvr| vRtrahaNam / samrapANi / surASTrapANAm / ityatra "kavarga" [.6] ityAdinA nityaM NaH // apakasyetyeva / varapakena // Na / praNamAmi // antar / antarNinISuH // hinu / prahiNomi // miinaa| mA pramINAH // bhAni / prayANi / ityatra "adurupasarga" [7] ityAdinA NaH // AnIyarthavata eva grahaNAdanarthakasya na bhavati / prahayAni / aduriti kim / adunayaH // yena dhAtunA yuktoH prAdayastameva pratyupasargasaMjJA bhavantItIha na bhavati / pranAyakAni // pariNazyati / antarNazyati / atra "naH zaH" [74] iti gaH ||sh iti kim / aprnreN| 1vI the / mAcI. 2 sI zakyaivaM. 3 vI SaH / metrI. 4 vI rtha e. 5 bI "ktAH pradAya'. 6 e sI DI tinaMzaH. 7bI naSTaH // Page #336 -------------------------------------------------------------------------- ________________ [hai0 2.3.78.] caturthaH srgH| 307 __ tadevaM sAmokyAtyantasauhAdeM khyApitepi rAjJaH kimapyaprativadato dauhArda prakaTayannevamAgamanakAraNaM pRcchati // pariNimimIte dizaH sa sainyaiH praNimayate praNidAyaketha bhItAn / praNidayaterInpraNidhatIti praNidhigirA praNipadyase kimIvA'm 15 15. sa pAhAriH sainyardizaH pariNimimIte parimAtyatibAhulyAbyApnotItyarthaH / tathA praNidAyake maitryAdinA gajAzvadhanAdiDhaukanaM sthApanikAM vA dadati puMsi praNimayate pratidadAti nyAyitvAnagRhItvA tiSThatItyarthaH / atha tathA bhItAn zaraNAgatAnpraNidayate rakSati / tathArInpraNidyati khaNDayatItyevaMvidhayA praNidhigirA caravAcA kimIA prAhAreH sainyAdisaMpattau nyAyAdiguNasaMpattau ca cetaso vyAroSa praNipadyase Azrayasi / parasaMpattyasahA hi prAyaH kSatriyAstenaitaM vigrahItuM vavetthamatrAgamanamityarthaH // atha kAlaprAptayA sAmadaNDaga?tyedamapyayuktamityAha / praNidhayati yazo dviSAM paNighnanmaNivapati praNipAtiSu zriyaM yaH / maNigadati nayaM tadatra maitrI praNinAdIbhaghaTe sma mA praNizyaH 16 16. yo pAhAridviSAM praNinan zatrUn hiMsansan dviSAmeva yazaH praNidhayati pibatyapaharati / tathA praNipAtiSu nasreSu zriyaM rAjyAdisaMpadaM yaH praNivapati nivezayati / etena nigrahAnugrahasAmarthyamuktam / tathA yo nayaM nyAyaM ca praNigadati prakarSeNa vakti / tadatra se cAsAveSa ca tadeSa tasminnetasmin pAhArau praNinAdinI garjantIbhaghaTA yasya tasminmaitrI 1 sI zriyaH / 1vI makA. 2 TI si ma'. 3 DI cau vA ce'. 4 vI sacaiSa. Page #337 -------------------------------------------------------------------------- ________________ 308 syAzrayamahAkAvye [ mUlarAjaH] mAsma praNiSyo mA sma vinInazaH / IrSyA mA kRthA ityarthaH / etena grAhArisaMbandhipUkteSu guNeSvekaguNopetamapi mitraM durlabhaM kiM punarukta. sarvaguNopetam / yaduktam / parAkramaguNenaikaM sadI cAbhiMtapoSakam / sanyAyaM saMpadopetaM mitraM puNyairavApyate // iti / evaMvidhena cAnena cedvigrahaM kariSyasi tadA tvameva vinayasItyapi ca vyajitam // ___ atheAjanyabhUmyupadravamapi sAmada garbhoktyAvidheyaM vadanmaitrImeva vidheyatayA sUcayannAha / paNizAntaripAvihApaNide praNivahati praNicAyi sakhyamuccaiH / praNivAtmaNidigdhasainyareNuH praNiyAsyasya kimurvarAM praNipsAn 17 17. iha grAhArau praNicIyate svayamevetyevaMzIlaM praNicAyyupacitaM sakhyaM prastAvAttvadviSayamuccaimtyarthaM praNivahati dhArayati satyasya grAhArerurvarAM sarvasasyADhyabhUmiM kiM kimiti praNiyAsi gacchasi / kIhaksan / praNipsAnbhakSayan / tathA praNivAnuDDIyamAnaH praNidigdha upacitaH sainyareNuryasya saH / prabhUtasainyairvinAzayannityarthaH / kIdRzIha / apraNidre sodyameta eva praNizAntaripo vazIbhUtazatrau / zaktasya snigdhasya ca mitrasyorvaropadrotuM nocitetyarthaH / atha ca / iha grAhArI praNizAnte parAbhUtyA gatada ripo viSaye na tu tvatsadRze darpodbhure pra. NicAyi sakhyaM praNivahati satyasyorvarAM tvaM praNipsAnsanki praNiyAsi 1 bI DI vAnpraNi. 2 e sI yAsthi ki. 1 e sI dA vA zri. 2 DI zritya po'. 3 DI dopatyaM mi. 4 sImevaM vi. 5 sI caritya. 6 sI ye tanutva'. Page #338 -------------------------------------------------------------------------- ________________ [hai0 2.3.78.] mRtIyaH sargaH / 309 pazcAdgamiSyasi / atraiva tvaM vinayasItyarthaH / tasmAdurvarAyA avinAzanena maitrI kurvityarthaH // ___ athaivaM bhaktizaktyupadarzanena maitryAM vidheyatayoktAyAmapi rAzi kimapyavadatyavAcyaM chalaM saMbhAvya pRcchaMstaducitadaNDotyottarayaMzvAha / atha durnigadaM chalaM tvamantarghyadadhAstatpaNijalpitena kiM naH / mA pranijalpAdhunA kRtAntaH pranikurvanpranikhelatu pranidviT // 18 // 18. atheti prve| durnigadaM pApatvAhuHkhena vAcyaM chalamatipracchannAskandanAdikUTaprayogaM tvamantazcitte nyadadhA nihitavAMstattadA nosmAkaM praNijalpitena pUrvoktena kim / nirarthakatvAna kiMcidityarthaH / tathA mA pranijalpa tvamapi mA vAdIstvatprativacanenApi sRtamityarthaH / kevalaM he praniviT prakRSTanizcitazatrodhunA pranikurvan raNena mRtyurUpaM zAThyaM kurvankRtAnto yamaH prainikhelatu prakrIDatvarthAttvayA saha / AziSi paJcamI / tvaM prAhAriNA vyApAdyakhetyarthaH // __ tadevaM daNDamuktvA rAjJezchalaM prAhAreApayituM svayAnamAha / panicikhaniSatA tvayAmadAkhyAM prenicake praNipApacatmakopam / tadalaM pranipApacanmanAstvamaNidiSTaM pranideSTumeSa yAmi // 19 // 19. yasmAdasmadAkhyAmasmatkIrti pranicikhaniSataivamAskandanena khanitumicchatA tvayA praNipApacadatyarthasaMtApakaH prakopaH prabalakodho yatra tadyathA syAdevaM prainicakre parAbhUtam / asmAkaM parAbhavaH kRta 1 e sI DI pratikhe'. 2 DI pratica'. 3 e sI DI pratidi'. 4 sI DI pratide'. 1 sI rzamena. 2 vI parUpatvA'. 3 sI pratidi. 4vI pratikhe. 5 e sI DI zasthalaM. 6 e sI nekha'. hI pratica'. Page #339 -------------------------------------------------------------------------- ________________ 310 khyAzrayamahAkAvye [mUlarAjaH] ityarthaH / tattasmAdalamatyartha tvatpraNidiSTaM pratyuttarAdAnAttvayA jJApitamantazchalaMprakaraNaM prainideSTuM prAhArajJApayitumeSohaM yAmi / "sassAmIpye sadvadvA" [5. 4. 1.] iti vartamAnA / adhunaivAhaM yAsyAmItyarthaH / kIdRksan / abhIkSNaM praNipacasi tvaM madIyaM manaH sa tvamevaM vivakSase nAhaM praNipApacye kiM tu svayameva praNipApacat / atra yacantasya dhAtvantaratvAd "ekadhAtI" [ 3. 4. 37.] ityAdinA karmakartaryAtmanepadAyabhAvaH / svayamabhIkSNaM santApyamAnaM mano yasya saH / / DakAropalakSito mAi mA / tena mA~ DorgrahaNam / pariNimimIte / praNimayate / dAsaMza / praNidAyake / dadAteryacchatervA rUpam // praNidayate / praNidhati / praNidhi / praNidhayati // patAdi / praNipAtiSu / praNipadyase / praNinAdi / praNigadati / praNivapati / praNivahati / praNizAnta / praNicAyi / praNiyAsi / prnnivaat| aprnnine| praNipsAn |maa ma prnnissyH| praNinan / praNidigdha / antaraH khalvapi / antarghyadadhAH / isyatra "neAdA"[79] ityAdinA neNaH // aDAgamastha dhAtvavayavatvena vyavadhAyakatvAmAvAdantarghyadadhA isyAdAvapi syAt // aduri. tyeva / duniMgadam // praNijalpitena pranijalpa / praNipApacat pranipApacan / ityatra "akakhAdi [80] ityAdinA vA gaH // akakhAdIti kim / pranikurvan |'aNnikheltu // apAnta iti kim / pranidvida // pATha iti kim / iha ca pratiSedho yathA syAt / pranicakre / pranicikhaniSatA // iha ca mA bhUt / praNidiSTam pranideSTum // yapi necchantyeke / tanmate pranipApacadityAyeva syAt // 1 e sI DI degntasthala'. 2 bI laka'. 3 DI pratide'. 4 sI mAdorma'. 5 DI Nipi. 6 sI degNiyA. bITI vAn / ma. 8 e bItra "nairga. 9 sI DI pratiku. 10 sI DI pratikhe'. 11 sI praNide. DI pratide. .0 Page #340 -------------------------------------------------------------------------- ________________ [hai0 2.3.80.] caturthaH srgH| 311 athaivaM dUtasya nirbhIkatayA svabhartRpakSapoSikayA saprANayoktyA citte rajito rAjA dUtaM prshNsnaah| apANiNiSAvihetivAdinyutmANaM paryaNparANu paryan / paryaNatAM paryanamasItyaM taM paryANiNadityuvAca ceshH||20|| 20. iha dUteprANiNiSo jIvitumanicchau zUratvAnmRtyubhayarahita ityarthaH / ata evotprANamudtabalaM yathA syAdevamiti vAdini pUrvoktavadanazIle satIzo mUlarAjastaM dUtaM paryANiNadudajIjivan / jIvatsu jIvantamuvAcetyarthaH / kathamityAha / u he paryan pUrvoktavAditvena he samantAjjIvaMstathA he paryaparANa paryaNatAM samantAjIvatAmapi madhye parANatizayena jIvandUta paryaNatAM samantAjIvaitAM madhye paryanannasi tvameva jIvanbhavasi / mamApyama evaM vadatastavaiva jIvanaM saphalamityarthaH / ittham / tatheti vakSyamANamuvAca / iha ca paryanityanena sAmAnyato jIvadgaviziSTaM paryaNparANityanena ca viziSTajIvadguNaviziSTaM dUtaM saMbodhya paryaNatAM paryananasItyanena jIvadguNaviziSTeSu tvameva jIvaguNaviziSTa iti vidheyatayoktaH / / __ityuvAcetyuktaM tadeva vRttaviMzatyA vivakSuH pUrva trivRttyA dUtasya nirbhayavAditvaM prazaMsannAha / mANiNiniSa AtmabhapakSaM tvaM paryAnina Atmano niyogam / bhUparihaNanai banihAzaGketAntahaNanaM hi duInopi // 21 // 21. iha matsabhAyAM bhUparihaNanairbhUmyAsphAlanai van niHzaI mu. 'epI sI ca vezaH // 2 DIhAntahaNanaM pAzaGketa du. 3 DI pi // bhUpa. 19sI mItakayA. vI bhIkayA. 2 sI kavAdi. 3 bI g paryan pa. 4 tAM jIva. 5sI banma. (sInatA. Page #341 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 312 [ mUlarAja : ] I vANaH sannityarthaH / tvamAtmabhartRpakSaM prANiNiniSa udajIvayaH sAtizayaM cakarthetyarthaH / tathAtmano niyogaM dUtakarma paryAnina ujjIvitavAn / nanu yadyahaM bhUparihaNanairuktavAnetAvatA kaH svAmipakSa: ko vAtmano niyogo mayojjIvita iti hetumAha / hi yasmAdiha sabhAyAM bhUparihaNanaivanduHkhena hanyate durhanopyAstAM tvAdRzo dUtAdiH / samartho mahAbhaTAdigpyantarhaNanaM svacitte vinAzamAzaGketa saMbhAvayet / bhUparihaNanairbuvannihetyubhayatrApi yojyam // 1 dvive ! aprANiNiSau // advitve / utprANam // ante / parANU // parestu vA dvitve / paryANiNat paryAninaH // advitve / paryaNatAm paryanan // ante / paryaN paryan / ityatra "dvitvepi " [81] ityAdinA NaH / paripUrvasya tu vA // ye tu dvitve kRte punardvitvamicchanti tanmatepi dvitva iti vacanAdvayorevAdyayorNatvaM na tRtIyasya / prANiNiSayaterphe prANiNiniSaH // parihaNanaiH / antarhaNanam / ityanna "hanaH" [82] iti NaH // adurityeva / dunaH // mahammatarAM mahanmi cAnterhaSmonvaInmo bhRzaM mahaNvaH / parihanva iti kudhA jighAMsau nRpacakretra vadansusauSThavosi // 22 // 22. atra matsabhAyAM vadansaMstvaM zobhanaM sauSThavaM prauDhimA yasya sa susauSThavotipragalbhosi / kva / sati nRpacakre / kiMbhUte / krudhA tvAM jighAMsau / kathamityAha / ahaM prahanmi prahinasmi arthAdetaM dUtam / tathA prahammitarAmatizayenAhaM prahinasmi / tathAntarhaNmo madhye hiMsmaH | 2 45 1 1 e sI 'Inmonta'. 1 sI yasadeg 2 bI 'haM parihaNmi pradeg 3 esI haNmi pradeg 4 bI 'denaM dU. 5 DI taM tathA. Page #342 -------------------------------------------------------------------------- ________________ [hai.1.3.84.] caturthaH srgH| 313 tathA vayaM bhRzaM zIghramantarhanmaH / tathAvAM prahaNvastathAvAM parihanvaH sAmastyena hiMsva iti // prahaNvaH parihanvaH / prahaNmitarAM prahanmi / antahaNmaH antarhanmaH / ityatra "vami vA" [82] iti vA nnH|| prabhukAryamiti sphuTaM praNisaMstvamiva bhayAparinikSito vadetkaH / madirApariNiMsanapraNindyeSvaparAnisitapUrvamapranindyam // 23 // 23. bhayAparinikSito bhayene nAzliSTaH prabhukArya praNikSazcambaniva sapakSapAtaM sthaapynsnnityrthH| tvamiva ko dUta ityuktaprakAreNa prabhukArya sphuTaM prakaTaM vadettvAM muktvA na kopyevaM vaktuM zakta ityarthaH / nanvevaMbhASiNaH surASTradhvaneke dUtAH santi tatkimevaM rAjJocyata ityAzaGkayAha / madirAyA yatprANisanamAsvAdanaM tena praiNinyeSu garhaNIyeSvarthAtsaurASTreSu madhyepranindhaM sphuTatvena zlAghyaM vacanamaparonisitapUrva na cumbitamanuktapUrvamityarthaH / madyapeSu saurASTreSvitthaM sphuTaM tvayaivoktamityarthaH // pariNisana parAnisita / praNikSan parinikSitaH / praNinyeSu praninyam / ityatra "nisanikSa" [5] ityAdinA vA NaH // parihINamatiH ahINavAnkhaM pariyANIyaminaH prayAyamANaH / na sa veci tava prayAyiNAM naH pariyANe parivatiM cAprayANim // 24. aho dUta sa tavena: svAmI grAhAriH parihINamatiH pranaSTajJAnota eva svamAtmAnaM prahINavAMstyaktavAnanekakukarmakaraNena tyaktakhamaryAda ityarthaH / ata eva ca prayAyamANosmAbhirAskandyamAnaH san khamA15 sI ra ANI. 2 sI ki bApa. 1 vI DI yenAnA. 2 sI kAyeM pra. 3 e sI muktA na. 45 sI pranindhe'. 5 vI rAnisi. 6 vI nisa'. Page #343 -------------------------------------------------------------------------- ________________ 314 vyAzrayamahAkAvye [ mUlarAjaH] tmAnaM pariyANIyamasmAbhirAskandanIyaM na veci na jAnAtyapi tu svakRtaimahApanyAyairhetubhiH sa khaM pariyANIyaM jAnAtyeveti kAkA vyAkhyA / atha ca prayAyiNAM prayANaM kurvatAM nosmAkam / kartari SaSThI / pariyANe prayANe viSayeprayANiM parivakti ca prayAgaMmA bhUditi zApaM brUte ca / evamanekAnmahApanyAyAn grAhArizcakrenyaccAsmAnabhiSeNayato niSedhetItyarthaH / etena rasenAviralenAgamakAraNaM bubhutsuriti yahUtenoktaM tannirastam / / __ atha sAmoktigarbha sAmadaNDoktigarbha ca yahUtena maitryeva kAryatayoktA tAmekAdazabhirvRtairanekApanyAyarUpAparAdhaprakAzanena nirAkuvan pAhArenigrahaNIyatAmeva samarthayati / paribhugnapreGkhamANacApo yattIrthAbhimegiNAM sa pApaH / preGgaNamaruNatmamaganastacchAsitumeSa preGgaNIya eva // 25 // 25. sa prAhAristIrthAbhipreGgiNAM tIrthayAyinAM yAtrikANAM preGgaNaM tIrtheSu gamanaM yadyasmAddhetoraruNanirurodha / kIhaksan / pApaH paapaatmaa| tathA paribhunapreDamANacApaH kuTilollasaddhanvA tattasmAtpramaGganaiH prayANaiH kRtvA zAsituM zikSayitumeva prAhAriH prezaNIya evAskandanIya eva na tu mitrIkArya ityarthaH / prekSamANetyatra zIle zAnaH // parihINa / prahINavAn / pariyANe / prayAyamANaH / prayAyiNAm / aprayANim / pariyANIyam / ityatra "kharAt" [85] iti NaH // svarAditi kim / paribhugne // preGgaNam / premINa / preGgiNAm / prezaNIyaH / ityatra "nAmyAdereva ne" [86] iti NaH / nAmyAderityeva / pramAnaiH // 1 sI bhiH saMsvaM. 2 e sI DI kA vAkhyA / . 3 e sI "ri ANe. 4 bI sI ekama'. 5DI dhayatI'. 6 sI na miva sa. 7 e nirAMku. 8 sI GgiNA tI. 9DI NavA. 10 e sI riANI. 11 e sI DI maH / pre. 12 e sI 'mANe / pre. Page #344 -------------------------------------------------------------------------- ________________ [ hai 0 2.3.87.] caturthaH sargaH / parikopaNamaprakopa nothAMhaH pravapaNaduSprehaNaM sahe cet | avaniravazyaM pragopaNIyA kathamiva tarhi mayA pragopanIyA // 26 // 315 1 26. atheti dUtaprane / dUta pRcchAmi tvAM cedyadyahamaprakopanaH kSamAzIlaH saMsAM prAhAriM sahe na nigRhAmItyarthaH / kIdRzaM santam ! parikArpaNaM dhArmikamapyasahiSNuM tathAMhasaH pApasya vaJcanAdeH pravapati naindAdyane propyateneneti karaNenaTi vA pravapaNa utpAdaka ityarthaH / yo duSprehaNo duSTaceSTo duSTAbhiprAyo vA tam / tarhi tadAvazyaM pragopaNIyA pRthvIpatvena rakSaNIyAvani: pRthvI kathamiva / ivazabdo vAkyAlaMkAre / kena prakAreNa mayA pragopanIyA rakSaNIyA / na kathamapi / tasmAnna saha ityarthaH / atra ca pragopaNIyetyasyAnuvAdyatvena prayogaH / pragopanIyetyasya tu vidheyatvena || parikopaNam aprakopanaH / pragopaNIyA pragopanIyA / ityatra "vyaJjamAde:0" [87] ityAdinA vA NaH // vyaJjanAderiti kim / duSprehaNam / nAmyupAntyAditi kim / pravapaNa // parimApaNamAH prayApaNIyaH parimApanapariyApanIyavipraH / satpathaparimApiNAM nRpeNAnirviNNaM parimApinA hi bhAvyam ||27|| 27. mIMgza hiMsAyAmiti mIMgzo hiMsArthatvAddhantyarthAzceti curAdipAThAt "curAdibhyo Nic" [3.4.85.] iti Nici "migmIgokhalaMca li" [4.2.8] ityAtve pAvanaTi ca parimApanaM hiMsAM pariyApanIyAH prApaNIyA viprA yena sa prAhAriH / A iti kope / parimApaNaM hiMsAM prayApaNIyaH prApaNIyo mayA na tu mitrIkArya ityarthaH / hi yasmAddhetornRpeNa rAjJA 1 e sI 'nothA. 1 bI o / he dU. 2 e bI sI 5 sI miyo'. 6 e sI DI * e sI lavali". 9pasI pahi". panaM. 3 bI 'rmikAnapya 4 DI nanyAya... NIyAH pra'. 7 e sI kim // pari 10 e nanu mi0. Page #345 -------------------------------------------------------------------------- ________________ 316 vyAzrayamahAkAvye [ mUlarAjaH] satpathaparimApiNAM dharmocchedakAnAmanyAyinAm / karmaNi sssstthii| anirviNNamanirvedaM yathA syAdevaM parimApinA hiMsanazIlena bhAvyam / gajarakSitAni hi tapovanAni syuH // nirviNNavadAmavepamAnAmapyAnApakhyAnamaprabhAnam / amunA paribhUyamAnamuccaiH katamabrahmapuraM dunoti nAsmAn // 28 // 28. katamadbrahmapuraM brAhmaNasthAnamasmAnucarna dunoti na pIDayati / kIhaksat / amunA pAhAriNA paribhUyamAnamata evApravepamAnaM bhayena samantAtkampamAnam / tathAprapyAnamanupacitaM kSINamityarthaH / ata evAvidyamAnaM prakhyAnaM prasiddhiryasya tannirnAmakamityarthaH / tato vizeSaNa. karmadhArayaH / ata eva nirviNNavaddharmakarmasu nirviNNamata eva cAvidyamAnaM prabhaunaM prabhA yasya tannistejaskam / tasmAtkAne saha maitrIti bhAvaH / yadapi brahmapuraM jhAnAdhAraH zarIraM tadapi pApai rogAdinA vA paribhUyamAnamata evApravepamAnAprapyAnAprakhyAnaM nirviNNavadaprabhAnaM ca satkatamana dunoti kiMtu sarvamapi jJAnocchedazakayA duHkhytiityuktiH| abhapavanamasya cAnyadAramagamanaduSparikAminaH kukarma / prabhavati paribhAvyamAnarmaprakhyApanamamapyAyanaM bhRzaM naH // 29 // 29. kukarma parakhIgamanAdi / asya pAhAregnyadArapragamanaduSparikAminaH parastrIsevanaviSayaduSTAbhilASazIlasya sataH prabhavatISTe / kIdRzam / aprapavanamihalokaparalokaviruddhatvenApavitramata eva bhRzamatyartha parimAvyamAnamasmAbhizcintyamAnaM snH| kartari sssstthii| asmAbhiraprakhyApanamaprapyAyanaM ca / co bhimakrametra yojyaH / prakhyAteH prapyA1e sI DI matra pra. 11bIsIDI piNA hiM.2vIti / ma. 3 sImA ya. 4 vI na maiM. 55 sI pIriti. 6 esIsIITe pramavati / kI. 7 sIsI yana paco. Page #346 -------------------------------------------------------------------------- ________________ [hai. 2.3.87.] caturthaH srgH| yezca Nigi bhAvenaTi namA bahuvrIhiH / lokamadhye prakAzyametatkArakaniraheNAvardhanIyaM cetyarthaH / kukarmAyattoyaM tadanena saha kA me maitrItyarthaH / / amunA parivepanena bhannaH paripAvanaparibhApanaH prbhaasH| duSakhyANabhakAmanenAntahananatvaM supragamyamAnaH // 30 // 30. paripAvanaH pApamalApanetRtvAtpAvitryaheturyaH paribhApano layAdisaMpAdanena zobhApAdanahetuH sa prabhAsastIrthamamunA pAhAriNA mamaH / yatontarhananatvamantahanyatesminnityantahanano dezo yatra madhyabhAge loko hanyate tadrAvaM madhyabhAge lokaghAtamityarthaH / supragamyamAna: praapymaannH| kIdRzena satA / duSprakhyANe duSTakhyAtI prakAmanamabhilASo yasya tenAta eva parivepyate jagadyena tenai parivepanena pracchannadhATIpradAnAdinAkhilalokakampakena / madhyelokaM pratA prabhAsadezomunopadrutotomunA sahAlaM maitryetyarthaH // antarayanatA jahau surASTrA yenAntarayaNavAriNA janAnAm / sontahaNanAtkayaM chupekSyaH sarpiSpAnapAvanaddhapiNDaH // 31 // 31. janAnAmantarayaNaM madhye gamanaM pracchannadhATIpradAnAdinA vArayatItyevaMzIlo yastenAntarayaNavAriNA satA yena kRtvA surASTrAdezontarayanatAmantarmadhye susthatvenAyyate gamyate yasyAM sAntarayanI tadbhAvaM jahI tatyAja / yena kRtvA durgamAbhUdityarthaH / sa pAhAriH sarpiSpAnena prAvanaddhaM pInaM piNDamaGgaM yasya sotibaliSThaM ityarthaH / hi sphuTamantaINanAtsurASTrAmadhye vadhAtsakAzAtkathamupekSyo mocyaH surASTrAmadhye vadhya evetyarthaH // 1bI dAvama'. 2 DIna pra. 35 sI maitretya. 4 e sI DI vanavA. 5vI dhye svastha. 6 e sI 'syA sArataya. Page #347 -------------------------------------------------------------------------- ________________ 318 vyAyamahAkAvye [mUlarAjaH] mANaddhAJchuSkagomayeNa praghnanyo narinarti yAyajUkAn / tasya narInRtyamAnakhaDgasyAzubhnanmanasaH kimanyadAgaH // 32 // ___32. yAyajUkAnRtvijaH praNighnansanyo grAhAririnati saMtoSeNAbhIkSNaM nRtyati / kIdRzAnsataH / zuSkagomayeNAnau havanArtha gRhItena karISeNa prANaddhAn / etena sAkSAdyAgakAritoktiH / kriyamANe hi yAge vaivasvataM kAlamuddizya kArISahomaH kriyate / tassa prAhArerakSughnanmanaso nirbhIkasyAta eva narInRtyamAnakhagasya yAyajUkavadhAya posphUryamANAse: kimanyadAgoparAdhaH / idameva mahadAga ityarthaH / parimArpaNam parimAna / parimApiNAm parimApinA / prayApaNIyaH pariyApanIya / ityatra "Ne" [8] iti vA naH // nirviNNam / atra "nirviNaH" [9] iti gatvaM nipAtyate // kavitu niviNNavaditi cecchati // aprakhyAnam / aprpvnm| paribhUyamAnam / apramAnam / duSparikAminaH / pragamana / aprapyAna / apravepamAna // Nyantebhyopi / aprakhyApanam / pripaarvn| paribhAgyamAnam / parimApanaH / prakAmanena / suprgmymaanH| aprapyAyanam / parivepanena / ityatra "na lyAerabhUmA" [10] ityAdinA na NaH // khyAterNatvamiti kazcit / dudhalyANa // antarayanatAm / antarhananatvam / ityatra "deze" [11] ityAdinAna gH|| deza iti kim / antarayaNa / antahaNanAt // sarpippAna / ityatra "dhAtpade" [12] iti nmH|| 1 sI navina'. 2 bI grahIM. 3 vI paNa pa. 49bI sI DI panam / pa. 55 sI DI nIyaH / pariyApanIya / 1. 6 vI ||nne vA" .. *vI pAtyam / ka. 8 siin| mAma. 9 sI vanam / 5. 10 vI 'lyANaH ||bh. Page #348 -------------------------------------------------------------------------- ________________ [ hai0 2.3.99. ] caturthaH sargaH / 319 prAvanaddha / ityatra "padentare" [ 93] ityAdinA na NaH / anAGIti kim / prANaddhAm // ataddhita iti kim / zuSkagomayeNa // pramnan / ityatra "hano ghi" [94] iti na NaH // narInRtyamAna | narinarti / ityatra "nRteryahi" [ 95] iti na NaH // akSumnat / ityatra "kSumnAdInAm" [ 96] iti na NaH // garbhanamatSvaSkaNAsahaiNIThyUtAstraiH STayAyaMstamujjayantam / yo visramakalpayatsa naH kiM mitraM syAnmlecchI kRpITakkRptaH // 33 // I 33. yo prAhAristaM mahAtIrtharAjatayA prasiddhamujjayantaM visraM durgandhamakalpayaJcakre / yato garbheNa namantyaH prahvIbhavantyota eva SvaSkaNAsahA gamanAkSamA yA eNyo mRgyastAbhi: SThacUtAni prahAravazAnnirastAni yAnyasrANi raktAni taiH kRtvA taM STathAyansaMbandhayansa grAhArimrlecchayA: kRpITamudaraM tasmAtkupso jAta ivoktarItyAtinikRSTAkheTekakAritvAtkirAtAdinIcajAtitulyo nosmAkaM kSatriyANAM mitraM kiM syAnnaivetyarthaH // namat / ityatra " pAThe dhAtu " [ 97] ityAdinA Nasya naH // sahA / ityatra "caiH" [98] ityAdinA Sasya saH // STyAdivarjanaM kim / dhyAyan / chayUta / SvaSkaNa // saH / akalpayat / ityatra "Rra lulam " [19] ityAdinA Rrayorlulau // akRpITAdiSviti kim | kaeNpITa // platyayamAnAnpalAyamAnAnyo gilati nijegilyate parastam / girati tamanyosya mAtsyanItau bhujapalighaH parighatvabhAkkathaM naH // 34 34. nosmAkaM bhujapaligho bhujArgalA kathaM parighatvabhAk syAt / 1 sI thaM na // 1 sI 'no yi" i . 2 bI TakA 3 bI "Sa sa" i. 4 bI kRta / a 5 e DI pITaH // Page #349 -------------------------------------------------------------------------- ________________ 320 yAzrayamahAkAvye [ mUlarAjaH ] 1 2 kasyAM satyAm / asya prAhArermAtsyanItau svajAtAvanyonyaM gilanarUpe mAtsye nyAye / kathamityAha / pratyayamAnAnbhayena vyAvartamAnAnpalAyamAnAMzca nazyato vaNigAdInyo gilati saMharati taM paronyo nijegilyate garhitaM gilati taM ca nijegilakamanyo giratIti / etanmAtsyanItinivAraNAbhAvAnmadbhujArgalA karmakArI na syAdevetyarthaH / tasmAkAna maitrIti // 3 paliyogavidAM guruM dharitrIpalyaGkaM pariyogiNaM ya Adat / luphiMDamRphiDajAMstatharphilastrIraghaparyaGkamamuM sahe javAkSam / / 35 / / 35. yo prAhAriH pariyogiNaM mahAdhyAninamUphiDamRSibhedamArdIdapIDayat / kIdRzam / pari samantAdyogaM dhyAnaM vidanti ye teSAM yoginAM guruM zikSakatvAdAcAryam / etenAtijJAnitoktA / tathA dharitryeva palyaGkaH khaTvA yasya taM bhUmizAyinamityarthaH / etena kriyAvattoktiH / tathA RphiDajAnRphiDaputrAMstathA RphilastrIRphilabhAryAzca ya ArdIt / tamamuM prAhAriM sahe kSame na saha iti kAkA vyAkhyA / kIdRzam / ardhasya maharSistrIbhrUNa ghAtAdipApasya paryaGkamivAghaparyaGkaM pApavizrAmasthAnamityarthaH / tathA kopAtsadA madyapAnAdvA japApuSpavadakSiNI yasya vaM raktAkSam // tadevamasya sarvathA maitryayogyatvamuktvA maitryakaraNedhunA kRtAntaH prenikurvanpranikhelatu nidviDityanena yahUto rAjJo mRtyurUpaM daNDamuktavAMstaM svAsiyaSTeH sAmarthyopavarNanadvAreNa mAhArerevAha / 1 DI 'DajAM". 1 e sI mAse nyA. DI mAtsyanAdeg. gilatI. 4 e sI giNaH ma. bI 6 DI svarSi. DI pratiku 3 bI DI e bI sI 'strI Rphi. 9 bI sI 5 2 e sI gilye gadeg ginaM ma. 7 esI marSi. 8 e sI DI 10 e bI sI DI I muktam / mai pratikhe. 11 bI pratidi Page #350 -------------------------------------------------------------------------- ________________ [hai* 2.3.105.] caturthaH sargaH / 321 ripuraktajapArcitAsiyaSTivijayinyaSTa dizaH prakAzayitrI / prajiyatsati taM svaseva mRtyoAyasyadya muhinnasau lasantI // 36 // 36. asau pratyakSA karatalasthA lasantI sphurantyasiyaSTiradya taM prAhAri prajighatsati bhakSayitumicchati / kITaksatI / vijayinI vijayaheturata eva suhin suSTu hiMsikArthAdarINAmata eva ripuraktajapArcitA zatrurudhiramevAratatvAjapApuSpaM tenArcitAta eva cASTa dizaH prakAzayitrI tadAvaraNarUpazatrUcchedena prakaTayitrI / atazca yamAdapi pUrva prAhArau maraNarUpasya yamakAryasya cikIrSutvAdatikRSNaraudratvAccoprekSyate / mRtyoryamasya jyAyasI bRhatI svaseva bhaginIva / anena cAsiyaSTema'tyusvasa'tvAropeNa mRtyorapi svAdezakAritvaM vyajitam / tena cAdhunA kRtAnta ityAdi yahUvenoktaM tadapAstam // palAyamAnAm / platyayamA'nAn / ityatra "upasargasyAyau" [100] iti laH // nijegilyate / ityatra "mo yaDi" [10] iti laH // gilati / girati / ityatra "na vA khare" [102] iti vA laH // paliMghaH paridhaiM / palyaGkam paryakam / paliyoga pariyogiNam / iyaMtra "pare. ghAyoge" [103] iti vAlaH // laphiDam RphiDajAn / Rphila RphiDajAn / ityatra "RphiDa" [104] ityAdinA ta lut usya ca lo vA // javA japA / ityatra "japAdInAM po vaH" [105] iti vA pasya vaH // saptamaH pAdaH samarthitaH // 1 e bI sI jayanya. 1 e sI ri ji. 2 e sI kayi'. 3 e sI sUratvAro'. 4 e sI mAn / 5 bI girItya. 6 e sI DI ligha / 10. 7bI righaH / pa. 8 e sI tyapa. Page #351 -------------------------------------------------------------------------- ________________ 322 vyAzrayamahAkAvye [ mUbarAjaH] vijayinI / prakAzayitrI / ityatra "niyAM nRtaH" [1] ityAdinA maH // siyAmiti kim / aSTa vizaH // nAntAyAH saMkhyAyA yupmahamadorivAli. asvAdata eba nalope "As" [18] ityAvapi na syAt // asvasrAderiti kim / svasA // udita / jyAyasI // Rdit / lasantI / ityatra "adhAtu'" [2] ityAdinA DoH // adhAsviti kim / suhin // ___ tadevaM grAhAriviSayaM vadhAbhilASamuktvA vadhe kRte yadAvi phalaM tadAzIrvAdapUrva vRttdvyenaah| prAcI tamasAmavAvarI bhAskaradhIvaryatizarvarI yathA hi / adya tathA tena bahavAvA madRzvaryanavAvarI prajAsu // 37 // 37. yathA prAcI pUrvadig hi sphuTaM tamasAM timirANAmavAvarI oNatervani "vanyAra paJcamasya" [ 4.2. 65.] ityAve ca apanAyikA syAna / kIhaksatI / atizarvarI rAtrimatikAntAta eva bhAskaradhIvarI raviM bibhratI tathA tena pAhAriNA kRtvA bahavovAvAnopanAyakAH kSayakArakA yasyAH sA prajAdya sAMprataM madRzvarI mAM dRSTavatI matsvAmikA satyastu / kIdRzI / na vidyantevAvAno yasyAM sAnavAvarI kSaya. kArakarahitA // acireNa bhavatvasau surASTrA dhRtadhIvaryathavA vinaSTadhIvA / gAyandvipadazcatuSpadIrvA kuNDobhIriha pAtu cAraNoghaH // 38 // 38. asau surASTrAcireNa zIghraM bhavatu / kIdRk / dhyAyati kukarmeti 1 sI pA cA. 1 sI satI / 3. 2 e sI masyAtve. 3 e vAvo ya. sI vAco ya. Page #352 -------------------------------------------------------------------------- ________________ hai* 2.4.2.] caturthaH sargaH / 323 "yApyo(pI vA" iti auNAdike kanipi dhIvA caNDAlo dhIveva kukarmakAritvAddhIvA prAhAridhRto gRhIto bandau kSipto dhIvA yasyAM sA dhRtadhI. varI / athavA vinaSTo mRto dhIvA yasyAM sA ca / tatheha surASTrAyAM cAraNogho maGgalapAThakabhedasamUho dvau pAdau yAsAM tA dvipada evaM catupadIrvA rAjAdivarNanopetAMzchandobhedAn govadhakasa grAhArervadhena nirbhayatvAdgAyansana kuNDamivodho yAsAM tAH kuNDonI rAjAdibhyo labdhA dhenUH pAtu dugdhapAnAya rakSatu // ___ tadevamasya vadhe phalAnyuktvA vadhahetauraNakaraNe grAhArimanumanyamAno duutmaah| zatakuNDodhA rthosvshishviiryoktaasyaashvtriisvihaanniistaaH| muktA madirAM trihAyanAM sozvAH sannAhayatu kssnnaavidaamniiH||39|| 39. asya prAhAre rathastAH parAkramitvAdiguNaiH sarvatra prasiddhA azvatarIsarIyoktA raNAyAtmanA saha saMbandhayitAstu / kIdRk / zatena kuNDonIbhiH krItaH zatakuNDodhA / etena mahArghatvoktiH / kIdRzIrazvatarI: / trayo hAyanA varSANi yAsAM tA yauvanasthA ityarthaH / evaMbhUtA api sApatyA abalA eva syurityAha / avidyamAnAH zizavo bAlakA yAsAM tA azizvIH / tathA dve dAmnI kaNThAbharaNamAle yAsAM tA azvAH kSaNAtsannAhayatu / kiM kRtvA nihAyanAM trivArSikIm / etena paripakimatvoktiH / madirAM muktvAtyantaM raNotkaNThayA tyktvaa| evaM ca khayaM prAhAreH sainyasya ca raNodyamenumatiruktA / anayA cAnumatyAtha durnigadaM chalaM tvamantarghyada( iti yahUtenoktaM tanirastam / / 1 e sI yoktasyA. 1 sI dhyApo dhI pI. 2 e pyo pI pI. 3 e sI yastA pa. 4 sI DI krItA za. 5 bI hAryatvoM. 6 bI zizvI / ta. 7e sI DI krimoktiH / / 8 e bI sI DI dhAditi. Page #353 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 324 prAcI / ityatra "aJcaH " [3] iti GIH // Na / bhanR / avAvarI // svara / dhA / dhIvarI // aghoSa / madRzvarI / ityatre "Nasvara" [4] ityAdinA GIrvanontasya razca // vihitavizeSaNaM kim / zRNAtIti zarvarI / svarAdvihitatvAdguNe kRte ghoSavato yathA syAt // [ mUlarAja: ] anavAvarI bahnavAvA / dhRtadhIvarI vinaSTadhIvA / ityatra * "vA bahuvrIheH " [5] iti vA GIvanontasya racaM // bahumerudRzvarI bahumerudRzveti svayamabhyUhmam // catuSpadIH dvipadaH / ityatra "vA pAdaH" [6] iti vA GIH // " kunnddobhiiH| ityatra "UnaH" [7] iti GIH // samAsAntavidhAnityAdeze nAntatvAdeva GIH sidhyati kiM tu zatena kuNDonIbhiH krIta itIkaNi talupica zatakuNDobhiti prakRteH sau zatakuNDoditi syAt zatakuNDodheti ceSyate / azizvIH / ityatra "azizoH " [8] iti GIH // trihAyaNIH / ityatra "saMkhyAdeH " [9] ityAdinA GIH // atra "catu stre: 0" [2.3.74.] ityAdinA NaH // vayasIti kim / trihAyanAM madirAm // dvidAnnIH / ityatra "dAnnaH" [10] iti GIH // atha tvatpraNidiSTaM pranideSTumeSa yAmIti yahUtena svayAnamuktaM tadraNArtha sasainyasya sannaddhasya prAhAre: svadeza sImanyAgamanaM cAnumanyamAna Aha / vraja zatarAjJaH sahasrarAjhIradhirAjJI bahusAnyadhIzvarAdyaiH / pRtanAH kRtavarmaNotisAmno vyuhya yudhe sImAnamekhinaste // 40 // 40. he dUta braja prAhArisamIpam / tathA te tavena: svAmI grAhA1 e sI 'rAzcaiH / . 1 sI sva. 2 e sI GIvanodeg 3 bI zRNotI. 4 bI 'vrIhiH " i. 5 e sI 'ti GI // . 6 e sI 'NDodhiti. 7 e sI DI ti / tri. 8 DI pratide Page #354 -------------------------------------------------------------------------- ________________ [hai0 2.4.14. ] caturthaH sargaH / 325 riryudhe yuddhArtha sImAnaM svadezamaryAdAbhUmimetvAgacchatu / kiM kRtvA / pRtanAzvamUrvyUhya / kiMbhUtAH / adhikA rAjAno yasyAM sAdhirAjJI nAma grAmo bahUni sAmAni yasyAM sA bahusAmnI nAma purI / dvandve tayoradhIzvarAstadAdyairnRpaiH kRtvA / zataM rAjAno yAsu sahasraM rAjAno yAsu bA tAH / ata evAtisAmnaH sAmopAyamatikrAntA yuddhAyaiva sadodyatA ityarthaH / ata eva ca kRtavarmaNaH saMnaddhAH // iti savisRSTo vanAntasImAsvatiparvAsu vRkonvajAH zatAjyAm / dvipadatripadI Rco maharSInpaThato gopajuSo jagAma pazyan // 41 // 41. ityevaMprakAreNa visRSTo rAjJA mutkalitaH sa dUto jagAma prAhAriM prApa / kIdRksan / atiparvAsu mUlarAjA gamanAnandenAtizayitotsavAsu banAntasImAsu kAnanaparyantasamibhUmiSu vartamAnAnmaharSInmAraNecchayA krUraM pazyan / vRko nu yathAraNyazvA zatAjyAM zatasyAjAnAM samAhAre vartamAnA ajAzchAgIrmAraNecchayA pazyati / kIdRzAn / gopajuSo gokulasthAMstathA dvau pAdau yAsAM tA dvipada evaM tripadA Rco matravizeSAnpaThataH // sahasrarAjJIH zatarAjJaH / ityatra "ano vA" [11] iti vA GIH // adhirAjJI | bahusAmnI / ityatra "nAmni " [12] iti GIH // kRtavarmaNaH / ityatra "nopAntyavataH " [13] iti na GIH // sImAnam / ityatra "manaH " [14] iti na GIH || anninnasmanprahaNAnyarthavatAnarthakena ca tadantavidhiM prayojayanti / tena sAmAtikrAntA atisAnna ityA* dAvapi DIpratiSedhaH syAt // 1 e sI DI 'dAruco . 1 e sI nRpau kR. 2 e sI zraM rAdeg 3 e sI irthaH / 4e sI DI va ruco . 5 e sI 'hazradeg 6 DI ani narama . Page #355 -------------------------------------------------------------------------- ________________ 326 vyAzrayamahAkAvye [ mUlarAjaH ] sImAsu / bhatiparvAsu / ityatra " tAbhyAM bAbU Dit" [15] iti vA DidAp // pakSe pUrvAbhyAM pratiSedhAdGIrna bhavati / sImAnam / kRtavarmaNaH // upAntyalopinastu bahuvrIherDIrapi syAt / zatarAjJaH / sasrarAzIH // ajA / ityatra "ajAdeH " [16] ityAp // ajAderityAvRttyA SaSTIsaMbandhaH kim | ajAdisaMbandhinyAmeva striyAmabhidheyAyAM yathA syAt / teneha na syAt / zatAjyAm / atra samAhAraH samAsArthaH strI / nAsAvajazabdasaMbandhinI // dvipadaH / tripadoM RcaH / ityatra "Rci" [17] ityAdinA pAcchabdasyAbantasya pAtpade nipAtyete // azRNodatha tAH kathAH prabhASA bhImA bhUrinadA nadIrnu tasmAt / grAharipuH prakopataH se vandIgaurIrautsIstApasIH prapazyan // 42 // 42. atha dUtaprAptyanantaraM sa prAhAristasmAddUtAttA mUlarAjoktAH kathA uktIrazRNot / kIdRksan / autsIrutsasyairSerapatyAni strI: prakopata etAH pApiSThA asya vigrahasya hetava iti ruSA prapazyan / kiidRshiiH| vandaurhaThApahRtAstathA gaurI: svarNavarNAstathA tapostyAsAM " jyotvAdibhyoN" [ 7.2. 34 ] ityaNi tApasIstarpasvinIH / kIrddazI: kathAH / bhImA daNDopAyArthatvAdraudrA ata eva bhUriH prabhUto nada AhavipratyAhatirUpaH zabdo yAsu tAH / ata eva ca prabhAM mAhAtmyaM pibanti paribhAvukoktyA grasante yAstAH nadInviti / yathA grAhari - purbrAhANAM jalacarajantUnAM ripurdhIvaro bhUrinadAH prabhUtavahAH prabhUtazabdA 1 e bI sI 'bhApo bhIdeg 2 DI sabandI . 1 bI DI 'vA Di. 2 bI 'da / zita ki.5 e sI DI 'dA ruc / 3deg. kaSera. 8 e sI dI haThA 11 bI "bhAvako.. 9 3 e sI hazradeg 4 e sI ndha 6 e sI DI tra ruci 7 bI s e sI prazninI 10 e sI DI 'zIH tathA. * Page #356 -------------------------------------------------------------------------- ________________ [hai* 2.4.15.] caturthaH srgH| vAta eva bhImA nadIH zRNoti matsyagrahaNAbhilASeNa tAsu jigamiSutvAllokAdAkarNayati // unsipnuH sorikampakArI zaileyyA bhujayA gadA zileyIm / sauparNeyIsahodaraujAH zAktIkIH paustrIrdideza senaaH||43|| 43. sa pAhAriH zAktIkI: zaktipraharaNAH pauMsnIH puMsAM pauruSaguNopetAnAM narANAmimAH senA Adideza rnnaarmbhaayaajnyaapyt| kITak / supAH / kecittvenamajAdiSu paThanti / tanmate suparNAyA vApatyaM strI sauparNeyI sumatinAnI sagarapatnI tasyAH sahodaro garuDastadvadojo balaM yasya saH / ata eva zilAyAstulyA " zilAyA eyacca " [7... R] iti cakArAdeyani zaileyI tayA zilAdRDhayA bhujayA kRtvA gadAM mudravizeSamutkSinurullAlayan / kIdRzIm / zileyA zilAbhistulyAm / atraiya / ata evArikampakArIm / / pAhArerAdeze senA yathAmilaMstathAdazabhittairAha / senAnyosyAjJayA tadaiyustyaktA khaiNIrAkSikI salIlAH / auzanasAvAtha pANinIyAH sahasA cAruvalitrayA vdhuuttiiH||44|| 44. tadAsya pAhArerauzayA senAnyo daNDanAyakAH senAyuktA nRpA vaiyurpAhArisamIpa AgatAH / kiM kRtvA / vadhUTInavoDhAH patnIrAkSikIrakSairdIvyantIH satIH sahasAkasmAttyaktvA / kIdRzIH / cAru manojhaM valitrayamudaramadhyavarti rekhAtrayamupalakSaNatvAccheSAGgopAGgAni ca yAsAM tAH / atha tathA pANinIyAH pANiniproktamahAzabdAnuzAsanajJAH / enena vidvattoktiH / tathauzanasAzca zukramokanItizAstrajJAzca / etena 1bI sAM puru. 2bI yaca / a. 3 vI rAzAyA. 4 sI TIvo'. Page #357 -------------------------------------------------------------------------- ________________ 328 vyAzrayamahAkAvye [mUlarAjaH] lokavyavahArajJatokkA / tathA lIlA zRGgAraceSTAvizeSaH / saha tayA / upalakSaNatvAdvilAsAdibhizca svAbhAvikAlaMkArairvartante yAstAH / tathA svIbhiH saMskRtAH sakhIbhirmaNDanAlaMkArAdibhiH zobhitA: / "prAgvataH" [6.1. 25 ] ityAdinA nani straiNIzca / tadevaM vizeSaNasUcitairAlambanavibhAvohIpanavibhAvaiH zRGgArasya prakarpaprAptatvAdvadhUnAmatyantaM dustyajAnAmApe daNDanAyakaiH sahasA tyAgena svasvAmini pAhArAvutkRSTA bhaktiH senAyuktanRpaistu mAhAreH pracaNDAjJatA sUcitA / senAnya ityanenAbhidheyA: senAyuktA nRpAstu ta evAtra jJeyA yemitrA grAhAriNA nirjitya svasevakIkRtAsteSAmeva hyAdezAkaraNetibhIrutvAdevamAgamanasaMbhavaH / evaM cAvAmitrabalAgamanamuktam // vRddhAkRtamaGgalAtrizalyIbhRta IyuH subheTAH zritAsturaGgIH / vidroNIH SaDaSAstripaNyAH zatakambalyA yAcitAstribistAH // 45 // 45. subhaTA IyurAgatAH / kiMbhUtAH santaH / vRddhAmiH sthavirakhIbhiH kRtaM maGgalaM candanavardhanAdi yeSAM te / tathAtibaliSThatvAtrizalyIbhRtastrINi zalyAstrANi dhArayantaH / tathA turaGgIH zritA ArUDhAH / kiidRshiiH| droNazcaturADhakI dhAnyamAnabhedaH / atra copacArAdroNasthaM dhAnyamucyate / dvAbhyAM droNAbhyAM krItA dvidroNIH / SabhivRSavRSabhaiH krItA: SaTuSAH / tribhiH paNaiH kArSApaNairanekasvarNamASasamudAyarUpairmAnabhedaiH krItA: " paNapAda " [ 6.4. 147] ityAdinA ye tripaNyAstathA kambalosya syAt " kambalAsAnni" [ 7.1. 34 ] iti ye kambalyamUrNApalazatam / zatena kambalyena krItAH / tathAcita: karpAsAdikrayA1 e bI sI bhaTAzri. 2 e sI paNyA za. 1 e sI DI viyogaH / sa. 2 e sI NDalAlaM. 3 bI "Ni zilpAstrA. 4 sI yataH / tadeg, 5 sI droNI Sa. Page #358 -------------------------------------------------------------------------- ________________ [ 302.4.20. ] caturthaH sargaH / 329 NakAnAM daza bhArA: / dvAbhyAmAcitAbhyAM krItA vyAcitA: / tathA bista: svarNasya SoDaza mASAH / tribhirbistaiH krItAH / eSu paJcasvapi "mUlyaiH krItaH" [6.4.49.] itIkaNo "anAzyadvibhub"[6.4.140] iti lup / eSu ca vizeSaNeSu tattaddhAnyAdikrItAnekabhedaturaGgayapekSayA samuccayArthAcA adhyAhAryAH / yatraitAni dhAnyAdIni durlabhAni tattaddezodbhavatvasya vivakSitatvena tattaddezApekSayA dvidroNyAdinA bahumUlyena krItatvAdatizreSThA ityarthaH / pUrvavRtte mitrabalamuktamapretanavRtteSu cATavikAdIni catvAri balAni vekSyanta ityuddharitanyAyAdanena bhRtakabalAgamanamuktam // kathAH / bhImAH / tAH / ityatra "bhAt" [18] ityAp // I gaurIH / vandIH / nadIH / ityatra "gaurAdibhyo mukhyAdGIH" [19] iti GIH // mukhyAditi kim / bhUrinadAH // aN / tApaisI: / kampakArIm // n / autsIH // eyan / 1 sauparNeya // eyac / zileyIm // eyaJ / zaileyyA / niranubandhanirdezaH sAmAnyagrahaNArthaH // ikaN / AkSikIH // nam / straiNIH // khan / pauMsrIH // Tit / zAktIkIH / ityatra "aNaJeye" [20] ityAdinA GIH // aNAdInAM SaSThInirdezenAkArasya vizeSaNaM kim / pANininA proktaM pANinIyam / tadadhIyata ityaN / tasya "prokAt" [6.2.129.] iti lope pANinIyA vadhUTIriti GIryathA mA bhUt // pratyAsattyA tairevANAdibhiH striyA vizeSaNaM kim / uzanalA proktA nItirauza* nasI tAmadhIyata ityaN / tasya " proktAt" [6.2.129] iti lope "jyAdeH " [2.4.95] ityAdinA GIlope DIryathA na syAdauzanasA vadhUTIH / astyatrArNIkAro na tu tadabhidheyA nItilakSaNA strI pratyayArhA / yadabhidheyA tu vadhUTIlakSaNA strI pratyayA na tasyAkArostIti / tathA cAruvalitrayA vadhUTIH // 1 bI dviH . 2 bI vakSanta 3 sI pasI / ka. 4 e sI ai / ada / bha 5 bI pauslIm / Tideg. 6 e sI kaM prANi zrI zasanA va e sIDI No akA 42 Page #359 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] vadhUTIH / ityatra "vayasi" [21] ityAdinA ho // anantya iti kim / vRddhA // trizalyI / ityatra "dvigo:" [22] ityAdinA hIH // dvidroNIH / ityatra "parimANAt" [23] ityAdinA kIH // parimANAditi kim / SaDaSAH // taddhitalukIti kim / tripnnyaaH|| avi(bi)khAcitakambalyAditi kim / trivi(vi)svAH / yAcitAH / zatakambalyAH // medA baddhotkacAstrikANDyA navakANDyA dazakANDayA ca rjvaa| kSetrabhuvaH phAlayA dvikANDAH SaTpuruSIH parikhA vilaGghaya ceyuH // 46 46. medA bhillA eyuH / kiM kRtvA / dvikANDA dvizarapramANAH kSetrabhuvaH kSetrabhUmI: SaTpuruSIH SaTpuruSapramANAH parikhAzca phAlayA vilaGghayotplutya / kIdRzAH santaH / navakANDyA dazakANDayA ca navabhirdazabhirvA kANDaiH zaraiH krItayA rajvA kRtvA baddhA udUrva kacA yaiste / kIdRzyA / trINi kANDAni zataH pramANaM yasyAH / " pramANAnmAtrada" [7.1. 139] iti mAtraTa / "dvigoH saMzaye ca" [7.1. 143] iti lup / tayA trikANDyA / anenATavikabalAgamanamuktam / jAtiralaMkAraH // dvipuruSayA bhAnsa kuntayaSTyA revatyAmatirohiNIzazatruH / nIlyAvantyAtha nIlayoccaiH paiThyA nIlyAdirnu lakSa AgAt // 47 // 47. sa prasiddho lakSo nAma rAjAgAt / kIdRzaH / dvipuru 1bI doktacA'. 2 sI DI pratyArtha'. 3 e sI patyAnI . 4 e sI degdri nu la'. 1sI NAdi . 2 bI lugIti. 3 bI citA / za. 4 e sI kANDyAM ca. 5 e sI DI mirvA. 6 e sI mAtRt / / 7 esI lakSyo nA. Page #360 -------------------------------------------------------------------------- ________________ [hai0 2.4.27.] caturthaH srgH| 331 SayA dvipuruSapramANayA kuntayaSTayA kRtvA bhAn zobhamAnaH / tathA yathAdriIMlyauSadhivizeSeNopalakSitaH syAdevaM nIlayA nIlavarNayocairatizayitayA paTyA vastreNAtha tathA nIlyA haritayAvannyAzvayopalakSitota evAtirohiNIzazatrU rAhumatikrAntaH / kAgAdityAha / revatyAM revatyA candrayuktayA yukte kAle dvAdaze candra ityarthaH / lakSo hi nAma rAzinAzvinIjAtatvAnmeSarAzijAto revatyAM ca candro mInarAzau syAdanena cAsyAvaizyaMbhAvI mRtyuH sUcitaH / etena mitrabalAgamoktiH / / trikoNDyA / ityatra "kANDAt" [24] ityAdinA DIH // pramANAditi kim / dazakANDayA // apramANAdapIcchantyanye / navakANDyA // akSetra iti kim / dvikANDAH kSetraguvaH // SaTpuruSIH / dvipuruSayA / ityatra "puruSAdvA" [25] iti vA DIH // revatyAm / rohiNI / ityatra "revata" [26] ityAdinA ddiiH|| nIlyAvantyA / nIlyA / ityatra "nIlot" [27] ityAdinA DIH // prA. pyoSadhyoriti kim / nIlayA paThyA // nIlInIlAprabaddhalUnIvaddhavilUnAmAmakISu jAtAH / eyustasyAtmajAH svabhUbhyo jJAtvA samayaM kevalIvidonu // 48 // 48. prabaddhA cAsau lUnA ca pravaddhalUnI / baddhA cAsau vilUnA ca baddhavilUnA / nIlyAdinAmakA grAhAre ryAstAsu jAtAstasya grAhArerAtmajAH putrAH kevalIvido nu kevalyo jJAnazAstrANi tajjJA iva samaya raNakAlaM jJAtvA svabhUbhyaH svadezebhya eyuH / etena maulavalAgamanoktiH / / 1esI do nuH // 1bI sI drinIlyau0. 2 e sI vasyaM mA'. 3 e sI DI kaannddaa| i0. 4 e bI sI DI ItyA / nI. 5e sI DI lAdi'. 6 sI maya ra. Page #361 -------------------------------------------------------------------------- ________________ 132 vyAzrayamahAkAvye [mUlAjaH] AryakRtI bheSajImumaGgalyaparIpApIbhAgavya aayuH| saikocarataH samaM samAnyA bhaktyA kevalayAsya piitthdevyH||49|| 49. samAnyA samAnIsaMjJayA pIThadevyA samaM sahAryakRtyAdinAbhyaH pIThadevyo yoginyosya prAhAreH saMbandhinyA kevalayaikayA bhaktyA hetunA saikottarata evaMnAmnobdhisthAdadrivizeSAdAyuH / anenApi maulabalAgamanoktiH / yato velAkUlAdhipatitvAttasya kramAgatAstAH sAMnidhyakAriNyo devyH|| nIlI nIlA / prabadalUnI badavilUnA / ityatra "koca nAnni vA" [28] iti vA DIH // kevalI / mAmakISu / bhAgadheyyaH / pApI / aparI / samAnyA / aarykRtii| sumaGgalI / bheSajI / ityatra "kevala" [29] ityAdinA DIH // nAnIti kim / kevalayA macyA // bhAjIkALI kuzIradAyAM nAgIbhiH kumbhasthalIbhiruccAm / adhikaTikabarIjuSodhyarohana guNagoNI gajatAM niSAdinopi 50 50. adhikaTikabarIjuSa: zroNI yAvatpralambamAnaveNIkA niSAdinopi maulabalasaMbandhino hastyArohAcai gajatAM gajaughamadhyArohan / kAdazIm / bhAjI paMkazAkastadvatkAlIM kRSNAM tathA kuzyayovikArastadvannibiDAstIkSNAH pralambAzca ye radA dantAsvairabhyAmutkRSTAM tathA nAgIbhiH sthUlAbhiH kumbhasthalIbhiruccAmunnatAM tathA guNAnAM zauryAdInAM gopImiva guNagoNI guNasthAnamityarthaH / asya ca vRttasya pUrvArdhe nAgI 15 sI degNI jagatA. 15 sI 'dhyakari'. 2 e sI kAnA'. 3 e sI jagatAM. 4 bI pakaH gA'. 5 sI goNI gu. 6bI DI nAgIkA. sI nAgIkAlI ku. Page #362 -------------------------------------------------------------------------- ________________ [ hai0 2.4.29. ] caturthaH sargaH / 333 kAlIM kuzIradAprAmA lamadabhAjabhRtkeTasthalIkAmiti pAThAntaraM prAyo gatArtham / kevalamalipradhAno yo madaH sa eva bhAjI tarddhatkaTasthalI yasyAstAm // kAmuka bhAjA kAntikuNDe goNe lAvaNyAmbukuNDi nAge / kAle kAmasthale kharantAmityUcurgRhiNIrbhaTAH prayAtum // 51 // / 51. prayAtuM prayANAya bhaTA maulabalasatkayodhA gRhiNIH procuH / kathamityAha / he kAmuki riraMso tathA bhAjA nAma kAciddevI tasyA iva bhrairbhUryasyAH / bhruzabda ukArAntotra bhUvAcaka: / ata "uto prANinazca" [2.4.73] ityAdinoda / he bhAjAzru bhAjAbhrUsaMjJe tri / tathA kuNDate dahati sapatnIm / mac / kuNDA / kAntyA tejasA kuNDA he kAntikuNDe / tathA he goNe goNAkhye khi / tathA he lAvaNyAmbukuNDi lavaNimajalapAtri / tathA nAgenAgAkhye / tathA he kArmasthale smarAsthAni / tathA he kAle kAlAkhye stri bhavatyastvarantAM zIghrIbhavantviti // jAnapadIM vRttimAsthitA sA pAtrI jAnapaidA surAM prajApi / sakuzA raNakAmukAkSibhAsA zoNyA kabarA mApa roSazoNA // 52 // 52. jAnapadIM janapade deze bhavAm " utsAderaj" [6.1.19] ityaJ / vRttiM pAzupAlyakarSaNarUpAmAsthitAM sA surASTrAdezavAstavyA prajApi / AstAM rAjasevAvRttI rAjalokaH / AbhIrajAtikarSakAdilo kopi prA 1 e le kalaGkAmi 2 e sI DI padI su. 1 e DI 'kaTistha'. 2 bI 'mRtakaTa 5 e sI ato. 6 DIyA he nA, 9makAlA. 10 bI tA zritA sA. 3 e sI bhubhUrya 7 sI he kAmakAlA 4 bI to udeg. 8 DI kAle. Page #363 -------------------------------------------------------------------------- ________________ 334 vyAzrayamahAkAvye [ mUlarAjaH ] hArisamIpaM prApa / kIdRksatI / jAnapadAM surASTra dezodbhavAM surAM madyaM pAtrI pivantyata eve zoNyA raktayAkSibhAsA netrajyotiSA kaivarA karburA / tathA raNakAmukA yuddhecchurata eva ropazoNA krodhAdAraktAta eva ca kuzAyomizraM kASThamayaM zastraM saha tayA vartate yA sA / etena zreNibalAgamanoktiH / zreNibalaM tatrAdikam // 1 1 bhAjI / goNIm / nAgIbhiH / sthalIbhiH / kuNDi / kAlIm / kuzI / kAmuki / adhikaTi / kabarI / ityatra " bhAjagoNa" [30] ityAdinA GIH // anyatra | bhAjA / goNe / nAge / sthale / kuNDe / kAle / sakuzA | kAmukA | kabarA // kaTA / iti svayaM jJeyam // janapadazabdAdapi vRttAvicchatyanyaH / jAnapardI vRttim / vRtteranyatra jAnapadAM surAm // zoNyA zoNA / ityantra "na vA zoNAdeH" [31] iti vA GIH // hayakhurahatijanmadhUlirucairathadhUlInicitA madAmbuvRSTvA / jyoniM gajapaddhateH sugandhyA paritaH prApa samastapaddhatISu // 53 // 53. SaDvidhepi prAhArisainye milati rathadhUlInicitA syandanareNubhiH sAndrIkRtoccairatizayitA hayakhurahatijanmadhUlirazvazaphaghAtotyA reNuH samastapaddhatISu sarvamArgeSu parito jyAniM kSayaM prApa / kayA kRtvA gajapaddhaterhastipaGkteH saktayA sugandhyA navodbhedAtsurabhyA madAmbuvRSTyA / ambuvRSTyA hi dhUliH zAmyati // 1 sI niviza ma. 2 e sI jyAnaM gadeg. 2 sI va zApyA. 1 e sI hArIsa . 3 bI kaI 5 sI zoSyA / 6. 6 bI milite ra. 7 sItottho re. nabhoddhe'. 4 e 'tra jana. * e sI DI Page #364 -------------------------------------------------------------------------- ________________ [hai* 2.4.34.] caturthaH srgH| 335 bhUlI dhUliH / ityatra "itoktyarthAt" [32] iti vA DIH // aktyarthAditi kim| iti / vRSTayA / jyAnim // anye svacati-akRti-aMhati-zakaTi-zAstrizAri-tAri-ahi-kapi-muni-rAtri-yaSTibhyaH kaTizroNyAdiprANyaGgavAcibhyaH ktivajitakRdantebhyazkArAntebhya icchanti nAnyebhyastanmate sugandhyetyAdiSu DIna syAt / ktimAtravarjanAca jyAniprabhRtiSu na niSedhaH // paddhatISu paddhateH / ityatra "paddhateH" [33] iti vA DIH // tadevaM SaDidhabalamIlanamuktvA prAhAreH svayaM prasthAnaM vRttpnyckenaah| grAharipuH zaktimAnsa pavyA zaktyA zaktIbhRnnibhaH pratasthe / paTubhiH prapipAsubhirnu vAyuM kharubhiH paannddubhirshvdhornniibhiH||54|| 54. sa pAharipurazvadhoraNIbhiH kRtvA pratasthe raNAya prAcAlIt / kIhaksan / zaktimAn / zaktayaH prabhumatrotsAhapUrvAstisraH / zaktiH sAmarthya vA / tadvAn / tathA paTavyA tIkSNayA zaktyAstrabhedena kRtvA zaktIbhRnibhaH kArtikeyatulyaH / kiMbhUtAbhiH / kharubhiH khairuH syAdazvaharayordarpadantasiteSu ca / iti vacanAtkharurdarpastadyuktopyupacArAducyate / tato darpavatIbhirata eva paTubhirdakSAbhirata eva cAtivegavattvenotprekSyate / vAyuM vAtaM prapipAsumirnu vegAvAtAnubajanena vAtaM pAtumicchantIbhiriva vAtavadvegena gacchantIbhirityarthaH / tathA pANDubhiH zvetAbhiH // zaktI zakyA / ityatra "zataH zastre" [35] iti vA DIH // zakha iti kim / zaktimAn // 1 e sI kyA sakI. 2 e sI vAyu kha. 1 sI dhUli . 2 bITi zali. sI Ti-zAkaTi-zA. 3 e sI gandhetyA. 4 bI sI deva pa. 5 e bI sI zakti sA. 6 bI kyA abhe. 7 e kharuH zvA. sI DI kharaM zvAH, 8 DI dAtonu. 9bI tade. 10 esI DIm / mati. Page #365 -------------------------------------------------------------------------- ________________ 336 yAzrayamahAkAvye [ mUlarAja : ] .011 padavyA paTubhiH / ityatra "svarAd " [35] ityAdinA vA GIH / svarAditi kim / pANDubhiH // guNAditi kim / prapipAsubhiH // akharoriti kim / kharubhiH // zyenIrenI IyIrupeyurbharaNIrhariNI rohiNIzca yodhAH / zyetAmetAM tanau dadhAnA bharatAM haritAM rohitAM na mATim // 55 // 55. zyetAM zvetAmetAM karvurAM bharatAM dhUsarAM pATalAM vA haritAM zukAbhAM rohitAM cAratAM ca mAThiM kavacaM tenau dadhAnA yodhA hayIsturaGgIrupeyurArohaMnnityarthaH / kIdRzIH / zyetAmetAM bharatAM haritAM rohitAM ca mAThiM dadhAnA dhArayantIH / tathA zyenIranIrbharaNIrhariNI rohiNIzca // 1 zyenIH zyetAm / enIH etAm / hariNIH haritAm / bhairaNIH bhairatAm / rohiNIH rohitAm / ityatra "iyeteta " [36] ityAdinA vA GIstasya nazca // asitApyanasiknyabhAnnabhaH zrIrapaliknyaH palitAMzvamUsukezyaH / khacarasukezAnimeSakrudbhiH sainyotkhAtarajobhirucchaladbhiH // 56 // 1 56. asitApi kRSNApi namaH zrIranasiknI zvetAbhAt / tathA camUsaMbandhinyaH zobhanakezA nAyikA apaliknyapi / pUrvopiratrApi yojyaH / apalitA api palitA iva palitA abhuH / kaiH kRtvA / sainyotkhAtarajobhiH / kiMbhUtaiH / ucchaladbhirata eva yuddhadarzanAyAgatAnAM khacarasukezAnAM vidyAdharastrINAM nimeSakRdbhirakSiSu pAtAdakSinimIlanAkAribhiH || 10 2 e sI DI tAyamU. 3 DI 'nyotkhota'. 2 e sI hIpe 4 bI 'zIH / zvetA . 3 bI 'hayanni 6 e sI DI mariNIH / . 7 DI maritA 8 e sI 9 e sI jopi / kiM . 10 sI 'khINA ni. 1 1 e sI 'NIro'. 1 DI tato dadeg 5 e sI 'tAM lohi bandhyanya Page #366 -------------------------------------------------------------------------- ________________ [hai* 2.4.36. ] caturthaH sargaH / 337 sahakezAH sarvatopyakezA apazophA vikaphA mayAH muvegaaH| AruruhuvidyamAnakazAstoyadRtikoDAH striyo bhaTAnAm // 57 // 57. vidyamAnakezAH striyo raNe bhaTAnAM jalapAnAya toyadRvirjalabhRtakhallaH kroDeke yAsAM tAstathA satyo mayAH saNDhorvesarIrvAruruhuH / kIdRzIH / sarvataH sahakezA alUnavAlAstathA sarvatokezA api lUnakezAzca / tathApazophA vigatazvayathUstathA vikaphA vigatazleSmakAH / etena nIrogatoktiH / ata eva suvegAH // dIrghamukhAyAM gajAH padavyAM chAyAmUrvamukhImadhomukhAM vaa| svAmapyasahiSNavo vRtA dRzvavikezyApaThyakSakezayA ca // 58 // ___58. dIrgha mukhaM prArambho yasyAM tasyAM padavyAM bahugamyatvAtpralambe mArga ityarthaH / gajA dakSu netraSvAvRtA AcchAditAH / kyaa| paTyA vastreNApaTyA vA javanyA / kIdRzyA / avermeSasya kezA yasyAM tayorNAmagyetyarthaH / yadvA / avigatakezayA sakezayetyarthaH / tathA RkSANAM bhAlUkAnAM kezA yasyAM tayA ca RkSavAlanirmitayA ca / yataH svAmapi cchAyAM pratibimbamasahiSNavo madAndhatvAtpratidvipoyamityAzaGkayAkSamaNazIlAH / kIdRzIm / UrdhvamukhI nadyAdijala UrdhvavakrAmadhomukhAM vA Atapa cAdhovakAM vA // athaivaM prasthitasya grAhAreH parAjayasUcakAnyariSTAni vRttdvaadshkenaah|| nAbhimukhAstuGganAsikA kAnAsikyo lamboSThya unnatoSThAH / lambodaryaH kRzodarA:kAjaGghAH pRthujaGgayonvayuH pishaacyH||59|| 59. spaSTam / kiM tu / nAbhiriva mukhaM yAsAM tA nAbhimukhA ati15 bI sI DI mUrddhamu. 2 e bI sI jdonv..| 1 e sI laH / koDe'. 2 e sI te nI'. 3 e sI netryeSvA . 4 bINA malU. 5 e bI sI DI Urddhamu. 6 e bI sI DI Urddhava. 7 sI pe vAyoM'. Page #367 -------------------------------------------------------------------------- ________________ 338 vyAzrayamahAkAvye [mUlarAjaH] laghumuvA ityarthaH / kAnAsikyaH kutsitanAsAH / pizAcyo duSTavyantargabhedAH / anvayuAhArimanujagmuH / pizAcyo hi nRmAMsapriyatvA. danuyAntyo mahAriSTAya syuriti grAhAreridaM mahAriSTamabhUdityarthaH / evamagrepyariSTabhAvanA svayaM jJeyA // celuhaladantya onudantAH karikarNAH kapikarNya ukSazRGgayaH / mRgazRGgA rAsabhAGgaya uSTrAgA raaksssyosRpipaasyaajau|| 60 // 60. spaSTam / kiM tu / celuhArisainyena saha calitAH // ahigAvyagagAtraM RzyakaNThotkaNThIhalacibukAtidIrghajihI / kRzagaNDAdIrghajihaRkSImukhyotumukhAH pretya AvirAsan // 61 // 61. spaSTam / kiM tu / agagAtrA girimahAkAyA / atra "Rti hastro vA" [1.22] iti haskhaH / kRzagaNDA cuTitagallA pretyo duSTavyantarIbhedAH // sUrpanakhA dAtranakhyabhAtkAlamukhA vajraNakhA mutAzca tatra / RjupucchA dIrghapucchayathAnyA maNipucchI viSapucchayapi tvarAbhAk // 62 // 62. tatra vAsu pUrvoktAsu pretISu madhye sUrpanakhA dAtranakhI ca pretI nRpalarakvecchayA tvarAbhAksatyabhAt / tathA kAlamukhAvajaNakhAlye pretyau tatsutAzca RjupucchAdayaH pretyastvarAbhAjaH satyobhAn / athApI samuccaye / maNiH pucchesyA maNipucchI / viSaM pucchesyA viSapucchI // 1bI zya. 2 e sI TI. jihIH / . 1 ebIsIDI naashaaH| pi. 2 esI DI gachAH / pre.35 sIvoMkA pre'. DI vaoNkareM. 4 e sI degdhye zUrpa. 5DI khAkhyo meM. Page #368 -------------------------------------------------------------------------- ________________ hai. 2.4.38. caturthaH sargaH / 339 nabhasi kavarapucchaya AzucilyaH zarapucchayonvahibhiHsuparNapakSyaH gopucchI tAM ca zazaMsuH samarakrItI rAjinendanena // 63 // 63. nabhasi vyoni vartamAnAzciyaH zambalIti prasiddhA: zakunayo goriva pucchaM yasyAstAM gopucchI gopucchAkRtipRSThAnIkA tAM pAhArisatkAM ca zazaMsuH / kIdRzIm / rAjinandanena mUlarAjena karnAzu zIghraM samareNa krIyate sma yA tAm / etAM camU mUlarAjo raNena hainiSyatIti raktapizitecchAsUcakena nabhovasthAnena sUcayAmAsurityarthaH / kiMbhUtAH / kabaraM karburaM kuTilaM vA pucchaM yAsAM tAstathAhibhirbhakSaNArtha gRhItaiH saH kRtvA zaraH pucche yAsa tAH zarapucchyo nu / tathA suparNo garuDastatpakSAviva varNavarNoM pakSau yAsAM tAH // apaliyaH palitAH / anasinayaH [krI] asitA / ityatra "ka" [35] ityAdinA vA DIstasya kAdezazca // sukezyaH sukezA / ityatra "asahana"[38] ityAdinA vA DIH // asahanancipamAnapUrvapadAditi kim / sahakezAH / akezAH / vidyamAnakezAH // akroDAdibhya iti kim / voparatikroDAH // avikArodravaM mUta prANisthaM svAGgamucyate / yutaM ca prANinastattavibhaM ca pratimAdiSu / iti ca svAm // adhikAra iti kim / apazophAH // avamiti kim / vikaphAH // mUrtamiti kim / suvegAH // prANisthamiti kim / dIrghamukhAyAM 15 bI sI DI krIntI rA.2 e sI nandine / 15 sI gocchI. 2 sI DI tipucchAnI' 3 DI haribhya'. 4 e sI DI bhUtA ka. 5 e sI DI sAM tA za. 6 bI kyaH / apa. 7 e sI DI vA DIH / mu. 8 sI kezyatya. 9 sI koDA // . 10 e sI cyucaM ta prA. Page #369 -------------------------------------------------------------------------- ________________ 340 byAzrayamahAkAvye [mUlarAjaH] padavyAm // vyutaM ca prANinakhaditi kimartham / aprANisthAdapi pUrvoktAdyathA syAt / avikezyA / RkSakezayApaTyA // tannibhaM ca pratimAdigviti kimartham / prANisthasahazAdapi pUrvoktAdyathA syAt / UrdhvamukhIm / adhomukhAM chAyAm // asvAGgapUrvapadAdevecchantyeke / nAbhimukhA [:] // kAnAsikyaH tuGganAsikAH / lambodeyaH kRzodarAH / lamboSTayaH unnatoSThAH / pRthujayaH kAjavAH / haladantyaH bhotudantAH / kapikarNyaH karikarNAH / ukSazRGgayaH mRgazRGgAH / rAsamAGgayaH uSTrAGgAH / ahigAtrI agagAtrA / utkaNThI / RzyakaNTA / ityatra "nAsikodara" [39] ityAdinA vA DIH // pUrveNa siddhe niyamArthamidam / tena nAsikodarAbhyAmeva bahukharAbhyAmoSThAdibhya eva saMyogopAntebhyaH sthAnAnyebhyastena halacibuketyAdau bahukharAtkRzagaNDetyAdau ca saMyogopAntyAna syAt // kecittu dIrghajihnazabdAdapIcchanti / dIrghajihIM dIrghajitA // dAvanakhI sUrpanakhA / RkSImukhI otumukhA / mantra "nakha" [40] ityA. dinA ghaaddiiH| anAnIti kim / vajraNakhA / kAlamukhA // dIrghapucchI RjupucchA / ityatra "pucchAt" [1] iti vA DIH // kabarapucchaMyaH / maNipucchI / visspucchii| zaracchayaH / ityatra "kabara" [42] ityAdinA DIH // suparNapakSyaH / gopucchIm / ityatra "pakSAca" [3] ityAdinA kii| samarakrItIm / ityatra "phrItAt" [44] ityAdinA hIH // 1 e sI DI degktA yathA'. 2 e bI sI UImu. 3 bIdarAH / 4 bI gAtrIH a. 5 e sI DI kasyaka. 6 DI pAntyebhyaH. 7 e sI kRzaiga'. 8 sI hI / dA. 9 DI DI: / supa. 10 vI cchya / ma. 11 e sI cchii| za. 12 e sI pucchaH / 3. Page #370 -------------------------------------------------------------------------- ________________ [hai0 2.4.46.] caturthaH sargaH / 341 rudhiraMviliptI rajoviliptAbhUyordantakRtAtha dntjaataa| dantamitA gaNDazupkyakANDe dantamatipannA ca dantipatiH // 64 // 64. atha tathA rajoviliptAnalpena reNunA liptA dyauryomAlpena rudhireNa vilipyate sma rudhiraviliptIva rudhiraviliptyA raktAbhUt / tathA dantipazizvAkANDe prastAve gaNDau zuSkau yasyAH sA gaNDazuSkI nirmadAbhUt / kIdRk / dantau jAtau niSpannau yasyAH sA / anena matkuNatvanirAsaH / tathA dantau mitau parimANopetau na hrasvau nAtidIghauM yasyAH sA / tathA dantapratipannA dantazabdenAtra dantaguNaviziSTau dantau gRhyate na sAmAnyena / tato dantau dantaguNopetau dantau pratipannau parIkSakairaGgIkRto yasyAH sA. sarvasallakSaNopetadantetyarthaH / ata eva dantau kRtau svarNapaTTamaThanatIkSNIkaraNAdinA saMskRtau yasyAH sA / anena mUrdhAbhiSiktatvoktiH / paTTahastinAM hyakANDe madazoSo mhaarissttsuuckH|| rudhiraviliptI / ityatra "kAdalpe" [15] iti DIH // alpa iti kim / rajovilitA // gaNDazuSkI / ityatra "svAgAdeH" [16] ityAdinA DIH // kRtAdivarjana kim / dantakRtA dantamitA / dantajAtA / dantapratipannA // mAMsepTayA zoNiteSTayoccaidhAlyA vahuyAtayopariSTAt / ajinacchanneva vAhinI sA tiSThatpatirapi naSTapatyalakSi // 65 // 65. sA pAhArisatkA vAhinI camUstiSThatpatirapi vidyamAnamAhArilakSaNasvAmikApi naSTapanIva vyapagatasvAmikevAlakSi lokaimA'tA / 1 e sI ravali. 1 bItI ru. 2 e sI DI mUrdhAbhi'. 3 e sI ktavAktiH / 4 e sI ravali'. 5 sI kRtAH / 6.6 sI mitAH / da.75 sI DI lI vyavapa'. Page #371 -------------------------------------------------------------------------- ________________ 342 vyAzrayamahAkAvye [mUlarAjaH] yato gRdhrAlyA dUradRkpakSizreNyA kA gRdhrAlervAhulyenAnyonyaM sAndratvAdajinaM carma cchannaM parihitaM yayA seva / yasyAH patirna syAtsaiva sajinaM paridhace / kIdRzyA gRdhrAlyA / uccairatyartha mAMsamiSTaM yasyAstayA / tathA zoNitamiSTaM yasyAstayA / ata evopariSTAtsainyasyopari bahu yAtaM bhramaNaM yasyAstayA // mAMseSTayA zoNiteSTayA / ityatra "anAcchAda" [7] ityAdinA vA DIH // manAcchAdagrahaNaM kim / ajinacchannA // jAtyAderiti kim / bahuyAtayA // naSTapatI viSTatpatiH / ityatra "patyunaH" [8] iti vA DIrantasya nazca / paridhimatI devatosrapanI grupatirabhUdbhavamAlahaksapatnI / atipatayo yA na jAtu pUrva tA rAjJAM palyotipanya Asan 66 66. usapanyusrANAM kiraNAnAM patiH svAminI yupaviyomasvAminI devatArkalakSaNAbhUt / kIdRk / paridhimatI pariveSAnvitA / tathA samAnaH patirasyAH samAnasya patiriti vA sapatnI bhavabhAlazo rudralalATAkSNaH sapatnI lakSaNayA sadRzI piGgAtisaMtApikA ca / ravihi paridhimAnpiGgotisantApakazcAriSTAya syAt / tAM yA rAjJAM panyo bhAryA jAtu kadAcidapyatipa~tayo bhartAramatikrAntA nAsankulAGganAtvena yAH pavicchandonuvartinya AsannityarthaH / vA atipanyo bhAramatikAntA durvinItA Asan / etadapyariSTam // umrapanI dhupatiH / ityatra "sAdeH" [19] iti vA hI zvAntAdezaH // mukhyAdityeSa / atipatayaH // gauNAdapi kecit / atipanyaH // sapanI / ityatra "sapanyAdau" [50] iti tInazcAntAdezaH // pampaH / ityatra "uDhAyAm" [51] iti DonavAntAdezaH // 15 sI DI aa ghRdhA'. 2 e sI DI yathA se'. 3 sI DI nyonasvA, 4 sI dazA ru. 5 vI kA vA / ra. 6 bI yA rA. 75 sI padayo. Page #372 -------------------------------------------------------------------------- ________________ [ hai 0 2.4.53. ] caturthaH sargaH / pANigRhItI statarjura ntarvatnIH pativatnISvayogyameke / kepi karAcIrdhRtAJcalAstu lavagIvadvRSalIriva prajannuH // 67 // 343 67. eke bhaTA antarmadhye garbhostyAsAM tA antarvanIrgurviNI: pANigRhItIrUDhAstatarjurnirbhartsayAmAsuH / katham / patirastyAsAM tAsu pativatnISu jIvatpatikAsvayogyaM he raNDe kimityadhunA rodiSItyAdi pativinAzasUcakoktyAnucitaM yathA syAdevam / etadapi mahAriSTaM / tuH punararthe / kepi bhaTAH punaH karAcIrUDhA vRSalIriva dAsIriva prajannuyuddhavighnabhUtA iti kopAcapeTAdinA nirdayamatADayan / yataH plavagIvadvAnarIriva dhRtAJcalA yuddhagamananiSedhAyAvaSTabdhapaTaprAntAH / aJcalagharaNena skhalanaM bhAryAhananaM ca dvayamapyariSTam // zUdrAzca kSatriyAzca vibhyuryadykAH patyaMzukeSu yacca / jayadA kSaNapAkyathAkhukarNI govAlI naSTAtha zAlaparNI // 68 // 68. yadyasmAddhetoryUkAH patyaMzukeSvabhavan yacca yasmAddhetozca / jayadevi sarvapadeSu yojyam / jayadA vijayakAriNI kSaNapAkyatha tathAkhukarNI tathA govAlyatha tathA zAlaparNI ca naSTA / evaMnAya oSadhyo gatAstasmAddhetoH zUdrAzca mizrajAtistriyazca kSatriyAzca kSatriyajAtistriyazca bibhyurmahAriSTAnyetAnIti manasi cukSubhuH // pANigRhItIH / karAtIH / ityetau " pANigRhItI" [52] iti yantau nipAtyaiau // pativastrISu / atarvatnIH / ityetau " pativatnI" [ 53 ] ityAdinA nipAtyau // 1 sI 'bhyukAH 2 bI zAlipa . 1 sIm |pu. 2 bI zAlipa 3 e sI byanyau ni. 4 e sI 'nA mipA .. Page #373 -------------------------------------------------------------------------- ________________ 344 vyAzrayamahAkAvye [ mUlarAjaH] plvgii| dRpalIH / ityatra "jAte:0" [54] ityAdinA DIH / jAtariti kim / tIjalAH / ayAntati kin / kSatriyAH // nityastrIvajanaM kim / yUkAH // zUdravarjanaM kim / zUdrAH // kSaNapAkI / AkhukarNI / zAlaparNI / govAlI / ityatra pAkakarNa" [55] ityAdinA DIH // zatapuSpAM jiSNuzaGkhapuSpI pAkapuSpAM jayaMdAM ca kANDapuSpAm / satpuppAM prAntapuSpayAmA vAsIphalyA sArdhamekapuSpAm // 69 // bhanAphalayA samaM jayinyA piNDaphalaikaphale ca saMphalAM ca / ajinaphalAdarbhamUlyamUlAH sazaNaphalA adainpatantya ulkAH 70 69. 70. spaSTe / kiM tu / zatapuSpAdInAM nirukti: svayaM jJeyA / jiSNurjayanazIlA yA zaGkhapuSpI tAm / jayadAmiti sarveSu dvitIyAnteSu padeSu yojyam / prAntapuSpayAmA saha / jayinyA vijayavatyA bhanAphalayA / saha zaNaphalayA vartante yAstAH / ajinaphalAdarbhamUlyamUlA ityatra dvandvaH / zatapuSpAdyAH zaNaphalAntA: sarvA etA jayakAriNya oSadhyota eva jiSNu jayadAM jayinyeti vizeSaNAni kAsAMciduktAni / yAsu caivaM vizeSaNaM nAsti tAsu svayamabhyUhyam / ulkApAto jayadauSadhidAhazca dvAvapyariSTe / zapuSpIm / ityatra "asatkANDa" [56] ityAdinA DIH // sadAdipratiSedhaH kim / satpuSpAm / kANDapuSpAm / prAntapuSpayA / zatapuSpAm / ekapuSpAm / prAkpuSpAm // 1 e yadA ca. sI yadA caM kA'. 2 e sI puSpA / ma. 15 sI 'tAjalA. 2 sI yAveti'. 3 bI zAlipa. 4 e sI yAdu cai'. 5 sI . Page #374 -------------------------------------------------------------------------- ________________ [hai0 2.4.60. ] caturthaH sargaH / 345 bAsI phelyA / ityatra "asaMbhastrA" [ 57 ] ityAdinA GIH // samAdipratiSedhaH kim / saMphalAm / bhasnAphalayA / ajinaphalA / ekaphaile // ekAnecchantyeke / zaNaphalAH / piNDaphalA // darbhamUlI / ityatra "anamo mUlAt " [ 58 ] iti GIH / anatra iti kim | amUlA: // zreSThIgopAlikAkusIdAyIku sitAyIhRddRSAkapAyIm / gRnurmene na tAnyariSTAnyagnAyIpUtakratAyyariH saH // 71 // 71. sa prAhAridoMrmadAttAni pUrvoktAnyariSTAnyazubhasUcakAnutpAtAnna menevajJAtavAn / kITake / praSThopraga RSirvA tasya bhAryA praSThI / gopAlako ballava RSirvA tasya bhAryA gopAlikA / kusIdakusitau RSI tayorbhArye kusIdAyI kusitAyI ca dvandve tA harati zIlabhraMzArthamapaherati ya: saH / tathA vRSAkapArthI vRSAkaperviSNorbhAryA lakSmIM gRdhuricchuH / tathAgnerbhAryAgnAyI svAhA pUtakratorRtvijo bhAryA pUtakratAyI dvandve tayorariH // praSThI / ityatra "bhravAd" [59] ityAdinA GIH // apAlakAntAditi kim / gopAlikA // 11 pUtakratAyI / vRSAkapAyIm / aprAyI / kusitAthI / kusIdAyI / itvatra "dhUtakratu" [60] ityAdinA DIrekAntAdezaH // 1 bI pRSThI. 1 esI DI 'phalA / 6. 4 e sI medeva. 5 e sI 'k 'bhraMzA". 8 bI sArtha 11 e sI bI / ma 12 T 2 e sI phalai / e. 1 / pRSTho. 9 e sI vI madmayI 1. 6 e sI iti. ryA pRSThI / . 10 e sI 3 e sI dArttAni. 7 e sI 'SNo mAya. Page #375 -------------------------------------------------------------------------- ________________ 346 dyAzrayamahAkAvye [mUlarAjaH] manurindrANyAM mudA manAvyA varuNAnI ca mRDAnyatho manAyyAm / zarvANIzastadA bhavAnyAM rudrANIze cAsya riSTamAkhyat // 72 // 72. tadA riSTabhavanakAlasya grAhAre riSTaM jAtAvekavacanam / azubhasUcakotpAtAnmanumanvRSerbhAryA muddA dAnavavadhasaMbhAvanodbhUtena harSeNa hetunendrANyAmindrabhAryAyAmAkhyavadan / tathA manAnyAM manubhAryAyAM varuNAnI ca varuNabhAryA ca mudAkhyan / atho tathA mRDAnI mRDabhAryA gaurI manAyyAM mudAtyat / tathA zarvANIzaH zaMbhurbhavAnyAM gauryA mudAkhyat / rudrANI ca gaurI ceze zaMbho mudAkhyat / striyo hi jAtipratyayena daMpatI ca snehAnubandhena harSavArtA mithaH prAyeNAkhyAnti / anayA ca devatAbhirariSToktyAriSTAnAM satyabhAvitvoktiH // dhRtavaNijAnIyutAhitAmyAnyAcAryAnIzvAsarvatpracaNDaiH / pavanairmumude sa mAtulAnIduhipatirharimAtulIzatulyaH // 73 // 73. mAtulasya bhAryA mAtulAnI tasyA duhitA putrI tasyAH patibhartA / yadi bhavati tadA saurASTragvazyaM mAtulAnIputryeva pariNIyata iti dezAcAraH / sa pAhAriH pavanairvAtaiH kRtvA mumude / kiMbhUtaiH / dhRtA mArge dezapurAdibhaGgana bandIkRtA vaNijAnIyutA vaNigbhAryAsahitA yA AhitAnyAnyAcAryAnyognihotRbhAryA AcAryabhAryAzca tAsAM ye vAsA duHkhAhIrghasaMtaptA nizvAsAstadvatpracaNDairatyantamuSNatvAdIrghatvAca raudrairapi / yataH kIdRk / hareviSNormAtula: kaMso devakIbhrAtRtvAttasya mAryA harimAtulI jIvayazA laukikamatestisvastyAkhye dve bhAyeM tayozo martA kaMsa eva daityatvAttattulyaH / prAhAriryathA daityatvAttadA bandI1bI sI tAmAnyA'. 2 e sI vapracaNDai / 3 e sI hitapa. 1bI dA ari. 2 e sI DI nIva. 3 sI yA sarvA'. 4 e tA: pu. 5 sI vazye mA. 6 e sI putreva. 7 DI 'cAryA . 8 sI masti '. Page #376 -------------------------------------------------------------------------- ________________ [hai0 2.4.60.] caturthaH srgH| kRtAnAM vaNijAnyAdInAM pracaNDainiHzvAsairahRSyattathAriSTasaMsUcakatvAttadA pracaNDIbhUtairapi vAtairahRSyadityarthaH / / rAmAcAAH sa yAjJavalkyopAdhyAyyA abhimnyumaatulaayaaH| AyatanAnyAvabhaJja pArthopAdhyAyAnIputraroSaNo yAn // 74 // 74. sa prAhAriryAnsanAyatanAni prAsAdAnbabhanna pAtitavAn / kAsAm / rAmasya parazurAmasyAcArya: zaMbhustasya bhAryA rAmAcAryA gaurI tasyAH / tathA yajJavalkasyApatyaM vRddhaM gargAditvAd [ 6. 1.42] yaSi yAjJavalkyaH smRtikArastasyopAdhyAyo ravistasya bhAryA yAjJavalkyopAdhyAyI rAjJIdevI tasyAH / tathAbhimanyurarjunasutastasya mA. tulA lakSmIbalAcyutayorbhaginyA arjunapanyAH subhadrAyA apatyatvena hare gineyatvAttasyAzca / yata: pArthorjunastasyopAdhyAyo droNAcAryastasya bhAryA pArthopAdhyAyAnI kRpI tasyAH putrozvatthAmA tdvdrossnnotikopnH|| prAsAdAnpAtayansa nopAdhyAyAcArye manyate sma dRptH| sUrItanayojasosya kiM vA sUryANIsUnozva mAnyamasti // 75 // 75. dRptatvAtsa pAhAriH prAsAdAndevagRhANi pAtayansannupAdhyAyAcArya devAyatanabhaGgo duranta ityupadezike svasya pAThakavyAkhyAtRbhAyeM na manyate sma tadupadezAvagaNanenAvagaNitavAn / vA yadvA / asya prA. hAreH sUryasya bhAryA sUryANI rAhIdevI tasyAH sUnozca yamasya ca kiM mAnyaM gaNanIyamasti / yataH sUryasya bhAryA mAnuSI kuntI sUrI tasyAstanayaH karNastasyevojo balaM yasya tasya karNasyevaM durnayatvAllo. kaamaathiblsyetyyH|| 15 sI balkopA. - 1bI pATita.2 bI yA yaza'. 35 bI sI kSmI balAdeg4 e sI devIH ta. 5sI sti yaraM sa. DIsti yAH sU. 6 esI vadurNasyeva du. 75sI vAloka'. Page #377 -------------------------------------------------------------------------- ________________ 348 vyAzrayamahAkAvye [mUlarAjaH] sUryAtanayAtaTe himAnIzItayavAnItRptadantidAnaiH / yavanAnyA lekhayanprazasti nveSoraNyAnIH kSaNAllalajhe // 6 // 76. eSa prAhAriraraNyAnImahAraNyAni kSaNAllalajhe / kIDaksan / mahaddhimaM himAnI tayA yacchItaM zItasparzastena dagdhatvAdyA yavAnI duSTo yavastena tRptA ye dantinasteSAM yAni dAnAni madAstaiH kartRbhiryavanAnAmiyaM lipiryavanAnI / uktArthatvAt "tasyedam" [6.3. 160.] ityaNna / tayA dezabhedalipyA kRtvA prazastiM varNanAkAvyamarthAtvasya lekhayannu / ka / sUryasya bhAryA sUryA rAjJIdevI vasyAstanayA surASTeSu prasiddhA bhadrAkhyA nadI tattaTe / maSImecakAnAM karimadAnAM lipyanukAreNa bhadrAtaTe pAtenAho prAhArediggajAnukAriNo gajA aho prAhAreH sainyasAmagrItyAdiprazaMsAhetutvAdevamutprekSA / manAmyAm manAyyAm manuH / ityatra "manorau ca vA" [11] iti jA hIraudaivAntAdezau // varuNAnI / indrANyAm / rudrANI / bhavAnyAm / zarvANI / suDAnI / ityatra "varuNendra" [32] ityAdinA DIrAn cAntAdezaH // kazviravAhitAzyAnI baNijAnItyAdAvapIcchati / / mAtulAnI / mAtulI // dhunAditvANNatvAbhAve / AcAryAnI / raamaacaayaa| pArthopAdhyAyAnI / upAdhyAyyAH / ityatra "mAtulA' [63] ityAdinA kIrAn cAntaH // bhanthe tu mAtulAyAH // AcArye / upaadhyaayaa| isyapIcchanti sadaya kIrapi vikalpanIyaH // 1esI pyAnI kSa. 1e sI yapacchI . 2 e sI stai ka. 3 bI ryavAnAnyA yava'. 4 e sI pIstasyA'. 5 bI reNojvale ma.6 bIre digga'. 7 bI m / sarvA'. 8 sI DI dhyAyAH / . 9 sI DI degcAryAye / '. Page #378 -------------------------------------------------------------------------- ________________ hai. 1.4.65.] caturthaH srgH| 349 sUryANI sUryA / isyatra "sUryAda" [35] ityAdinA vA hIrAn cAntaH // devatAyAmiti kim / suurii| yavAnI / yavanAnyA / araNyAnIH / himAnI / ityatra "yava" [15] ityA. dinA DIrAn cAntaH // AryANI kSatriyANyabhIH kiM zubhacAturyAtkSatriyA kimAryA / ityUhAMcaka Atmasainye dhRtavAtsIvAtsyAyanIpatiH saH // 77 // 77. vatsasyarapatyaM vRddhaM strI vAtsI / evaM vAtsyAyanI tasyAH patirbhartA vAtsyAyanIpatiH / dvande dhRto bandIkRtau vAtsIvAtsyAyanIpatI yena sa tathA sa pAhArirAtmasainya ityUhAMcakre vitarkitavAn / kimityAha / abhInirbhayA parAkramiNyAryANI prekSApUrvakAriNI vaNigA. dijAti: khI kiM kSatriyANI kSatriyajAtiH strI vartate bhIrutvAdevamAzaGkA / kSatriyANI ghabhI: syAt / tathA kSatriyA kSatriyajAtiH strI zubhacAturyAcchubhaM pariNAme hitaM yazcAturya paryAlocitakAritvaM tasmAddhetoH kimAryA vaNigAdijAti: svIti / prAhAriH khasainya AryA api parAkramiNIH kSatriyA api prekSApUrvakAriNIH pazyanmatsainye khiyopi buddhiparAkramapAtrANyataH kenApyahaM na jaiyya iti svacice paribhAvitavAnityarthaH // AryANI * AryA / kSatriyANI kSatriyA / ityatra "AryakSatriyAhA" [16] iti vA DIrAn cAntaH // athavayogeyaM vidhiH // vAsI vAtsyAyanI / ityatra "yana" [17] ityAdinA DIyin cAnto vA // 15 sI syAnI 1bI mInirbha. 2 sI NIkSA'. 3 bI bhIkatvA. 4 bI miNI kSa. 5 e sI jajya . 6 sI yAMkSaNIH / bA. sI bAtsAya. Page #379 -------------------------------------------------------------------------- ________________ 350 yAprayamahAkAvye [ mUlarAjaH] lauhityAyanyapehi sAMzityAyani kAtyAyinyayi tvarasva / zAkalyAyanyayasva gaukakSyAyaNi gaukakSyAsutepasarpa // 78 // AvaThyAputri pUrNamAvaLyAyani kauravyAyaNi brajeti / anuvanamiha yAtyuvAca bhItA mANDUkAyanyAsurAyaNI ca // 79 // 78,79. kaNThye / kiM tu / lohita-saMzita-kata-zakala-gokakSaavaTA RSibhedAsteSAmapatyAni vRddhAni triyo gargAditvAd [6.1. 42] yani lauhityAyanyAdaya RSiputryo gaukakSyAyAH sutA evamAvaTyAputrI tAsAM saMbodhanAni / ayasva gaccha / apasarpApasara / kauravyAyaNi kuroH kSatriyasyApatya khi "kurvAdervyaH" [6.1. 99] iti "dunAdi " [6.1.117] ityAdinA vA myaH / anuvanaM vanasya samIpa iha pAhArau yAti sati bhItA satI mANDUkAyanI maNDUkasya dvijasyApatyaM strI "pIlA" [6.1. 68.] ityAdinA / AsurAyaNI cAsurasyaberapatyaM strI ca bAhAditvAd [6.1. 32] hama / iti pUrvottamuvAca // __ lauhityAyani / sAMziyAyani / kAtyAyani / zAkalyAyani / mana "lohitAdi" [18] ityAdinA DIDIyan cAntaH // gaukakSyAyaNi gaukakSyA / bhAvavyAyani AvayA / matra "pAvaTAdvA" [19] iti vA DI yan cAntaH / phauranyAyaNi / maannddkaapnii| AsurAyaNI / ityatra "auramya." [0] i. tyAdinA kIDIyan caantH| 15 sI TI yati lau. 25 bI sI DI khAnyA'. 3 e sI DI yA su. 4bItA gaukakSyAmRtA e. 5 bI DI patyaM li. 6 e sI vA gyaH / / 7 bI ' / amu. 8 e sI "dityAdi. 9 DI lohi. 10 e sI DI 'mApini / . 11 e sI kakSA / A. 12 DI 'ntaH // sauta'. Page #380 -------------------------------------------------------------------------- ________________ [hai.1.4.72.) caturthaH srgH| 351 sautaMgamyA hRtA nagaryA vArAhyA dAkSIzca viprabandhaH / tittirivanyakuvacca vanakarkandhUvanamatyagAtsa lubdhaH // 8 // 80. sa prAhAriH karkandhUvanaM badarIvaNamatyagAdatyakrAmat / kIDaksan / lubdhaH strIlampaTo'ta eva vArAhyA varAhasyarSerapatyAni strIH / bAhlAditvAd [6.1.32] in| dAkSIdakSArSiputrIvipro bandhurjAtirevAsAM tA viprabandhUzva jAtyApi yA brAhmaNyastAzcetyarthaH / bananbhAryAkartu bandau kSipan / kIdRzIH / sautaGgamyAH sutaMgamenarSiNA nirvRttAyAH sutaMgamAderin [6.2. 85] / nagaryAH purAddhRtA apahRtAH / tittirivadyathA tittirIH pakSiNIbhedAn nyakuvaJca yathA nyaGghazva mRgIbhedAMzca vanan lubdho vyAdhaH karkandhUvanamatyeti // paTurajuyatAmiva skhalantIM pazyansodhvaryu kamaNDalU ca / komalavAhuM ca madrabAhUM kabUjasamaH pApa jambumAlyAm // 81 // 81. sa pAhArirjambumAlyA nadyAM prApa / kIDaksan / kadrUjasamaH kahA jAtaH kadrUja: sarpastena krUratvAdiyumaiH sadRzota evAdhvaryu yajuvitviyaM kamaNDalUM caivanAnI striyaM ca komalabAhuM mRdubhujAM madrabAhUM caivaMnAmnI khiyaM ca pazyan / kIdRzIm / paTurajjuyatAmiva yathA gA. DhazRGkhalAbaddhA skhalatyevaM tadbhayAtpadepade skhalantIm / sarpAdapi striyo gacchantyotibhayena skhalanti / / sautaMgamyA / atra "ija itaH" [1] iti hIH // ina iti kim / inA. dezAcyAmmA bhuut| vArAhAH // dAkSIH / ityatra "nurjAteH" [72] iti DIH // nuriti kim / tittiri / 1esIhArika'. 2 bI datrakA. 3 esI lugdhastrI'. 4e sIDI nirattA 5 vI nyaca. 6 DI . 75 sI dharmaH sa. 8 sI rajjUya. 95 sI ti mIH // du. 10 e sI DI ra / bahAva Page #381 -------------------------------------------------------------------------- ________________ 352 vyAzrayamahAkAvye [mUlarAjaH] vipravandhaH / aprANinana / karkandhU / ityatra "utoprANina" [3] ityA. dinora // aprANinazceti kim / nyaGka // jAterityeva / paTu // ayurajvAdibhya iti kim / adhvaryum / rajju // madrabAhUm / kaDU / kamaNDalam / ityatra "bAhvanta" [4] ityAdinocha / nAnIti kim / komalabAhum // karabhoru sahoru saMhitosvAmorvAvazaphoru lakSmaNoru / sahitoru sukhaM varorunArIzvazrUsakhyabhyarNagA ihAdhvam // 82 // yuvate parnu devadattye vArAhye vArAhi dAkSi yUni / vAsiSThI kApaTavyupAnte mAdhvaM pazyata bAhuvikramaM naH // 83 // pauNikye kroDya ehi lADye mUtye bhojye tiSTha muJca bhoje / braja sUte daivayani kANTheviddhye kANTheviddhyanupapanne // 84 // dhIrA bhava sAtyamuni daivayajJayAsakhi mAsvAtisAtyamuzyA / zaucekSyeya zaucikSyAlItyUcuH prayuyutsavaH svkaantaaH||85|| 82-85. preyuyutsavo yoddhumicchavo bhaTAH svakAntA ityUcuH / yathA he karabhoru karabhaH kaniSThAGgulermaNibandhasya cAntaraM sa iva mRdU nirmalo vorU sakabhI yasyAH / tathA he sahoru __ saha saMbandhasAdRzyayogapadyasamRddhiSu / ___ sAkalye vidyamAne ca iti vacanAtsaha sadRzAvekAhazau samRddhau borU yasyAH / tathA he saM. 15sI hADa. DI hAI. 2 e sI krauDa e. 3 e sI DI vRkSAlI'. 15 sI DI bAhum / / 25 sI DI prAyu. 3 bI sakthanIya'. 45 sI tI 'syAH / yathA. 55 sI DI . 6bI ti vAca'. Page #382 -------------------------------------------------------------------------- ________________ [hai* 2.4.74.] caturthaH sargaH / 353 hitorUvAmovau~ saMhitA jAnukaTIbhyAM saha susaMdhAnAvUrU yasyAH sA ca vAmorUzca cArusakthikA c| tathA he azaphoru anindyasakthike he lakSmaNoru lakSmIrastyanayoH "lakSmyA anaH" [7.2. 32] ityanena lakSmaNau zrImantAvUrU yasyAH / tathA he sahitoru sughaTitoru sukhaM yathA syAdevamiha pradeze varorunArIzvazrUsakhyabhyarNagAH prazasyorUNAM vanitAzvazrUvayasyAnAM nikaTasthA yUyamAdhnaM tiSThata / tathA he yuvate taruNi he daivadattye devadattasya pautri he vArAhye varAhasya pautri he vArAhi varAhaputri he yUni taruNi dAkSi dekSapautri vasiSThasyApatyaM pautrAdi strI "RpivRSNi" [6.1. 60] ityAdinANi vAsiSThI kapaTorapatyaM vRddhaM strI kApaTavI / dvandve tayoH samIpe paDUrnu pAdarahiteva mAdhvaM mA tiSThata / tarhi kiM kurma ityAhuH / nosmAkaM bAhuvikramaM pazyata / tathA he pauNikye puNikasya pautri "ata iJ" [6.1.30] evaM he krauDye ca kroDasya putri tvaM caihyAgacchArthAdraNabhuvam / tathA he lADye lADaputri he sUtye prAptayauvane stri yA sUtasaMvandhini tri bhojye ca bhojavaMzaje kSatriye tvaM ca tiSThAtraivAssva / tathA he bhoje bhojAkhye stri muJca tyaja prastAvAdraNe yiyAsuM mAm / tathA he sUte prasUte kAnte he daivayajJi he kANTheviddhye devayajJasya kaNTheviddhasya ca putri pautri vA kANTheviddhyanuprapanne ca kANTheviddhImAzrite stri tvaM ca vraja gacchArthAdraNAGgaNam / tathA he sAtyamuni satyamugrasya putri pautri vA dhIrA nirbhayA bhava / he daivayajhyAsakhi daivayazyAyA vayasye tvamatisAtyamumyA dhairyAtsAtyamugryAmatikAntA satI mAssva mA tiSTha dhIratvAdraNadarzanAya pracaletyarthaH / zaucevRkSye iti zauceriti gamyaparata ityapekSayA "prabhRtyanyArtha" [2.2.74.] ityAdinA paJcamI / atra ca zabdArthayorabhedAcchaucivRkSya iti zabdena vAcyo yorthaH zucivRkSApatyastrIrUpaH 1esI lakSaNo'. 2 e sI rorUnA'. 3 e sI he varA. 4 vI dakSipau. 5 e sI tayo sa. 6 e sI kauDi va. 7 e sI dAstattaMba. DI dA tatsaMba. 8 e sI yacAsa. 9 sI zaucari . Page #383 -------------------------------------------------------------------------- ________________ 354 vyAzrayamahAkAvye [ mUlarAjaH ] sa zaucivRkSya iti zabdenAbhinnastena zauceriti parapazcamyantavizeSaNaM vRkSye iti zabdasaMvandhyapyarthasya syAdyathA samastavastuvistaraM ityatra vistarazabdasya vacanaprathAvAcakatvepi zabdArthayorabhedAdarthaprathAyAmupanyAsa iti / evamagrepyevaMvidhe prayoge sarvatra jJeyam / tataH zaucervRkSye iti kortho he saucivRkSye zucivRkSasya putri pautri vAtha tathA he zaucivRkSyAli zaucivRkSyAH sakhi tvamapyati sAtyamugryA satI mAssveti // karabhoruM / sahitoru | saMhitorU / sahoru / azaphoru / vAmova / lakSmaNoru | 1 ityatra 'upamAna'' [75] ityAdinoG // upamAdyAderiti kim / varorunArItyAdi // nArI / sakhI / paGguH / zvazrU / ityete "nArIsakhI" [ 76 ] ityAdinA byUGantA nipAtyAH // 1 yuvate / ityanna "yUnastiH" [ 77] iti tiH // yUnItyapi kazcit // 1 daivadatye / bArAhye / ityatra " anArSe " [ 78 ] ityAdinAntasya SyaH // bhanArSa iti kim / vAsiSTI // vRddha iti kim / vArAhi // bahusvareti kim | dAkSi // gurUpAntyasyeti kim / kApaTavI // pauNikye | ityatra "kulAkhyAnAm" [79] iti pyaH // krauMDye / lADhye / ityatra " krauDhyAdInAm" [ 80 ] iti vyaH // 1 bhojye | sUtye / atra "bhoja" [81] ityAdinA SyaH || kSatriyAyuvatyoriti kim / bhoje sUte // daivayajJyA daivayajJi | zaucivraM (cervR ?) kSye zaucivRkSI / sAtyamudrayA sAtyamudmi / kANTeviyye kANTheviddhI / ityannaM " daivayajJi" [82] ityAdinA vA vyaH // pakSe sarvatra "nurjAte:" [2.4.72] iti GIH // 1 e sI DI 'raza', 2 e sI DI 'muprAsa 3 DIru / saM 4 sI 'toru / sa . 5 e sI 'nArtha i. 6 e sI DI degre iti. 7 DI. 8 DI vRkSI / 9 e sI viddhe kA. 10 vI deva Page #384 -------------------------------------------------------------------------- ________________ hai. 2.4.84.] caturyaH sargaH / 355 kaumudagandhIpatiH purobhUtkaumudagandhIputra aaddetH| kaumudagandhyApatidhvajinyAM kaumudagandhIbandhubhizca vrm||86|| 86. kaumudagandhyA kumudagandheH kumudagandhasya vApatyaM strI rAjJI patiH svAminI yasyAH sA yA dhvajinI camUstasyAM kaumudagandhIpatiH kaumudagandhyAyA rAjyA bhartA puro prAhArisainyasyAgrato yatobhUdatosmAddhetoH kaumudagandhIputraH kaumudagandhyAGgajo varmAdade jagrAha / tathA kaumudagandhyA rAjhI bandhuryeSAM taizca kartRbhirvarmAdade gRhItam / bhAdada ityatra kartari karmaNi cAsmanepadam / atra ca dhvajinyA rAzazca strIpatitvokyA putrasya mAtRputratvokyA ca khiyA ivApasainyasya bhAvI parAjayA vyAdhi / kaumudagandhIputraH / kaumudagandhIpatiH / ityatra "jyA putra" [3] ityAdi. nAvantavya Ic // tatpuruSa iti kim / kaumudagandhyApatidhvajinyAm // kaumudagandhIbandhumiH / ityatra "bandhau" [5] ityAdinAvantavya Ic // saugandhImAta AtadhanvA pAGkajagandhImAbhiH sahAbhUt / saugandhyAmAtadarzanAdyatpAGkajagandhyAmAtarotyahaSyan // 87 // 87. saugandhyAmAtadarzanAtsaugandhyA mAtA yeSAM bhaTAnAM tadarzanAtpAGkajagandhyA mAtA yeSAM te pAGkajagandhyAmAtaro bhaTA yadyasmAddhetoraityahRSyansahAyilAbhAttuSTAH / ato hetoH saugandhImAtaH saugandhyAjananIko bhaTa AttadhanvA sanpAGkajagandhImAtRbhiH pAGkajagandhyAjananI 1 e sI bhUkaumu. bI mUtkomu. 2 DI robhyata'. 1vI yasyA sA. 25 sI zrIpuH ko. 3 DI yo vyaji. 4 DI ribhyA Page #385 -------------------------------------------------------------------------- ________________ 356 byAzrayamahAkAvye mUlarAjaH kaiTaiH saha saMyuktobhUt / atra ca bhaTAnA mAtRputratvAcyA sAhA. yyApekSottayA ca parAjeSyamANatA vyajitA // AdgandhImAtRkaH pade sve laghumaudgandhyAmAtRkaM nivezya / adricarI vyauhata dvipAlI calamatsInayanApsaroriraMsuH // 8 // 88. audgandhImAtRko rAjA sva AtmIye pade sthAne rAjye laghumaugandhyAmAtRkaM svAnujaM nivezya saMsthApya dvipAlI gajaghaTAM nyauhata yuddhAya vyUhavatI cakre / kIdRzIm / adrau caratyAdricarI tAM vindhyArebhavAm / yatazcalamatsIvazcaJcalazapharIvallolAni nayanAni yAsAM tA yA apsarasastA riraMsuH antarbhUtaNyarthatvAtsakarmakatve ramayitumicchuH / "zritA. dibhiH" [3.1.62] iti saH / raNe maraNAddevIbubhUSurityarthaH / / saugandhomAtaH saugandhyAmAta / pAGkajagandhImAtRmiH pAGkajagandhyAmAtaraH / audgandhImAtRkaH audgandhyAmAtRkam / itpanna "mAta" [85] ityAdinAbantayo vec // adricarIm / ityatra "asaM tyAM lu" [6] ityasya luk // asyeti kim / dvipAlIm // massI / ityatra "matsyasya yaH" [85] iti yakha luk // jalamanuSIkAdraveyyudIkSyaH saurI saurIyo nu bhAM dadhAnaH / AgastIyo nu sindhurIjaH saMnayAgastyAM dizi sthito bhAt // 89 // 89. manuSyo nAryaH kadA apatyAni triyaH zumAditvAd [... 1 e sI carI nyau . 2 e sIrI sUrI . 3 e rAjasaMdeg sI rAjyaM jasaM. 4 e sI gastyAdidi. 1bI kyA sahA. 2 bI pakSyottayA. 3 e sI myajatA. 4 bI mIyapa. 5 bI ti samAsaH / 6e sI DI mAtaH / pA. 7sI 'sya luha / / . Page #386 -------------------------------------------------------------------------- ________________ [he. 2.4.89.] caturthaH srgH| 357 73.] eNi kAdraveyyo nAgyaH / dvandve / jalasya yA manuSIkAdraveyyastAbhirudIkSyosmatsvAmyayamiti buddhyo- vilokya: sindhurAjaH samudrAdhipatvAdyathArthanAmA sindhurAjAkhyo nRpaH saMnahyAbhAt / kIhaksan / saurI sorIyo nu bhAM dadhaunaH / yathA sUryo devatAsya devatANi sauryaH / sauryAya hita: "tasmai hitaH" [7.1.35] itIye saurIyorkaH / saurI sUryasatkAM bhAM tejo dhatte tathAribhirasahyatvAtsaurImiva saurI bhAM pratA dadhAnaH / tathAgastIyo nu / agastyo devatAsyAgastyastasmai hitogastyarSiH sa ivAgastyAmagastisatkAyAM dizi dakSiNasyAM sainyaracanAvizeSaNa sthitaH / yamadizrayaNokyA cAsyAvazyaMbhAvI parAjayaH sUcitaH / yopi sindhurAjo nadIpatirabdhiH sopi jalamAnuSIkAdraveyyudIkSyaH saurI surAsaMbandhinI bhAM zriyaM surAnukArinIratvAtsurAjanakatvAdvA dadhAna AgastyAM dizi sthito bhAtItyuktiH // manuSI / ityatra "vyaanAttaddhitasya" [8] iti yasa luk // vyaanAditi kim / kAgabeyI // saurIm / saurIyaH / AgastyAm / AgastIyaH / atra "sUryA" [89] ityAdimA yalu // nanu saidhamadhyamapyadohaH pauSAtaiSANAM nRNAM hi siddhayai / jalpana gArgIyatAM yadUnAmiti gArgIbhUtaH sasajja lkssH||9|| 50. lakSaH sasaja yuddhAya praguNyabhUt |kiihksn / jalpan / kimityAha / nanviti saMbodhane / he yadubhaTA ado raNasaMbandhyahArdanaM 1 vI saidhama . 2 e sI gAgIya. 1 e sI 'smatsAmya'. 2 e DI rI sorI'. 3 e sI dhAno sUryoya. DI dhAnaH sUryoya. 4 e sI thAbhiri . 55 sI syAgaMstya. 6 e sIDI 'sakAyAM. 7 bI canAM vi. 8 e sI murAH saM. Page #387 -------------------------------------------------------------------------- ________________ 358 vyAzrayamahAkAvye [mUlarAjaH saidhaM sidhyaH puSyastena candrayuktena yuktamasaidhyamapi puSyeNa candrayuktanAyuktamapi pauSAtaiSANAM puSye jAtA "bhartusaMdhyAderaN" [6.3.89] ityaNi pauSA evaM tiSye puSye jAtAstaiSA na tathAtaiSA dvandva teSAM puSyajAtAnAmapuSyajAtAnAM ca nRNAM siddhyai raNe mRtA vai svarga yAntIti smRteH svargaprAptirUpakAryasiddhaye hi sphuTaM bhavati / saidhaM hi dinaM kila / api dvAdazame candre puSyaH sarvArthasAdhakaH / itivacanAtpauSANAmapauSANAM ca nRNAM sidhai syAdidaM tvasaidhamapItyartha iti / keSAm / yadUnAM yAdavabhaTAnAM purataH / yato gArgIyatAM gargoM gotrAdibhUto brAhmaNastasyApatyaM vRddhaM gAya'stamicchanti / kyan / teSAm / jayasiddhihetudinapRcchArtha gAryabrAhmaNamicchatAM yathA tathedamahaH sarvakAryasiddhikaramiti kiM brAhmaNapRcchayeti yadUnAma vadanityarthaH / ata evaM cAgAgryo gAgryo bhUto gArgIbhUto gAya'brAhmaNavatpRcchakAnAM yadUnAM kAryasiddhikaraM dinaM vadannityarthaH / amunA ca jalpena lakSasya raNe bhAvI mRtyuH sUcitaH / / pauSAtaidhANAm / ityatraM "tiya" [10] ityAdinA yaluru // vidhyapuSyaboriti kim / basaimyam // manye tu tiSyapuSyayonakSatre vartamAnayoH sAmAnyeNi nityaM sidhazabdala tu vikalpena yalopamicchanti / tanmate tipyo deva. tAsya taiya(?)hatyatrApi prAmoti / tayA saidhamasaidhyamityapi // gArgIyatAm / gArgIbhUtaH / atra "bApasyasa "kyampyoH " [11] iti yasa luk| vAtsyavAtsIyavAtsyAyanaibailvaNukairAgataM daityarAjanyakam / zastrimAnuSyakaM vatsapazcAmibhirmUlarAjasya vibhaiH zazaMse vdaa||11|| 91. tadA zani praharaNAnvitaM mAnuSyakaM bhaTauSo yatra tattathA dai1sI bhaila'.2 e bI sI DI kairveNu'. 1DI pi pau. 25 sI jAsta'. 3 DI daze ca. 4 e sI jayisi. 5vIva gA'. 6esI pANam / / 7 sIlapya.8sI bhUtAH / a. Page #388 -------------------------------------------------------------------------- ________________ [hai* 2.4.91.] caturthaH srgH| 359 tyarAjanyakaM dAnavarAjanyauSa Agatamasya mUlarAjasyAne vipraiH zazaMse kathitam / kiMbhUtaiH / bilvAH santyasyAM "naDAdeH kIyaH" [6.2.92] iti kIye bilvakIyA nAma nadI tatra bhavaistato vAgavilvakairevaM vaiNukaizca / tathA sa paJcAgnibhiH paJcAnAyyo dakSiNAhavanIyagArhapatyasabhyAvasadhyAkhyAnAM paJcAnAmagnInAM bhAryA devatA yeSAM devatANo lupi paJcAmaya AhitAgnayaH saha tairye taistathA vatso gotrAdibhUto brAhmarSistasyApatyaM vRddhaM vAtsyastatra sAdhavo vAtsyAstathA vAtsyasyeme ziSyA vAtsIyAstathA vAtsyasyApatyAni yuvAno vAtsyAyanA vizeSaNatrayadvandve taiH / sragviNI chandaH // pazcarAmavirambhoruSoNiSamuciSaTsaptayUnAM dviSatAjinAm / heSitaM cAraNotsosidaNDaM dadhaSaTumArI ripustrItvadothotthitaH // 92 // 92. dviSadvAjinAM zazvazvAnAM heSitaM sa mUlarAjozRNocca / castulyayogitArthaH / yadaiva daityarAjanyakamAgataM vipraiH zazaMse tadaiva sa he. SitamazRNodityarthaH / kiMbhUtAnAm / paJcabhI rAmAbhirnArIbhedairarthIdvandIbhiH krItA ikaNo "anAjyadviH lup" [6.4.14.] iti plupi paJcarAmAH / evaM tisabhI rambhorubhiH kadalIstambhanibhorubhirbandIbhiH SaDbhirgoNIbhirarthA. nmaJjiSThAdikrayANakabhRtairAvapanaiH SabhiH sUcIbhiH pizunabhAryAbhirbandIbhI ratnasUcIbhirvA SaDvA sapta vA SaTuptAstAbhiryuvatibhistaruNIbhizca bandIbhiH krItAkhirambhoravaH SaGgoNayaH SaTsUcayaH SaTppayuvAnaH / vizeSaNadvande / teSAm / atha heSitazravaNAnantaramutthitaH / kIhaksan / asidaNDaM kharaM 1e sIDI cAsaNo. 1 e sI vipraiza. 2 e sI DI tyasyA na. 3 e bI sI bilva' 4 e bIsI va veNu'. 5 sIDI degsatvAkhyA'.6 e sI pAmyaya.7e sIDI 'masRNo'. 85 'bandaibhiH. sI DI indibhiH. 9 sI didhupi pa. 10 esI rUbhika. 11 e sI yaSa. Page #389 -------------------------------------------------------------------------- ________________ 360 vyAzrayamahAkAvye [ mUlarAjaH ] dadhat / kiMbhUtam / SaTumArIM vaMsiSThAdanyaiH padbhirmunibhirbhartRbhiH parityaktatvena mahAtrahmacAriNItvAtkumArIva kanyevAcaranti kvipi talupica kumAryaH kRttikAstataH SaNNAM kumArINAmayaM paTumAryo devatA asyeti vA kRttikAnakSatrakatvAt "dvigo: " [ 7.1.144] ityAdinANo lupi paTumArI tam / khaDgasya hi kRttikAnakSatram / yatpurANam / asirvizasanaH khaMgastIkSNadharmA durAsadaH / zrIgarbho vijayazcaiva dharmAdhArastathaiva ca // ityaSTau tava nAmAni svayamuktAni vedhasA / nakSatra kRttikA caiva svayaM devo mahezvaraH // iti / ata evArINAM strItvaM dadAtyaristrItvadaH / asigrahaNenAtibhayaMkaravIMdarInstrIrivAtibhItAnkurvannityarthaH // vAtsya / vAtsIya / ityatra " taddhita" [ 92] ityAdinA yaluk // anAtIti kim / bAtsyAyanaiH // 1 bailvakaiH / vaiNukaiH / ityatra " bilvakIyAderIyasya " [93] iti yasya lukUM // rAjanyakam / mAnuSyakam / ityatra "na rAjanya" [94] ityAdinA na yasya luk // paJcAgnibhiH / paJcarAma / trirambhoru / paddhaptayUnAm / ityatra "khyAdeH" 11 [95] ityAdinA GathAderluk // akvipa iti kim / paTumArIm // taddhitalukIti kim / strItva // agoNIsUcyoriti kim / SaDroNi / SaTsUci // sragniNI chandaH // 1 e sI DI vaziSThAdeg 2 bI DI svatamu . 5 DI strItvadaH / sI 'naiH / selva' 8 bI kaiH / veNu 11 sI DI rI / va 12 e sI ci svatra. . 3 e sI 'sannaH bhra N. 4 e sI 6 e sI 'vAdItrI. 7 bI 'naiH / belva. 9 e sI DI 'kU / bhakti. 10 bI 'jana 6. Page #390 -------------------------------------------------------------------------- ________________ 361 [hai. 2.4.96.] caturthaH srgH| nistiraskariNirAdadenatibrahmabandhurayamuSNagumabhaH / varma peSTuparimardapippalIvanRpaH sahamahIyasI bhuvA // 93 // 93. ayaM nRpo mUlarAjordhapippalIvat khaNDapippalImivAriM pAhAri peSTuM hiMsituM vrmaadde| kIdRk / nistiraskairiNistiraskarotItyevaMzIlA Nini bAhulakAtyabhAve tiraskariNyA jarvanyA niSkrAntaH / tathAnatibrahmabandhurbrahmabandhvo jAtimAtreNa brAhmaNyotidhArmikatvAttA api nAtikAntaH / tathoSNaguprabhaH pratApenArkasamota eva bhuvA bhUmyA kRtvA saha mahIyasyAtimahatyA vartate yaH sa sahamahIyasI / atimahApramANoka ityarthaH // uSNagumamaH / nitiraskariNiH / anatibrahmabandhuH / ityatra "govaante| [96]ityAdinA iskhaH // anaMzisamAse yo bahuvIhAviti kim / ardhpipplii| sahamahIyasI / yodatA chndH|| sphUrjatsAraghi vizvandhumuhRdA tadbrahmabandhUmiyaM lakSmIvallamalakSmiputrasadRzA tenAzu sajjIkRtam / gArgIputramahendrasutayutaiH kArISagandhIpatipAyaiH zrIsadanairnRpaiH saha balaM bhrUbhAbhImAnanaiH // 94 // 94. tena mUlarAjena tatsakIyaM balamAzu sajjIkRtaM sannAhitamityayaH / kiMmUtena / lakSmIvallamo viSNuH lakSmiputraH kAmaH / tAbhyAM 15 sI skaraNi'. 2 e sI nainRpaH. 15 sI DI batpippa. 2 sI siva. 3 e sI skaraNi'. 4 esI 'vaNyA ni.5 DI niHkAntaH. 6 e sI skaraNiH / ..7 e sI "gosvAnte. 8 e sI ratoda DI rato chandaH. 9 e sI DI putrakA. Page #391 -------------------------------------------------------------------------- ________________ 362 vyAzrayamahAkAvye [ mUlarAjaH ] sadRzA / parAkramitvaprajApAlakatva rUpavattvAdinA tulyena / ata eva viprabandhvo jAtimAtreNa brAhmaNyastAsAmapi suhRdA pAlanayA mitreNa / kIdRgbalam / sphUrjantI sphurantI sArA sthirotkRSTA vA dhIryuddhavidhiviSayaM parijJAnaM yasya tat / ata eva nizcita daityabalavinAzanena brahmavandhUpriyaM jAtimAtrabrAhmaNInAmapi vallabham / tathA kArISagandhIpatiprAyaiH kArISagandhyAkhyarAzIbhartRpramukhairnRpaiH saha sahitam / kiMbhUtaiH / gArgIputrA dvijAH / prastAvAttetra mantriNaH / tathA mahendraM hRyati mahendrahUrnAma rAjA / tasya sutA mahendrasutAH / dvandve / tadyutaiH / tathA zrIsadanaizcaturaGgabalAdilakSmInivAsaiH / tathA bhrUbhaGgabhImAnenaiH kopavazAdbhakuTIvidhAnaraudravakaiH : 11 I sAraidhi / ityatra "klIbe" [97] iti hrasvaH // lakSmiputra lakSmIvarlebha / viprabandhusuhRdA brahmabandhUpriyam / ityatra "vedUta" [ 98 ] ityAdinA vA hrasvaH // avyayAdivarjanaM kim / avyaye / sajjIkRtam // yvRt / mahendrasuta // Ic / kArISagandhIpati // GI / gArgIputra // iyuv / zrIsardanaiH / bhrUbhaGga // zArdUlavikrIDitaM chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadvyAzrayatrRttau caturthaH sargaH saMpUrNaH // 1 esI 'taigAgIM. 2 e sI 'nanai ko. 3 e sI rakhaila 4 bI sI 'hama: / videg 5 e sI 'ya / majjI. 6 sI 'danai bhrU Page #392 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye paJcamaH sargaH / zailamasthamahitrAtarevatImitra bhUbhujAm / sainyebhUttasya puMnAvyanAndIrya dhvanaddhanuH // 1 // 1. tasya mUlarAjasya sainye / zilAnAM prasthamiva zilaprasthaM nAma puraM tatra bhavaH zailaprastha: / mahIM trAsISTAsau "tikRtau nAnni" [5.1.71] iti ke mahitrAto nAma / revatI mitramasya revatImitro nAma / padatrayadvandve te ye bhUbhujo mUlarAjanRpAsteSAM dhvanejyAkarSavazAcchabdAyamAnaM dhanurabhUt / kIdRk / nAndI pUrvaraGgAGgaM dvAdazatUryANAM nirghoSaH / tAni cemAni / bhambhA-mukunda-maddala-kaDamba-jhalari - huDuka - kaMsAlA / kAhala - 1 3- tilimA so vaMso paiNavo ya bArasamo // sUrya tUram / nAndI ca tattUrya ca nAndItUryam / puMsAM pauruSopetAnAM mahAvIrANAM nATyAya nRttAya nAndItUryamiva / mahAbhaTA hi dhanurdhvanizravaNairnRtyantIva // mitre revatimitrasya raNAyottasthatustadA / gaGgAdvArapatI gaGgamahagaGgAmahAnujau // 2 // 2. tadA gaGgamahagaGgAmahAnujau gaGgamahAkhyastalaghubhrAtA ca mUlarAjanRpau raNAyottasthatuH / kiMbhUtau / gaGgAdvArapanI gaGgAyA dvAraM yatra gaGgA 1 bI "sya". 2 e sI 'narjyAka 3 bI 'Daka'. 4 e paNamo ya vA samme / sI paNemA ya vA samme / . 5 DI ko dubAlasa. 7 e sI nAdItU.. 8 sI nAma. 6 e sI nAdItU Page #393 -------------------------------------------------------------------------- ________________ 364 dhAzrayamahAkAvye [mUlarAjaH] dvAraM nAma puraM dezo vA tatsvAminI / tathA revatimitrasyaivaMnAmro nRpasya mitre // mahinIta / zailaprastha / ityatra "DyApaH" [99] ityAdinA havaH // bhuN| lavacanAvacidvikalpaH / revatimitrasya revatImitra / gaGgamaheM gaGgAmaha / kacitra / nAndItUMryam / gaGgAdvAra // rohiNitvamajatvaM ca nRpairdAtuM pratizrutam / bhayaspRze rohiNItvamajAtvamabhayaspRze // 3 // 3. nRpairmUlarAjasatkabhUpai rohiNitvaM gotvamajatvaM va chAgItvaM ca dAtuM pratizrutaM pratijJAtam / sAmAnyenoktvA vizeSeNAha / bhayetyAdi / bhayaspRze kAtarAya rohiNItvaM dAtuM pratizrutam / gauvadhyeti bhariNAmavadhyatvamaGgIkRtamityarthaH / abhayaspRze zUrAyAjAtvam / ajA hi vadhyeti zUrA evAsmAbhihantavyA iti pratijJAtamityarthaH / etena nRpANAM kSAtro dharma uktaH / / rohiNitvam rohiNItvam / ajatvam bhajAtvam / ityatra "ve" [100] iti bahulaM havaH // bhaTA bhaTeSu bhrukuTiM bhrukuMsA nartakISviva / ddhurdhkuNskaunteybhrkuttiibhRdymopmaaH||4|| 4. bhaTA mUlarAjayodhA bhaTevariyodheSu viSaye bhRkuTi sakopabhrU. vikAraM dadhuH / yathA bhrukuMsA: strIveSadhAriNo naTA nartakISu viSaye 1bI majatva. 2 bI "dhurdhakuM. 3 vI kauteya. 1bI no mitrasya. 2 e sI DI 'trAtaH / zai'. 3 e sI huva. 4 e sI ha / ka. 5 e sI DI tUrya / ga. 6 e sI NAM kSetrApa'. TIgAM kSatradha. Page #394 -------------------------------------------------------------------------- ________________ [hai. 1.4.1.1.] pathamaH srgH| 365 skhalitAdo bhrukuTiM dadhati / kIdRzAH / bhruvau kuMsayati lihAyadhi [5.1.50] bhrakuMsaH strIveSadhArI naTo ya: kaunteyaH kuntyA apatyaM "visarAdanadyAH" [6.1.71] isyeyaN / arjuno virATagRhe ugranA nATyAcAryosAvabhUditi prasiddhiH / ata evAsya bRhanaTa ityAkhyA / tabaddhakuTIbhRta: sakopabhrUvikAradhAriNota eva raudratvAdyamopamA mRtyutulyAH / vizeSaNakarmadhArayaH // bhUkuMsabhRkuTIcApA menire mAlabhAriNaH / ipIkatUlavadyodhAH pakeTakacitogapi / / 5 // 5. yodhA mUlarAjabhaTAH pakkA yA ISTakA mRdvikArAstAbhizcitaM khacitaM yadgRhAdi tadvadyadUrga baliSThaM bhaTAdi tadapi menire / kIdRzam / mahAbalatayeSIkatUlavat / iSIkA kUcikA tasyAstUlamanasthi karpAsAdi tadvadasAram / iSIkAyA mukhe tUlamapi syAt / kiidRshiiH| bhrUkuMsabhrUkuTIpApA nartakopAdhyAyadhuMkuTivatkuTilakArmukAH / tathA mAlabhAriNa: puSpamAlAdhAriNaH // bhukuMsAH / bhrakusa / bhRkuTim / prakuTI / isyatra "bhruvora" [10] ityAdinA haskhoI // bhUkuMsabhrUkuTIzabdAvIcchantyanye / mAlabhAriNaH / ipIkatUlavat / iSTakacita / ityatra "mAleSI" [102] isyAdinA hattaH // 15 sI DI dau bhraku. 2 bI nteyaku. 39 sI DI ityaN / . 4 e sI 'Tasahe 5 e sI zeSeNa . 6 vI iSTikA. 7 vI 'khe mUla'. 8 e sI zAH / bhRkuM. 9 vI kuTava. 10 e ca / bhrukuM. sI ca / bhruku. 11 e sI 'pIkutUhala'. 12 vI pIka . Page #395 -------------------------------------------------------------------------- ________________ 366 vyAzrayamahAkAvye [mUlarAjaH] goNi vANaudhayaMtrapakaM karkandhukAdhanuH / padvikA milacamukAdhAdartuM ripulakSmikAm // 6 // 6. paTrikAzAtA dhanurvidyAdiSu kuzalA millacamukA mUlarAjasatkA nIcajAtitvAtkutsitA medasenA ripulakSmikAM zatrUNAmanyAyArjitatvAtkutsitAM lakSmI hatu bANodhamadhAdadhArayat / kiMbhUtan / goNiM goNyA mitaM yauvatA goNI bhriyate tAvantamityarthaH / tathA sutIkSNatvenArINAmasraM raktaM pibati vici aryasrapA ajJAtoryalapA aryasapakastam / tathA karkandhukAdhanuzcAjJAtabadarIcApaM cAdhAt / bhillA hi prAyaH suprApatvAdvadarIdhanuratilaghuhastatvAdahUnbANAMzca bibhrati // goNim / ityatra "goNyA meye" [103] iti hasaH // paTikA / aryasvapakam / lakSmikAm / ghamukA / karkandhukA / ityatra "jyAdIdUtaH ke" [105] iti hastaH // sulakSmIkAH suzaktIkAcamUkAH kurabobhraman / jitAstrapAkAH khArIkAtUNAkAnaya'tRRNakAH // 7 // 7. kuravaH kururAjasthApatyAni bhaTA mUlarAjasevakoM abhraman yuddhAya vyacaran / kiMbhUtAH / sulakSmIkAH somanabalAdisaMpadaH / tathA suzaktIkAH zobhanazaktizastrAzcamba: senA yeSAM te suzakIkAcamUkAH "taddhitAka'' [3.2.54] ityAdinA puMSatvaniSedhaH / tathA jitA asrapA ru. dhirapAyino daityA yaiH "zeSAdA" [7.3.175] iti kati jitAsrapAkA daityaraNeSvanekazo labdhajayapatAkA ityarthaH / tathA khArIkAH khAryA - - 1DI m / goNyA. 2 e sI miyataM. 3 sI bantA goM'. 4 e sI DIcAva'. 5 DI vAdANAM'. 6 e sI TikAH / a. 7vI kAmra. 89 sIya vica. 9 vIkSmIkA ze'. Page #396 -------------------------------------------------------------------------- ________________ [hai. 2.4.106.] pacamaH srgH| 367 krItA: "khArIkAkaNIbhyaH kac" [6.4.149] iti kac / tUNA niSaGgA yeSAM te / tathAnAH svarNamaNyAdivicchuritatvena nirmUlyAstUNA yeSAM te tathA / tato dvandvaH / kecitkhArIkAtUNAkA: keciccAnar2yAtUNakA ityarthaH / / sulakSmIkAH / jitAtrapAkAH / suzaktIkAcamUkAH / khArIkA / ityatra "na kadhi" [105] iti islo na // khArIkAtUNAkAnar2yAtUNakAH / ityatra "na vApaH" [106] iti vA hrasvaH // jetuM dviTlenikA skandasenakA iva bhUbhujAm / senAkAH kRtnikAzcakurdurgakAdhiSThitAstvarAm // 8 // 8. kRtnikA ajJAtAH sarvA bhUbhujAM mUlarAjanRpANAM senAkA vizeSasvAmisaMbandhitvAnavagamenAjJAtAzcambo dviTenikAM dviSo prAhAreH kutsitAM senAM jetuM tvarAM vegaM cakruH / kIdRzyaH satyaH / durgakAdhiSThitAH "te lugvA" [3.2.108] iti devIzabdasyottarapadasya lope sakalalokavallabhatvenAnukampitA durgA "lukyuttara" [7.3.38.] ityAdinA kami(pi?) durgakA cAmuNDA / tayAdhiSThitA adhiSThAyakatvenAzritAH / skandasenakA iveti skandasya priyatvAdanukampitA: senA yathA dviTvainikAM tArakadaityasenAM jetuM tvarAM cakruH // senikAm / senakAH / senAkAH / isyatra "i" [107] ityAdinekAro istrazca vA // apuMsa iti kim / kRrikhakAH / aniditi kim / durgakA // khikA mRtyoH suremasya skhakAga jayakhikA / ojaHkhakA gajaghaTA zikA yude yate nakA // 9 // 9. mUlarAjIyA gajaghaTAgarjadurlulAravaM cake / etena rAjJo bhAvI 1vINAkA ke. 2 e bI sI muzaktIkA / jitAsrapAkAH / sulakSmIkAH / mazaktIkA ca'. 3 bI tAzAmbo. 4vI chAyikAve. 5 DI senA. 6 vI 'lugulA'.DInuguluTAra'. Page #397 -------------------------------------------------------------------------- ________________ 368 vyAzrayamahAkAvye [ mUlarAja: ] tejo vijaya: sUcitaH zubhanimittatvAt / kIdRzI / yuddhe raNakarmaNi zikAjJAtapaNDitA tathA yate niSAdinAM pAdakarmaNi jJakA tayaujo balaM vA tadeva svaM dhanaM yasyAH sAta eva jaya eva svaM dhanaM yasyAH sAta eve surebhasyairAvaNasya svakAjJAtajJatiriva tathAneka jantu saMhAritvAdraudrArkIratvAcca mRtyoryamasya svikA // ajikAcarmaparyANAraM hantumajakAmiva / tatvarezvacamUH seSubhastrikA sAmbubhastrikA // 10 // 10. azvacamUrmUlarAjIyAzvasenArimaijakAmiva kutsitAM chAgImiva hantuM tatvare rayeNAcalan / kIdRzI / ajJAtA chAgyajikA tasyAvarmaNA paryANaM palyayanaM yasyAH sA / tathA seSavo bANabhRtA bhastrAstUNA yasyAM sA tathA sahAmbubhastrayA jaladRtinA vartate yA sA / tathAjJAtA sAmbubhastrA sAmbubhavakA // kSatriyikAH kSatriyakAputrAMzcaTakikAcaTau / dviSaccaTakakAzyenAnRcuH sunayikA yudhi // 11 // 11. kSatriyikA ajJAtakSatriyastriyo dviSacaTakekAzyenAn zatrukutsitacaTakAsu zyenatulyAn kSatriyakAputrAnkSatriyAnyudhi yuddhArthamUcuH yuddhaM kriyatAmityUcurityarthaH / kIdRzyaH satyaH / ajJAtAH sunayA: sunayikA: zobhananItijJI ata eva caTau cATuvacane viSaye caTakikA ajJAtacaTakAtulyAzcATukAriNyaH / etena mUlarAjIyakSatriyastrINAmapi yuddhaviSaya utsAha uktaH / / 1 bI kAH // 2 e sI yudhiH / 1 sI yudhera .. 2 esI teje vA. tiba. 5 e sI 'ntusahA 6 e sI 8 pa sI DI palya 9 DI TakA 3 bI va ca su. 4 e sI zAri kAritvA 7 e bI sI DI 'majikA. 10 bI yuktArtha. 11 bI 'zAta '. Page #398 -------------------------------------------------------------------------- ________________ [hai0 2.4.105.] paJcamaH sargaH / 369 niHzakaiiliSTa raNAmAtyikA ptisNhtiH| dike yutsUtike tUNe ke zrIstake bhuje // 12 // 12. pattisaMhatirmUlarAjapadAtipaDiyutsUtike yudho yuddhasya sUtike ajJAte sUte jananItulye janitayuddhe ityarthaH / dvike ameyazaraMbhRtatvenAjJAte dve tUNe tUNIrau / tathA zrIsUtake vijayalakSmIjananyau dvake ameyabalatvenAjJAte dve bhuje bAhU caikssisstt| yato niHzaGkikAjJAtA nirbhayA zUretyarthaH / tathA raNAmAyikA yuddhaviSayejJAtA matriNI / yathA rAjAdiramAtyikAbhiprAyeNa pravartata evaM raNakarmapravINatvAdyadabhiprAyeNa raNaM pravartata ityrthH| eSikA putrikA mRtyoreSakA nAsiputrakA / vRndArikA vRndArakApatidetyAdade bhttaiH||13|| 13. bhaTairAdade gRhItAsiputrakaiva / hetumAha / eSakA pratyakSA / kRtrimaH putraH sUnuH "putrANu" [7.3.23] iti ke putrakaH / strI cetpuprakA / aseH putrakevAsiputrakA kSurikA / nAsiputrakA na kSurikA / asiputrakAzabdaH punarAvaya'te / kiM tarhi / eSikA mRtyoryamasya putrikA / yato vRndArakApatIndevInAthAndevAnapi yati khaNDayati / yadvA / vRndArakAbhyo devIbhyaH patiM dadAti yA / anayA hi havAH santopsarobhitriyanta iti / sA mRtyuheturityarthaH / IdRzyapi kuna ityAha / yato vRndArikAtitakSNyarcandrikAdhiSThitatvAdinA prazasyeti // sikA sakA / jayasvikA mojAyakA / zikA skaa| majikA ajakAm / sedhumakSikA sAmbumanakA // yakAra / kSatriyikAH kSatriyakA // kakAra / 1ekAH / vR. 1 sI rabhUta . 2 e sI DI putrikai'. 35 bI sI DI ndArikA. 45 vI sI sI ndArikA 55 sI 'romi viya. 6 bI caNDikA. . e sIrI 'vikA / kSa. Page #399 -------------------------------------------------------------------------- ________________ 300 vyAzrayamahAkAvye [mUlarAjaH TakikAH ghaTakakA / ityatra "vajJAja" [10] ityAdinA bekAraH // dhAtutyavarjanaM kim / munayikAH / niHzakSikA / amAtyikA // dvike dvake / epikA eSakA / sUtike sUtake / putrikA putrakA / vRndArikA vRndArakA / ityatra "zeSa" [109] ityAdinA vekaarH|| diddabhyo hartu zriyaM zyenI vartakAbhyo nu vartikAm / yuddharvikA jaTilikottasthau mazibandhutA // 14 // 14. yudvartikA raNakRtsatI mazibandhutA mUlarAjasevakamarudezAdhipabandhusamUho dvibhyaH sakAzAcchriyaM jayalakSmI hartumuttAvughatAbhUt / kiidRshii| jaTAH saMzliSTakezAH kSepyAH santyasyA jaTilIjJAtA jaTilA jaTilikA lomazA / svarUpavizeSaNamidam / yathA zyenI patriNI vartakAbhyazcaTakAbhyaH sakAzAdvartikAM caTakAM hartumuttiSThati // nandakA vaH sakAstu dvihipakA dhruvakA yakA / bhujeti narikAmUcurmAmikAsItyahaMyavaH // 15 // 15. narAnAdbhaTAnkAyati varNayati narikA tAM vRddhastriyaM bhaTTinI vA mAmikAsi madIyA tvamityahaMyavAhaMkRtA mUlarAjayodhA Ucustava yogakSemo vayaM kariSyAma iti bahu menira ityarthaH / kathaM narAnkAyatItyAha / sakAzAtA sA vo yuSmAkaM mujAnandakArijayAdRddhiheturastvAlokAnAm / yakAjJAtA yA dhruvakA dRDhA satI dvigu zatruSu kSipake 1e sI DI jaTali'. 2 e sI strI muvI. 3 e sI kA duva'. rae sI DI kikA / ca.. 2 e sI DI svajAja'. 3 e DI 'yikA / ni. sI yikA / 4. 4 e sI kA / vRndikA / . 5 bI itatra. 6 e sI sthAva. 7e sI jaTAsaM. 8 e sI DI lA jaTili'. 9esITI batikA. 10 vI vini. 115 sI yA vRddhi. . Page #400 -------------------------------------------------------------------------- ________________ [hai* 2.4.112.] paJcamaH srgH| 371 vAstrabheda iva dviTipakA / yadvA / dviDatha yA kSipakA tasyA dhruvakevAvapanabheda iva dvihipakA dhruvakArivadhArtha kSipakAstrabhRdastItyartha iti // vartikAm vartakAbhyaH / ityatra "cau vartikA" [110] itItvaM vA nipAtyam // vAviti kim / yuddhartikA // jeTilikA / ityatra "asyAyat" [21] ityAdinekAraH // anirakItyeva / nandakA / AziSyakan // yattatkSipakAdivarjanaM kim / yakA / sakA / kSipakA / dhruvakA // narikAm / mAmikA / ityatra "narikA mAmikA" [112] itItvaM nipAtyam // tArakAtArikAstravir3aNakAvarNikA divaH / jayeSTakApatijJAnAM kIrteH khAryaSTikA nvabhAta // 16 // 16. tArakAtArikA nakSatravaddIprA satyavatvida zastraprabhAbhAt / kIdRzI / divo vyomnaH karmaNo varNakAvarNikA / varNayati varNakA tAntava: paTavizeSastayeva kRtvA varNikA zyetavarNIkArikAtisAndratvAdvarNakA paTyeva dyAM zvetayantItyarthaH / yadvA / divaH sabandhitvena varNakAnAM paTabhedAnAM varNikeva leza iva / tathA jayerivijaye satyaSTakAyAH pitRdevatyakarmaNaH pratijJAbhyupagamo yeSAM teSAM mUlarAjasainikAnAM saMbandhinyA: kIrteH satkASTikASTadroNapramANA khArI nu / astratviT sitatvAdUhulatvAcaivamAzaGkitA / aSTadroNAmapi khArI kecidinchanti / tArakA / varNakA / maSTakA / ityete "tArakA" [113] ityAdinA ni. pAtyAH // anyatra / tArikA / varNikA / aSTikA khArI // aSTamaH pAdaH samarthitaH // 1 e sI DI jaTali'. 2 e vI sI niktItye'. 3 bI degnaM ya. 4 sI 'kAm / mA'.5bI mAmaketi iti ni. 6 vI zAstra. 7 sI SAM / tathA mU. Page #401 -------------------------------------------------------------------------- ________________ 372 [ mUlarAjaH] vyAzrayamahAkAvye mUrdhAbhiSiktA grAhAreH praNinantotha tAzramaH / AguraMdhyupalambhAya jayasyeSumusiktakhAH // 17 // 17. atha mUlarAjasainyasya yuddhopakramAnantaraM prAhArermUrdhAbhiSiktA nRpA jayasyAdhyupalambhAya prApyAyAguH / kiMbhUtAH santaH / / iSususi - kakhAH zaraiH suSThu vyAptAkAzA ata eva vA mUlarAjIyA yuddhAyodyatAcamUH praNinantaH praharantaH // zaraughairatisiJcantaH paryAninyurdizondhatAm / ati sthitvorarIkRtyorI kRtyAni dhanUMSi te // 18 // 18. zaraughaiH kRtvA dizotisizvantotivyApnuvantaste mUrdhAbhiSiktA diza evAndhavAM bilokAbhAvAdvicchAyatvAccAndhA ivAndhAstadbhAvaM paryAninyuH prApayan / kiM kRtvA / ati sthitvAtikramArthotrAtiH / zatravavikrameNAlIDhAdisthAnaM kRtvA tathorIkRtyAnyaGgIkartu yogyAni dhanUMbyurarIkRtyAGgIkRtya // daityaiH paTapaTAkRtya ghuTTatya svIkRtAsibhiH / prasRtya kArikAkRtya pacInsatkRtya dadhvane // 19 // 19. svIkRtAsibhirgRhItakha daityairdAnavanRpaiH kartRbhirdadhvane siMhanAdaH kRtaH / kiM kRtvA / paTapaTAkRtya tvarayA pAdanyAsaiH paTatpaTacchabdaM kRtrtvA ghuTTatya ca zatruSvavajJayA ghuDiti zabdaM kRtvA ca / tathA 1 sI 'radhyApa. 2 e sI 'ti sthatvo'. 1 e sI 'mUrdhA. 2 sI 'syAdhyApa. 3 e sI bhUsa' 4 bI "siktAkhA". 5 sI sArAzA. 6 DI 'lokamA'. 7 bI "cchAyitvA'. 8 sI 'lItAdi. 9 DIvaxx ca / ta Page #402 -------------------------------------------------------------------------- ________________ [ 60 3.1.1. ] paJcamaH sargaH / 373 prasRtya raNAGgaNe vistIrya / tathA kArikAkRtya raNe sthitiM yaMtraM kriyAM vA kRtvetyarthaH / tathA pattI satkRtyAdhunA yuSmAkaM vacanairvasva dravyadAnAdinA ca bahu mAnayitvA // hastairjeSyata iti bhagnaM kuntamasatkRtyAlaMkRtyAsi ca pANinA / adaHkRtyAntarddatyaikaH kaNehatya payaH papau // 20 // 20. ekaH kazciddaityabhaTaH kaNehatya payaH papau / zatruvadhenAtisaMtuSTatvAdyAvattRprastAvajjalaM pItavAnityarthaH / kiM kRtvA / bhagnaM zatruprahAreNe kuTitaM kuntamasatkRtyAnAdRtya / tathAsi ca pANinAlaMkRtya gADhaM muSTigrahaNena bhUSayitvA gRhItvetyarthaH / tathAdaH kRtyAvazyaM mayA zatrurghAtya iti cintayitvA tathAntarhatyAraM madhye hiMsitvA ca // yazaH pibanmanohatyAreH puraskRtya vikramam / astaMnIyArimacchetyAcchodya kopyanamatprabhum // 21 // I 21. kopi daityabhaTaH prabhumanamat / yatoreryazo manohatya pibanyAvattRptastAvatpibannatyantaM svIkurvannityarthaH / kiM kRtvA / vikramaM zaurya puraskRtyAprekRtvA / tatoccheyaM / acchetyabhyarthe dRDhArthe vA / abhimukhaM dRDhaM vA gatvA / tathAcchodyAbhimukhaM dRDhaM voktvA / etena cchalaparihAra uktaH / tatorimastaMnIya kSeyaM nItvA / jitvA hi bhaTAH saMtoSotpAdanAya prabhuM praNamanti // praNimnantaH / abhiSiktAH / upalambhAya / ityatra "dhAtoH pUjArtha" [1] 1 DI pau x x x zatru .. 1 sI DI yatrakri. 2 e rthaH thA. 3 esI tuSTAtyA 4 bI 'Na truTi. 5 DI kuNThitaM. 6 sI 'tyAnyAdR". 7 sI gADhamu. 8 bItyabhya 9 DI 'daM vo.. 10 sI kSayanI. Page #403 -------------------------------------------------------------------------- ________________ 374 vyAzrayamahAkAvye [ mUlarAja : ] ityAdinA prAdirUpasargasaMjJaH prAka dhAtoH // eSUpasargasaMjJAyAM NatvaSatvabAgamAH siddhAH // pUjArthasvatyAdivarjanaM kim / pUjArthoM svatI / susika / atisiJcantaH / atropasargasaMjJAyA abhAve SatvaM na // gatArthAvadhiparI / ayupalambhAya / paryAninyuH / adhikabhAvaH sarvatobhAvazca prakaraNodeH pratIyata iti gatArthatvam // atra prAktvaniyamAbhAvaH / tatazcopalambhAyAvininyuH / parItyapi svayamabhyUhyam / paryAninyurityatrAnupasargasvANNazca na syAt // atikramArthotrAtiH / ati sthitvA / atra patvaM na syAt // UrbAdi / UrIkRtyAni / urarIkRtya // anukaraNa | ghuTkRtya // vyanta | svIkRta // DAjanta / paTapaTAkRtya // cakArAdupasarga / prasRtya / ityatra " UryAdi" [2] ityAdinA gatisaMjJA dhAtoH prAkvaM ca // gatitvAd "gatiH" [1.1.36 ] ityavyayatvam / "gatiku" [3.1.42] ityAdinA samAsazca phalam / evamapreSi jJeyam // kArikAkRtya / ityatra " kArikA" [3] ityAdinA gatiH zaka // alaMkRtya / satkRtya / asatkRtya / ityazra "bhUSAdara " [4] ityAdinA gatiH EA antarhatva | adaHkRtya / ityatra " agraha " [5] ityAdinA gatiH prAka ! kaNehasya | manohatya / ityatra "kaNe" [6] ityAdinA gatiH prAka // puraskRtya / astaMnIya / ityatra "pura" [7] ityAdinA gatiH prAka // / acchodya / ityatra "gasyartha" [8] ityAdinA gatiH prAka // 1 sI adhyApa. 2 sI 'nAde pra'. 3 bI 'tiH / . 4 mI 'Nam / ghu.. 5 e sI DI prAttaH / bha 6 e sI DI gati prA. 7 sI 'tya "pudeg 8 sI DI accho'. 9 sI DI 'nAti:. va Page #404 -------------------------------------------------------------------------- ________________ [0 2.1.5. ] paJcamaH sargaH / valgankopyatirobhUyAGgaM tiraskRtya varmaNA / carmaNAMsaM tiraH kRtvA madhyekRtyebhamapyahan || 22 // 375 22. kopi daityabhaTo valgannRsansannibhamapi / AstAM payazvAdi / mahAbalaM gajamapyahan / kiM kRtvA / atirobhUyAbhayenAnilIya raNAGgaNe prakaTIbhUyetyarthaH / tathA varmaNAGgaM tiraskRtyAcchAdya tathAMsaM skandhaM carmaNA spharakeNa tiraHkRtvApidhAya tathA madhyekRtya cintayitvArthAtprahAraprastAvam // 3 madhye kRtvA nRpAMstarjanpadekRtyAparo hayam / pade kRtvA nivacane kRtya vAcAjayatparAn // 23 // 23. aparonyadaityabhaTo nRpAnmadhye kRtvAntarbhAvya nRpaiH sahetyarthaH / parAv zatrubhaTAMstarjannirbhartsayansan vAcaiva na tu prahAreNAjayat / kiM kRtvA / hayamazvaM padekRtyAho azvaratnamityAdikestyAdyanta ke pade kRtvA zlAghitvetyarthaH / tataH paeNde kRtvA pAdayoH kRtvA yuddhArthe cAlayitvetyarthaH / tataH parAnvAcA sAkSepagirA nivarcanekRtya saMkSobhotpAdanena nirvAca nAnkRtvA // kazcinnivacane kRtvezAjJAM manasikRtya ca / yazo manasi kRtvora sikRtya jayamutthitaH // 24 // 24. kazciddaityo raNAyotthitaH kiM kRtvA / nivacane kRtvA maunaM kRtvA / IzAjJAM yuddhavidhiviSayaM svAmyAdezaM manasikRtya ca cice dhRtvA 1 sI zAzAma'. 1 e sI DI tyanyAdi. 4 bI 'ronyo dai. 5 esI padeH kR. 2 bI sI 'bhUya ma. 6 sI 'cakra' 7 sI kSobhyotpA 3 sI ' prA. * Page #405 -------------------------------------------------------------------------- ________________ 376 khyAzrayamahAkAvye [mUlarAjaH] ca / yazo ripujayotthakIrti manasi kRtvA ca / jayamurasikRtya ca citte kRtvA ca / caH sarvatra ktvAnteSu yojyaH // khakAnurasi kRtvAnya upAjekRtya sAdinaH / pattInupAjakRtvAnboje kele bhAnayudhyata // 25 // 25. anyo daityanRpoyudhyata / kiM kRtvA / svakAjJAtInurasi kRtvA svahRdayAne kRtvA / tathA sAdina upAjekRtya / pattInupAje kRtvA / ibhAnanvAje kRtvA / durbalAnAM bhagnAnAM vAzvArohapadAtihastinAM balAdhAnaM kRtvA // anvAjekRtya putraM khe pade kopyadhikRtya ca / sainye svamadhi kRtvAbhAtsAkSAtkRtyAstradevatAH // 26 // 16. kopi daityanRpobhAhidIpe / kiM kRtvA / putramanvAjekRtya durbalasya bhagnasya vA balAdhAnaM kRtvA / tathoM va AtmIye pade rAjyedhikRtya ca svAminaM kRtvA ca / tathA sainye svamAtmAnamadhi kRtvA svAmIkRtya / tathAkhadevatAH zastrAdhiSThAyikA durgAdyAH sAkSAtkRtya ca pUjAbalimatrasmaraNAdinA pratyakSIkRtya / / sAkSAtkRtvAsikRtyAM svamamithyAkRtya dorbalam / mithyA kRtA khalAnkIti hastakRtyAparonadat // 27 // 27. aparo daityonadajagarja / kiM kRtvA / asirevArimRtyuhe. tutvAtkRtyA mAridevatA tAM sAkSAtkRtvA pratyakSIkRtya / tathA svamAtmIyaM 1 e bI sI DI kRtyabhA'. 1esI kIrti ma. 2 bI sarvaH ktvA'. 35vI sIDI rusa / du. 4 e sI sI ropapa. 55 sI yA ve mA. Page #406 -------------------------------------------------------------------------- ________________ [1.1.1.14.] pacamaH srgH| dobalamamithyAtya zatruvardhana satyIkRtyAta eva khalAn gehezUraNAmunA raNe na kiMciniSpAdyata ityasatyabhASiNaH pizunAnmithyA kRtvA / tathA kIrti jayotyaM yazo hastekRtya bhAyAM kRtvA // pANaukRtya riporlakSmI prAdhvaMkRtyAparaH param / khAmyAjJAM jIvikAkRtyopaniSatkRtya cAyayau // 28 // 28. aparo daitya Ayayau svAmisamIpamAgataH / kiM kRtvA / paraM zatru prAdhvaMkRtya bandhanenAnukUlaM kRtvA baddhA vA / tathA riporlakSmI hastyazvAdikAM pANaukRtya bhAryA kRtvA gRhItvetyarthaH / tathA svAmyAjJA jIvikAkRtya jIvikAmiva kRtvA yathA jIvanopAyaH sarvAdareNa kriyate tathA kRtvetyarthaH / upaniSatkRtya copaniSadamiva kRtvA ca / yathA rahasya sarvAdareNa pAlyate tathA pAlayitvetyarthaH // atirobhUma / ityatra "tirontauM " [9] iti gatiH prAka // tiraskRtya niraH kRtvA / ityatra "kRgo na vA"[10] iti vA gatiH praak| madhyekRsya madhye kRtvA / padevasya pade kRtvA / nivacanekRsya nivacane kRtvA / manasikRtya manasi kRtvA / urasikRtya urasi kRtvA / ityatra "madhye pade" [1] ityAdinA vA gatiH prAka // upAjekRtya upAje kRtvA / manbAjekRtya bhambAje kRtvA / ityatra "upAjebAje" [12] iti vA gatiH praak|| madhikRtya madhikRtvA / ityatra "sAmyeSiH" [13] iti vA gatiH prAka // sAkSAtkRsya sAkSAtkRtvA / amithyAkRtya mithyA kRtvA / ityatra "sAkSAt" [15] ityAdinA vA gatiH prAka // 1bIlaM ma. 2DI kRtyA . 3bIsI niSpadha. 4 e sI NaH. pazu'. TI NaH pazumAnmi. esIsI kSAdinA. Page #407 -------------------------------------------------------------------------- ________________ 378 vyAzrayamahAkAvye [ mUlarAjaH ] istekRtya / pANaukRtya / ityatra " nityaM " [15] ityAdinA gatiH prAka // prAdhvaMkRtya / ityatra "prAdhvaM bandhe" [16] iti gatiH prAkka // jIviko kRtya / upaniSatkRtya / ityatra " jIvikA " [17] ityAdinA gatiH prAka // samAse nAma nAmneva zastraM zastreNa yudhyatha / aikArthyeyoji vispaSTapaTubhirgurjarairbhaTaiH // 29 // 2. athaivaM daityairyuddhasya prArambhAnantaraM yudhi raNe samAse mithaH sNbndhestyaikaarthye| nimittasaptamyatra / vijayalakSaNaikakAryeNa hetunA vispaSTapadubhi: prakaTaM zastravidyAnipuNairgurjarairbhaTaiH zastraM khaGgAdi zastreNAgpriharaNena sahAyoji mIlitam / yathaikAyeM sAmAnAdhikaraNye sati ya: samasa aikapadyaM tasminnAma nAmnA saha vispaSTapaTubhiH prakaTaM zabdavidyAcaturaiyajyate // samAse nAma nAmnnaikArthye ityupamayA " nAma nAmnA" [18] ityAdi samArsasaMjJAsUtraM jJApitam / lakSaNaM cedamadhikArazca / tena bahuvrIhyAdivizeSasaMjJAbhAve yatraikArthatA dRzyate tatrAnenaiva samAsasaMjJA syAt / yathA vispaSTapaTubhirityatra guNavizeSaNasya guNavacanena samAsaH // tridazAriSu te dvitrAnAsannatrAnadUraSAn / adhikASTAnadhyardhaSAnyugapadvadRSuH zarAn / / 30 / / 30. te gUrjarabhaTAstridazAriSu trideza tridazA devA: " pramANIsaMsyATTaH" [7.3.128.] iti GaH / triMzadetA devatAstrayastriMzadetA devatAstriM 99 1 sI itatra. 2 bI kRta / ideg 3 e sI 'kAtyatra udeg 4 bI kRta / 6deg, 5 e sI tyaikyArthe / ni. 6 DI yatsamA 7 sI DI mAse aideg. 8 e sI DI sasUtra saM. 9 bI viziSTa 10 e sI tridaza trirdazA. Page #408 -------------------------------------------------------------------------- ________________ [hai. 3.1.19.] pacamaH srgH| 309 zadakSarA virADiti zruteH / teSAmariSu daityeSu zarAnyugapadekakAlaM bavR. dhurmumucuH / katisaMkhyAn / AsannAlayo yeSAM tAMzcaturaH / tathAdUre SaD yeSAM tAnpaJca sapta vA / tathAdhikA aSTau yebhyo yeSu vA tAndazAdIn / adhikatvaM cASTAnAmekAdyapekSam / avayavena vigrahaH / samudAyaH samAsArthaH / tathAdhikamadha yeSu tebhyardhAH SaD yeSAM tAnadhyardhaSAnava ca // ardhapazcamaviMzAnkepyazvAnupadazA api / ArUDhasubhaTAjanurdisainye maicabahibhe // 31 // 31. mattabahibhe madotkaTAnekahastike dvidvainye vartamAnAnkepi gUrjarabhaTA azvAJjaH / kIdRzAn / ArUDhAH subhaTA yAMstAn / tathArdha pazcamI viMzatiryAsu tA ardhapaJcamA viMzatayo yeSAM tAnnavatimityarthaH / kIdRzAH / upa samIpe daza yeSAM vepi navApyekAdazApi vA stokA apiityrthH|| uccairmukhAnuSTramukhAnvRSaskandhAnsanandanAn / saujA dakSiNapUrvAsthodahatkopyamivatparAn // 32 // 32. dakSiNapUrvAstho dakSiNasyAzca pUrvasyAzca dizoryadantarAlaM sA dakSiNapUrvAneyI diktatrasyaH saujA vidyamAnapratApaH kopi gUrjarabhaTomivahnidevateva parAnadahacItraprahAraiH saMtApitavAn / kiMbhUtAn / uccaiHsthAne mukhaM yeSAM tAn / tathoSTramukhAnuSTamukhavadvIbhatsavakrAn / tathA vRSaskandhAnvRSabhaskandharvatpInaskandhAnbaliSThAnityarthaH / tathA sanandanAnputropetAn / bhanirapi dakSiNapUrvadigadhipatvAcanamaH satejaskana sAt // 1 sI manyA. 1 sI'ca'. 2sI paramIna. Page #409 -------------------------------------------------------------------------- ________________ 180 vyAzrayamahAkAvye [mUlarAjaH] tridaza / dvivAn / ityatra "mujvArthe" [19] ityAdinA bahuvrIhiH // AsamatrAn / adUrapAn / adhikASTAn / adhyardhaSAn / ardhapaJcamaviMzAn / ityatra "bhAsacAdUra" [20] ityAdinA bahuvrIhiH // upadazAH / ityatra "avyayam" [21] iti bahuvrIhiH // ArUDhasubhaTAn // anekaM ca / mattababibhe // avyayam / ucairmukhAn / ityatra "ekArtha ca" [22] ityAdinA bahuvrIhiH // uSTramukhAn / vRSaskandhAn / ityeto "uSTramukhAdayaH" [23] iti bahurUM nipaatyau| tulyayoge / sanandanAn // vidyamAnArthe / saujAH / ityatra "sahasena" [24] iti bhuvriihiH|| dakSiNapUrvA / ityatra "dizo rUDhyA" [25] ityAdinA bahuvrIhiH // keSucidvidadhAneSu kuntAkuMnti kacAkaci / bhUmiloMhitagaGgaM nu raktaiH paJcanadaM nvabhUt // 33 // 33. keSucidbhaTeSu kuntAkunti kuntaizca kuntaizca mithaH prahRtyai kRvaM yuddhaM keSucicca kacAkaci kaceSu ca kaceSu ca mitho gRhItvA kRtaM yuddhaM vidadhAneSu satsu bhUmI raNAGgaNamabhUt / kIdRzam / rakkailohitaiH kRtvA lauhityAllohitagaGgaM nu lohitA gaGgA yatra deze sa iva / tathA raktAtibAhulyAtpaJcanadaM nu paJcAnAM nadInAM samAhAra iva // dvigodAvari menenyotha trigodAvaraM raNam / ekamuni dhanurvedaM dvimunyasya ca darzayan // 34 // 34. anyo gUrjaro raNaM dvigodAvari dvayorgodAvaryoH samAhAramevaM 1 e sI DI 'kutika. . 1 sI bIhe / mA. 2 vIrUDhyotyA. 3 vI tyakuntayu. 4 vI puka. 5vI mi'. 6bI lAlohi'. eTIsI vayoM sa. Page #410 -------------------------------------------------------------------------- ________________ [.. 3...26.] pacamaH sargaH / 281 trigodAvaraM ca mene / prANatyAgena svargaphalatvAhigodAvaritrigodAvaratIrthayostulyaM mena ityarthaH / loke hi dvigodAvari trigodAvaraM ca tatra prANatyAginAM svargahetU mahAtIrthe prasiddha / kIhaksan / eko munivaMzya AdyaH kAraNapuruSosya tadekamuni dhanurvedaM dhanurvidyAzAstraM darzayansadabhyastadhanurvidyatvenAlIDhAdisthAnAni samyaksatyApayan / tathAsya dhanurvedasya dvimuni ca dvau munI vaMzyo cai darzayan dvimunikRtadhanurvedoktadhanu:kalAnAM samyaksatyApanena dvau munI sAkSAdiva darzayan // saptakoni kharAjyasya gaGgApArapaMtiH smaran / pArericamu madhyezvamibhamadhyerdayanyayau // 35 // 35. gaGgApArapatirgaGgAtIrAdhipo mUlarAjasevakaH kAzidezarAjaH pArericarmu zatrusenApAraM yayau / kITaksan / svarAjyasya saptakAzi saptakAzInkAzidezAdhipAnavavaMzyAnsmaran saptApi svAni kulAni raNapAragatAdiguNopetAni paribhAvayanityarthaH / ata eva madhyezvaM turaGgacamUmadhya ibhamadhye hasticamUmadhyerdayannaricamU nan // kopyantardhanurAjyantaH karAgregredhipaM zarAn / yAvadriSu pariklIvamapAta cAjayaM nyadhAt // 36 // 36. kopi gUrjara AjyantA raNamadhyepredhipaM svaskhAmyane vartamAnontardhanuzcApamadhyabhAge karAma AkarNAntamAkRSTatvAddhastayoraprabhAgeca vartamAnAn zarAjyadhAcchatruSvakSipat / katham / parilIbaM niHsatvA 19 sI kAsi sva. 25 sI pati sma'. 1bI varItI'. 25 sI zAnada. 3bIca da. 4esI mu sitru'. madhye 1. 5 Page #411 -------------------------------------------------------------------------- ________________ 282 vyAzrayamahAkAvye [ mUlarAja: ] nvarjayitvApAta caM prahArAdinA pIDitAMzca varjayitvA / tathA yAvadripu yAvanto ripavastAvaita ityarthaH / tathA AjayaM vijayaM maryAdIkRtya // 9 senA mAgarbudaM rAjJAM bahirvyUhaM pratidvipam / abhyazvaM ca prasRtyAnujambumAli sthitA babhau // 37 // 1 37. prAgarbudamarbudAdreH prAkpUrvadigvAsinAM rAjJAM mULarAjanRpANAM senA babhau / kIdRksatI / bahirvyUhaM mUlarAjIyAJcakragaruDAdervyUhAdvahirbhUtA / tathA pratidvipamabhyazvaM ca prasRtya ripUNAM dvipAnazvAMzca haikSyIkRtyAbhimukhaM vistIryAnujambumAli sthitAtibahutvAjjambUmAlyA ukSaNabhUtAyA AyAmenAvasthitA / arbudasenAtizUratvAdvyUhAnnirgatya yuddhArtha zatrUnabhi prasRtetyarthaH // kacAkaci / kuntAkunti / ityantra " tatrAdAya" [26] ityAdinAvyayIbhAvaH // lohitagaGgam / ityanna "nadIbhirnAni" [27] ityavyayIbhAvaH // paJcanadam / trigodAvaram / ityatra "saMkhyA" [28] ityAdinAvyayIbhAvaH // anye tu pUrvapadaprAdhAnyevyayIbhAvo godAvarINAM tritvaM trigodAvaram / samAhAre tu dvigurevetyAhuH / dvayorgodAvaryoH samAhAro dvigodAvari // dvimunyasya / saptakAzi svarAjyasya / ityatra "vaMzyena" [29] ityAdinAbyayIbhAvaH // yadA tu vidyAsadvatAmabhedavivakSA tadaikasuni dhanurvedamityAdi sAmAnAdhikaraNyaM syAt // 1 sI 'haM mUlarAjI'. esI ca prAhA. 2 e sI DI bandeg 3 e sI DI bkSIka. 4 sI DI kSaNAmU Page #412 -------------------------------------------------------------------------- ________________ hi. 3.1.35.] pathamaH srgH| 343 __ pArericamu gApAra / madhyezvam ibhamadhye / agredhipam karAgre / antardhanuH bhAjyantaH / ityatra "pAre" [30] ityAdinA vAvyayIbhAvaH // yAvadripu / ityatra "yAvadiyave" [31] ityavyayIbhAvaH // parilIbam / mapArtam / bhAjapam / bahirmyaham / prAgarbudam / ityatra "pairya. pAI" [12] ityAdinAmyayIbhAvaH / abhyazvam / pratidvipaM prasRtya / ityatra "lakSaNena" [33] ityAdinAvyayIbhAvaH // anujambumAli sthitA / ityatra "dairyenuH" [34] ityavyayIbhAvaH // anuskhAmyanu nadhAste tiSThaddapi vahadviva / yudhyamAnA amanyanta dhArayantaH zramaprati // 38 // 38. yudhyamAnAH zatruSu praharantasterbudAtyAcyA nRpAstiSThanti gAvo yasminkAle dohAya vatsebhyo nivAsAya jalapAnArtha vA tattidhaddapi saMdhyAkAlamapyamanyantAjJAsiSuH / kIdRzam / vahanti gAvo yatra caraNAya jalapAnAya vA tadvahedviva prabhAtamiva saMjAtaghaTikAdvayapramANadinamiva / yataH zramaprati khedAlpatvaM dhArayantaH / kuta etadityAha / yatonuskhAmi svAminaH samIpe nadyA jambUmAlyA anu samIpe ca vartamAnAH / samIpasthe svAmini zlAghAdi kurvANe nAdeyazItalajalalavomizravAyusaMparke ca zramo chalpIyAnsyAt / etenaiSAmatyantaM yuddharasikatvamuktam // anusvAmi / atra "samIpe" [35] ityavyayIbhAvaH // manoravyayatvAda 15 sI nyantaM pA. 1DIzvam a. 2 bI nu mA. 35 sI "payupA. 4 sI daze / va. 5 e sI igvika. 6 sI minaH sa. 7 sItenepA'. Page #413 -------------------------------------------------------------------------- ________________ 384 vyAzrayamahAkAvye [murAcA "vimatisamIpa" [39] ityAdinaiva samAse sire vikassA pacanam / tena vAkpamapi / anu nacAH / tihahu / bahadu / ityatra "ti " [36] ityAdinAvyayIbhAvaH / bhamaprati / ityatra "nityaM" [20] ityAdinAmyavImAvaH / zalAkAparyatapari dviparIvAjayaiH praiH| tedhyAjyupanadi kSuNNaiH mubhikSaM rakSasAM vyadhuH // 39 // 39. paraiH zatrubhiH kRtvA terbudAtyAcyA nRpA rakSasAM sumidaM bhikSANAM samRddhiM vyadhuraneke zatravo hatA ityarthaH / kiMbhUtaiH / ajayainiHpa(pa)rAkramitvAjayarahitaiH / zalAkAparyakSapari dviparIveti / ekayA zalAkayA dvidhAkRtamallakavaMzAdimayyA tathekanAkSeNa pAzakena tathA dvAbhyAmakSAbhyAM zalAkAbhyAM vA na tathA vRttaM yayA pUrvajaya iti vigrahaH / sarvatra saptamyA luka / ivazabdaH pratyekaM saMbaSyate / pathikA nAma vaM paJcabhirakSaiH zalAkAbhirvA syAt / tatra yadA sarva uttAnA avAko vA patanti tadA pAtayiturjayonyayoM pAte parAjayastatoyamaryaH / yayA pa. zikAyata ekayA zalAkayaikenAkSeNa vA dvAbhyAM zalAkAbhyAmakSAbhyAM vAnyathApAte ghRtakArA ajayA jayarahitAH syuH / ata evAdhyAji raNa upanadi jambumAlIsamIpe kSuNNairvidAritaiH / / duHsurASTra niHmurASTramatimlecchaM vidhAyiSu / teSvatyavaM jhubantonudvipaM jagmuSidaTAH // 40 // 40. anudvipaM hastinAM pazcAd dviSahaTA daityA jagmuH / prANarakSA 1vInacA // . 2 e sI DI gu". 3 e sI kSipa. 4bI pUrva ba. 5 sI pAte. 65 sI te japa. 79sI bhyAribi. Page #414 -------------------------------------------------------------------------- ________________ [hai0 3.1.38. ] pazvamaH sargaH / 385 nilInA ityarthaH / kiMbhUtAH santaH / atyastraM zastrANAM grahaNe prastAvAbhAvaM bruvantaH / keSu satsu / teSvarbudAtprAcyeSu nRpeSu / kIdRkSu / duHsurASTraM surASTrANAM surASTrAdezastha bhaTAnAM chatrapAtanAdinA RddhervigamaM niHsurASTraM surASTrA bhaTAnAmabhAvamatimlecchaM mlecchaunAM bhillAdInAmatItatvaM satAmevAtikramaM ca vidhAyiSu / / 2 nAnujyeSThamayudhyantetimUlarAjamicchavaH / sacakraM ghehi' sakulaM kurvityanyonyavAdinaH // 41 // 41. arbudAtprAcyA nRpA anujyeSThaM jyeSThAnukrameNa nAyudhyanta kramaM muktvAhamahamikayA yuyudhira ityarthaH / kIdRzAH santaH / itimUlarAjaM mUlarAjazabdasya loke jayotthAM khyAtimicchavota eva sacakraM dhehi sakulaM kurvityanyonyavAdinazcakrAstreNa sahaikakAlaM khaDgAdikaM dhAraya cakrANi vA yugapaddhAraya / tathotkRSTayuddhena kulasya sadRzaM kurviti mitho bhASiNaH || sakIrti sArNavaM bharturbhUyAdityarbudezvaraH / sanAmArInahanpratyaryanurUpaM kRtAyudhaH // 42 // 1 42. bharturmUlarAjasya sakIrti kIrteH saMpatsArNavai marNava sAkalyena sakaleSvarNa veSvityarthaH / yadvArNavaparyantaM yathA syAdevaM bhUyAditi hetorarbudezvarorInahan / kIdRksan / pratyaryarimariM pratyanurUpaM rUpasya svAkRteyogyaM yathA syAdevaM kRtAyudho vyApAritAtraH / kathamahan / sanAma 1 sI hisaMku 2 sI 'rUpaka'.. 1 DI rASTradeg 2 e sI niHpurAdeg 3 e sI cchAbhi. 4 sI kIrtiH saM . 5 bI vasAdeg 6 sI 'pasyA svA. 49 Page #415 -------------------------------------------------------------------------- ________________ 386 vyAzrayamahAkAvye [ mUlarAja: ] nAnA saha yaza: paryantaM nAmadheyaparyantaM vA yazaH sAkalyena nAmadheyasAkalyena vA yazo nAmadheyaM vA yathA pazcAna sthitamevamityarthaH / maharansa yathAdharma sadroNaM dhanuSA vahan / trAyamANo yathAtrastaM tathA reje yathArjunaH / / 43 / / 43. yathArjuno reje tathA sorbudezvaro reje yato yathAdharma kSAtradharmasyAnatikrameNa praharaMstathA dhanuSA dhanuHkarmaNA kRtvA sadroNaM droNAcAryasAdRzyaM vahaMstathA yathAtrastaM yeye bhItAstAMstrAyamANo rakSana // 099 dvipari / akSapari / zalAkApari / ityatra "saMkhyAkSa " [38] ityAdinA vyayIbhAvaH // adhyAji / upanadi / subhikSam / duHsurarASTram / niHsurASTram / atimleccham / atyasvam / anudvipam / anujyeSTam / itimUlarAjam / sacakram / sakulam / sakIrti // sAkalyente ca / sArNavam / sanAma / ityatra "vibhakti" [39] ityAdinAvyayIbhAvaH // I anurUpam / pratyari / yathAdharmam / sadroNam / ityatra " yogyatA" [40] ityAdinAvyayIbhAvaH // yayAtrastam / ityatra " yathAthA" [41] ityanyayIbhAvaH // athA iti kim / bArjunaH // svIkRtyAkujyakaM dhanvotkSeptuM kutRNavatparAn / soduSkRtajayazcakre surAjA zaradurdinam // 44 // 44. surAjA nyAyitvAtpUjito nRporbudezvaraH parAnkutRNavadasAra 1 sI juMno 1. 1 e sI ajyAji / . Page #416 -------------------------------------------------------------------------- ________________ [hai* 3.1.44.] pacamaH srgH| 387 tRNAnIvotkSepnumutpATayituM zaradurdinaM zaraiH kRtvA prakAzAbhAvena ninditaM divasaM cakre / kiM kRtvA / asatI kutsitA jyA yatra tadakujyakaM zreSThapratyazvaM dhanva dhanuH svIkRtya / yetaH kIdRk / aduSkRto mahAzUratvAdakRccheNa vihito jayonekAriparAbhavo yena saH / anekaraNepu labdhajayapatAka ityarthaH / / svIkRtya / kutRNavat / ityatra "gatiku" [12] ityAdinA tatpuruSaH // anya iti kim / akujyakam / atra bahuvrIhitvAtkac syAt // durdinam / duSkRta / ityatra "dur" [3] ityAdinA ttpurussH|| surAjA / ityatra "suH pUjAyAm" [4] iti tatpuruSaH // zrImAlasyAtirAjAtisiJcannAtAmrak shraiH| vipakSaprabhaTAnvyAmodativela ivArNavaH // 45 // 45. zrImAlasya bhillamAlAparanAmnaH purasyAtirAjA nyAyapAlanena pUjitodhiporbudezvaro viruddhAH pakSA vipakSAH zatravo ye prabhaTA: prakRSTA bhaTAstAn zarApnodAcchAdayat / kITaksan / AtAmrakopenArakAkSota eva zarairatisiJcan raNAGgaNamatikrameNa vyApnuvannata eva cotpre. kSyate / ativelo nirmaryAdorNava iva // pratilomAnyavebhAni saMvarmANi balAni sH| udraNaH pariyuddhAni niyuddhAnyapaMbhIryadhAt // 46 // 46. sorbudezvaropabhIrapagato miyota evodraNo raNAyodyuktaH sanba 1e sI DI bhInyA. 1 sI nIvAkSesu. 2 e sI DI yato kI'. 35 sI pakSAza. 4 bI 'bhaTApra. 5 DI rakSAkSo. 6 bI rairiti. Page #417 -------------------------------------------------------------------------- ________________ 288 syAzrayamahAkAvye [mUlarAjaH] lAni zatrusainyAni pariyuddhAni yuddhAya pariglAnAni niyuddhAni yuddhA. niSkrAntAni ca vyadhAt / kIzi santi / pratilomAni lomAni pratigatAni pratikUlaM gatAnIti vyutpattimAtraM lakSaNayA dviSanti / tathAvebhAnIbhairavakruSTAni gajabRMhitopetAnItyarthaH / tathA saMvarmANi vamaNA saMnaddhAni // atikrame / bhatisijana // pUjAyAm / atirAjA / ityatra "atir" [5] ityAdinA tatpuruSaH // AtAmra / ityatra "ADaspe" [46] iti tatpuruSaH // prAdayaH / prabhaTAn / vipakSa // atyAdayaH / ativelaH / pratilomAni // avAdayaH / bhavebhAni / saMvarmANi // paryAdayaH / pariyuddhAni / udaNaH // nirA. dayaH / niryudAni / apabhIH / ityatra "prAtyava" [5] ityAdinA tatpuruSaH // punaHpravRddharomAJcapunarutsyUtakacakaH / paramAraH sosighAtaM akhyAghAtaM dviSokSipat / / 47 // 47. parAn zatrUnmArayati "karmaNo" [5.1.72] ityaNi paramAraH / paramAraH kSatriyavizeSajAtiH / sorbudezvarosighAtaM khaDna hatvA zakhyAghAtaM kSurikayA hatvA ca dviSokSipannirAkarot / kITaksan / punaH pravRddhA vIrarasotkarSADhUyaH sphItIbhUtA ye romAJcAstaiH punarutsyUto bhUyastuTitaH kakSuko varma yasya sa tathA // punaHpravRddha / punarutsyUta / ityatra "avyayam" [48] ityAdinA tatpuruSaH // paramAraH / ityatra "hasyuktaM kRtA" [19] iti tatpuruSaH // 1esI yudhAya. 2 e sI niyu. DI ni yu. 3 sI ni prati pra. 4bI saMbaddhA. 5 e sI DI paH // atA. 6 e sI degdaya / a. 7 e bI sI mArakSa. 8 sI pu. 9 vI vRddhaH / pu. Page #418 -------------------------------------------------------------------------- ________________ 389 [ hai* 3.1.51.] paJcamaH sargaH / asighAtam / zamyApAtam / ityatra "tRtIyokaM vA" [50] iti vA ttpurussH|| ahitAnakRtAmUryapazyAnsa zaradRSTibhiH / apunargeyavAk kudozrAddhabhojI dvijo yathA // 48 // 48. sorbudezvarohitAnarI zaravRSTibhiH kRtvA vyAptavyomatvAtsU. ryamapi na pazyantyasUryapazyAstAnakRta cakre / kIhaksan / kruddhota eva punarna geyA na vaktuM zakyA vAgyasminsa tathAtiraudra ityarthaH / zleSo. pamAmAha / yathAzrauddhabhojI zrAddhaM na bhuta itivratotinaiSThika ityarthaH / dvijaH kuddhota evApunargeyavAksaJ zaravRSTitulyaiH zApavacanairahitAnaparAddhanasUryapazyAnandhAnakaroti / atinaiSThikadvijo hi kupitaH satyazApa eva syAt // khakSolavaNabhojIvAkArNaveSTakikAnsa tAn / avatsIyAnavadhyanobhi nAsAntApikobhavat / / 49 // 49. avadhyAnvadhAnarhAna dvijagovatsAdIndetyatvena manti ye tAnavadhyatrota evAvatsIyAnna vatsebhyo hitAMstAndaityAnabhi ityaMbhUtatrAmiH / sorbudezvaraH sAMtApika: "tasmai yogAdeH zake" [6.4.94] itiiknne| saM. tApAya na zakto nAbhUt / dvau nabau sAtizayamartha gamayata ityatyantaM saMtApAya zaktatvaprakAramApanobhavat / yatokArNaveSTakikAnkarNaveSTakAbhyAM na zobhamAnAnkarNAdyagAvayavacchedena kuNDalazobhArahitAn / sa ca kIhak / svakSo jitakAzitvena pramuditatvAtpaTuvikasitanetrolavaNabho. jIva / yathA lavaNamabhuJjAno raktAAdrekottharogAbhAvena svakSaH syAt / arbudezvaraM hasitAkSaM vIkSya prahArajarjaritAGgAH zatravaH saMvepurityarthaH / / 1 sImAdaM. 2 e sI g / sAMtA'. 3 bI takAMsitve'. Page #419 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] ahitAn / ityatra " naJ " [ 51] iti tatpuruSaH // nivRtyamAnatadbhAvazvotarapadArthaH / paryudAse naJsamAsArthaH / prasajyapratiSedhe tu nampadAntareNa saMbadhyata ityuttarapadaM vAkyavatsvArtha eva pravartate tatrAsAmarthyepi yathAbhidhAnaM bAhulakAtsamAsaH / asUryepazyAn / apunargeya / azrAddhabhojI / alavaNabhojI / akArNaveSTakikAn / avatsIyAn / avadhya / asAMtApikaH // I pUrvakAyeparakAyedharakAyottarAGgayoH / svAnkSuNNAnvIkSya sAyAhnAnivadrAhArirajvalat // 50 // 390 50. sAyAhne saMdhyAyAM yonistadvadvAhArirajvalatkopAjjAjvalyamAnobhUt / kiM kRtvA / svAnAtmIyAnbhaTAJ jJAtInvA vIkSya / kiMbhUtAn / kAyasya pUrvabhAge hRdayAdau kAyasyAparabhAga UrvAda kAyasyAdharabhAge pAdAdAvaGgasyottarabhAge mUrdhAdau kSuNNAnprahatAn / / madhyAhnArkanirbhaH sorghadRSTayaikSiSTa dviSAM balam / dRSTyardhena ca bAhU svau daMSTrikA parAmRzan // 51 // 51. sa prAhArirmadhyAhnArkanibhaH kopATopAcibhi: praharadvayasatkaravivajjAjvalyamAnaH sannardhadRSTayA balAvalepAdavajJayA netrArdhabhAgena dviSAM balaM sainyamaikSiSTa / tathA daMSTrikArdha parAmRzansvapauruSAvalepoTaka - rSAddADhikAkezArdhabhAgaM pANinA gRhNansan pauruSamadena vakrIkRtAkSatvAdRSTardhena svau bAhU caikSiSTa // pUrvakAye / aparakAye / adharakAya / uttarAGgayoH / ityatra "pUrvA" [52] ityAdinA tatpuruSaH // 1 e sI nvIkSa sA. 2 sI 'bhaH sau. 1 e sI tvAdRSTaya. 2 e sI adha Page #420 -------------------------------------------------------------------------- ________________ [hai* 3.1.54.] pacamaH sargaH / 391 sAyAhnamadhyAhnau "sAyAhAdayaH" [53] iti sAdhU // ardhadRSTayA / dRSTayarthena / ityatra "sameMzedhaiM na vA" [54] iti vA tatpuruSaH // sameMza iti kim / daMSTrikArdham // dhigadhajaratIyaM vaH prAgjaratyarghahAsinAm / bhagnA dvitIyasenA no yattRtIyArisenayA // 52 // bhUdvitIyaM zrItRtIyaM turyakupyaM mudhaiva vaH / pradattaM mASaturyAlpA ityuktvA sopahIddhanuH // 53 // 52,53. sa prAhArirdhanuraprahIt / kiM kRtvA / uktvA / kimityAha / he mASasya madanadhAnyasya turyazcaturtho bhAgastadvadalpAstucchA alpasattvAH prAkpUrva jaratyA ardha jaratyardha kiMcidyauvanaM kiMcidvArdhakyam / anena ca zubhAzubharUpamardhaniSpannaM kArya vyajyate / taddhAsinAM mahAzUraMmanyatayAnyadIyajayAjayarUpArdhaniSpannakAryopahAsinAM vo yuSmAkamadhaM jaratyA ardhajaratI kiMcidyauvanaM kiMcidvArdhakyaM tasyAstulyaM "kAkatAlI. yAdayaH" [7.1.117] itIye ardhajaratIyaM jayAjayarUpamardhaniSpanna kArya ghiggarhAmahe / yadyasmAddhetornosmAkaM dvitIyasenA senAyA dvitIyo bhAgastRtIyArisenayA zatrusenAyAstRtIyena bhAgena bhamA nAzitA tathAva eva vo yuSmabhyaM bhUdvitIyaM bhUmedvitIyo bhAgaH zrItRtIyaM lekSmyAstutIyo mAgasturyakupyaM kupyasya hemarUpyAbhyAmanyasya tAmrAdezcaturtho bhAgo mudhaiva niraryakameva pradattamiti // 1bI dArSikya. 2 DI rUpaM dvayama'. 3 e sI the vijya'. 4 e bhUditI sI bhUdi. 5 e lakSmAta'. sI lakSmI. DI lakSmAsta. Page #421 -------------------------------------------------------------------------- ________________ 392 vyAzrayamahAkAvye [ mUlarAjaH] sodhyaastottlpaadogrhstopaattvrtryaa| gajaM pAdatalanyaJcadbhuvaM hastAgramudgaram // 54 // 54. sa pAhArirArohavazAdudUrdhvastalapAdaH pAdatalaM yasya sa tathA sannagrahastena hastAgreNopAttA gRhItA yA varatrA kakSA tayA gajamadhyAstAroha / kiMbhRtaM santam / hastAne zuNDAne mudgaro yasya tam / tathA pAdatalena nyaJcantI bhArAtirekAnamantI bhUryasya tam // adhaMjaratIyam jaratyardha / ityatra "jaratyAdibhiH" [55] iti vA tatpuruSaH // dvitIyasenA / tRtIyArisenayA / turyakupyam / agrahasta / uttalapAdaH / ityatra "dvitri" [56] ityAdinA vA tatpuruSaH / pakSe / bhUdvitIyam / zrItRtIyam / mApaturya / hastAna / pAdatala // varSajAtAhibhImabhrUrUyabdajAtahareH samaH / sainyaM sa svayamuTuktosthApayatsAmividrutam // 55 // 55. sa pAhAriH sAmividrutamopaplutaM sainymsthaapytsmdhiiryt| kITaksan / varSa jAtasya varSajAto yohiH sarpastadvandIme kopATopAdraudre bhruvau yasya saH / varSapramANohiH prauDhatvAdatibhIma: syAt / tathA trayobdA varSANi jAtasya vyabdajAto yo hariH siMhastasya samaH zauryeNa tulyota eva svayamudyukto raNAyocataH // 1sI sodhyA'. 1bI kakSyA ta.2 e gre zRNDA sI gre mu. 3 sI ratyA'. 4 bINo hi mahiH. 5vI maH sau. 6 sI degdhata va. Page #422 -------------------------------------------------------------------------- ________________ [10 3.1.58.] pazcamaH srgH| varSajAta / yadajAta / ityatra "kAla:'" [57] ityAdinA ttpurussH|| svayamudhuktaH / sAmividrutam / ityatra "svayaM"[14] ityAdinA tatpuruSaH // akhavArUDhabhUpAlAH SaNmuhUrtA nvhHmRtaaH| tasthustadRddhaye pArvehorAtrasnehazAlinaH // 56 // 56. akhaTvArUDhA anindyA ye bhUpAlA nRpAste tadvRddhaye tasya prA. hArevijayotthasphItyartha grAhAreH pArve tasthuH / yatohorAtraM sadA yaH snehonurAgastena zAlante zobhante taM zalanti vA gacchantItyevaMzIlAH SaNmuhUrtA nvahaHsRtA iti / yathA SaD muhUrtA ghaTikAdvayamAnakAlavi. zeSA ahorAtrasnehazAlino dakSiNAyane rAtricAritvAduttarAyaNehazcAritvAcAhorAtreSu yaH snehaH sadA sahacAritvenAnurAga iva tacchAlinota evAhardinaM mRtAH saMkrAntAH santastadRddhayehavRddhaye pAveM dinamadhye tiSThanti / madhyadeze hi sUryodayAstavizeSeNa dinaM naktaM ca paramabRhadaSTAdazamuhUrtamAnaM paramalaghu ca dvAdazamuhUrtamAnam / tatra yadA dakSiNAyanaM syAttadA karkasaMkrAntyAdidinAdArabhya dhanuHsaMkrAntyantyadinaM yAvatpratisaMkrAnti dinebhyo rAtriSvekaikaM muhUrta saMcarati / yAvadhanuHsaMkrAntyaintyadine SaDapi muhUrtA rAtriSu dinebhyaH saMkrAmanti / yadA cottarAyaNaM syAttadA makarasaMkrAntyAdidinAdArabhya mithunasaMkrAnyanyadinaM yAvatpratisaMkrAnti rAtribhyo dineSvekai muhUrta saMcarati / yAvanmithunasaMkrAntyantyadina rAtribhyo dineSu SaNmuhUrtAH saMkrAmanti / ata eva vRttAvuktaM SaNmuhUrtAzcarAcarAste rAtrI gacchanti dakSiNAyana uttarAyaNe tvahariti / tathA coktaM bhagavati zrIjainAgame / 15 sI DI smRtAH / / 1 DI rAtra se. 2 sI rosaneSu. 3 sInsadi. 4 sI dinarA. 5 sI bukapa. Page #423 -------------------------------------------------------------------------- ________________ 394 [ mUlarAja: ] evaM ca vyAzrayamahAkAvye kakkaDa - saMkanti - diNe chattIsaM nADiyADa diNa-mANaM / cavIsaM ghaDiAo rayaNi pamANaM viNihiM // 1 // 3 tIya diNA cau-guNiA saTThi-vihattA havanti ghaDiyAo / eyA sihANi vuDDI dina - yaNIsuM tao purao // 2 // kiMcidUnatvAvivakSayA caturbhirguNanam // 6 3 // mayare puNa diNa-mANaM caDavIsaM nADiyADa paDhama - diNe / chattIsaM ghaDiAo rayaNi- pamANaM muNeyavvaM // parao diNassa vuDI rayaNI -hANI. ya pukha - niriTThA / tA nAyavA jAvau uttara-ayaNassa carama - diNaM // 4 // paDai caDaiva ghaDiyA pakkheNa dunni mAseNa / diNa-rayaNi pamANAo bhaNiya pamANeNa ayaNa- duge // iti / khaTTArUDha / ityatra "dvitIyA" [ 59 ] ityAdinA tatpuruSaH // ahaHsRtAH / ityatra "kAla:" [60] iti tatpuruSaH // ahorAtrasneha / ityatra "vyAptau " [31] iti tatpuruSaH // sonazritaH surAtIto yoddhuM pravavRte hRtaH / prAptajIvikayA camvA nRpaizcApannajIvikaiH // 57 // 57. surAtItaH surAritvAddevAnatikrAntaH sa prAhAriyaddhuM pravavRte / kIdRksan / anazritaH zastrANyAzritaH / tathA prAptajIvikayA jIvikAM vRtti phalitaM prAptayA camvApannajIvikairjIvikAM prAptairnRpaizca vRtaH // * 1 bI 'DiyAbho. 2 bI 'NiyA sadeg 3 bI bihitA. 4 sI 'raNI ta 5 bI mo para6 bI 'DiyAbho. 7 sI mahasa. 8 sI vikAvRttipha Page #424 -------------------------------------------------------------------------- ________________ [ hai0 3.1.65. ] paJcamaH sargaH / 395 asvacitaH / surAtItaH / ityatra "zritAdimi:" [62] iti tatpuruSaH // prAptajIvikayA / ApacajIvikaiH / ityatra "prApta" [ 63 ] ityAdinA tarapuruSonayorentasya cAkAraH // ISattAmraH kudhA tasyAbhramanmadapaTurdvipaH / smArayan zaGkulAkheNDAdviSo bhramitamudgaraH // 58 // 58. tasya prAhArermadapaTurmattatayA pracaNDo dvipo rnnebhrmt| kIdRksan / kudhA kopeneSannAtAmra Araktota eva bhramitamudrarota eva ca dviSaH zatrUn zaGkulAkhaNDAn zaGkulayA kRtAnkhoDAnnarAn / yadvA / zaGkulayA kRtAH khaNDAH khaNDatvAni khaNDIkaraNAni pAdAdyaGgabhaGgA ityarthaH / tAnsmA - rayan jJApayan zaGkulayeva bhramitamudgareNa kuNThIkurvannityarthaH // ISatAmraH / ityatra "Ipad" [ 64 ] ityAdinA tatpuruSaH // zaGkulAkhaNDAn / madapaTuH / ityatra "tRtIyA " [ 65 ] ityAdinA tatpuruSaH // anye tu guNavacanairguNamAtravRttibhirapi samAsamicchanti / tanmatena dvitIyabhyArUpAne zaGkulAkhaNDAn iti jJeyam // mlecchairanusRtairardha catasro kSauhiNIsta le / avInAH sa kRtvA bhIvikalololayatparAn // 59 // 59. sa grAhAribhavikalo bhayena rahitaH sanparAnalolayadamanAt / kiM kRtvA / akSauhiNIstaledhobhAge kRtvA / kiMbhUtAH / avIryonA na vIryeNonAstathArnusRtairAzritaimrlecyaisturuSkabhillAdyaiH kRtvArdharcatasro 1 pa DI khandAndri 1 sI vivAyA / 2 sI ratasya 3 sI ta sI DI khaNDA khadeg. 6 DI 'tIye vyA. 7 bI bhaviMka 9 e sI 'catusro. 4 sI 'nmanoktA 5 e 8 e sI DI 'nuzvatai'. Page #425 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] dhena kRtAzcatasrodhyarghatisraH / akSauhiNIzabdo hasti 21870 ratha 21870 azva 65610 padAti 109350 evaMpramANacaturaGgabalavAcakopyatra mlecchairityuktarekadeze 109350 itimAnepu pattidhveva vartate / tatakhilakSI byazItisahasrI paJcaviMzatyadhikasaptazatIpramANAstAtparyeNAtibhUyiSThamlecchapattimayIrityarthaH / / tasmAnmAsAvarermAsapUrvairvA yodhibhinaeNpaiH / avabhinnArivAntAmukpobhUtpAdahArakaH // 60 // 60. akhaiH karaNairbhinnA vidAritA yerayastaiH kartRbhirvAntAni vyusRSTAni yAnyamRti rakkAni teSAM paGkaH kardamobhUt / kIdRk / nRpaH kartRbhiH pAdaihiyate "bahulam" [5.1.2] iti karmaNi gake pAdahArakazcaraNApasAryaH / kiMbhUtaiH / asmAdvAhAreH sakAzAnmAsAvarairmAsena laghubhimAsapUrvairvA / vA samuccaye / mAsena prathamaizca / tathA yodhibhiH subhaTAnvivairavazyaM yudhyamAnairvA / Avazyake NiniH // ghanaghAtyAnparAnbASpacchedyavaghnanasamadIH / kAkapeyAH sa ekAnaviMzaM bhUtaM nu nirmame // 61 // 61. sa pAhArirasRmadI raktasindhUH kAkapeyA nirmame puurnnaashckaaretyrthH| kITaksan / ghanaghAtyAnatyantaM dRDhAGgatvAddhanairlohamudrairhantuM zakyAnatyantAyAsena ghAtyAnityarthaH / parAn zatrUn bASpacchedyavadvASpaiH zvAsaizchedyAstRNAdIniva ghanatyantamanAyAsena hiMsannityarthaH / utprekSyate / ekAnaviMzamekena na viMzatirekAnaviMzatistasyAH pUraNaM bhUtaM nu kila / sura 1 asura 2 yakSa 3 rAkSasa 4 kazmala 5 bhasmaka 6 pitR 7 19 sI catusro'. 2 e sI lakSI yA DIlahI cAzIti'. 3 sI jAti ma. 4 e sI 'kAsAnmA. 5 e sI DI si. 6 bI sI Nini // . 7bI murai'. 8sI paiH svAsa. 9pasI preksste|. 10 e sI murA 1 ma. murA . Page #426 -------------------------------------------------------------------------- ________________ [hai. 3.1.68.] paJcamaH srgH| 397 vinAyaka 8 pralApa 9 pizAca 10 antyaja 11 yonija 12 bhUta 13 apasmAra 14 brahmarAkSasa 15 kSatrarAkSasa 16 vaizyarAkSasa 17 zUdrarAkSasAkhyA 18 nArAyaNIsaMhitAyAmuktA aSTAdazaiva bhUtajAtayaH prasiddhAH / ayaM tvekonaviMzatitamaM bhUtamiva / bhUta eva hIdRzaH syAt / bhUtazabdaH puNliibH|| tenAtyekAnapazcAzanmarutA kunta uddhRtH| yUpadArviva yudyajJebhAcchrIsukhayazohitaH // 62 // 62. yudyajJe raNayAge yUpadAviva yUpAya yajJakIlakAya kASThaimiva yajJastambha iva tena prAhAriNoddhRtaH kuntobhAt / yataH zriyeM jayalakSmyai sukhaH sukhakArI yo yazohito jayotthakIrtayenukUla: sa tathA / yUpadArvapi yAgakArayituH zrIsukhaM yazohitaM ca syAt / kIdRzA vena / atyekAnapaJcAzanmarutA / ekAnapaJcAzanmaruto bhaumaprava. hAdInekonapaJcAzadvAyUn gaNadevatA atikrAntenaikonapazcAzadvAyubhyo. pyadhikabalenetyarthaH // mardhacatanaH / ityatra "catastrArdham" [1] iti tatpuruSaH // [janArtha / vIryonAH / bhIvikalaH // pUrvAdya / mAsapUrvaiH / mAsAvaraiH / ityatra "anArya" [27] ityAdinA tatpuruSaH // kartR / parivAnta // karaNa / bhatrabhitra / pAdahArakaH / ityatra "kArakaM kRtA" [8] iti tatpuruSaH // bahulAdhikArIrastutinindArthatAyAM prAyeNa kRtyaiH sa. mAsaH / kartR / kAkapeyA asamadIH / evaM nAma pUrNA ityarthaH / karaNa / pAppacchedyavat / evaM nAma mRdUnItyarthaH // anyatrApi / ghanaghAvAn // 1DI muya'. 9bI ntyajaH 11 yo. 2 eDI masA 18 nA. sI kSasa 18 nA. 3 bI sva. 4 e sI DI kumbhomA'. 5 e sI DI mukhakA. 6 sI 'ukhaya.75 sI kAtstu. 8bI rAstuti 1bI lAm // 6. Page #427 -------------------------------------------------------------------------- ________________ 398 vyAzrayamahAkAvye [mUlarAnaH] ekAcaviMzam / ekAnapaJcAzat / ityatra "naviMzati" [19] ityAdinA tatpuruSa ekazabdasya vAdantaH // yUpadAru / ityatra "caturthI prakRtyA" [0] iti tatpuruSaH // yazohitaH / zrIsukha / ityatra "hitAdimiH" [1] iti tatpuruSaH // jayArthamastraM tanvAnesminna mRtyubhayepatan / siMhabhItA ivaiNAH kepyalpAnmuktAH prHshtaaH||63|| 63. siMhAgItA eNA iva / kepItyatrApibhinnakrame / paraHzatA api zatAtparepi bahavopItyarthaH / ke bhaTA mRtyubhaye maraNAhIto nApavan / yatolpAnmuktAH stokAcchuTitAH / ka sati / asmin praahaarau| kIdRze / jayArthamakhaM zastrANi tanvAne // asau paraHsahasrArinRNAmujjAsitaM dizan / udyacchirobhI rAhUNAM brAnaM bhAnorajIjanat // 64 // 64. asau grAhArI rAhUNAM jJAnaM sAdRzyAdrAhubhiH karaNaiH pravartanam / yadvA / aritvena rAhAvatyantaM viraktatvAJcittabhrAntyAnekarAhurUpeNa pratipattiM bhAno raverajIjanadvasanArthamAgacchatAmanekeSAM rAhUNAM zaGkA bhAnorutpAditavAnityarthaH / kaiH kRtvA / udyacchirobhiH prahAra. vazovocchalanmastakaiH / yataH kIdRk / sahasrAtpare paraHsahasrA bahavo yerINAM naraH puruSAsteSAM karmaNAmujAsitaM hiMsAM dizan kurvan / jayArtham / ityatra "tadarthArthena" [2] iti tatpuruSaH // mRtyumaye / siMhamItAH / ityatra "paJcamI bhayAyaiH" [3] iti ttpurussH|| 15 sI DI gat / 2 sI etA . 3 e sI DI 'TitA ka. 4 bI sI zakkA mA . 5 sI DI kheSA ka. 6sI sita it'. Page #428 -------------------------------------------------------------------------- ________________ [hai. 3.1.79.] paJcamaH srgH| 399 bhalpAnmuktAH / ityatra "ktenAsave" [4] iti tatpuruSaH // "asatve seH" [3.2.10] ityalup // parazatAH / paraHsahasra / ityetau "paraHzatAdiH" [75] iti saadhuu|| arinRNAm / ityatra "SaSTI"[76] ityAdinA ttpurussH||aytaaditi kim| nRNAmujAsitam // zeSa iti kim / rAhUNAM jJAnam // dvigatitrazcano devayAjakadveSipUjakaH / mannAbhUdrathagaNako na pattigaNakopi sH||65|| 65. sa prAhArinarInhiMsansan rathagaNako nAbhUtpattigaNakopi nAbhUt / asaMkhyAnrathAnpattIMzca vyanAzayadityarthaH / kIhaka / dvigativrazcano dviSAM kartRNAM gati: saMgrAme vicaraNaM tasyAH karmaNaH sarvathA prANahAritvAdrazcanazchedako ramyAditvAdanada [5.3.126] / tathA devAnAM yAjakA RSidvijAdayasteSAM dveSiNo daityAsteSAM puujkH|| dvigativazvanaH / ityatra "kRti" [77] iti tatpuruSaH // devayAjaka / dveSipUjakaH / ityatra "yAjAdibhiH" [8] iti ttpurussH| pattigaNakaH / rathagaNakaH / ityatra "patti" [.9] ityAdinA ttpurussH|| sarvapazcAdbhaTAMstarjansa ghnansarvaciraM parAn / yucUtabhaJjikA cakrerIbhAnA dantalekhakaH // 66 // 66. sa pAhAriryudeva raNameva harSeNa kAryatvAcUtabhajikAmrANAM bhavayitrI kAcitkrIDA tAM cakre krIDAmiva yudhaM harSAccakAretyarthaH / kIhaksan / sarvapazcAtsarveSAM madhye pazcAtpazcAddhAge sthitAnbhaTAMtarjansAkSepavAkyai nirbhartsayan / tathA sarvaciraM sarveSAM madhye ciraM cirakAlaM 1bI zatA / pa. 2 bI 'naccheda'. 3 bI ti / gatitra. 4 DI kAderiti. 5 bI yudaM. 6sI nirlsa. Page #429 -------------------------------------------------------------------------- ________________ 400 vyAzrayamahAkAvye [mUlarAjaH] yAvantaM kAlaM na kopi hanti tAvantaM kAlamityarthaH / parAnnan / tathArIbhAnAM zatruhastinAM dantAnAM lekhako dantailekhako dantavilekhanAjIvaH sa iva yathA dantalekhako dantakarma kurvandantAnbhinatti tathArigajadantAnbhindaMzca // sarvapazcAt / sarvaziram / ityeto "sarva" [80] ityAdinA sAdhU // cUtabhalikAm / dantalekhakaH / ityatra "akena"[1] ityAdinA tatpuruSaH // gajAnAmAsikA kumbheSvastrANAM kSepakotanot / kruddhaH murASTrabhUbhartA purAM bhetteva dussahaH // 67 // 67. surASTrabhUmartA grAhArirgajAnAM kartRgAmAsikAmavasthAnamatanodhake / tIvraprahArairgajAn raNepAtayadityarthaH / kIdRksan / purA bhetteva tisRNAM dAnavapurINAM karmaNAM vidArako rudraH sa iva kruddhaH san dussaho durdharSAMta eva kumbheSu kumbhasthaleSvastrANAM karmaNAM kssepkH|| gajAnAmAsikAm / ityatra "na kartari" [82] iti na tatpuruSaH // akhANAM kSepakaH / purAM bhettA / ityatra "karmajA tRcA ca" [83] iti na tatpuruSaH // kayaM bhUbhA / matazabdo yaH patiparyAyastena saMbandhaSaSThayA yAjakAdipAThAtkarmaSadhyA vAyaM samAsaH // gavAM doha ivAgopai rAjJAM bhRtyAnuzAsanam / nazyatAM duSkaramabhUttasyopAyAM yudhaH kRtau // 68 // 68. upAyAM tassa pAhAreH kartuyudhaH karmaNaH kRtI karaNe satyAM nazyatAM rAjJAM kAM bhRtyAnuzAsanaM preSyANAM karmaNAM bho mA palAyidhva 1 sI gavA . 1sIntavi'. 2 TI pu sva. 3 sI purA meM. 4 sI do xx paTipa. 5 vI DI gavana - Page #430 -------------------------------------------------------------------------- ________________ hai. 3.1.84.] pathamaH srgH| 401 mityAdi zikSaNaM duSkaramabhUt / yathA gopairagodhugbhiH kartRbhirgavAM karmaNAM doho dohAitvena duSkaraH syAt / yadvA / yathAgopairabhUpai rAjaguNavikalairgavAM bhudarA doho ranAdikSAraNaM duSkaraH syAt // gavAM doha havAgopaiH / ityatra "tRtIyAyAm" [84] iti karmajA paSThI na samakhate / tRtIyAyAmiti kim / duSkaraM rAjJAM bhRtyAnuzAsanam // kartari SaSyAmapi na samAsa iti kazrit / tasya yudhaH kRtau // mAMsasya tRptAnsosrasya suhitAn rAkSasAnvyadhAt / laDApaterdvitIyo nu rAjJAM sAkSAdareSin // 69 // 69. haredviSandaityatvAdindrasya zatruH sa prAhArI rAjJAM sAkSAtsamakSaM rAkSasAnvyadhAt / kiMbhUtAn / anekArivadhena mAMsasya tRptAnAghrANAnasya raktasya ca suhitAn / atazca rAkSasAnAM tRptyApAdanalakSaNatulyakAryavidhAnAlaGkApate rAvaNasya dvitIyo ne dvitIya iva rAvaNa ityarthaH // vikrAntAnAM stuvAnosau trastAnAM vibruvannahan / rAjJAM jJAtAnsatAM budAnyamasyeSTaH kalermataH // 70 // 70. asau grAhArimaiTAnahan / kIhaksan / vikrAntAnAM zUrANAM stuvAnastathA trastAnAm / pUrvatrAtra ca saMbandhe sssstthii| vibruvannindan / tathAnekArINAM vadhakatvena yamasya mRtyoriSTaH / kale raNasya mataH saMmataH / yadvA / pApiSThatvAtkaleH kalikAlasya mataH / kIdRzAn / rAjJAM sAtAm zauryAdiguNaiH prasiddhAn / vathA satAM ziSTAnAM buddhAn nyAyayodhitvAdiziSTocitakSAtradhaH prasiddhAn // 1sI kSaNa du. 2 e sI nAbhaNA'. 3 esI mara.4 e sI tRptApA. 5DI nuditI. 6esI mata saM. Page #431 -------------------------------------------------------------------------- ________________ 102 vyAzrayamahAkAvye [ mUlarAjaH] daityAnAM pUjito jajJe rakSasAmarcitastadA / vikramasyAsitaH sorikIrteH zauklayaM kadaryayan // 71 // 71. daityAnAM pUjitaH sa mAhAristadA yuddhakAle mAMsAsUksubhi. jhakaraNAdrakSasAmarcito jajJe / kITaksan / vikramasya / Asyate smAveti "arthAcAdhAre" [5.1.2] iti ke AsitaH sthAnam / ata evArikIrteH zauklyaM zvetatAM kadarthayanparAmUtyotplavamAnaH / / hastalAghavatosyeSurUpaM nAlakSi kairapi / raNazoNDisyAmadhUrtasyeva kaitavapAzakaH // 72 // 72. raNe 4saktaH zauNDa iva raNazauNDastasyAsa prAhArehakhalAghabato hastadAkSyAdiSurUpaM zarAkAraH kIdRgayaM zara iti kairapi nAlakSi nAtaM yathAkSeSu pAzakeSu dhUtoM vaJcakokSadhUrtastasya pravINatakArasya hakhalAghavataH kaivavAya dambhAya pAsako devanaH ketavapAzaMka: phUTapAzaka: kairapi na lakSyate keToyaM pAzaka iti na jJAyate // sApa / mAMsakha tRptAn / annasa suhitAn / pUraNa / lApaterditIyaH // sambaya / rAjJAM sAkSAt // baTez / harepin / zat / prakhAnAM vibhuvan / bhaagr| vikrAntAnAM stuvAnaH / mantra "vRkSArtha" [85] ityAdinA na ttpurussH|| rAjJAM hAtAn / satAM purAn / bamakheTaH / phalermataH / rakSasAmarcitaH / devAnAM pUjitaH / vikramasAsitaH / ivatra "zAmecchA" [86] ityAdinA na smaasH| 1bI mAMsAsa. 2DI smiciti. 3bI 'tyopaplava'. 4bI prazaktaH, 5e sI cyAtidiSu. 6 e sI 'na: keta'. 7e sI zakU. 8 e sI DI "pi 6. ekTAyaM. sI kaTAya pA. 10 e sArthaH / mA. bI 'tArtham / mA. 11vI / . Page #432 -------------------------------------------------------------------------- ________________ [hai.3.1.90.] pacamaH srgH| kIrteH zauklayam / ityatra "basaspaguNaiH" [] iti na tatpuruSaH // banna / zuklAderguNasya zuklArikIrtirityAdau dravyepi vRttidarzanAdasvAsthyamastyeva / guNazamdena ceha lokaprasiddhA sparasagandhasparzA guNA abhipretAstatajati paire. vAyaM pratiSedhastena hasalAdhavata ityatra pratiSedho na syAt // akhavaguNairiti kim / iSurUpam // raNazauNDasya / makSapUrtasya / ityatra "saptamI" [8] ityAdinA ttpurussH| raNasiMhena tenAjivyAghrA api kRtAH pare / tIrthakAkAstIrthabakAH mahArairyughi vihalAH // 73 // 73. raNe siMha ivAtizUratvAdraNasiMhastena tena pAhAriNA pare zatrava AjivyAghrA api zUratvAdreNavyAghratulyA api prahAraivihalA vighurAH santaH kRtAH / kIdRzAH / yudhi tIrthakAkAstIrthe kAkA iva tIrthabakAstIrthe bakA iva yathA tIrthe kAkA bakAzcAnavasthitAH syurevaM raNe jhaNadRSTanaSTA: kRtA ityarthaH // raNasiMhena / AjinyAnAH / isyatra "siMhAthaiH pUjApA" [5] iti tatpuruSaH // tIrthakAkAH / tIrthavakAH / itpanna "kAkAH kSepe" [10] iti saH / kAkAcairiti kim / yudhi vihlaaH|| te pAtresamitAH pAJabahulAzAmavanpare / yadbhamanihutaM satramahataM tairajAyata / / 74 // 74. te pUrvazlokokAH pare pAtresamitAH pAtre bhojanavelAbAmeva 1sI kAstI'. 2 sI ilA......vidhu'. 3 sI nihuntaM. 1 e sI kIteM zau. 2pI svaccha. 1 sI TI marikI'. 45 sI na lo . 5vI draNe yA. sI. va kA. bI bIye. 8esIDI iti kA.sI . 3 Page #433 -------------------------------------------------------------------------- ________________ 404 khAzrayamahAkAvye [mUlarAjA samitI militAH / akiMcitkarA ityarthaH / abhavan / caH samucaye / pare cAnye ca zatravaH pAtrabahulAH pAtra eva bahulA bahavokiMcitkarA abhavan / yadyasmAddhetostairubhayairapi tatraprahRtaM prAhArI praharaNaM bhasmanihu~vamAhutirivAjAyata niSphalamabhUdityarthaH / / yatpUrvAhnapatijJAtaM pUrvarAtrapatizrutam / tadaraNyetilakSudrarvismRtaM tatra nimnati // 75 // 75. yatprastAvAyuddhaM pUrvAhapratijJAtamaparAha evamevaM yotsyata iti pUrvadineGgIkRtaM tathA yatpUrvarAtrapratizrutaM prAtarevamevaM yotsyata iti pUrvarAtraGgIkRtaM tadaraNyetilakSuTTairaraNye tilAstilabhedAstadvatkSudraniHsattvairbhaTaistatra grAhArau [ni?]mati praharati sati vismRtam // pAtresamitAH / pAtrebahulAH / etau "pAtresamitetyAdayaH" [9] iti sAdhu // bhamanihu~tam / ityatra "kena" [22] iti tatpuruSaH / tatraprahRtam / pUrvAhapratijJAtam / pUrvarAtrapratidhutam / ityatra "ta" [9] ityAdinA tatpuruSaH // araNyetila / itkhanna "nAni" [15] iti tatpuravaH / / raNadeyAM nvadAtpUjAM maulinIlotpalairdiSAm / lohitastakSakaH sarpo nAtIvrosya yudhyasiH // 76 // 76. asya prAhArerasirdviSAM maulinIlotpalairmastakaireva nIlatvAmIlAjaiH kRtvA raNadeyAM raNevazyaM deyAM pUjAmiva yudhi yuddhArthamadAdadau / prAhArIyAsicchimAnekArimaulInAM raNAGgaNe luThitatvAdevamAzakA / kIdRk / ugro yamajilAkarAlo yastIbastIkSNaH sa upratIvrota 1esI padviSA. 2 sI 'dhyasi // . 1 sItA ma. 2 sI huntamA . 3 e DI sI huriti vA. 4 e sI imam / / 5 sIkha // a.6 sI sa / . .sI Sa // Page #434 -------------------------------------------------------------------------- ________________ [0 2.1.95.] paJcamaH sargaH / 405 eva takSakaH zatrUNAM vadhakota eva ca lohitastakSakaH sarpoM nu / nurivArthe / lohito raktavarNastakSakanAmA yaH sarpastattulyaH // 1 tIvrograH sorjunaH kArtavIryo nu kRSNasarpabhaH / dRSTanaSTAnvyadhAtsarva bhaTAnekadhanurdharaH // 77 // 77. sa prAhArirekadhanurdharaH sansarvabhaTondRSTanaSTAnpUrva dRSTAnpazcAnaSTAnaryubhyaiva naSTAnityarthaH / vyadhAt / kIdRk / kRSNavarNatvAtkrUratvAca kRSNasarpabhaH kALAhitulyota eva tIvromaH kaTuraudrota eva ca kArtavIyarjuno nu kRtavIryasyApatyaM yorjunaH sahasrArjunastattulyaH // jaratkroDaH purANAhiH kevaloja navendrajit / save vidadhe jitvA senAM sottarakozalAm // 78 // 78. sa prAhAriruttarAzca te kozala dezAsteSAM rAjAnopyuttarakozalAH saha tairyA tAM senAM gUrjaracamUM jitvA kSveDAM jayasUcakaM siMhanAdaM vidadhe / yataH kIdRk / kevalorjA dvitIyabalena kRtvA jaratkroDo jIrNavarAharUpadhArI haririva tathA purANAhizciraMtana sarpaH zeSa iva tathA navendrajidabhinavarAvaNiriva // AparArNavamAdadhmau zaGkhaM cAdhikaSASTikam / pratyaggabadhanAnprINannRnsodhikagavapriyaH // 79 // 79. adhikA gAvaH priyA yasya saH / saurASTrA hi svabhAvenAdhikaM 1 sI 'DaoN bada. 2 e sI apa 1 sI 'tusya // 2 e sI yaduSTa 3 e sI DI yudhvaiva. 4 e bI sI 'vIrasyA' 5 sI 'tulya // . 6 bI 'lAmottarakozalAdezaste.. 7 sI tIyAba'. 8 esI 'vA rajako 9 e sI DI 'rIriva 10 e sI 'jitami Page #435 -------------------------------------------------------------------------- ________________ 406 vyAzrayamahAkAvye [ mUlarAjaH ] dhenupriyAH syuH / sa prAhoriH zaGkhamAdadhmau ca na kevalaM kSveDAM vidadhe vijayazaGkhamavAdayazca / kIdRksan / pratIcyaH pazcimAH kavirUDhimAzritya madhyadezApekSayA vaiyAkaraNamataM cAzrityezAnato nairRtiM gacchantyAH zarAvatInadyA apekSayA surASTrANAM pazcimatvAtsurASTra dezodbhavA gAvo dhenabo ghanaM yeSAM tAnpratyaiggavaghanAnnRnsaurASTrAnprINan zatrujayenAhAdaban / kIdRzaM zaGkham / AparArNavaM pazcimAcdhau jAtam / tathAdhikaSASTikamadhikayA SaSTayArthAdrammAdInAM krItaM zreSThatvena mahAmUlyamityarthaH // mUlarAjoya dAzAISANmAturagurUpamaH / vyajAtAhave sAstrAM dvitUNIM daSadutthitaH // 80 // 80. atha zaGkhadhmAnAnantaraM dve ahanI jAtasya "sarvAza" [ 7.3. 118] hatyAdinAvbahvAdeze ca vyahajAto ya Ahavo raNastatra mUlarAjo rnnaay|ndhitH / kIdRksan / dazArhasya vasudevasvAyaM dAzAhoM viSNuH SaNNAM mAtRRNAM kRttikAnAmapatyaM "saMkhyAsam" [6.1.66] ityAdinANi mAturAdeze ca SANmAturaH skandastasya guruH pitA zivo inheM tAbhyAsupamA zUratvAdiguNaiH sAmyaM yasya saH / ata eva sAkhAM bANapUrNAM dvitUNIM tUNIrau dadhat // raNadevAm / ityatra "kRcena" [ 95] ityAdinA tatpuruSaH // nIlotsyaiH / ityantra "vizeSaNaM" [ 96] ityAdinA karmadhArayaH // vizeSaNavizebhyayoH saMbandhivacanatvAdekataropAdAnenaiva dvaye labdhe dvayorupAdAnaM parasparamubhayorvyavacchedyambavacchedakatve samAso yathA syAdityevamartham / teneha na svAcahnakaH sarpaH / lohitastakSakaH / najhasarponyavarNo vA takSakosti // yastu guNAdizabdAnAmeva samAsastatro bhayorapi padayorapradhAnatvAtkAmacAreNa pUrva I 1 sI 'hariza' 2 e sI DI nairutiM. 3 e lakgga 4 sI 'mupapa. Page #436 -------------------------------------------------------------------------- ________________ [hai. 3.1.99.] pathamaH srgH| 407 nipAtaH / upratIvaH / tIvomaH // bahulAdhikArAtacitsamAso na syAt / arjunaH kaartviiryH|| cinityaH / kRSNasarpa // pUrvakAla / dRSTanaSTAn // ekaadi| ekadhanurdharaH / sarvabhaTAn / jaratkoDaH / purANohiH / navendrajit / kevailojii| ityatra "pUrvakAla'' [97] ityAdinA krmdhaaryH|| _[saMjJAyAm / sottarakozalAm / taddhite / bhAparArNavam // uttrpd(d)| pratyaggavadhanAn / madhikaM tdite|aadhikssaassttikm // uttarapade / adhikagavapriyaH / haspatra "digadhikaM " [94] ityAdinA karmadhArayaH / saMjJAyAm / dAzAha // tddhite| paannmaaturH(r)| usrpde|bhjaat / smaahaare| dvitUNIm / ityatra "saMkhyA" [99] ityAdinA tatpuruSaH // krmdhaaryorme| pAnAni dviguH // manAnIti kim / dAzAI / bhatra vigutvenapatyapratyayastha supa sAt // kSatrakheTaH pApadaityaH sa vRtoNakayoddhRbhiH / zastrIzyAmaH keti jalpavyAmro jyAmavIvadat // 81 // 81. nRnyAmro mUlarIjo jyAmavIvadat / kIdRksana / jlpn| kimityAha / sa prAhAriH kAste / kIdRk / kSetrakheTaH kSatriyAghamastathA pApadaityo nindyadAnavastathANakayoddhRbhinindhamaTairvRtakhayA zastrIzyAmaH kSurikeva kAlaH // 1e sI DI rjuna kA. 2 sI gAdi / ja. 3 esI balIrjA / . 4 e sI DI vA nA'. 5sI zAIm / ma. 6 sI rAjyo nyA'. 7e sIhArikA. esI kSatraH khe. esI zyAmapu. Page #437 -------------------------------------------------------------------------- ________________ 408 bAkmahAkAvye [muhAva] nRsiMhaH pUrvapuruSo nvaparArkaH sa tejasA / hantuM prathamadaityaM nu DuDhauke caramAsuram // 82 // 82. sa mUlarAjabharamAsuraM prAhAriM hantuM huDhauke / kIhaksan / nRsiMho narazreSThota eva tejasA pratApenAparArko dvitIyAdityaH / pUrvapuruSo nu yathA prathamapuruSo viSNusiMho narasiMharUpadhArI san prathamadaityaM nu hiraNyakazipumiva hantuM huDhauke // madhyalokapatiripumAnmadhyamapAryavat / ajayanyaujasArebhe sosamAnaraNotsavam // 83 // 83. madhyalokapatirmartyalokasvAmI sa mUlarAjosamAnaraNotsavaM nirupamaM yuddhamArame / yato vIrapumAn zUranarastathAjaghanyaujasotkRSTabalena kRtvA madhyamapArthavanmadhyamastRtIyo yaH pArthaH pANDavorjunastattulyaH / / vIrapUrvAH zreNikRtAstena pUgakRtAH pare / zreNimataH pUgamato nvekopyaikSi sa vairbhayAt // 4 // 84. tena mUlarAjena pUrve ca te vIrAzca vIrapUrvAH prathamazUrAH parepUgauH pUgAH kRtAH pUgakRtAH samUhIkRvA mRtyubhayenAnyonyAzrayaNAtsaMyuktIkRtA ityarthaH / kIdRzAH santaH / azreNayaH zreNayaH kRtAH zreNikRtA yuddhArtha prAhAriNA paGkIkRtAH / sa mUlarAja ekopi taiH parairbhayAdaikSi / kIdRzaH / azreNiH zreNirmataH saMmataH zreNimato nu / nuratrApi yojyaH / pakSIbhUta ivetyarthaH / evaM pUgamato nu samUhIbhUta IvetyarthaH // 1 sI parAka sa. 2 e sI Nigata:. 15 bI sI kasipu. 25 sI pAryapoDavo. 35 sI gAH ka. esIpaya meM. 59 sIrya mA. 65 sITI vA sa. 7vI "mimataH. pIla Page #438 -------------------------------------------------------------------------- ________________ [he. 3.1.1..] pacamaH sargaH / 409 atrakheTaH / ityatra "nin" [10] ityAdinA karmadhArayaH // apApAcai. riti kim / pApadesyaH / mnnkyodRbhiH|| zAstrIzyAmaH / ityatra "upamAna sAmAnyaiH" [...] iti krmdhaaryH|| nRvyAghraH / nRsiMhaH / isyatra "upameyaM" [202] ityAdinA krmdhaaryH|| pUrvapuruSaH / aparAkaH / prathamadaityam / gharamAsuram / ajaghanyaujasA / masamAnaraNa / madhyaloka / madhyamapArtha / vIrapumAn / ityatra "pUrvApara"[103] ityAdinA krmdhaaryH| "vizeSaNaM vizeSyeNa" [96] ityAdinaiva siddhe "spa" [7.4.119] param iti pUrvanipAtasya viSayapradarzanArthamadravyavAcinoraniyamena pUrvAparabhAvaprasaktau pUrvanipAtaniyamAya ca vacanam / tena vIrapUrvAH // zreNikRtAH / pUgakRtAH / zreNimataH / pugamataH / ityatra "zreNyAdi" [104] ityAdinA karmadhArayaH // kRtaakRtrnnepysminlissttaaklishitmuurtyH| iSupItAvapItAstA bhramuzchAtAcchitAH pare // 85 // 85. asminmUlarAje kiMcitkRtaM kiMcidakRtaM ca raNaM yena tasminsati pare bhramurghAtavihvalatayA bhrami prAptA ityarthaH / kiMbhUtAH santaH / chAtAcchitAH zaraiH kiMcicchinnAzca kiMcidacchinnAzcAta evAvahInaM pItamavapItamapItaprAyamityarthaH / iSubhiH zaraiH kiMcitpItaM ca kiMcidavapItaM cAstraM raktaM yeSAM veta eva ca kliSTAThizitamUrtayaH kiMcitpIDitakiMcidapIDitAnAH // 15 sItA cA bhemu. 19 sAmanyaiH. 2 sI "ruSAH / a. 39sI mamadhya'. 4 e sIDI zeSeNa.5 bI . 6 e sI DI mata / pR.7 esI cikRtaM. 8 e sI ami prA. 99 sI pIratA'. Page #439 -------------------------------------------------------------------------- ________________ 410 khAzrayamahAkAvye [mUlyaH hatAhata / ityatra "o" [105] ityAdinA karmadhArayaH / iTaH kAvayavatvAdi. kArakha caikadezavilavAnampatvAba medakatvam / tena chiTAlikSita / chAtAcchitAH / mAdigrahaNAt pItAvapIta . cakre klizitamaliSTaM punaH paramavihalam / uttamAtrairmahebhasthaH sapaH sa dviSAM balam // 86 // 86. sakRpaH zreSThabhUpaH sa mUlarAjo mahemasthaH san dviSAM balaM sainyamaSTiM pUrvamapIDitaM saduttamAtrairdivyaprabhAvAdinotkRSTaiH praharaNaiH kRtvA punarmUyopichizitaM pIDitaM cakre / kIdRzam / paramavihalaM mayenAtikAtaram // utkRSTAnAnyatho varSandaityahandArakA kuSA / zunAgairAhataM rAjakuJjaraM pratyayAvata // 87 // 87. meyo daityavRndArako dAnavazreSTho prAhArikatvaSTAtrANi varSanmubhansana rAjakucaraM nRpazreSThaM mUlarAjaM prati kuSAdhAvata / kIdRzam / pumAMso nAgA iva gajA iva teH punAgairnarazreSTherAvRtam // hizitamaliSTam / isvatra "seTrAniTA" [206] iti na karmadhArayaH / savRpaH / mahema / paramavihIMm / uttamAH / utkRSTAcANi / ikhA "samma ha" [...] islAdinA karmadhArayaH // devavRndArakaH / putrAgaiH / rAjakuJjaram / ityatra "vRndAraka" [...] ityAdinA karmacAravaH / 1 e pIlAba. 2 sI 'mita pI'. 3pI aba dai'. 4 sI . bI dArika Page #440 -------------------------------------------------------------------------- ________________ [hai0 3.1.11..] pacamaH sargaH / 411 katarakaThaH katamautsaste jhAtosmi kinRp| ityAkSipantAvanyonyamayudhyetAmubhau nRpau // 88 // 88. ubhau nRpAvanyonyamayudhyetAm / kiMbhUtau santau / anyonyamAkSipantau tarjayantau / kathamityAha / he kiMnRpa kutsitabhUpa katarakaThaH kartamautsazca dvayoH kaiThayormadhye ko nAma kaThaH kaThapoktavedA. dhyAyI dvijabhedo bahUnAmutsAnAM madhye ko nAmautsazcotsasyApatyaM munibhedazca / bhIrutvAdidhamairasmyahaM te tvayA jhAto jJAyamAnosmi / "jJAnecchA" [5.2.92] ityAdinAsati kota evaM ta ityatra kartari sssstthii| "kayorasadAdhAre" [2.2.91] ityatra kardaSadhyA aniSiddhatvAditi // katarakaThaH / kasamautsaH / ityatra "katara" [109] ityAdinA krmdhaaryH|| kinRpa / ityatra " ki kSepe" [...] iti karmadhArayaH / ibhyapoTebhyayuvativattasthurdUratastayoH / vRtA hayakatipayairgajastokaizca bhUbhujaH // 89 // 89. hayA ye katipayAstaihayakatipayairalpAzvargajastokaizcAlpagajaizca vRtA bhUmujastadA raNakarmAnupayogitvAcayordUratastasthuH / ibhyapoTebhyayuvativadibhyA hastinyaH sIjAtibhedaH / kAmazAne hi pInastanatvasUkSmAkSatvAdihastinIdharmopetA strI hastinItyucyate / puruSaveSadhAriNyaH khiyaH poTAH / garbha eva dAsyaM prAptA vobhayavyaJjanA vA bhujidhyadAsyo vA / tathebhyA hastinyaH strIjAtibhedaH kareNava eva vA / 1 sI smi ke nR. 2 e nRpaH / . 1 DI stadA / . 1 e sI dhyetAH kiM. 2 bI tamotsa'. 2 e sI kaNThayo'. 4 e sI nAsautsa. 5 sI va ma. 6 e sI DI kayai. 7 e sI zvegaja'. 8 e sI bhedA kA.bI bhedAH kA. 9esI AmAkRtvA. 1. bI petAM nI. 11 sI prAvAma. Page #441 -------------------------------------------------------------------------- ________________ 412 vyAbhayamahAkAvye (mUlarAjaH] yuvatayastaruNyaH / karmadhArayagarbho indH| yathebhyapoTA ibhyayuvatayazca tayordUre tasthuH / hastinyopi zUratvAyuddhe vathA nopayujyanta iti raNAdUre tiSThanti // gogRSTigobaSkayiNIgovehagovazA iva / to bhUgodhenugopAlAvayona majaghnatuH // 90 // 90. tau mUlarAjagrAhArI ayoddhantraNakautukAlokyAdilokAnna prajannatuH / gogRSTigobaSkayiNIgovehagovazA iva | gRSTiH sakRtprasUtA / baSkayiNI yA baSkayeNe vRddhavatsena duhate / vehadghAtinI / vazA vandhyA / karmadhArayagarbhe dvandve tA iva / sarvA hi gAvovadhyAH / yataH kiMbhUtau / dhenurnavaprasUtA gauzcAsau dhenuzca godhenurbhUreva pAlyatvAdgodhenustasyAM gopAlau pAlakatvAdallavatulyau / gopAlau hi gAH pAlayato na tu hiMsta iti // kaThazrotriyakAlApAdhyAyakautsamavaktRvat / kaThadhUrtA nu saurASTradhaulukyAnANyavaJcayat // 91 // . 91. saurASTro prAhArizcaulukyAkhANyavadhAyadabhyastAstravidyatvAtsvatoTAlayat / yathA kaThaghUrto vaJcakaH kaThaH kaThazrotriyakAlApAdhyAyakautsapravaktRvat / zrotriyazchandodhyAyI / kAlopa: kalApiproktapranyAdhyAyI / pravaktopAdhyAyaH / karmadhArayagarne padatrayadande / etAnvaJcayati // 1 sI garbha dU. DI garmada'. 2 bI re tasthuH / . 3 e sI Na gRddha'. 4 sI zA vedhyA / ka. 5 vI va gaudhe'. 6 DI sadAbhya'. 7 e sI yadAmya'. 8 e sI stAtravi. 9bI triyaM kA. 12 e sI lApAH ka. 11 e sI daiya. Page #442 -------------------------------------------------------------------------- ________________ paJcamaH sargaH 1 gadAmatallikAM sotha daityatallajako mucat / bhraSTAzvagarbhiNIgarbha garjana gUrjara bhUpatau // 92 // 92. atha sa daityatallajako dAnavazreSTho prAhArirgadAmatallikAM zreSThaM gadAkhyamAyudhabhedaM gUrjara bhUpatavamucadakSipat / kIdRksan / azvAzca tA garbhiNyavAzvagarbhiNyo bhraSTAH sAdhva sAtirekAddhaH patitA azvagarbhiNInAM garbhA yatra tadyathA syAdevaM garjanmahAsiMhanAdaM mubhvan / svabhAvAnmatallikAdayaH prazaMsAyAM rUDhA AviSTaliGgAzca // [hai0 3.1.112. ] 413 IbhyapoTA / ibhyayuvati / gajastokaiH / hayakatipayaiH / gogRSTi / godhenu / govaMzAH / govehat / gobadhkayiNI / bhatsa pravaktRvat / kaThazrotriya / kAlApAdhyAyaika / kaThadhUrtaH / gadAmatallikAm / daityatallajakaH / ityatra " poTAyuvati " [111] ityAdinA karmadhArayaH // azvagarbhiNI / ityatra "catuSpAdgarbhiNyA" [112] iti karmadhArayaH // ziraskAdyuvakhalatirbuddheryuvajarannatha / smitAdyuvapalitastAM zaktyA ciccheda rAjiMbhUH // 93 // 93. atha rAjibhUrmUlarAjastAM gadAM zakyAstrabhedena ciccheda / kIdRksan / ziraskAcchirastrANAdyuvakhalatistaruNaH sankhalvATastathA buddheryuvajaraMstaruNaH sanvRddhastathA smitAdgadAkSe potthahAsAdyuvapali tastaruNaH sansitakacaH // 1 sI 'skAdyava.. 2 DI 'tiryuddhe yuva. 3 DI' jisU:. 1 e sI 'rigadA'. 2 e sI 'tAca. DI 'tAvuda'. 4 e sI DI vazA / go'. 5 e sI 'yakaH / ka DI jisUrmU. 8 e sI 'staraNa:. 9 DI vAyunna 11 e sI ruNa ma 7 3 e sI amya'. 6 vI 'tumphAdra". 10 e sI budeI. Page #443 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH prAhAriyuvabalinobhUdbhAlavalibhiH kudhaa| bhojyatiktaM nu zuJjAnastulyasAne dRzau dadhat // 94 // 94. pAhAriH kudhA ye bhAlavalayo lalATarekhAstaiH kRtvA yuvaivalino yuvA sanvaliyukto vRddhobhUt / kIdRk / sAne krudhAzruyute tulye ca te sAne ca tulyasAne dazau dadhat / bhojyatitaM bhujAno nu tiktaM kaTu tIkSNarasamapi kaTutvAttiktazabdenocyate / mojyaM ca tattikaM ca bhojyatitaM tIkSNaM trikaTukAdi tadbhucAna iva / trikaTukAdi bhujAnasyAkSiNI sAne bhavataH // doyA sahazapInAbhyAM bhojyamacaM nu liilyaa| sa gRhItvAyasau zaGka tulyau sAvivAkSipat // 95 // 95. sa pAhArirAyasau lohamayo zata zarvale mUlarAjAbhimukhamakSipat / kiM kRtvA / sadRzapInAbhyAM tulyapIvarAbhyAM dobhyA kRtvA bhojyamannaM nu kavalamiva lIlayAtibaliSThatvAdanAyAsena gRhItvA / kiMbhUtau / tulyau mithaH sadRzau sAviva kRSNatvAdISmatvAca bhujaGgAviva // yubasalatiH / yuvapalitaH / yuvajaran / yuvavalinaH / ityatra "yuvAkhalati" [16] ityAdinA karmadhArayaH // mojyatitam / tulasAle / sarazapInAmyAm / ityatra "kRtya" [11] ityAdinA karmadhArayaH // manAyeti kim / bhojyamabam / tulyau sauM // 15 sI hAri ku. 25 sI DI reSAsta:. 3 bI bali'. 4e sI na mu.DI kaM nu mu. 5sI bhavet // . 6 sI lomahavI. 7 sI 'salitaH / yuvajavaLi. 8 e sI yuvaja'. Page #444 -------------------------------------------------------------------------- ________________ [0 3.1.115.] paJcamaH sargaH / tau caulukyaH kumAramatrajitAzcApaduHsahaiH // kumArazramaNAzIlatIkSNairbANaiH sma kRntati // 96 // 415 96. caulukyo mUlarAjastau zatrU bANaiH kRntati smAcchinat / kiMbhUtaiH / kumArazramaNAzIla tIkSNaira pariNItabhikSukIvratavannizitaiH / kumArazramaNAyA yAjanmabrahmacAriNItvena sarvadApyakSatatvAcchIlamatyantaM tIkSNaM syAt / ata eva kumAraprabrajivAzApaduHsahai: kumAraprabrajitAkozavadaMsayaiH / kumAraprabrajitAyA thAbAlakAlAdvratasthatvena mahAprabhAvatvAcchApotiduH sehaH syAt // kumArabhramaNA / kumAramavajitA / ityatra "kumAra:" [115 ] ityAdinA karmadhArayaH // mayUravyaMsakacchAtravyaMsakau nu dhiyAya tau / patadbhI rejatuH kSanyagrodhAviva patribhiH // 97 // '3 97. atha tau nRpau patadbhiH patribhiH zaraiH kRtvA rejaturyathA nyagrodhau patadbhiH patribhiH pakSibhI rAjataH / kSo vRkSabhedaH / kiMbhUtau tau / dhiyA kRtvA mayUravyaMsakacchAtravyaMsakau tu bAhyavikArAdarzanena ramyAkAradehanepathyatvAnmayUra iva mayUraH / vyaMsayati chalayati / cetasA vyaMsakaH / evaM vinayAdidarzanenacchAtra ivacchAtraH / vyaMsakaH pUrvavat / karmadhArayagarbhe dvandve / tAviva / anyonyaM parAbhavArthamatyantaM chalakabuddhI ityarthaH // I 8 e 1 e sI kRtantasmA .. 2 sImA 35 sI 'dazamaiH / 4 e sI "saha syA". 5 e sI trimi pa 6 sI 'taudegi 7 sI 'vi the. sIne vacchA. Page #445 -------------------------------------------------------------------------- ________________ 416 vyAzrayamahAkAvye tau snigdhaM vAktvacaM pIThacchatropAnahamudvahan / dhavakhadirapalAzAnyavizyaikSiSTa nAradaH // 98 // 98. nAradaH kalikArakarSiH zastrApAtabhayAddhavakhadirapalAzAMstarubhedAnpravizya tau nRpAvaikSiSTa / kIdRk / snigdhamarUkSaM vAktvacaM vacanamaGgacchaviM ca pIThacchatropAnahaM munitvAdvRsIchatrikApAdukAzcodvaha ndhArayan // [sUkarAjaH ] mayUravyaMsakacchAtravyaMsakI "mayUra" [116] ityAdinA nipAtyau // lakSanyagrodhau / vAksvacam / dhavakhadirapalAzAn / pIThacchatropAnaham / ityatra "zcArthe" [117] ityAdinA dvandvaH // ayotkSipya bhruvau vakre kuTile daMSTrike ruSA / pRthubhIme dRzau daityo mahAbhIme bhuje dadhat / / 99 // tulyo harINAmutpacyAdhyAsta caulukyadantinam / zastrIkhaGgau bahanmAtRmAtArau kIrtiyuddhayoH // 100 // 1 esI 'vau cakre. 1 e sI karSiza. * bhra. 5 sI jI saM 99,100. athAnantaraM daityo mAhArirutpatyotplutya caulukyadantinamadhyAsta mUlarAjavadhAyArohat / kiM kRtvA / ruSA kopena kuTilA ca vakrA ca vakre bhU bhUzca bhruvau nayanordhvaromapaddhatI utkSipyotpATya / tathA kIhaksan / dadhaddhArayan / ke ke ityAha / ruSA vakrA ca kuTilA ca kuTile / daMSTrikA ca daMSTrikA ca daMSTrike zmazruNI / 2 bI zastrapA. 3 e sI bAktvaM ca / Sa. 4 e sI Page #446 -------------------------------------------------------------------------- ________________ hai. 3.1.119.] pakSamaH srgH| ruSo hi zmazruNI saMsphurantI vakrIsyAtAm / nAsikAgrasthasImantakalpazmazrumadhyabhUtapradezavizeSeNa dvidhAkRtatvAt zmazruNo dvitvam / tathA ruSA pRthubhImA ca mahAbhImA ca pRthubhIme dRkka dRzka dRzau / ruSA hi dRzau vistarato raudrIsyAtAM ca / tathA ruSA cikIrSitotplavanavazena vA pRthu. bhImA ca mahAbhImA ca mahAbhIme bhujA ca bhuMjA ca bhuje ca / tathA kIrtiyuddhayoryathAsaMkhyaM mAtRmAtArau jananIparicchedako kIyutpAdikAraNasamApakAvityarthaH / zastrIkhaDgau kSurikAsI vahan / tathA harizca siMho harizca markaTo harizca durdurasteSAM harINAM tulya utplavanena sadRzazca // bake / kuTile / pRthubhIme / mahAbhIme / ityatra "samAnAm" [118] ityAdinaikazeSaH // arthena samAnAmiti kim / zAstrI yajI / kIrtiyuddhayoH // harINAm / dhruvau / daMSTrike / dazauM / bhuje / ityatra "sAdau" [119] ityAdinaikazeSaH // syAdAviti kim / mAtA ca jananI mAtA ca paricchettA mAtRmAtArau / atra okatra mAtarAvanyatra mAtArAvityaukAre rUpaM bhidyate // tau bhrAtroH sutayorvarthe yamaputrau nu zarUyasI / khasodayauM nu bibhrANAvekebhasthau prajahatuH // 101 // 101. sa ca mAhArizca mUlarAjazca tau / bhrAtrotuzca svasuzca surtayorvA / vAzabdo jJeyaH / sutasya duhituzca vArthe nu kArya iva prajaharmiyo janatuH / kiMbhUtau santau / ekebhasthAvekagaje vartamAnau / tathA 15 sI yo nvathe. 1e pANi dama. 2 e sI DI sthasama. 3 bI kIrSato'. 45 sI muje. 5 e sI DI kAditya'. 6 e sI DI NAM tena u. 7esI 'no bhAtu. 8 e sI tayorvA / . 9 vI tazca duhitazya. Page #447 -------------------------------------------------------------------------- ________________ 118 vyAzrayamahAkAvye [mUlarAbaH] zaruyasI kSurikAkhaDgI svasodA~ nu svakIyau bhaginImiva sodaryamiva cAdarAdityarthaH / vibhrANau / kIdRzau zaruyasI / yamaputrI nu yamasya sutA ca putrazca putrAviva mRtyuhetutvakRSNatvAdinA yamaputrikAputratulyau / tau / ityatra "tyadAdiH" [120] iti svadaudeH zeSaH / prAtroH / sodayauM / putrau / sutayoH / ityatra "mAtR" [12] ityAdinA bhAvaputrAryayoH zeSaH // kumAramAtApitarau pradyumnapitarau ca te / kruddhAvayeti caulukyo bruvandaityamapAtayat // 102 // 102. caulukyo daityamapAtayadgajAbhUmAvabhraMzayat / kIhaksan / bruvan / kimityAha / kumAramAtApitarau gaurIzvarau pradyumapitarau ca lakSmIviSNU ca te tavAdya kruddhAviti // pitarau / ityatra "pitA mAtrA vA" [122] iti piturvA zeSaH // pakSe / mAtApitarau / mAturaca'svAtpUrvanipAtaH // sa taM zivazvazurayoH putro nRtpatya durdharaH / AkrandizvazrUzvazuraM vbndhebhvrtryaa||103 // 103. sa mUlarAjastaM prAhArimibhavaratrayA babandha / kiM kRtvA / durdharo mahAbalatvAtkenApi dhartumazakyaH sab zvazurazca zvazrUzca zvazurau zivasya zaMbhoH zvazurau zivazvazurau tayohimAdrimenayoH putro nu mainAkA 15 sI vadeti. 2 bI vasvamara. 1 sI dAreH ze. 25 sI daryo / pu. 3 sI mamAvanaM. 4e sI 'kSmItiSNa. 5 e sI mura'. 6 bI TI zvasuro. e sI nayo pu. Page #448 -------------------------------------------------------------------------- ________________ [02.1.126. ] paJcamaH sargaH / dvirivotpatyotplutya yathA mainAMka: sapakSatvenotpatatyevaM durdharatvAdgajAdbhUmau nipatyetyarthaH / kathaM babandha / Akrandinau rudantau prAhAreH zvazrUzvazurau yatra tadyathA syAt // cakSureyoH zrabhrUzvaram / ityatra "zvazuraH zvabhUmyAM vA" [123] iti vA rzvazurasya zeSaH // gAgryau vAtsyau tuSTavaturindrau ca brAhmaNAviva / indrendrANyo ripau baddhe tamupendraM balAvitra / / 104 // I 104. indrendrANyo ripau prAhArau balAviva balidaitya iva baddhe taM mUlarAjamupendramiva viSNumiva tuSTuvatuH / kau kAvityAha / gArgyazca gArgyAyaNazca gArgya vAtsI ca vAtsyAyanaca vAtsyau / tathendrau cendrendrANyau / kiMvat / brAhmaNazca brAhmaNI ca brAhmaNAviva bhaTTabhaTTi - nyAvivetyarthaH // gAgyau / ityatra "vRddho yUnA" [124] ityAdinA vRddhazeSaH // vAtsyau / ityatra "strI puMvaca" [ 125] iti vRddha striyAH zeSaH / puMvacceyaM 1 syAt // 419 brAhmaNau / ityatra "puruSaH khiyA" [ 126 ] iti puruSazeSaH // tanmAtrabheda ityeva / indrendrANyoH / atra dhavayogalakSaNorthabhedaH / anye tu tanmAtrabhedIdadhike prakRtibheda evaikazeSaM necchanti / arthabhede tviSThantyeva / indrau // 1 e sI 'nAkasa . 'zvasura . 5 bI zrasuraH. kiMva bA. DI kiMca mA. 11 DI 'dAdhi 3 zrI zvasura 7 e sI mUlaM rA 'zeSaM puM. 10 e sI 2 e sI DI 'zvasurairau 6 bI sura 9 e sI 4 pa sI. 8 e sI tra Page #449 -------------------------------------------------------------------------- ________________ 420 byAzrayamahAkAvye [mUbarAkA imA gAva ime vatsA imezvA ruravo rayAt / yAntvityasya graha jalpalatoyAghAvata kughA // 105 // 105. atha lama: krudhA mUlagajaM pratyadhAvata / kITaksan / mehAtirekAjalpan / kimityAha / asya prAhAregaha bandha mati rayAcchIghaM yAntvaMpagacchantu / ka ka ityAha / gAvazca khiyo gAvazca puruSA imA gAvo dhenuvRSAstathoM vatmAzcame vatsAzcemA ime vatsAstathAzvAzma azvAzcemA imezvAstathA karavaMzca mRgabhedAzcama rugvazca {gIbhedAzcemA ime ruravazca / prAhArigrahe gavAdibhirme na kiMcitprayojanamityartha iti // hamA gAvaH / ityatra "prAmyA" [120] ityAdinA mIzeSaH // prAmyeti kim / mAraNyAnAM mA bhUt / ime lavaH // zizumrahaNaM kim / ime vatsAH / dvizapheti kim / imevAH // vAsoGgarAgaM mAlAM ca bibhratsitAni tatsitam / dRvAno dantakontyainya caulukyamini sobhyadhAt / / 106 // 106. sa labhazcaulukyametyAganyati vakSyamANamabhyadhAdavocat / kIhaksana / sitaM ca sitazca sitA ca sitAni zvetAni vAso vastramaGgarAgamaGgavilapanaM mAlAM ca puSpasajaM ca vibhrat / tathA dantakAntyA kRtvA sitaM zvetAni tattAni vAsogarAgaM mAlAM ca huvAnaH zvetatvAdhikyAdAcchAdayan // 1 e sI zodhAtAva, DI kSodhAvata tatkruSA li. 2 e sI kAntatya. pasI ti yara'. 3 DI yAntu ga'. 3 e sItva ga. 4 e sI yA ssA. 5DI vazeme mRgAH 6 esI mR...gI. esI havAgA. 8bI me manbAH // . 9sI ca mivA. 10 e TI "ni va. 11 e sI mAlA ca ema. 12 e sI vimata. Page #450 -------------------------------------------------------------------------- ________________ [hai.1.1.129.) pacamaH srgH| 421 tatsitam sitAni / ityA "klIvam" [128] ityAdinA kI ziSyate kamekArya vA // mUla puSyapunarvasvozcandrastedhodraNe mayi / yanme grAhArezca tiSyapunarvasvornu nAntaram // 107 // 107. he mUla mUlarAja "te lugvA" [3.2.108] isyuttarapadalopaH / anena ca saMbodhanenAsya malanakSatrajAtatvamuktam / mUlajAtAnAmeva hi prAyeNa nAmAdau mUlazabdaH syAt / mayyudraNe raNAyodyatedya te tava candro vartate / ka / puNyapunarvasvoH / atra punarvasvantyaikapAda punarvasuzabdaH / puNyazca punarvasU ca puSyapunarvasU tayoH / upazleSasaptamIyam / puSyapunamubhyAM saMyukta ityarthaH / aSTamazcandra ityarthaH / mUlapUrvASADhottarASADhApAda eko dhanuriti vacanAnmUlajAtasya rAjho dhana rAziH / punarvasupAda aikaH puSyAzleSAzca karka ityuktaH punarvasvantyaikapAdapuSyAzleSAyukazcandraH karkarAzistho dhanarAzezca koSTama iti tatsthazcandropyaSTamaH / aSTame prANasaMdeha ityuktezca tavAdya prANasaMdeha iti tAtparyam / svasyodraNatve hetumAha / yadityAdi / yadyesmAddhetomeM prAhArezca nAntaraM na vizeSA mithontaraGgamaitryAvayoreka evAtmetyarthaH / atraiva zabdazleSopamAmAha / tiSyapunarvakhornu yathA puSyapunarvasunakSatrayorvyavadhAyakAnyanakSatrAbhAvenAnvaraM vyavadhAnaM na syAt / / puSyapunarvakhoH / tiSyapunarvaloH / ityatra "puSyA" [29] ityAdinA punanurtha ekArthaH syAt // 1 e sI DI svoccandra 1esI ca puNyapunarvasta'. 2 bIrthaH / ma. 3 e sIrI ekapu. 4sI kArko'. 5sI amamADe. 6esI po miyontaraM na vimo mi. .bI samarSa. Page #451 -------------------------------------------------------------------------- ________________ chAprayamahA 422 dyAzrayamahAkAvye mULarAjaH] muzcAmuM krodhamAnau ca lAbhAlAbhaM smarAtmanaH / sukhaduHkhau bhajedbhAvau lAbhAlAbhau hi cintayan // 108 // 108. he rAjannamuM prAhAri krodhamAnau ca kopAhaMkArau ca muJca vayAtmano lAbhAlAmaM smara / evaM kurvato gama lAbholAbho veti paribhAvaya / hi yasmAllAbhAlAbhau cintayanparibhAvayansukhaduHkhau sukhaduHkhahetU bhAvau padArthoM majen / lAbhArthamalAmaparihArAya ca sukhahetvarthavaiduHkhahetumapyarthamaGgIkarotItyarthaH / tasmAdvAhArermocanaM svasya sasainyasyAnekasaMpattihetutvAllAbhakAraNamamocanaM tu bhayahetutvAdalAmakAraNaM paribhAvya duSkaramapi prAhArimocanaM kurviti tAtparyArthaH // lAmAlAbham lAbhAlAbhau / atra "virodhinAm" [130] ityAdinA indo baikAryaH / virodhinAmiti kim / krodhamAnau / adravyANAmiti kim / sukhaduHkhA mAvau // athAzcavaDavAviccheddhAzcavaDavaM nvimam / tatve pUrvApara brUhi brUmaH pUrvAparaM yudhi // 109 // 109. azvavaDavaM nu turaMgaturanayAvivAmuM pAhAriM baddhAtha yadyazvavaDavo turagaturaGgayau / upalakSaNatvAddhastiravasvarNAdidaNDaM cecche:bchasi tacadA khe AtmIye pUrvApare Adyante pUrvajAn bhrAtRputrapautrAdi pAzcAtyaM vasaMtAnaM ca kathaya tvadvaze yo prAhArerdaNDaM japrAha yo prahIjyati ca to prakaTayetyarthaH / idamukkaM bhavati / mayi sati tava vaMze sa kopi nAmUna bhaviSyati ca yo prAhArerdaNDaM gRhItavAne grahISyati vaa| 1sI vo pAdA. 2 sI hAya. 3 bI 'vadukha. 4 DI vAlobha'. 5 sIkhatu. 6 vI da phyA. TI zo yo'. 89sI yormAtA 1pa gRhI. Page #452 -------------------------------------------------------------------------- ________________ [hai0 3.1.130. ] pazcamaH sargaH / 423 taM tasmAttvamapi daNDagrahaNaviSayAsadvAhaM mA kRthA iti / nanu tvi / svavaMzyaM kaMcana prakaTaya yena mayA baddhaH zatrurmocito mocayiSyate vetyAzaGkayAha / brUmaH pUrvAparaM yudhi / vayaM tu svaM pUrvAparamAdyante yudhi raNe brUmaH svadorbalaprakaTanenAdhunaiva prakaTayAmaH / / mAdharocaramIkSasva kodharottarayostava / gomahiSeNeva gomahiSau yudhyasva bho mayA // 110 // 110. adharottaraM mekSasva bhayAkulatayAgharadezarmUrdhvadezaM ca mA vilokaya / yatodharottara yoradharordhvapradezayostava saMbandhI kosti / na na kopItyarthaH / tarhi kiM kAryamityAha / yathA gomahiSau zaNDalulAyau gomahiSeNa zaNDamahiSAbhyAM saha yudhyete tathA bho mUlarAja tvaM mayA saha yudhyasva / / 1 5 caulukyathAha kopepi kSarandadhighRtaM girA / asau mocyaH kathaM yasya gAvo dadhighRte sadA // 111 // 111. atha caulukyaH kopepi krodhe satyapi mahApuruSatvAdgirA kRtvA dadhighRtaM madhuratvAddadhisarpiSI iva kSaransannAha / kimityAha / yasya prAhAre: sadA gAvo dadhighRte dadhighRtatulyA mahApApiSThatvAnavo yasya bhojyA ityarthaH / aso mAhAriH kathaM mocyastyAjyo na kathamapItyarthaH // 1 bIpi 4 e sI 'mUrddhade 7 e sI DI 'piSThAddhe sI pitaH svaM vaM 2 e sI brUma pU. 3 e sI 'dobaMdha 5 e sI rorDa.pra. 6 e sI DI 'tvA....... 8 e sI hArika. Page #453 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] azvavaDavam azvavaDavau / pUrvAparaM pUrvApare / adharottaram adharottarayoH / ityatra "azvavaDava" [131] ityAdinA vaikArthatA // azvavaDaveti nirdezAdevetaretarayoge hrasvatvaM nipAtyate pazu / gomahiSeNa gomahiSau // vyaJjana / dadhighRtam dadhighRte / atra " pazu " [132] ityAdinA dvandva ekArtho vA // 424 kuzaMkAzameso pApaH kuzakAzA ime nRpAH / sAro dhavAzvakarNa nu tvaM mumocayiSannamum // 112 // 112. pAposau prAhAriH / kuzakAzaM kuzA darbhAH kAzA iSIkAkhyAstRNabhedA dvandve / kuzakAzamivAsAra ityarthaH / tatheme grAhArisatkA nRpAH kuzakAzAH / prAhArimAcanezakatvAdasArA ityarthaH / evaM ca yadi pairamamuM prAhAriM mumocathiSanmocayitumicchaMstvameva dhavAzvakarNaM nu / dhavAzvakarNAkhyavRkSabhedA iva sAro baliSThaH / kAkuvyAkhyayopahAsagarbhavAkyArthatvAdayamatra tAtparyArthaH / na hi prAhAristannRpAzcAsamarthA AsanparaM prAhAriH sarveSu nRpeSu pazyatsu mayA baddhotastvamekomuM mumocayiSuH kiyanmAtra iti / / to yudhyase cedasau dostvAM tilamASAnnu pekSyati / bhaGkA dhavAzvakarNAnki tilamASenilaH skhalet // 113 // 113. cedyadi yudhyase tvaM tadAsau mAmakIno dostilamApAnnu tiLamASAnivAsAratvADIlayA tvAM pekSyati saMcUrNayiSyati / dRSTAnta 1 sI zama. 2 e sI 'masopA. 1 e sI DI te go 2 e sI zanivA 3 e sI 'mamuprA . 4 sI himA. Page #454 -------------------------------------------------------------------------- ________________ [hai.3.1.133.] pazcamaH srgH| 425 mAha / dhavAzvakAnbhaGgAnilaH kiM tilamASe skhalet / tadidamatrAkUtam / yo dhavAzvakarNavatsArAn grAhAryAdInbhatA sonilamahAbalo mahordaNDastilamASatucche tvayi kiM kadAcitskhalet // RzyaiNAnAM samaira dhairyadRzyaiNaM nu najhyasi / yAhIdAnI mA tittirikapiJjalamivAraMTa // 114 // 114. RzyaiNAnI bhAlUkAnAM mRgabhedAnAM ca samaiH zIghratvAdinA tulyairazvaiH kRtvA RzyaiNaM nu zyaiNA iva yadi tvaM neGyasi tadedAnImeva yAhi / yadi pazcAdapi raNe naGgyasi tadA prathamameva nazyetyarthaH / tittirikapiJjalamiva / tittiriH prasiddhaH / kapiJjalo gauratittiriH / bhuvcnsmaahaare| tadiva mAraTa svavikatthanena mA pUtkuru // ityuktaH sonahIcApaM manvAnozvarathaM zritAn / dviSo na daMzamazakaM na tittirikapiJjalAn // 115 // 115. ityevaMprakAreNoktaH sa lakSazcApamagrahIt / kIhaksan / azvarathaM zritAnazvAnathAMzvArUDhAndviSo daMzamazakaM daMzA mazakAzca kSudrajantubhedAH prasiddhA asAratvAttatulyAnapi na manvAno na manyamAnastathA vittirikapiJjalAMstittirikapijalatulyAnapi na manvAnazca / / __ tru| dhavAzvakarNam dhavAzvakarNAn // tRNa / kuzakAzam kuzakAzAH // dhAnya / tilamASe tilamASAn // mRga / RzyaNam RzyaiNAnAm // pakSin / tittirikapijalam tittirikapijalAn / atra "tarutRNa" [133] ityAdinA indra ekArtho vA // 1e raya // . 2 bI tiraka'. 1 e sI lavahA . DI lavanmahA. 2 sI 'tu tva'. 3 vI cikhale. 4 bI 'nAM bhalu. 5 e sI DI nahasi. 6 sI rute // . 7 e sI ratvotta'. 8 sI tulyona', 9bI tiraka. 10 sI zyaiNA. 11 vI ttiraka. Page #455 -------------------------------------------------------------------------- ________________ 126 vyAzrayamahAkAvye [mUlarAjA senA / azvaratham // kSudrajantu / dezamazakam / bhatra "senA" [130] ityAdinA dvandva ekaarthH|| badarAmalakaM dhAnAzaSkulIvAzituM parAn / varSatIpUndinakSatravidrAstatra tatramuH // 116 // 116. dvijakSatravidrAstatrasuH / vizvaizyaH / ka sati / tatra lakSe / kIzi / ipUnvarpati / kiM kartum / parAnbadarAmalakamiva / IvotrApi yojyaH / badarIphailAmalakIphalAnIva / tathA dhAnAzaSkulIva / dhAnau bhRSTA yavAH / zaSkulI prasiddhA / khAdyabhedaH / dvande tadivaM cAzituM bhakSayitumanAyAsena vinAzayitumiti yAvat // dvijakSatriyavidraM trAtApyadhvanayaddhanuH / jayAya bherIzaGkha ca sadyo bhairikazAlikam // 117 // 117. dvijakSatriyavidraM trAtApi rakSitApi mUlarAjopi sadyastarakSaNAdeva jayAya dhanuradhvanayajyAkarSaNenAvAdayat / tathA mUlarAjasakabhairikazAjika bherIvAdanazilpAH zaGkhavAdanazilpAzca jayAya vija. yasUcakaM bherIzaGkhamadhvanayat / / jyAnAdairdhanurasyoccaiH zirogrIvamadhunvataH / pratyaSThAtkaThakAlApamudagAccetyuvAcaM nu // 118 // 118. asya mUlarAjasya dhanurdharottamatvena lakSabaddhadRSTitvAcchiro 15 sI gvAsituM. 2 eca nuH / / 1bI itotrA'. 1pasI degphalama. 3 bI nA bhraSTA'. 4 e va cAMzatuM zakSasI va vazikSa. 5 e sI rakSatA. 6 e sI 'lasaja. DI la. satka. Page #456 -------------------------------------------------------------------------- ________________ [hai* 3.1.139.] pazcamaH sargaH / 427 prAvamadhunvatokampayata: sato dhanuH kartR / uccairudAttairdhyAnAdaiH kRtvovAca nu kaThakAlApAridaityAnAM nirNItavadhatvena babhASa iva / kiM tadityAha / kaThoH kAlApAzca zAkhAdhyayananimittavyapadezabhAjo dvijAzcaraNAkhyA dvandve / tatpratyaSThAdudagauca pratiSThAmabhyunnAtiM ca prAptamiti // badarAmalakam / itpatra "phalasya jAto" [35] iti indra ekArthaH / dhAnAzakuli / ityatra "aprANi" [13] ityAdinA dvanda ekArthaH / prANipazvAdivarjanaM kim / dvijakSatriyaviTdAH dvijakSatriyaviTubam / gomahiSI gomahiSam / ityAdIni pUrvoktAnyeva jJeyAni // prANyA / zirogrIvam // tUryAGgam / bherIzaGkam / bhairikazAzikam / atra "prANi" [137] ityAdinA dvanda ekaaryH|| pratyaSTAtkaThakolApam / udagAtkaThakAlApam / atra "caraNasya" [138] isyAdinoM dvanda ekArthaH // bAjapeyacayanayoriveSuvajrayornu tau| arkAzvamedhe nu raNe cakratuH zaramaNDapam / / 119 // 119. yathA vAjapeya-cayana-iSu-vana-arka-azvamedhAkhyeSu yAgabhedeSu cchAyAdyartha zaramaNDapaM kaucitkurutastathA raNe tau mUlarAjalakSau nirantaramokSaiH zaramaNDapaM bANamaNDapaM cakratuH // arkAzvamedhe / isyatra "bhakkI" [139] ityAdinA dvandva ekAryaH // aklIya iti prasajyapratiSedhaH kim / vAjapeyaM ca cayanaM ca tayorvAjapeyacayanayoH / imau 1 e sI cana'. . 1bI ThA: kalA . 2 bI ninimi'. 3 e sI gAzca pra. 4 e sI DI rthaH / ++ + pratya'. 5sI kApa. 6 sI 'ThalA. 7 e sI dino e. 8 DI 'nA 50. Page #457 -------------------------------------------------------------------------- ________________ 428 yAzrayamahAkAvye [ mUlarAja: ] RtU puMliGgAvapi sva iti paryudAsAzrayaNetrApi syAt // adhvaryugrahaNaM kim / . iSuvajrayoH / adhvaryavo yajurvedavidasteSAM vedopyadhvaryustantra vihitAH kratavozva me 1 4 dhAdayodhvaryukratavaH / iSuvajrau tu sAmavedavihitAviti // yutsaMhitAyA vistArAtpadakakramakaM nu tau / stutA~ devAsuraiH sarpanakulaM nu virodhataH // 120 // 120. tau devAsuraiH stutau devairmUlarAjaH prazaMsitosuraistu lakSa ityarthaH / kiMbhUtau santau / virodhato vairAddhetoH sarpanakulaM nu sarpanakulatulyAvata eva yudraNaM saiva svargaphalatvAtsaMhitA vaidiko pranthastasyA vistArAdvistAraNAddhetoH pardakakramakaM nu padAnantaraM kramasya pAThAtpadakramau nikaTapAThI pAThavizeSAvadhIyAte "padakrama" [6.2.126] ityAdinA ke padakazca kramakazca tadiva / yathA padAdhyAyakakramAdhyAyako yathoktena saMhitAsthapadakramapaThanena saMhitAyA vistArakAvevaM yudho vistArakAvityarthaH // padakakramakam / ityatra "nikaTapAThasya " [140] iti dvandva ekArthaH // sarpanakulam / ityatra "nityavairasya " [ 141] iti dvandva ekArthaH // tau gurjaratrAkacchasya dvArakA kuNDinasya nu / nAthau zarormimAlAbhirgaGgAzoNaM pracakratuH // 121 // 121. vau mUlarAjalakSau gUrjaratrAkacchasya gurjaratrAkacchadezayo 2 sI 'theMvA yaMdeg 3 e sI dhvayaMsta. 6 e sI DI 'kula'. 7 e 9 e sI zepa 10 e sI 12 sI 'tAsthA, 1 e bI sI DI 'tU pulliGgA'. 4 e sI yukravata 5 bI 'raiH suradeva 0. sI 'ka'. * e sI DI utpAda dhIyate. DI dhIyata. 11 vI 'kramadhyA. Page #458 -------------------------------------------------------------------------- ________________ [10 3.1.142.] paJcamaH sargaH / 429 rnAthau zarA eva saMtatocchalitatvAdUrmayaH kallolAstepAM yA mAlAH zreNayastAbhiH kRtvA gaGgAzoNaM pracakratuH jAhnavInadamiva pracakratuH / nurupamAyAm / yathA dvArakAkuNDinasya nAthau / dvArakApurInAtho viSNuH / kuNDinapuranAthazca viSNuzyAlo rukmI / rukmiNyapahArakAle mahAyuddhavidhAnauccharormimAlAbhirgaGgAzoNaM pracakratuH // vArANasIkurukSetraM prApyAjiM tAvahRpyatAm / zaurya ketavatasyezau zorya ketavate iva / / 122 / / 7 122. spaSTaH / kiM rtuM / vArANasI ca pUH / kurukSetraM ca dezaH / dvayamapi loke mahAtIrthatvena prasiddham / ivotra jJeyaH / svargahetutvenaM vArANasIkurukSetratIrthatumityarthaH / zauryaM puram | ketavatA ca grAmaH // dArtsnyena gaurIlAMsau tadA tAvanucakratuH / astrairastrANi takSantau takSAyaskAramakSatau / / 123 // 123. tadA dAna baliSThatvena sthairyeNa vA gaurI kailAsau giribhedAviva tau mUlarAjalakSau takSAyaskAraM kASThata DohakAramanucakratuH / yatokhairakhANi kSantau chindantau / tathAkSatau svayaM prahArarahitau / vakSAyaskAramapi hi svayamakSataM sadastrairvAsIghanAdibhiratrANi cApakhaGgAdIni takSati || nadI / gaGgAzoNam // deza | gUrjaratrAkacchasya // pura / dvorakAkuNDinasya / 1 bI bANArasI.. 1 bI mAlA the. 2 e sI DI 'lAso ta . 2 bI jA. rasI. * e sI ratrANi DI pura / dvA. 5 bI 'na vANArasI. 4 bI tu / bANA7 e sI DI zauryapu. sI tau.sva. 11 bI sI 12 bI dvArikA 13 e sI DI kuNDa, 6 e sI 'lyAnitya . 9 e sI takSintau 3 vo nAcchiro.. Page #459 -------------------------------------------------------------------------- ________________ 430 vyAzrayamahAkAvye [ mUlarAjaH] ityatra "nadIdeza" [142] ityAdinA dvandva ekArthaH // svairityeva / zauryaketavate // puragrAmasabhedepocchatyanyaH / zauryaketavatasya // pUrdezasaMbhedepItyapare / vArANasIkurukSetram // dezagrahaNena caiha janapadAnAM grahaNaM pRthagnadIpUrgrahaNAt / teneha na syAt / gaurIkailAsI // takSAyaskAram / hatyatra "pAnyazUdra" [143] iti dvandva ekArthaH // AnIyeSUn gavAzvenoSTrakhareNArpayanbhaTAH / sadhrIcI dadhipayasoH kIrtimAkAGkatostayoH // 124 // 124. tayormUlarAjalakSayorgavAzvenoSTrakhareNa ca kRtvapUnAnIya bhaTA Arpayan / etena bANakSepasyAtibAhulyamuktam / kIdRzoH satoH / dadhipayasordadhidugdhayoH sadhrIdhI nirmalAM jayotyAM kIrtimAkAhutoH / / SadbhirgomahiSairvAcaM sadRgdRgmadhusarpiSoH / tulyomupadazairnAgAdhairlakSaH kuntamuddadhe // 125 // 125. SaDbhirgomahiparvAhyaM voDhuM zakyaM mahAbhAramityarthaH / lakSaH kuntamuddadhe mUlarAje kSepArthamutpATitavAn / kIdRk / madhusarpiSoH saharahakopAraktatvAttulyAkSaH / tathopagatAH samIpagatA darza dazatvaM yeSAM tairnavabhirekAdazabhirvA nAgAzvairhastihayaistulyo samAnabalaH // 1bI vairvAya. 1bI re| bANArasI. 25 sI ceya ja'. 3 e sI DI 'pAtrazU. 4bI lala'. 5 sI jakSa. 6 bI bAhyaM. 7 bI 'dhemUla. 8 e sI 'zabhi da. 9pa sI DI tvaM . 10 e bI sI DI lyoga sa. Page #460 -------------------------------------------------------------------------- ________________ [hai. 3.1.143.] pazcamaH srgH| 431 nAgAvaM dhanupadazaM dhannAsanadazAn rathAn / rAjadantairdazanoSThaM prAsamullAsya sokSipat // 126 // 126. sa lakSaH prAsaM kuntamullAsya sphorayitvAkSipanmUlarAjAbhimukhaM preritavAn / kahiksan / upadazaM navasaMkhyumekAdazasaMkhyaM vA nAgAzvaM yanmahAbalatvAtkhaNDeyaMstathAsannadazAnnavaikAdaza vA rathAn thaM. stathA rAjadantairdantAnAM rAjabhiruparyadhazca madhyadantairoSThaM kopAdazan / liptavAsitadikkIAthoSNaguzrIH ssddunntH| kuntena sarvasAreNAvadhIllakSaM culukyarAT // 127 // 127. athai culukyarAD mUlarAja: sarveH sAraH pradhAnalohabhedo yatra tena sarvasAralohamayena kuntena lakSamavadhIt / kIdRzaH / mahApuruSatvena sellakSaNalakSitatvAtSaT ziro hRtskandhau pAdau connatA uccA yasya saH / tathoSNaguzrI ravitulyatejA ata eva kIrtyA liptavAsitAH pUrva vAsitA AmoditAH pazcAliptA vyAptA dizo yena saH // nyanyAkhyanyAH surAH strIbhiH puSpavRSTimatha vyadhuH / kRtapriye kSaNAcasminkRtograripunigrahe // 128 // 128. atha surIstasminmUlarAje kSaNAtpuSpavRSTiM vyadhuH / kIdRzAH santaH / strIbhiH svabhAryAbhirdevIbhiH kRtvA dve anye yeSAM te vyanyAstisronyA yeSAM te vyanyAH / kecidevIdvayopetAH kecicca devItrayayuktA ityarthaH / yataH kIdRze / kRtapriye vihitasurAbhISTe / etadapi kuta 1 e sI nyAnanyAH. 2 e sI surA strI. 1 e sI prAsaku. 2 sI NDayasta'. 3 sI 4 cUla. 4 sI sarvasA. 5 e sI DI salakSa. 6 bI thoSNugu. 7e sItA amo. 8 sI 'rAje. 9e ryAdideM. sI didevI . 10 e sI trayaM yu. Page #461 -------------------------------------------------------------------------- ________________ 432 vyAzrayamahAkAvye [ mUlarAjaH ] ityAha / yataH kRta umro mAraNAtmako riporlakSasya nigraho yena tasmin // grAhAriM somucatkRttAGgulIkaM bhikSitaH patim / tasya pANigRhItIbhirvAlairgRhItapANibhiH // 129 // 129. sa mUlarAjo grAhArimamucat / kIdRzaM santam / kRttA chinnAGgulyarthAtkaniSThA yena yadvAGgulyAM kRttaM yena taM svavelAyattaM kRtvetyarthaH / yato bAlaiH kartRbhirgRhItapANibhirAttahastAbhiH satIbhirmUlarAjasya kRpAtirekotpAdanAya bAlakAnhasteSu gRhItvetyarthaH / tasya prA 3 bhu '4 hAreH pANigRhItIbhirbhAryAbhiH patiM bhartAraM bhakSitosmabhyaM patibhikSAM dehIti yAcitaH // tataH prabhRti saurASTraiH khIvepo jAtajanmabhiH / ajanmajAtaizvopAttaH prAha rAjibhuvo yazaH // 130 // 130 tataH prabhRti tasmAnmokSadinAdArabhya strIveSa AprapadInazATikA paridhAna kacchAdAnAbhAvalakSaNo nArIveSo rAjibhuvo mUlarAjasya yaH saurASTrajayotthAM kIrti prAha / saMpratyapi jJApayatItyarthaH / kIdRk / saurASTraiH surASTrAdezodbhavairlokairupAnto vayaM mUlarAjasya pura: strIkalpA iti jJApanAya gRhItaH / kIdRzaiH / jAtarjanmabhiH / janmazabdotra janmaprabhRtijIvitakAlavAcI / jAtaM bAlyayauvanavArdhakyAvasthAtrayopabhogena kRtakRtyatvAnniSpannaM paripUrNIbhUtaM janme janmavAro yeSAM tairativRddhairityarthaH / tathA na jAtaM vArdhakyAnupabhogenAkRtArthatvAdaparipUrNIbhUtaM janma yeSAM taizca bAlaistaruNaizcetyarthaH // * 1 e sI kRtvA chi.. 2 sI 'hI'. 3 5 e sI DI hIbhideg 6 bI 'zaH surA 'jammaza 9 DI nmavA. * sI 'tiroko'. 4 bI 'NirgRhI 7 e sI 'bailokai. 8 sI Page #462 -------------------------------------------------------------------------- ________________ [hai* 3.1.150.] paJcamaH sargaH / 433 sukhayAtAnyatInyAtamukhAnviprAMzca bhUpatiH / duHkhahIno hInaduHkhAnyathAvatsaMsthayA vyadhAt // 131 // 131. bhUpatirmUlarAjo hInamapagataM duHkhaM yasmAtsa tathA sansaMsthayA vyavasthayA vyadhAt / kAMskAnityAha / yAtaM prAptaM sukhaM daityavadhotthaM zarma yaistAnsukhayAtAnyatIMstathA yAtasukhAnviprAMzcobhayAnapi yAtasukhatvena hInaduHkhAn / kathaM vyadhAt / yathAvadyaH prakAro yarthoM yathAsyAsti "tadasya" [7.2.1.] ityAdinA mtuH| yadvA yathetyetasyAhaM "tasyAhe" [7.1.51] ityAdinA vat / kriyAvizeSaNaM yathAvidhItyarthaH // gavAzvena / uSTrakhareNa / ityatra "gavAzvAdiH" [144] iti dvandva ekArthaH // dadhipayasoH / madhusarpiSoH / atra "na dadhi' [345] ityAdinA na dvandvai. kasvam // padbhirgomahiSaiH / ityatra "saMkhyAne" [146] iti na dvandvaikatvam // upadazam nAgAzvam / upadazaiH nAgAzvaiH / atra "vAntike" [147] iti vA indvaikatvam // bhAsabadazAn / ityatra "prathamokaM prAk" [148] iti prathamAntena yadi diSTaM tatpUrva nipatati // rAjadantaH / liptavAsita / ityatra "rAjadantAdiSu" [149] ityaprAptapUrvanipAtaM prAnipatati // vizeSaNa / uSNaguMzrIH // sarvAdi / sarvasAreNa // saMkhyA / paDunataH / ityatra "vizeSaNa" [150] ityAdinA vizeSaNAdeH pUrvanipAtaH // zabdasya spardhe para 1eDIno dIna'. 1 bI tAnya. 2 e sI DI nabhiyA'. 3 DI pyAyaH. 4 sI DI yAsyA'. 5 sI tvam 'upa. 6DI pti|. 7 e sI DI 'guzrIsa'. 8sI daspa. Page #463 -------------------------------------------------------------------------- ________________ 434 vyAzrayamahAkAvye [mUlarAjaH] svAtsarvAdisaMkhyayoH saMlyAyA evaM pUrvanipAtaH / myanyAH // ubhayostu sarvA. dive spardhe parasya pUrvanipAtaH / dhanyAH // kRttAmulIkam / ityatra "kAH" [151] iti kAntasya prAgnipAtaH // kAntasya vizeSaNatvAtpUrveNa sidhyati vizeSyAthaM tu vacanam / aGgulyAM kRttamanena kRttAhulIkam / spardhe paratvArtha cha / kRtoparipunigrahe // bahuvacanaM vyAptyartham / tena kRtapriye / ityatra pareNApi sparSe kAntasyaiva prAnipAtaH // jAti / pANigRhItIbhiH gRhItapANibhiH // kAla / ajanmajAtaiH jAtajanmabhiH // sukhAdi / sukhayAtAn yAtasukhAn / duHkhahInaH hInaduHkhAn ityatra "jAti" [152] ityAdinA jAtyAdervA prAmipAtaH // prajayA putrajAto nu tejomyagyAhitotha sH| prabhAsaM jAtaputrairvagAtmItairAhitAmibhiH // 132 // 132. atha sa mUlarAjo jAtaputrairnRtpannatanayairiva prItairdaityavadhAtuSTairAhitAmibhiramihotribhirdvijaiH saha prabhAsaM tIrthamagAt / kIdRk / prajayA kRtvA jAtaH putro yena(yasya ?) sa putrajAto nu prajAM putramiva pazyannityarthaH / tathA tejoninA pratApavahinA kRtvAhitaH prajvAlivomiryena somyAhitomicittulyo jAjvalatpratApa ityarthaH / / mAhitAnimiH bhanyAhitaH / jAtaputraiH putrjaatH| ityatra "bhAhitAmyAdiSu" [153] iti kAntasya vA prAmipAtaH / 1 DI ra tAnta. 2 bI veNApi si'. 3 bI la / bhAja'. 4 e trairutpa'. sI kavRtpa'. 5 e sI DI micattu. 6e prAhi. 7 e sI DI miH mAjhyA. Page #464 -------------------------------------------------------------------------- ________________ [he. 3.1.156.] pazcamaH srgH| 435 sosyudyataH padmanAbho nadyatAsibhirAvRtaH / indumauliM zUlapANiM spRSTvA naveti tuSTuve // 133 // 133. spaSTaH / kiMtu / udyata UrvIkRtosiyena sosyudyataH / prajApAlakatvAtpadmanAbho nu viSNuriva / indumauli somanAthaliGgaM spRSTvA hastena saMspRzya // ugratAsibhiH asyucataH / atra "praharaNAt" [154] iti kAntaM vA prApnipatet // indumaulim / padmanAbhaH // praharaNAt / zulapANim / atra "na saptamI" [155] ityAdinA saptamyantasya na prAgnipAtaH // yastvAM zrIkaNTha nautyAtaH kaNThegaDuraruHzirAH / bhavatyagaDukaNThaH sozirasyarurapi kSaNAt // 134 // 134. zrIkaNTha he zaMbho gaDuNaM kaNThe yasya sa kaNThegaDurgaNDa. mAlAmahArogAnvitastathAruvraNaM zirasyasya soruHzirAzca / upalakSaNatvAdanyairapi rogairyuktazca snnaato rogapIDito naro yastvAM nauti stauti sakSaNAdagaDukaNThozirasyaharapi / apiH samuccaye / upalakSaNatvAdanyarogavimuktazca bhavati // kaNThegaDuH gahukaNThaH / zirasyaruH arurzirAH / atra "gaDdAdibhyaH" [156] iti saptamyantaM vA prAnipatet // 1 sI patA. bho vi. 15 bI sI DI UddhIkR. 2 sI dhavaH / pra. 3 DI 4e sI DI nAbham / pra. 5 sI kante ya. 6 bI ziroH / . Page #465 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [mUlarAjaH] vizvapriya priyamRSAvAdasya tvanirAsataH / sthAjaiminikaDArasya tulyaH kaDArajaiminiH // 135 // 135. he vizvapriya priyA viSNumUrtyA pAlanIyatvAdbhavakaSTAbdhenistAryatvAcAbhISTA vizve samastajanA yasya / anena zaMbhoH srvmaanytotaa| tvanigasato nAsti sarvajJaH pramANapaJcakAtItatvAtkharaviSANavadityAdikuAdaistvadabhAvamananApriyamRpAvAdasya jaiminikaDIrasya kaDAraH pi. galo dAso vA sarvajJAbhAvamananena sarvajanAnAM kSepyatvAtkaDAra iva kaDAro yo jaiminirmImAMsakastasya tulyaH kaDArajaimini: kAramI. mAMsaka eva syAnnAnyaH / tvanirAsaM durAtmA mImAMsaka evAha nAnya ityarthaH / tathA ca mImAMsakamatAbhiprAyeNoktam / / apauruSeyo vedazca prAmANyaM SaTumANataH / sarvajJAbhAva ityeva mImAMsakamataM matam // 1 // vRddhamanvAdibhistutyaM tvAM stuyAnmanuvRddhagIH / yoryadharmapriyaH sa syAddharmArthAbhyAM na vaJcitaH // 136 // 136. vRddhazcirantano yo manurApistadvadbhaktisAratArthasAratAdi. guNopetA gIrvANI yasya sa tathA sanyaH pumAMstvAM stuyAt / yatorthadhauM / priyAvabhilapaNIyau yasya saH / arthadharmAbhilASeNetyarthaH / kiMbhUtaM tvAm / vRddhamanvAdibhizcirantanamarnudhyAyaigadipadAvyAsAdyaistutyam / sa dharmArthAbhyAM vaJcito viyukta ityarthaH / na syAttasya dharmArthoM bhavata evetyarthaH // 15 sI DI tutya ka. 2 e sI DI stulyaM vAM. 1sI svAmI . 2bI mastA badeg. 3 e sI DI DAraH. 4 sI dAsyo vA. 55tvAkaDA . sI DI vAkamAra. 6 e sI 'TAraH mI'. 7 sI gokAn / 8 e sI nurudhyA . 99 sI DI degstulyam / . Page #466 -------------------------------------------------------------------------- ________________ paJcamaH sargaH / brahmAdInAM tvamantAdI tavAdyantau na kazcana / .. agnISomo vAyutoyAdyAzva te tilamASavat / / 137 // [ hai0 3.1.157.] 437 137. brahmAdInAmAdipadAdviSNvAdInAmantAdI saMhArAMtsarjanAca nidhanotpattikAraNaM tvam / yaduktam / brahmAdInapi bhagavaMstvameva saMsRjasi saMharasi caiva / iti / tatra tvAdyantAvutpattivinAzaheturanAdinidhanatvAnna kazcana / uktaM ca / anAdinidhanaM devaM jagatkAraNamIzvaram / iti // atazcAgnISomau vahnidevatAsomadevate vAyutoyAdyAzca vAyudevatajaladevatAyAzcAdyapadAdbhUdevatAdayazca te taba tilamAtravattilamASA ivAspAstvadaMzamAtramityarthaH // skandazrIdasutesakhe tyaktvA sakhisutAdikam / yastvAM dhyAyetrilokyAM syAdastrazastraiH sa durjayaH // 138 // 138. skandazrIdau kArtikeyadhanadau sutasakhAyau yasya he skandazrIdasutasakhe he zaMbho sakhisutAdikamAdipadAdbhAryAdikaM saMsArabandhanaM tyaktvA yastvAM dhyAyetsa narakhilokyAmastrANyAmeyAdIni divyAyudhAni zastrANi khaGgAdIni dvandve tairdurjayaH syAt / kenApyasau na jIyevetyarthaH // 1 sI nAMdIta 2 e sI DI 'tasukhe. 1 e sI 'rAsrarja. 1 e sI DI 'tAbA'. tade'. 5 bI "tasukhA, DI 6 sIndhanetya.. 3 bI dyA. 4 e sI 7 sI nApyasau. Page #467 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvya zraddhAtapobhyAM saMpannA arcitvA vilvaguggulaiH / zaGkhadundubhivINAbhirdhanyAsttrAM paryupAsate / / 139 // 139. sugamaH / kiM tu / zraddhAtapobhyAM saMpannA ityanena bilvaguggulairityanena ca zivarAtriparva jJApitam / tatraiva hi vizeSato bilvapatrairguggulaizca zaMbho: zraddhopavAsatapa: saMpannairjanairarcA kriyate // vINAdundubhizaGkAste priyA iti purastava / gRhNanti nAradaprakhyAste vINAzaGkhadundubhIn || 140 // 140. sugamaH / navaram / te gandharvavidyA kauzalyAdinA prasiddhA nAradaprakhyA nArado devabrahmA tanmukhyAstatsadRzA vA gandharvavidyAdharAdyAH // priyamRSAvAdasya vizvapriya / ityatra "priya:" [157 ] iti vA priyaH prApateva // 438 Y kaDArajaimini: jaiminikaDArasya / vRddhamanu manuvRddha / ityatra "kaDAra" [158] ityAdinA kaDArAdervA prAnipAtaH // dharmArthAbhyAm arthadharma / Adyantau antAdI / ityatra " dharmArtha" [ 159 ] ityAdinAprAptapUrvanipAtaM vA pUrva nipatet // ladhvakSara / tilamAca // asakhIdut / agnISomau vAyutoya // svarAyat / astrazastraiH H // alpasvara | bilvaguggulaiH // arcya / skandazrIda / ityatra "ladhvakSara'' [160] ityAdinA laghvakSarAdi prAbhipatet // spardhe parameva / zraddhAtapobhyAm // 1 esI zAstrAM. 1 e sI 'lai itya'. "minijai. 5 e sI [ mUlarAja: ] 2 bI svapAtra'. 3 e sI 'guggu martha / A. 4 e sI Page #468 -------------------------------------------------------------------------- ________________ [hai. 3.1.161.] paJcamaH srgH| sakhivarjanaM kim / sutasakhe / sakhisuta // ekamiti kim / yugapadanekasya pUrvanipAte prApta ekasyaiva yathA pUrva nipAtaH zeSANAM tu kAmacAra iti pradarzanArtham / shvdundubhiviinnaabhiH| viinnaadundubhishngkhaaH| vINAzaGkhadundubhIn / vinAyakaskandaguro puNyaiH phAlgunacaitrayoH / brAhmaNakSatravidraiH prekSyase grISmadolayoH // 141 // 141. vinAyakaskandaguro he gaNezakArtikeyayoH pita: phAlgunacaitrayorye prISmadole prISmaparvadolAparvaNI tayorbrAhmaNakSetravidraiH ka. rtRbhiH puNyaiH kRtvA tvaM prekSyase / phAlgune paurNamAsI prISmaparvAcyate / yatotra kASThakhagavyaprakarairbAlakaiH zizUnAM mahAsantApakatvena grISmatulyatvAdISmA duNDhArAkSasIkRtopadravA uttaarynte| yaduktaM bhaviSyottare / purA raMghurnAma rAjAsIt / tasya rAjye vartamAne duNDhA nAma rAkSasI babhUva / sA bAlAnAmupadravaM kurute| tato virAgayuktAH saduHkhAH sarvepi paurA nRpamUcuH / deva tava rAjyesmadvAlAnAM mahAnupadravo bhavati / tatrAyasva / tato rAjA guruM vaziSThaM saprazrayamuvAca / kosAvadRSTo bAlAnAmupadravakArI / tacchrutvA vaziSTha Uce / deva duNTeti nAma rAkSasI tapa:prabhAvAlavdhavarA bAlebhyonyairavadhyA / ataH sA bAlAnpIDayati / vadadya phAlgune pUrNimAyAH / asyA nizAgame pArtha saMrakSyAH zizavo gRhe / gomayenopasaMlipte sacatuSke gRhAGgaNe / AkArayecchizUnprAyaH khagavyaprakarAnarAn // 1 // 19 sI DI evami. 2 e sI ndubhirIn .. 3 bI 141 he vi. 4 e sI DI rvaNI. 5 e sI kSatrevi'. 6 e sI gunai pau. 7sI vyayama. 8 sI yaMte / ya. 9 sI raghUnAma. DI raghunAmA rA. 10bI vasiSTha'. 11 e sI zivAvo. Page #469 -------------------------------------------------------------------------- ________________ 440 vyAzrayamahAkAvye te kASThakhaGgaiH saMspRzya gItairhAsyakaraiH zizUn / rakSanti teSAM dAtavyaM guDaM pakvAnnameva ca // 2 // evaM daNDasya sa doSaH prazamaM trajet / bAlAnAM rakSaNaM kAryaM tasmAttasminnizAgame // 3 // 1 asmiMzca parvaNi somanAthasyApi lokAcAra iti kRtvA grISmotAraNaM vizeSapUjA ca caturvarNalokaiH kriyate // dolAparva ca caitrazuklacaturdazyucyate / yatotra zaMbhugaurIsahito maho - tsavena dolAmAruroha / yaduktaM bhaviSyottare | gaurI zaMkaramAha / kautukaM me samutpannaM pannagAbharaNa prabho / andolakaM mama kRte kArayasva svalaMkRtam // 1 // tvayA sahAndolayeyaM yathA caitre trilocana / gaurIvacanaM cAru zrutvA govRSabhadhvajaH // 2 // sa~ dolaM kArayAmAsa AhUya suravardhakim / stambhadvayaM ropayitvA iSTApUrtamayaM dRDham // 3 // [ mUlarAja: ] satyaM caivoparitanaM zreSThaM kASThamakalpayat / vAsukiM daNDikAsthAne baddhA dhvAntAyasaprabham // 4 // tarphaNAsaMcayaM pIThaM kRtavAnmaNimaNDitam / tatrArUDhastu bhagavAnsomaH somavibhUSaNaH // 5 // 19 nandiraM dolayAmAsa pArzvasyaiH pArSadaiH saha / iti // 4 e sI 7 sI sA 1 esI 'raiH rizU 2 bI sI DhauDhita. 3 e sI doSapra lokAMcA. 5 sI catu 6 e sI rdacyadeg. DI 'dazyAmucya lolaM. Dosa dolAM kA. 8 sI phaNaM saM. 9 e pIDhaM kR. 10 e sI SaNa // . 11 pa sI DI mandi Page #470 -------------------------------------------------------------------------- ________________ [hai. 3.1.161.] pacamaH srgH| 441 phlmaah| prApte vasantasamaye surasattamAnAmAndolanaM naravarA nanu kurvate the / te prAmuvanti bhuvi janmavaroH phalAni duHkhArNavotkulazatAnyapi tArayanti // asmiMzca parvaNi somanAthasya caturvaNamahAvistareNa dolAmahotsavaH kriyate // phAlgunacaitrayoH / mAmaNakSapidaiH / vinAyakaskanda / ityatra "mAsa. va" [10] ityAdinA mAsAcanupUrva pUrva nipavet // sa prAduradadmavibhramamimatvambhamataH kRcikArohiNyAtmajasaMnimaH zitipatiH stutveti devaM ttH| utko grISNavasantayoratimaghAzleSe vidhau dvAdazA bhIH pazaSavAsarairnijapuraM nAgASTazatyA yayau // 142 // 142. tataH savanAnantaraM sa kSitipatirmUlarAjo dvAdazArka zrIvijayAdatipratApI sAMgASTazatyA hastinAM zatASTakena saha paJcaSavA. saraiH paJcamiH SanirvA dinaH / zIghramityarthaH / khapuraM yayau / yato prImavasantayorupacArAdvasantartuprISmartusahacaritAsu puSpoccayajalakrIDAdikriyAsu viSaya utka utkaNThitaH / kiM kRtvA yayau / devaM zaMbhumityuktarItyA stutvaa| kITaksan / kRttikArohiNyAtmajo skandabudhau tayoH saMnimaH zaMbhuviSayAntaramakipANDityAbhyAM tulyaH / kiMbhUtaM devam / ibhatvagbhasmato gajacarmAcchAdanamasmAnarAgAbhyAM sakAzAlAbUTarabhravibhrama 19sI ama. 1 esIrInanu.2 esI vAkuDa'. 3 bI jamA. 4 esI hai| vi. 5TI vi.6khI bATa..sI hinAtma.bIbamama.9sI vo javara. Page #471 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAja: ] / I varSAzaranmeghatulyam / ka sati yayau / vidhau candre / kIdRze / atimaghAzle pezleSAmaghAnakSatrAtikrAnte / asya ca vizeSaNasyAprAvezikanakSatrAtikramasyopalakSaNatvAtpUrva phalgunyA apyaprAvezikatvAttAmapyatikrAnte / uttaraM phalgunIstha ityarthaH / uttaraphalgunI hi sthirasvabhAvatvAtprAvezikanakSatram / azleSA krUrasvabhAvatvena maghApUrva phalgunyau coprasvabhAvatvenAniSTaphalatvAdaprAvezikyaH / yaduktaM ratnamAlAyAm / zubha: pravezo mRdubhirdhrurvaikSaiH kSipraizvaraiH syAtpunareva yAtrA | uprairnRpo dAruNabhaiH kumAro rAjJI vizAkhAsu vinAzameti // uprAdibhirbhaiH praveze nRpAdirvinAzametIti saMbandha: / azleSAmaghApUrvaphalgunIratikrAnte candau mUlarAjasyASTamo navamazcendurazubhopayAtIti hetozcAtimaghAzleSa iti vizeSaNaM vidhoH // 442 ma / kRttikArohiNI // Rtu / prAvRTurat / atra "bhartu" [162] ityAdinA bhamRtuzcAnupUrvaM prAgnipatet // tulyasvaramiti kim / maghAzleSe / griissmvsntyoH|| bahuvrIhau / paJcapa // dvigau / aSTazatyA // dvandve / dvau ca daza ca dvAdaza / ityatra "saMkhyA samAse" [163] iti saMkhyAnamanupUrva pUrva nipatet // zArdUlavikrIDitaM chandaH // navamaH pAdaH samarthitaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhighAnazabdAnuzAsanavyAyavRttau paJcamaH sargaH samarthitaH // 1 bI 'timeghA'. 2 bI 'vaphAlgu .bI phAlgu 6 e sI DI 'vakSaiH kSi 9 bI tupU. 10 bI 'nAmAnu". * 3 bI raphAlgu". 7 bI 'di vinA 4 bI ra phAlgu 8 bI phAlgu . Page #472 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye SaSThaH srgH| aham // yathAvadArAdhayatastrivarga cAmuNDarAjosya sutotha jajJe / parasparAM vAkamalA ca tejaHsaumye ca nUnaM mipatI zrite yam // 1 // 1. athAnantaramasya mUlarAjasya yathAvadyaucityena parasparAnAbA. bhayA / svavelAyAmityarthaH / trivarga dharmArthakAmAnArAdhayata AsevamAnasya satazcAmuNDarAjaH suto jajJa utpede / yaM cAmuNDarAjaM vAk sarasvatI ca kamalA ca lakSmIstejaH pratApaH soma ivAhAdakatvAtsomaH kAntastavAvaH saumyaM kAntatvam / dvnde| ve ca dhite / nUnaM shngke| parasparAm / spardhamAnaH sa kRSNam / meraM spardhiSNunevAnyo dhRto nAko himaadrinnaa| ityAdAviva prApyetyadhyAhAreNa parasparasya vyApyatvAtparasparaM karma paraspareNa saha vA parasparArtha vA parasparasmAtsakAzAd gamyayabapekSayA "gamyayapaH" [2.2.75] iti paJcamyAM parasparamAzritya vA parasparasya saMbandhino vA parasparasminvA miSatI spardhamAne / ye hi miyo miSataste mithobhibhavecchayotkRSTasvAminaM shryete| vAkarmale tejaHsaumye ca miyo viruddha amuM cAzrite ityevamAzA / sargesminnupajAticchandaH // 1bI tI ka.. 25 sI DI mAnasa. 3 e sI DI vApara'. 4DImapa'. 5 vI malate. Page #473 -------------------------------------------------------------------------- ________________ 444 yAbhayamahAkAvye [cAmuNDarAjaH] deSaM parityajya paraspareNa parasparaM cApatibAdhanena / anyonyamutkarSitayA ca mitrANIvAtra vidyAzca guNAzca tsthuH||2|| 2. mitho viruddhA api dharmazAstrakAmazAstrAdividyA dAnAvikatyanatvAdayo guNAzca mitrANIvAtra kumAre tasthuH / kathamityAha / paraspareNa saha dveSamekatrAnavasthAnarUpaM virodhaM parityajya / tathA para* sparaM paraspareNa kRtvA parasparArtha vA parasparasmAtsakAzAtparasparamAzritya vA parasya karmaNo vA parasparasminvA pravibAdhanenocive svasvakAle dvayAnAmapyAsevyamAnatvAdapIDanena / tathAnyonyaM yathArthasaMbandham / sarvavibhattyarthaH pUrvavadbhAvanIyaH / evamapi / utkarSitayA ca miyo vizeSakatvena ca hetunA / tathAhi / dharmazAstravidyAnusAreNa dharmapravRtti gaphalatvena viziSTakAmaheturiti kAryadvAreNa dharmazAstravioM kAmazAstravidyotkarSiNI / kAmazAstravidyAnusAreNa ca kAmapravRttiH saMtativRddhiphalatvAddharmavRddhiheturiti kAryadvAreNa kAmazAstravidyApi dharmazAstravidyotkarSiNI / tathA dAnenAzlAghA viziSyatezlAghayA tu tyAga iti / mitrANyapi mitho dveSaM tyajanti mithaH kalahAdinA na bAdhante ca mitho guNotkIrtanAdinotkarSayanti ca // zaktikSame yauvanasaMyamitve yute na dRSTe itaretarAM hi / tathApi te vAcanIvibhAjyanyonyA ciraM cakraturatra yogam // 3 // 3. yadyapi zaktikSame yauvanasaMyamitve tAruNyendriyajayau ca hi sphuTamivaretarAmanyonyaM yute saMbaddhe mitho viruddhavAna dRSTe / yadvA / 1 sI ra vAma. 2 e sI virAjya 19 sI DI rasya. 2 e sI DI patte'. 3 DI vidho kA 4bI 'pApi kA'.5pasI yajiyo. Page #474 -------------------------------------------------------------------------- ________________ [10 3.2.1.] SaSThaH srgH| 445 itaretarasmAdyutena pArthakyena dRSTe tathApi te zaktikSame yauvanasaMyamitve cAtra kumArenyonyAM ciraM yogaM saMbandhaM cakratuH / yatastAdRzanItimAjyananyasadRzanyAyaniSThe zaktikSamAdyanurUpAcarite vA / yo hi tAhazanItibhAgapUrvanyAyaniSTho viruddhabhRtyAnurUpAcaraNabhAgvA svAmI syAttatra mitho viruddhopi bhRtyajanaH svAmyAvarjanAvizeSeNa virodhaM vihAyAnyonyaM ciraM yogaM karoti // saMketayogAditaretaraM nu kalAzca zAstrANi ca dhIguNAzca / cakrurvizeSAnitaretarasyAnyonyasya bhUSAM ca viteniresmin // 4 // 4. itaretaraM saMketayogAnu saMketo vayamatra kumArenyonyaM vizeSAnrbhUSAM ca vidhAsyAma iti mithobhyupagamastallakSaNo yo yogaH saMbandhastasmAdivAsminkumAre kalAzca dhanu:kalAdyAzca zAstrANi ca dhanurvedAdIni ca dhIguNAzca zuzrUSAdyA aSTau buddhiguNAzcetaretarasya vizeSAna guNotkarSAzcakrurAdhArasyAssa viziSTatvAtkalAdayonyonyaM vizeSitavanta ityarthaH / ata evAnyonyasya bhUSAM ca zobhAM ca vitenire| kRtasaMketA hi saMketite sthAne militAH saMketitamartha kurvanti // pAbamalA ca tejaHsaumye ca parasparAM misstii| paktikSame yauvanasaMyamitve anyonyA yogaM cakratuH / zakikSame yauvanasaMyamitve itaretarAM yute / atra "para. spara" [] ityAdinAsi svAderAmAdezo vA / parasparamapratibAdhanena mitrairiva vidyAmiH / anyonyamutkarpitayA mitrariva 1 sI na kAga. 1 DI nyomyaM ci. 2 TI ve ca / yo. 3 sI SA bhUSAMzca vi. 4 e bhUSAMzca vi. DIbhUSAzca vi. 5 e sI thotyupa. 6 sI ziSatvA. 7 vI bAdibhiH Page #475 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye [cAmuNDarAjaH] vidyAbhiH / itaretara saMketayogAskalAmiH zAstraiH / ityatra "paraspara" [1] ityAdinApuMsyamAdezo vA // parasparamapratibAdhanena guNaiH / anyonyamutkarSitayA guNaiH / itaretaraM saMketa. yogAdIguNaiH / ityatra "paraspara" [] ityAdinA puMsi syAderamvA // pakSe / deSaM paraspareNa / bhanyonyasya bhUSAm / itaretarasya vizeSAn // zeSavibhayantAni vikalpodAharaNAni jJeyAni / evaM ca strInapuMsakayoramAmau dvAvAdezau vA bhvtH|| yatsevamAnaH spRhayaMzca bhaktastathopavRddhaM viramannupAkSAt / asAvadhisyavyasanI tadasyopaprAcyasaMskAramalaM nimittam // 5 // 5. yaditi kriyAvizeSaNam / yadasau kumArobhUt / kIdRk / upavRddha vRddhA jJAnAdivRddhAsteSAM samIpAya spRhayaMzca jJAnAdyarthamabhilapanvRddhAnAM samIpasya bhaktastathA bahumAnavAMzcAta eva vRddhAnAM samIpamAsevamAnota eva copAkSAt / akSabdenAtra pAzakopalakSitaM dyUtamu. cyate / tatsamIpAdviraman dhUtavyasanAnivRca ityarthaH / yadvA / viSayaviSayiNorabhedopacArAdakSazabdenendriyaviSayAH zabdarUparasagandhasparzA ucyante / tatsamIpAdviramana jitendriya ityarthaH / ata eva cAdhistri strISvavyarsanyatyAsaktirahitaH / tajjJAyatesya kumArasyopaprAcyasaMskAra prAcyAH pUrvajanmabhavA ye saMskArA vRddhasevAdinirantarAbhyAsajanitA vAsanAsteSAmanantarapUrvabhavApekSayA sAmIpyaM kartR alaM samartha nimitra kAraNam / yadayaM svabhAvenaiva gurusevAparAyaNatvAdiguNopetastatrAnantarapUrvabhavAbhyAsa eva heturityarthaH / / - 1sI zozA / pa. 29 tayoH gA'. 3 bI nyabhU. 4e ni vaka. 5 vI vastrI. 6sI ta aba. 7bI yAta e'. 8 esI sanI satyA. 9 degskArI vR Page #476 -------------------------------------------------------------------------- ________________ [ 30 3.2.4.] SaSThaH sargaH / priyopavRddhaH sa nizamya pArthavRttAnyupavyAsamupezagehe / kimUpatUNena kimUpacopaM guro raNAjJAM hi vineti dadhyau // 6 // 6. sa kumAra: priyamupavRddhaM jJAnavRddhAdisamIpaM yasya sa tathA sanupezagehe rudraprAsAdasamIpe kathAmaNDapAdAvupavyAsaM vyAsasamIpe pArthavRttAni zatrujayAdiviSayANyarjunacaritAni nizamyAkarNya dadhyAvacintayat / kimityAha / guroH pitU raNAjJAM yuddhavipayAdezaM vinA hi sphuTamupatUNena niSaGgeyoH sAmIpyena kimu tathopacApaM dhanuH sAmIpyena ca kimu / yAvatpita raNAjJo na syAttAvatrirarthakatvAddhanurvidyAbhyAsasUcakena raNArthe pArzvasthena tUNadvayena cApena ca mama na kiMciditi pUrvamahApuruSAvadA~tAkarNanodbhUyAtiriktaraNotsAhAdacintayadityarthaH // upaprAcyasaMskAram / upavRddhaM sevamAnaH / upavRddhaM spRhayan / upavRddhaM bhaktaH / ityatra "am" [2] ityAdinA syAderram // avyayIbhAvasyeti kim / pArthavRttAni // tatsaMbandhinaH syAderiti kim / priyopavRddhaH // ata iti kim / adhini || apaJcamyA iti kim / upAkSAt // kimUpacApam kimUpatUNena / ityatra "vA tRtIyAyAH" [3] iti vAm // upanyAsam upezagehe / atra "saptamyA vA" [4] iti vAm // sugUrjaraM heturanekabhAradvAjaM varo gItaguNastrigaGgam / sthitoSisadbhaktyupagUrjarendre varIzituH putra ivaiSa reje // 7 // 7. eSa kumAraH svaH svargasyezituH svAminaH zakrasya putra iva 1 e sI nisabhya. 1 e sI Ggayo sA kim / DI svaH sarga. pArtha ......... 2 sI cApa gu 2 e sI jJAnaM 5 bI 'dAnAka .. 447 3 e sI sag / syAdeg 3 sI NArtha pA. 4 DI 6 e sI ran // bhadeg 7 e sI * Page #477 -------------------------------------------------------------------------- ________________ 448 vyAzrayamahAkAvye [cAmuNDarAjaH] jayanta iva reje / yataH kIdRk / sugUrjaraM gUrjarANAM gUrjaradezodbhavanRNAM zobhanAyAmRddhau nyAyapAlakatvAddhetuH / tayAnekabhAradvAjaM bharadvAjasyarSe. rimepatyatvena bhAradvAjA anekovidyamAna eko yeSviti kRtvAnekA vA bhAradvAjA vaMzyA arthAtsvasya / bhAradvAjA hi caulukyAnAmAdyAH pravartayitAro dharmaguravazceti zrutiH / teSu dharmaguruSu viSaye varo dhArmikatvAdbhaktipUjAdikaraNena.zreSThaH / tathopagUrjarendre mUlarAjasamIpedhisadbhakti pradhAnabhaktau vinItatvAtsthitIta eva trigaGgaM tisro bhUrbhuvaHsvastrayasthA gaGgAH samAhRtAstatra / lokatrayepItyarthaH / gItaguNaH / jayantopyanekabhAradvAjaM vara indrasamIpedhisadbhakti sthitota eva trigaGgaM gItaguNazca / / Rcha / sugUrjaram // nadI / trigaGgam // vaMzya / anekabhAradvAjam / ityatra "a" [5] ityAdinA satamyA am // adhiski| ityatra "anato lu" [] iti khAdeluMe / bhaneta iti kim / agUrjarendra / svH| isa / banna "avyavasa" {0] iti khAderlum // yazasthati kSmAnayamUtradhAre sadA parakhaiNamanArUpe / yatmAvizrayaMmanyamihAzrimanyaM strIMmanyatAmapyabhitomucacat // 8 // 8. yatparasaiNamanyeSAM strIsamUhaH prAkpUrva saubhAgyAdiguNazrIgarveNa sadA zriyaMmanya haripriyAtulyamAtmAnaM manyamAnamAsIttadiha kumAre satyazriyaMmanyaM lakSmItulyamAtmAnamamanyamAnaM sattrImanyatAmapyAstAmazriyaMmanyatAM 19sI prAviprayaM. 15sI gusva. 25 sI DI 'Sa vi. 1sI kavaye'. 4 e sI 'na. 5sI zriyama'. Page #478 -------------------------------------------------------------------------- ________________ [.0 3.2.9.] SaSThaH srgH| 449 nAriMmanyatAmapyabhitaH sAmestyenAmucat / yataH kiMbhUte / anaGgarUpepi / apiratra jJeyaH / etena strIprArthanIyatvoktiH / param / yezasyati paranArIsahodaroyamityAdiyazobhilASiNi / ata eva kSmAyAH pRthvIsthalokasyApi naye parastrIsevananivRttyAdinyAyaviSaye sUtradhAre suutrdhaarvtprvrtke| lokasyApi naye pravartakatvAtsvayamatyantaM nyAyaniSTha ityarthaH / yadAsau rUpaprakarSeNa strIprArthanIyopi yazorthitvenAtisadAcAravApasaubhAgyAdinidhInAmapi sAbhilASANAmapi parastrINAM saMmukhamapi nAlokata tadA vA AtmAnaM rUpAdiguNahInaM sAmAnyastriyopi nikRSTaM ca menira ityarthaH // anArUpe / maanysuutrdhaare| yazasvati / sUtradhAre / straiNam / ityatra anaGga bham / rUpa s // mA as / naya ha / sUtradhAra s // yazasa am ya // sUtra am dhAra // bI Am nam // iti sthite "aikAya" [5] iti syAdekheM // aikAthya iti nimittasaptamIvijJAnAdekAryottarakAlasya na syAt / anaGgarUpe / bImanyatAm / bhiyaMmanyam / anna "na nAmi" [1] ityAdinAmo na lup|| anya svAhuryayA preSThAIyaH zabdA dhavayogAstriyAM vartamAnAH khaM liGgaM vihAya pIlijamupAdadate tayoM zrIzabdaH beNe vartamAnaH skhaliGgatyAgena vartate / tato napuMsakalakSaNaM hakhakhamamo lupca syAt / azrimanyam // 15 sI nArima'. 2 bI mastenA'. 3 bI niiyoktiH|. 4 e sI 'lokti / 5. 55 sI yasasa. 6 bI paraM nA. 7 e sI DI dhAra. 8e sI vidhI. 9DI pi kaniSThaM ca. 10 e sI niSTa. 11 e sI ra yas / . 12 e sI te "ekArthe" .. 13 bI ti sapade'. 14 e sI deg / aikyArtha iti syAdeSupa / ai. 15 sI 'nyatA / tri. 16 e sI DI 'dayAH za. 175 sInAH sveli. DI 'nAH svali'. 18 vI yA strIza. Page #479 -------------------------------------------------------------------------- ________________ 450 khyAzrayamahAkAvye [cAmuNDarAjaH] sa brAhmaNAcchaMsijanentikAdAgate himAdrestapasAkRtorje / tyaktAnyakarmA sahasAkRtotthombhasAkRtA@bhimatAnyadatta // 9 // 9. brAhmaNAcchaMsijane RtvigvizeSalokaviSaye se kumArobhimatAni dhanAdInyadatta / tadicchAnusAreNAdAdityarthaH / yatastapasA kRtAstapazcaraNena vihitA urjA vyomagamanAdayaH zaktayo yasya tasmiMstathA himAdrerantikAdAgate / audAryotthakIrtizravaNAhUradezAntarebhyopi cAmuNDarAjasamIpamAyAta ityarthaH / koDaksan / sahasAkRtotthaH saMbhrameNa jhaTiti vihitAbhyutthAnaH / tathA tyaktAnyakarmA muktavyApArAntaraH / tathAmbhasAkRtArtho jelena vihitpaadshaucaadyupcaarH|| ne tena kiM cittamasAkRtaM vaujasAkRtaM vA vikRtaM prajAyAm / puMsAnujAyAM nu yadaJjasAtto dopAvaloke jnussaandhbhaavH||10|| 10. tena kumAreNa prajAyAM lokaviSaye puMsAnujAyAM nu puMsA kara. Nena pazcAjAtAyAmiva laghubhaginyAmivetyarthaH / kiMcitstokamapi vikRtaM vikAro na vA tamasAkRtamajJAnena kopena vA kRtaM na vaujasAkRtaM balAtkAreNa kRtam / yadyasmAttena prajAyAM viSaye puMsAnujAyAmiva doSAvaloke januSAndhabhAva AjanmAndhatvamaJcasAttaH snehenAGgIkRtaH / atha ca yA prajApatyaM tasyAM snehAdoSAvalokanAbhAvena na kenacitkicidvikRtaM tamasA vaujasA vA kriyata ityuktiH // antikAdAgate / atra "asatve DaseH" [10] iti se lup // 1 e sI toje / / 2 sI na keci'. 15sI ne ruvi. 2 sI sa saku. 3 sI dAte / . 4 sI yAnta . 55 sI DI janena. 6 sI 'kRtA a. 7 sI tyukti // . 8 bI degse na lu. Page #480 -------------------------------------------------------------------------- ________________ [hai. 3.2.13.] SaSThaH srgH| 451. brAhmaNAJchasi / iti "brAhmaNAcchaMsI" [1] ityanena nipAtyam / / bhojasAkRtam / aAsAttaH / sahasAGketa / bhabhasAkRta / temasAhatam / tapasAkRta / ityatra "bhojaH" [12] ityAdinA To na lup // puMsAnujAyAm / jarnuSAndha / ityatra "puMjanuSa" [13] ityAdigA To na lup|| sa mAnasAjJAyika AtmanAjJAyyAsAtmanAviMza ivaanggbhaabhiH| prasannayApanmanasAdyadevyAtmanepadaM puMkhiha Dinnu dhAtuH // 11 // 11. sa kumAraH prasannayA saMtuSTayA manasetyAdyaM yasyAH sA yA devI sayA manasAdevyA sarasvatyA kRtveha jagati pussu(su.) madhya Atmana AtmArtha padaM buddhyAdiguNonnatirUpAM padavImApatprApa / pratibhAdiguNaiH sarvanareSUtkRSTobhUdityarthaH / zabdazleSopamAmAha / Dinnu dhAturyathA kAnubandho dhAturgAkAdirAtmanepadaM sarvavibhaktInAM parANi nava navaM vacanAni kAnAnazau cApnoti / ata evaM soGgabhAbhiH sarvazAstraparijJAnaprakarSoMdUtAGgatejobhiH kRtvAtmanAviMza iva khena kRtvA viMzataH pUraNa iva vizatiguNa ivetyarthaH / Asa vabhUva / kIhaksan / manasA jJAtuM zIlamasya manasAjJAyI vidvAMstena saMskRtaH sarvavidyAdhyApanenaM kRtsNskaarH| yadvA / manasAjJAyibhirjayati dIvyati carati vA ikaNi mAnasAjJAyikota eva cAtmanA jJAtuM zIlamasyAtmanAjJAyI viSamazAkhAdyapi svayaM sAmastyena jAnan / dhAtUnAmanekArthatvAtsattAvRtterasaterAsetyayaM prayoga IkSAmAsetyAdau NavantAnuprayogapratirUpakanipAtasya vA // 12 1bI cchaMsI". 2 sI DI kRtam / bha. 3 DI tapa. 4 sInuSyandha / / 5 sI smArthapa0. 6bI vaca'. 7 e sI va sAga. 8bIza iva svena kRtvA viza. 9 sI na ca kR. 10 e sI syAmano jJA. 11 sI vRttarA'. 125 sI zAmA . 13 e sI pakAni. 14 e sI DI degsya ca // . Page #481 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ cAmuNDarAjaH ] dhAturnu zeSaH sa sahaH parasmaipadAya rAjJAtiyudhiSThireNa / ajJAyyaraNyetilavattadanyastvaksAravaccAntarasAra eva // 12 // 452 12. atiyudhiSThireNa satyabhASitvAdiguNairyudhiSThiramatikrAntena rAjJA mUlarAjena sa kumAraH parasmAyanyasmai zatrusaMbandhine padAya rAjyarUpAya sthAnAya sahaH samarthojJAyi / pUrvoktasarvanRpaguNopetatvAcchtrulakSmIgrahaNasamartho jJAta ityarthaH / yathA zeSa AtmanepadopayuktAdanyo bhUrvAdidhatuH parasmaipadAya sarvavibhaktyAdyavacananavakazatRkkasupratyayebhyaH saho jJAyate / tadanyazcAmuNDarAjAdaparastvaraNyetilavadaraNyetilAkhyavanadhAnyabhedavattvaksAravacca vaMzavaccAntarmadhyesAra evAjJAyi / / sa kIrtimuktAtvacisAraMkaH stUpezANadairdArSadimASikaizca / sma gIyate yUthapazupadaizva stamberamaujAH khacarAdhipazrIH // 13 // 13. sa kumAraH / stUpo gavAdirAzi: / zANaH svarNamASacatuSTayam / stUpe stUpe zANo deyaH / vRttau vIpsAyA dAnasya cAntarbhAvaH / stUpe - zANaH karabhedastaM dadati ye tairdArSadimASikaizca / dRSadi dRSadi mASaH paJca1 -guJjo deyo dRSadimASaH karabhedastatra niyuktaizca / yUthaM tirazcAM jAtam / yUthe yUthe pazurdeyo yUthapazuH karabhedastaM pradadati ye taizca karapIDAdyabhAvena harSAdgIyate sma / kIdRzaH / stamberamaujA gajabalaH / tathA khacarAdhipazrIrindra tulyalakSmIkaH / tathA kIrtimuktAtvacisArako yazomuktAphaleSvajJAtavaMzatulyaH / vaMzo hi muktAyonirvarNyate / yaduktam / hastimastadantau tu daMSTrA zunavarAhayoH / megho bhujaGgamo veNurmatsyo mauktikayonayaH / iti // 1 e bI sI 'rakastU 2 e sI 'dA". 1 e sI DI ne rAdeg 2 bI gyo bhuvAdi . Page #482 -------------------------------------------------------------------------- ________________ [ hai0 3.2.13.] SaSThaH srgH| 453 kiM khecaro goSucaro nu viSNuH zalyothavA madracaro hRdispRk / sotaya'tAbhasmanimIDhakarmA madhyegurUnantagurUMzcai dhinvan // 14 // 14. sa kumArotayaMta / kathamityAha / kimasau khecaro vidyAdharo devo vA / nu kiM vA gopAlAvasthAyAM goSu carati goSucaro viSNurathavA madreSu carati madracaro madradezasvAmI zalya iti / yataH kIhak / hRdayaM spRzati hRdispRrahRdayajJa ityarthaH / tathA madhye gurUn madhye madhyavayasi vartamAnAn gurUn pUjyAnantagurUMzcAntyavayasi vartamAnAn gurUMzca dhinvanvinayapUjAdinA prINayan / tathA bhasmani mIDhaM secanaM bhasmanimIDhaM tadiva karma kriyA yasya sa bhasma nimIDhakarmA na tathA saphalakarmA / khecarAdayo hi hRdispRktAdiguNAnvitAH / / nRNAmanantegururekadAtha siMho nu somadhyaguruH sabhAyAm / nRpaM praNamyorasilomakaNThe kAlopamaM mUrdhazikho nyssiidt||15|| 15. athaikadA siMho nu mRgendra ivAmadhyaguruH kRzodaro nRNAmananteguruH prathamapUjyo mUrdhani zikhA zikhaNDikA yasya sa mUrdhazikhaH kumAraH sabhAyAM nyaSIdat / kiM kRtvA / nRpaM praNamya / kiMbhUtam / mahApuruSatvAdurasi lomAni yasya sa toM yaH kaNThekAlopama AzrivAnAM sarvakAmapUrakatvAtsomanAthatulyastam / / atrAntare mastakamAlya Uce vezyarthazauNDoJjalihastabandhaH / svazIrpakAmeNa rathaH sucakrebandhodya te praiSyayamaGgabhA // 16 // 1e sI pNuH zilyo. 2 vI zca dhenva'. 3 e sI ho na so'. 1 e sI 14 kumA'. 2 bI karmAH khe'. 3 bI spRktvAdi'.4 bIyA san yaH. Page #483 -------------------------------------------------------------------------- ________________ 454 vyAzrayamahAkAvye 16. atrAntaresminprastAve / vetrI | nATye tu 1 patAkAbhyAM tu hastAbhyAM saMzleSAdaJjaliH smRtaH / vinItatvAttadrUpo haste vandho yasya sa tathA san / karau yojayitvetyarthaH / nRpamUce / kIdRk / bhogitvAnmastake mAlyaM puSpamAlA yasya saH / tathA sadA vijJApakakAryanivedane vyApRtatvAdarthe vijJApakakaurye prasakta: zauNDa iva madyapa ivArthAnmadyapAnairthazauNDaH / yadUce tadAha / an svazIrSe kAmo yasya tena jIvitumicchatA satAGgabhaGgadezasvAminAdyAyaM pratyakSaM prAbhRtIkRto rathaste tvadarthaM praiSi / kIdRk / zobhanazcakre bandho ratnakhacitasvarNapaTTAdinA rathAGge bandhanaM yasya saH / upalakSaNatvAdazeSarathaguNopeta ityarthaH // rA E tvayebhavandho nRpatiH sahastebandhaH kRto yaH kRtacakrabandhaH / tasya tipUrvAhRtanAMzumanpUrvAddhetanA jAgrakaro gajoyam // 17 // [ cAmuNDarAjaH ] 17. he atipUrvAdvartanAMzumanmahApratApitayA pUrvAhlebhavaM sUryamatikrAnta ya ibhabandho baghnAti aci bandha ibhAnAM bandho bandhako vindhyAdrisvAmI nRpatirbaliSThatvAtkRtazcakre tvadIyasainye vandho bandhanaM yena / yadvA / kRtazcakre sainye bandho yasya sa tathA sanseha haste bandhena sahastebandhastvayA kRta: / jitvA hastayorbaddha ityarthaH / tasyAyaM pratyakSo gajastvadathaM prAbhRtamasti / kIdRk / pUrvAhNetanA jAgrakaraH prazasyalakSaNatvAtprAbhAtikapadmavadvikasitaraktahastAgraH / upalakSaNatvAcchubhalakSaNopetasarvAGgaH // 1 bI saMzreSA.. 2 sI ... pra0. 3 e kAryapra'. 4 bI 'theM zau. 5 sI yaM prA6 e sI DI diradeg 7 e sI he itideg 8 e bI sI DI 'tamAMzu 9 sI saha ste. Page #484 -------------------------------------------------------------------------- ________________ [ hai0 3.2.16. ] SaSThaH sargaH / saMdhyAM nu pUrvAhNatare nato pUrvAhNetarAM yorcati pAduke te / jyotsnAzriyaM pANDupateramI pUrvAhvetamAM vibhrati tasya hArAH // 18 // 18. yaH pUrvAhvatare prabhAte pUrvAhvetarAM pradoSe ca yathA saMdhyAM prAta:saMdhyAM pradoSasaMdhyAM ca nataH sannacetyevaM te pAduke arcati tasya pANDupateH pANDudezAdhipasyAmI pratyakSaM prAbhRtIkRtA horAH pUrvAhRtamAM prabhAteSyatikAntimattvAjjyotsnAzriyaM candrikAlakSmIM vibhrati / etena candrAdapyeSAM kAntimattotA / candro hi prAtarna candrikAzriyaM vibharti // ratnAni pUrvAhNatamArkabhAMsisa sindhurAT prepitavAnamUni / pUrvAhNakAletti na nApyapUrvAhNekAla AcAGgulikastvayA yaH // 19 // 455 I 1 19. he rAjansa sindhurADabdhisvAmI rAjAmUni pratyakSoNi ratnAni prAbhRtaM preSitavAn / kohaMzi / pUrvAhRtame / prAbhAtika ityarthaH / yorkastasyevAtiraktAH pravardhamAnAzca bhAso yeSAM tAni / yastvayAttAGguliko velAyatIkRtaH sanna pUrvAhnakAle dinasya prathamapraharadvayetti nApyapUrvAikAle dinasya pazcimapraharadvayeti / nizAyAM bhuGka ityarthaH / belAyatto hi svAminyadRSTe nizAyAmevAttIti sthitiH // I AtmanAviMzaH H / ityatra "AtmanaH pUraNe" [ 14 ] iti Tolup // mAnasAjJAyikaH / AtmanAzayI / ityatra "manasazca" [15] ityAdinAlup // manasAdevyA / ityanna "nAmni" [ 16 ] ityalup // 1 sI ke jyo. 2 e sI sindharA', 1 bI arciti. 2 e bI sI DI hArA pU. 3 e sI DI 'kSAni ra 4 bI prathamapra . 5 e sI DI yeti ni 6 e sI 'jJAtIyAtya. * Page #485 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ cAmuNDarAjaH ] parasmaipadAya / Atmanepadam / atra "para" [ 17 ] ityAdinAlup // adanta / bharaNyetilavat // vyaJjana | yudhiSThireNa // ityatra "abyaJjanAt " [18] ityAdinA saptamyA na lup // bahulavacanAtkvacidvikalpaH / tvacisAra svaksAra // nAnItyeva / antarasAraH // 456 bhadanta / stUpaMzANa // vyaJjana | dArSadimArpikaiH // atra "prAkkArasya " [19] ityAdinAlup // prAgiti kim / yUthapazu / udIcAM deze kAroyaM na prAcAm // adanta / stamberama || vyaJjana | bhasmanimIDha // ityatra "tatpuruSe kRti" [20] ityalup // bahulAdhikArAtkacidanyatopi / gopucaraH // kaciniSedho na syAt / madracaraH // kvacidvikalpaH / khecaraH kharcera // kvacidanyadeva / hRdayaM spRzati hRdispRk / dvitIyArthetra saptamI // madhyegurUn / ananteguruH / atra madhyaguruH / antargurUn / ityapyanye // "madhya" [21] ityAdinA // kaNThekAla / urasiloma / ityatra "amUrdha" [22] ityAdinAlup // amUmastakAditi kim / mUrdhazikhaH / mastakamAlyaH // svAGgAditi kim / arthazauNDaH // akAma iti kim / svazIrSakAmeNa // hastebandhaH hastabandhaH / cakrebandhaH cakrabandhaH / atra "bandhe ghaJi na bA" [23] ityalubvA // ghaJIti kim / bhajante mA bhUt / ibhabandhaH // pUrvAhNetana pUrvAhvatana | pUrvAhNetarAm pUrvAhvatare / pUrvAhvetamAm pUrvAhvatama / 1 pUrvAhNekAle pUrvAddhakAle / antra "kAlAttana" [24] ityAdinA vAlupU // 1 e sI SThira / . 2 sI degSike / a 4 bI 'caraH / ka N 5 e sI guruH / nitya 0. sI 'gauDaH / ma'. 8 e sI DI ndhaH / ca 10 bI le / "kAdeg 3 e sI va / dramaca. 6 bI Thekala / . 94 sI DI kAla / ma N. 7 e Page #486 -------------------------------------------------------------------------- ________________ 457 [hai0 3.2.25.] SaSThaH sargaH / toyezayaM toyazayAyamIzAntevAsinaM vA vinayAntavAsI / tvAM manyate yo vanavAsabhartA svarNa vanevAsakarotra tasya // 20 // ___20. he rAjan yo vanavAsabhartA vAsayati bhadhi vAso bane vAso vanavAso dezabhedastasya bhartA vinayAntavAsI vinayena praNAmAdinA ziSya iva saMstvAM manyate / kamiva toyezayaM viSNumirva toyazayAmyaM vAsudevAprajaM balabhadramivezAntevAsinaM vA parazurAmamiva thA / tasya rAkSa: saMbandhyatra pratyakSadeze svarNaM vanevAsakaro dhanavAsadezasyopabhogadaNDosti / vanavAsadeze hi svarNa bahu syAt / anjAnyasAyAzayAni varSejasevayAtAni zarejadevAt / sa varSaje daNDa imAnyadAttaipsunA rAjA zarajAcalasya // 21 // 21. he apsujAkSa kamalalocana sa prasiddhaH zarajAcalasya zare jAtaH zarajaH skandastasya yocalo devagiristasya rAjemAni pratyakSaM prAbhRtIkRtAnyajAni varSaje sAMvatsarike daNDe te tubhyamadAt / kiMbhUtAni / varSejasevayA varSe jAtA yA sevA tayA zarejadevAtskandAdAptAnyata eva na sAyAhe pradoSe zerave saMkucantyasAyAzayAni nizyapi vikakharANi // sarojavAsAvarajo mahAkAlikAvarejaca sa patharAgAn / meSIdanaM sArasija-nu kollApurezvarasterimanojazaMbhoH // 22 // 22. saroje vAso yasyAH sA sarojavAsA lakSmIstasmA baraH pra1 e sI te yo va. 25 mAtradA'. sI 'mAdAnadA'. 1 sI nyase / ka. 2 DI 4 vA to'. 3 bI bhive'. 4 DI sa...3.. 5 sI rejAde'.65 sI kaskara'. Page #487 -------------------------------------------------------------------------- ________________ [ cAmuNDarAjaH ] 458 sAdastatra jAto mahAkAlikAvarejazca gaurIprasAde jAtazca sa prasiddhaH kolhApurezvaraH kollApurAkhyamahApurAdhipaH padmarAgA~lohitakamaNInpraibIn / kIdRzAn / sArasijaM vanaM nu raktatvAdiguNai raktotpalasatkavanatulyAna / kollApure hyatizreSThAH padmarAgAH syuH / yataH kiMbhUtasya te / araya eva manoja kAmastatra zaMbhovinAzakasyetyarthaH / zaMbhohiM pUjArthaM zaMbhubhektaH sArasijaM vanamiva padmarAgAnpreSayati // astraM navaM mAnasijaM varaiNakSarejapaGkaM kSarajAgnitejaH / indrANyurojocitamadrijorasijocitaM Dhaukayati sma kIraH // 23 // vyAzrayamahAkAvye 23. kSaro megho jalaM vA tatra jAto yonirvidyudvaDavAnalo vA tadvattejo yasya he kSarajAbhitejo varAH sujAtyA ya eNAsteSAM yaH kSaro mUtraM tatra jAto yaH paGkastaM jAtyakastUrikAmityarthaH / kIra: kazmIrAdhipo Dhaukayati sma tvadarthaM preSitavAn / kIdRzam / navamapretanaustrebhyaH puSpebhyo gandhotkRtvenAtyantaM kAminAM vazIkArakatvAdabhinavaM mAnasijaM kandarpamatraM zastramiva / ata evendrANyurojocitamadrijorasijocitaM ca / zacIgaurItanayormaNDanAya yogyam / kazmIreSu hi mRgavizeSamUtrAtprakRSTakastU|rekA syAt // toyezayam toyazaya / antevAsinam bhantavAsI / vanevAsa vanavAsa / ityatra "zaya" [ 25 ] ityAdinA vA saptamyalup // akAlAditi kim / sAyAhnamAni // varSeja varSaja / kSareja kSaraMja / varejaH varajaH / apsuja abjAni / sarasijam saroja / zareja zaraja / urasija uroja 1 mAnasijam manojaM / ityatra "varSa" [26] ityAdinI vAlupa // 1 bI DI 'rAgAlo. 2 e sI 5 e sI 'ratvA'. 8 sI samyadeg 9 bI raja: / va 10 bI 'nAlu'. 4 bI puSpebhyo. DI 'zayaH / bha 0 bhakta saH . 3 e sI 'nAsyebhyaH. 6 e bI sI ca / sacIdeg 7 sI Page #488 -------------------------------------------------------------------------- ________________ [hai* 3.2.27.] SaSThaH srgH| 459 varSAsujaM tadivijezadhanva ratnairdadhatmAdRSijo nu meghaH / nIlaM kurozchatramidaM nirasyatkAlejamapyAtapazAradijyam // 24 // ___ 24. idaM pratyakSaM kuroH kurudezarAjasyacchatraM vartate / kIdRzam / prAvRSijo megho nu yathA vArSiko ghano varSAsujamindradhanurdadhatsyAdevaM varSAsujaM varSAkAlajAtaM tatpaJcavarNatvena prasiddhaM divijezadhanva divijAnAM devAnAmIzaH zakrastasya cApamiva ratnezchatrAnulomyAdvakrAkAreNAnusyUtaiH paJcavarNamaNibhiH kRtvA dadhattathA nIlaM haritavarNa tathA kAleja zaratkAle jAtamAtapazAradijyamapi zaradi jAtaH zaradijastasya karma zAradijyamAtapasya yacchAradijyaM saMtApakatvaM tadapyatyugraM zaratkAlAtapamapItyarthaH / nirasyat sAndracchAyAkAritvAt // divija / prAvRSijaH / varSAsujam / zAradijyam / kAlejam / atra "ghumApR" [27] ityAdinA saptampalup // apsavyadivyAzvasamAsturaGgAstejasya nAvo nu rayepsucaryaH / etepsuyonicchavayo jano yaiH pipAsitopyapsumatina hi syAt // 25 // 25. yaiH kRtvA janaH pipAsitopyapsu jaleSu matirmano yasya sopsumatirna hi syAdrUpakAntyAdilakSmyAkSiptacittatvAdyAnpazyalokastRSamapi na . jAnAtItyarthaH / ta ete pratyakSAstejasya tejadezarAjasya turaGgAH / kiMrbhUtAH / apsuyonicchavayo vidyuddIptayastathA raye vegaviSayepsucaryoM nAvo nu jalacAriveDAtulyA ata eppivyo 1 e sI rocchatra 1 e sI jAta za. 25 sI ccAyA. 3 e sI vijaH / va. DI "vijaH / prA. 4 e sIm / ma. 5e sI DI tinamo ya. 6e sI "bhUta ma. 7bI daroDA. 8 vI vApsAnyo. Page #489 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [cAmuNDarAjaH] bdherjAtatvenApsu jaleSu bhavo divyaH svargasthatvAdivi svarge bhavazva yozva uccaiHzravAstatsamAH // apsamya / apsuyoni / bhapsumatiH / apsucaryaH / ityatra "apo ya" [28] ityAdinA saptamyalup // kAmpIlyasiddhaH khadhunItaTastho'vavarti caurasyakulaM dadhAnAn / tvadAyocchidya khasAnsa daasyaaHputraanmNtcchyimaarpytte||26|| 26. sa prasiddhaH kAmpIlyasiddhaH kAmpIlyaM pazcAladezasthaM puraM tatrAdhipatvAtsiddho vikhyAtaH paJcAlarAjaH khadhunItaTasthaH khasajayArtha kAmpIlyapuraparisaravartigaGgAtaTe kRtAvAsaH sankhasAnkSatriyabhedAMstvadAjJayocchidyotpATyA pratyakSAM tacchriyaM kharsaddhiM te tubhyamArpayat / kiMbhUtAnkhasAn / adhvavarti pAnthaluNTanAya mArgasamIpasthaM caurasyakulaM ninditacauravarga dadhAnAMstathA dAsyA:putrAndAsIputratvena nindyAn / / zailomataH preSita eSa dAsIputraMdripo dvArapalATabharnA / hRtpAzyatoharyadharotivAcoyuktirdizodaNDapade mahebhaH // 27 // 27. dAsIputrantokiMcitkaratvAdAsaputravadAcaranto ripavo yasya he dAsIputraMdripo eSa pratyakSaM prAbhRtIkRto mahebho dvArapalATabhA dvArapAkhyena lATadezAdhipena dizodaNDapade dakSiNAzAmuktipade preSitaH / kIdRk / zailonnatota eva pazyantamanAdRtya harati lihAyaci [5.1.50.] pazyatoharo yaH pazyato haredartha tasya bhAvaH pAzyatohayaM hRdAM janacittAnAM pAzya 1 e sI ddhipo. 1e sI DI pIlyaM. 2 e sI DI ...ga'. 3 e sI tyakhyA ta. 4 e sI sardi te. 5 vI toki'. 6 sI dipo. 7 e sI vaH pazya. Page #490 -------------------------------------------------------------------------- ________________ [hai0 3.2.32. ] SaSThaH sargaH / 461 soharyaM dharati yaH saH / atyaunnatyaguNena pazyata eva lokasya cittAni harannityarthaH / ata evAtivAcoyuktirvAcoyuktimatikrAnto varNayitumazakya ityarthaH // atha caiSa zailonnato mahebhaH kulakSaNatvAdamahAyAnutsavAyAmAGgalikyAyebhomahebhaH preSitaH / kIdRk / kulakSaNatvena sarvasvavinAzakatvAddhRdaH svamicittasya zUnyatvApAdanena pAzyatoharyadharota evAtivAcoyuktiravarNanIya ityarthaH / ayamapyartho gajalakSaNajJatvAdvetriNA leSocyoktaH // adhvavarti / kAmpIlyasiddhaH / taTasthaH / atra " nen" [29] ityAdinA saptamyA [na ?] lugniSedhaH // : caurasya kulam / atra "baizyAH kSepe" [30] iti Sachyalup // kSepa iti kim / svadAjJayA // dAsyAH putrAn dAsIputrat / ityatra "putre vA" [31] iti vA pachyalurSu // pAzyatoharya / vAcoyuktiH / dizodaNDa / atra "pazyad" [32] ityAdinA SaSThayaluM // tadevAha / dizandazAtha dviradaM tamAmuSya putrikAM bhUmipatirbubhutsuH / kumAramAlokata sopi natvAmuSyAyaNaH prAJjalirevamUce // 28 // 28. atha vetriNA stutinindArUpazleSocyA gajasya durlakSaNatAsUcanAntaraM bhUmipatiH kumAramAlokata / kIdRksan / AmuSyaputrikAmamuSyaputrasya bhAvaM "corAdeH" [7.1.73.] ityakaJ / amuSya bhadrasya ma I 1 e sI DI svAdici 2 e sI kApIlya. 3 e sI DI 'bhaH // cora". 4 bI " SaSThayA kSe.. 5 sI dA... sI .. 6 bIp / pazya. sI DI daNDe / ma 8 bI p // 27 // di. 9 e sI DI 7 e bI mA Page #491 -------------------------------------------------------------------------- ________________ 462 jyAzrayamahAkAvye [cAmuNDarAjaH] ndasya mRgasya mizrasya vA hastinoyaM putra ityartha bubhutsurjijJAsurata eva taM dviradaM dRzA dizankIdRggajoyamiti kumAraM jJApayan / tatomuSya prakhyAtasya mUlarAjasya piturapatyaM naDAbAyanaNi [6.1.53.] AmuSyAyaNaH sopi kumAropi prAvaliH sannatvaivaM vakSyamANamUce // AmujyaputrikAm / mAmupyAyaNaH / atra "adasaH" [33] ityAdinA paaylup|| tadevAha / yathA zunaHpUrvakazepapucchalAGkalamukhyairgajalakSma buDvA / vAcaspatIyaM jagade mamAdevAnAMpriya SagajastathAyaH // 29 // ___29. adevAnAMpiyaiH paNDitaiH zuna iti pUrva yeSAM te zuna:pUrvakA abhidhAnAbhidheyayorabhedopacArAdabhidheyAvizeSaNatve ye sheppucchlaangglaaste| vathA zunaH zepamiva zepamasyetyAdivigrahe zunaHzepazunaHpucchazunolADUlAkhyA munagastadAyairmunibhirvAcaspatIyaM bRhaspateridaM gajalakSma gajalakSaNapratipAdakaM zAstraM buddhA gurUpadezena jJAtvA yathA mamAprato jagade vyAkhyAtaM tathA jJAyata eSa gajo nAryo na pUjyo vAcaspatIyagajalakSmazAstroktalakSaNAnusAreNa na prazasya ityarthaH / athAsyAnItAmevASTavRttyAha / IdRgdivodAsanutasya vAstoSpaterapIbho hi divaspatitvam / hareta hotuHmutahoturantevAsyudyatAzIH vapi dIrghahastaH // 30 // 30. IdRgibho divodAsanutasya divodAsardevavizeSaiH stutasya vA1sI di ti. 2 bI syucatA . 1 e sI pANaH / . 2 sI zunapU. 3 e DI 've te ye 4 esI spadete. 5vI dama ladeg. sI ma naja'. 6 e sI dAsidevavizaiH sta. Page #492 -------------------------------------------------------------------------- ________________ [hai.1.1.34.] SaSThaH srgH| 463 stoSpaterapIndrasyApi divaspatitvamaindraM padaM hi sphuTaM haretApanetuM zaktaH saMbhAvyate / kAsu satISu / hotuHsutahoturantevAsyudyatAzI:dhvapi RtvikputraRtvikziSyANAM saprabhAveSvapyAzIrvAdeSu / yato dIrghahastaH pralambazuNDaH / alakSaNaM hyetat / yopi dIrghahasta: pralambapANi: syAtsa divaspatitvatulyamunnataM phalAdi vastu haratItyuktilezaH // IdRggajo bhagRhesthidanto hanyAtpituHziSyapitustanUjAn / pituHsvasAraM svasRpatyapatyaM svasuHpati nAma pitRSvamRNAm // 31 // ____31. IdRggajo bhartRgRhe vartamAno hanyAducchettuM zaktaH saMbhAvyate / kAn / pituHziSyapitustanUjA janakAntevAsino janakaputrAMzca / tathA pituHsvasAraM janakabhaginIM ca tathA khamRtyapatyaM bhaginIbhartRsantatiM ca tathA svasuHpati bhaginIbhartAraM ca tathA pitRSvasRNAM janakabhaginInAM nAmApi / apiratra jJeyaH / yatosthivaniHzrIkau dantau yasya saH / sarvasaMbandhijanakSayahetuH / apalakSaNaM hyetat / / tAmyanti hotuHkhamayuktahotakhanAtmajA yAjyagRhAgate hi / mAtApitRbhyAM samameva hotApotAra IdRggaja otunetre // 32 // 32. IdRggaja IdRze dvipe yAjyasya yajamAnasya rAjAdehamAyAte sati hotuHsvasRbhitvigbhaginIbhiryuktA hotRvanAtmajA RtvigmaginIputrA yeSAM te honApotAro hotAraH potArazca RtvigvizeSA mAtApitRbhyAM samameva sahaiva hi sphuTaM tAmyanti yAjyasya saMpatkSayeNa dakSiNAdilAbhAbhAvAtkhidyante / yata otunetre mArjArapiGgalAkSe / saMpatkSayahetu damalakSaNam // 1 e sI lakSyaNaM. 2 e pANiM syA'. sI pANi syA'. 3 e sI zakasaM. 4 sIpayaM. 5 vI midRtvi. 6 e sI DI 'svamAtma'7 e sI maTinI : e bI sI DI hi sphaTaM. 9 sI saMkSepeNa, Page #493 -------------------------------------------------------------------------- ________________ 464 vyAzrayamahAkAvye [ cAmuNDarAjaH ] svasAduhitroH kSapakaM pitAputrayozca nAmuM zukapicchapuccham / jighRkSato dakSiNayApi hotAputrAvatIndrAvaruNaH kimu tvam // 33 // 33. u he rAjannamuM gaMjaM hotAputrAvRtviktatputrazca yAcakAvapi dakSiNayApi dharmeNApItyarthaH / na jighRkSataH / yataH svasAduhitroH kSapakaM pitAputrayozca kSapakaM vinAzakam / etadapi kuta ityAha / yataH zukapicchapucchama / nIlapuccho hi gajaH kulakSayAya syAt / kiM punaratIndrAvaruNo maharddhikatvAdiguNairindraM varuNaM cAtikrAntastvaM jighRkSasi / naivetyarthaH : / / vAyvagnibhaH karmabhirAgnisaumAgnA vaiSNavaH kRSNanakhe gajesmin / sudhebhazAnti racayadvijobhISomopamonIvaruNopamo vA // 34 // 34. dvijaH purohitaH kRSNanakhesmin gaje viSaye karmabhiH zAntikriyAbhiH kRtvebhazAntim / ibhazabdene bhamdhakRSNana khatva kulakSaNajanitA rAjyarASTrAderupadravA upacArAducyante / teSAM zAntimupazamakarma sudhA nirarthakameva racayet / saMbhAvanetra saptamI / nopazamayituM zaktaH saMbhAvyata ityarthaH / kIdRzopi / tapomantrAdiprabhAvotthadivyazaktyA vAyvagnibho vAyudevatAgnidevatAtulyamahimAnISomopamonIvaruNopamo vA / vAybanI agnISomAvagrIvaruNau ca dvau dvau sahacarau devabhedAH / kiMbhUtaiH karmabhiH / AgnisaumAgnAvaiSNavairagnISomAvamAviSNU ca sahacarau devabhedau devate yeSAM teH // 1 e sI 'vai kR. 1 esI gajA ho. 2 bI zroH pi. 3 e bI sI naivetya. 4 sI dvija pu. 5 sI 'ni'. 6pasI zakta saM. 7 e sI mitu 8 bI mIvAra bI misomA 11 e sI DI bate. 9 e sI harau 10 Page #494 -------------------------------------------------------------------------- ________________ [hai0 3.2.43.] SaSThaH srgH| 465 bhadevAnAMpriyaH / anna "devAnAMpriyaH" [30] iti SaSThayalup // zunaHzepa / zunaHpuccha / zunolAla / ityatra "zepapuccha" [35] ityAdinA SaSyalup // vAcaspatIyam / vAstoSpateH / divaspatitvam / divodAsa / ityete "vAcaspani" [36] ityAdinA nipAsyAH / / hotuHsuta / hoturantevAsi / pitustanUjAn / pituHziSya / ityatra " " [35] ityAdinA SaSTayalup // vidyAyonisaMbandha iti kim / bhartRgRhe // hotuHsvasa hotRsvasU / pituHsvasAram pitRSvasRNAm / svasuHpatim svaspati / ityatra "svasapatyorvA" [38] iti vA SaSyalup // hotApotAraH mAtApitRbhyAm / atra "A dvandve" [39] hatyAkAraH / keci. svasAduhitroH ityatrApIcchanti // iha tu mate vidyAyonisaMbandhaH pratyAsatteH samasyamAnAnAmRdantAnAmeva mitho daSTamyo na yena kena cit / tenaha na syAt / na hi svasA hotAputrayoH svasA bhavantI duhitaramapekSate duhitA vA svasAramiti // hotAputrau / pitAputrayoH / atra "putre" [40] iti At // indrAvaruNaH / ityatra "vedasaha" [1] ityAdinAt // vAyuvarjanaM kim / vAsvani // agnISoma / bhanIvaruNa / isyantra "I: poma" [2] isyAdinA ii|| Agnisauma / ityatrai "idi" [3] ityAdinA i. / aviSNAviti kim / bhaanaavaissnnvaiH|| . 1 e sI tyatrIpI'. 2 esI pekSyate. 3 bI yurva'. 4 e sI 5 e sI DI mAgnive. Page #495 -------------------------------------------------------------------------- ________________ 466 vyAzrayamahAkAvye [cAmuNDarAjaH] dyAvApRthivyormaghavatyadRzye divaspRthivyornahuSeNa paatraa| divaHpRthivyuttaradhIH sa pRSTo gururninindezamalpavaMzam // 35 // 35. divaHpRthivyuttaradhIryAvApRthivyormadhye sarvotkRSTabuddhiH sa prasiddho guruvRhaspatirIdRzamalpavaMzaM laghupRSThAvayavavizeSaM gajaM nininda / bArhaspatIyagajazAsne hi gajasyAlpavaMzatvaM mahApalakSaNamuktam / kIdaksan / dyAvApRthivyormadhye maghavatIndredRzye tAbhyAM bahirnaSTatvAdadRzyamAne sati divaspRthivyoH karmaNoH pAtrA rakSakeNa tayoH svAminetyarthaH / nahupeNa nahuSAkhyeNa nRpeNendrIbhUtena pRSTaH // kila vRtradeyaM raNe hantumazaknuvan zakasaM mitrIkRtya vizvastaM suptamavadhIttatazca vRtcakapAlarUpiNI vizvastamitrahatyendrasya pRSThaM kathamapi yAvanna muJcati tAvadindro dyAM saptadvIpavatI pRthvIM collakSya kSIrAbdhisamIpasthAjanAlamadhye kRmIbhUya nilInastavo niHsvAmikatvAddhyAkulaivaistadA sarvotkRSTo nRpo nahuSaH kharge nItvendraH kRto rodasyau pAti smeti purANam / / pAvApRthivyoH / mantra "divo cAcA" [5] iti divazabdasa yAvA ityAdezaH / divasmRthivyoH divAdhivI / matra "divas" [5] isyAdinA divas iti diva iti cAdezau vA / pase pAvApRthiyo / 1e sITora'. 1e sI DI divasRSi. 2e sI 'ghupraSThA'. 3 sI aspatyIya. 4 e sI maNo pA. 5vI ya: / nihuSeNa nihu. 6esI to nisvA. DI tosvA. 75 divapRthi'. sI divadhi'. Page #496 -------------------------------------------------------------------------- ________________ [ 30 3.2.48. ] SaSThaH sargaH / tau mAtaraprAkpitarAvuSAsAnaktasya devau yadi pazcimAyAm / ihodayetAM kacidapyuSAsAsomau tadoSThe valimAjyubhoyam / / 36 / / 36. tau prasiddhAvuSAsAnaktasya prabhAtarAjyormAtiraprApitarau janakatvAnmAtarapitaratulyAvuSAsAsomau sUryazca somazca devAviha jagati kvacidapi kasminnapi kAle yadi pazcimAyAM dizyudayetAM tattadoSThe valimAna rekhAvAnayaM gajaH zubhaH / gajasyauSThe hi valayo mahAdoSaH // mRgau ca mAtApitarAvamuSya zvAsastathAvaskaragandhireSaH / duHkhAspadaM syAdamunA hi rambhorubhAryakaH zobhanabhAryako vA 37 467 37. mRgau ca mRgajAtI ca hastinAvamudhya gajasya mAtApitarau tathAmuSya gajasyaiSa pratyakSopalabhyamAnaH zvAso mukhaivAto vaskarAnnamalaM tatsaMbandhAttaddezopyavaskara stasyaiva gandho yastha sostyata evAmunA gajena kRtvA rambhorUbhAryakaH kadalIstambhasukumArorubhAryepi zobhanabhAryako vA premAdyatizAyibhAryo vApi nRpAdiH prakRSTabhAryopabhogabhaGgahetumahAvipadAtyA duHkhAspadaM syAt // 4 uSAsAnaktasyai / ityatra " uSAsobasa : " [ 46 ] ityupasa upAsAdezaH // kecittu sUryazabdasyApIcchanti / uSAsAsomau // mAtarapitarau / mAtApitarau / ityatra " mAtara" [ 47 ] ityAdinA mAtarapi 1 tareti vA nipAtyate // avaskara Aspadazabdau " varcaskAdiSu" [48] ityAdinA nipAtyau // 1 bI DI dauSThe- 2 esI vArya. 1 bI DI 'sadau 4e sIpa soma. 2 e sI 'labhyaH mA. 3 e sI DI 'khato. 5 sI sthasya'. Page #497 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ cAmuNDarAjaH ] zobhanabhAryakaH / atra " parataH bI" [ 49 ] ityAdinA puMvadbhAvaH // anU Giti kim / rambhorubhAryakaH // zyetAyitAyAstadadarzanIyamAnI sa lATo bhavadIyakIrteH / ibhApadezAdiha darzanIyapAzAM hi kRtyAM paTayandideza // 38 // 4 38. tattasmAddhetoH sa prasiddho lATa ibhApadezAddrajavyAjAdiha tvaMtsamIpe darzanIyapAzAM raudratvAtkutsitadarzanAM kRtyAM mAridevatAM paTayan paiTIM kurvan hi sphuTaM dideza tubhyaM dadau / kIdRksan / zyetAyitAyAH zyenI jyotsnAdizvetapadArthajAtistadvadAcarantyAH / nirmalAyA ityarthaH / bhavadIya kIrteradarzanIyamAnI tvadIyakIrti darzanA yogyAM manyamAnastvadyazosahamAna ityarthaH // nItvAstralauhityamiSUH paTiSThA dAradyamunmUlya tamAnayAmi / sahAstikAMzcebhavarAnniyuGkhAyate vikramarauhiNeya // 39 // 1 39. he AgneyateprAyInAmagnibhAryANAM SaNNAM kRttikAnAM stanapAyitvAdapatyamAgneyaH skandastattulyatejaska / va he vikramarauhiNeya zauryeNa balabhadratulya mUlarAjai / caH punararthe bhinnakramo gamyena tvamityanena saha yojyaH / tvaM punaH sahAstikAn hastinIsamUhAnvitAnibhavarAnpaTTahastina upalakSaNatvAdazvAbathAnbhaTAMca niyuGga lATAskandanAya vyApAraya yena dAracaM darado rAzopatyaM zrI " pusmagadha" [6.1.116. ] ityAdinANo "dveramaNa" [6.1.122. ] ityAdinA lupi darad rAzI tatra sAdhuM bhartRtvAntaM lATamunmUlyAnayAmi / kiM kRtvA / paTiSThA atitIkSNA iSUrasralauhityaM rakena DhohinInAM bhAvamArakaMtAM nItvA prApayya // 1 e sI dAriya 1 e sI DI slapsamI 2 sI 'yAMzo rauM. 3 esI paTTIku 4 e sI 'zeba. 5 e sI dveya ska . 6 DI bhA vi 7 sI ma / ca pu. 8 sI 'banAra 468 Page #498 -------------------------------------------------------------------------- ________________ [hai. 3.2.53.] SaSThaH srgH| svara / zvetAyitAyAH // mAnin / badarzanIyamAnI bhavadIyakItaH // picati / darzanIyapAzAm / atra "kyamAni" [50] ityAdinA puMvat // gi / paTavan / taditaya / lauhityam // taddhitasara / paTiSThAH // jAtitaddhitaba / dAracam // taditavara / hAstikAn / atra "jAtizca" [51] ityAdinA puMbana // dauratham / isyatra puMSadAvAdaNo lura nivartate // bhAleya / ityatra "eonAyI" [52] iti puMvat // pUrveNa side niyamA pacanam / tena rohiNeya ityatra pUrveNApi puMvadrAvo na syAt // rAjA tamUceya sahakha kalyANIpaJcamAH paJca nizAH kumAra / lATaM raTantIpriyamA bhavyAbhakte vidhAtuM yatitavyamUrdhvam // 40 // 40. atha rAjA taM kumAramUce / tadevAha / he bhavyAbhakte prazasyagurubahumAna kumAra paJca nizAH sahakha / nanu paJca nizAH kimiti sahyanta ityAha / yataH kalyANI pazcamI yAsaiM tAH prasthAnAhanakSatravAralagnAyupetatvena hi paJcamI rAtriryAtrAyAM zubhAstyataH pazcamIrAtriM yAvatpratIkSakhetyarthaH / UvaM tadanantaraM paJcamyAM nizItyarthaH / lATa raTantIpriyaM lATavadhena rupreyasIkaM vidhAtumAzu yatitavyam // ap / kalyANIpanamA nizAH / priyAdi / sTentIpriyam // bhanyAmakke / ityatra "bAsivAdo" [15] iti na puMvat // 15 sI ravA. 2 ebI DI bhUrdam / sI mAm / 1sI kiirtiH| pi.2 sIn / tayaH / lau .3 etyH|lddii ty|...daar'. esI dAri. 5bI dham / te. 6esI ruvAmA . 7bImatA pra. 8 pu...paNe. 95 vI sI DI kaI . 10 vI tyAMcATa. 11 e sI raTItImi. Page #499 -------------------------------------------------------------------------- ________________ 470 dyAzrayamahAkAvye [cAmuNDarAjaH] tvaM madrikAmbo nu sahosi dattAbhAyaM dvitIyAmatirAzu kartum / AkrandikAbhAryamamuM tathApyepyAmo vayaM vikramamIkSituM te // 41 // 41. he kumAra yadyapi tvaM dvitIyA lokebhyonyA sarvotkRSTetyarthaH / matiryasya sa tathA man dattAkhyA bhAryA yasya tamamuM lATamAkrandikAbhAyaM loTavadhena rudadbhAryamAzu katuM sahosi zaktosi / ka iva / madrikAmvo nu / madreSu bhavA / vRji" [6.3.38] ityAdinA ke madrikAmvA mAtA yasya sa nakulaH sahadevo vA sa iva / tathApi te tava vikramamIkSituM vayameSyAmaH / / tddhit| madrikAmbaH // aMka / AkrandikAbhAryam // pUraNI / dvitIyAmatiH // bhAkhyA / dattAbhAryam / ityatra "taddhitAka" [55] ityAdinA na puMvat // taM vaidizImAtRkametu naiyaGkavImati kuJjara eSa lATam / mAmotu neyaGkavabuddhitAyAH phalaM sa mAJjiSThapaTIka ArAva // 42 // 42. eSa kuJjaro vaidizI vidizApuryA bhavA jAtA vA mAtA yasya' sa taM lATametu / yataH kiMbhUtam / nyaGkarmaMgabhedaH kRSNakhikeNa vipula: kuTilasvabhAvazca / tasyeyaM naiyaGkavI sA matiryasya taM mahAkulakSaNebhapreSaNAtkuTilamatimityarthaH / tatazca sa lATo naiyakavabuddhitAyA asyAH kUTamateH phalamAgadadUrAcchIghraM prApnotu / kiMbhUtaH / mAjiSThI maMJjiSThayA raktA paTI yasya saH / lATadeze hi mAsiSThI paTI bhUmijalAdiguNenAtisuraGgA prAyaH syAt / 1e sI lAdhava. 2 e sI DI sasaha. 3 e sI te va. 4bI ak / mA. 5e sIt / iva / tathApi te na vikramamI . 6 e sI DI dizi pu. 7 e sI DI degtA ca mA. 8 e sI sya tataM. bI syataM. 9 DI degtaH / ma'. 1. esI maviSTa. Page #500 -------------------------------------------------------------------------- ________________ [hai0 3.2.56.] SaSThaH sargaH / vyasarjayadvetryatha haimayaSTiH sebhAnkaThImAtRkalATabhaTTAn / teyuH salajjAkaThamAnimAtRkA: pUH sukezIlalanaiIsadbhiH // 43 // 471 43. atha haimayaSTiH svarNamayadaNDo vetrI sebhAn gajayuktAn kaThyaH zAkhAdhyayananimitta kaThyapadezabhAjo brAhmaNyo mAtaro yeSAM te ye lATabhaTTA lATAdhipasya viziSTabhUtA dvijAstAnvyasarjayanyakkArapUrvaM pratipreSitavAn / tataste lATabhaTTA ayurlATapArzve gatAH / kiMbhUtAH santaH / hasadbhiH pUHsukeraiyaH purasya pravaracikurakhiyo lalanAH kAntA yeSAM tairupalakSitAH / nyakkRtatvAtpaurataruNairupahasyamAnA ityarthaH / ata eva salajjA akaThamAninyokaThIrAtmano manyamAnA mAtaro yeSAM te // vaidizImAtRkam / atra " taddhitaH svara" [ 55 ] ityAdinA na puMvat // svareti kim / naiyaGkavabuddhitAyAH // anye tu vRddhimAtra hetorniMgata svaddhitasya puMvapratiSedhamicchanti tanmate naiyaGkavImatim // araktavikAra iti kim | mAJjiSThapaTIkaH / haimayaSTiH // sukezIlalanaiH // jAti | kaThImAtRka / ityatra "svAGgAt " [ 56 ] ityAdinI na puMvat // svAGgAditi kim / vyakaThamAnimAtRkAH / amAninIti kim / akaThamAni // bhavyApriyAM raucanikotparTI nu tanvaMstviSaM drAvakavIkSaNIyAm / harerivaikAdazamUrtireSonyedyuH kumArAnugataH pratasthe // 44 // 44. anyedyureSa mUlarA~jaH kumArAnugataH pratasthe lATAskandanAya 1 e sI DI n kAvya: . 2. e sI stAnvisa. 4 vI 'tukaH / ma. 5 e sI 'toNita'. 6 e sI napuM. 3 DI 'zyaH pra'. 7 sI 'rAjaku Page #501 -------------------------------------------------------------------------- ________________ 472 vyAzrayamahAkAvye [ mUlarAjaH] prAcAlIt / kiMbhUtaH / drAvikAGgAnirgacchantI yA vIkSaNIyA svarNavarNatvAddarzanIyA tAM tviSaM tanvan / utprekSyate / bhavyA zlakSNatvAdiguNaiH prazasyAta eva yA priyA sarvajanavallabhA tAM raucanikI rocanayA raktA yotpaThyuparitanavastraM tAM nu tAmiva tanvan / yadvA / nurupamAyAm / yathA raucanikotpaTI paridhAnena tanotyevaM tviSaM tanvannata eva hareviSNorekAdazamUrtiriva / ekAdazyekAdazAnAM pUraNI yA mUrtiH seva / harehi matsya 1 kUrma 2 varAha 3 nArasiMha 4 vAmana 5 rAma 6 rAma 7 kRSNa 8 buddha 9 kalkyA [10]khyA dazaivAvatArA: prasiddhAH / ayaM tvekAdazovatAra ivetyarthaH / harerapi hi mUrtiH pItAmbaratvAdraucanikotpI tanoti // samutyuko dAradadattabhAryApatiM sa taM vaidizanAryapatyam / hantuM kaThastrIjuSi dIrghazaporIpriye zvabhravatItaTegAt // 45 // 45. sa mUlarAjaH zvabhravatItaTe zvabhravatyAkhyanadItIre svasImasandhAvagAt / kITaksan / taM lATaM hantuM samutsukaH / kIdRzam / dattA cAso bhAryA ca dattabhAryA daraddarado rAjJopatyaM strI yA dattabhAryA tasyAH patim / tathA vaidizI vidizAnagarIjAtA yA nArI strI tasyA apatyam / kiMbhUte taTe / kaThyo yAH striyastadAzraye / tathA dIrghakezyoM yAH pauryaH purAGganAstAsAM puSpoccayakrIDAdihetutvAtpriye // 1 e sI DI disanA. 1 esI DI kI ca. 2 e sI nurUpa'. 3 e sI DI mevArA. 4 e sI DI dudhaka. 5 e sI DI hantumu. 6 vI zyo yA pau. Page #502 -------------------------------------------------------------------------- ________________ [t. 3.2.57.] SaSThaH sargaH / 473 "nANiyAdau" [53] ityuktam / tatrApi bhavyapriyAm / "taddhitIkakopA. nasyapUraNAkhyAH" [55] ityuktam / tatrApi raucanikotpaTIm / drAvakavIkSaNIyAm / ekAdazamUrtiH / dattabhAryA / "taddhitaH svaravRddhiheturaraktavikAre" [55] ityuktam / tatrApi vaidizanArI / "svAsad kIrjAtizcAmAnini" [56] ityuktam / satrApi dIrghakezapaurI / kaThastrI / dAradadattabhAryA / atra "puvakarmadhAraye" [57] iti puMvat // nadyAM vasatsnAyakamadrakAyajAtIyanArIbhirabhidrutAbhiH / purI dviSobhUdaya bhagnadezIyA vyAkulatvApaTute prapannA // 46 // 46. atha dviSo lATasya purI bhanadezIyopaplutaprAyAbhUdyato vyAkulatvApaTute bhItiM kiMkartavyatAmUDhatAM ca prapannAzritA / kAbhiheMtubhiH / nadyAM zvabhravatyAM vasanAyakamadrakAdyajAtIyanArIbhirvasattAyakamadraketi zabdA AdyA yasya sa tathA jAtIyeti zabdo yAsa tAstathA yA nAryastAbhirvasajjAtIyasnAyakajAtIyamadrakajAtIyanArIbhimantyaH nAyikA madrikAca prakAra AsAM tAbhirvA stavyAbhirmunipanIbhiH nAyikAbhimaMdrikAbhirmadradezodbhavAbhizca nArIbhiH / kIdRzIbhiH / abhidrutAbhiH / parasainyadarzanotthAtibhayena purAbhimukhaM palAyitAbhiH / nazyadAyAntIdRSTretyarthaH // palAyakatvaM jagRhurvihAya parastriyaH pAcakatAmakANDe / mlecchItvamajhAyi na no kaThItA tAsAM mahadbhUtabhiyaikyabhAnAm // 47 // 47. paraniyaH zatrUNAM nAryoM bhayabhItatvAdakANDeprastAve pAcakatAM 1sI pAThaka. 1 e sI nApriyA. 2e sI tAkAko'. 3 e sI jAnIrjA. 49 sI DI prapapa. zrI pratipa. 5 e sI mivisarjAtI'. 6 e sI DI 'satyaH svA. 7 bI 'zva A. 8 vI bhadrakA . sI maMdrade. 9bI atidu'. 10 e sI 'lAyatA. DI lAyantIbhiH / 11 e sI DI ISTesa'. Page #503 -------------------------------------------------------------------------- ________________ 474. vyAzrayamahAkAvye [mUlarAjaH] pakINAM bhAvaM vihAya palAyakatvaM palAyikAnAM bhAvaM jagRhuH / tatastAsAM parastrINAmamahatI mahatIbhUtA mahadbhUtA yA bhIstayaikyabhAjAM mithobhinnAnAM satInAM na mlecchItvamantyajAtitvaM no vA kaThItAjhAyi // yA gomatIbhUya cirAya paTvIbhUtAH prajAstA apaTUbhavantyaH / tathAdravaMstatraM yathA nipetuH sarvAsu rathyAsvapi sarvabAlAH // 48 // 18. yAH prajA gomatIbhUya gAva: sanyAsAM tA gomatyogomatyo gomatyo bhUtvopalakSaNatvAnmahaddhikIbhUyetyarthaH / cirAya cirakAlaM paTTIbhUtA maharddhikatvAdyAzciraM saujaskA AsanityarthaH / tAH prarjI RddhivigamAzaGkayApaTUbhavantyaH satyastatra puryA tathA tayA prakRtyAdravaparacakrAgamanabhayena naSTA yathA yayA prakRtyA sarvAsvapi rathyAsu sarvabAlAH sarvAsAM prajAnAM bAlakA bAlikAzca nipeturatyautsukyayAnena miyaH saMmardena ca kaTIbhyo nipatitAH / pasajAtIya / madrakajAtIya / bAyakajAtIya / manadezIyA / ityatra "riti" [58] iti muMbat // mAkulatyApaTute / atra "svate guNaH" [15] iti puMvat // guNa iti kim / mcchItvam / kaThItA / keci jAtisaMjJAvarjitasya vizeSaNamAtrasya badrAvamichanti / palAyakatvam / pAcakatAm / mahaDtamivA / ivatra "yau kacit" [10] iti puMSat // kaviharaNAhomatIbhUvesthAdau na sAdeva / paTTIbhUtAH / apaTUbhavanakhaH / ityAdau vikalpaH // 1e sIrItra sabA. 1bI bAyakA. 2 sI yA pra'. 3 e sI jasakA nA. 45 sIsI 'bArusavi. 59 sI 'vansa sa. 6 e sI DI 'TA sa. 7 e DI 'tIyaH / ma. Page #504 -------------------------------------------------------------------------- ________________ [hai0 3.2.61.] SaSThaH srgH| 475 sarvabAlAH / yathA / tathA / tatra / ityatra "sarvAdayosyAdau" [6] iti puM. pat // asyAdAviti kim / sarvAsu // priyaM mRgakSIramabhUna te prAkpeyaM mRgIkSIramataH pareNa / pacattaretthaM mRgazAvamuktvA naSTA mRgiishaavvilocnaabhiH||49|| 49. pacattarA prakRSTA pAcikA rAjAdisUpakArI mRgIzAvavilo. canAbhirmUgIbAlavayacaTulavizAlAkSIbhiH khIbhiH saha naSTA / kiM kRtvA / mRgazAvaM heriNIpotamuktvA / kathamityAha |he mRgazAva mRgIpoteka prAkpUrva te sava susvAdudugdhAdyAsvAdanena mRgakSIraM hariNIdugdhaM nirAkhAdatvena priyaM nA dataH pareNAtonantaraM mRgIkSIraM hariNIdugdhaM peyamittham / rAjAdisUpakAryoM hi mAMsapAkasyAtisukhAdutArtha mRgazAvAdIn dugdhAdibhavyAhAraiH poSayanti / lAvyaH pacantItarayA pacantitarA ivoSNAMzurucAbhitaptAH / jyAyastarorojavaTIM kaTI jyAyasItarAM trAsajuSo nininduH||50|| 50. lATyo lATadezastriyo jyAyastarorojataTImupacitavarakhanAmogaM jyAyasItarAM kaTI ca gativighnatvAnininduH / kIdRzyaH setyaH / pacantitarA iva / yathA prakRSTapAcikAH sadAmisAMnidhyAdabhitaptAH syurevaM paMcantItarayAvizayena saMtApikayoSNAMzurucAbhitaptAH / tathA trAsajuSoricakrAgamanana mItA // 15 sI cantarA. 25 sI zuracAtita'. 15sI strImi sa. 2esI haraNI'. 3 e sI DI potaM mu. 45 sI tataka.5 sI priyamAbhUtaH / 1.6 ebhuutH| pa DI bhUt / 1.75 sI "reNato. 8vI zAH sa. 95 sI satya pa. 10 e sI misAdhyA'. 11 e sI pacIta'. 12 sI mane mInAba. 13 pa ne bhI. Page #505 -------------------------------------------------------------------------- ________________ 476 bdhAzrayamahAkAvye (mUlarAjaH] sA jyAyasiprAktarapuryabhAntIrUpaiNanetrAbhirabhAntirUpA / nadyA nadantItamayA nadantitamapranAbhizca nadattamAbhUt // 51 // 51. sA lATezasatkA jyAyasiprAktarapurI jyAyasitarapuryatyantaM prazasyA vRddhA vA nagarI bhRgukacchAkhyA prazastA bhAntI bhauntirUpA na tathAbhAntirUpAzobhamAnAbhUt / kAbhiH kRtvA / abhAntIrUpo bhayavyAkulatvenAzobhamAnA yA eNanetrAstAbhiH / tathA nadattamAvyaktazabdamayyabhUn / kAbhiH kRtvA / nadantItamayA bhayatrastalokapravezenAvyaktaM zabdAyamAnayA nadyAtisamIpasthayA narmadAkhyanadyA nadantitamaprajAbhizvAtya'ntaM kolAhalaM kurvANaloMkaizca / / bhAdrUpatAbhUtpuri yAntikalpA yAtkalpalakSamyAM sphuratIbruvAyAm / sphurahuvAbhUjanatA mayAntIkalpasphurantibruvajIvayA ca // 52 // 52. puri bhAdrUpatA / prazasyazobhetyarthaH / yAntikalpA nazyatprAyAbhUt / kIdRzyAM satyAm / yAtkalpalakSmyAM vAstavyajananAzAnazyatprA. yasamRddhAvata eva sphuratI vilasantI yA buvA kutsitA tasyAm / ninditazobhAyAmityarthaH / tathA janatA janaughazca sphuradbuvA ninditasphuraNAbhUt / kayA kRtvA / prayAntIkalpA bhayena nazyantIprAyAta eva sphurantI bruvA kutsitaM nizvasantI yA jIvA prANA / jIvaH prANeSu kedAra iti vacanAniliGgaH / tayA / / 1 bIrUpeNa'. 1 e sI ntaM aza. 2 e sI sI rU. 3 bI tirU. 4 e sI DI pA ya. 5 e sI tvena zo'. 6 e sI majyamU. 7bI dAmA. 8 sI 'tyantako . 9e sI ri sAdrU. 10 e sI nizvisa'. Page #506 -------------------------------------------------------------------------- ________________ [he. 3.2.62.] SaSThaH sargaH / naitaccalecali dinaM calantIcelyA bhaivoccrclnticelii| yAdgotrayA yAsyanayAtha yAntIgotre nu gA mA tadayAntigotram // 53 // samaM lapantImatayA lapantimatA ma mA bhUralapanmate tvam / kAcyA rasantIhatayA rasantihate kRthA mAsma rasaddhatAM dyAm // 54 // gArgibruve vAtsitare kumArikalpaurisarUpe kaThiceli yAta / pratIkSyate caNDitamA kimAhiteyamAtreyimataurvigotrA // 55 // paGgubruvA bhogavatibruveyaM truvA gaurimatibruvAsau / asvItarAzca stritarAstathocuH saviDrAyAmiti lATapuryAm // 56 // 53-56. saviDvarAyAM sopadravAyAM lATapuryAmanItarAzcAprakRSTA: striyazca tathA khitarAH prakRSTakhiyazcetIdamUcuH / tadevAha / he calaceli mandagatitvAnnindyagamane calantIcelyA mandagatikAyA naitadinaM bhayena nazyamAnatvAcchIghragaterevAyamavasara ityarthaH / tasmAducairatizayenAcalanticelI zIghragamanA bhava / atha yadi he yAntIgotre nindyagamanenayA pratyakSayA yAdgotrayA nindyayAnayA saha yAsi tattadAyAntigotrAmanindhagamanAm / maamityrthH| mAnuyAsImatpRSThe mA sma laga ityarthaH / tathA helapanmatevAcAle lapantImatayA vAcATayA samaM saha tvaM lapantimatA vAcATA mA sma bhuuH| bhayena nibhRtaM nazyamAnatvena zabdasyAnavasarAt / tathA rasantIhatayA zabdasyAnavasareNa nindyazabdayA kAjhyA kRtvA he rasantihate 1 e sI naiticca. 2 e sI laccailideg 3 e sI mavaicai'. 4 bI yA prayA'. 5 e sI ddhatA thA. 6 e sI tauvigo'. 7 e sI DI paDa. 8 e sI yocu sa. 1 e sI yA patya. 25 sI DI nindhAsana. 3 DI saha la'. 4 bI saraNe ni. Page #507 -------------------------------------------------------------------------- ________________ 478 vyAzrayamahAkAvye [mUlarAjaH] nindhaM zabdAyamAne rasantIhatayA kA yaiva kRtvA dyAM vyoma rasaddhatA nindyazabdAnvitAM mA sma kRthAH / tathA he gAgibruve garganindha pautri he vAtsitare vatsaH prakRSTe pautri he kumArikalpautsirUpe kumArikalpA satItvAdiguNairgorItulyA yaurisarUpotsasyApatyaM strI prazastA tasyAH saMbodhanam / tathA he kaThiceli nindye kaThi yUyaM yAta nazyata / tatheyaM caNDitamAtikopaneyamAGgihatAGgasyApatyaM strI nindyeyamAtreyimatAtrenindyA putrIyamauvigotraurvanindyA pautrIyaM paGgubruvA nindyA pazUrbhogavatibruvA nindyA bhogavatyAkhyA ruyasau pachuvA gaurimatibruvAca nindyA gaurimatyAkhyatrI c| cotra jJeyaH / kiM kimiti yuSmAbhiH pratIkSyate paripAlyate / vipakSANAM nikaTAgamanena caNDitamAdipratIkSaNe nAvasara ityartha iti // mRgakSIram mRgIkSIram / mRgazAvam mRgIzAva / ityatra "muga" [12] ityAdinA vA puMvat // [tara?] pacantitarAH pacattarA pacantItarayA / jyAyasitara jyAyastara jyAyasI. tarAm // tamAmadantitama nadattamA ndntiitmyaa|| ruup| abhAntirUpA bhAdrUpatA amAntIrUpa // klp| yAntikalpA yAtkalpa prayAntIkalpa // ava / sphurantinuva sphurahuvA sphuratInuvAyAm // celaT / acalanticelI calaceli clntiicelyaaH|| gotra / bhayAntigotrAm yAgotrayA yAntIgotre // mata / lapantimatA alapanmate lapantImatayA // hata / rasantihate rasaddhatAm rasantIhatayA / ityatra "Rdud" [13] ityAdinA hasaH puMvatra vA // nuvAdeyaH kurasAzabdAH / "nindhaM kutsanaiH" [3. 1.100] iti samAsaH // aduditi kim / kumArikalpausirUpe // 15 sIniye pau. 2 DI he...ku. 3 bI tulyayA. 4 bI tasyA saM. 5 e sI DI nasyata. 6 DI mAgi. 7e sI trovarSeninyA. 8 e sI DI tarA 5. 9 e sI DI 'tarA / ta. 10 e sI tItema. 11bI rantInu. 12 e sI daya ku. Page #508 -------------------------------------------------------------------------- ________________ [hai0 3.2.68.] SaSThaH srgH| 479 vAsitare / cnndditmaa| AtsirUpe / kumArikalpa / gArgive / ktthiceli| shriivigotraa|| bhtreyimtaa|bhaagihtaa| ityatra "DyaH" [64] iti hsvH||aati| hatyatrAgasya prAcyavAd "dera' [6. 1. 123] ityAdinoM nANo lup // bhogavatinuvA / gaurimatimuvA / isyatra "mogavad "[65] ityAdinA isvH|| khitarAH sItarAH / atra "navaika" [66] ityAdinA vA evaH // paDamuvA pAsuvA / ityatra ":" [6.] iti vA ivaH / / mahAkarajJAnsvamahAviziSTAndhRtvA mahApAsamivAtha lATaH / yudhe mahaddhAsasaimaiH sasajjAmahatkarajJairamahadviziSTaiH // 57 // 57. atha lATo yudhe sasajja / kiM kRtvA / svamahAviziSTAnsvAnkhakIyAnmahatAM pitRpitAmahAdInAM vRddhanRpANAM viziSTAnpradhAnAni mahApAsamiva mahatoraNyAdestRNamiva dhUtvA yuddhAniSedhato nirAkRtyetyaryaH / kiMbhUtAn / mahatAM rAjyalakSmyAdinA bRhatAM rAjJAM karo daNDo mahAkarastaM jAnanti ye tAnmahAkarajJAnmahArAjAnAM yo yasya karo dIyate tadvedinaH / kaiH saha sasajja / amahadviziSTaiH pAzcAtyaiH pradhAnaiH / kiMbhUtaiH / mahaddhAsasamainiHsattvAnmahAraNyAdisatkaghAsatulyaiH / tathAmahatkarabairAdhunikatvAnmahavAM rAjJAM daNDamavidvadbhiH / mahAviziTatiraskArocyA mahAviziSTakRtaM mahAriSTasUcakaM skhalanarUpamanimittamasya dhvanitam // mahAkara mahatkara / mahASAsam mahadAsa / mahAviziSTAn mhdvishissttaiH| mantra "mahataH kara" [18] ityAdinA cauDA bntaadeshH| 1 esI . 25 sI samai sa'. 19 sI sireta'. 2 e sIDI ymaataa|. 3 bI lihitA / 4 e sI DI nAnaNo 5 e sI DI saH ||...m'. 6 sI maMpi. 7 sIvAtyai pra. 8bI bhainiHsa. 9bI viziSTa'. 10 e sI hAmaka. 11esI vA bA. Page #509 -------------------------------------------------------------------------- ________________ 480 bbAzrayamahAkAvye [cAmuNDarAjaH] mahAviziSTaM ca mahAkaraM ca sisvA mahAghAsabhugukSamattaH / mahAbalAnyatvarayanmahAjAtIyAvalepena mahAbhujaH sH||58|| 58. sa lATo mahAnprakArosya mahAjAtIyo mahAnyovalepo balAdikRtohaMkArastena kRtvA mahAvalAnyatvarayAddhAya preritavAn / kiM kRtvA / mahAviziSTaM ca mahatyA rAjyAdeH pradhAnaM mahAkaraM ca mahatyArAjyAdeIstaM ca kSiptvA tiraskRtya / anenApi skhalanarUpamanimittamasyotam / yato mahatyA araNyAnyA yo ghAsastaM bhute ya ukSA vRSastadva. nmattaH / etadapi kuta ityAha / yato mhaabhujH|| zrutvA mahadbhUtabalaM tu yaSTAyaSTayutsukaM mAmahatIpriyaM tam / cAmuNDarAjopi cacAla yaSTIyaSTayasyasikrIDanakautukena // 59 // 59. cAmuNDarAjopi ccaal| kiM kRtvA / mayA yA kRtvA mahatI priyA bhAryA yasya taM vizAlabhUvadhUkaM taM tu lATaM punaH zrutvA / kiMbhUtam / yaSTAyaSTi yaSTibhizna yaSTibhizce mithaH prahRtya kRte yuddha utsukamata eva yuyutsayAnekasthAnakebhyo militatvAdamahanmahadbhUtaM saMpanna balaM sainyaM yasya tam / yudhi praguNIbhUtamityarthaH / kena hetunA cacAla / yaSTIyaSTi yaSTipraharaNopAdhike yuddhesyasyasipaharaNopAdhike yuddhe ca vi. Saye krIDanakautukenAvizUratvenAsya yuddhasya sukhasAdhyamAnitvAdatyantAmilASukatvAca krIDAkutUhalena // mahAkaram / mahApAsa / mahAviziSTam / ityatra "biyAm" [69] iti ddaaH| 1sI tIyova. 15 sI mahojA. 2 e sI DI bhukte ya. 3 DI yaSTayutsukaM ya. 4 e sI Timiya. 5 esI zva mathaH. 6 e sI sthAneke. 7bI yudhe pra. 8 sI kroDAna Page #510 -------------------------------------------------------------------------- ________________ [hai0 3.2.72.] SaSThaH srgH| 481 mahAjAtIya / mahAbalAni / mahAbhujaH / atra "jAtIya" [..] ityAdinA sH|| acveriti kim / mahadbhUta // mAmahanIpriyam / atra "na puMvaniSedhe" [1] iti na DAH // yaSTIyaSTi / yaSTAyaSTi / ityatra "icya" [2] ityAdinA pUrvapadasya dIrgha bhAvAntAdezaH // bhasvara iti kim / asyasi // aSTAkapAlaM nu havirdiSo yunmakhe juhUSau nRpatiH kumAre / AdikSadaSTApadavANayugyairaSTAMgavairdAkpuragAvaNezam // 60 // 60. kumAreSTasu kapAleSu saMskRtamaSTAkapAlaM havirnu dviSo yunmakhe raNayAge juhUSau bhasmasAcikIrSoM sati nRpatirmUlarAja: puragAvaNezaM puragA vRkSabhedAsteSAM vainaM puragAvaNaM nAma vanaM tasya ya IzastaM drAgAdikSadraNAyAjJaptavAn / kaiH saha / aSTApadasya svarNasya ye bANAsteSAM yugyAni vAhanAni zekaTAstaiH / kiMbhUtaiH / aSTAgavairaSTau gAvo vRSA yuktA yeSu taiH / yadvA / samAhAre dvigau sAhacaryAdupacArAdaSTagavena yukAnyapyaSTAgavAni termahAbhArAnvitatvAdaSTabhirgobhirvAIrityarthaH // sa koTarAmAgvaNanAthasArikAmizrakApUrvavaNezvarAMzca / sAksinakApUrvavaNezasAlvAgiryaJjanAgiryadhipAdhyadikSat // 61 // 61. spaSTam / kiNtu|s mUlarAjaH / koTaeNrAvaNasArikAvaNamizrakAvaNasidhakAvaNAkhyAni koTarAditarusatkAni vanAni / sAlvA dezAsteSAM 1 sI mahekhe. 2 e sI 'TAvagairdA . 3 DI drAksi'. 4 e sI DI ksikA. 1ebIsIDI cityA. 2e 60 puragA vRkSabhedAsteSAM ku. 3 bI vaNaM pu. 4 DI kSadA. 5 e sI zakAstaiH / . 6 e sI DI re gau. 7 e sI ljaa| 8 e sI Tarava. 9 e bI sI dezaste'. Page #511 -------------------------------------------------------------------------- ________________ 482 vyAzrayamahAkAvye [ mUlarAjaH ] giriH sAtvAgiriH / aJjanA vRkSabhedAsteSAM giriraJjanasya kajjalasya vAzrayo giriraJjanAgirirevaMnAmako giribhedau || aSTAkapAlaM heviH / atra " haviSi" [73] ityAdinA dIrghaH // bhraSTAgavairyugyaiH / atra "gavi" [74 ] ityAdinA dIrghaH // aSTApada / ityatra "nAmni " [ 75 ] iti dIrghaH // koTarAvaNa / mizrakAvaNa / sidhrakAvaNa / puragAvaNa / sArikAvaNa / ityatra "koTara " [ 76 ] ityAdinA dIrghaH // aJjanAgiri / sAlvA giri / ityatra "aJjana" [77] ityAdinA dIrghaH // jJAtApi rAjAtyamarAvatIzabhogAvatI sutamutsukoyam / zarAvatIzAjiravatyalaMkAravatyadhIzAMzca yudhe dideza // 62 // 62. ayaM rAjA mUlarAjaH zarAvatyajiravatyalaMkAravatyAkhyapurInRpAMrzve / ca: pUrvAdiSTanRpApekSayA samuccaye / yudhe didezAjJApayat / sutaM balenAmarAvatIzabhogAvatIzau zakrazeSAhI atikrAntaM jJAtApyutsuka utkaNThitaH premAtirekAtputraparibhavAzaGkAkulacittaH sannityarthaH // bahusvara / bhramarAvatI // zarAdi / zarAvatI / ityatra "anajirAdi" [ 78 ] ityAdinA dIrghaH // bahuvacanamA kRtigaNArtham / tena bhogAvatI // bahustarasyAnajirAdivizeSaNaM kim | ajiravatI / alaMkAravatI // I vaizvAnaro nu prabhayAtivizvAmitraH sa vizvAvasugItakIrtiH / dantAvalAnprerayati sma vizvArAdvizvarAjopi ca vtsltvaat||63|| 63. sa nRpo vatsalatvAtputravAtsalyAddhetordantAvalAn gajAn 1 e sI 'mutsako 1 esI havi / a pU. 5 bI 'NThita pre.. 2 esI ityAtra. 6 sI dIrgha / badeg. 3 bI "kAma". 4 e sI DI Page #512 -------------------------------------------------------------------------- ________________ [hai* 3.2.79.] SaSThaH sargaH / 483 vizvasmin rAjante ye tAnvizvarAjopi ca nRpAMzca prerayati sma / kITak prabhayAGgakAntyA kRtvA vaizvAnaro nu vizvAnarasyarapatyamiva bidAdiSAvana [6.1.41] / vahnitulyastathA prabhayA kSAtratejasAtivizvAmitro vizvAmitraM gAdhinandanamatikAntota eva vizvAvasunA devavizeSeNa gItA kIrtiryasya sota eva ca vizvasminsarvatra rAjate vizvArAT // na paiTavalyaM na ca mAvalyaM sUno raNe saptacitIkavadyat / ekAkyagAdityanucintya dAtrAkadipaiH sa svayamapyacAlIt . // 64 // 64. dAtramiva dAtraM cihaM karNayoryeSAM taddhipaiH sa mUlarAjaH svayamapyacAlIt / kiM kRtvA / anucintya / kimityAha / yadyasmAddhatoH sUnozcAmuNDarAjasya pitAsyAsti pitRvalastasya bhAva: paitRvalyaM pitRyuktatA nAsti mAtRvalyaM mAtRyuktatA ca nAsti tasmAtparamArthataH sUnurekAkyasahAya eva saptacitIkavat / sapta citayosmiMstasminivAtiraudratvAtsatacitizmazAnatulye raNegAditi // dRSTvASTakarNAzvasamaiH purozcairacchinnakaNairvalitAnRpAMstAn / sa viSTakarNaiH saha bhitrakarNairdadhyAviti svastikakarNakaizca // 65 // 65. sa mUlarAja iti vakSyamANaM dadhyau / kiM kRtvA / azvaiH saha tAnyuddhArtha prAkpreritAnpuragAvaNezAdinRpAnvalitAnpuro dRSTA / kiMbhUtairazvaiH / aSTakarNAzvasamaiH khAmicihnArthamaSTaprakArau kau~ yasya sa yozva uccaiHzravAtena samaiH / tathA na chinnau svAmicihnArtha chedA 1bI DI tabalyaM. 1 e sI DI rassA. 2 e sI gAdhana'. 3 sI kheto . 4 DI 'lyaM...mA'. 5 DI yosmidi. 6 vI pAncali. 7 e sI mini ci. Page #513 -------------------------------------------------------------------------- ________________ 484 vyAzrayamahAkAvye [mUlarAjaH] nvito kareM yeSAM taiH / to svAmicihnArthatvAdviSTau madhyalInI pramANAnugatau vA kareM yeSAM taiH / tathA bhinnau svAmicihnArthatvena bhedAnvitau kareM yeSAM taiH svastikakarNakaizca svastikAkArasvAmicihnAGkitakarNezca // kiM chidrakarNavakarNapazcakarNAntakRtikakarakarmaghorAt / raNAdamI nITata eva marmAvikaNTakebhyo nirupAnaho nu||66|| 66. chidraM cihaM karNayoryeSAM te tathA suvo yajJopakaraNabhedAkAraM cidraM karNayoryeSAM te tathA paJca paJcasaMkhyAlipyAkAraM cihna karNayoyeSoM khAmicihnArthatvAtpaJcaprakArau kau~ yeSAM vA te tathA / tripade dande / te yentakRtikakarA yamakiMkarAsteSAM yatkarma mAraNaM tena ghorAdraNAtsakAzAdamI nRpAH kiM nIvRta eva kimiti nivartanta eva marmAvikaNTakebhyoraMtudakaNTakebhyaH sakAzAnirupAnaho nu yathA pAdukArahitA nivartante // yutmAraSomI anRtISaho bhIparItataH kutra nu raajhNsaaH| yAsyanti nIrugnirugaskhabhAjo nIkledavanto rahitAH prahAraiH // 67 // 67. amI pratyakSA rAjahaMsA: prazasyavaMzodbhavatvena nRpazreSThA yudeva zaravRSTimattvAtprAvRvarSAstasyA nai Rti pIDAM sahantenRtISahota eva miyaM paritanvanti bhIparItato raNAdvibhyataH santaH ka nu yAsyanti / rAjahaMsA hi prAvRSo bibhyataH santo mAnase yAnti / eSAM tu tribhuvanepi sthAnaM na jAna ityarthaH / kIdRzAH / nirocante vipi nIruci pareSu 1e sI bando ra. 1 sIyA mi. 2 DI. degSAM te svA. 3 bI pI taM. 4 e sI 'vikkaNTa'. 5 bI bhyoraMtu. 6 sI masamI. 7 e sI na ruti. Page #514 -------------------------------------------------------------------------- ________________ [hai. 3.2.78.] SaSThaH srgH| 485 prahArAkaraNena rudhirAyAlepAbhAvAnitarAM dIptAni niruji nirbhaGgAni yAnyastrANi tAni bhajanti ye te / tathA nokledavanto raNatvaritapalAyanotthazramAtirekAtskhedavantastathA prahArai rahitAH // sa naH prasAdopatihArarodha prAsAdakakSAsu yetAM mudhaiSAm / yanArakAndhItamasaM praveNumapapratIhAramidaM pranaSTam / / 68 // 68. atimAnyatvAnnAsti pratihAraitribhI rodho nivAraNaM yatra tadyathA syAdevaM prAsAdakakSAsu sodhaprakoSTheSu yatAM gacchatAmeSAM nRpANAM sa mahattvena prasiddho nosmAkaM prasAdo dezadAnAdyanugraho mudhA niSphalam / yadyasmAddhetoreSAmetatkartRkamidaM pratyakSaM pranaSTaM palAyanamapapratIhAramapagatakASTikaM yathA syAdevaM nArakAndhAtamasaM narakasya ma. hAndhakAraM praveSTumabhUt / raNe hi naSTA narakaM yAntIti smRtiH // eSonikAzo narakotha vAndhatamasyanIkAzabhayaM parAvat / etairadhIkaNTha iva dviSandakSiNApathajJAyyadhikaNThajIvaiH // 69 // 69. atha vaiti rAjJAM narakAntaropadarzanagarbha pakSAntare / atha yA yatparAcchanorandhatamasaM mahAmUDhatAtrAstItyandhatamasi / anIkAzabhayamatiprakarSaprAptatvena nirupamaM bhayam / eSa evAnikAzo nirupamo narakaH / prastutArthena yojanAyaiSAM rAjJAM bhajhyA bhayamAha / etairnRpairadhikaNThA mahAbhayena kaNThamadhigatA jIvAH prANA yeSAM taistathA saddhidviSan 19 sI yatAmu. 2 e sI dhAeta'. 3 e sI DI 'natyam // 1e sI DI nimagA . 2 DI yanatra. 3 e sI notra. 4 bI ke prAsA. 55 sI 'nAdhunu. 6 e sI DI nityaM pa. 7 sI deva nA. 8 e sI yAtIti. 9 e sI vediti. 10 sI garbhapa. 11 e sI ya . 12 e sI "tenRpai0. 13 e sI dvidiSa' Page #515 -------------------------------------------------------------------------- ________________ 486 vyAzrayamahAkAvye [mUlarAjaH] lATo dakSiNaH panthA dakSiNApathastasminvartamAnodhikAH kaNThA yasya sodhIkaNTho dazakandhara ivAjJAyi rAvaNa ivAjayyo jJAta ityarthaH / tasmAtparAdyadbhayamepa evaiSAmiha lokepi nirupamo narakaH saMpanna iti paralokabhAvinarakacintayA ki miti tAtparyArthaH / / vizvAmitraH / atra "RSau" [79] ityAdinA dIrghaH // vaizvAnaraH / bhatra "nare" [40] iti dIrghaH // vizvAvasu / vizvArADa / ityatra "vasurAToH" [81] iti dIrghaH // roDiti vikRtinirdezAdiha na syAt / vishvraaj(jH)|| dantAvalAn / ityatra "valaci" [82] ityAdinA dIrghaH // apitrAderiti kim / paitRvalyam / mAtRvalyam // saptacitIkavat / ityatra "citeH kaci" [83] iti dIrghaH // dAnAkarNaiH / atra "svAmicihnasya'' [84] ityAdinA dIrghaH // viSTAdivarjanaM kim / viSTakarNaiH / aSTakarNa / paJcakarNa / minakaNaiH / chimkrnnaiH| chidravarNa / buvakarNa / svastikakarNakaH // [naha?] nirupaanhH|| vRt| niivRtH|| vRS / prAvRSaH // vyam / marmAvit // ruc / niirug|| saha / anRtIhaH // tan / parItataH / atra "gatikArakasya" [5] ityAdinA dIrghaH // kecittu rujAvicchanti na rucau / tanmate nIlagiti rUpaM rujenirugiti tu rucerevaM ca rujirucyormatabhedena vikalpaH siddhaH // nIlada / ityatra "dhani" [86] ityAdinA dIrghaH // kacitra syAt / prahAraiH // kacidvikalpaH / pratIhAram pratihAra // kacidviSayabhedena / prAsAda gRha / prasAdonugrahaH // bahulavacanAdanupasargasaupyaSamyapi ca syAt / 1bI gaH pathA da. 2 sI mitra / a. 3 e sI rAziriti. 4 sIm / sa. 5 e sI Na / mi. 6 e sI paheH / ta. 7 e sI sI gRhaH / pra. esI syAcapya'. Page #516 -------------------------------------------------------------------------- ________________ [ hai* 3.2.86.] SaSThaH srgH| 487 dkssinnaapthe| kcidviklpH| andhantamondhAtamasam bhandhatamasi // kacidviSayamedena / adhIkaNThaH / ayamAdhikye / anyatrAdhikaNTha ||kcidnuttrpdepi viklpH| mAraka narakaH // kAzazabde ca mante vikalpaH / nIkAza nikAzaH // ajante tUttaravidhiH // vIkAzamete ripunIttapRSTA munIvahaM pIlavahaM ca yAntu / vAkUrdakaiH vApadamandadhIbhiH zvApucchaveH zvamukhaiH kimebhiH 70 70. vikAzate vikAzyate vA aci vIkAzaM prakaTaM yathA syAdevaM ripUNAM nIttaM naSTatvAnnidAtumArabdhaM pRSThaM yaista ete nRpA munIvahaM pIluvahaM ca puraM yAntu munInAM pIlanAM ca vahaM dhArakamityanvartharnognaiva munIvahapIluvahapurayoraraNyaprAyatvaM sUcitam / tatazca ripudattapRSThatvena madezenyarAjadeze ca sthAnAbhAvAdaraNyatulye munIvahe pIluvahe ca munivRAM pIluvRttyA caite vartantAmityarthaH / yata ebhirnupaiH kiM na kiMcidityarthaH / yataH zuna iva kUrdo niSphalaM valganaM yeSAM taistathA zvApadaM vyAghrAdi tadvanmandA mUDhA dhIrbuddhiryeSAM / dhApucchavaH kuTilAzayaistathA shvmukhaibhssnnvkaiH|| SoDadRSAmAH zvapadApavitrAH SoDhA balenApi yutA na zaktAH / SaDDA tathaikAdaza SoDazArthe vArAJ vapucchaM namitaM na carju // 71 // 71. zvapadApavitrA raNe bhanatvAtkukkurAMhivadaspRzyA ete nRpA si. 1 lI ca. 25 sI bakai zva. 3 e sI DI 'mukhai ki. 4 e sI rojAn. 5esI carjuH / . 1e bI sI rakaH na. DI rakaH / kA. 2 e sI ghaDante. 3 bI 'tyarthaH / nA. 4 e sI DI nAva. 5e sI dezyenya. 6 DI 'tyA cai'. 7e sI caite va 8 vI tatAmi'. e sI minRpaiH. 10 e sI tai tathA. 11 vI pIbudi. 125 sI te tathA. 13 e sI bakai ku. tathA va Page #517 -------------------------------------------------------------------------- ________________ 188 vyAzrayamahAkAvye (mUlarAjaH] puvijaye na zaktA: kiMbhUtAH / SoDadvaSAbhA api / apiratrApi yojyaH / Sar3antA yasya sa SoDan yuvetyarthaH / yo vRSo vRSabho balayauvanAdinA tatsamA api / tathA SoDhA maulaeNbala 1 bhRtakabala 2 zreNibala 3 aribala 4 suddhala 5 ATavikabala 6 bhedaiH SaDvidhena balena sainyena yutA api / yuktaM caitadyata: Sar3A SabhiH prakAraistathaikAdaza vArAnatha tathA SoDaza vArAMzca zvapucchaM namitamRjUkRtaM na carju na ca saralaM svAttathAsvabhAvatvAt / / vIkAzam / atra "nAminaH kAze" [87] iti dIrghaH // nItta / ityatra "dati" [8] iti dIrghaH // / munIvaham / atra "apIlvAdervahe" [89] iti dIrghaH // apIlvAderiti kim / pIluvaham // bhAkUrdakaH / atra "zunaH" [10] iti dIrghaH // bahulAdhikArAkacidvikalpaH / bApuccha apumcham // kacidviSayAntare / vyAghrAdau vApada / zunaH pade pada // kacitra sAt bamukhaiH // ekAdaza / poDaza / poDat / poDhA / SaDDA / ityete "ekAdaza"[91] ityA. dinA nipAtyAH // dvitrA atha dvAdaza vA trayodazASTAdazAtha dvizataM ghazItyA / lATezvarAH santu sa tAMtricatvAriMzadgajorjetumalaM kumAraH // 72 // 72. dvitrA dvau vA prayo vAthAtha vA dvAdaza trayodaza vAthAtha vASTAdazAya vA vyazItyA saha dvizataM lATezvarAH santu tathApi sa kumArastA 1 sI zakA po'. 2 e bhUtA mo. 3 e sI DI 4H / . 4 e sI DI ma. 5 e sI nyetayu. 65 sI paryAtare. 75 sI zuna pa. 8 e sI pahA / . DI SaDDA / 6. Page #518 -------------------------------------------------------------------------- ________________ [40 3.2.93. ] SaSThaH sargaH / haoNTevarAma jetumalaM samarthaH / yatastricatvAriMzato gajAnAmivorbalaM yasya sa tathA // evaM vicintya yazcakre tadAha / dvASaSTimaSThAnavatiM trayacatvAriMzataM sASTanavatyazItim / 489 zataM dviSaSTyamiSUkSipantaM sa taM sutaM vIkSitumatvariSTa // 73 // 73. spaSTam / kiM tu / sASTanavatyazItimaSTanavatisahitAmazItim / dviSaSTyamyaM dviSaSTyadhikaM zatam / sa mUlarAjaH // 3 dvAdaza / trayodaza / aSTAdaza / ityatra "dvibhyaSTAnAM " [ 92] ityAdinA dvA-trayas-aSTAdezAH // prAkRtAditi kim / dvizatam // anazIti bahuvrIhoMviti kim / vyazItyA / dvitrAH // dvArSaSTim dviSaTi / zrayatvAriMzatam tricatvAriMzat / aSTAnavati [m ] aSTanavati / ityatra "catvAriMzadAdau vA " [ 93] iti vA dvA-trayas-aSTAH // UcuH praNamyetyatha hRhyaihArdahRllAsahRllekhajuSo nRpAste / diSTyA jayI dvihRdayAma tukte dviSAM hRdAmo ne Rte padAtIn // 74 // 74. bhatha rAjJaH sutavIkSAtvarAnantaraM ve nRpA rAjAnaM praNamyetyUcuH / kiMbhUtAH santaH / hRdayasya priyaM " hRdyapadya" [ 7.1.11] ityAdinA ye hRdaye bhavaM "digAdi" [6.3.124 ] ityAdinA ye hRdayArya hitaM yugAditvAdye [7.1.20] vA hRdyaM yaddhAdaM hRdayasya bhAvaH karma vA "yuvAdeH" [ 7.1.57 ] aN / snehastena yo hallAso hRdayotsAhastene yo 1 e sI 'dAIhadeg. 2 pa sI na rute. 1 e sI DI 'tazcattrA". 2 e sI borgalaM. 3 e sI dezaH // pra 4 bI di ki.5 e sI DI hAditi 6 bI SaSTi dvideg 7 e sI naM taraM te nRpA rAjAnaM. 8 DI va sahi 9 bI yA 10 e sI DI na ha. 62 Page #519 -------------------------------------------------------------------------- ________________ 490 vyAzrayamahAkAvye [ mUlarAja: ] illekha utkaNThA taM juSante sevante ye te / kimUcurityAha / he dvihRdayAma duHkhatvAcchatruhRdayeSu rogatulya te tava tukputro dviSAM hRdAmo hRdayarogatulyo nosmAnpadAtInvinA diSTyA kSemeNa jayI vartate / yopi hRdamaH kSayavyAdhiH sopi dviSAM dveSaM kurvatAM nRNAM jayI dveSeNa pravardhyamAnatvAdatiparibhAvukaH syAdityuktilezaH // padAjayaste padagaiH padopahatakSamairyAtradamI na yAmaH / tAvacca dRSTastrasatAmarINAM patkASiNAM paddhatipadyapAMzuH // 75 // E 75. he rAjaMste tavAmI asmallakSaNA: padAjaya: pattayaiH pAdAbhyAmupahatA kSamA bhUryaistaiH padagaiH pattibhi: saha yAvanna yAmastAvaJcArINAM paddhatermArgasya padyaH pAdottho yaH pAMzuH sa dRSTaH / kIdRzAM satAm / trasatAM kumArAdvibhyatAmata eva patkASiNAM pAdAvabhIkSNaM mArgeNa saha kaSatAM nazyatAmityarthaH // penAH zaraiH pAdupahatya bhAjoyuH paddhimArtA iva trimaveSAH / pacchaH pragAyantaM RcopapAdazabdAH sapacchandarathAnvinaike // 76 // 76. eke bhaTAH sapacchandarathAn gamanahetutvAtpAdA iva pAdAzvakrANi teSAM zabdazcItkRtiH saha tena ye te ye rathAstAnvinA / sapacchandatvena bhayahetutvAdrathAnmuktvetyarthaH / padrAH pAdacAriNoyurgatAH / kiMbhUtAH santaH / paddhimAta iva pAdayorhimamavazyAyaH paddhimaM tena 10 1 bI panA zadeg 2 e DI 'dvimata' sI 'ddhimatA 6deg 3 e sI tapa 4 e sI zabdA sa 1 bI kalA 2 e sI romatu. 3 bI dviSAn ha mokSavyA. 5 bI tvAditi. 8 e sI DI 'bhIkSNamA'. 11 e sI zyAya 10. 6 e sI 'ste tAvA. 9 e sI 'muktetya .. 4 e sI DI 7 e sI yaH padA. 10 DI 'ddhimartA'. Page #520 -------------------------------------------------------------------------- ________________ [hai* 3.2.94.] SaSThaH sargaH / 491 RtAH pIDitA yathA pAdupahatyabhAjaH syustathA zaraiH kRtvA pAdayorupa. hatA: padupahatAsteSAM bhAvaH pAdupahatyaM tadbhajanti ye te| tathA pAdavyathA. nvitA ata evApapAdazabdAH zanairgamanena pAdotthaghoSarahitAH / ata eva ca vipraveSA mandagatInasmAnmA kopi zIghramanvAgatya parijJAya ca vadhIditi svAkArApahavAya brAhmaNaveSadhAriNaH / ata eva ca Rco matrabhedAnpacchaH pragAyantai RcA pAdaM pAdaM vedadhvanibhedenoccArayantaH / / paddhoSi panmizramapAdamizraM projjhyAzvamuSTairapapAdaghoSaH / tyatAtmapaniSkakalatrapAdaniSkAzca nastosuSu jagmuranye // 77 // 77. anye bhaTA nastaH AcAditvAttas[7.2.84.] / nAsikAyAM sa. svasuSu / maraNamahAbhayena nAsikAgateSu prANeSvityarthaH / uTrairjagmunaSTAH / yatopapAdaghoSairapagatAhizabdaiH / utANAM hi gacchatAM pAdaghoSo na syAt / kiMbhUtAH santaH / tyaktA maraNabhayenaiva vyutsRSTA AtmanaH svasya paniSkAH pAdayoniSkA vIrakaiTakAyalaMkArIkRtAni svarNAni kalatrANAM pAdaniSkAzca pAdayo purAdyalaMkArIkRtAni svarNAni ca yaiste tathA / kiM kRtvA jagmuH / panmitraM bahIyastvena mithaH pAdasaMkarAtpAdeSu mizraM saMkIrNa tathApAdamizra sulakSaNatvAnna pAdeSu sva. kIyAhiSu mizraM militamupalakSaNatvAdanyairapyapalakSaNa rahitamAzvamazraudhaM projhya tyaktvA / yata: paddhoSi pAdazabdAnvitam / Azvasya hi yAtaH pAdaghoSaH syAttena ca nazyanto lakSyante // naHzudrakAH ke cana nassayAtarvaktuM na nAsikyamalaM babhUvuH / zIrSaNyayAtaizca lulacchirasyAH zIrSaNyapAzAma niyntumiishaaH||78|| 78. ke cana bhaTA nasyapAtainAsikAyAM bhavaiH prahArainaHkSudrakA. 1ena. sI nadhuda. 15sI ca ruco. 2e sIna rupAM. 3 sI kakakA'. 4 DI 'maM varI. 5 esI bastena. 6 esI yAMlipu. Page #521 -------------------------------------------------------------------------- ________________ 492 khyAzrayamahAkAvye [ mUlarAjaH] zchinnanAsikatvAtsvalpanAsikAH santo nAsikyaM nAsikAsthAnaM varNa vaktumuccArayituM nAlaM na samarthA babhUvuH / ke cana ca zIrSaNyaghAtaiH zirasi bhavaiH prahAraiH kRtvA lulanto visaMsthulA: zirasyAH zirasi bhavA: kezA yeSAM te tathA santaH zIrpaNyapAzAnkezakalApAniyantuM saMvarItuM nezA na samarthA babhUvuH / yadvA / zirasA tulyAni zAkhAditvAce [7.1.114] zIrpaNyAni zirastrANAni teSu ghAtaiH kRtvA lulaicchirasyA bhraMsamAnazirakhANA: santaH zIrSaNyapAzAJ zirastrANabandhAniyantuM nezA babhUvuH // ilAsa / hallekha / hAI / haya / ityatra "idayakha" [94] ityAdinA hRdAdezaH // hRdayazamdasamAnArthena hRcchabdenaiva siddha havAdezavidhAnaM lAsAdiSu hRdayazabdaprayoganivRtyartham / bhanyatra tUbhayaM prayujyate // haidAmaH hRdayAma // padAjayaH / padAtIn / padagaiH / padopahata / ityatra "padaH" [95] ityA. dinI padaH // padima / paddhati / paskApiNAm / paca / ityatra "himahati" [96] ityAdinA pat // anye tu gopahatayorapIcchanti / paMdrAH / pAdupahasya // acche kaca: pragAyantaH / atra "cazzasi" [95] iti pat // paccheda pAdazabdAH / pavika pAdaniSkAH / padoSi pAdaghoSaiH / panmitram pAdaminam / atra "zamdanika" [98] ityAdinA [vA] pat // nmtH| naHkSudakAH / banna "mas" [99] ityAdinA nas // - -.- - - - 15 sI rasyA zideg. 2 esI yantu saM. 3 bI lacchara.4 bI bhraMzamA. 5DI hada. 6 e sI dAma ha.75 pIsIDI yAmaH / pa.8. DInA pAdazamdasya 10.9 e sI DI 'dimaH / 10. 10 e sI panA pA. 11 vI DI pacchaH ka. 12 e sI ccha rucaH. 13 ebI DI caH zza. 249 sI DI chandaH pA. 15 e sI doSiH pA. 19 sI stH| nA. -...-. Page #522 -------------------------------------------------------------------------- ________________ [ hai* 3.2.102.] SaSThaH srgH| 493 nasya / isyatra "yevaNe" [...] iti mas // bhavarNa iti kim / nAsikyam // zArSaNyaghAtaiH / atra "zirasaH zIrSan" [10] iti zIrSan / zIrSaNyapAzAn zirasthAH / atra "keze vA"[102] iti vA zIrSan / kecittu ilvalA mRgazIrSasya zirasyAstArakAH smRtAH / iti prayogadarzanAkezAdanyatrApi cikalpamicchanti / zAkhAdiyapratyaye ca zIrSamiti necchantyeva / tanmatamAzritya zirasthA ityatra dvitIyavyAkhyAne zirasa: zIrSanabhAvaH // draukarSikAH kepyudapeSaNamadena piSTena sugandhayoyuH / piyA vihAyodadhikumbhacArUdavAhanoM adhyudavAsajastri // 79 // 79. udapeSaM piSTenodakena ghRSTenaiNamadena kastUrikayA sugandhayo vilepanAsaurabhAtyAH kepi bhaTA adhyudavAsajali / udake vAsa udabAsastasmAjAtA yAH striyopsarasastAsu drAgayurdevIbhUtA ityarthaH / yataH zaiSikAH zirasA dIvyanto jayanto vA / in / mahAzUratvAdraNe ziraHpaNIkArakAH / kiM kRtvA / priyAH svabhAryA vihASa / kiMbhUtAH / udakaM dhIyata eSvityudadhayo raNazrAntakAntAnAM pAnAya jalabhRtA ye kumbhA. staizvArUMNyuvAhanAni jalavAhanAni zakaTAni yAsAM tAH / etena priye'vatyanurAgoktiH // 1 e sI drAkoSi'. 2 sI mede'. 3. e sI DI nAdadhyu'. 1esI nasa / 6. 25 sI rastA'. 3 e sI kaNa / ma. DI kaNi ma. 4 e sI bhUpAH / u'. 5 e sI vAruNyadada. DI vAruNyada'. 6 vI ruNyada'. 7bI vevila'. Page #523 -------------------------------------------------------------------------- ________________ 494 vyAzrayamahAkAvye [ mUlarAjaH] zarSikAH / atra "zIrSaH" [10] ityAdinA zIrSaH // udapepam / udadhikumbha / udavAsa / udavAhanAH / atra "udakasya" [105] ityAdinodaH // bhitronya AzudakakumbhabhetrodakumbhavatsvapriyayodahAryA / sAzrUdabindakabindupaGgayokSyamANa ApodakahArabhUSAm // 80 // 80. anyo bhaTa udakahArabhUSAmudakabindUnAM hArAkAreNa pAtAdudakasya yo hArastasya bhUSAM zobhAmApa / kITaksan / udakumbhava. dyathA jaleghaTa udakakumbhabhetrA jalaghaTabhedakena nareNa bhidyata evamAzu bhinnaH kumArabhaTena kenacidvidAritaH / ata evodahAryA patyurjalapAnAdyartha jalamAnecyA svapriyayokSyamANaH sicyamAnaH / kayA kRtvA / aNi patiduHkhodbhUtakaSTotthAni netrajalAni tAnyevodabindavo jalakaNAH saha vairyA sA tathA yodakabindupatimUrchApanodAya prakSiptA ja. lakaNazreNistayA // sindhuudmnthodkmnthjebhodvjrnaadoryudkodnaadii| udaudanaM nUdakavajra bhImAsinA nipiSTopi nanarta kazcit // 81 // 81. kazcidbhaTo nanarta mahAzUratvAdraNacikIrSayA vavalA / kiidRshH| araya evodakamizra odnoryudkodnstmttiityevNshiilH| mahAbalatvAdanAyAsenArivinAzaka ityarthaH / ata eva sindhorabdherya udakaM madhyatenena "nAnni" [5.3.130] ghe udamanyo mandarastena ya udakamantho jalavilo. 1 e sI daninyo'. 2 e sI kaminya'. 1e sI zopiM. 2 bIlakumma u. 3 bI 'nAyaM. 4 DI 5 kubhamA. 59 sI viduSoddha'. 65sI uda'. Page #524 -------------------------------------------------------------------------- ________________ 495 [ hai03.2.105] SaSThaH sargaH / DanaM tasmAjAtau yAvibhodavanAvairAvaNavidyutau tayoriva nAdorijayesUcakaH siMhanAdo yasya sa tathA sankumArabhaTena kenApyudakavanabhImAsinA vidyudraudrakhanena kRtvodaudanaM nUdakamizraudanamive nipiSTopi chinnamUrdhApi // raNodagAhAdrudhirodabhArAH kepi kSaNenodakagAhamIyuH / priyodasaktUdakabhArajantuvyagrA vraNAgrodakasaktuzubhrAH // 82 / / 82. kepi bhaTAH kSaNenodakaigAhaM nadyAdijalamadhyaviloDa mIyU rudhiraprakSAlanArtha prApuH / kiMbhUtAH santaH / raNameva duSkaratvAdudagAho jalaviloDanaM tasmAdanekaprahAravyAptAGgatvAddhetorityarthaH / rudhiramevAtibAhulyAdudabhAro jalapravAho yeSAM teta eva rudhirapravAhopazamAya vraNApreSu prahArakSatamukheSu ya udakasaktavo jalamizrasaktupiNDikAH / prahAreSu hi pathyatvAtsattupiNDikA badhyante / taiH zubhrAH zvetA ata eva ca priyA udaisaktarvaM udakamizrA: saktabo yeSAM te ya udakabhArajantavo jalapravAhajantavo yAdAMsi taiya'grA nadyAdijalapradeze vyApAH / / kssiirodvisphaaguNdviivdhaarmindpaanodkviivdhaabhaaH| deveti dattetyatha devadattetyUcurmiyaH kepi hatAstvadIyaiH // 83 // 83. kepi bheTA: pIDAtatvena tucchatvena ca zaraNArthitvAnmithonyonyamUcuH / kimityAha / deveti he deva mAM rakSeti / mAM rakSetvAdyadhyAhAryam / tathA datteti he datta mAM rakSeti / atha devadatteti he devadatta mAM rakSeti ca / kiMbhUtAH sntH| udakaM pIyatesminnudapAnaM kUpAhAvAdi nipAnaM tasyodavIvadho jalamArgolpatvena svAkramyatvAttenAmA sAmyaM yeSAM te tathA 1 sI yaca. 2 e sI va napi. 3 e sI kagrAhaM. 4 e sI 'namayU. 5 e sI tammeda. 6 e sI pu pithya'. 7 DI daka. 8 e sI va da. 9 e sI DI bhaTA pI'. 10 e sI vIvidhe ja. Page #525 -------------------------------------------------------------------------- ________________ 496 dyAzraya mahAkAvye [ mUlarAjaH ] ta eva kSIramevodakaM yatra sa kSIrodaH kSIrAbdhistasya visphArI prasRmaro ya udavIvadha udakamArgo mahattvenAnAkramyatvAttenobhA yeSAM taistvadIyairbhaTairmahru hatAH prahRtAH / / udakumbha udakakumbha / ityatra "vaika" [105 ] ityAdinA vodaH // udamantha udakamantha / udaudanam udakaudana / udasaktu udakaMsaktu / udabindu udakabindu / udavajra udakavajra / udabhArA: udakabhAra | udahAryA udakahAra / udavIvadha udakavIvadha | udagAhAt udakagAham / atre "manthaudana" [106 ] ityAdinA vodaH // udapAna // uttarapadasya / kSIroda / ityatra "nAmni " [107] ityAdinodaH // deva datta devadatta / ityantra " te lugvA " [108] iti pUrvottarapadayorlugvA // dvIpAntarIpaprabhavaH parApAnUpezvarA lATasakhAya eyuH / sUnostavAgreDa limapratI paMmanyAbalaMmanyatayAcchidaMste // 84 // I 84. dvidhA gatA Apo yatra tadvIpam / antargatA Apo yatra tadantarIpam / yadyapyanayornAmamAlA svekArthatA tathApi jalamadhyasthaM beTakamiti prasiddhaM dvIpaM jalasamIpasthaM cAntarIpamiti bhedo jJeyaH / tayoH prabhavaH / parAvRttA AposminperApaM purabhedaH / anugatA AposminnanUpo jalabahulo dezastayorIzvarAzva lATasakhAyo lATezasAhAyyakAriNaH santo yattadornityAbhisaMbandhAdya eyurAgatAste taba sUnorapreGguliM kaniSThAmacchidan velAyattIbabhUvurityarthaH / kayA hetunA / 1 DI parIpAdeg 2 e sI lAkhasa 1 e sI nAma ye. 2 esI kabi 3 sI 'deva'. 4 e sI DI 'bhAraH / u' bI 'bhAram / 3deg 5 e sI methauda 6 e sI DI taxxdadeg. 7 e sI 'lAvekA. 8 DI dvIpasthaM. 10 e sI kAraNa :. 9 DI parIpaM. Page #526 -------------------------------------------------------------------------- ________________ [10 3.2.109.] SaSThaH sargaH / 497 apratIpamanyAbalaM manyatayA / apratIpAnapratikUlAnAtmano manyantepratIpamanyA yebalaMmanyA niHsattvAdavalI: striya Atmano manyamAnAsteSAM bhAvena // aruMtudAstraiH sRjatIha doSAmanyaM dinaM tvattanayeyate sma / gIrmanyakaiH kairapi daNDasatyaM kArogadaMkAranibhe svaputrAH // 85 // 85. agadaMkAranibhe vaidya iva sakalajagaddhita ityarthaH / iha tvattanayeruMtudAtrairmarmAvicchastraiH kRtvA dinaM doSAmanyaM raverAcchAdita - tvenAndhakAritatvAdvAtrimAtmAnaM manyamAnaM sRjati kurvati sati kairapi nRpaiH svaputrA daNDasatyaMkAro daNDe karaviSaye satyaMkAroyate sma / yataH supratiSThavAktayA giraM vAgdevImAtmAnaM manyante gIrmanyAH kutsitA gIrmanyo gIrmanyakAstairlokamadhye kutsitavAkpratiSThamAtmAnaM manyamAnaiH / te hi loke kutsitavAkpratiSThamAtmAnaM manyanta iti tava daNDaM dA syAma iti svavAkpratItyarthaM tvatputre svaputrAneva satyaMkAraM dadurityarthaH // naSTapranaSTaprahateSu sostuMkArotimadhyaMdinasUryatejAH / lATotha lokaM pRNamapyanabhyo zamityaimetyAhvayatAtmajaM te // 86 // 86. athAtimadhyaMdinasUryatejA avitejasvitvAtpraharadvayastha sUryamatikrAnta: sa lArTasta AtmajametyAgatyAhvayata saspardhamAkArayat / kIdRksan / naSTupranaSTaprahateSu svabhaTeSvastuMkAraH / astviti nipAtobhyupagame / astu karoti karmaNyaN / naSTapranaSTaprahatAzcennaSTapranaSTaprahatA: 1 1 e sI DI kaMpaNa 2 e sI 'bhyAsamideg 3 DI 'tyamityA. 1 DI lAH zriyadeg 2 e sI dinyaM dodeg 3 e sI 'vetrAcchA. 4 e sI bAgve * * * * * dImA 5 e sI nyA gairma 6 e sI 'risakavA bI 'tsitaM vA 7 e sI DI 8 e sI 'Tastena mA DI 'Taste tava mA prasiddhamA 9 sI meNAn / 63 Page #527 -------------------------------------------------------------------------- ________________ 498 vyAzrayamahAkAvye [ mUlarAjaH] sanviti svabhaTAnAM naSTapranaSTaprahatatvaM svabhujabalAvalepenAGgIkurvannityarthaH / kIdRzam / lokaMpRNamapi kAntatAdiguNairjagadAhAdakamapi / apivirodhe / anabhyAzamityamanAzaM dUramityaM gantavyaM yasmAttam / anabhyAzenetyaM dUreNa prApyamiti vA / tadAtiraudratvAdarAtparihartavyamityarthaH / / tamAtmalokaMmiNamAtmalokaprINaH kumAropi rucAgnimindhaH / matsyaMgilo matsyamivAridhAnoghabhroSTramindhastarasAbhyadhAvat / / 87 // 87. kumAropyAtmalokaMpriNaM svaprajAhAdakaM taM lATaM tarasA vege. nAbhyadhAvatsaMmukhaM dhAvitaH / kIDaksan / rucA tejasAgnimindhognirivendho dIpyamAnota evAraya evaM dhAnA upacArAdarjanArthA yevAsteSAmoghe bhrASTramindhe prajvalayati bhrASTramindho bhrASTrAjIvI yathA bhroSTrAjIvI dhAnA agninA pacatyevamarIstejasA pacannata evAtmalokaMprINaH / yathA matsyaMgilo matsyaM gilanecchayAbhidhAvati / / raNAdhitaimigilagilyabhAjau svapakSabhadrakaraNAvabhUtAm / anyonyamuSNakaraNAya rAtricarArirAtricararADDulau tau // 88 // 88.svapakSabhadraMkaraNo svakIyavargasya rakSayA kSemaMkarau sau kumAralA. TAvanyonyamuSNakaraNAyoSNasya saMtApasyotpAdanAyAbhUtAm / kiMbhUtI santau / rAtricarArirAtriMcararAilo rAmarAvaNatulyazaktI / ata eva 1 sI DI sthirivA'. 25 sI DI bhrASTami'. 3 e sI 'karuNA'. 4 e sI karuNA'. 1bI ti subha. 2 sI vavenA. 3 e lenA . 4 e sI DI 'diguMgai. 5 bI bhyAsami. 6e sI DI bhyAsiM dU. bI bhyAsaMdU'. 7 e sI DI 'tam / abhyA. 8 vI va pradhA.9 e sI DI pr| . 10 e sI yathAste'. 15 DI bhrASTrA , 12 e sI DI ghATAjI. 13 e sI karuNA. Page #528 -------------------------------------------------------------------------- ________________ . [he. 3.2.1.1.] SaSThaH srgH| 499 gilasya gilo gilagilastimInAM gilagilastimigilaM gilati vA timigilagilastasya bhAvastaimiMgilagilyaM mahattamatiminigalanaM tena cAtra raNasyAbdhitvena rUpyamANatvAdbhaTanigalanazaktamahAbhaTanigalanamAbhipyate / raNAndhau taimigilagilyaM bhajato yau tau / tathA rAtricarArirAtriMcararAjAvapyuktavizeSaNopetau mitha uSNaMkaraNAyAbhUtAm / yAvapyabdhimigilagilyabhAjau timigilagilau mahAmatsyau syAMtAMtAvapi mitha uSNaMkaraNAya bhavataH // tairthakare tairthakarAntare vA kathAnakepyazrutapUrvayuddhe / bhUdhenubhavyAparAMja rAtrimanyaM dinaM cakraturAyudhaistau // 89 // 89. he dhenuzcAsau bhajyA ca dhenubhavyA bhUreva ravapayodohahetutvAddhenubhavyA tatra vRSarAja vallabhatvAdRSabhazreSTha tau kumAralATAvAyudhaiH kRtvA dinaM rAtriMmanyaM cakratuH / ka / azrutapUrvayuddhe bhUtapUrvatvenAzrutapUrva yAddhaM tasminnirupame yuddhe / kAzrutapUrvamityAha / kathAnakepi / AstAM sAMpratamityaperarthaH / kiMbhUte kathAnake / taithaMkare / tIrthakaro bhagavA. nahastadupalakSitaH kAlopyupacArAttIrthakarastatra bhave vidyamAnatIrthakarakAlabhave bhrtbaahublikthaadau| tairthakarAntare vaa| tIrthakarAntarAlakAlabhave vA rAmAyaNAdikathAyAm / kacit 'azrutapUrvabuddhe' iti pAThastadA tairthakare tairthakarAntare vA kathAnakepi sarvottamatvena na zrutapUrvA ghuddhiyasya tasya rAjJaH saMbodhanam // 1 sI rAtri 1bI nigila'. 2 e sI hApyama'. 3 e sI miva . 4 e sI tvemAzru'. 5 DI 'tyarthaH / . 6 e sI stanupa' 7 sI tIrthaka. 8e sI degmAyiNA. Page #529 -------------------------------------------------------------------------- ________________ 500 vyAzrayamahAkAvye [mUlarAja rasAdananyArthaparaizca dhenuMbhavyAsutau nvaspRhitAnyadau~ / dRSTau suraiH svaistvakRtAnyadAsthAnyadrAgametI guMdananyadUtI / / 90 // __ . 90. etau kumAralATAvananyArthaparairananyaprayojananiSThairadbhutaraNakAritvAttadarzana evAtyantAsaktairityarthaH / surairdevai rasAtkautukAt svaistu svakIyasainyaiH punarakRtAvanyadAsthAnyasminsvaprabhoritarasminnAsthAlaM. mbanamanyadrAgonyasminsvaMprabhoritarasmin rAgaH snehazca yatra tadyathA syAdevaM dRSTau ca / caH pUrvavAkyArthApekSayA samuccaye / kiMbhUto santau / aspRhitonyaH prastAvAdaNAdaparorthaH kArya yakAbhyAM tau tathAta eva yudhaH sakAzAdavidyamAnAnyatrotiH saMbandha Asaktiryayostau tathAtyantaM raNAsaktau / dhenubhavyAsutau nviti / yathA pradhAnagoputrau mahAzaNDAvaspR. hitAnyadarthoM yudananyadUtI sntaavnnyaarthprailokai rasIdRzyate // kimanyadauzIrvacanAnyadAzAnyadAsthitatvairiti na vyatAm / tadAnyadutsukyamimA jayasyAnyatkArakesyAddhi yazonyadIyam // 91 // 91. imau kumAralATau tadAnyasminmitrabhRtyAdAvutsukAvutkaNThivAvanyadutsukau tayorbhAva AnyadutsukyaM tanna vyadhattAM vijaye kasyApi sAhAyyaM nApekSitavantAvityarthaH / kuta iti hetostamevAha / hi yasmA. dvetorjayasya karmaNonyo yaH kArakastasminnanyatkArake svasmAditarasminvidhAvari sati yazonyadIyamanyasaMbandhi syAttasmAdanyasminsva. smAditarasminmitrabhRtyAdau sAhAyyakara AzIrvacanAni tvaM madviSo jIyA ityAdimaGgalazaMsanAnyanyadAzIrvacanAni tathA svAdanyasminmi1sI kRdA. 25 sI yunana. 3 vI dAsI. 4 e sI kAreke. 19 sI satkari . 2 e sI DI nyadasthA. 3 DI tyantara'. 4 e sI sAdRzyate / . 55 sI kAreke. 6 e sI DI nyA. 7 e sI tasmAnyasmi'. bI sabA asmi'. Page #530 -------------------------------------------------------------------------- ________________ 501 [hai* 3.2.117. SaSThaH srgH| trabhRtyAdAvAzA jayamanorathonyadAzA tathAnyadAsthitatvamanyasminmitrAdau zatruvijayArthamAzrayaNam / dvandve / taiH kim / na kiMcidityartha iti / / dvIpa / antarIpa / pratIpa / ityatra "mantara" [109] ityAdinApa I // bhanavarNAditi kim / paropa // anUpa / ityatra "anodeze up" [10] isyapa up // apratIpaMmanya / abalaMmanya // arus / araMtuda / ityatra "khiti" [11] ityAdinA monto yathAsaMbhavaM hrasvazca // anavyayeti kim / doSAmanyam // aruHzabdopAdAnAdanavyayasya vyaanAntasya mo na syAt / gIrmanyakaiH / / satyaMkAraH / agadaMkAra / bhastuMkAraH / ityatra "satyAgaida" [112] ityAdinA montaH // lokaMpRNam / madhyaMdina / anabhyAzamityam / ityete "lokaMNa" [13] ityAdinA nipAtyAH // anye tu prINAterNigantasvAci isavaM nipAsya lokaMmiNamityudAharanti // kavitvakRtahakhatvameva manyate / lokaMpINaH / bhATramindhaH / bhagnimindhaH / ityatra "bhAra" [14] ityAdinA montH|| matsyaMgilaH / taimigilagisma / ityatra "bhagilA' [5] isyAdinA montaH // agilAviti kim / taimigilagisya // bhadrakaraNau / uSNaMkaraNAya / ityatra "bhadroSNAkaraNe"[1] iti montH|| rAtricara rAtricara / ityatra "na vAkhid" [11] islAdinA monto thaa| khidarjanaM kim / rAtrimanyam / kecittathaikare / vaiyakara / ityatrApi vikalpamicchanti / tadartha na vAkhiskRdanta iti rAtreriti ca yogo vimajanIyaH // 15 sI DI rAp / ma. 2 e tyap u. 3 e sI gana . 45 sI bhyAsami'. 5 e sI midhaH / ma. 6 e sI mindraH / 1.75 sI gilyaH / 8 esI rAtrica. 9bI monto khi0. 105 sii| vIrSa.. Page #531 -------------------------------------------------------------------------- ________________ vyAbhayamahAkAvye [ mUlarAjaH ] I dhenuMbhanyA dhenubhanyA / ityatra " dhenormavyAyAm" [118] iti vA montaH // anyadarthau / ananyArtha / ityatra "aSaSTI" [119] ityAdinAM vA dontaH // bhanyadAzIH / manyadAzA / bhanyadA sthitatvaiH / anyedAsthA | Anyadutsukyam / ananyadRtI / anyadvAgam / atra "bhAzIra|zA " [ 120] ityAdinAM dontaH // anyadIyam / anyatkArake / anna " IyakArake" [121] iti dontaH // I lATotha tayaGgajahAra sarvayagbhiH zaraiH samyagahIndrasadhyaG / viSvaMtryagaujA rathamasya tiryakatre ca devatryagipuH kumAraH // 92 // F. 92. atha lATa: sarvadryagbhiH sarvagaiH zaraiH kRtvAsya kumArasya rathaM samyaksuprayuktazaraM yathA syAdevaM prajahAra / kIdRksan / viSuvati vipU: samarthastamabhavati viSvaktamapyazvati gacchati viSvayak / atibaliSTheSyaskhalitamityarthaH / yadvA / viSvagityavyayaM sarvatorthe / vizvagaJcati viSvakrayak sarvaviSayamojo balaM yasya sota evAhIndra sadhyaG zeSAhisadRzota eva ca taM kumAramadhvati praharaNAya gacchati tadyaG / tathA devarhyabhvaH sarvatrApyaskhalitagatitvAddevAnapyazcanta iSavo bANA yasya sa kumArazcAmuNDarAjopi rathaM tiryakprahAravazvanAya tirogAmi yathA syAdevaM cakre maNDalAkAreNa bhramayati smetyarthaH // mA gAsviravInamajIvasi tvamavIra durbAhuna getyuditvA / lATogatuGgaH sa nakhAyudho nu nabhrAd kumAraM nijaghAna muSTyA // 93 // 93. he avIrAzUrAta eva duSTau raNakarmakaraNAkSamatvena nindyau 1 e sI pUrva. 2 e sI go. 3 DI 'gojo ra 4 ca. 5 e sI 'bIra si. 502 1 vInA do. 2 e sI 'nyadasthA / 3 e sI 'nA vontaH / 4 e bI sI "buviti 5 vI 'dhvathama 6 e sI 'ti viSvaktamapyaJcati garauM 7 DI 'vijaya' 8 e sI. sa. 9 e sI vo mANA. 10 esI 'sya ku. 11 e sI 'kaNA'. Page #532 -------------------------------------------------------------------------- ________________ [ hai0 3.2.128. ] SaSThaH sargaH / 503 bAhU evAtisthUlatvAnnagau girI yasya he durbohunaga tvamaMjIvasi kutsitaM prANipi tasmAttirazcInaM tiryagmA gA mRtyubhayena rathaM tiryagmA sma bhramayetyarthaH / ityuditvoktvA kumAraM muSTayA nijaghAna / kIdRksan / agatuGga utplatranenAbhraMlihatvAdvividunnatota eva na bhrAjate svakAlAdanyatra nabhrADDu / nuratrApi yojyaH / meghatulyaH / tathA naiSAM khamastIti nakhA nakharAsta evAyudhAni yasya sa nakhAyudho nu siMhatutyazva / nakhAyudha iti nAmopanyAsenaiva nakhAnAmAyudhatvAnyathAnupapattyA siMhaH kRtamosUci / atazcAgatuGgatvAdidharmairlATasya tulyatvAnnakhAyudha upamAnamiti // 5 sarvagragbhiH / tathaG / viSvadyag / devazcag / ityatra "sarvAdi" [ 122] ityAdinA udriH // sadhyan / samyag / ityatra "saha " [123] ityAdinA sabhisamyAdezau // tiryak / ityatra " tirasastiryati" [ 124 ] iti tiriH // bhatIti kim / tirazrInam // bhavIra / ityatra "naijat" [ 125 ] iti nam asyAt // ajIvasyavIra / ityana "tyAdI kSepe" [126] iti najat // naga ag| ityatra "nargoprANini vA " [127] iti vA najokhipAtyaH // nakha / nanAd / ityatra " nastrAdayaH " [ 128] ityadabhAvo nipAtyaH // kathaM na nakhamastyasya nakho na na bhrAjate kiM tu bhrAjata eveti namrAda / pRSodarAdisvAd [3.2.155] ekasya namo lope bhaviSyati // 1 e sI 'bahana'. 2 esI 'jana'. 'rivudanna'. 5 e sI DI siMhaka DI na... tU a'. 8e goprINi.. 3 bI 'lihitvA 6 vI kramaH sUcitaH / adeg 4 e sI 7 esI Page #533 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [mUlarAjaH] 504 anAyudhAjyai kuvadaM kadazvadRptaM dadAnaM kurathaM prahArAn / akadrayokadvada Atmajaste taM muSTibhiH kattRNavatpipeSa // 94 // 94. kadazvadRptaM kutsitAH kulakSaNAdinA ninditA yezvAstairapi dRptamajJatvAdgarviSThaM kurathaM kulakSaNanindivarathaM taM lATaM te tavAtmajo muSTibhiH kRtvA kattRNavatkutsitaM tRNaM kattuNaM rohipAkhyA tRNajAtistadiva sukhena pipeSa parAsuM ckaaretyrthH| kiMbhUtam / anAyudhAjyai / anAyudhAnarahitA yAjiyuddhaM tsyai| mallavidyArthaM kutsitA vadA vaktAro yasyAjJavAttaM mUrkhamapi / apiratra jJeyaH / bAhuyuddhakuzalamapItyarthaH / prahArAnmuSTighAtAndadAnam / kIdRgAtmajaH / nAsti kadrathaH kutsito ratho yasya sokadrathaH / yadvA / kutsito ratho yasya sa kadratho na tathAkadrathastathAnA. yudhAjyai kutsito vaidaH kadvado na tathA / yadvA / kutsitA vadA vaktAro yasya sa kadvado na tathA bAhuyuddhe kuzalaH san // anAyudha / ityatra "anvare" [129] iti najon / kadancha / ityatra "ko:" [130] ityAdinA kat // kadrayaH / karadaH / ityatra "sthavade" [13] iti kat // tatpuruSa eveccha nyeke / anyatra kurayam / kuvadam // kattRNa / ityatra "tRNe jAtI" [32] iti kat // katrINi yatkApathakaupuruSyakAkSyANi lATasya tadAbhavana / kiMtridviSAmapsarasAM tatobhUdakApatiH kApuruSetarosau // 95 // 95. yadyasmAddhetostadA yuddhakAle katrINi ku kutsitAni kAni vA kutsitAni trINi tasya lATasya kSatriyottamatvAnnAbhavan / kAni trINI. 1 sI majJAtvA'. 2 sI badaka. 3 bI kutsi. 4 e sI trINityA. Page #534 -------------------------------------------------------------------------- ________________ [hai.3.2.136 ] SaSThaH sargaH / 505 tyAha / kutsitaH panthAH kApathokSatrAcAreNa yuddhaM kutsitolpo vA puruSaH kupuruSastasya bhAvaH karma vA kaupuruSyaM zatro raNe pRSThadAnAdi nindyaM puruSakarma kutsitamakSamindriyaM kokSaM kutsitamakSyasyeti kAkSo vA tasya bhAvaH kAkSyaM bhayavihvalendriyatA / dvandve / tAni / tatastasmAddhetoH kApuruSetaraH kutsitAdalpAdvA puruSAdanyaH puruSasiMhosau lATobhUt / kIdRk / kutsitAni trINi kApathakopuruSyakAkSyANi yeSAM te kiMtrayastAnmahAzUrapriyatvAhiSanti yAstAsAmapsarasAM devInAM nAlpaH patirakApatiratucchAzayo bhartA / katrINi / ityatra "katri" [133] iti koH kimo vA kannipAtyaH // kimo necchantyeke / kiNtri|| kAkSyANi / kApatha / ityatra "kAkSapathoH" [134] iti kAdezaH // kApuruSa kaupuruSya / ityatra "puruSe bA" [35] iti vA kaadeshH|| anISadarthe vikalpoyam / ISadarthe tu parasvAduttareNa nityameva / tatrApi vikalpa eveti kazcit / kApuruSa / kaupuruSya // akApatiH / atra "bhape" [136] iti kAdezaH // kavAgninevAhiphaNAH kavoSNAH kadagnivatkoDamukhaM kaduSNam / sa kAnikoSNaM kamaThendrapRSThaM kurvanbalaiH pazya kumAra eti // 96 // 96. he rAjanpazya sa pUrvavyAvarNitaH kumAra eti / koDaksan / balaiH sainyaiH kRtvA kavAgninevAlpena kutsitena vA vahinevAhiphaNA: 1bI ruSasta'. 2 sI kAku ku. 3 e sInAM mAlpaH. 4 sItikA DI tiH kA 59 sI koH katho vA. 6 sI kApakSa. 7bI 'ruSaH / kau. 8 e sI reti. 9pasI pasya sa. 1.5 sI ti / he rAjanpasya sa pUrvamyAvarNita / kI. 64 Page #535 -------------------------------------------------------------------------- ________________ vyAsamahAkAvye (pUTarAbA zeSasphaTA ISatkutsitA voSNA: saMtaptAH / ydvaa| ISatkutsitaM voSNaM saMtApo yAsu tAH kurvan / evaM koSNamityatrApi samAsaH / tathA kadamivadalpena kutsitena vAgninevai kroDamukhamAdivarAhadaMSTrAM kaduSNaM kurvastathA kamaThendrapRSThaM kAnikoSNamalpena kutsitena vAgnineva koSNaM kurvan / koNam kavoSNAH / ityatra "kAkavI voNe" [137] iti vA kAkavI // pakSe yathAprAptamiti tatpuruSe kaduSNam // anyasvapnAvapIcchati / kAgni / kagaminA / kadagnivat // avazyagamye sahitoni rAjJi zrIsaMhite gantumanasyaithAgAt / paNantukAmaH satataM sakAmaH sa saMtatIjAH samanAH kumaarH||97|| 97. atha nRpANAmevamuktau sa kumAra AgAt / koh| saMtata nicitamojo balaM yasya sota eva satataM sadA saMgataH kAmena samya. kAmo yasya vA sa sakAmaH zatrujayena pUrNamanorathota eva ca saMgato manasA samyagmano yasya vA sa samanAH samAhitacittota eva ca rAjJi mUlarAjapAdAntike praNantukAmaH / zatrujayAdyavadAtakarmaNi hi kRte prItivizeSotpAdanAya pitaraM putraH praNamati / kiMbhUte rAti / ava. zyagamye pUjyatvAvazyamabhigamye / tathA saMdhIyate smaM sahitA saMbadorbalaM yena tasmin / tathA zrIsaMhite vijayAdilakSmyA parIte / vayA gantumanasi svaputrazauryAvalokanAya raNaM yAtukAme / / 15 sI syagAthAt / . 15 sI sito vo'. 29 yAstutAH. 15 sI DI va krora'. 4 e sI DI n // kayo'. 5 sI minA / / 65 sIka / sata'. 7 DI 'tatamAci. 8 e sI ta mivita'. 9sI zatruja'. 10bI sma saMhi'. 11 e sI zergakaM. 12 vI mIsiMhave. Page #536 -------------------------------------------------------------------------- ________________ hai. 3.3.140.] SaSThaH smH| 107 avazyamamye / bhatra "kRtye" [130] ityAdinA maskha luk / satatam saMtata / sahita saMhite / ityatra "sama" [139] ityAdinA vA masya luk|| gantumanasi / praNantukAmaH / samanAH / sakAmaH / ityatra "tumaca" [14.] ityAdinA masya luk // sainyAntare mAMsapacanya Azu mAspAkamaujjhanpriyamAMsapAkAH / draSTuM dviSanmAMspacanapratApaM samAgataM dakSiNatAratastam / / 98 // 98. sainyAntare kumArasainyAdanyasminmUlarAjasainye vartamAnAmAMsapacanyo mAMsapAcikAH priyamAMsapAkA api / apiyH| Azu mAMspArka mAMsapacanamaujjhanatyajan / kiM kartum / dakSiNatArato dakSiNasyA dizo dakSiNasya dezasya vA tIrAtsamAgataM taM kumAraM draSTum / yato dviSatAM mAMspacano mAMsasya saMtApanaH pratApo yasya taM zatrujayenAtyadbhutapratApamityarthaH / atha ca yo hi mAMspacanapratApo yasya pratApopi mAMspacanastaM dezAntarAdAgataM samAnadharmAtizayenotpAditAtyAzcaryatvAdraSTuM priyamAMsapAkA api mAMsapacanyo mAMspAkamAzUnjhantItyuktilezaH // sahAjaso dakSiNatIrarAjadroH pAtanesau spishaacvaatyaa| saujAzrucumbe sarasAdRSTayA varSAtsamAsAnu nRpeNa dRSTvA // 99 // 99. asau kumAro nRpeNa cucumbe / kiM kRtvA / saha rasena sarasA dUrvA tadvadAH snigdhA yA dRSTistayA dRSTvA / utprekSyate / samAsAdvarSAnu gampapapekSayA paJcamI / mAsAdhika sNvtsrmvikrmyek| 1 e sI droH pitAne. 15 bI sI DI hitala. 2 pI cau. 15 sI panapra. 45 sI mAviza.5 esI DIpekSayA.66sImI / sAmApiesI 'tikAmye. Page #537 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ mUlarAjaH] cirAtputrasyekSaNe hyatisnehadarzanapUrva cumbanaM syAt / kIdRkumAraH / sahaujasA ya: sa saujA baliSThota eva sahaujaso baliSThasya dakSiNatIrarAjadro TezvarataroH pAtane saha pizAcena duSTavyantarabhedenAsti yA sA tathA yA vAtyA vAtaughastattulyo lATasya samUlonmUlaka ityarthaH // mAMspacana mAMsapacanyaH / mAMspAkam mAMsapAkAH / atra "mAMsasya''[14] ityAdinA vAto luk // dakSiNatArataH dakSiNatIra / ityatra "dikzabdAt" [142] ityAdinA vA taarH|| saujAH sahaujasaH / bhatra "sahasya" [143] ityAdinA vA sH|| srsaa| ityatra "nAgni" 244] iti saH // bhadRzye / sapizAcavAtyA // adhike / samAsAt / ityatraM "adRzyAdhike" [15] iti saH // Uce ca rAjA dviSataH samUlaghAtaM nihatreya sahAparAhnam / jyotiH sakASThaM bhavatevavodre bhUyAciraM svasti sahAnugAya // 10 // 100. rAjA mUlarAja Uce ce / caJcumbanApekSayA samuccaye / yadUce tadAha / bhavate tubhyaM ciraM svasti bhadraM bhUyAt / kiMbhUtArya ste| sakASThaM kASThASTAdazanimeSapramitakAlabhedastadbAcako pranthopi kASThA tayA saha avyayIbhAvaH / kASThAzAstranante kRtvetyarthaH / jyotiryoti:zAkhamavavo bibhratetyantaM jyotirvida ityarthaH / etena jayAdyanukUla 1sI cirasva. 1esI tame sa. 2 sI kSiNaM tI . 3 e sI zye / api . 4 e sI 4. 5sIDI cakSu'. 6e sIDI ya tase kA. 7vI mitaH kA'. Page #538 -------------------------------------------------------------------------- ________________ [hai. 3.2.148.] SaSThaH srgH| 509 mUhUrtaveditAsyoktA / ata eva jayahetumuhUrte raNakaraNenAdyAsmindine sahAparAhnaM sAkalyente vaavyyiibhaavH| kriyAvizeSaNaM sakalamaparAI yAvadaparAhamante kRtvA vetyarthaH / dviSato lATasya samUlaghAtaM mUlana pitRpitAmahAlAtyAAdyapuruSoghena saha sekalaM sAkalyevyayIbhAvaH / nihave tathA sahAnugAya parivArasahitAya // svasti svadezAya gave halAya vatsAya sAdhAya yathA sadaiva / bhadraM sahAyAya gave halAya vatsAya dezAya tathAstvamuSmai // 101 // 101. sazabda Ayo yasya gava ityAdizabdasya tasmai sAdyAya gave halAya vatsAya ca sagave sahalAya savatsAyetyarthaH / khadezAya lATezadviDdhena yathA sadaiva svasti kSemostu tathA sahAdyAya gave halAya vatsAya sahagave sahahalAya sahavatsAya cetyarthaH / amuSmai dezAya lATadezAya bhadramastu / AziSi paJcamI // samUlaghAtam / atra "akAle" [146] ityAdinA saH / akAla iti kim / sahAparAham // sakASTham / ityatra "prandhAnte" [147] iti saH // sahAnugAya bhavate svasti bhUyAt / ityatra "nAziSi" [148] ityAdinA na saH // agovatsahala iti kim / svasti svadezAya sagave savatsAya sahalAya / bhadramastu dezAya sahagave sahavasAya sahahalAya // 1 sI DI rAmyAya. 1 e sI DI va. 2 sI mUle'. 3 esI mahamahAtvA DI mahamahAmA. tyA. 4 e sI yApu. DI pAdipu. 5 e sI DI saphalaM. 6 e sI bhASA ya. Page #539 -------------------------------------------------------------------------- ________________ 51. vyAzrayamahAkAvye [mUlarAjaH] sogAtpurI zrIdasagAnadharmAlakAsadharmAmasamAnarUpaH anvaksarUpastanayopyamuSya sabrahmacArI nalakUbarasya // 102 // 102. asamAnarUpo nirupamarUpaH sa rAjA zrIdasamAnadharmA mahardikatvAdinA dhanadatulyaH satralakAsadhamA sarvaryupetatvAddhanadapurItulyAM purImaNahilapATakamagAttathAnvaJconucarA api sarUpA rUpanepathyAvasthAdibhiH sadRzA yasya somuSya mUlarAjasya tanayopi purImagAt / kIhaksan / nalakUbarasya dhanadaputrasya satrahmacArI zauryAdiguNaistulya ityarthaH / yathA zrIdo nalakUbarAnvitolakAM yAtyevaM mUlarAjazcAmuNDarAjAnvitoNahilapurImagAdityarthaH // sadharmAm / sarUpaH / atra "samAnasya" [149] ityAdinA saH // anye sudharmAdiSu navasu pacanAnteSu vikalpamicchanti / sadharmAm / samAnadharmA / sarUpaH samAnarUpaH // sabrahmacArI / iti "sabrahmacArI" [150] ityanena nipAtyate // buddhyA sadRzaM sadRzaM pratApaiH sutaM nRpaH zakrasatyadhitsat / khargAdananyAdRza AtmarAjyenyArakSametanna hi tAdRzAnAm // 103 // 103. spaSTam / kiM tu / nyadhisatsthApayitumaicchan / svargAdananyAraze mahA svargatulye / yuktaM caitan / hi yasmAddhetoretat khaunurUpe putre svarAjyasya nidhitsanaM tAdRzAnAM mUlarAjatulyAnAM mahArAjAnAM nAnyAdRkSaM nIsadRzamucitamevatyarthaH // 19sI rAjenyA. 1sI tulyA pu. 2 pasIDI hilapA. 3 sI saha 45 sI roy.ttiirii| sa. 59sI svAnarU. 6ii nAnyAsa'. Page #540 -------------------------------------------------------------------------- ________________ [0 2.1.152. ] SaSThaH sargaH / 511 tyAdRzyananyAdRzi tAdRzastAMstyAdRkSabuddhiH sacivAnihArthe / sa tyAdRzA jyotiSikAn gurUMzca tArakSamatrAnnRpa AjuhAva // 104 // 104. sa nRpastyAdRzi bRhattamatvena prasiddhenanyAdRzi sarvottamatvena nirupama ihAsminnarthe putrasya rAjyanyasanarUpe kArye viSaye sacivAnAjuhAva / kiMbhUtAn / tAn mahAbuddhyAdimetriguNaiH sarvatra prasiddhAnata eva tAdRzastAdRkArye praSTavyAn / tathA tyAdRzAMkhikAlave tRtvAdidaivajJaguNaiH sarvatra prasiddhAn jyotiSikAn jyotirvido rAjyAbhiSekazubhamapRcchArthamAjuhAva / tathA tAdRkSA mahAprabhAvatvAdinA prasiddhA mantrA yeSAM tAn guruca purohitAMzca rAjyAbhiSekamaGgalakarmAdyarthamAjuhAva / yadvA / tAdRzamatrAMstadarthAnusAri paryAlocAn gurUMzca pUjyAn kulamahattarAMzcAjuhAva / yataH kIdRk / yAdRkSA putrarAjyAbhiSekakaraNaviSayA buddhiryasya saH // sadRk / sadRzam / sadRkSam / atra " gTazakSe" [151] iti samAnasya sH|| ananyAdRzi / ananyAdRze / anyAdRkSam | tyAdRzi / tyAdRzAn | tyAkSa / khAdRzaH / tAdRzAnAm / tAdRkSa / ityatra "anya" [152] ityAdinA bhAt // kIdRkSa IdRkSa inaH zazITakITaka bhaumAdaya IdRzAtha / syuH kIdRzAH pRSTavatIti rAjJi vimRzya te sAdhvavadannamU~DA // 105 // 105. te manijyotiSikaguravo vimRzya paryAlocyAmUGgA mohamagatvA samyagjJAtvetyarthaH / sAdhvavadan / rAjyAhayaM kumAra iti ma 1 e sI DI tA. 1 pa sI DI guruMga, 3 e mUdrA // 1 esI 'zibati'. DI 'zi maha 2 e sI DI maMtra. 1 esI DI guruca. 4 bI vRkSeti. 5 e sI DI 'vRkSaH / lAi. 6 e sI DI ma esI 'bRzya: pa. Page #541 -------------------------------------------------------------------------- ________________ 512 jyAzrayamahAkAvye [mUlarAjaH] triNo guravazvocuridaM ca lagnaM sarvagrahaiH zreSThamiti jyotiSikAzvocurityarthaH / ka sati / rAjJi mUlarAje pRSTavati / kimityAha / IdRkSazvAmuNDarAjalakSaNa ino rAjyasthApanena yuSmAkaM svAmI yukto na vA / anyathApIdaM vyAkhyeyam / tadyathA / IdRkSo rAjyAbhiSekAvRpAdilamatRtIyasthAnagatatvAdiguNopeta ino raviH kIdRkSaH syAttatheglanamUrtisthatvoccaiHsthatvAdiguNopetaH zazI ca kIdR syAt tathezA lagnanavamasthAnadvitIyasthAnakAdazasthAnadazamasthAnaSaSThasthAnasthatoccaiHsthatvAdiguNopetA bhaumAdayazca maGgalabudhaguruzukrazanirAhavazva kIdRzAH syuriti / iMDara / IzAH / IdRkSaH / kITak / kiidRshaaH| kIdRkSaH / atra "idakimItkI" [15] itIkArakIkArau // vimRzya / itpanna "anamaH svo yap" [154] iti yap // anala iti kim / amUhA // chatreNa mauktikavataMsapRSodareNa jImUtaDambaravatA yavataMsakena / rAjyebhyaSicyata nRpeNa tadA kumAro varNAzramAbhyavanavakrayapuNya yogyH||106 // 106. tadA tasmin zubhalagne nRpeNa kumAro rAjyebhyaSicyata / yato varNA brAhmaNAdaya AzramA brahmacArigRhasthavAnaprasthayatayo dvandve teSAM yadabhyavanaM rakSA tadeve vakrayo mUlyaM yasya tattathA varNAzramAbhyavanenaM krItamityarthaH / yatpuNyaM dharmastasya / yadvA / varNAzramAbhyavanasya vakraya iva bhATakatulyaM yatpuNyaM tasya yogyo varNAzramarakSAsamartha ityrthH| kiMbhUtena staa| mauktikeSu vataMsA iva mauktikavataMsAH prakRSTamuktAphalAni vaiH kRtvoM pRSanti jalabindava ivodare yasya tena vakSaHsthale 15sI rAjyaM sthA. 2 DI 'nasthito'. 3 e sI kSaH / IdR. 4 thI 'nyemipi. 59 sIDI bakra. 6 e sI na kIta. 7 e sI tvA vRSa. Page #542 -------------------------------------------------------------------------- ________________ [ hai 0 3.2.155. ] 513 tathA lalamAnajalabindusvacchamuktAkalApena zrIyuktovataMsa ApIDo yasya tena / " zeSAdvA" [7. 3. 175] iti kac / yadvA / zriyo rAjyalakSmyAH zobhAhetutvAdavataMsaka iva yastenAta eva jIvanasya jalasya mUtaH puTabandho jImUta indrastasyeva Dambaro lakSmyADambaro yasyAsti tena / kIdRksane / chatreNopalakSitaH / kiMbhUtena / mauktikAnAM vataMsaiH ziromAlAbhiH kRtvA pRSodareNa jalabinduvRndAdhyAsitamadhyeneva tathA jImUtaDambaravatA nIlatvAdindracApAnukArakhacitAnekavarNamaNitvAcchAyAhetutvAcca meghADambaravatAta eva zrayavataMsakena rAjyalakSmyAH zekharatulyena / vasantatilakA chandaH // SaSThaH sargaH / atha prAcIM gatvA druhiNatanayAM zrIsthala pure vapuH svaM hutvAgnau supihitapinaddhAparayazAH / yayau rAjeH sUnurdivamanapinaddhA pihitadhIgrahItuM svargAdapyavanavidhinAvakrayamiva // 107 // 107. atha putrasya rAjyAbhiSekAnantaraM vijitasarvazatrutvAtsupihitaM paTyAdyAvaraNenevAtyantamAcchAditaM supihitamapyanivAritaprasaraM kadAcitkathamapi pidhAnamatikramya prakaTaM syAdityAha / pinaddhaM ca / lohazRGkhalayeva nigaDitaM cAparayazaH zatrukIrtiryena sa rAje: sUnurmUlarAjovanavidhinA prabhUbhUya rakSAkaraNena svargAdapyavakrayaM bhATakaM prahItumiva divaM svargaM yayau / kiM kRtvA / zrIsthalapure siddhapurAparanAmni zrIsthalakhye nagare pUrvadigabhimukhaM pravahamAnatvAtprAcIM duhiNatanayAM brahmaputrIM sarasvatIM sarvatIrthottamatvenAtmasAdhanArthaM gatvA tathAnnau I 1 e sI 'n / chAtre. 2 esiite| mo. 3 e sI DI eta ba 4 e sI atra pu. 5 bI kaM gRhI 6 e sI 'ThAsye na~, 65 Page #543 -------------------------------------------------------------------------- ________________ 514 dyAzrayamahAkAvye [mUlarAjaH] karISavahrau svaM vapurtutvA kSitvA / aGguSThe karISAgnerdAnena svAGgaM bhasmasAtkRtvetyarthaH / yatopinaddhA mohena niyatritApihitA mohenAcchAditA vizeSaNakarmadhArayagarbhe nansamAsenapinaddhApihitA dhIryasya sa tathA / svazarIrepyamUDha ityarthaH / yopi sUnuH sUryaH sopyastasamaye khaM vapuH kiraNarUpamagnau hutvA kSiptvAthAnantaraM prabhAte prAcI pUrvA dizaM gatvA divamAkAzaM yAtItyuktiH // pRSodareNa / jImUta / ityeto "pRSodarAdayaH" [155] iti sAdhU // vataMsa avataMsakena / vakraya avakrayam / supihita apihita / pinaddha apinacha / ityatra "vAvApyoH" [156] ityAdinAvApyorvapyAdezau vA / zArdUlavikrIDitaM (zikhariNI) chandaH // dazamaH pAdaH samarthitaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahema. candrAbhidhAnazabdAnuzAsanadyAzrayavRttI SaSTaH sargaH samAptaH // 1 sISaNaM ka. 2 bI rUpaMhu. 3 e sI DI ta / pina. Page #544 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye saptamaH sargaH / maularAjiH sotha pRthvIM pArtho nvailo nu pAlayan / rAjJAM prabhavati smoccairguNavRddhimanoharaH // 1 // 1. atha sa maularAjicAmuNDarAjo rAjJAM prabhavati sma prabhurabhUdityarthaH / kIdRksan / uccairudAttAnAM guNAMnI zauryAdInAM yA vRddhi: sphItatA tathA / yadvA / guNAzca vRddhizca kozasainyAdivardhanaM 'guNamUlA vRddhi:' iti guNAnAmaryatvAtprAgnipAte tAbhiH / manoharaH / ata eva pArtho nu / pRthAyA apatyam "adornadI" [6-1.66 ] ityAdinANU / yudhiSThira iva / ailo nu / ilAyA apatyam prAgvadaN purUravA iva pRthvIM pAlayan // I guNavRddhItyanena "vRddhiraidaut" [1] guNoredot" [2] iti saMjJAsUtre sU. cite / tayozca prayojanam / pAlayan / pArthaH / aila: / maularAjiH / ityatra - "vRddhiH svareSu" [7.4.1] ityAdinAradautaH // manoharaH / pAlayan / prabhavati / ityatra ca "nAmino guNoddhiti" [ 4.3.1] ityaredotaH // prabhavati / ityatra "kriyArtho dhAtuH" [3] iti kriyArtho bhUzabdo dhAtusaMjJaH // notsukAyata sa kApi kItya sobhyamanAyata / adIyata mahI tena tenAdIyanta ca dviSaH // 2 // 2. se cAmuNDarAjaH kvApikasminnapi kArye notsukAyata notsukya 1 sI DI 'nAM sauryA . 2 sI DI sakA. 3 sI DI theM cAmuNDarAjaH nau Page #545 -------------------------------------------------------------------------- ________________ 516 vyAzrayamahAkAvye [ cAmuNDarAjaH ] 99 bhUt / "vyarthe bhRzAde stoH" [3.4.29] iti kyaG / vimarzakatvAtsarvasminkArye sthiraprakRtirabhUdityarthaH / tathA tena cAmuNDarAjena mahI pRthvyadIyata devadvijAdibhyo dharmArtha dettA pAlitA vA / dAmdAdeGAM rUpamidam / tathA tena dviSodIyanta cAkhaNDyanta ca / yataH sa cAmuNDarAjaH kIrtyA abhyamanAyata saspRhyabhUt / abhimanasaH kya || asyAvadAtA dAtAreH parokSApi hi dhIyate / stanyadyartanI vartamAnevAdyApi satkathA // 3 // 3. dAtArerucchinnazatrorasya cAmuNDarAjasya satkathA zobhanacaritaM hi sphuTaM parokSApIndriyANAmaviSayApi cirakAlInApItyarthaH / hAtanIva kalye bhUtevAdyatanIvAdya bhUteva vA / ivaH prAgvadatrApi yojyaH / vartamAneva vidyamAneva pratyakSevaM vetyarthaH / adyApi sAMpratamapi dhIyate sadotkIrtanena dhAryate / yadvA / pIyate sadAdareNa zrUyata ityarthaH / dhAMgk I ityetayo rUpamidam / yatovadAtA niSkalaGkAne kAvadAtAdhiSThitatvena pavitrA vA // . paJcamI saptamI mUrtirvaiSNavI sorizAsanAt / kriyAtipattirnAzaGki tasyai zvastanyapi kacit // 4 // 4. sa rAjArizAsanAcchatru zikSaNAddhetorvaiSNavI viSNusatkA 1 sI 'tanA va 2 e vI zorideg 3 e bI sI DI I 'sya svasta. 1 e bI kyatha / vi. 2 bI dattvA pA. ImdAMgkadai 4 e gkdaiDAM. 5 bI 'nasA kyadeg 3 sI DI mudagkio. 6 e bI sI DI kyajya // 10 e rthaH / dhAMgka he 10. 60 * sI 'yA saubhadeg 8 bI 'staneva. 9 I va cetya. bI thaiH / dhAk Ds 6deg. sI 'rya: / dhAMkU De i. DI 'rtha: / SAMkU bAkU Tre 3. i. ItheH / 11 8 'NAddheto. Page #546 -------------------------------------------------------------------------- ________________ [ hai0 3.3.4 ] saptamaH sargaH / paJcamI mUrtirvAmanAkhyA saptamI mUrtI rAmacandrAkhyAbhUttayostulyobhUdityarthaH / atazcAsya cAmuNDarAjasya kriyAMtipattiH kAryavinAzaiH zvastanyapyeSyaddinabhAvinyapyupalakSaNatvAccira kaoNlabhAvinyapItyarthaH / AstAM tAvadadyabhAvinItyaperarthaH / kacitkasminnapi sthAne nAzaGki na saMbhAvitA / arthAtsarvajanena // 1 oziSAsya bhaviSyantIM janatA pitarau surAH / asyati smAsyataH smAsyanti sma cAjasramApadam // 5 // 5. AziSA jaya jIva nandevyAdimaGgalazaMsanezasya rAjJo bhaviSyantIM bhAvinImApadamajasraM sadA janatA janaughosyati sma kSiptavatI / pitarau ca mAtApitarau cAsyataH sma / surAzcAsyanti sma / etena nyAyitvavinItatvadhArmikatvAdiguNairjanatApitRsurA anenAnanditA i tyuktam // kiM na pazyasi pazyAmi pazyAvaH pazyatho nu kim / pazyAmaH pazyathetyAsandvAresya kSmAbhujAM giraH // 6 // 3 517 10 6. asya rAjJo dvAre siMhadvAre kSmAbhujAM girobhavan / kathamityAha / kiMzabdau nuvAkSamAgarbhe praznatraye / aho kSmAbhuk tvamathInmamoparipatanAdi kurvanki na pazyasi mAM nAlokayasi / evaM pRSTaH sa pratyAha / pazyAmyavalokayannasmi / tathA he kSmAbhujau yuvAM nu kiM na pazyethaH / navatrApi yojyaH / tAvapi pratyAhatuH / pazyAvaH / tathA 99 I 1 I AsiSA. 2 sI 'dhyantI ja'. 3 egi xxx roma'. 16 zrAmu'. 2 sI 'yA'. 3 e sI DI 'za: svasta. 4 e I kAle mA . 5 sI dhyantI bhA. 6 sI DI re kSmA 7 sI krimazadeg 8 sI DI 'zabdo * 9 'hokSAbhu. 10 e si mA nA. 11 DI vA kiM. 12 vI iyatha / na'. * Page #547 -------------------------------------------------------------------------- ________________ 518 khyAzrayamahAkAvye [cAmuNDarAjaH] he mAbhujo yUyaM kiM na pazyatha / tepi pratyAhuH pazyAma iti / etena sevArthamahamahamikayAsya siMhadvAre pravizatAM bahUnAM rAjJAM mithotisaMgharSa uktaH // mabhyamanAyata / ityatra "na prAdiH" [5] ityAdinA prAdi vyudasya tataH para eva dhAtusaMjJaH / apratyaya iti kim / autsukAyata // bhadIyata / bhadIyanta / dhIyate / bhatra "bhavau dAdhau dA" [5] iti dA saMjJA // avAviti kim / dAv / dAta // dain / avadAtA // vartamAnA saptamI paJcamI stinyadyatanI parokSA zvastanyAzipA bhavipyantI (tI) kriyAtipattiAretyetaiH // "vartamAnA tiva tas anti siv thas tha miv vas mas te Ate ante se Athe dhve evahe mahe" [6-9,11-16] ityAdIni daza saMjJAsUtrANi sUcitAni // bhanyAdi / janatAsyati / pitarAvasya'taH / surA asyanti // yupmdi| pshysi| pazyathaH / pazyatha // assadi / pazyAmi / pshyaavH| pazyAmaH / ityatra "trINi" [17] ityAdinA trINi trINi vacanAnyanyasminnarthe yuSmadarthesmadarthe / yathAkrama paribhASyante / "ekadvi" [18] ityAdinA caikadvibahupvartheSu paribhASyante / parasmaipadametenAtmanepadamiva priyam / kriyate mAnya kAryArtha kRtibhirbhUyatetha vA // 7 // 7. etena rAjJA parasmAyanyArtha priyaM padaM nRpatvAdimahApadavI 1e ve tathA // 1e bI adAvi . 26 dAtAre / 3. 3 bI stanIya. 4 bI kSA svastinyA. 5 e ntIti ki. 6 e degti pratipa. 7 bI tyebhirvarta'. 8 e bI sI DI "ni // ja. 9 bI syata / mu. 10 e pasyathaH / ma. 11 sI DI "Ni va. 12 e ca tathA'. Page #548 -------------------------------------------------------------------------- ________________ [hai0 3.3.22. ] saptamaH sargaH / 519 trANaM vAtmana AtmArtha padamiva kriyate sma kRtam / atha vA kRtamastyeSAM taiH kRtibhirvidvadbhiH paramArthajJairanyakAryArthaM bhUyate // durddharSe dhIyate zlAghye sukhAnaM yatre ca zriyA / jajJe vallabharAjosya huvAnokaM sa tejasA // 8 // 8. asya rAjJastejasArka huvAnopalapansa vallabharAjo nAmArthAtputro jajJe / yatra zriyA rAjyAdilakSmyA kardhyA susthInaM sukhena sthIyate / yataH zlAghye / etadapi kuta ityAha / yato durddharSe zatrubhiranabhibhAvye / dhIyute ca / yatra ceti co bhinnakrametra yojyaH / nItizAstrAdiviSayabuddhiyukte ca / 'bhAvini bhUtavadupacAra:' iti nyAyena zUglAnItijJatvAca yo rAjyadhurAdharaNakSama ityarthaH // parasmaipadam ityanena "navAdyAni " [19] ityAdisUtram Atmanepadam ityanena " parANi" [20] ityAdisUtraM cAsUci // 1 karmaNi / kriyate / lA~dhye / yute / durddharSe // bhAve / bhUyate / kArya / kRtibhiH / susthAnam / ityatra " tatsApya" [21] ityAdinAtmanepadakRtyakakhalarthAH syuH // jajJe / huvAnaH / ityatra "iGitaH kartari " [22] ityAtmanepadam // krIDatsu vyaticikrIDe savayastu haretsu ca / vyatijahe krIDanakaM pratsu vyatijaghAna saH // 9 // 3 e 'rka svate. bI ke sa cAtri'. 2 ezosya. 1 sI 4 bI 'rassu ca / . 1 sI AtmanArtha. 2 e 'sthAnasudeg 3 e tra vyojyaH / 4 DI. 'tyAna 5 sI 'jyadhUrA 6 bI raNe kSa 7 sI zlAghya / yu. 8 sI DI I kAryam / kR. 9I 'rtaryAtma. Page #549 -------------------------------------------------------------------------- ________________ 520 vyAzrayamahAkAvye hiMsatsu ca vyatyahinadvyatyUhenaM vahatsu ca / paThatsu vyatyapAThIcca vadatsu vyatyuvAda ca // 10 // [ cAmuNDarAjaH ] / 9-10. sa vallabharAjaH savayassu mitreSu bAleSu krIDatsu bAlakrIDayA ramamANeSu satsu vyaticikrIDe vinimayena reme / tathA savayessu krIDAvazAkrIDanakaM gendukAdi haratsu zaGkhalAdinApanayatsu krIinakaM vyatijahe ca / tathA savayassu natsu krIDAvazAnmuSdhyAdinA praharatsu vyatijaghAna ca / tathA savayassvastraM bAlocitaM laghu cApAdi vahatsu zastravidyAbhyAsArthaM dhArayatsu vyatyUhe ca / tathA hiMsatsu kautukenAstravidyAbhyAsa parIkSayA vA pakSyAdi vinAzayatsu vyatyahinaca | tathA paThatsu zabdavidyAdyadhIyAneSu vyatyapAThIcca / tathA vadatsUkiM kurvatsuM vyatyuvAda ca // yadyapi kriyANAM sAdhyaikasvabhAvAnAM vyatihAro na saMbhavati tathApItaracikIrSitAyAM kriyAyAmitareNa yaddharaNaM karaNaM sa kriyAvyatihAra iti yadA savayasaH krIDAdi cakrustadA kumAropi cakAretyarthaH // taM vyatIyurguNA lakSmyo vyatyayustasya cAbhayaiH / vRttairvyatyasandhAtryo vyatyapazyanparasparam // 11 // 11. guNAstaM ballabharAjaM vyatIyurvinimayena jagmuH / sarvepi guNAstamupasthitA ityarthaH / tathA lakSmyaH sarvasaMpadastaM vyatyayuH / tathA tasya vallabhasyAbhayairbhIrahitairvRttairvyApArairmandurAsthamarkaTakarNagrahaNAdibhirdhAtrya u 1 bI 'sassu ca 2 bI sI DI 'tsu nyutyu . 3 sI DI lakSyovya.. 1 e yatsu kI 0.2 e 'nakage. 3 sI tsu sakulayAdi DI 'tsu saMkulabAdi 4 bI Gives margin ally puSpAdinA besides. 5 I pakSAdi. 6 DI 'dyAdhI'. * bI 'tsu vyutyu 8 e bI sI DI yaharadeg 9 sI DI NaM vA sa. 10 DI 'ye ja. 11 bI lakSmyAH sa . 12 e bI I raivandu . Page #550 -------------------------------------------------------------------------- ________________ dahe. 3.3.25.] saptamaH sargaH / 521 pamAtaro vyatyahasan parasparamanyonyaM karma vyatyapazyaMzca / strINAM jAtisvabhAvoyaM yadA bAlakaH svAvasthAnanurUpAM viziSTAM ceSTAM karoti tadAnandAzcaryAbhyAM hasanti mithaH pazyanti ca // __ vytikriiidde| vyatijahe / vyatyUhe / atra "kriyAvyati" [23] ityAdinAtmanepadam // agatihiMsAzabdArthahasa iti kim / vyatIyuH / vyatyayuH / vyatyahinat / vyatijaghAna / vyatyuvAda / vyatyapAThIt / vyatyahasan // ananyonyArtha iti kim / vyatyapazyanparasparam // citte nyavizata nyAsyanmudaM nyAsyata vismayam / sopohatsaMzayaM rAjJopohatArimanorathAn // 12 // 12. sa vallabhodbhutavinayazauryAdiguNai rAjJaH pituzcitte nyavizetAvasat / tathA rAjJazcitte mudaM nyAsyatsamasthApayat / tathA rAjJazcitte vismayaM nyAsyata / tathA rAjJazcitte saMzayaM kIEgayaM putro bhaviSyatIti saMdehamapauhacciccheda / ata evArimanoraMthAMzcAmuNDarAjAnantaraM vayaM sukhaM sthAsyAma ityahitAzA apauhata // nyavizata / ityatra "nivizaH" [25] ityAtmanepadam // nyAsthata nyAsyat / apohata apauhat / ityatra "upasargAdasyoho vA" [25] iti vAtmane / 1 sI rakAn // . 1 sI meM vitya. 2 sI sthAnapA. DI sthAnurU'. 3 sI krIDa / vya. 4 sI DI vyatyuhe / 5 sI zatova . 6 sI DI dRg pu. 7 sI hamAroha 8e sII rathAzcA. 9 I degyaM sthA'. 10 enyavaza. 11 DI nivazaH. 12 e syo vA. 13 I nepadam // . Page #551 -------------------------------------------------------------------------- ________________ 521 TyAzrayamahAkAvye [cAmuNDarAjaH] rAjJo durlabharAjobhUtputronya iti trkbhuuH| nodayutAsuraH kopi svaM nyayuGkteha kiM hriH|| 13 // 13. rAjJo durlabharAjo nAmAnyo dvitIyaH putrobhUt / kIdRk / iti tarkabhUH / evaMvidhasya loka vitarkasya sthAnam / evaM lokairvitaya'mANa ityarthaH / kathamityAha / yasmAdiha durlabharAje satyudbhUtamayAtirekeNa kopyasuro nodayuta nodayacchanna kopi daityo mastakamutpATitavAnityarthaH / tatkimiha durlabhe harirviSNuH svamAtmAnaM nyayuta vyApAritavAn / durlabharAjarUpI kimayaM harirabhUdityarthaH / harau hyutpannesuraH kopi nodyuta iti // prayuJjanyajJapAtrANi parikreSyata AziSaH / mukhyA vikreSyate zukraM satovakreSyate guNaiH // 14 // zailAnvijeSyate sthAnArInparAjeSyate balaiH / hai| saMkSaNaviSyate prajJA daivabaeNrityazaMsyasau // 15 // 14,15. asau durlabho devajyotiSikairjanmakuNDalikAsthazubhaprahapAtavicAraNayetyevaMvidhozaMsi kathitaH / yathA yajJapAtrANi yAgabhAjanAni prayuJjanyajJe vyApArayanyajJaM kArayannityarthaH / asAvAziSo yaSTrAdiprayuktAzIrvAdAnparikeSyate saMgrahISyatItyarthaH / tathA buddhyA kRtvA zukra vikreSyate parAjeSyata ityarthaH / tathA guNaiH kRtvA sataH sAdhUnavakreSyata AvarjayiSyatItyarthaH / tathA sthAnA sthairyeNa balena vA kRtvA zailAnvijeSyate / tathA balaiH sainyaiH kRtvArInparAjeSyate / 1 sI ho 1e| kasmAdi . 2 DI rUpaH ki. 3 DI jyauti'. 4 DI yanvAdi. 5sI 'vAvInya'. Page #552 -------------------------------------------------------------------------- ________________ [hai. 3.3.32.] saptamaH srgH| 523 tathA jJaiH paNDitaiH saha prajJA saMkSNaviSyate zAstravinodena nirmalI. kariSyati / sarvaguNAnvito mahArAjAdhirAjoyaM bhaviSyatIti sarva. vizeSaNatAtparyArtha iti // udayuta / nyayuta / ityatra "utsvarAd" [26] ityAdinAtmane // ayajJatarapAtra iti kim / prayuJjanyajJapAtrANi // parikSyate / vikrepyte| avakrepyate / atra "parivi" [25] ityAdinAtmane / parAjeSyate / vijepyate / atra "parAvejeH" [28] ityAtmane / saMkSaNaviSyate / atra "saMmaH kSNoH" [29] ityAtmane // janmAsyocaramANopaskiramANavRSadhvaniH / saMcere turagaiAsthaloko vardhayituM nRpAn // 16 // 16. dvAsthaloko nRpAnvardhayituM turagaiH kRtvA saMcerebhramat / kI. eksan / asya durlabhasya janmocaramANa: / antarbhUtaNigarthaH sakarmakaH / uccArayan / ata e~vApaskiramANo hRSTatvAttaTAdi vilikhanyo vRSaH zaNDastasyeva harpakarSeNodAtto gambhIrazca dhvaniryasya sH|| apaskiramANa / hatyatra "apaskiraH" [30] ityAtmane / janmoccaramANaH / atra "udaraiH sApyAt" [31] isyAtmane / turagaiH saMcere / atra "samastRtIyayA" [32] ityAtmane / 1 sI DI degnvitama. 2 e zeSeNa'. 3 bI utsarA'. 45 samaNoH . 5 bI sI DI bharAjasya. 6 DIbhUtotraNi. 7e evopa. 8 sI DI vilakhanyA vR. 9 sI DI praharSe. 10 sI DI : sopyA'. Page #553 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye saMkrIDacchakaTArUDhAH samakrIDantaM bandakAH / sadyo muktAH parikrIDamAnairmilitavandhubhiH // 17 // 17. bendakA guptau kSiptA narAH parikrIDamAnairhaSaddhAsyacastaryAdikaraNena ramamANairmilitabandhubhirguptezachuTitA ityAnandAnmilitairbAndhavaiH saha samakrIDantodyAnAdiSu remire / kiMbhUtAH santaH / sadyo durlabhajanmakAla eva muktA guptestyaktA ata eva saMkrIDanto nUtanatvenAvyaktaM zabdaM kurvanto ye zakaTAH krIDAprastAvAt krIDArathAsteSu harSeNArUDhAH // 4 ananukrIDamAnAyAkrIDamAnAH kRtakudhe / rAjanyA azapantAsmai nAthante sma yatosya te // 18 // 18. rAjainyA rAjarputrAH kRtakudhe kenApyaparAdhena vihitako - pAyAta evAnanukrIDamAnAyAramamANAyAsmai durlabhAyAzapanta / vayaM tvayi bhaktA evAjJAnAtvevamaparAddhamityAdi kopopazamayemamabodhayannityarthaH / yadvA / vAcA mAtrAdizarIrasparzanenemaM svAbhiprAyamabodhayannityarthaH / kIdRzAH santaH / AkrIDamAnA: kumAratvAdvAlocitakrIDAbhiH krIDantaH / zapane hetumAha / yataste rAjanyA asya durlabhasya nAthante sma nAthosmAkaM bhUyAdityAzaMsain / asyetyatra "nAtha: " [ 2.2.10] iti SaSThI // samakrIDanta / ityatra " krIDokUjane" [33] ityAtmane // bhakUjana iti kim / saMkrIDaccharkeTa // 524 1112 [ cAmuNDarAjaH ] 0 1 enta banda 2 e sI muktA padeg 3 e mAnA kR. 4 DI nAdhyante. * * "mAva samadeg 10 bI 'tyarthAya .. "sutaH / a bI I degsata / ma * 1 e bI vanda . 2 e bI 'tecchuTi 3 sI DI 'kAta'. 4 DI ntoza 5 sI pu. 6 I putrA kR. 7 bI 'hitAko'. 8 bINAsmai. 9 sI DI 11 bI maM. 12 DI 'maM svamabhi. 13 e 14 sI DI 'kaTA / a Page #554 -------------------------------------------------------------------------- ________________ [hai. 3.3.36.] saptamaH srgH| 525 bhananukIDamAnAya / mAkrIDamAnAH / parikIDamAnaiH / bhatra "anvAireH" [35] ityAtmane / bhazapantAsmai / bhatra "zapaH" [35] ityAdinAtmane / asya nAyante / atra "bhAziSi nAthaH" [36] ityAramane // saha tenAgrajo bhuGkte smAbhunaksopi tadvacaH / pitustAvanunahAte nayamAnau nayAgame // 19 // 19. tena durlabhena sahAprajo vallabho bhute smAtti sma / sopi durlabhopi tadvacoprajavacanamabhunak pAlitavAn / etenaitayoratyantaM snehAnubandha uktaH / tathA nayAgame nItizAstre nayamAnau nayAgame saMdhyAdInsadguNAnyuktibhiH sthirIkRtyAnyonyasya sahAdhyAyirAjakumArANAM vA buddhiM prApayantAvityarthaH / tau kumArau pituranujahvAte piturguNaviSayaM kriyAviSayaM vA sAdRzyamavikalaM zIlitavantau piturgamanamavicchedena zIlitavantau vA pitRvarjagmaturvA pitRvacchIlayAmAsatuvetyarthaH // janne vineSyamANorthAnAgarAjo nRpasya tuk / mAtodAnayamAnA yaM nayate sma sudhArase // 20 // 20. zubhalakSaNasUcitaudAryadhArmikatvAdiguNatvAdarthAndhanAni vineSyamANo dharmAdyartha tIrthAdiSu viniyokSyamANo nAgarAjo nAma nRpasya tuk tRtIyaH putro jajJe / yaM nAgarAjamudAnayamAnotsaGga AropaNAyokSipantI satI mAtA sudhArase nayate sma sudhArasaviSayaM prameyamAkhAdaM nizcinoti sma / amRtapAnasukhamanubabhUveti tAtparyam // 1 sI mabhUna. 2 sI DI naivata. 3 eca rakaH / 4 vI jaramu janmatu. 5 DI jo nR. 6 e degtIyapu. sI Page #555 -------------------------------------------------------------------------- ________________ 526 byAzrayamahAkAvye [cAmuNDarAjaH] upaninye gurustAMstrIbhRtyAniva mhiiptiH| kAraM vinayamAnAzca prajAH prekSanta tAnmudA // 21 // 21. yathA mahIpatizcAmuNDarAjo bhRtyAnupaninye vetanenAtmasamIpaM prApayattathA gururupAdhyAyaMstrIMstAnkumArAMnupaninya AtmAnamAcArya kuvastAnadhyApanArthamAtmasamIpaM prApayat / tathA kAraM rAjagrAhyaM bhAgaM vinayamaunA dAnenaM zodhayantyaH prajAstAMstrInmudAmI naH pAlayijyantIti cintotpannaharSeNa prekSanta ca // mujhe / atra "bhunajotrANe" [30] ityAtmane // atrANa iti kim / mbhunaa| pituranujahAte / atra "hago gata" [38] ityAdinAtmane // mayamAnau nayAgame / gurustAnupaninye / bhRtyAnivopaninye / yamudAnayamAnA / nayate sudhArase / kAraM vinayamAnAH / arthAnvineSyamANaH / atra "pUjAcAryaka." [39] ityAdinA pUjAdiSu krameNAtmane // vyanayantAriSaDaga te karpha vyanayanzramAt / vyanayaJzIyamAnasya mriyamANasya cArtatAm // 22 // 22. te kumArA ariSaDargam / SaNNAM krodhAdInAM varga: SaDagoriH zatruryaH SaDurgastam / vyanayanta jitendriyatvenAzamayanta / tathA zramAcchanAbhyAsAddhetoH karpha zleSmANaM vyanayan / zrameNa hi kapha: zAmyati / tathA kAruNikatvAcchIyamAnasya paraparAbhavAdinA duHkhino niyamANasya mahAvyAdhyAdinA prANAMstyajatazcArtatAM pIDAM vyanayaparitrANabhaiSajyAdisaMpAdanenopAzamayan // 1e prajA . 2e tA mudA // . isI mANa'. 1 sI DI yastrItAnku . 2 e rAnupa. 3 sI DI'mAnadA.4 sI 'na sodha' hI na sAdha'. 5 sI mAna / na. 6 bI 'nopaza'. Page #556 -------------------------------------------------------------------------- ________________ [hai0 3.3.43.] saptamaH srgH| 527 mA mRSISTetyanidrAyadgurvAzI:dhvapi zAtravam / tAnanidrAyamANAndrAkzrutvAmRta nu mUrchitam // 23 // 23. anidrAvanto nidrAvanto bhavanti "DAMcohitAdibhyaH pit" [3.4.30] iti kyA nidrAyamANA na tathA ye tAnudyaminaH kumArAv zrutvA zAtravamarivRndaM drAG mUrchitaM mahAbhayAkulatvenAcetanaM sadamRta nu mRtamivAbhUt / kAsvapi satIpu / anidrAyantastapodhyAnAdau jAgarUkA ye guravasteSAmAzI:pu / kathamityAha / mA mRSISTeti kuzalI bhUyA ityartha iti // ariSaDurga vyanayanta / ityatra "kartRstha" [40] ityAdinAtmane // kartRsyeti kim / ArtatAM vyanayan / amUrteti kim / karpha gyanayan // zIyamAnasya / isyatra "zadeH ziti" [1] ityAtmane / amRta / mA mRSISTa / niyamANasya / ityatra "mriyateH" [12] ityAdi. nAtmane / anidrAyamANAn / anidrAyat / ityatra "kyaDDo na vA" [3] iti vAtmane / nAdyotiSTa tathAgrInAM chandasAmadhutana ca / nArociSTAdipuMsAM vA yatheSAmarucatrayI // 24 // 24. spaSTaH / kiM tu / agnInAM dakSiNAgnigArhapatyAhavanIyAnAm / 1I trayam // 1sI DAulohi'. 2 bI tikyiji. 3 e ki yani. 4ii sad mRtami'. 5 DI tISvapyani.6 sI jAgurU. 7 e guruva. 8I shiivpi| ka. 9 sI para nya. 10 e ne I XOX mani'. 11 bIn / sIya. 12 sI ko. Page #557 -------------------------------------------------------------------------- ________________ dvyAzrayamahAkAvye [ cAmuNDarAjaH ] chandasAmRgyajuskhAnAm / AdipuMsAM brahmaviSNuharANAm / eSAM kumArANAm // adyotiSTa bhadyutat / arociSTa bharucat / ityatra " cuccodyatanyAm" [ 44 ] iti vAtmane // kRte vivartiSamANA nyavidyutsan kaleramI / E 7 9 kAle vartyatyavartipyamANe tanedRzA dhruvam // 25 // 25. yasmAddhetoramI kumArAH kRta upacArAtkRtayugakAlocite dAnazIlAdidharmakRtye / vivartiSamANAH pravartitumicchantaiH santaH kaleH kalikAlocitAtparadrohava dhvanAdimahApApAntryavivRtsannivartitumaicchan / vattasmAddhetoH / vartsyati bhaviSyati / avartiSyamANe bhUte vartamAne ca kAle / dhruvamavazyam / nedRzA naiSAM sadRzA: puNyAtmAnaH kepi santi bhaviSyantyabhUvanniti ca gamyate // 96 pravivardhiSamANopi naiSAM vardhiSyate khalaH / vitRtsanvartsyati suhRnnicikya iti kovidaiH // 26 // 528 99 26. spaSTaH / kiM tu / kovidairaGga vidyAdinipuNairnicikye zArIrikatAdRkubhalakSaNAdisamyagbicAreNayA nirNItam // bartsyati avartiSyamANe / nyavivRtsan vivartiSamANAH // vRdhura / vartsyati vardhiSyate / vivRtsan pravivardhiSamANaH / atra "vRddhyaH syasainoH" [45 ] ityAtmane vA // 1 barsatya. 1 sAM rugya. 4 5 2 I nepadam // . 3 bI sI DI 'dimahAdha'. mANA pradeg ntaH ka. 6 bI 'cityAtpa. 7e 'tApara. 8 sI damihA 9e 'timai 10 e santyamadeg 11 e kiMtuH / 12 I 'raNAmA 13 sI 'mANA ma' DI 'mANA: / ma 0 14 e 'sarityA . * Page #558 -------------------------------------------------------------------------- ________________ [ hai* 3.3.47.] saptamaH srgH| 529 kalptAstha prabhavosmAkaM bhRtyA vaH kalpitAsmahe / kAmadakramamANAnAM samakAmanhadIti te // 27 // 27. spaSTaH / kiM tu / kaltAstha saMpatsyadhve / te kumArAH / krAmadakramamANAnAM kAmantazca gacchantastaruNA akramamANAzcAjaGgamA vRddhAH / teSAM hRdi citte samakrAmansaMkrAntAH / prabhutvocitAkhilaguNAlaMkRtatvAtsacarAcaralokasyApi citte bhAviprabhutvenAmI pratibhAsitA ityarthaH / / kaltAstha kalpitAmahe / atra "kRpaH zvastanyAm" [46] iti vAtmane // akramamANAnAm kAmat / ityatra "kramaH" [45] ityAdinA vAtmane // anupasargAditi kim / samajhAman // vinaye kramamANAnAM zAstrAya kramate sma dhIH / kramamANA ca sA teSAM parAkramata sarvataH // 28 // 28. teSAM kumArANAM vinaya upAdhyAyasya namratAdikriyAyAM kramamANAnAmaskhalitAtmanAmAtmAnaM yApayatAM vA vinayaparANAM satAmityarthaH / dhIH zAstrAya tarkAdigranthAya kramate smotsahate sma tatparA vAnujJAtA vAbhUt / sA ca teSAM dhIH kramamANA zAstrArthAvagAhanAsphItIbhavantI saMtAnena pravartamAnA vAmIbhirevAnukUlAhArAdyAsavanena pAlyamAnA vA satI sarvataH sarvakAryeSu parAkramatApratihatA bhUdAtmAnaM yApitavatI votsahate sma vA tatparA vAnujJAtA vAbhUtsphItyabhUdA saMtAnena prAvartiSTa vA / / 1 DI kaM bhUtyA. 2 pa tyA va ka. 1 sI ki tuH ka. 2 bI ruNA Aka' 3 bI sI I pa: svastadeg 4 bI samAkA. 5 DI namanAdi. 6 sIkIya pra. 7 e te sma. 8 sI sevAna. 9 sI vakA'. 1. e pibhava'. Page #559 -------------------------------------------------------------------------- ________________ 530 dyAzrayamahAkAvye [cAmuNDarAjaH] upAkramata dharmorthe dharmezvAnucakrame / anucakAma kAmopi tayosteSAM vivekinAm // 29 // 29. teSAM kumArANAM dharmortha upAkramata / apratihatobhUdAtmAnaM yApitavAnvA dravyArthamutsahate sma vA tatparonujJAto vAbhUtsphItyabhUdvA saMtAnena prAvartiSTa vA taireva pAlyate sma vArthahetugbhUdityarthaH / athazca dharmenucakrame dharmasthAneSu viniyojyamAnatvAddhanamapi dharmArthamabhUdityarthaH / tathA kAmopi tayognucakrAma santAnavRddhihetutvAtsantAnavRddhyA rAjyAdyarthavRddhihetutvAcca dharmArthayorheturabhUdityarthaH / kriyArthAH sarvepyubhayatrApi prAgvadbhAvyAH / yataH kIdRzAM teSAm / vivekinAM yuktAyuktavicArakANAm // vRcau / vinaye kramamANAnAm // sarge / zAnAya kramate // tAyane / krmmaannaa| ityatra "vRtti" [8] ityAdinAtmane / parAkramata srvtH| upAkramatArthe / atra "paropAt" [49] ityAtmane // paropAdeveti kim / anucakrAma // anye tu paropAbhyAM parAkramavRtyAdyarthAbhAve. pIcchanti / tena parAkramata / upAkramata / ityAtmanepadameva / vRtyAdiSu tvanyopasargapUrvAdapi pUrveNa manyante / anucakrame // sAdhu vikramamANatvaM gajAnAM prAkramanta te / upAkramanta cAzvAnAM yadAkramata bhAskaraH // 30 // 30. yadA bhAskarorka Akramatodeti sma tadA prabhAte te kumArAH sAdhu suzikSayA caturaM yathA syAdevaM gajAnAM vikramamANatvaM gatiM prAkramanta prArebhireGgIcakrurvA / tathAzvAnAM ca vikramamANatvaM dhauritAdigatipaJca 19I ma ta . 2 e vAyoM he'. 3 sI capakra. 4 I yaH / xxx kriyA'. 5 DI dAnyA / ya. 6 vI 'mataH sa. 7 sI matasarthe / DI mata dhothe / / 8 pAditi. 9 bI 'nye 1. 10 DI mate / u'. 11 sI mamaNa. Page #560 -------------------------------------------------------------------------- ________________ [ 40 3.2.53.] saptamaH sargaH / 531 kamupAkramanta / etenaiSAM gajAzvazikSAkauzaloktiH / prAtarhi gajAzvazikSAkuzalA rAjaputrA hastinozvAMzca sugatiM zikSayantIti sthitiH // vikramamANatvam / atra "veH svArthe" [50 ] ityAtmane // prAkramanta / upAkramanta / ityatra "propAdArambhe" [ 51] ityAtmane // Akramata bhAskaraH atra "AGaH" [52] ityAdinAtmane // pitrAjJAmAdadAnotha vallabhaH kaNTakacchide | pratastheztrairmukhaM kUrmo vyAdAvyAdAcca bhUryathA // 31 // 31. atha vallabhaH pitrAjJAM cAmuNDarAjAdezamAdadAnoGgIkurvansenkaNTakecchide mAlaivya dezAdhipateH zatrorucchittayezvaiH kRtvA tathAtibAhulyAdgADhasaMmardena pratasthe / yathA kUrmaH kamaTho mukhaM vyAdA gADhabhArapIDayA prasAritavAn / bhUH pRthvI vyAdAca vidIrNA // cAmuNDarAjaH kilAtikAmAdvikalIbhUtaH sanbhaginyoM vAciNidevyA rAjyautspheTayitvA tatputro vallabho rAjye pratiSThitaH / cAmuNDarAjena cAbhimAnavazAdAtmasAdhanArthaM vArANasyAM gacchatA mAlavikaiviluNThitacchatrAdirAjacihnakena pattana Agatya vallabhasyAjJA dattA yadi tvaM madIyaH putrastadA mAlavikebhyo madIyacchatrAdInmocayeti vastusvarUpam / etacca varNyatvenAdhikRtasyopanibadhyamAnamanucitamiti pitrA - jJAmAdadAna ityanena sUcitam // AdadAnaH | ana "dAga : " [ 53 ] ityAdinAtmane // asvAsyaprasAravikAza iti kim / kUrmo mukhaM vyAdAt / bhUyadAt // 1 e bI sakaNTa. 2 bI 'kacchede. 3 DI 'lavade 4 degI eph nyA cAci. 5 I ephU 'jyAtsphoTa. 6 e vAraNasyAM bI vANArasyAM. 7 e sI DI 'lava kai. 8 bI azvAsya 9 bI prakAra " Page #561 -------------------------------------------------------------------------- ________________ 532 byAzrayamahAkAvye [vallabharAjaH] ApRcchatAgatAnkAMzcidAnuvAnamayUravAk / kAMzcidAgamAMcake sa datvakaM prayANakam // 32 // 32. sa vallabha ekaM prayANakaM dattvA kAMzcidvandhumitrAmAtyAdInAgatA. nanuvajanAyAyAtAnApRcchata viyujyamAnaH prayANakaviSayenujJApitavAn / kIhaksan / AnuvAna utkaNThApUrva zabdAyamAno yo mayUrastamyeva snigdhA madhurA ca vAgyasya saH / tathA kAMzcinnRpAdInAgamayAMcake kaMcitkAlaM pratIkSitavAn / etena sarvasainyamelanamuktam // bhAnuvAna / ApRcchata / ityatra "numacchaH" [55] ityAtmane // AgamayAMcakre / atra "gameH kSAntau" [55] ityAtmane // taM nAhanta nRpA yAntamAhayantaM jayazriyam / bandhUnsaMhRyamAnAstu nyahRyantArthahetave // 3 // 33. taM vallabhaM nRpA antarAlasthA rAjAno nAhanta spardhamAnA nA. kAritavantaH / kiMbhUtaM santam / jayazriyamAhvayantaM mAlavyarAjajayecchumityarthaH / ata eva mAlavAnprati yaantm| turvizeSe / kiM tu bandhUnsaM. hRyamAnA melanAyAkArayantaH santo nRpA arthahetave pUjArtha taM nyahRya. nta nyamantrayan // vyahrAstArAnatAMstAnsa tadvandhUnapyupAhata / tatmAbhRtAnyupAyaMstopatasthe cAvadevatAH // 34 // 34. sa vallabhastAnRpAnArAtsamIpe natAnsato vyahAstAlApa / tadvandhUnapi nRpANAM bAndhavAMzvopAhatAlalApa / tathA tatprAbhRtAni nRpaDhokanAnyupAyaMstAGgIcakre / tathAdhvadevatA devakulAdisthA mArgAdhiSThAtRdevatA nirupadravAyopatasthe ca puSpaphalAdinAcitavAn / etenAsya sauMcityanatoktA // 1 sI DI ke kiMci . 2 sI DI 'n / ityete. 3 e. yantaM nya. Page #562 -------------------------------------------------------------------------- ________________ [hai. 3.3.59] saptamaH sargaH / 533 atropatiSThate pArA sindhumadhvaiSa kuntalAn / bruvanta iti rAjAna upAtiSThanta kepi tam // 35 // 35. kepi nRpAstaM vallabhamupAtiSThanta maithyA hetunA phalena vArAdhayan / kIdRzAH santaH / bruvanto vetrivadvijJapayantaH / kimityAha / atra deze pArA pArAkhyA nadI sindhuM sindhvAkhyanadImupatiSThata upazliSyati / tathaiSa pratyakSovA mArgaH kuntalAndezabhedAnupatiSThate gacchatIti / etena vallabhovantimadhye praviSTa ityuktam / tatra hi pArAsindhumelanAdi vartate // upAtiSThanta taM matraiste mArgAzramatApasAH / upAsthuryAnatithayo ye dAvRnnopatasthire // 36 // 36. atithivAtsalyamahAdharmaniSThatvena yAnatithaya upAsyulipsayopAzritAstathA ye mahAtapaHpAtratvena zilocchavRttitvAdAtRndAyai:nRnnopatasthire na lipsayopAzritAste mArgAzramatApasA mArganikaTAzramatimunayastaM vallabhaM varNAzramagurutvAnmatrairAzImatrAdibhirupAtiSThantArAdhayan / / taM nAhanta / ityatra "haH spardhe" [56] ityAtmane // spardha iti kim / jayazriyamAhayantam // sNvymaanaaH| nyahvayanta / vyahrAsta / ityatra "saMniveH" [57] ityAramane / upAhata / ityatra "upAt" [58] ityAtmane / upAyaMsta / ityatra "yamaH svIkAre" [59] ityAramane // adhvadevatA upatasthe / tamupAtiSThanta / pArA sindhumupatiSThate / eSodhyA 1bI niSThitve'. 2 sI pa:prAvatve', DI pa:prabhAvatve'. 3 sIDIya. kAno 4 I kartRnno 5 vI iyata. Page #563 -------------------------------------------------------------------------- ________________ 534 vyAzrayamahAkAvye [vallabharAjaH] kuntalAnupatiSThate matraistamupAtiSThanta / ityatra "devArcA' [60] ityAdinA devArcAdiSu krameNAramane / dAtRzopatasthire yAnupAsthuH / atra "vA lipsAyAm" [61] iti vAtmane / muktAvuttiSThamAnAste puro yAvadvitasthire / udasthAdAsanAttAvatsovatasthe ca sAJjaliH // 37 // 37. muktau mokSArthamuttiSThamAnA dharmAnuSThAnena ceSTamAnAste mArgAzramatApasAH puro vallabhasyAgrato yAvadvitasthire viziSTena munijanocitena saMsthAnena sthitAstAvatsa vallabho vinItatvenAsanAdudasthAtsAjalizca yojitakarayugazcAvatasthevasthitaH // mA pratiSThasva saMtiSThasvAdya tiSThAmahe hi vH| tvayi nastiSThate prItiH kepcuriti taM nRpAH // 38 // 38. kepi bhaktA nRpAstaM vallabhamUcuH / kathamityAha / mA pratiSThasva mA prasthAnaM kAridya saMtiSThasvAtraiva tiSTha / hi yasmAdadya vayaM vo yuSmabhyaM tiSThAmahe svAbhiprAyaprakAzanenAtmAnaM rocayAmaH / nanu kimiti yUyamasmabhyaM tiSThadhva ityAzaGkayAhuH / yasmAnnosmAkaM prItirantaraGganehastvayi tiSThate tvayA pramANabhUtena mAnitAsmatprItiH pramANamityartha iti // mukkAvuttiSThamAnAH / atra "udaH" [62] ityAdinAtmane n anUha iti kim / AsanArdudasthAt // saMtiSThakha / vitasthire / pratiSThava / avatasthe / atra "saMviprAvAt" [13] ityAtmane // 1 DI te| . 2 I. carcAdiSu. 3 e re vazi. 4I sthAtprA. 5 sI DI yaH // . 6 e bI sI DI epha duttasyau // saM. Page #564 -------------------------------------------------------------------------- ________________ [hai* 3.3.69.] saptamaH sargaH / 535 tiSThAmahe vaH / svayi tiSThate prItiH / atra "zIpsAstheye" [64] ityAtmane / keSvapyabhayamAtasthe rAjyaM samagariSTa ca / kAnapyavAgariSTevApajAnAnaH sa tejasA // 39 // 39. sa vallabhaH keSvapi bhIteSu rAjasvabhayaM bhayAbhAvamAtasthe pratijJAtavAn / tathA keSvapi nizchadmAzriteSu rAjyaM samaigariSTa ca pratijJA. tavAMzca / prAktanaM kevapItyatrApi yojyam / tathA kAnapyanatAnRpAte. jasA pratApenApajAnAnopalapansanavAgariSTeva samUlonmUlanena nAmnopyucchedAdstavAniva // Atasthe / atra "pratijJAyAm" [15] ityAtmane // samagariSTa / ityatra "samo giraH" [16] ityAtmane // bhavAgariSTa / ityatra "bhavAt" [60] ityAtmane // apajAnAnaH / atra "nihnave jJaH" [68] ityAtmane // saMjAnAnAstAdRzaM taM saMjAnanto harestadA / jagajjhampananAnoccaH pratyajAnata bhuubhujH||40|| 40. tadA yAtrAkAle taM vallabhaM bhUbhujo jagajjhampananAmnA jagatocchatrulokasya jhampanotarkitamuparipAtukastena nAnocaiH pratyajAnatAbhyupAgacchan / kiMbhUtAH santaH / tAdRzaM jagajjhampaneti nAmaH sadRzaM zatrulokaM jhampayantamityarthaH / saMjAnAnAH pazyantota eva hareH siMhasya saMjAnantaH smarantosmin jagajjhampanatAlakSaNasiMhasAdharmyadarzanAtsiMhaM smaranta ityarthaH / / taM saMjAnAnAH / taM pratyajAnata / ityatra "saMpraterasmRtau" [69] ityAtmane / asmRtAviti kim / hareH saMjAnantaH // 1bI sI nichamA DI nicchamA. 2 sI samAga'. 3 5 degmagiri . 45 pratyujA. 5 sI DI 'naaH| pro. Page #565 -------------------------------------------------------------------------- ________________ 536 vyAzrayamahAkAvye yosya jijJAsate smaujonvajijJAsanna kepi tam / tamazuzrUSamANAnAM nAzuzrUSanvacopi hi // 41 // [ vallabharAjaH ] 41. yo nRposya vallabhasyaujo balaM svabalAvalepena raNakaraNAjjijJAsate sma jJAtumaicchattaM nRpaM kepi svakIyamantrimitrAdayo nAnvajijJAsannAnumatimapyaditsannityarthaH / tathA taM vallabhamazuzrUSamANAnAM mAnAtsevitumanicchUnAM nRpANAM vacopi / AstAM maitrIvidhAnAdItyaperarthaH / kepi na hi naivAzuzrUSannISadapi zrotumaicchan / kepIti prAktanamatrApi yojyam // / 1 jayAya matizuzrUSatyasminkepi mahIbhujaH / nAdidRkSanta doHzaktimasumUrSanta nimbajAm // 42 // / 42. asminvallabhe jayAya pratizuzrUSati pratijJAM cikIrSau sati na kepi mahIbhujo doH zaktimadidRkSanta yuddhena parIkSitumaicchan / sarvotkRSTa balatvAdanena saha na kepi yuyudhira ityarthaH / kiM tu paritrANAya nimbajAM nimbajAkhyAM sapratyayAM lokaprasiddhAM devatAmasuramUrSanta sma - rtumaicchan // I jijJAsate / anna "bhananoH sanaH " [ 70] ityAtmane || ananoriti kim / anvajijJAsan // [ 71] ityAdinAtmane // anAhuteriti 099 zuzrUSamANAnAm / atra "zruvaH " kim / AzuzrUSan / pratizuzrUSati // asumUrSanta / bhadirakSanta / atra "smRdRzaH " [72] ityAtmane // 1 sI 'dizanni 2 I. nta / ityatra. Page #566 -------------------------------------------------------------------------- ________________ [ hai0 3.3.73.] saptamaH sargaH / devAtsosyAtha rogobhUcchikSAMcakre na kopi yam / yamedidhipamANaM ca vyajigISanta nAgadAH // 43 // 43. atha daivAdvidhivazAdasya vallabhasya sa roga: zItalikAkhyobhUdyaM rogaM kopi vaidyAdirna zikSAMcakre / zarIrAntargatatvena na jJAtuM zaknuyAmitIcchati smetyarthaH / yaM ca rogamedidhiSamANaM vivardhiSamANamagadA auSadhAni na vyajigISanta / asAdhyo vyAdhirutpanna ityarthaH // 1 I sone cikraMsamAnaM tamIkSAMcaRANa AtmanA / samAdhiM bibharAMca bibhayAMcakuvAna hi // 44 // 537 44. sa vallabho na hi bibhayAMcakRvAnnaiva bhItaH / kIdRksan / aGge citrasamAnaM sphAyitukAmaM taM rogamAtmanekSAMcakoNo bAdhAvRddhyA jJAtavAn / kiM tarhi samAdhiM cittaikAgryaM bibharAMcakre poSitavAn / etenAsya vidvattoktA // bibharAMcakRvAnsthairyamutkurvANaH kaliM tadA / saMsAraM sovacakrethopacakre yoginAM padam // 45 // 45. tadA sa vallabhaH kaliM kalikAlakarma rAgadveSAdikaM kalaihaM botkurvANaH parijihIrSayA sadoSaM pratipAdayandhairyaM cittAvaSTambhaM bibharAMcakravAnpoSitavAn / atha tathA saMsAraM rAgadveSAdidoSAtmakaM bhavaprapazvamavacakre tiraskRtavAnata eva yoginAM padamupacakre siSeve / yogino hi kalimutkurvANA dhairyaM bibhrati saMsAraM cAtrakurvate // 1 sI. ca viji . DI ca vAji. 1 edegtiH / yaM 68 2 ekANA 0. 3 sI DI 'lahamutku Page #567 -------------------------------------------------------------------------- ________________ 538 vyAzrayamahAkAvye nAnyadArAnnAnyavAdAnye pavitrAH pracakrire | zriyaM teSu prakurvANaH zreyasAM sa upAskRta || 46 // 2 : 46. sa vallabhaH zreyasAM puNyAnAmupAskRta teSu guNAntaramAdadhau tAni viziSTatarANi cakra ityarthaH / kIdRksan / ye pavitrA yamaniyamaiH pUtAtmAno munayonyadArAnparastriyo na pracakrire na vinipAtamavibhAvya vAnabhijagmurityarthaH / tathA yenyavAdAnparakathA na pracakrire na kathayitumArebhire na prakarSeNAkathayanvetyarthaH / teSu zriyaM prakurvANo dharmArtha viniyuJjAnaH // [ valabharAjaH ] zikSAMcakre / bhatra "zakaH " [73] ityAdinAtmane // manubandhena / edidhiSamANam // upapadena / vyajigISanta // arthavizeSeNa / bhane cikraMsamAnam / atra " prAgvat" [74 ] itvAtmane // IkSacikANaH ityatrAphalavatyapi / bibhayacakravAn ityatra phalavatyapi "bhAmaH kRgaH " [ 75 ] ityAtmanepadaM syAna syAcceti vidhipratiSedhAvatidizyete / yatra tu pUrvasmAdubhayaM tatra phalavatvaphalavati cobhayaM svAda / bibharAMcakre / bibharAMcakRvAn // 3 kali muskurvANaH / saMsAramavacakre / padamupacakre / anyadArAna pracakrire / zreyasAmupAskRta / nAnyavAdAnpracakrire / zriyaM teSu prakurbANaH / atra "gandhana" .[16] ityAdinA gandhanAdiSu krameNAtmane || sa kAlamadhikurvANo vadamAnaH suhRjjane / tattveSu vadamAnacAvadiSTa paramAtmani // 47 // 47. sa vallabhaH paramAtmani paramaH kSINasakalakarmAzitvAcchreSTho ya 1 I. 'ziSTAni ca'. 2 I.: / . 3 I. ti boma'. Page #568 -------------------------------------------------------------------------- ________________ [t0 3.3.7.] saptamaH srgH| bhAtmA tasminsarvaze devevadiSTa paramAtmaivAdhunA me zaraNamiti tadvi. SayamutsAhaM vAcAviSkRtavAn dhyAnena tatrotsahate sma vetyarthaH / paramAsmAnaM dadhyAviti tAtparyam / kITaksan / kAlaM kRtAntamadhikurvANaH pUrvoktadharmadhyAnenAbhibhavaMstenAparAjIyamAno vA zaktozakto vA tamupekSamANo vetyarthaH / tathA suhRjane vadamAna indriyopaghAtAbhAvana samyagjJAnAcchokApanodAyAnAkulasaMbodhanAca vika. sitamukhatvAdIpyamAno vadanvA vadandIpyamAno vA dIpyamAna eva vetyarthaH / tathA tattveSu paramAtmokte padArtheSu vadamAnazca jJAtvA vadana vadituM jAnanvA vadansan jAnanvA jAnaneva vetyarthaH / / kArye vivadamAnAnsa upAvadata mtrinnH| upAvadata senAnyamathAtmAnamasAdhayat // 48 // 48. kArye sainyavyAghoTanAdau rAjakRtye vivadamAnAnmitha ekasaMmatyabhAvena vimatipUrvakaM vicitraM bhASamANAnvividhaM manyamAnAnvA matriNaH sa vallabha upAvadata yuSmAkaM kula kramAgatAnAM matriNAmadhunaivaM nAnAmatikaraNaM na yuktamityupasAntvayAmAsa / iyantaM kAlaM mayA matpUrva jaizca yadyUyaM sarvA poSitAstatkimadhunA vimatikaraNena rAjyakSayArthamityupAlabhata vetyarthaH / tathA senAnyaM senApatimupAvadata yadi tvaM mama svAmina upakArAnsmarasi tadA tvayA madIyamRtyuM kutrApyajJApayatedaM sainya zIghramaNahilapure neyamiyadgajAzvadhanAdi mayA tubhyaM prasAdAdattamiti rahasyupAlobhayat / athAnantaramAtmAnamasAdhayat paNDitamaraNena divaM gata ityrthH|| kAlamadhikurvANaH / atra "adheH" [77] ityAdinAtmane / 1bI sI DI I viskRta'. 26 dandI. 35 va. 46 vA bAnave. 51. vividha bhA. 6 sI DI madikha. Page #569 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [palabharAjA padamAnaH suhRjane / tatveSu vdmaanH| prmaatmnyvdisstt| kArye vivdmaanaan| upAvadata matriNaH / upAvadata senAnyam / bhatra "dItijJAna" [8] ityAdinA dIptyAdiSu krameNAtmane // sainyaiH pravadamAnairhA ghigityAzu zukairiva / senAnIrullala thATavIM saMpravadacchu kAm // 49 // 49. atha sainyaiH saha senAnIrAzvaTavImullalajhe / kiMbhUtaiH / zokena vilApitvAd hA dhigiti pravadamAnaiH / kairiva zukairiva / sahopameyama / sainyazokAkrandazravaNena zokAkrAntatvAd hA dhigiti pravadamAnaiH zukaiH sahetyarthaH / ata evaM kiMbhUtAmaTavIM saMpravadacchukAM saMbhUyavilapacchukAm / etena vallabhavirahe pakSiNAmapi zoka uktaH // sainyaiH pravadamAnaiH / ityatra "vyaka" [79] ityAdinAramane // vyakavAcA. miti kim / saMpravadacchukAm // zukasArikAdInAmapi vyarka vAktvAtsahokkAvicchantyanye / pravadamAnaiH zukaiH / / viprAvadanta nAmAtyA anye viprAvadana vaa| mithonuvadamAnAstu senAnyonvavadanvacaH // 50 // 50. vallabhenopasAnvitatvAdupAlabdhatvAcAmAtyA na viprAvadanta miyo vaco niSedhena yugapadviruddhaM nocurityarthaH / evaM na vA na cAnye nRpasAmantAdayo viprAvadan / turvizeSe / kiM tu senAnyo daNDaneturva. comAtyA anye cAnvavadan senAnyA pUrvamukta pazcAdavadan / pramANIcakurityarthaH / kiMbhUtAH santaH / mithonuvadamAnA mitha ekasAM. matyena yathaike vadanti tathApare vadanta ekaiH pUrvamuktepare pazcAdadanto vetyarthaH // 1e kAkA'. 2 sI DI va ca kiM. 3 e dInAM nya. 4 IkasvAsa'. 5 e vAnye . 6 sI DI danti / e. Page #570 -------------------------------------------------------------------------- ________________ hai. 3.3...] saptamaH srgH| .541 viprAvadanta / viprAvadan / ityatra "vivAde vA" [40] iti vAtmane / mithonuvadamAnAH / atra "anoH" [8] ityAdinAtmane // karmaNyasatIti kim / vaconvavadan / rAjaputrasya jAnAnopatasthe jntonmukhii| saMgacchamAnA saMpRcchamAnA saMzuzruve tathA // 51 // 51. janatA prAmAdijanaugha unmukhI sainyasaMmukhopatasthe DuDhauke / yato rAjaputrasya vallabhasya jAnAnA rAjaputreNa kRtvA pravartamAnA rAjaputre rakkA senAnyamapi rAjaputratayAdhyavasyantIvetyarthaH / tatazca tathA saMzuzruve yathA vRttamAkarNitavatI / yataH saMgacchamAnA sainyaiH saha milantI saMpRcchamAnA sainyAnprazrayantI ca // saMvidAnAM tathA saMkharamANAM vinivArya tAm / sainyA dhairye samigrANAH samRcchante sma pacane // 52 // 52. tathA kumArasya taM mRtyuprakAraM saMvidAnAM jAnatImata eva saMkharamANAM zokena vilapantI tAM janatA vinivArya sainyA: pattane samRcchante sma prAptAH / RccheratervA rUpamidam / kiMbhUtAH santA / dhairye samiyANAH saMgacchamAnAH // rAjJi saMpazyamAneya zokapUrNA vicakrire / te svarAnavikurvANA dhairyAttatsarvamUcire // 53 / / 53. atha rAjJi cAmuNDarAje saMpazyamAne sainyAbhimukhaM pazyati te sainyAH zokapUrNAH santo vicakrire / aakrndnaadikcessttaabhiniphlmcessttntetyrthH| tatazca dhairyAJcittAvaSTambhamAzritya kharAnavikurvANA nAnAvidhAn zabdAnakurvANAstadyathAvRttaM sarvamUcire / 15 degthA zu. Page #571 -------------------------------------------------------------------------- ________________ 542 [ vallabharAjaH ] vyAzrayamahAkAvye na svaraM vyakarodrAjAghnAna yAyaccha mAnayA / zucA nAyacchate smAMhI nAhate sma ziropi ca / / 54 / / 54. AyacchamAnayA dIrghIbhavantyA ata evAnnAnayA pIDayantyA zucA zokena hetunA rAjA na varaM vyakarodvinAzitavAn / mahApuruSatvAcchokena na gharghara svaro bhUdityarthaH / tathAMhI nAyacchate sma na visaMmdhulaM prasAritavAnnApi ca zira Ahane sma // rAjaputrasya jAnAmA / ityantra "jJaH " [42] ityAtmane / "ajJAne jJaH SaSThI" [2.2.80 ] iti SaSThI // upatasthe / atra '"upAtsthaH " [83] ityAtmane // saMgacchamAnA / samRcchante / saMpRcchamAnA / saMzuzruve / saMvidAnAm / saMsvaramANAm / artIti sAmAnyanirdezAdbhAdiradAdizca gRhyate / samRcchante / samiprANAH / saMpazyamAne / atra "samo gam" [84] ityAdinAtmane // zokapUrNAnte vicakrire / svarAmavikurvANAH / anna "ve:" [ 85] ityAdimAtmane || bhanAza iti kim / svaraM vyakarot // AyacchamAnayA / AghnAnayo / svene ca karmaNi / Ayacchate smAMgI / Ahate sma ziraH / atra " ATo yama" [86 ] ityAdinAtmane // zucA vitapamAnAmitulyayottapamAnayA / upetaM nRponye vA ke nAGgAni vitepire // 55 // 55. uttapamAnayAtitIvratvena prajvalantyAsa eva vitapamAnI jA ? sI DI 'nAzata', 2 emavi0 3 sI. 'yA / svane". Page #572 -------------------------------------------------------------------------- ________________ na [hai* 3.3.09.] saptamaH srgH| jvalyamAno yonistena tulyayA zucA kRtvA nRpazcAmuNDarAjoGgamuttepe saMtApitavAn / vA yadvA / yuktamevaitat / yataH kenye zucAGgAni na vitepirepi tu sarve sagarAdayaH pUrve mahAtmAnopi putrazokenAGgAni saMtApitavanta ityrthH|| vitapamAnAni / uttapamAnayo / sve karmaNi / aGgAni vitepire / anmuttepe| atra "yudastapaH" [85] ityAtmane // rAjA darzayate smapIstIrthamasmarayacca tam / sa kaliM gardhayAMcakra nAvazcayata taM kliH||56 // 56. rAjA pIdharmopadezena zokApanodAyAgatAnmunIndarzayate sma pazyanti sma rAjAnamRSayastAnsaMmukhAlokanAbhyutthAnadharmazuzrU. pAcanukUlAcaraNena rAjaiva prayukta sma / tathA munibhyo dharmazravaNodUtabhavavairAgyatastaM rAjAnaM tIrtha puNyakSetramasmarayaJca tIrtha smarati sma sa taM smarantaM tIrthameve mahAprabhAvatvAdyanukUlAcaraNena prayute smAtmasAdhanArtha pratyakSadRzyamAnaprabhAva zuklatIrtha rAjA sammAgatyarthaH / ata eva sa rAjA kaliM kalikAlaM gardhayAMcaka evaM dharmAbhilASaNAMvabhakta / tathA taM nRpaM kalirnAvazcayata tadodbhUtadharmAbhilApAcyAvanena na pratAritavAn / pravardhamAnadharmapariNAmobhUdityarthaH // sajA darzayate sman / itvatra "aNikarma Ni" [8] ityAdimAtmane // bhasmRtAviti kim / tIrthamasarayattam // kaliM garbhayAMdhake / taM nAvayata / ityatra "pralambhe" [89) ityAdimAtmane // 1e sI 'te smASI'. 15 saga".15 yaa| svAGgaka sI DI yaa| svA. 3bI panodena.4I dezazo'. 5 e va.6 e vavatvA.75 cata'.86 lApotpAdanena. 9esI sthApIn. Page #573 -------------------------------------------------------------------------- ________________ 544 khyAzrayamahAkAvye [durlabharAjaH] dviSopalApayamAnaM sa rAjye nyasya durlabham / tapasA lApayAMcake nodalApayata svamu // 57 // 57. u iti cAmuNDarAjIyamahAvadAtazravaNAya lokAnAmabhimukhIkaraNe / aho lokAH sa rAjA dviSopalApayamAnamabhibhavantaM durlabhaM durlabharAjaM rAjye nyasya tapasAnazanena lApayAMcakre parairAtmAnamapUjayat / ata eva svamAtmAnaM nodalApayata nAvaJcayata // tena smAlApyate vismaapymaanstpogunnH|| vismApanakRtA zuklatIrthe gatvAdhinarmadam // 58 // 58. adhinarmadaM narmadAnadyAM zuklatIrthe tilAdikRSNavastuna ivAtmanopi pApamalakSAlanena nairmalyahetutvAcchuklaM yattIrtha tasmin gatvA tena cAmuNDarAjenAlApyate sma parairAtmA pUjyate sma / yato vismApayamAnairatitIvratvena lokaM vismayamAnaM prayuJjAnaistapoguNainispRhatAdibhiH kRtvA vismApanakRtAzcaryakAriNA / narmadAyAM zuklatIrthe tapobhirA. smAnaM sAdhitavAniti tAtparyArthaH // tapasA lAparyAcakre / dviSopalApayamAnam / vaM nodalApayata / ityatra "hIDinoH(na:)" [90] ityAdinAramana AcAntasyAkaMrtaryapi // akartaryapIti kim / tapoguNaikhenAlApyate // vimApayamAnaiH / atra "smiH" [11] ityAdinAramana AcAntasyAkarta. pi // akartaryapItyeva / vismApana // abhISayata nirbhISAnapyarInatha durlabhaH / yadbhApanabhujaH zakramapyabhApayatoccakaiH // 59 // 15 ra tazrAva'. 2 sI DI spRhitA'. Page #574 -------------------------------------------------------------------------- ________________ [ hai. 3.3.12.) saptamaH srgH| 545 ___ 59. atha cAmuNDarAjasyAtmasAdhanAnantaraM durlabho nirbhISAnapi nirbhayAnapyarInabhISayata bhItavataH prayuktavAn / yadyasmAtsa uccakaiH zakramapyabhApayata / yato bhApyata AbhyAM bhApanau bhujau yasya saH / / abhISayata / ityatra "bibheterbhAca" [92] ityAtmane / asya ca bhiissaadevaaH|| pakSe / abhApayata / ityatrAntasthAccAkartaryapi / yadyapyatra paramArthato bhApanabhu. jAbhyAM kRtvA bhaya tathApyavayavAvayavinorabhedena bhujAvapi durlabha eveti prayo. kureva svArtha ityAtvaM syAt // akartaryapItyeva / nirbhISAn / bhApana / atra na karaNAdyaM kiM tu karaNAddhApanamiti prayoktuH svArtha evAkartaryapyAkAraH // mithyAkArayamANAsya kIrtiH kRSNaM himojvalA / paryamohayatAtyantamAyAsayata ca zriyam // 60 // 60. asya durlabhasya himojvalA kIrtiH zriyaM kRSNabhAryAmatyanta paryamohayata kRSNasyAnuparlakSyatvena byapagamAdyAzaGkayA parimuhyantI mU rchantIM prAyutAtyantamAyAsayatAkhedayacca / yataH kRSNavarNatvAtkRSNaM viSNuM midhyAkArayamANA kRSNaM mithyA kUTaM karotyuJcArayati lokastaM prayukhAnA kRSNavarNApahavAllokena kRSNamanvarthAbhAvarUpadoSaduSTamasakRtpAThayantItyarthaH / atra ca vyAkhyAnelokeneti jJeyam / yadvA / kIrtiH kRSNaM kRSNavarNApahavena mithyA kUTaM karoti vidadhAti prayokaivaM vivakSate neyaM kRSNaM mithyAkaroti kiM tu kRSNaH svayameva mithyAkriyate mithyAbhavati taM kIrtiH prayuJjAnA / evaM vivakSAyAM Nigi satyapi mithyAkArayamANAsanmithyAkurvatItyarthaH / tAtparyeNa kRSNaM zve. tayantI // 1 sI DI jasya cAtma'. 2 e sI bhISvA" . 3 sI DI NatvasvA. 4bI lakSave'. 5I. ye mi. 6 DI kurvantItya, Page #575 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye durlabharAjaH] sa AyApayamAno vAdayamAnorthinaH kila / madhUnyadhApayata kiM kimapAyayatAmRtam // 61 // 61. sa durlabhaH / kileti satye / Arthino yAcakAnki madhUnyadhA. payata pAyayAmAsa kimamRtaM sudhAmapAyayata / kIDaksan / arthina AyAmayamAnaH / pUrvavatkarmakartRvivakSayAkarmakAddhAtorNigi mahAdAnena vardhayaMstathA vAdayamAnaH priyamAlapan / kUrma damayamAnAM gAmavAsayata doSNyasau / pratApenAdayAcakre dviSaH khaDna cAdayat // 62 // 62. asau durlabhaH pratApena kI dviSo daityAdyanyAyizatrUnAdayAMcakre khaDnena ca kI dviSa Adayat / kAnapi dviSaH pratApenaiva kSayaM nItavAnkAnapi yuddhenetyarthaH / ata eva kUrma kamaTharUpiNaM viSNuM damayamAnAM gurutvAtkhedayantIM gAM pRthvIM doSNi bhujAdaNDevAsayaMta sthApitavAn / sarvazatrUcchedenAkhilapRthvIM vvshiickaaretyrthH| lokaM rocayamAnosau nAnartayata ke mudA / cake dharma murAnIje vyadhattAyatanAni ca // 63 // 63. asau durlabho dharma dAnAdikaM cakre / tayA surAnahadAdidevAnIje pUjitavAnAyatanAni prAsAdAn vyadhatta ca kAritavAMzca / ata eva lokaM rocayamAnaH prINayan ke mudA harSeNa nAnartayata // sa sAdhUnayajattattvaM jAnAnastatmajAnataH / apAvadiSTa caikAntaM samayacchata zuddhatAm // 64 // 1vI vakSAyA'. 2 emaDA. 1630. 4 5 degya sthA'. Page #576 -------------------------------------------------------------------------- ________________ hai. 3.3.91) saptamaH srgH| 64. sa durlabho vasatimArgaprakAzakasugRhItanAmadheyazrIjinezvarasUribhijainadharme pratibodhitatvAttattvam / jAtAvekavacanam / jIvAjI. vapuNyapApAzravasaMvaranirjarAbandhamokSAkhyAni nava tattvAni jAnAno yathAvasthitAnyavabudhyamAna: saMstattattvaM prajAnata: sAdhUne jainamunInayaja. tsatkArasanmAnanAdinAcitavAn / ata evaikAntamekAntavAdaM bauddhA. disiddhAntapAvadiSTAnekAntavAditvAnirAkArSIt / ata eva ca zuddhatAM pApamalApanodena nirmalatAM samayacchatAtmanA saha saMbaddhIcakre / / AyurAyacchamAnA udyacchamAnAH zriyaM nRpAH / assoyemuH kathAM khaM hi nAtmAnaM paryamohayan // 65 // 65. nRpA asya durlabhasya kathAmavadAtavarNanAgranthamudyemuH kathAgrantha udyamaM cakrurityarthaH / yata AyurAyacchamAnA durlabhAvarjanayA~ jIvitavya dIrghAkurvantaH / vathA zriyamudyacchamAnA rAjyalakSmIviSayamudyama kurvanto jIvitavyaM ca zriyaM ca vAJchanta ityarthaH / ata eva svamAtmIyamAtmAnaM hi sphuTaM na paryamohayanna vicetanIcakrurAtmAnamajAnanityarthaH / yadvA / sarvaskhApahArAdyutthAdhivyAdhipIDAyA abhAvena na mUrchayAmAsuH / / parimohayamAnaH svAn dviSoye doSmatAM bhavan / rAjAhnAyi mahendreNa svamuH sotha svayaMvare // 66 // 66. atha sa durlabhaH svasuH svayaMvare mahendreNa rAjJA marudezezenAhAyyAkAritaH / kIdRk / doSmatAmane dhuri bhavanvartamAnota eva svAdviSaH parimohayamAnastItraprahArAdipIDayA mUrchayan // 1 sI zama. 2 sI mirjina. 3 sI jI. 4 sI m ni'. 5 bI sI DII nmAnA. 6 sI DI yA dI. . bI sIDII 'bhya mi. Page #577 -------------------------------------------------------------------------- ________________ 548 dyAzrayamahAkAvye [durlabharAjaH kRSNaM mithyAkArayamANA / isyatra "mithyA" [15] ityAdinAramane // paryamohayata zriyam / mAyAmayamAnorthinaH / mAyAsayata zriyam / apAya. yatAmRtam / adhApayata madhUni / vAdayamAnorthinaH / avAsayata gAm / kUrma pamayamAnAm / pratApenAdayAMcake / lokaM rocayamAnaH / ke nAnartayata / ityatra "parimuhA" [94] ityAdinAramane // adenecchantyeke / khaDGgenAdayat // Ije / cakre / atra "IgitaH" [95] ityAtmane // phalavatItyeva / sAdhUnaya. jat / kecitvIgito dhAtorNigartha eva preSaNAdhyeSaNavizeSe pratividhAnanAni vartamAnAdAtmanepadamicchanti / gyavatta / gyadhApayatetyarthaH // tatvaM jAnAnaH / atra "zonupasargAt" [96] ityAtmane // bhanupasargAditi kim / ttprjaantH|| ekAntamapAvadiSTa / ityatra "vadopAt" [17] ityAramane // samayachata zuddhatAm / zriyamugacchamAnAH / aayuraaycchmaanaaH| atra "samud [18] ityAdinAtmane // ananya iti kim / kthaamudyemuH| svAn dviSaH parimohayamAnaH / svamAtmAnaM paryamohayan / ityatra "padAntara. gamye vA" [99] iti vAtmane / bhavan / ityatra "zeSAtparasmai" [100] iti parasmaipadam // mAsthitendra parAkurvannanukurvansa pUrvajAn / sAnujotikSipansenAM taDUlyAkaM pratikSipan // 67 // 67. sa durlabhaH sAnujo nAgarAjasahitaH prAsthita / kIhaksan / senAmatikSipan / gamanAyAtyantaM prerayannata evAvibAhulyAca tadbhUlyA senAreNunAkaM pratikSipannAcchAdayannityarthaH / tathendra parAkurvanmahA nyakurvannata eva pUrvajAnmUlarAjAdInanukurvan // 15 lokAntaroM . 2 sI DI vizeSaNapra. 3 e 'nepadam / upa. 4 e vatantra Page #578 -------------------------------------------------------------------------- ________________ [hai. 3.3.101.] saptamaH srgH| 549. abhikSipanto hastAgraM gandhebhAH prvhnmdaaH| sainyesyAparimRSyantonyonyaM paryavahapRthak // 68 // 68. asya durlabhasya sainye gandhebhA gandhapradhAnA gajA hastAnaM zuNDAgrabhAgamabhikSipanta itastatobhimataM prerayantaH santaH pRthagbhinnAH paryavahansamantAjagmuH / ytonyonymprimRssyntoshmaanaaH| etadapi kuta ityAha / yataH pravahanmadAH // parAkurvan / anukurvan / ityatra "parA" [10] ityAdinA paramai // pratikSipan / abhikSipantaH / atikSipan / ityatra "pratyabhi" [102] 1. tyAdinA parasmai / pravahat / ityatra "prAdahaH" [10] iti parasmai / / parimRSyantaH / paryavahan / ityatra "parermuSazca" [104] iti parasmai // yayAvaviramanpathyAramadbhirnarmabandhubhiH / samaM pariramannanyodantAduparamantrayam / / 69 // 69. ayaM durlabha: paithi yayau / kIDaksan / aviramannanavarataM gacchaMstathAramadbhiH krIDadbhirnarmabandhubhirnarmasacivaiH samaM pariramanparikhelaMstathAnyodantAtsvayaMvaranAyikodantAdanyasyA vArtAyA uparamanivartamAnaH svayaMvarakanyakodantameva kurvan / kApi sozvamupAraMstebhenArohayata kacit / kApyAsayan rathe mitrANyakArayata satkathAH // 7 // 15 nyesya pa. 15 prAvRha. 25 pariya'. 3..masa. 4bI DI 'nAyako. Page #579 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [durlbhraajH| 70. ma durlabhaH kApi kasminnapi sthAnezvamupAraMsta / atra ramiranta. bhUtaNyarthaH sakarmakaH prAtyupasarjano vA sakarmakaH / Aruhya gatipaJcakenAkhe. layat / kaciccebhena kIrohayata / ArohadibhaM saH / nyagbhavantaM nyagabhAvayet / sa evaM vivakSitavAn / nAhamArohaM kiM tu svayamevArupratebhaH svayameva nyagabhUdityarthaH / tataH svayameve vArUDhaM nyagbhUtaM sa prAyuta Nig / "dhAkarmaNAm" (2.2.5] ityAdinA karturvA karmatvAt / ibhenemaM vA sa ArohayatpunaH / sa evaM vivakSitavAnnAhamArohayaM kiM vibhaH svayamevArohayata nyagabhUdityartha iti paJcamyavasthAnantaraM punarapi svayamevArohayamANamibhaM sa prAyuta / punarNim / nyagabhAvayadityarthaH / kApi kasmiMzca pradeze mitrANi ratha AsayanupavezayansansakathAH sAzcaryANi pUrvapuruSAvadAvavarNanAnyakArayata // khedaM zoSayamANobhUccalayanvIrudhastadA / patAkAH kampayanvAyurmude madhviva bhojayan // 71 // 71. tadA durlabhasya gamanakAle vAyurmudebhUt / kIhaksan / svedaM zramasaMtApotthaM dharma zaityAcchoSayamANastathA vIrudho latAzvalayan / etena saurabhoktiH / tathA patAkA rathAdisthA vaijayantIma'dutvAtkampayaatazcAtyantaM sukhahetutvAnmadhu bhojayanniva / etenAsya kAryasiddhisUcakaM zubhazakunamuktam // tasyAbhyudasthu vArAnAzayanto mRgArbhakAn / bodhayantodhyApayanto bardUn grnthaanvnrssyH|| 72 // 72. vanarSayastApasAstasya durlabhasyAbhyudasthurAzramagurutvenAbhimu1 TITUnaryAnva. 1sI DI H prA. 26 yansa 1.3 sI mevA'. 4bI I cArU', 5 sI DIpamASa. Page #580 -------------------------------------------------------------------------- ________________ hai. 3.3.1.5.] saptamaH sargaH / 551 khmutthitaaH| kiNbhuutaaH| kAruNikatvAnmRgArbhakAnIvArAnAzayanto bhakSayantastathA badan granthAnadhyApayantaH pAThayanto bodhayantorthatovagamayantazca / / dhurA dhura yodhayadbhiH prAvayadbhiranopayam / drAvayadbhirdumUlAni srAvayadbhirlatA rasam / / 73 // janayadbhiH kalakalaM nAzayadbhiH sritsvpH| avicchAyadalaiH sotha purI gopAyato marum / / 74 // 73, 74. sa durlabho maru marudezaM gopAyato rakSato naladezA. dhipasyetyarthaH / mahendrasya purI balaiH kRtvAvicchAyadyayau / kiMbhUtaiH / autsukyena yugapadanekarathAnAM preraNAddharA saha dhuraM yodhayadbhirA. sphAlayarita evAnaH / jAtAvekavacanam / rathAn / na pathopathaM "payaH saMkhyAvyayottara" iti klIvatA / vadapathamamArga prAvayatiH prA. payadbhirata eva dumUlAni rasaM drAvayadbhirgharSaNena kSArayadristathA latA vallI rasaM srAvayadbhiH pIlanena kSArayadbhistathA kalakalaM janayatistathA tiprAcuryAtsaritsvapo nAzayatiH / / sotidhUpAyadakaM taM panAyabrucitaM vyadhAt / lasasya paNamAneSu paNAyankoTimudbhaTaH / / 75 // 75. se mahendra ucitaM durlabhasya yogyaM mahAvistarAbhimukhagamanadAnasanmAnAdi vyadhAt / kIdRksan / uvaTa udArova evaM kSesa paNamAneSu hastyazvAlaMkArAdiprAbhRtadAnena yAvatA drammAdi lakSaM sA 1 vI sopi 5. 1bI vistArA'. 2 bI kSaNasya. Page #581 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [durlabharAjaH] cAvayavaharatsu maicyAdinA lakSaNopacairasvityarthaH / arthAnnRpeSu viSaye koTi paNAyan koTyA pratyupacaranityarthaH / tathAtidhUpAyadakaM pratApAtizayena saMtApayantaM sUryamatikAntaM durlabhaM panAyanstuvan // aviraman / bhAramadbhiH / pariraman / ityatra "byAG" [105] ityAdinA parasmai / paraman upArasta / ityatra "vopAt" [106] iti vA parasmai // bhAsayanmitrANi / ityatra "aNigi" [107] ityAdinA parasmai // aNi. gIti kim / svayamevArohayamANamibhaM prAyukta / ibhenArohayata // prANikartRketi kim / zuSyati khedaH / zoSayamANaH khedaM vAyuH // anApyAditi kim / satkathAH kurvanti mitrANi prAyuktAkArayata satkathAH // clyrth| calayan / kampayan // AhArArtha / bhojayan / AzayantaH // icha / madhyApayantaH // puS / bodhayantaH // yudh / yodhayadbhiH // / prAvayadbhiH // cha / bhAvayanniH // / ghAvayadbhiH // naz / nAzayadbhiH // jan / janayadbhiH / ityatra "calyAhArA. [108] ityAdinA parasmai // ekAdazaH pAdaH samarthitaH // gopAyataH / dhUpAyat / avicchApat / paNAyan / panAyen / ityatra "gupaubhUpa" [0] ityAdinAyaH // vyavahArApaNo necchntyeke| paNamAneSu // kanyAM kAmayamAnastAmanyeyuH prAvizatpurIm / RtIyamAnaH svargoptA sotha gopAyitA bhuvaH // 76 // 76. athAnyeyuH sa bhuvo gopAyitA rakSitA durlabhaH purI prAvizat / kITaksan / svargopvendreNa RtIyamAno mahA spardhamAnastathA 1sI gopAca'. 2e cayara'. 3 DI yantruva'. 4 DI upAra'. 5 bI 'bam / 1. 6 DI I "paNeneM". Page #582 -------------------------------------------------------------------------- ________________ 553 (hai0 3.4.1.] saptamaH sargaH / tAM rUpAdyatizayena prasiddhAM kanyAM mahendrasvasAraM kAmayamAnobhilaSan // dRSTvA vicchAyitAraM taM paNAyitpathe tadA / anuvicchinyabhUtkAcitpaNitrI neSTavastunaH // 77 // 77. tadA purapravezakAle kAcinnAyikA tadrUpAkSiptatvAdanuvicchitrI durlabhasya pazcaudyAntI satISTavastunaH paNitrI vyavahI nAbhUt / kiM kRtvA / parNAyitRpathe vaNikpathe haTTamArge vicchAyitAraM gacchantaM taM durlabhaM dRSTvA // puradhUpAyiturjetA dhUpitA naH smaro hyayam / ityamenaM panAyiyo panivyAsIna kA tadA // 78 // 78.enaM durlabhaM panAyitryAM stuvatyAM satyAmarthAtkasyAM citkAminyAM kA kAminyenaM panitrI stotrI nAsIt / kathaM panAyitryAmityAha / ayaM pratyakSo durlabho hi sphuTaM nizcitaM puradhUpAyitutripuradAhakasya' harasya jetA smarosti / yataH kiNbhuutH| nosmAkaM dhUpitA rUpAtizayenotkaNThAraNaraNakAdividhAnAtsaMtApakosmAkaM santApakatvAdayaM nUnaM svAri hara jitvA svamUrtidhArI kAmo vartata ityartha ittham // zacIkAmayitustulyaM kamitrI kApi taM tadA / anvartitAraM khaM bAlamRtIyityajugupsata // 79 // 79. tadA pravezakAle kApyanvartitAramanuyAntaM vaM bAlamajugupsata 1 sI DI gAyata'. 2 DI lyaM kAmi . 1e 'duhitaraM. 2 sI DI vAdayantI'. 3 sI paNayitrI. 4 sI DI NAyatR. 5 bI sI DI I ntaM du. 6 DI 'sya . .DI tA smA'. sI hari ji. 9I vA mU. 10DI yarthaH / / . 9 . Page #583 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [durlabharAjaH ] gativighnatvAdanindat / kIdRksatI / zacIkAmayiturindrasya saundaryAdisaMpadA tulyaM taM durlabhaM kamitrIcchantI / ata eva tameva RtIyitrI darzanAya gacchantI // 554 atitikSata na sthAnaM vicikitsuH svajIvite / acikitsye tadA kApi zIzAMsati zarAnsmare // 80 // 80. tadAcikitsyai durlabhadarzanena prakarSaprAptatvAtpratikartumazakye smare zarAn zIzAMsatyuttenayati sati kApi kAminI svajIvite vicikitsuH saMzayAnA satI sthAnaM nAtitikSata sthAtuM nAzaknot / durlabhadarzanAyAnavarataM tena sarve yayAvityarthaH // zrImAMsamAnAM dIdAMsamAnAM ca tilakaM sakhIm / atreennai mene kApyasya darzanavighnataH // 81 // 81. kApi kAminyasya durlabhasya darzanavinato hetoH sakhIM bIbhatsamAnAM virUpAM pratikUlAM mene / kIdRzIM satIm / tilakaM mImAMsamAnAM bhavyamabhavyaM veti vicArayantIM dIdAMsamAnAM ca vakratvApanayanena RjUkurvatIM ca // kAmayamAnaH / atra "kamerNiG" [2] iti NiG // RtIyamAnaH / atra "RteyaH" [3] iti GIyaH // gopAyitA goptA / dhUpAyituH dhUpitA / vicchAyitAram anuvicchinI / parNAyitu paNitrI / panAvitryAm panitrI / kAmayituH kamitrI / RtIyitrI bhanvartitAram / atra "azavi te vA" [4] iti bAyAdayaH // 1 DI bhaM kAmi . 2 e bI tIvatrI 3 sI DI 'tsye tadA du. 4 DI "saMya 5 bI DI I kurvantI ca. 6 DI NAyatu. 7 bI degtIyatrI. sI "tIyatI ma. DI tIvantI bha Page #584 -------------------------------------------------------------------------- ________________ [hai. 3.4.7.] saptamaH srgH| bhajugupsata / bhatitikSata / ityatra "guptijaH" [5] isyAdinA san // vicikitsuH / acikirasye / atra "kitaH" [6] ityAdinA san // zIzAMsati / dIdAsamAnAm / mImAMsamAnAm / bIbhatsamAnAm / atra "zAndAn" [7] ityAdinA san dIrgha caiSAM dvivaMcane sati pUrvekArasya // mahIyamAnA nArIpu kaNDUyantI mudhA zravaH / lAlasyamAnA tamanu dormUlaM kApyadarzayat / / 82 // 82. kApi kAminI taM durlabhamanulakSyIkRtya mudhA nirarthakaM zravaH karNa kaNDUyantI satI dormUlaM kakSAdhastanapradezaM saMkSobhanA(NA?)) durlabhamevAdarzayat / kITak / lAlasyamAnAtyartha savilAsA tathA nArISu madhye mahIyamAnA saundaryotkarSeNa puujaahaa|| bhRzaM punaH punaH kApi lasantI bhRzamaikSata / bhRzaM cakAsataM jAjAgrIyamANamarA nRpam // 83 // 83. kApi kAminI bhRzaM cakAsaMtaM zobhamAnaM nRpaM durlabhaM bhRzamaikSata / kIhaksatI / jAjAgrIyamANasmarAtyarthamabhIkSNaM vA jAgarU. kakAmAta eva bhRzamatyartha lasantI vilasantI durlabhakSobhanA(NA?)ya gamanAdivizeSa kurvatItyarthaH / tathA punaH punarlasantI ca // kAcidaMsAtpatahAdariyamANodarAMzukam / nAvAvyatATAvyamAnArAryamANaistadArditA // 84 // 84. tadA pravezakAle kAcidAdariyamANodarautikRzodarI kAminyasAtskandhAtpatadaMzukaM nAvAvyata bhRzamabhIkSNaM vA nArakSat / kiihksvii| 1bI sI DII zAsta'. 2 sI DI ta taM zo'. 3 sI DI jAgurU. 46 degle dAda'. 5sI DIrA iti. Page #585 -------------------------------------------------------------------------- ________________ 556 vyAzrayamahAkAvye [ durlabharAjaH ] aTATyamAnA durlabhAdidRkSayA bhRzaM punaH punarvA yAntI tathArAryamANairahamahamikayA durlabhadarzanAya bhRzaM punaH punarvA gacchadbhirleaukairarditA saMmardena pIDitA svakRzodarastanadarzanena rAjJo rAgotpAdanAyodarastanapidhAyakaM vastraM lokasaMmardavazAtpatannArakSadityarthaH // azAzyamAnaM momUtryamANaM kApyujjhituM zizum / asomUtryata somUcyamAne tasyAgamotsave / / 85 / / 85. tasya durlabhasyAgamotsave sosUcyamAne nAndItUryanirghoSA - dinAbhIkSNaM bhRzaM vA jJApyamAne durlabhadarzanetyutsukatvAtkApi zizumujjhitumasosUjyate prAyatata / yatozAzyamAnaM bhRzamabhIkSNaM vA bhuJjAnaM momUtrayamANaM bhRzamabhIkSNaM vA mUtrayantam // dRzau prorNonyamAnAM nIraGgIM kApyudakSipat / caGkramyamANA jaGgamyamAnAM cAgrebhyatarjayat // 86 // 86. kApi kulAGganA dRzau prorNonUyamAnAM bhRzamabhIkSNaM vAcchAdayantIM nIraGgIM mukhAcchAdakavastrAbhvalamudRkSipaddurlabhAvalokanavighnasvAdUrdhvaM cikSepa / tathA caGkramyamANA kuTilaM kAmantya puro aGgamyamAnAM kuTilaM gacchantIM strImabhyatarjayazca // kaNDUyantI / mahIyamAnA / ityatra " dhAtoH " [ 8 ] ityAdinA yak // khAlasyamAnA / ityatra " vyaJjanAdeH " [9] ityAdinA ya // pakSe / bhRzaM punaH punarvA lasantI // vyaJjanAderiti kim / bhRzamaikSata // ekasvarAditi DI mUtramA. 1 sI DI 'nava'. 2 e bI sI I ta prayete / ya Page #586 -------------------------------------------------------------------------- ________________ [he. 3.4.11) saptamaH srgH| kim / bhRzaM cakAsatam // kecijAgarterirachanti / jAjAgrIyamANa // sarvasAbAto. rAyAdipratyayarahitAtkecidicchanti / AvAvyata / dAdaridyamINa // aTATyamAnA / arAryamANaiH / asosUnyata / momUtryamANam / sosUcyamAne / azAzyamAnam / prorNonUyamAnAm / atra "avyati" [10] isyAdinA yaG // camyamANA / jaGgamyamAnAm / atra "gatyardhAkuTile" [1] iti yA // dRzA jegilyamAneva taM lAvaNyasudhAmayam / sAsadyamAnA kAmena kApyalolupyata trapAm // 87 // 87. kApi kAminI trapAmatisAnurAgadRSTiparapuruSAlokotthala. jAmalolupyatAtyantaM vilopAdgarhitaM ciccheda / kIhaksatI / kAmena sAsadyamAnA garhitaM sadyamAnA nirdayaM pIDyamAnetyarthaH / ata eva lAvaNyamevApyAyakatvAtsudhA sA prakRtA yatra taM lAvaNyasudhAmayaM keva. lasaundaryaghaTitaM taM durlabhaM dRzA jegilyamAneva sAnurAgaM nirantaraM vilokanAdgarhitaM gilantIva / yApi kAmene bhojanAbhilASeNa sAsayamAnA satI sthUlaMkavalAhAreNa nijegilyamAnA syAtsApi "AhAre vyavahAre ca tyakalejaH sadA bhavet" iti vacanAdvahubhakSaNotthAM trapA lumpati / / kArAcaJcUryatAjaJjabhyatAjaJjapyatApi ca / dandazyamAnA dandahyamAnA nu tadavIkSaNe // 88 // 88. kApi kAminyacaJcaryata tadarzanautsukyena svAbhAvikalIlAgatityAgena zIghragatyAzrayaNAdgarhitamagamat / ajanabhyata ca kAmo 1bI sI DI nti / avA. 2 bI sI DI degmANA // . 3 sAsadyamAnetyArabhya kAmenetyanto granyAMza I saMzake pustake na dRzyate. 4 DI lakeva'. 5 esI DI lajjA sa. 6 bImata / . Page #587 -------------------------------------------------------------------------- ________________ 558 vyAzrayamahAkAvye [durlabharAjaH] lAsavazena moTTAyitasyojammitatvAdgarhitamajabheta / jabhaiDo rUpamidam / matyartha gAtraM moTitavatItyarthaH / ajanapyatApi hA mayA mandabhAgyayAsau vizvanetrAmRtaM nekSita ityAdisvagarhaNAticintayA garhitamacintayazca / yatastadavIkSaNe durlabhasyAnAloke sati dandazyamAnA nu marzakAdibhirgarhitaM bhakSyamANeva / dandahyamAnA nvagninA gardA dahyamAnevAtyantamaratimanubhavantItyarthaH / yApi hi dandazyamAnA dandahyamAnA ghA syAtsApi kaSTebhayena palAyanAcacUryateGgasyAtivyathitatvAjanabhyate ca jalapyate ca manasA gardA dhyAyati cetyuktiH / gilyamAnA / bhalolupyata / sAsadyamAnA / acancUryata / ajaapyata / bhajaabhyata / dandazyamAnA / dandahyamAnA / ityatra " gRlupa" [12] ityAdinA yaha // strIbhRzaM zobhamAnAstAH kSobhayan gRNatIrbuvam / aMgAdRzaM rocamAnaH sa svayaMvaramaNDapam // 89 // 89. sa durlabhaH vayaMvaramaNDapamagAt / kIhaksan / bhRzamatyartha rocamAno rUpaveSAdinA zobhamAnota eva bhRzaM rUpaveSAdinA zobhamAnAstA: pUrvoktA: khIH kSobhayan / ata eva kIdRzIH / bruvaM gaI hA durlabha prANavallabhAtmasaMgamenAsmAkaM prANAMstvadvirahe nirgacchato rakSa rakSetyAdiparapuruSAbhilASaprakaTakavAkyaiH kulaSINAmanucitaM yathA syAdevaM gRnneviirvdntiiH|| - 1vItrI bhRzaM. 2 e tI bru. 3 sI DI bhAgA. 15 savAsana. 2 e DI bhat / / 3 sI DI yA sa vi. 4 sI 'zayadi . DI zakyAdi. 5 sI DI bhAvena. 6 bIca ma. 7sI DI "pamAgA. 85 dinApa. 9 bI sI DI gantI. Page #588 -------------------------------------------------------------------------- ________________ [hai* 3.4.15.] saptamaH sargaH 559 bruvaM gRNatIH / bhRzaM zobhamAnAH / bhRzaM rocamAnaH / atra "na gRNA" [13] ityAdinA na yaha // tatra bobhUyamAnazrIrvobhuvacchrISu rAjasu / kurvanmaNDapapopUyo sodhyAstocitamAsanam // 90 // 90. sa durlabhastatra svayaMvaramaNDapa ucitaM svayogyamAsanamadhyAsta / kIhaksan / bo vatyarucau navanavabhaGgIracanayA punaH punarbhavantI zrIrveSAbharaNamaNDanAditA zobhA yeSAM teSu rAjasu madhye bobhUyamAnotkRSTIbhavantI zrIrveSAdisaMpadyasya sota eva maNDapapopUyAM svayaMvaramaNDapapAvitryaM kurvan / bobhUyamAna / bobhuvat / ityatra "bahulaM lup" [15] iti yo bahulaM lup // bahulagrahaNaM prayogAnusaraNArtham / tena cinna syAt / poyAm // popuvaistaiH sa yoyUyaH kSamApairvaraNamaNDapaH / nATayanikhilArkasyAcorayanabhasaH zriyam // 91 // 91. popuvaiH sazrIkatvena pavitrakaistaiH prasiddhaiH kSmApairyoyUyotyartha saMyuktIbhavansansa prasiddho varaNamaNDapaH svayaMvaramaNDapo nabhasaH zriyamacorayat / kiMbhUtasya / nATayanto vijRmbhamANA nikhilA dvAdazAko yatra tasya dvAdazArkabhAmurAdapi nyononekarAjamArtaNDairvaraNamaNDapotyantaM sazrIkobhUdityarthaH / / popuvaiH / mantra "maci" [5] iti po lup // 15 popavai. 1TI mAnAH / . 2 DI bhuvansa'. 3 eraNaM ma. 45 vI DI 'to'. 5 sI DI vDapepo'. 65 // bhU. eNDapaM sva. Page #589 -------------------------------------------------------------------------- ________________ 560 byAzrayamahAkAvye [durlabharAjaH poyUyaH / atra "notaH" [16] iti na yaDo lup // acorayat / nATayat / ityatra "curAdibhyo Nic" [ 17 ] iti Nic // niyojayantyA vetriNyAH saMyojantI kare karam / nAmnA durlabhadevyAgAnmahendrasya svasA tataH // 92 // 92. tatonantaraM nAnA durlabhadevI mahendrasya svasA svayaMvaramaNDapamAgAt / kiMbhUtA satI / niyojayatyA rAjanyacakradarzanArthaM prerayanyA vetriNyAH pratIhAryAH kare karaM saMyojantI saMbantI hastikA dadatItyarthaH // vilamba nAsahanbhUpA nAnyodantamasAhayan / sado bhAvayamAnAM tAM vIkSya kSobhaM babhUvire // 93 // 93. sadaH sabhAM bhAvayamAnAM prApnuvatIM tAM durlabhadevIM vIkSya nRpAH kSobhaM babhUvire prApuH / ata eva vilamba nAsahan / tatprApyautsukyAtkAlakSepaM na cakSamuH / tathA tatraiva gatacittatvAdanyodantaM durlabhadevyA anyasyAH kAminyA vArtAmapi nAsAhayanna sehire|| strISu ratnaM babhUvaiSA bhavantI tAMdRzIM zriyam / jIvayantI yatonanaM kiMkaratvamakArayat // 94 // ___94. eSA durlabhadevI strISu nArIjAtimadhye ratnamutkRSTA babhUva / pato yasmAddhetoreSAnaGgaM kiMkaratvaM svAdezakAritAmakArayat / kIDa. 1enantaM kiM. rIti ya. 2 e yojaM saM. bI yojayantI. 3 sI DI bhatI hai| 45 maM vibha Page #590 -------------------------------------------------------------------------- ________________ hi. 3.4.18.] saptamaH sargaH / 561 ksatI / tAdRzImatizAyitvenAnAkhyeyAM zriyaM rUpalAvaNyAdizobhA bhavantI prAmurvatyata evAnaGgaM zaMbhunA dagdhAGgatvAdazarIriNaM kAmaM jI. vayantI sarvanRpe'vasyollAsitatvAcanayantI / yacca tAdRzIM zriyaM nirupamA prabhAvalakSmI prApnuvanaM cintAmaNyAdi syAttadeva 'acintyo hi maNimantrauSadhInAM prabhAvaH' ityukteranaoN mahArogAdinA gataprAyazarIraM naraM jIvayatkiMkaratvaM svasevakatAM kArayati // yAnbhikSAvAsayadyAnAgamayabhUpatidvijAn / umAmudvAhayantotra te svAtyendumayojayan // 95 // 95. yAndvijAnbhikSAvAsayatprAcuryavyaJjanavatvAdinimittabhAvena vasataH prAyuta mahAvratasthatvena bhikSAvRttiM ya upAjIvannityarthaH / ata eva yAnbhUpatirmahendra AgamayahijAnAgacchata AkhyAnena prAyutAtipUjyatvAdaho dvijA AgatAH santyeSAmAsanAdi dIyatAmityAtmanA yadAgamanamAkhyadityarthaH / tetra svayaMvaramaNDapa umAM gaurImudvAhayanta umAmudvahantImabhinayena prayujAnA vivAhaprastAvAdumodvAhamabhinayantaH santa ityarthaH / svAtyA svAtinakSatreNa sahendumayojayan svAtyenduM yujInaM jJAnena prAyuJjata / udvAhaviSaye zreSThodya svaatyenduyogostiitygnnymityrthH|| svadezAtmasthitAH sUrya yetrodagamayanRpAH / tasyA dAsthA vuvasvAzazaMsetyajugupsipA // 96 // 96. tAnvuvU'nvarItumicchUkRpAMstasyA durlabhadevyA dvAsthA pratIhArI nAsti jugupsiSA ninditumicchA yasyAH sA prazaMsitukAmA satIti bakSyamANaprakAreNa zazaMsakhastAvIn / ye nRpAH svadezAtprasthitA atra 1bI tizayatve. 2 sI DI vantyuta. 3 sI DI zrI. 49 yaprAcu. bI yanprAcu. 5sI vAdAho. DI vAdAra di. 6DI cAnA: 7 bI dinumi: 8 DI sAstavI. Page #591 -------------------------------------------------------------------------- ________________ 562 byAzrayamahAkAvye [durlabharAjaH] maNDape sUryamudagamayanprAptyodgacchantaM sUrya prAyucata / ye svayaMvare zIghramAgatA ityarthaH // na yuyutsitumicchanti dviSo yaM jIvakAmyayA / jIvIyajIvadoGgoyamidaMkAmyasi mubhra kim // 97 // 97. jIvIyajIvado jIvitavyeSiNAM jIvitavyadAtAyamaGgogAdezAdhiposti / yaM jIvakAmyayA jIvitavyavAJchayA dvipo yuyutsituM prajihApitumapi necchanti / tasmAddhe subhra kimidaMkAmyasImamagamicchasi // khAkAmyA na svaricchanti na kimicchanti carSayaH / putrIyanto yamasminki kozirAje patIyasi // 98 // 98. asminkAzirAje kAzidezAdhipe kiM patIyasi patyAvivAparasi / yaM putrIyanto dhArmikatvena putravatpAlakatvAdvinayAdhupacAraka. vApa putramivAcaranta RSayaH svaHkAmyA api / apiratrAdhyAhAryaH / mahAkaSTAnuSThAnAsevanana svagaiMpiNopi na svaricchanti paripUryamANasakalasamAhitArthatvena sadA sukhitatvAnna svargamicchanti / na kimicchanti ca kimapyapavargAdikamapi necchanti // niyojayanatyAH saMyojantI / asAhayan asahan / ityatra "yujAdena vA" [10] iti vA Nic // bhASayamAnAm babhUvire / atra "bhUkaH prAptau Ni" [19] iti pA Nik // bharU iti skAranirdezo nibhAveyAtmanepadAryaH / prArambatra babhUva / mAtApi parasmaipadamityanye / priyaM bhavantI // 1sI DI to jama'. 5 vI kAsirA. 1hI 'to: mu. 2 sI DI ta ca. Page #592 -------------------------------------------------------------------------- ________________ [ hai 03.4.24 ] saptamaH sargaH / 563 preSaNena prayoktRvyApAre / anaGgaM kiMkarasvamakArayat // adhyeSaNena / anaGgaM jIvayantI // nimittabhAvena / yAnbhikSAvAsayat // AkhyAtena / yAnAgamayat // abhinayena / umAmudrAhayantaH // jJAnena / svAtyendumayojayan // prAyA / svadezAdhya sthitAH sUrya yetrodgamayan / ityatra " prayoktR" [20] ityAdinA Nig // vuvUn / ityatra "tumarhAd" [21] ityAdinA san // atatsana iti kim / yuyusitumicchanti // tadbrahaNaM kim / ajugupsiyA // jIvakAmyayA / idaMkAmyasi / svaHkAmyAH / atra "dvitIyAyAH kAmya:" [22] iti kAmyaH // jIvIyat / ityatra "amA" [23] ityAdinA kyan // amAgyayAditi kim / kimicchanti / svaricchanti // yaM putrIyantaH / kAzirAje patIyasi / ityatra " AdhArAcA" [ 24 ] ityAdinA kyan // ainyAmindrati yaH zAstre galbhate na tu hoDate / amAvatI kimatra tvaM zacIyase // 99 // 3 99. aklIbamAne klIvavadanAcarati zUretrAvatIze mAlavAdhipe kiM tvaM zacIyasa indrANIvAcarasi / ya aindryAM pUrvasyAmindratIzatvenendravadAcarati / tathA yaH zAstre galbhate galbhateci galbhaH pragalbhastadvadAcarati / zAstrANi samyagavabudhyata ityarthaH / na tu neM punahoMDave hoDate ke hoDo mUrkhastadvadAcarati // 1 bI sI 'khyAnena 2 DI 'ntiya / yaM. 3 sI ci doDa 4 sI Page #593 -------------------------------------------------------------------------- ________________ 564 vyAzrayamahAkAvye [durlabharAjaH] indati / gasbhate / bhalIbamAne / hoDate / atra "kartuH kvip" [25] ityA. dinA kie / galbhallIbahoDebhyaH punaH sa eva jit // zarIyase / bhatra "kyA" [26] iti kyA // yasya vAcaH payAyante lAvaNyaM ca payasyate / caMdyepsarAyamANA tvaM rantumojAyasetra kim // 10 // 100. atra caiye cedidezAdhipepsarAyamANA tvaM kiM gantumojAyasa ojasvinIvAcarasyudyacchasItyarthaH / yamya vAco mAdhuryAtpayAyante du. gdhavadAcaranti / lAvaNyaM ca saundaryaM ca payasyate / / ojasyante bhRzAyante saMzvAyante caturdizam / kIrtayo yasya tatrAsminkurau kiM sumanAyase / / 101 // 101. tatrAsminkurau kurudezeze kiM sumanAyasesumanAH sumanA bhavasya nurajyasItyarthaH / yasya kIrtaya ojasyanta ojasvinya ivAparantyatiprAcuryeNa prabalIbhavantItyarthaH / tathA caturdizaM vyaJjanAstAdapi kecidApamicchanti tanmate dikzabdAdapi / catasro dizA yatra tadyathA syAdevaM bhRzAyantebhRzA bhRzA bhavanti / caturdikSu maGgu prasarantItyarthaH / tathA saMzcAyante saMzcatkuhako vismApaka ityarthaH / asaMzvataH saMzvato bhavanti pratidinaM navanavAvadAtebhya udbhavena sadA navatvAJcatasRSvapi dizvAzcaryakAriNya: syurityarthaH / / payAyante payasyate / atra "so vA luka" [27] iti kyAnsyasasya - lumbA // mojAvase / apsarAyamANA / hatyatra "ojopsarasaH" [28] iti para sa. kopaba / bambe bojAzabde salopavikalpamicchanti / mojAyase ojasvante / ? The mis. et omits the part of the commentary from Rin dezAdhipa to the verse biginning with ojasyante. 2bI sI 'ranti'ti. 3 sInti di. Page #594 -------------------------------------------------------------------------- ________________ [hai. 3.4.29.] sapramaH srgH| 565 bhRzAyante / mumanAyame / saMzcAyante / atraM "vyarthe" [29] ityAdinA kyaG satayoryathAsaMbhavaM lopazca // lohitAyanmukhAMzcAyataH pttpttaaytH| dvipokaSTAyamAnohanyomuM hUNaM vRNopi kim // 102 // 102. amuM haNaM hUNadezezaM kiM vRNopi / yokaSTAyamAna: kaSTAya pApakarmaNekSatrAcAgyuddhAdikAyAkrAman kSatrAcAreNa yudhyamAnaH sanityarthaH / dviSohaJ jaghAna / kiMbhUtAnsata: / carmAyatazcarmaNaH svatabrArthavRttyA prakRtivikArabhAvApratItezvyartho nAstIti tadvatteH pratyaya iti / acarmavatazcarmavato bhavataH prahArarakSArthaM sakheTakIbhavatota eva paTapaTAyataiH paTacchandopyatra tadvati vartate / spharikAsphAlanotthapaTacchandenApaTatvata: paTatvato bhavataH / yuddhodyatAnityarthaH / ata eva ca lohitAyantyatikopAdalohitAni lohitAni bhavanti mukhAni yeSAM tAn // na yaH kakSAyate kopAllobhAtkRcchAyate na ca / nApi satrAyate kAmAnmAthuraM kiM bhajasyamum // 103 // 103. amuM mAthuraM mathurAyAM bhavaM nRpaM kiM bhajasi / yaH kopAna kakSAyate kakSAya vadhavandhAdikAya pApakarmaNe na kAmati na ca lobhA. skRcchrAyate kRcchrAya prajAtIvrakarapIDanAdikAya pApakarmaNe na krAmati nApi kAmAtkandasatrAyate satrAya pararuyapahArAdikAya pApakarmaNe na kAmati // 1sI ' "vA", 2 sI kSA sa. pIsIrI : paTapa. 4DI dotra. 55 spharakA. 6 sI DI ti nASi. .e yapra. 8 eNe kA. Page #595 -------------------------------------------------------------------------- ________________ 566 vyAzrayamahAkAvye gahane gahanAyante na romanthAyiteNake / vyAdhA apyAjJayA yasya vindhyeze ramasetra kim / / 104 / / 104. atra vindhyeo kiM ramase / yasyAjJayA hetunA vyAdhA api mRgayAjIvinopi gahane bane na gahanAyante gahanAya mRgAdivadhAya pApakarmaNe na krAmanti / ata eva kiMbhUte gahane / romandhAyitA mRtyubhayAbhAvena sukhitatvAdromanyamabhyavahRtaM dravyamudIrya carvitavanta eNA mRgA yaMtra tasmin / etene tasyAtidhArmikatvoktiH // paTapaToyataH / lohitAyat / carmAyataH / ityatra "DA" [30] ityAdinA pitya // kaSTAyamAnaH / kakSAyate / kRcchrAyate / satrAyate / gahanayante / atra "kaSTa" 1 [31] ityAdinA kyarU // romanthAyita / ityatra "romanthAd " [32] ityAdinA kyaG // [durlabharAjaH ] phenAyante bAppAyante coSmAyante ca yadviSaH / dhUmA yiteA buDhoDhuM kimandhetra sukhAyase / / 105 / / 105. agnau vivAhAnikArikAvahau dhUmAyite yavAdikSepeNa dhUmamudvamati satyandhendhradezAdhipe viSaya udvoDhuM kiM sukhAyase sukhamanubhavasi / yadviSaH phenAyante bASpAyante coSmAyante ca yuddhAdinA - tyantaM kheditatvAtphenAnmukhe phenabudbudAnbASpAMzca parAbhavotthAni netravArIyU~SmaNazca saMtaptocchrAsAnudvamanti // 1 vAya. 1 sI DI yatrAsmi. 4 e bI sI DI 'nAyate. 2 bI sI DI I na yasyA'. 3 bI "yati:. 5 sI DI nte yu. 6 sI DI 'bhyUSmANa . Page #596 -------------------------------------------------------------------------- ________________ [ 40 3.4.35. ] samamaH sargaH / zrInaM duHkhAyate yatra vANyA vairAyate na ca / zabdAyitayazaHzaGkhaH soyaM zrIgurjarezvaraH // 106 // 106. soyaM pratyakSaH zabdAyitayazaH zaGkhaH sazabdIkRtakIrtikamburgurjarezvarosti / yatra zrI rAjyAdilakSmIrna duHkhAyate nyAyotsAhAdiguNairasminsukhena sadA vAsitvAnna duHkhamanubhavati / na ca nApi vANyA saha vairAyete vairaM karoti / svabhAvAnmitho virudve api zrIvANyau virodhatyAgena yatra tiSThata ityarthaH / anena ca yadi tvamamuM vRNoSi tadA tvamapi zrIrivAtra na duHkhAyase nApi sapatnIbhiH saha vairAyase tasmAdamuM vRNISveti durlabhadevI jJApitA // phenAyante / USmAyante / bApyAyante / dhUrmoyite / ityatra "phenoSma" 567 [33] ityAdinA kyaG // sukhAyase / duHkhAyate / atra "sukhAdeH" [ 34 ] ityAdinA kyaD // zabdAti / vairAyate / atra "zabdAdeH kRtau vA " [35] iti vA kyaG // namasyanvarivasyaMzcAcitrIyata tapasyatAm / yazca durlabharAjaM taM nAmnAmuM kiM buvRrSasi / / 107 / / 107. amuM nAmnA durlabharAjaM kiM vuvUrSasi / yazva / ca: pUrvavAkyArthApekSayA samucaye / namasyannamaskurvanvarivasyaMzca varivaH kurvansevamAnazca saMstapasyatAM tapaH kurvatAM karmaNo vRttAvantarbhUtatvAdakarmakatvam / tapodhanAnAmacitrIyatAho rAjAdhirAjasyApyasya kIdRgvinaya ityAzcaryamakarot / nAmnA durlabhamiti nAmanirdezena durlabhadevIdaM jJApitA 1 sI DI zrIguja.. 1 e 'sitatvA 2 DI yo 3DI bANyorviro 4 sI 'bhAvate. DI' mAyante ve'. Page #597 -------------------------------------------------------------------------- ________________ 568 vyAyamahAkAvye [durlabharAjaH yadutakanAmatvenaikarAzitvAdekanakSatratvAca tavAmunA sahAtizreSTho yoga iti // tapasyatAm / atra "tapasaH pan" [36] iti kyan // namasan / varivasyan / acitrIyata / ityatra "namaH" [35] ityA. dinA syan // sAtha hastayamAMnAsya kaNThe cikSepa ca srajam / adhairutpucchayamAnaryayau kupyacca rAjakam // 108 // 108. ayaivaM dvAsthAbhaNanAnantaraM sA durlabhadevI hastayamAnA hasta. mukSipantyasya durlabhasya kaNThe srajaM varamAlAM cikSepa ca / tathA rAjaka nRpaudhaH kupyadurlabhavaraNena krudhyatsadutpucchayamAnaivegena preritatvAtpucchAnUlamasyanirazvaiH kRtvA yayau ca svayaMvaramaNDapAnirjagAma ca // paripucchayamAnebhairazvaiH pucchayamAnakaiH / drAgvipucchayamAnorathairAgAcca bandhutA // 109 // 109. bandhutA durlabhasa bAndhavogho vivAhotsavavidhaya AgAt / kaiH kRtvA / paripucchayamAnebhaiH pucchAnsamantAdasya dbhirgajaistathA pucchayamAnakairajhAtaiH pucchAnasyadbhirazvaistathA vipucchayamAnAH pucchAviviSaM viziSTaM vAsyanta ukSANo vRSA yeSu te tathA ye rathAstaizca / / hastayamAnA / isyatra "bhamAt" [38] ityAdinA Nik // utpuchapamAnaiH / paripucchayamAna / vipucchayamAna / puSchayamAnakaiH / bhatra "pukAda" [15] ityAdinA Nik // 1sIDI chAnyUla'. 2 sI DI virudhaiH ka. 396 viSaye. Page #598 -------------------------------------------------------------------------- ________________ [ 60 3.4.42. ] saptamaH sargaH / saMbhANDayante sacIvarayamANA makhAya ye / te mantrayanto brahmANastayoH pANI amizrayan // 110 // 110. te brahmANo dvijA mantrayanto vivAhocitamabrAnAcakSANAH santastayorvadhUtrarayoH pANI amizrayan saMyuktIcakruH / ye yAgeSu sadodyatatvAnmakhAya yAgArthaM saMbhANDayante bhANDAni yajJopakaraNAni samAcinvanti / kiMbhUtAH / saMcIvarayamANAzcIvaraM vastraM samAcchAdayanto yajamAnebhyo bhikSayopArjayanto vA // saMbhANDayante / atra "bhANDAt " [ 40 ] ityAdinA Ni // saMcIvarayamANAH / atra " cIvarAt" [ 41] ityAdinA Ni // amizrayan / mannayantaH / atra "Nic" [ 42 ] ityAdinA Nit // ye payo vratayantyannaM vratayanti ca ye dvijAH / vedApayantaste cakrurmadhuparkAdikaM tayoH // 111 // 569 2 111. te dvijA vedApayanto vedamAcakSANAstayormadhuparkAdikaM madhuparka danA saMpRktaM madhu / tenAtropacArAdvadhUvarAbhyAM yanmadhuparkasya prAzanaM taducyate / tadAdiryasya pradakSiNAdApanAdervivAhAcArasya taM cakruH / ye payo dugdhaM vratayantyasmAbhiH paya eva bhoktavyamiti vrataM kurvanti gRhanti vA tathA yennamasmAbhirna bhoktavyamiti pratayanti ca // caulukyAya mahendrIya satyApitamanorathaH / arthApayaJzvetayannazvayaMstacacadA dadau // 112 // 112. artha tathA tadA vivAhakAle satyApitAH paripUrNakararNena 1e panocate. 1 bI pakAraka. 2 I saMyukta. 3 sIDI ca tadA. 4 ca satlIkRtvA ma.. 72 Page #599 -------------------------------------------------------------------------- ________________ mAzrayamahAkAvye [durlamarAjaH] satyIkRtA manorathA yena sa mahendrastattadarthAdi caulukyAya dadau / kITaksan / arthApayaJ zvetayannazvayanaho arthAH zvetAzvA azvatarAzcAnIyantAmityarthAndhanAni zvetAzvAJ zvetaturaGgAnazvatarAnvesarAnupalakSaNatvAddhastyAdIMzcAcakSANaH // gAloDayitzAIva sothAnAharayannadAt / kaniSThAM bhaginImanyAM nAgarAjAya jiSNave // 113 // 113. atha sa mahendro jiSNave jaitrAya nAgarAjAya durlabhAnujAyAnyAM kaniSThAM bhaginI lakSmInAnImadAt / kIdRk / anAhara. yannAharati kuTilIbhavatIti aci kutsitAdyarthe kapi ca AhvarakaM kuTilaM vAkyaM kuTilaH puruSo vA / jukhabhAvatvena kauTilyApriyatvAttattaM vAnAcakSANaH / zleSopamAmAha / gAloyitRzAhIveti / gorloDitaM loDanam / guptaM loDitamiti tu kSIrasvAminA niruktiH kRtA / ubhayatrApi pRSodarAdisvAdAdeze gAloDitaM godohanaM viloDanaM vetyarthaH / gopAvasthAyAM gAloDitaM karoti gAloDayitA yaH zAnI viSNuH sa pathAnAharayankaniSThAM bhaginI subhadrAkhyAM jiSNaverjunAyAdAt / / payo matapanti / ahaM pratayanti / ityatra "matAda" [3] ityAdinA jira satyApita / maryApayan / vedApayantaH / atra "satyArya" [5] ityAdi maa-maadntaadeshH|| tayan / maJcayan / gAloDayita / anAharayan / ityatra "movA" [5] ityAdinAca-sara-sta-kAnAM shur| 1e 'yamiya'. 29 vA ku.31 tattatvaM vA. 4 sI DI 'vyata. .I goNe. INira // . Page #600 -------------------------------------------------------------------------- ________________ [hai 0 3.4.46] saptamaH sargaH / 571 cakAsAMcakratustau ca cakAsAmAsatuzca te / tepAmudvAhahapeNa sa cakAsAMbabhUva ca // 114 // 114. spaSTaH / kiM tu tau varau cakAsAMcakratugnurUpavadhUsaMyogena rejatuste ca vadhvau ca / teSAM vadhUvarANAm / sa mahendraH // mahendraH svAMcakArAnu yathAvadvisasarja tau / svamukSAMpacakArevAmRtastatparirambhaNAt // 115 // 115. mahendrastau varau svAMcakAra svamivAcacAra vAllabhyAtizayenAtmAnamivAjJAsIdityarthaH / eke tu kartuH saMbandhina upamAnAdvitIyAntAlipkyakAvicchanti tanmatenAtra kartuH saMbandhina upamAnAdvitIyAntAtsvAlim / anu pazcAdyathAvaddAnasanmAnAdivisarjanavidhyanatikrameNa visasarja / tathA tatparirambhaNIdvarayorAzleSAdamRtaiH svamAtmAnamukSAMpracakAreva sukhAtirekAtsipeceva / atha ca yo mahendro mahAzakraH sa svamamRterukSatItyuktileza: // cakAsAMcakratuH / cakAsAMbabhUva / cakosAmAsatuH / atra "dhAtorane" [46] ityAdinA parokSAyAH sthAna Am / AmantAva pare kRbhvastayaH parokSAntA anuprayujyante // kacittu pratyayAntAdekakharAdapIcchati / svAMcakAra / bhanugrahaNaM viparyAsavyavahitanivRtyartham / tena cakAra cakAsAm / IhAM devadatta. bhake / ityAdi na syAdityanvityanenAsUci / upasargasya tu kriyAvizeSekatvAba. vadhAyakatvaM nAsti / tenokSAMpracakAra / ityAdi sthAdeva // 1bI stau tu cakA. 2e mudaha'. 1sIDI gAiyo . 2I kAsamA'. 3 vI bitma'. 45 SatvA'. Page #601 -------------------------------------------------------------------------- ________________ 572 vyAzrayamahAkAvye [durlabharAjaH] svasrordAsIrdayAMcakre dayAmAsa ca dAsakAn / dayAMbabhUva kozaM ca sonvayAmAsa cAjalam // 116 // 116. spaSTaH / paraM svasrobhaginyordayAMcake dadau / sa mahendraH / bhAjalaM jalamavadhIkRtyAnvayAmAsa cAnuyayau // durlabhoyAMbabhUvAthAnvayAMcave ca nAgarAda / vATISu nAsAMcakAte nApsu cAsAMbabhUvatuH // 117 // 117. spaSTaH / kiM tu|ayaaNbbhuuv yyau| anvayAMcake caanuyyau| tathAtyautsukyagamanena vATISvamAtyAdyupavaneSu nAsAMcakrAte darzanakotukAma sthitau // AsAmAsurvarItuM tAM ye kAsAMcakrirepi ca / testhuH kudhAgre tAndRSTvA sa kAsAmAsa durlabhaH // 118 // 518. te nRpAH krudhAsthuzchalayuddhAya sthitAstAMzca dRSTvA sa du. labhaH kAsAmAsa kopAdviruddhamUce / ye nRpAstAM durlabhadevIM varItumA. sAmAsuH svayaMvaramaNDape tasthuH kAsAMcakrirepi ca / durlabhavaraNe ruSTatvAdurlabhaM prati viruddhAni vacAMsyUcuzca // kAsAMbabhUvuste dAtsamIhAmAmurAhavam / IhAMbabhUvurnAmAtyAnacehAMcakrire sakhIn // 119 // 159. te nRpA durlabhaM prati kAsAMbabhUvustathA dotsvabalocavale. pAdAhavaM yuddhaM samIhAmAsurISuH / ata evAmAtyAnehAMbabhUvuryutAyukta1bI AzAmA'. 11 ne vA'. 29 kAcisi. 31 lAva. 4I sasamI'. Page #602 -------------------------------------------------------------------------- ________________ [ hai0 3.4.47. ] saptamaH srgH| 573 vicAraNayA yuddhasya vinatvAnne purna ca sakhInIhAMcakrire balAdyavalepAsahAyAnapi nApekSitavanta ityarthaH / / khamAnachoNunAvAzA nRpANAM tumulastathA / prajAgarAMcakArAzu asanAya yathAntakaH // 120 // 120. nRpANAM tumulo vyAkulo ravotyuJcastvAttathA samAnarcha vyApa tathAzA dizastathoNunAva vyApa yathAntako prasanAya nRpANAmeva nigalanAyAzu zIghra prajAgarAMcakAra / udyatobhUdityarthaH / gADhavyAkula. svareNa hi suptokasmAdeva jAgarti // alakSmIrjAgarAmAsa na jAgarAMbabhUva dhIH / yattaM jajAgarujetuM samindhAMcakrire ca te // 121 // 121. yaditi kriyAvizeSaNam / taM durlabhaM jetuM yatte nRpA jajAgarurudyemuH samindhAMcakrire ca tejasvino babhUvuzca / yattadonityAbhisaMbandhAttatteSAmalakSmIrjAgarAmAsa / dhIvuddhina jAgarAMbabhUva / tasyAti. zaktatvena kenApyajeyatvAt // samIdhegmiryathA yadvadindhAcakre ca vADavaH / Idhe tejastathA teSAM vizvamoSAMcakAra nu // 122 // 122. yathAgniH samIdhe jajvAla yadvaJca vADavai indhAMcakre tathA teSAM nRpANAM tejaH kopATopotthapracaNDapratApa Idhe / ata eva vizvaM jagadoSAMcakAra nu dadAheva // 1 sITI midhAca. 1bI sI DI mirdhAca. 2 DI / ya. 35 bI vAca'. Page #603 -------------------------------------------------------------------------- ________________ 574 vyAzrayamahAkAvye uboSaiva dizo vahniH kSmA vibhAyeva kampabhRt / na te tathApi vibhayAMbabhUvurmedinIbhujaH // 123 // 123. vahnirdiza uvopeva / nRpaparAjayasUcakotpAtodbhavAddizobhinA dahyamAnA ivAlakSyantetyarthaH : / tathA kampabhRtkSmA bibhAyeva / tathApyevamutpAtasadbhAvepi te medinIbhujo na vibhayAMvabhUvurbalAvalepAnna bhItAH // nendrAyo vibhayAmAsa vibhayAMcakRvAnsa kim | [durlabharAjaH ] majihyAMcakArAjau taiH pratyuta culukyarAT // 124 // 124. spaSTaH / kiM tu tairnRpaiH sahAjau raNe sati pratyuta prajihvayAMcakAra kimebhiratihInaiH saha yuddheneti lajjitaH // jihAya yadyapi tathApyajagAvaM babhAra saH / puro didhakSobhirAMbabhUvezasya vibhramam // 125 // 125. sa durlabho yadyapi jihAya taiH saha yuddhena lajjitastathApi teSAM vRthAbalAbhimAnApanodAyAjagAvaM dhanurbabhArAdhArayat / ajagAMvazabdaH sAmAnyadhanuSyapi vartate / ata eva purastisraH purIrdidhakSordagdhumicchorIzasya zaMbhorvibhramaM bibharAMbabhUva / puro didhakSurIzo - jagAvaM pinAkaM babhAra // tatrAprAviva kepIpusamiSo juhuvurnRpAH / kepi svaM juhavAMcakrurvidAMcakrurna tadbalam // 126 // 126. kepi nRpAstatrAJAvanAviveSusamiSaH zaraighAn juhuvuzci 2 bI svaM jahuvAdeg 3 e sI DI juhuvA. 1 e naindrA.. 1 gAvaH zadeg 2 bI sI DI ro dabhikSu . Page #604 -------------------------------------------------------------------------- ________________ hai. 3.4.47.) saptamaH srgH| 505 kSipuH / agnau kSiprAH zarA raNe svameva bhasmIcakunai tu zatruvadhAdi svakArya cakrurityarthaH / kepi ca nRpAH svamAtmAnaM juhavAMcakurna tadbalaM durlabhasainyaM vidAMcakuriyatparimANamiti paricchinnavantaH / zaJcavinAzanenAtmAnameva vinAzitavanta ityarthaH / / vidAMbabhUvunaiva svaM vidAmAsuzca nAparam / rajobhirvividurnArka vidAMkurvantu kiM janAH // 127 // 127. janA bhaTalokA rajobhiH kRtvA svamAtmIyaM naiva vidAMvabhUvurjAtavanto na cAparaM zatru vidAmAsurna cArka vividuH / atazca rodasyo rajobhirAvaraNena sujJeyAnAmapyepAmadarzanAkiM vidAMkurvantu jA. nantu / na kimapItyarthaH // __ amI vidantu me zaktimadhyAsIditi durlabhaH / asmAkSItpANinA zmazrUNyaspRkSadiSudhiM tataH // 128 // 128. pUrvAdhaM spaSTam / tatazcintAnantaraM svazaktyavalepena zmazrUNi daMSTrikAM pANinAspAkSIttatazcepudhi zarAkarSAyAspRkSat // niSaGgAdiSumakAkSIdakakSadatha kArmukam / yAM lIlAmarjunomrAkSIttAmamRtadasau tadA // 129 // 129. akrAkSIdAkRSTavAn / yA lIlAM zobhAmarjunomrAkSItpasparza vA lIlAM tadA kArmukAkarSaNakAlesau durlabhomRkSat / ziSTaM spaSTam // adApsurye bhujasthAnA matrAstrairahapaMzca ye / sa taiH kRtAntamatrApsIdavapayazasA na hi // 130 // 130. spaSTaH / kiM tu / adrApsurgavaM cakruH / tai paiH kRtvA sa 1 0 . 26 di kA. 3 bI sI DI juhuvA. 4I ti na pa. 5 sIvuna zA. I darora'. Page #605 -------------------------------------------------------------------------- ________________ vyAyamahAkAvye (durlabharAjaH] --- ... - durlabhaH kRtAntamatrApsIttRptIcakre / antarbhUtaNigarthotra tRpiH sakarmakaH / vAhapAjaghAnetyarthaH / dAMcake / dayAMbabhUva / dayAmAsa / anvayAMcakre / ayAMbabhUva / anvayAmAsa / bhAsAMcakAte / AsAMbabhUvanuH / AsAmAsuH / kAsAMcakrire / kAsAMbabhUvuH / kAsAmAsa / hatyatra "dayA" [7] ityAdinA-Am // IhAcakrire / IhAMbabhUvuH / samIhAmAsuH / ityatra "guru" [ 48 ] ityAdi. nA mAm // anRoriti kim / Anarcha / aNunAva // prajAgarAMcakAra / jAgarAMbabhUva / jAgarAmAsa / jajAgaruH // bhoSAMcakAra / udoSa // samindhAcakrire / samIdhe / atra "jAgruSa" [19] ityAdinA-AmvA / samprahaNaM kim / indhAMcake // samonyatrApIndherAmvikalpa ityanye / indhaaNcke| vibhavAMcalavAn / vibhayAMbabhUvuH / vibhayAmAsa / vimAya // prjihryaaNckaar| jihAya // vimarAMbabhUva / babhAra // ahavAMcakuH / juhuvuH / ityatra "bhIhI" [50] ityAdinA vA-Am / sa ca vimvat // vidAMcachuH / vidAMbabhUvuH / vidAmAsuH / vividuH / a "vetteH kit" [51] iti vA-mAm sa ca kit // vidAkurvantu / vidantu / ityatra "pavamyAH hara " [52] iti paJcamyAH svAne vA kidAm vadantAya paJcamyantaH ganupapujyate // madhyAsIt / itpanna "si" [53] ityAdinA sim // masmAsIt aspRkSat / manAkSIt amakSat / akAkSIt akSat / - 1 sITII manvayAM.2 bI midhA ca.3I m pAMca.41 nye / dhAMca'. 5 sIsI bhUtaH / .6 pIsI hI juhuvA. 7vI "bAvarcaH ki. Page #606 -------------------------------------------------------------------------- ________________ [ hai. 3.4.55.] saptamaH sargaH / atrApsIt anRpat / adAsuH apan / ityatra "spRzamRza" [54] ityA. dino vA sic // ya AvikSastamadvikSastamadrAkSuzca darpataH / tAjyaghukSaccharerepa nyakopIttadasUnapi // 131 // 131. tAnnRpAnepa durlabhaH zarainya ghukSadAcchAditavAMstadasUMstatprA. NAnyakoSIdapyAkRSTavAnapi / tAnavadhIccetyarthaH / ye nRpAstaM durlabhamadvikSana dviSTavantaH / ata evAvikSankopAttasminsaMrambhaM cakruH / tathA darpato bAdyavalepottamadrAkSuzca / / nyaghukSat / AvikSan / advikSan / ityatra "haziTaH" [55] ityAdinA sak // aTaza iti kim / adrAkSuH / aniTa iti kim / nyakopIt // yathAzvozvamupAzlikSadratho rathamupAzliSat / nAcIkamata kopyatraM tathaujo yamazizriyat // 132 // 132. ayaM durlabhastathaujo balamazizriyadyathAzvozvamupAzlikSadratho rathamupAzliSat / bhayena yugapacchIghraM saMmardaina nAzAdazvA rathAzca mitha AsphalannityarthaH / tathA yathA kopi pattirakhaM nAcIkamata dutaM nAzena naicchat / etenAzvarathapattinAza uktaH // atha gjaanaamaah| gajatAdudruvattasmAdyAnmUtramasunuvat / na cAcakamata sthAtuM payAMsyapi nacAdadhat // 133 // 133. spaSTaH / kiM tu tasmAdurlabhAtsakAzAdadudruvadayAmaSTA / payAMsyapi jalAni ca na cAdadhanaiva papau // 1DI adA.sI DI 'nA sic vA // . 3 I divA. 41 lA 56 pAstama. 6bI kSan / A. .5 smAtsa. 8I ni cA. Page #607 -------------------------------------------------------------------------- ________________ 578 byAzrayamahAkAvye [durlabharAjaH] alkodhAtpayo nAcadaryamAzA azizciyat / gantuM ye cAzipana vyatyazipatAkhyacca sAdhu tAn // 134 // 134. artyA bhayAtirekotthamanaHpIDayAGgoGgadezAdhipo dhairya cittAvaSTambhaM nAvannAgamadata evAzA dizozizviyanaSTa ityarthaH / kiM bahunA payo jalamapi nAdhAnna papau / tathA ye bhaTA gantuM naMSThumaziSannazibhayannAttaM tAnaGgo gantuM vyatyazipata vinimayenAzikSayattAnsAdhu yathA syAdevamAkhyacca sAdhu sAdhUktaM bhavadbhiriti tAnprazaMsitavAMzcetyarthaH / / apAsthatAMstraM mAlavyo nyavocacca palAyitum / zAsatsu vyatyazAsiSTa nAbhyasApIdapAsarat // 135 // 135. mAlavyolamapAsthate tatyAja palAyituM nyavocacca palAyyata ityavadazcetyarthaH / tathA palAyituM zAsatsUpadizatrau~ vyatyazAsiSTa vinimayenopAdikSadata eva nAbhyasA nAbhimukhamagamatki tvapAsaradanezat / / jastaiH samASTaM no putraH kalatrairna samArata / hUNo nirAradanvASIMnaSTAnAhattathAparAn // 136 // 136. hUNo hUNadezAdhiparyastai taiH putraiH saha na samASTaM na samagasta / tathA kalatraizca na samArata kiM tu nirAradraNAnirgataH / bhayabhItAnpu. trAnkalatrANi ca muktvA svaprANAnAdAya naSTa ityarthaH / ata eva na. STAnanvArSIdanvagamat / tathAparAnanyAnanaSTAnAhadAkArayat / / 1sI zizriya. 29 tAtraM mA. 39 zAzatma. 1 sIrI zizriya'. 29 ntuM naSTu. 3 vI vinama'. 4 DI ca sa sA'. 55 degta tyA . 6 eyitaM zA. 79 zAzatsU. 8patsu zA. 9 sIDI mpatizA. 10 sI DI mastaiH pu. 115 bI sI I nyAnaSTA'. Page #608 -------------------------------------------------------------------------- ________________ [ hai 0 3.4.59.] saptamaH sargaH / 579 sa svedenAlipadgAtramasicakSmA ca maathurH| ya AhvAsta turuSkezAnparvatIyAnya AhRta // 137 // 137. sa mAthuraH svedena bhayotthaprasvedena gAtramalipat / mAM cAsicadAyan / yo mahAzUratvena turuSkezAnAhvAsta yuddhecchayA saspardhamAkArayat / tathA yaH parvatIyAnparvatadurgabhavAnRpAnAhata // aliptAsicatAndhraH mAmasRjA mUrchitastadA / asiktAlipatainaM vAzcandanandinA gaNaH // 138 // 138. tadA yuddhakAle mUrchitaH saMkSobhAtirekeNa vaicittyaM gataH sanandhrondhradezAdhiposRjA mukhAnirgatena rakena kRtvA smAmasicata dhArApravAheNAIMcake / tathA imAmalipta dhArApravAhasyAvicchedabAhulyAbhyAmupacitIcake / ata eva bandinA bhaTTAnAM gaNa enamandhra vAcandanairasikAlipata ca mUrkhApanodAya vAribhiH siktavAMzcandanailisavAMzvetyarthaH / / azvocamupAznikSat / isvatra "ziSaH" [56] iti saa|| rayo rathamupAzirSat / ityatra "nAsatvAce" [57] iti sama // macokamata / azibhivat / bhadudruvat / sunuvat / acakamata / ityatra "nixi" [5] ityAdinA // badadhat apAt / asimiyara ayat / ityatra "he " [59] iti 1sI hI turaTenpa'. 1 DI turazvenA. 2 hI vaivazyaM ga.. 15auca / 49 Page #609 -------------------------------------------------------------------------- ________________ 580 vyAzrayamahAkAvye [durlabharAjaH] maziSan / vyasyaziSata / apAsvata // vacaM Draga vA / nyavocat / syAMka pakSika vaa| bhAkhyat / ityatra "zAsti" [60] ityAdinA-bhare / zAstarAtmanepade necchantyeke / vyatyazAsiSTa // mapAsarat abhyasArSIt // ka adAdi,dirvA / nirArat anvArSIt / samArata samArTa / / ityatra "satyatA" [1] iti vA-aru // Ait / alipat / asicat / ityatra "hAlipsicaH" [62] ityA // bhArata bhAdAsta / alipata alipta / asicata asikta / ityatra "vAramane" [15] iti vA-mara // nAzakannAdyutavedyo nArucanApuSatkuruH / azuSacchAsamarudhadacorautsIca kAzirAT // 139 // 139. caidyo nAzakadbhayAtirekAdagantuM na samarthobhUtathA vicchAyavAmAdhuvat / tathA kuru puSadvayAtirekAtkRzobhUdata eva nArucat / tathA kAzirADazuSacchuSkAGgobhUcchAsamarupadvaMcazcArautsIt // kAzcatmiyAzvayItputromrocInmacyacatsakhA / cintayetyastamana khaM nAstambhItkopi vA ratham // 14 // 140. ka kasminpradeze priyAzvagavA ka putrozvayIt / ka madhyamro. cIgataH / sakhA kAnucat / iti cintayA kopi nRpAdiHkhamAtmAnaM nAkhabhanna gatirahitaM cakre rathaM vA nAstambhIpriyAdhartha nAdhArayat / 1sarI tavAmyasta'.2 sIve myasta'. 11||n.26 // mA.36 // kavikartaryapi necchati / ma. 49 divA / ni'. 5 e leviti. 6I sa. .e pArikA 85 'sva'. 1 bI nyupAna. 1.hIdacoroM'. Page #610 -------------------------------------------------------------------------- ________________ [hai. 3.4.64] saptamaH srgH| 581 mRtyumahAbhayena priyAdicintAM muktvA svasvaprANAnAdAya sarvopi nRpAdijano naSTa ityarthaH // yomlocItsomlucadbhIro grocIttasya jIvitam / tejovadyazoglocIcaulukyo nAma cAglucat // 141 // 141. yo bhIrurbhayenAmlocIdraNAdgataH sa bhIruramlucadgava eva yatastasya bhIrozcaulukyo jIvitaM nAmocInAhararika tu caulukyo bhIrostejaH pratApamaigrucadyazazcAglocIdaharat / nAma ca lokerAmanAmatvAttasyAbhidhAmapyaglucat / yadvI / gu~cU glucU gtaavpiityeke| tatazcau. lukyastejogucatprApto yazazca sarvadiggAminI parAkramakRtAM vA prasiddhiM cAglocInnAma caikadiggAminI puNyadAnakRtAM vA prasiddhi pAglucat // evaM dviSojaradasau mudamapyajArIdagluJcadacyutatulAmiti ceSTitena / khAmaglucaca nagarImaya pAtratAma glucItsasaMbhramavadhUjanalocanAnAm // 142 // 142. asau durlabha evamuktarItyA dviSojarat / mantavaNigaryo / niHsatvatApAdanena jIrNIcake / tathA mudamapi dviSAmajArIdapAnaSIdityarthaH / yadvA / mahApuruSatvAnmudamapi vijayotyaM harSamapyajArItvasminnevaujarayadutsekaM na cakra ityarthaH / atazceti ceSTitena hipaJjaraNotsekAkaraNarUpeNAcarivenAcyutatulAM vissnnusaamymglucnaap| 15 nAglocI . 2 sI ki cau. 15 magluca 4 sIsI yathA. 5padA glucU ga. 6sI puca gruca gaDI puca gluca gaI ga...bI 'maH / . 8 e jINe '.. esI ke| vaSA. 10bI nepAdi. 11ii disolaM. 129 bolara. 115 vAcAra'. Page #611 -------------------------------------------------------------------------- ________________ 582 yAzrayamahAkAvye [ dulamarAjaH ] tathA svAM nagarIM pacanamaglucaca / atha tathA saMbhramaH kautukAdinA citA [to ?]tkSepAttvaraNamAdaro vA saha tena ye vadhUjanAsteSAM yAni locanAni teSAM pAtratAM viSayatvamagluzvIca prApa ca / mahotsavena puryA pravizanpaurIbhiH sasaMbhramaM dadRza ityarthaH // 2 lakSit / azakat // ghutAdi / adyutat / arucat // puSyAdi / apuSat / anurata atra "lRdidU" [ 64 ] ityAdinA - a // marudhat marautsIt / azvat azvayIt / astabhat astambhIt / anucat abrocIt / amlucat aglocIt / amrucat aprocIt / aeNglucat aeNglocIt / aglucat baglubbIt N / ajarat ajArIta / ityatra "Rdicchchi" [ 65 ] ityAdinA vA aru | glucaglucorekataropAdAnepi rUpatrayaM sidhyati / arthamedAtu dvayorupAdAnam // anye tvavidhAnasAmarthyAdrucernakopaM necchanti / tenAglucat // vasantatilakA chandaH // // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsana vyAdhayavRttau saptamaH sargaH samAptaH // 1 pa sI DI I cikSepA 4 DI ba5 DI maglocI. < { 'gui'. 2 vI 'vizva'. 6 DI glocI. 3 sI 'da / matra. 'Resten". * Page #612 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye aSTamaH sargaH / nAgAdbhImothodapAdyadbhuta zrIrvA lopcairagnivadyotyadIpi / arko vAdIpiSTa sotrAjaniSTAdyo bhImaH kiM sojanIndrAnujo vA // 1 // 1. athAnantaraM nAgAnnAgarAjAddurlabhAnujAdbhImo bhImAkhyaH putra udapAdi / yo bhIma ucairatizayena bAlopi taddinajAtopItyarthaH / adbhuta zrIrAzcaryakAriteje khitAdilakSmIkaH sannatyadIpyatizayena didyute / agnibadaka vAdIpiSTeti yathArika vA didyute / ata evotprekSyate / sa tejasvitAdiguNaiH sarvatra prasiddha AdyaH pUrvo bhImaH pANDavojaniSTa kiM vA sa indrAnujo viSNurajani // sargesminvizetiM vRttAni yAvacchAlinI / tataH paraM svAgatA chandaH / / tasyotpattyA niSpitRRNaM vyatruddhAtmAnaM rAjA nAgarAjopya bodhi / dvAraM lokopUryapUriSTa madhyaM harSaM sadyotAdhyatAyiSTa gItam // 2 // 2. tasya bhImasyotpatyA rAjA durlabha AtmAnaM niSpitRRNaM pitRNAtpUrvajaRNAniSkrAntaM vyabuddhAmaMsta / tathA nAgarAjopyAtmAnaM niSpitRRNamabodhi / jAyamAno hi naro munidevatApitRRNAmRNabaddhaH syAttatra brahmacaryasvAdhyAyAbhyAmRSINAmanRNo bhavati yAgena devAnAM EUR 1 bI nipitR. 1e anAna 2 bI I azvinA 3 sI DI pUrva bhI 4 bI sI DI "zatidR 5 sI DI 'vikrAntaM. 6 I 'pInAma * Page #613 -------------------------------------------------------------------------- ________________ 184 vyAzrayamahAkAnye [ bhImarAjaH] saMvatyA pitRNAmiti smRtiH / vayA lokaH sadyo harSamatAyi vistAri. tavAnata eva dvAraM siMhadvAramapUri vyApat / tathA madhya prAsAdamadhyabhAgaM cApUriSTa tathA gItaM cAtAyiSTa / mApyAyiSTApyAyi rAjA mudAmAjyApAthodhermaGgalaizca vyajRmbhi / kIrtiryaccAyipyate ceSyate zrIdharmazvetA cAyitAnena vaMzaH // 3 // 3. yadyasmAddhetoranena bhImena zrI rAjyAdilakSmIzceSyate vardhayipyate / tathA dharmazvetA vardhayiSyate tathA saMtAnavardhanAdvaMzazcaulukyAnva. yazcAyitA / anenAsya bhAvyarthadharmakAmasaMpadatizaya uktaH / ata eva kIvizvAyiSyate / tasmAddhetoH kSmA pRthvIpyAyiSTa sphItocchasite. tyarthaH / mahApuruSotpattau hi zrIbRdyAdizubhasUcakAH kSmocchAsAdayaH sadutpAtAH syuH / ydvaa| mA pRthvIstho janopyAyiSTa mudocchvasitA / tathA rAjA durlabho mudA kAbhAjyAzritaH / ata evApyAci sphItIbhUtaH / tathA maGgalaizca mAGgalikyahetubhirnAndItUryagItAdibhizcAjaladheladhimabhivyApya vyajRmbhyullasitam // ceSISTAyaM no girA cAyiSISTa zreyobhirnazceti vAgbhirmunInAm / rodasyAvAcAyiSAtAM tadAnImAceSAtAM matranAdaizca mandraH // 4 // 4. ayaM bhImo nosmAkaM girA ceSISTa vardhyatAM tathA nosmAkaM zreyobhizca puNyairapi kartRbhizcAyiSISTeyevaMvidhAbhirmunInAM vAgbhistadAnI putrotpattikAle rodasyAvAcAyiSAtAM vyApte tathA mantrairgambhIrairmabanAdevAceSAtAm // 1bI prasA. 26 ||maa. 3 e zrekSyate. 4 te / ta'. 5 DI 'zayoktiH / a. sIDI ' spIto'. 7I sitA / tathA rA'. 8 sI 'nocchu. 9I baDhatAM. Page #614 -------------------------------------------------------------------------- ________________ 585 [ hai* 3.4.66. ] aSTamaH sargaH / grAhiSyante vigrahISyanta uccai_niSyante nihaNiSyanta iishaaH| tenenAsau drakSyate yairna bhaktyA yardoHzaktyAdhyAjidarziSyate vA // 5 // etena kSmA grAhitAbdhirgrahItA draSTA tatvaM darzitA nyAyamArgaH / hantotseko ghAnitAMhaHpracAraH kenApyeto yau hi nAghAniSAtAm // 6 // yai rodasyAvAhasAtAmavAgrahISAtAM nyagrAhiSAtAM ca daityaiH / puNyAghe nAdarzipAtAM nijAnyau nAdRkSAtAM temunA ghAniSIran // 7 // lakSmIH sAkSAddarzipISTa prasannA sA dRkSISTa brahmakanyApi tuSTA / dharmazcAnugrAhipISTa grahIpISTendra maitrI ceti khe vAktadAbhUt // 8 // ___5-8. tadA putrajanmakAle khe vAgabhUdaivI vANI babhUvetyarthaH / kathamityAha / asau bhImo yairbhaktyA na drakSyate vA yadvA yairdo:zaktyA bAhubalena hetunAdhyAji raNe darziSyate ta IzAH samarthA anena bhImenoccairvigrahISyante yodhayiSyante / tata: kecidrAhiSyante baddhA lAsyante / kecicca ghAniSyante prahariSyante / kecicca nihaNiSyante vyApAdayipyante / ata eva kSmA prAhitA vazI krissyte| tthaabdhigrhiitaa| tathA tattvaM paramabrIM draSTA jJAsyate / ata eva nyAyamArgo drshitaa| ata eva co. tseko garvo hantocchetsyate / tathAhaHpracAraH pApavistAro ghAnitA / yAvetAvutsekAhaHpracArau hi sphuTaM kenApi nAghAniSAtAM durjeyatvAnocche. ditau / etena sarvepi bhImena bAhyA AntarAzca dviSo jeSyanta ityuktam / tathAmunA bhImena te daityA ghAniSIran hanyantAM yaidaityai ro1 DI degNyAthai nA. 1eIzA sa0. 2 sI DI . 3 bI ka dRSTA. 4 bII gAvita 5 sI DI bhenaite. 6bI nyanyAM yaH. Page #615 -------------------------------------------------------------------------- ________________ 586 vyAzrayamahAkAvye [ bhImarAjaH] dasyAvAhasAtA laguDAdiprahArairAhate / avAgrahISAtAM ca kArAgRhAdau nikSepeNa prativaddhe ca / nyagrAhiSAtAM ca sarvasvAdyapahAreNa daNDite ca / tathA nAstikatvena yaiH puNyAghe dharmAdhauM nAdarzipAtAM na jJAte / tathA nijAnyAvAtmaparau nAdRkSAtAM valAdyavalepAndhatayA svamAtrAM paramAtrAM ca ye nAjAnannityarthaH / ata evAnena lakSmIH prasannAnugrahaparA sAkSAddarziSISTa dRzyatAm / tathA sA prasiddhA brahmakanyApi sara* svatI ca tuSTA sAkSAdRkSISTa / tathA dharmazcAnupAhiSISTAnukUlAcaraNenAnugRhyatAm / tathendra zakraviSaye maitrI ca grahISISTAGgIkriyatAmiti / / udapAdi / ityatra "bhicte" [66] ityAdinA jictalukka // bhatyadIpi adIpiSTa / ajani ajaniSTa / abodhi vyabuddha / apUri apUriSTa / atAyi atAyiSTa / apyAyi apyAyiSTa / ityatra "dIpajana" [67] ityAdinA vA jictaluka // vyajRmbhi / abhAji / ityatra "bhAva" [68] ityAdinA jictaluka // cAyijyate cessyte| AcAyiSAtAm AceSAtAm / cAyiSISTa cepiisstt| cAyitA ghetA / prAhiSyante vigrahISyante / nyagrAhiSAtAm avAgrahISAtAm / anugrAhiSISTa grahISISTa / grAhitA grhiitaa| darziSyate drakSyate / adarziSAtAm adRkssaataam| darzipITa kSISTa / darzitA draSTA / ghAniSyante nihaNiSyante / AdhAniSAtAm bhAhasAtAm / pAnipIran / ghAnitA hantA / ityatra "svaragraha"[69] ityAdinA vA niT // invesvAziSi vikalpodAharaNaM svayaM jJeyam // 1bI bahA. 2 DI NyArthe dha'. 3 DI svamanyaM ca. 4 DI sAkSI 5 sI DI ca gRhI. 6bI "nighate. 7 bI nA ni. 8 I 'lukpA // nya. 9 sI DI degte / macA. 10 eTa grAhI. 11 sI DI niriNi. 12bII nte / aSA. Page #616 -------------------------------------------------------------------------- ________________ [ hai 0 3.4.70.] aSTamaH srgH| 587 rAjJonenAzayyata krIDatAGke dattvA sArdhaM dIvyatAM smAtti caiSaH / prAsAdAgrepvabhramadrAsamAnaH spraSTuM sogre bhrAmyato bhrAsyamAnAn 9. anena bhImena krIDatA rAjJo durlabhasyAGka utsaGgezayyatAtivallabhatvAtmatam / tathaipa bhIma udAraprakRtitvAtsAdhaM dIvyatAM rAja. vAlakAnAM dattvAmraphalAdi bhakSayati sma ca / tathA sa bhImo bhrAsamAno rUpaveSAdinA zobhamAno bhrAsyamAnAnagre bhImAgre bhrAmyata: kelyA gacchato rAjakumArakAnspraSTuM chopnu prAsAdAgrepvabhramat / jaatirlNkaarH|| kaNThe niSkaH kAmyato bhlAsyamAnasyAsya kAmanabhlAsate smAtruTacchrIH / dhanvAtruTyatkAnti saMkSipya dattaM manye sakhyaM lapyatAkhaNDalena // 10 // 10. bhlAsyamAnasya rUpAdinA zobhamAnasyAsya bhImasya kaNThetruTacchrIranekavarNamaNikhacitatvena saMpUrNazobho niSkaH kaNThAlaMkAro bhlAsate sma / kIhaksan / kAmaMzcalan / yataH kiMbhUtasyAsya kAmyato bAlatvena capalasvabhAvatvAditastatazcalataH / sazrIkatvAhitIyenduvakratvAnotprekSate kaviH / manye sakhyamanena saha maitrI laiSyatecchatAkhaNDalenendreNAtruTya. kAnti akhaNDatvena sazrIkaM dhanva dhanuH saMkSipya laghukRtya dttmrthaadsmai|| drAksaMyasyatyazvazAlAplavaGge trasyadyasyaklAmyadanyArbhakeSu / nepoklAmannAtrasannAyasacca draSTuM kelyAsaMyasaMcAlaSattam // 11 // 11. azvazAlAplavaGgezvazAlAyAM yaH plavaGgozvAnAM cakSurdoSAbhAvAya 1 sI DI madbhlAsa'. 2 e lakSyatA. 1 bI sI bhlAsamA . 2 e bI kAmato. 3 e lakSyate. 4I yAM. Page #617 -------------------------------------------------------------------------- ________________ 588 vyAzrayamahAkAvye [bhImarAjaH] vAnarastasminsaMyasyati vAlakAbhimukhadhAvanArthamudyacchati sati drAk prasyanto bibhyatota eva yasyanta AtmarakSAyai prayatamAnAstathA lAmyanto dInIbhavantonye bhImAvyatiriktA yerbhakAstepu tathA satsveSa bhImo nAtrasat / ata eva nAkAmanAyasaca kiM tvasaMyasannaprayatnavAnsa~nkelyA kautukena saM plavaGgaM draSTumalapadaicchan / azayyata / ityatra "kyaH ziti" [70] iti kyaH // kIratA / ityatra "kartari" [1] ityAdinoM zav // ananya iti kim / bhkti| dIvyatAm / natra "divAdeH zyaH" [72] iti iyaH // bhrAsyamAnAn bhrAsamAnaH / bhlAsyamAnasya bhlAsate / bhrAmyataH abhramat / kAmyataH kAman / klAmyat aklAmat / trasyat atrasat / atruvyat atruTan / lapyatA alapat / yasyat / ayasat / saMyasyati asaMyasan / ityatra "bhrAsabhlAsa' [3] ityAdinA vA zyaH // kuSyatkUrcaH kuSyamANAvataMsorajyadrAjArajyatAmAtyavargaH / saMsincAneDuna tasminpramunvanharSa kAnvA nAnurAgo nirAkSNot // 12 // 12. tasminmImekenotsaGgena saha saMsinvAne saMbaddhI bhavati rAjA durlamorajyadarajadrAgayukta rAjAnamakarodbhImaH / premavazAdanAyAsena rAjho rajitatvAtprayokA vivakSyate nA{ bhImorajatkiM tu svayamevArajyattathAmAtyavargazcArajyata svayameva rAgayuktobhUt |kiihksn / kuSyatkUrca: kuSNAtyAkarSati bAlakhabhAvena kUrca bhImaH / prayokA vivakSyate nAmuM 1esI nekena. 1DI mAvati'. 2 e bI sI DI samyannA. 3 bI yasyanna. 4 I nsa. kelyA. 5 sI nA sin. 6 e bI zac // . 7 bI sI 'vAde zyaH. 8 bI Syat ... e ne sarasaM. 10 sI yukarA. Page #618 -------------------------------------------------------------------------- ________________ [ 30 3.4.74.] aSTamaH sargaH / bhImaH kuSNAti kiM tu svayameva kupyati zatari kudhyansvayamevAkRSyamANa: kUca dADikA yasya saH / tathA kuvyamANAvataMsaH svayamAkRSyamANamUrdhamAlyaH / kUrcevataMse cAGkasthena bhImenAkRSyamANe rAjAmAtyAzca harpeNa raJjitA ityartha: / vA yadvA tasminnaGkena saMsinvAne harSa prasunvansaMdadhAno vardhayannityarthaH / anurAgastadvipaya AntarasnehaH kAnna nirAkSNonna vyApnotkiM tu sarvAnapItyarthaH // akSanmauThiM sotha zRGgANyatakSNokrIDaNAnAmabhyatakSannakhAMzca / cApestanAccaipa pUrvAM dRzaM cAMstabhnotstubhnoti sma nocargurau svam // 13 // 589 8 13. atha prauDhi zarIropacayamanvyApnuvansa bhImazcale lakSyavyadhanAbhyAsAdyarthaM mRgayAcikIrSayA krIDaiNAnAM hastaleyamRgANAM zRGgANyatakSNocciccheda nakhAMzca khurAprabhAgAMzcAbhyatakSat / zRGgacchede hyeSAM zarIre kASyaM na syAt / mRgIsAdRzyaM ca syAttato mRgya etA iti tA nAraNyamRgA abhisaranti / vardhitanakhacchede tveSAmaskhalitA gatiH syAditi mRgayArthino hastaleyakRSNasAra mRgANAM zRGgANi nakhAMca chindantIti sthitiH / tathaipa bhImaJca lakSyamRgAdivadhIrthaM cApa upacArAddhanurgrahaviSaye pUrvAM ca kalAcikAM cAstamnAnnizcalyakarodRzaM cAstanonnizcalAM sthApitavAn / etadapi kuta ityAha / yato gurau vidyAcArya uccairatyantaM svamAtmAnaM na stunoti sma na stabdhaM cakre vinItobhUdityarthaH / yadvA prauDhimakSansa bhImaH krIDaiNAnAM zRGgANi nakhAMzca 93 14 1 e sI DI cAstuno. 1 I ku. 2 ekUcoda 'lakSya'. 6 bI 'lakSavya'. 3 e dADikA 4 sI DI bannapI. 5I 7 sI DI 'takSyata / zR. 8 e sI 'ti nA. 9 'lakSa. 10 sI DI I 'divyadhA 11 sI 'dhAyeM cA 12 bI sI DI 'ka' 13 sI 'naM te stu. 14 DI phrIDeNA Page #619 -------------------------------------------------------------------------- ________________ 590 byAzrayamahAkAvye [bhImarAjaH] vANaizciccheda yata epa cApe pUrvI dRzaM ca nizcalI cake / etadapi kuta ityAha / yato gurau khaM na stabdhaM cake gurau vinayena dhanurvedoktakalAcikADhaDhasthApanAdau sadabhyastatvAddayAlutvAcca krIDAmRgaMzRGgAdi sUkSmaM krIDAmRganakhAdi sUkSmataraM ca nirjIvameva calamapi lakSyamasau zarairvivyAdhetyarthaH // ivAstunAdvedhyamuA sahAsAvaskanocca skannato mallayuddhe / askubhnAttaM skucavAnaM ca nAnyaH skunvAnenAnena naivAskunAcca // 14 // 14. asau bhIma ipvA vANena kRtvoA saha vedhyaM lakSyamastunAnizcalyakarot / mahAbalatvAdvebhyaM bhUmi ca yugapadbhinnavAnityarthaH / tathA mallayuddhe skannataH pAzabandhAdinA banato mallAnaskanoca / ne ca na punastaM bhImaM skuMbhuvAnaM vaghnantamanyo malloskunAt / tathA skunvAnena pAdAdinA lavaNagoNyAdimahAbhAramuddharamANenAnena. bhImena. sahAnyo naivAskunAJca naivoddhRtavAMstasmAdanyasya sarvasyApyabalatvAt // kuSyat kuSyamANa / arajyat bharajyata / ityatra "kuSiraje: [74 ] ityAdinA vA parasmaipadaM tatsanniyoge zyazca // prasunvan / saMsinvAne / atra "svAdeH bhuH" [75] iti zruH // nirAkSNot akSan / ityatra "vAkSaH" [ 76 ] iti vA bhuH // atakSNot abhyatakSat / ityatra "takSaH svArthe vA" [ 77 ] iti vA bhuH // astanAt astanot / astunnAt stubhnoti / skannataH askannot / 1 sI DI skubhAne. 2I nemAne. 1 sI DI khaM stabdhaM na ca. 2 DI gana'. 3 bI lakSama'. 49 lakSama'. 5 sI DI napu. 6 bI skubhavA. 7 e t / athA. * sI DI subhAne. 95 // asu 10 e mastubhot / astubhA'. Page #620 -------------------------------------------------------------------------- ________________ [ hai 0 3.4.80.] aSTamaH sargaH / 591 askunnAt skunnuvAnam / askunAt skunvAnena / ityatra "lambhU' [ 78 ] ityAdinA bhA bhuzca // krINanprINansvairguNaiH kSmAM gRhANArIstejobhi jamAnastudaMstvam / tIrtha rundhe karmapAzAnbhanajmItyUce rAjJA sotha kurvansadAjJAm // 15 // 15. atha sadAjJAM kurvansa bhImo rAjJA durlabhenoce / kathamityAha / he bhIma mAM gRhANAGgIkuru / kITaksan / svairnirguNaiH zauryanyAyAdibhiH kRtvA mAM prINannata eva krINanvazIkurvaMstathArIstejobhiH pratApai jamAnaH santApayannata eva tudanpIDayan / ahaM tu tIrtha rundha AvRNomi seva ityarthaH / tathA tIvrataponuSThAnAtkarmapAzAnmohanIyAdikarmabandhanAni bhenajmi troTayAmIti // vyAtanvAnozrUNyamanvAna etannamro bhaktyetyabravIdrAjaputraH / tAtAsarji srakSyate sRjyatenyAM sarvAM bhaktiM na vidaM te janoyam // 16 // 16. rAjaputro bhIma ityabravIt / kIhaksan / azruNi netrajalAni vyAtanvAno samAdhinA vistArayaMstathaitadrAjoktamamanvAnopratIcchaMstathA bhaktyA namraH / yadabravIttadAha / he tAtAyaM mallakSaNo janaste tAnyAM sarvAM bhaktimasaryakAttrikSyate kariSyati sRjyate karoti ca / na tu na punaridaM kSamAgrahaNamasarji srakSyate sRjyate ca // krINan / prINan / ityatra "zyAdeH" [ 79 ] iti bhA // gRhANa / ityatra "vyaanAd" [80 ] ityAdinA bhAyuktasya hai| sthAna AnaH // 1 e krIDanprI'. 2 e bhaktetya'. 3 e bI te srajya. 1 etra "sambhU. 2 e krIDanva'. 3 e AraNo' 4 e zAmoha'. 5 bI bhajanmitro. 6I vAza sa. 79 krIDan / Page #621 -------------------------------------------------------------------------- ________________ 592 vyAzrayamahAkAvye [bhImarAjaH] tudan / bhRjamAnaH / atra "tudAdeH zaH" [81] iti zaH // rundhe / bhanajmi / ityatra "rudhAm" [ 82] ityAdinA svarAtparaH saH / prakRtinava ca luganvAcIyate // kurvan / vyAtanvAnaH / amanvAnaH / atra "kRg" [83] ityAdinA-uH // asarji / sRjyate / vakSyateyaM bhaktim / atra "sRjaH" [ 84 ] ityAdinA kartari bhikyAtmanepadAni // etena mAM gRhANeti rAjJA yaduktaM tanipidhye tIrtha rundhe karmapAzAnbhanajmItyanena tapoGgIkaraNaM yatsUcitaM tatphalaM rAjyepyupapattyA darzayaMstapoGgIkaraNaM vRttadvayena niSerdhannAha / ye tapyante tattapastepire vA tAnpAtastekAri tInaM tapo hi / kAripyante siddhayotha kriyantepAcizreyaH pacyate pakSyate vaa||17|| 17. he rAjaMstattIrthasevAtIvratvAdinA prasiddhaM tapo vrataM ye tapasvinastapyante kurvanti tepire vA cakrurvA / upalakSaNatvAttapsyante vA tA. npAto rakSataste tava / hi yasmAttInaM tapokAri akArSAstInaM tpstvm| anAyAsasAdhyatvAtprayoktaivaM vivakSitavAnnAyamakArSItkiM tvakAri tapaH svayameva / tapasvirakSakatvena tattapovibhAgitvAtte svayameva tapo niSpanna. mityarthaH / tasmAtsiddhayo manorathaparipUrtayastava kAriSyante kariSyasi tvaM siddhIH / kAriSyante siddhayaH svayameva / niSpatsyante svayamevetyarthaH / atha tathA siddhayaH kriyante khayameva niSpadyamAnAH santItyarthaH / upalakSaNatvAtsvayameva niSpannAzca / vAtha vA yuktamevaitadyasiddhayaH kAriSyante kriyantekaoNriSata ceti / yatastava zreyastapojanitaM puNyamapAci apAkSIH zreyastvam / apAci zreyaH khayameva svayaM pari 19vAdIya. 25 degdhya tartha. 36 gIkAraM . 4 bI sI DI dhayacA. 5sITI rakSyata . 6I meveta. 7 sI riSyata, DI riSyanta ce. Page #622 -------------------------------------------------------------------------- ________________ 593 [ hai 0 3.4.85.] aSTamaH sargaH / pakkama / evaM pacyate pakSyate ca / kRtaM kriyamANaM kariSyamANaM ca zreyamnavAbhISTaphaladAnonmukhamabhUdbhavati bhaviSyati cetyarthaH / etena sarveNa rAjJasapoGgIkAro niSiddhaH // tadvadugdhe gaustavAso vamani svAminyadvavenamUnoradugdha / hRviDokopakta te kSatrattyA no vAruddhAmutra lokaH kimetat // 18 // 18. yahRdyathA venasUnoH pRthugajasya gauH pRthvI vasUni ratnAni dravyANi vAdugdhAdhukSadadugdha vA gAM vasUni venasUnuH / sa evaM vivakSitavAnnAhaM gAmadhukSi kiMvadugdha gauH svayameva nyAyapAlanena maharddhikatvAtmvayameva kSaritavatI tadvattathA he svAmistavAsau gaurvasUni dugdhe svayameva kSarati / tathA te tava kSatravRttyAbhaGgazauryAdinA kSatriyAcAreNa kRtvA dviloko hRddhRdayamapakta / paciratra dvikarmakontarbhUtaNyartho vaa| apAkSIkSatravRttidiDokaM hRt / prayokaivaM vivakSyate neyamapAkSIkiM tu dviDoko hRtsvayamevApakta svayaM saMtApitavAnityarthaH / no vA na ca kSatravRttyA kRtvA temutra lokaH paralokoruddha nArautsInArudhI / nivartamAnaM na nyavIvRtatkSatravRttiramutra lokaM no vAruddha svayameva / tasmAtki kimarthametadrAjyatyAgena tapograhaNam / tapograhaNaM hi niHsapatnamaharddhikabhUmisvAmitvarUpehalokaphalArtha svargApavargAdiparalokaphalArthaM ca kriyate / taca tava sarva rAjyasthasyApyapratihatamasti tasmAtkimanena tapograhaNenetyarthaH // ye tapastapyante / tepire / atra "tapeH" [ 85] ityAdinA kartari nikyAsmanepadAni // 1 sI Dokyopa. 1 sI DI eva pa. 2 sI DI "ni nyANi ratAni vA'.3 sI DI dadhuSa. 4 sI sUnuH sa evaM vi kiM tvadu. e sUnuradu. 5I dudhva go. 6bI yaM hRdayaM saM. 7 sI norau . 8 I dA'ni.9bI naM manya. 10 sI kaM nAvA. Page #623 -------------------------------------------------------------------------- ________________ vyAbhayamahAkAvye [bhImarAjaH] akAri tpH| kiyante kAriSyante siddhayaH / atra 'ekadhAtau" [86] ityAdinA nityAtmanepadAni // zreyopAdhi / pacyate / pakSyate / apakta dviDloko hRt / dugdhe / adugdha gaurvsuuni| isyatra "paciduheH" [ 87 ] iti bhikyAramanepadAni // apakta dviDDoko hRt / adugdha gIrvasUni / iAtra "na karmaNA jic" [ 88 ] iti na mi // no bArukhAmutra lokaH / atra "rudhaH" [89 ] iti na jic // atha bhImo rAjye svamanadhikAriNamevAha / ko vAkAri vyAkRteti smRtiH kA putra rAjyaM yatsati bhrAtarIze / maivaM kA|auradugdha svayaM ceDhugdhAna: sA hi nAdohi tAta // 19 // 19. he tAta bhrAtarIze rAjyadhurAdharaNakSame sati vidyamAne yatputre rAjyaM bhavatItyevaMvidhA smRtiH kA vyAkRta / vyAkArSIdapaprakaTadevaMvidhAM smRti smRtikAraH / prayokaivaM vivakSyate nAyaM nyAkArSIkiM tviti smRtiH svayaM vyAkRta / na kApyevaMvidhA smRtiH prakAzate smetyarthaH / vA yadvA bhrAtarIze sati kaH pUrvo nRpaH / itiratrApi yojyaH / itIhazastvatsadRzaH putre rAjyasya sthApayitetyarthaH / akAri akArSAdityevaMvidhaM putrAya rAjyasya dAtAraM kazcidamAtyAdirupadezadAnAdinA / sa evaM vivakSitavAnAhamakArSa kiM tviti svayamevAyamakAri bhrAtari samarthe sati putrAya rAjyasya dAtA tvamiva na kopi pUrvanRpobhUdityarthaH / etenAtmano rAjyAnahatvamuktam / tasmAdevamidaM mahyaM rAjyasamarpaNaM mA kArSIH / nanvevaM kRte ko doSa ityAzaGkaya dRSTAntopadarzanadvAreNa doSamudbhAvayati / pIthe / mevaM. 15 .26 vikarama'. / sIsImAra.46 pade Page #624 -------------------------------------------------------------------------- ________________ [ hai0 3.4.91. ] aSTamaH sargaH / 595 gaurityAdi / hi yasmAddhetordugdhAnarha udararogAdidoSeNa dugdhapAnAyogyavatsAdinimittaM nimittasaptamIyam / cedyadyapi gaurdhenuH svayaMmadugdhAdhukSadakSArayadrAM vatsa evaM na / kiM tu svayamadugdha vatsasnehAdinA svayaM kSaritavatItyarthastathApi sA gaurnAdohi pUrvavatkarmakartRtvavivakSAyAM tattvato na svayaM kSaritavatI yadarthamadugdha tasyAyogyatvAt / evaM bhrAtari samarthe sati rAjyAnarhAya mahyaM rAjyaM dattamapyadattamityarthaH // vyAkRta akAri / adugdha adohi / ityatra "svaraduho vA " [ 90 ] iti 2 vAn // rAjJAthokto nAgarAjopyataptoce ca jyeSTho yattapotapta pArthaH / no rAjyAyAtapta kenApi pazcAdbhAtrAyaM tatkiM janodyAnvatapta // 20 // 20. atha bhImoktyanantaraM rAjJA durlabhenokto rAjyAGgIkArAya bhaNito nAgarAjopyAstAM bhIma ityapyarthotapta rAjA nAgarAjamatApsIdevaM na / kiM tu svayamevAtaptAsamAdhinA saMtaptastathoce ca / kimityAha / yaditi yadArthe / yadA jyeSThaH pArtho yudhiSThirastapo vratamataptAkArSIttadA pazcAtkenApi bhrAtrA bhImAdinA rAjyAya no atapta nAtyantamutkaNThitaM kiM tu sarvairapi tapazcaritamityarthaH / tattasmAddhetorayaM jano mallakSaNodya sAMprataM bhrAtrA durlabhena kimanvataptai kimiti rAjyabhArAropeNAnutApyate sma / etenAhaM rAjyaM nAGgIkariSye kiM tu bhrAtrA saha taponucarivyAmItyuktam // karmakartari / nAgarAjopyatapta // kartari / atapta tapaH pArthaH // bhAve / kenApi no atapta || karmaNi / anvataptAyaM bhrAtrau / atra " tapaH kartR" [ 91] ityAdinA na mic // 1 1 DI 'yamevAdu. 2 bI sI Jic // . 1 sI DI 'tamideg 4I ropaNAdanu 5 e bI 'trA / ta~, Page #625 -------------------------------------------------------------------------- ________________ 599 vyAzrayamahAkAvye [ bhImarAjaH] netyacIkarata na vyakRtAya nodazizriyata kiM tu tadAbhyAm / abhyaSeci sa vinIya sutaH prAstroSTa khaM kusumavarSaNatazca // 21 // 21. ayaM nAgarAja iti pUrvoktaprakAreNa nAcIkarata nAkArSIditi prakAra imaM rAjAnaM prayokaivaM vivakSyate nAyaM nAkArSIki tu nAkAryayaM khayameva taM svayama kriyamANamiti prakAraH / prAyuta Nigi nAcIkaraditi prakAra imaM rAjAnaM punaH prayoktaivaM vivakSate evaM na ki viti nApIkaratAyaM svayameva / yadvA nAkArSIditi prakAra imaM rAjAnaM tamakRtavantaM durlabhaH prAyuta Nigi nAcIkaraditi prakAreNemaM rAjAnaM durlabhaH sa evaM vivakSitavAnnAhaM nAcIkaraM na ceti prakAro nAkArSItika viti nAcIkaratAyaM svayamevoktarItyAyaM svayameva rAjA nAbhUdityarthaH / rAjyadAnaprastAvAdatra rAjeti gamyate / tathetyuktaprakAreNAyaM na vyakRta vikarotirvalAnentarbhUtaNyarthaH karmasthakriyaH na vyakArSIna vikRtya(tyA?)kArSIditi prakAra imamevaM na kiM tu na vyakRtAyaM svayamevoktarItyA rAjyAdivAJchotthavikAravAnnAbhUdityarthaH / tatheti nodazizriyata nodaziniyantrauddhatya (tyA)kArSIditi prakAra imamevaM na kiM tu nodazizriyatAyaM khayameva / uktarItyA bRhaddhAturucitapratipattikaraNAnnoddhatobhUdityarthaH / kiM tu tadAbhyAM durlabhanAgarAjAbhyAM sa suto bhImo vinIya madhurAlApazikSayA saMbodhyAbhyaSeci rAjyebhiSiktaH / tathA khaM vyoma kusumavarSaNataH puSpavarSAprAstroSTa ca / antarbhUtaNyarthatvAtsakarmakatve prAsnAvIkusumavarSaNaM kartR khaM karma / evaM na kiMtu prAsnoSTa ca khaM svayameva / devatAprabhAvAtpuSpavarSeNa kSaritaM cetyarthaH / castulyayogitArthaH / yadaiveM sobhyaSeci 1vI I yukaNideg 2 bI yovaM. 3 vI sI DI vakSyate. 4.bII 'pula giH.5 vI vAnahaM. 6 sI DI jyapradA. 7 e sI DI I yannoda' 89 pAyazi. 9 vI sI lAmoSTa. 10 TI va sa tAbhyAmabhya'. Page #626 -------------------------------------------------------------------------- ________________ [ hai. 3.4.92.] aSTamaH srgH| 597 tadaiva kusumavarSaNataH khaM prAsnopTetyarthaH / etenAsya rAjyAbhiSeketizubhanimittoktiH // _Ni / nAcIkaratAyam // / prAnoSTa kham // ni / nodazizriyatAyam ||aarmnepdaakrmk / na vykRtaaym| atra "Nisnu' [ 92 ] ityAdinA na mic // rAthAlamakRtAbhinavaH solaMkariSyata ito na ythaanyH| khaHpure punaravUbhuSatAdyothAnujaH samamalaMkurute sma // 22 // 22. sobhinavo roDAjA bhImastathAlamakRtAlamakArSIt / tathA pra. kAraH / tamevaM nAlamakRta sa svayameva rAjyazriyA tathA reja ityarthaH / yatheto bhImAdanyoparobhinavorAr3AlaMkariSyate nAlaMkariSyatyanyaM yathA prakAra evaM na nAlaMkariSyatenyaH svayameva na zobhiSyata ityarthaH / upalakSaNatvAdyathAnyo na zuzubhe na zobhate ca / sarvarAjotkRSTo rAjAbhUdityarthaH / tathAdyaH pUrvo rAT punardurlabhaiH svaHpure svarganagarebUbhurSata / AdyarAjaM svaHpuraM karbavUbhuSatsvamahAlamakArSIdevaM na svayamevAbUbhuSataM reja ityarthaH / atha tathAnujo nAgarAja: sva:pure samaM sahAlaMkurute sma / karmakartRvivakSA pUrvavat / durlabhanAgarAjau svarge mahaddhiko devau sahacarAvabhUtAmityarthaH // mAtra bhUmibhuji bhUSayate bhUrbhUSayiSyata ivAdhivali dyauH / kIrtiratra cayinyacikIrSiSTa sma cAmbudhi cikIrSata RddhiH // 23 // 23. adhibali balidaitye rakSakatvenAdhAre rakSyatvenAdheyA cauH 1esI jayanya. 1 sI DI kezu. 2 DI lu / prasno'. 3 bI rAjamI . 4bI sI DI 'vaM nA. 5e nyonyazu 6 sI DI tadApaH. 7bI maH svapu. 8 sI DI pat / mA'. 9 sI jaM svapu. 10 DIpata reM. 11 sI jaH svapu. 12 e rakSA Page #627 -------------------------------------------------------------------------- ________________ 598 vyAzrayamahAkAvye [ bhImarAjaH ] svargo yathA bhUSayiSyate / balirindro bhaviSyatIti prasiddherbhUpayiSyati dyAM balirevaM na / svayameva bhUSayiSyate dyaurvale: suprabhutvAcchobhiyata ityarthaH / tathAtra bhUmibhuji bhIme nyAyarakSakatvenAdhAre vartamAnA bhUrbhUSayate sma / karmakartRvivakSA prAgvat / ata evAtra bhUmibhuji sati jayinI sarvakIrtyatkRSTatvena vijayamAnA kIrtizcaitaddAnapuNyakRtA khyAtizcAmbudhi samudramabhivyApyAcikIrSiSTa / acikIrSIdayaM kIrtimevaM na / kiM tvacikIrSiSTa kIrtiH svayaM bhavitumaiSIdvistRtetyarthaH / tathaiau RddhizcaitadIyA bhUsainyAdisaMpaJcAmbudhi cikIrSate sma / pUrvavatkarmakartRvivakSA // 1 kI suyazasya cikIrSiSyanta AdyacaritAni taduccaiH / aJjasA ripugaNazca cikIrSISTeti tatra kirate sma nRNAM vAk // 24 // 24. tatra bhImaviSaye nRNAM vAkirate sma / kiranti sma vAcaM nara evaM na / kiM tu svayameva kirate sma prasasAretyarthaH / kiMbhUtA / yadyasmAddhetorasya bhImasya suyazaH parAkramakRtA khyAtirvyakISrSTa / vyakArItsuyazoyamevaM na / kiM tu svayaM vyakISTa suyazaH sarvatretastato gatamityarthaH / tattasmAduccairatizayitAnyAdyAnAM pUrveSAM rAmacandrAdInAM caritAni daityoccheda sarvadigjayAdIni caritrANyasya cikIrSiSyante / cikIrSiSyatyAdyacaritAnyayamevaM na / kiM tu svayamevAdyacaritAnyasya cikIrSi - vyante bhavituM vAJchinti / yazovistArAdayaM rAmacandrAdipUrvanRpatulyo bhaviSyatItyarthaH / ityevaMvidhA / apretana itiratrApi yojyaH / tathAsya ripugaNo asA sAmastyena cikIrSISTa / cikIryAdvikSipyaddhisyAdripu I 1 TikIrtiH. 2 yA rudicai'. 3 embudi ci' bI mbudhiM ci. 4 bI vAkira". 5. bAkI. 6 e 'tyo sarvacche.. 7e diggayA. ' sI 'vyante mavituM bAnchiSyanti / . 9 DI pyAdri'. Page #628 -------------------------------------------------------------------------- ________________ [ hai 0 3.4.93. ] sargaH I 599 gaNamayamevaM na / kiMtu svayameva cikIrSISTa svayameva vikSepaviSayo bhUyAdityevaMvidhau ca / etenAtyantaM janAnurAgotiH // yadyagISTe girate parigIrSISTetyakArayata sindhuSu nItiH / na prajAsu punarucchrayate smAsminkalirvikurute sma na cApi // 25 // aSTamaH 4 25. asminbhIme rAjJi satyagISTa / agArInmahAmatsyo matsyAntaramevaM na / kiM tvagISTa svayameva prakaraNAnmatsyaH svayameva galavi - vareNAdho gataH / tathA girate tathA parigIrSISTa / ubhayatrApi pUrvavatkakartRvivakSAyAM matsyaH svayameva galavivareNa saMcarati saMcaryAcetyarthaH / ityevaMvidhA bhUtavartamAnabhAvikAlatrayaviSayA nItiH svajAterapyabalino balinA parAbhavarUpo mAtsyo nyAyo yadi paraM sindhuSvandhiSvakAra 7 | akurvanniti nItiM matsyAstAnkurvatonukUlAcaraNena sindhavaH prAyuJjata / Nig / iti nItimakArayanmatsyaiH sindhavaH / prayoktaivaM vivakSitavAnna sindhava matsyairiti nItimakArayan / na ceti nIti matsyA akurvan / kiM tviti nIti: svayamakArayata / samudreSveva mAtsyo nyAyaH prAvartatetyarthaH / na puna: prajAsu lokamadhya iti nItirucchrayate sma / prajA iti nItiM nocchrayanti smaivaM na / kiM tu nocchrayate smeti nItiH svayameva / bhImasyAnyAyinAM zAsakatvAtprajAsu mAtsyo nyAyo 12. 4 jojjRmbhate smetyarthaH / ata evAsminsati kalirapi kalikAlopi kalahopi vA na ca naiva vikurute sma vyakRtetivatkarmakartRvivakSAyAM nojjajRmbha ityarthaH // 15 1 DI me na / . 2 e bhUAdi reDI 'dhAvAca / 4 DIM girAve. 5 bI po matsyo, 6 I mAtsya nyA. 7e 'dipari pa0. 8 sI 'vo mArale. 9 DI matsairideg 10 sI nIti sva. 11 e cchUte. 11 sI nIti sva. 13 bI sumAtsyo 14 elikA. 15 DI vipUrvava Page #629 -------------------------------------------------------------------------- ________________ 600 vyAzrayamahAkAvye [ bhImarAjaH ] te sma kila gauH svayamasminparyavArayata cAsya camUstAm / macchinatti yudhi sAdhvasirasyeyAja cArirudhireNa kRtAntam // 26 // 26. kileti satye / asminnRpe sati gauH pRthvI presnute sma / nauti smAkSArayadrAM ratnAnyayamevaM na / kiM tu svayameva prasnute sma / suprabhorasyAnurAgeNa svayameva ratnAdidAnonmukhI babhUva / tathAsya bhImasya camUzca tAM gAM paryavArayata / paryavArayattAM camvA kRtvAyamevaM na / kiM tu camUH svayaM tAM paryavArayata rakSArthametaccamUH pRthvIM pariveSTitavatI - tyarthaH / etena pRthvIbhImayormitha upakAra uktaH / parivRttiralaMkAraH / tathAmyAMsiH khaDgo yudhi sAdhu kSatriyocitaM yathA syAdevaM chinatti sma / asinA sArdhucchinatyayamarInevaM na / kiM tu sAdhvasizchinatti sma svayameva / ata eva cAsyAsira rirudhireNa kRtvA kRtAntamiyAjA - pUjayat // kopi nAcakamatApaninAyApyAcakANAdiha rAzi parastrIm / nItivartmani yadeSa jajAgArAtitikSata ca na kacidAgaH // 27 // 27. ihAsmin rAjJi sati kopi parakhIM nAcakamata neyeSa tathA nApaninAya nApajahe nAcakANadapi / apiH samuccaye / kAmavazAdArtasvarapUrvaM nAzabdAyayet / etena parastrIviSayA mana: kAyavacasAM nivRttiruktA / yadyasmAddhetoreSa bhImo nItivartmani nyAyamArge jajAgArodyatobhUt / tathA kacinmitrAdAvapyAgoparAdhaM nAtitikSata nAsahate || 1 e praznute. 1 DI pRthvI: pRsnu . 2 bI pra. 3 bI praznauti 4 bI vRttira. 6 e saM tathA. 7 bI I 'dhu macchi. 8 e sI api bdAyat. 5 e "syAsina'. sa N 9 DI. 10 sI DI yata / e. 11 bI. 'hava // Page #630 -------------------------------------------------------------------------- ________________ (hai0 3.4.93.] aSTamaH srgH| 601 lolavItyapathagAnsma sa tenATATyatATiTiSati sma na cauraH / kopinADDiDipadahiTipAyAM sarva ubjijipati sma yathAvat // 28 // 28. sa bhImopathagAnsteyAyanyAyamArgagA~lolavIti sma bhRzamabhIkSNaM vA ciccheda / tena hetunA cauge nATAyata caurikArtha na bambhramyate sma / nATiTiSati sma na cATitumaicchan / tathA kopyaTTiTiSAyAM hiMsecchAyomatikramecchAyAM vA nADiDipannAbhiyoktumaicchat / kiM tu sarvopi yathAvadyathocitamunjijiSati sma RjUbhavitumicchati sma // bADhamindidiSadarciciSacAraryadatra nRpacakramazeSam / sAjijIyiSati nApi konyaH ko hyajIyiyiSati sa bubhukSuH // 29 // 29. azeSaM nRpacakramatra bhImeryadaya svAminamAkhyat / kIhaksat / bArDamatyarthamindidiSadIzvarIbhavitumicchadata evAciciSada dbhImaM pUjayitumicchacca / tathAtra nRpe sati dayAlutvena sarvayatnAniraparAdhajantumArivyasanavArakatvATTakopyaraNyazvApi bubhukSuH kSudhAtaH sannAjijIyiti smAjecchAM necchati sma / modakArthI bubhukSAM vAJchatItivadicchAyA apiicchii| hi sphuTamanyaH ko bubhukSurajIyiyiSati sma na kopItyarthaH / anenAsyAtidhArmikatvoktiH // cArArya. 1 sI. tATiTiSa'. 2 e bI I darjici. 3 e sI 4 e jIjiyiSa. 15 yAmiti'. 2 e sI merArya DI memAra'. 3 bI dArtha. 4e 'darya svA. 5 vI ksan / bA. 6 bI Damissa. 7sI Sata smA'. 8e chAyA / hi. 9e bhukSya jIjiyiSa. Page #631 -------------------------------------------------------------------------- ________________ 602 byAzrayamahAkAvye [bhImarAjaH] jAtvajIyiSiSati ma na kazcidyacchriyaH kSitibhujIha yatheSTam / drAksvarAdyaparanAmajadhAtvekakharAvayavavavirabhUvan // 30 // 30. yadyasmAddhetoriha kSitibhuji rAjJi sati zriyo lakSmyo yA yA zrIriSTA yatheSTaM yathepsitaM dvirabhUvana dviguNIbabhUvurAllokasya / kiMvatsvarAderaparenye vyaJjanAdayo ye nAmajadhAtavo nAmadhAtavasteSAM ya ekasvarI avayavAste yathA / puputrIyiSati / putitrIyiSati / putrIyiyipati / putrIyiSipati / ityAdau yatheSTaM prathamAdyavayavAnAmanyatamA dvirbhavanti dvirucyante tasmAdbahudhanatvAddhetorjAtu kadAci. dapi na kazcitkopyajIyiSiSati sma / yadi mamAjA syAttadA zobhanamiti chAgecchAM necchati sma / etena prajopari rAjJaH zubhacetaskatvoktiH / zubhacitte hi rAjJi prejAH zriyA vardhante // bhUSArtha / alamakRta sH| naalNkrissytenyH| sama[ma]laMkurute / abUbhuSatAyaH / bhUSayiSyate yauH / bhUSayate bhUH // sacanta / acikIrSiSTa / cikIrSiSyante / cikIrSate // kirAdi / vyakorTa / cikISTiM / kirate / bhagISTa / parigISTi / girate // Nyanta / akArayate // su| pra te gauH // zri / nocchyate // AramanepadAkarmaka / vikurute / eSu "bhUSArtha" [ 93 ] ityAdinI bhikyau na // paryavArayata camUstAm / ityatra "karaNa" [ 94 ] ityAdinAtmanepadaM rUci lAt // kacitra / sAdhvasikchinatti // dvitIyaH (dvAdazaH) pAdaH samarthitaH // sItavaste'. 2I rAva. 3 bI yiSaSa'. 4 sIDI cchanti sma. 5sI prajA mi. 6 bI abumu. 7 sI payaMte. 8 sI pyate / cideg 9e 'gi'. 109 degta // sa / pranute. 11 sI nA nikyau. 12 I daH lakSa. mataH sa. Page #632 -------------------------------------------------------------------------- ________________ [hai0 4.1.8.] aSTamaH sargaH / 603 iyAja / acakamata / ityatra "dvirdhAtuH" [1] ityAdinA dviruktiH // prAgiti kim / apaninAya / atra vRddhyAdeH svaravidheH pUrvameva dvitvaM siddham // jjaagaar| a(A)cakANat / ityatra "AdyoMza" [2] ityAdinA dviruktiH // atitikSata / lolavIti / atra "sanyaGazca" [3] iti dvisvam // aTiTipati / ATATyata / ityatra "svarAdedvitIyaH " [5] iti dvitvam // ubjijipati / attttittissaayaam| ADiDipat / indidipat / ityatra "ne bada." [5] ityAdinA saMyogasyAdayo badanA na dviH syuH // arciciSat / ityatra "ayi raH" [6] iti rasya na dvitvam // ayoti kim / Araryat // ajijIyiSati / ajIyiyiSati / ajIyiSiSati / ityatra "nAnnaH [-] ityAdinA dvitIyAdArabhyaikasvarovayavo dviH syAt // svarAdyaparanAmajadhAsvekasvarAvayaivavavirabhUvannityupamayA "anyasya" [] iti sUtrodAharaNAni puputrIyiSatItyAdIni sUcitAni // nAbhyasUyiyiSati sa ne cAkaNDUyiyatparadhaneSviha kazcit / nAsusoSupiSataiSa divA yannApi soSupiSate sa nizAyAm // 31 // 31. iha rAjJi sati kazcitkopi naraH paradhaneSu viSaye nAbhyasUyiyiSati sma rAjAvagrahapAtAdyartha caurya drohopArjitatvAdyasadoSAnu1 e bI sI DI na vAka. 2e bII soSapi'. 1 e Ayoza'. 2 sI lavati. 3 sI DI I ti / ityatra. 4 bI sI DI 'ti / maTA'. 5 sI DI navadanetyA. I navetyA'. 6 e sI DII yo vada. 7I maccici. 8 emaIti. 9 sI m / aparyata. 10I ramyeka. 11 e vo dilyA. 12 vI 'yavati 135 "ni suputrI. 14 sI rAjAva'. Page #633 -------------------------------------------------------------------------- ________________ 604 byAzrayamahAkAvye [ bhImarAjaH] dAvayituM naicchannAkaNDUyiyacca / kaNDUyantaM na prAyuta / lakSaNayAha / yadyetAni prApnomIti vAJchAtirekaM kurvantamanyaM na prayuktavAn / yadyasmAddhetorepa bhImo divA nAsusopupipatAtyarthaM svapna naicchannApi nizAyAM sopuSiSate sma prajApAlanAyAM sadodyatobhUdityarthaH / / akaNDUyiyat / abhyasthiyipati / ityatra "kaNTavAdestRtIyaH" [ 9 ] iti dvitvam // asusopupiSata / ityatra "punarekeSAm" [10] iti dvitve kRte punardvitvam // ekepAmiti kim / soSupipate // zrIriheyiyiSati sa na vAcA vAgapIyiSiSati sa tayA na / to juhoti viduSAM sa ca jityuccakaizca scraacrkiirtiH||32|| 32. iha bhIme zrIrvAcA saha neyiyiSati sma neyitumaicchadvAgapi tayA zriyA saha neyiSiSati sma / anyonyaviruddha api zrIvAcI virodhaM vihAyAtrAvatasthaturityarthaH / ata eva viduSAM tAM lakSmI juhoti sma ca dadau ca / tathA carAcare sakale jagati carAcarA paribhrAmyantI vA yA kIrtirdAnapuNyotthA vidvatkRtA khyAtiH saha tayA yaH sa tathA sannuccakairatizayena jiheti sma ca / etenAsya mahApuruSatvoktiH // krIDayApi calitetra mhiipaattpttaarvtptaaptdhuulyaa| drAkalAcalaghanAdhanabuddhyAbhUdvadAvadamukho guhabI // 33 // 33. atra bhIme krIDayApi rAjapATyApi calite prasthite mahA 1bI viSa. . 1bI I yukta / la. 2 e ni pAno'. 3 bI vatama. 4e bI sI sopavi. 5vI yata / a. 6 sI yiSyati. 75 sopapi. 8bI bipa. 9I yAtra ta. 10 bI yA rA. Page #634 -------------------------------------------------------------------------- ________________ [hai. 4.1.15. ] aTamaH sargaH / 605 bhuvaH pATUpaTAni khuraprahArairvidArakAMNi yAnyArvatAnyazvaughAstaiH patApatocchalantI yA dhUlI tayA kRtvA calAcalaghanAghanabujhyA sthirAmbudAzaGkayA guhavIM skandamayUge drAgvadAvadamukha: kekAzabdakorivakobhUt / anenAzvasaMpadutkarSAsyoktaH // aibhamasya madaciklidahastaizcakrasAcalapaTUpaTadantam / mIdaGgaNamasAhadihAbdAnvimayaM jagati kasya na dozvat // 34 // ___34. asya bhImasyaibhaM hastivRndamiha pRthvyAM kasya vismayamAzcarya na dazvina dadau / yato madena ciklidA ArdrA ye hastAH zuNDAstaiH kRGgiNaM bhUmi mIDhusiktavanmadonmattamityarthaH / tathA canasA nirmalAH kuTilA vAcalapaTUpaTA dAnAdrINAmapi vidArakA dantA yasya tattathAbdAnmeghAnasAvatprati dvipAzaGkayAsoDhavat // ithiyiSati / IyiSiSati / ityatra "yiH sanveyaH" [1] iti dvitvam // juhoti / jiheti / atra "havaH ziti" [12] iti dvitvam // carAcara / calAcala / patApata / vadAvada / ghanAghana / pATUpaTa / ityete "carA. cara0" [13] ityAdinAci kRtadvitvA nipAtyA vA / pakSe / acala ityaadi| kecittu paTUpaTeti nipAtayanti // cilidacakrasau / "ciklida." [14] ityAdinA nipAtyo / dAzvat / asAhnat / mIdat / ityete "dAzvat" [15] ityAdinA nipAtyAH // 2I dAsvata. 1 sIDI kAni yA. 2 sI kArava'. 3 e syaivaM ha. 4I dAsvaba. 5e dau / tato. 6 e vAgaNaM. 7e sikta. 8 sI lA bAMca. 9e cikRda. 10 bI dacisau. DI dacikra'. Page #635 -------------------------------------------------------------------------- ________________ 606 vyAzrayamahAkAvye [ bhImarAjaH ] jJaptIpsati sataH smasa IrSuH smAbhidhIpsati ca dhipsati zatrau / mokSati sma vimumukSati coccairnAmumukSadanimitsati zastram // 35 // 35. sa bhImaH sataH sAdhUnIsurantarbhUtaNigarthatayA vardhayitumicchuH sabhIpsati sma prAptumicchati sma / tathA jJIpsati sma jJapayituM toSayitumiyeSa / tathA dhipsati dambhitumicchati zatrau viSayobhadhIpsati sma ca / tathA kSatriyottamatvena zastraM vimumukSati moktumicchati zastramokSamicchatItyarthaH / zatrau viSaye zastramuJcairatizayena mokSati sma ca / tathA zastramanirmitsati kAtaratvena nimAtuM prakSeptumanicchati zatrau zakhaM nAmumukSanna prakSeptumaicchat // I 3 na mitsadapazastramamitsatkSmAM balairjaladhimapyamimAsat / ditsayA maiM ca sa dhitsati lakSmIM ditsati sa khalu nArthina AzAm // 36 // 1 sI DI InsuH smA. 'micchada'. 5 e dicchA. mana kha 36. sa bhImopazastraM zastrarahitaM na hi naivAmitsaddhantumaicchat / tathA balaiH sainyaiH kRtvA kSmAmamitsajjaladhimapyamimAsad mAtumaicchat / etena sArvabhaumatvoktiH / tathA ditsayA dAnecchayA lakSmIM dhitsati sma vardhayitumiyeSa / ata eva khalu nizvayenArthina AzAM manorayaM na ditsati sma na khaNDayitumaicchat // 1 ve binAmAzAM. 3 bI 'micchati. 4 e 1 DIstayA 2 bI mi. mitsuH sadeg 3 e . 6 e bI sI micchavi. 7e 2 e 'namamukSa. 6 DIsma sa. 7 e lakSmI dicchati. . 4 I na vi0 5e I satumA 8 sI DI Page #636 -------------------------------------------------------------------------- ________________ / hai. 4.1.16.] aSTamaH sargaH / 607 dhitsati sma na payopyavitIrNaM taMjanaH kathamalipsata vittam / nAtra kopi samaripsata kopAtsontakepyavinaye yadazikSat // 37 // 37. yadyasmAddhetoH sa bhImovinayepanyAye satyantakepi yamapi viSayezikSacchaktumaicchan / anuzAsituM samarthobhUdityarthaH / tattasmAddhetoratra jagati janovitIrNamadattaM payopi jalamapi na dhitsati sma na pAtumiyeSa / kathaM punaravitIrNaM vittaM dravyamalipsata prAmumaicchanna kathamapItyarthaH / tathA na kopi kopAtsamaripsata saMrambhaM cakre / caurya kalahaM ca na kopi cakra iti bhAvArthaH / / pitsate sma zaraNArthamapitsannArirAtsuratha vA ya imaM hi / taM sa ritsati na kopi na kaucidredhaturna khalu kepi ca redhuH||30|| 38. yo naropitsanpatitumanicchannabhraMzitukAmaH sab zaraNArtha kharakSAyAyatha vA ya ArirAtsuH sevitukAmaH san hi sphuTamimaM bhImaM pitsate sma jigamiSati sma taM naraM kopi na ritsati sma na hiMsitumaicchanna kaucitkAvapi taM redhaturjanaturna kepi ca taM khalu nizcayena redhuH| tvaM hi redhiya rarAdha tu nAyaM tvaM vireNiya vireNuramI tat / no yadA babhaNithAvabhaNuH ke sonvazAditi vibodhya savAdAn // 39 // 39. sa bhImaH sahavAdena ye tAnsavAdAnmiyo vivadamAnAnarA. 15 tadhanaH, 2 sItra kepi. 3 bI picchannA 4vI reNatha. 1I sitaM sau. 2 sI DI cchat / ka. 3I ke| kraurya. 4bIna ca ko'. 5 DI rthaH // vitta 6e pate sma. .e manaM taraM. 8 sI DIna ko. 9 DI pi na re'. 10bI tujapatu. 116 ca sa. Page #637 -------------------------------------------------------------------------- ________________ 608 vyAzrayamahAkAvye [ bhImarAjaH] 14 vibodhya saMbodhyAnvazAtpunarevaM na kAryamityazikSayan / kathaM saMbodhyetyAha / aho purupa hi sphuTaM tvaM redhitha ghAtaM kRtavAnna tu nai punarayaM naro rarAdha / tathAho yasmAttvaM viraNiya viruddhamaMvocastattasmAdamI naga vireNuryadA tvaM no babhaNitha nAvocastadA ka AbabhaNuH / na kepISadapyUcurityarthaH / tasmAttavaiva dopoyamityuktaM syAditi / / jJIpsati / Ipsati / ityatra "jJapyApa." [16] ityAdinA jIpIpAdezI na ca dviH // IrarmuH / atra "Rdha I" [ 17 ] iti-I na ca dviH // cipsati / amidhIpsati / ityatra "dambha0" [18] ityAdinA vidhIpI na ca dviH // mokSati vimumukSati / ityatra "avyApyasya mucarmogvA" [19] iti vA mok na ca dviH // avyApyasyeti kim / zastraM nAmumukSat / DemiMga / animitsati // mIti mauhamIM zorgrahaNam / nAmitsadapazastram // meti mAmAMGkamaDAM grhnnm| amitsatkSmAm // dAsaMjJa / disayA / ditsati / dhissati lakSmIm / na dhitsati / ityatra "mimI." [20] ityAdinA svarasya ca dviH // mAMGkamaDorudAharaNe svayaM jJeye / mAtenecchantyeke / amimAsat // samaripsata / alipsata / azikSat / apisat / pitsate / atra "rama. babha." [21] ityAdinA svarakheca ca dviH // 15 bolA'. 2 e tu pu. 3 sI nara'. 4 DI It na. 5 bI pi. papIpau. 6 sI vimukSa. 7 bI avApya'. 8e nAnAmu. 9 DI DumenT / a. 10 e bI minTa / ma. 11bI micchati. 12 vI ti mIta mIrazo' sI ti mIDa mI. 13 DI mIDa mI'. 14 eka mIrazo'. 15 sI mAMka mA0 16 DI mAra me.vI mAMDAM. 17 sI na diH. 18 bIdiH // mAGkameMDo'. 19sI sat / . 20 DI mapi. 21 vI san / pi. Page #638 -------------------------------------------------------------------------- ________________ [ hai.4.1.24.] aSTamaH srgH| 609 risati / ityatra "rAdhervadhe" [ 22 ] iti svarasyena ca dviH // vadha iti kim / ArirAtsuH // redhatuH / redhuH / redhitha / ityatra "avit" [ 23 ] ityAdinA svarasyaina ca dviH // aviditi kim / rarAdha // vireNuH / vireNitha / ityatra "anAdezAdeH" [24] ityAdinaina ca dviH|| anAdezAderiti kim / AbabhaNuH / babhaNiya / / taM carau rahasi bhejaturanyedyuH praphelaturidaM ca vacasto / khena phelitha vibhejithaM cAjJAM yanimittamavadhAraya tannau // 40 // 40. anyecU rahasyekAnte carau heriko taM bhImaM bhejatustathA tau carAvidaM vacaH praphelatuzca / phaliratrAntarbhUtaNigarthaH sakarmakaH / niSpAditavantAvUcaturityarthaH / tadevAha / he rAjanyanimittaM yasya kAryasya hetostvaM nAvAvayoH svena dhanena kRtvA phelitha phalitavAnAjJAmAdezaM vibhejitha ca vibhAgena dattavAMzca tadavadhAraya zRNu / Avayostvamavateritha yasmAttena teriva mahIM kila puNDAH / pire na vacasAjJapayanyatsvenithAImatha sasvanithAnyat // 41 // 41. he rAjanyasmAttvamAvayoravateritha dhanAdi dattavAMstena hetunAvAM mahIM teriva tIrthoM paribhrAntAvityarthaH / kileti satye / yadahamucitaM saMdezAdyAjJapayaMstvaM svenithAvocothAtha vAnyadanahaM daNDAdikamAMjha 1 sI ca sau / sve'. 2 sI bhemitha. 3 sI DAya vA. 1bI ricchati. 2 bI aviva I. 3 e niSkAdi. 4 bI ribhrAtAvi. 55 sI DI pAzApa. 6 DI nitha vAcociyA . 7 bI bocASA'. 8DI karma jJApa'. 9e sI mAzApa'. Page #639 -------------------------------------------------------------------------- ________________ 610 vyAzrayamahAkAvye [ bhImarAjaH payansasvanitha yattadonityAbhisaMbandhAttena vacasAjJAvacanena puNDrAH puNThU. dezarAjA na pire na hINA hRSTatuSTAstvadAjJAmaGgIcakurityarthaH / terivetyatra smaraNaM sadapi na vivakSitaM kiM tu tatpUrvakonubhava iti kRtAsmaraNAH / nihave "parokSA" [3.3.12] iti parokSA // yatra babhramitha kezinamuccarjeriyojajarithApi ca kaMsam / bhramithAbhivali vemitha vedAMstaittirI vavamithApi ca shaakhaam||42|| pheNiyApaphaNiyArbhakakelyA tresiSadabhitatrasithoccaiH / goSu rejitha rarAjiya gopaiH syamithApi na ca sasyamithApi // 43 // kepi naiSu viSayeSu tavAjJA jerurIza na bhayaM jajaruzca / bhremurabhyaTavi babhramuradrau vemurambu rudhiraM vavamuzca // 44 // 42-44. he Iza svAminneSu viSayeSu dezeSu tavAjJAmAdezaM kepi nRpA na jerurantarbhUtaNigarthatvAjaritavantovajJayA na vinAzitavanta i. tyarthaH / tathA bhayaM na jajaruzca na vyanAzayaMzca bhItA ityarthaH / ata evAbhyaTavyaTavIM lakSyIkRtyAbhimukhaM premustathAdrau babhramustathAmbu svedajalaM vemurakSarannityarthaH / tathA rudhiraM vavamuzca / bhayAtirekeNa hi khesravaNaM raktavamanaM ca syAt / ke te viSayA ityeSvityanena ye viSayA vivakSitAstAnAviSNuH pRthivIpatiriti smRtivacanADImanRpe tattadezasaMjAtAnAmacyutAvadAtAnAM varNanAdvAreNa jJApayantAvAhaturyatre. lAdi / yatreti pravivAkyaM jJeyam / yatra vRndAvanAkhye deze babhramiya 15 vina bItra vina'. 1e 'tyApisaM. 2 vI puNDU'. 3 e bI jAnaH / DII jAno na. 4 e carama. 5 e lakSmIka. sI lakSIka'. 6 e bI sI DI damava'. .e sIDIbAra bi. 8 sIsI pannIpa. 9 vI bAhutu. 10 e vibha. Page #640 -------------------------------------------------------------------------- ________________ (hai. 4.1.25.] aSTama: srgH| 611 kRSNAvatAreNa kezyAdidaityavadhArthaM bhrAntaH / yathocaiH kezinaM kezisaMjJamazvarUpaM daityaM jeritha mukhamadhye svabAhupravezena vinAzitavAn / tathA yatra deze mathurAyAM kaMsaM daityamujajarithApi ca / tathA yatra deze zoNitapurebhivali balidaityaM lakSyIkRtyAbhimukhaM bhramitha vAmanarUpeNa ba. livandhanAya bhrAntaH / tathA yatra deze kSIrasamudropakaNThe vedAnRgyajuHsAmAkhyAnvemitha matsyarUpeNodIrNavAn / purA hi kila caturdazabhuvanapralaye hari bhipadme brahmANaM nirmamau / sa ca vedAnasmArSInmAnasAna. SIMzca nirmamau / tasya ca vedAnsmarato jRmbhAyAmAgatAyAM mukhe vivRtekasmAcchaGkhAkhyo daityaH pravizya vedAnAhRtya kSIrAbdhau praviSTastataca jJAnavaikalyena brahmA zUnyobhUnmAnasarSibhizcAmuM zUnyatAvRttAntaM vijJapito harirdivyacakSuSA jJAtaparamArtho matsyarUpeNa kSIrAbdhau pravizya zaGkha hatvA vedAnAhRtya brahmaNo mukhe vAntavAnityaitihyam / tathA yatra deze mithilopavane taittirI tittirerimAM zAkhAM yajurvedAMzaM vavamithApi ca yAjJavalkyarUpeNodgIrNavAMzca / atra kila kasyApi nRpateH praNayinyA nirapatyatAduHkhamapanetumAziSaM dAtuM zAkalyagurorAdezena zAntaveSAkArA vineyA: sadA yayuH / kadAcidanyeSAmasaMnihitatayA gururyAjJavalkyameva prAhiNottaM ca navavayastayA racitacAruveSAkAraM savikArami. vAziSaM dAtumudyataM dRSTAho asya maharSerAziSaH prabhAvaH sthANumapi pallavayatIti rAjJI savismayamupajahAsa / sa ca kruddhastatpuraH sthANumeva saprabhAvatayA taireva svairakSataiH pallavayitvA guroH samIpamAyayau / sA ca saMbhrAntA tamAnetuM nRpeNa gurumarthayAmAsa / nRpAnurodhAdguruNA nirbadhyamAnopi sa yadA na yayau tadA guruNA kruddhena svayamadhyApi 1sI zisaM. 2 5 lakSIkR'. 3 sI nAdayaH 4 e 'navAnR. 5 emAsahA. 6 bIca tAna'. 7 bI vijJApi. 8 e vayurve. 9sI kyastape'. 10 paryAzyava'. 11 bI tpurusthA sI 'tyusaMsthA'. 12 e pra. Page #641 -------------------------------------------------------------------------- ________________ 612 vyAzrayamahAkAvye [ bhImarAjaH] tAni tettirIyANi yajUMSi pratIpaM yAcitaH saMstAni mUrtAni tittirirUpANi yogaprabhAvAdvamati sma / vamanAnantaraM maharSiNA tittirIbhUya prasitvA teSAM ca yajupAM ziSyebhyaH pratipAdanAdyajurvedaprasiddhA taittirI zAkhA jajJe / tasyAzca yAjJavalkyena vAntAni tittirirUpANi yajUMSi kAraNamiti kAryakAraNayorabhedopacArAdvavamithApi ca zAkhAmityupapannaM syAt / yAjJavalkyasya viSNutvenopavarNanaM mahAprabhAvatvAt / yaduktam / yadyadvibhUtimatsattvaM prabhAvotkaTameve vaa| tattadevAvagacchestvaM mama tejoMzasaMbhavam // iti // tathA yatra dezeSu yamunAtaTeSvarbhakakelyA gendukazaGkhalAkrIDAdikayA bAlakrIDayA hetunA pheNitha gopabAlakaiH saha gataH / tathApaphaNithAgatazca / tatheSanmanAka tresitha gendukAdiprahArAzaGkayA bhItaH / tatho. vairabhitatrasitha cAbhimukhyena bhItazca / viSNuhi kRSNAvatAre kaMsabhayena bAlakAle yamunAtaTastheSu nandaMgokuleSu goparUpeNoSita ityAgamikAH / tathA yatra deze yamunAtaTa vRndAvane vA goSu dhenuSu madhye rejitha gorakSAdyartha govardhanAyuddharaNAdyavadAtaiH zobhitaH / tathA gopaiH parivArabhUtairgopAlaiH kRtvA rarAjitha / tathA syemithApi siNTAzabdAMzca. kartha ca na ca sasyamidhApyanyakAryavyagratAyAM siNTAzabdAnna cakartha ca / gopA hi jAtikhabhAvanAnyakAryAvyapratAyAM siNTAzabdAnkurvanti / kezikaMsavadhAdIni vRttAni lokaprasiddhAnyevetyatra noktAni // 1pI rI pra. 29 'payurve'. 3 e bI sI yAzyaba'. 4bI sI palkena. 5 sI DI va ca / va.6 sIsI zeya'. 7 sI sIndaku. 8 eTe bandA 9 sI DI 'nAmyura. 1.sI pAkAryepyanyanya' sI yAkAryapyanyanya 11bIyAM zaNTA'. 125 siNDAza'. Page #642 -------------------------------------------------------------------------- ________________ [ hai 04.1.25.] aSTamaH srgH| khenureSu paphaNustava mRtAH sasvanustava guNAMzca viphennuH| tatrasuH svaviSaye na hi yatresuratra na carA api tadvat // 45 // 45. he rAjaMstava sUtA bhaTTA eSu pUrvokteSu vRndAvanAdiviSayeSu paphaNurjagmuH / tathA vipheNurbhayAbhAvena svecchAcAritvAdviziSTaM jagmuH / tathA svenustvadAzIrvAdAyUcuH / tathA tava guNAnsasvanuzcAkIrtayaMzca / tathA tava carA api herikA api / kiM punaH sUtAdaya ityapyarthaH / yadvadyathA svaviSaye nijadeze gUrjaratrAyAM na hi naiva tatrasurbibhyustadvattathA. traiSu dezeSu vRndAvanAdiSu na tresuH // sasyamuryadalayo yadu haMsAH syemurAH kuruSu tanna rarAje / reja Iza tava kIrtanamAbabhrAja indrasutavarNanakaM vA // 46 // 46. u he Iza svAminnalayo bhRGgA yatsasyamuH zabdAyitA yacca haMsAH syemustatsyamanam / A iti khede / kuruSu dezeSu na rarAje sukhadaM nAbhUdityarthaH / khedazca tacchabdAnAM madhuratvena sukhadAnAmapyasukhakatvAt / tarhi kiM rarAja ityAha / tava kIrtanaM varNanakaM kuruSu reje / vA yadvA / indrasutavarNanakamarjunavarNanAbabhrAje karNAhAdakamabhUdityarthaH // bhreja aila iti rAghava AvabhrAsa IzvaragaNaH paribhrese / bhlesa ArkirajabhUpatirAvabhlAsa ityanudizaM tvayi vAdAH // 47 // 47. ityevaMvidhA vAdAstvayi viSayenudizaM pratidizamabhUvan / ke 1 vI kIrtina. 1 sI DI nustadA'. 2 sI nuzcakI'. 3 bI man mA . ena. Page #643 -------------------------------------------------------------------------- ________________ 614 syAzrayamahAkAvye [ bhImarAjaH ] ta ityAha / yathA nyAyitvAdinA prakAreNa tvaM bhrAjase tathetyarthaH / aila: purUravA bheMje / tatheti rAghavo rAmacandra AbabhrAse zuzubhe / tathetIvaragaNa Izvarasya harasyAntaraGgabhaktyArAdhakatvAdgaNaH zvetAkhyo rAjA bANo vA paribhrase / tathetyAkirarkasyApatya karNo manurvA bhlese zuzubhe tathetyajabhUpatI raghuputra AbabhlAse / ityailAdyA AdyanRpAH svaguNastvayA nRNAM smAryanta ityarthaH / paribhresa ityatra rasaMyoge hasvasya gurutvAbhA. vAnacchandobhaGgaH / yaduktam / "pavisargAnusvAravyaJjanAhAdisaMyoge" | jihvAmUlIya upadhmAnIye visarjanIyenusvAre vyaJjane hAdivarjite saMyoge ca pare haskhopi guruH syAt / ahAdIti samastavyastasaMgrahAt hasaMyoge hasaMyoge rasaMyoge ca na guruH / AdizabdAdyathAdarzanaM klAdisaMyoge ca / eSvatIvraprayatnatvaM saMyogasya gurutvAbhAve he. tustIvraprayane tu syAdeva guruH // teriva / bhavateritha / brepire / praphelatuH / phelitha / bhejatuH / vibhejith| ityatra "patrapa' [25] ityAdinaiza ca dviH // jeruH jajaruH / jeritha unajariya / premuH babhramuH / bhramitha bbhrmith| vermuH bvmuH| vemiya vavamiya / suH ttrsuH| zresitha abhittrsith| vipheNuH paphaNuH / pheNiya ApapheNiya / syemuH ssymuH| syemithe sasyamitha / skhenuH sasvanuH / spenitha sasvaniya / reje rarAje / [rejitha rraajith| ] bheje AbabhrAje / paribhrase bhASabhAse / bhlese bhAvamlAse / atra "bhrama" [26] ityAdinA vaivaM na 1sI yAsAyi 2 sI parAsya. 3 DI rAjavA . 4 e tyaM vaNoM. 5 bI bhASA na. 6 sInRgA smA'.7 bI ndo bhAgaH / ya. 86 naM kAdi. 9bI mAvare 1. e 'riSa: / maTIriya / a0. 11e muH . 12 sI mithaH va. 13 e 'phalitha, 14 sI "NiyaH sau. 15 e ca khe'. 16 sI niyaH sa. 1.pa.sITII diH||vi. Page #644 -------------------------------------------------------------------------- ________________ [hai. 4.1.27.] aSTamaH srgH| zrethitha zlathamimaM kimu hAraM zreyurevamaparepyatha na tvam / grethiti paribhayaM vadhUH zaizrandhurandhranarapA bhavadartham // 48 // 48. andhranarapA andhradezarAjA bhavadartha hAraM zaMzranthuH svayaM gumphitavantaH / kiM kRtvA / vadhUH svabhAryAH paribhartya pratyeka saMtajya / kathamityAha / imaM hAraM kimu kimiti zlathaM zithilaM tvaM zrethitha gumphitavatI / athAtha vA na tvameva hAramevaM zlathaM prethitha / gumphitavatI kiM taparepyanye matryAdayopi hAraM zlathaM zrethuriti / anenaiSAM bhIma AdarAtizaya uktaH / grethurayyamitihAsamatho jagranthuradbhutakathAzcaritaiste / mAgadhA na khalu debhurataH zazranthiya svakaguNaiH katamaM no // 49 // 49. magadhasya rAjJa ime mAgadhA magadharAjalokAste tava caritaiH kRtvAmyaM pradhAnamitihAsam / itihAso yathAvRttam / tatpradhAnaH prabandhopyupacArAditihAsaH / taM varNanAviraheNa purAvRttapratibaddhaM prabandhabhedaM grethuraracayan / tathAdbhutakathA adbhutA rasAlaMkArairAzcaryakAriNyo yAH kathA dhIrazAntanAyakA gadyabandhAH padyabandhA vA sarvabhASAvarNanArUpAH prabandhabhedAstAMzca jagranthuH / khalu nizcayena na debhurna dembhaM cakrurAnvarabhaktyA carityarthaH / ato hetoH svakaguNaiH svakA guNAH zauryAdaya eva guNA rajavastaiH kRtvA katamaM naraM no zazranthitha na baddhavAn kiM tu sarvamapi vazIcakarthetyarthaH // 1 DI ra seyu. 2 ethi pa. 3 6 zamanyu'. 1DI jAno bha. 2 I zasranyu:.' 3 sI rizraya pra. 4 sI DI 'tarSa / ka. 5 sI kimi . 6DI tvaM Dethi. 7 sI DI ba. 8 vI sIsI ' pu. 9 sI DI pAnapra. 1.bI sI vAstAkSa. 115 damma ca'. 125 sI DIravana. Page #645 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH no na debhiya dadambhiva no jagranthiyAvamivAcyutagopaH / sosi dembhiya punaH kimiti tvAM saMdizanti ymunaatttghossaaH||50|| 50. yamunAtaTaghoSAH kAlindItaTagokulasthalokAstvAM saMdizanti / kathamityAha / he rAjan / ivo bhinnakrame / acyutagopa ivA. cyuto viSNuryo gopo godhuksa yathA gopagopyAdiSu dambhaM cakre na cArjavaM cakAraivaM tvaM no na debhitha na nacchadmAkArSIH kiM tu dada. . bhitha / prathamamayogavyavacchede vAkyam / dambhena sahAyogo vyavacchidyate / dvitIyaM tvanyayogavyavacchede / anyasyApi dambho ghaTate / paraM tvameva dadambhithetyainyasya dambhana yogo vyavacchidyate / tvameva zatruSvanekadhA chalaM cakathaivetyarthaH / dambhavAnapyayaM kadAcidArjavarmapi kRtavAnbhaviSyati netyAha / na jagranthithArjavaM mAyAviSNuH kadAcidapi saralasvabhAvaM no cakarthetyarthaH / yadyevaM tataH kimityAha / asi tvaM so. nyutagopaH / kimiti punaH kimarthaM purnambhithAnyAdRzarUpaprakAzanenA. cyutagopo nAsmIti mAyAM cakarthetyartha iti / etena yamunAtaTaghopANAmacyuta iva bhIme bhaktyAtazaya uktaH // zrenyithoccicayithApi na puSpaM grenthitha saja ihAkhiladikSu / kIrtibhiH zazasithAzu tamisra dUragAnvavaNiyeva purastAt // 51 // ___51. he rAjaMstvaM purupaM kusumajAti nocicayitha nocitavAna zrenthithApi na prathitavAMzca / paramiha jagatyakhiladikSu kIrtibhiH kRtvA 1bIsIDI si debhi. 25 zrethiyo'. 3 e yAtru ta. 4 e bI sI DI mizra dU. 1sI gopAdi. 2 bI va tvaM. 3 DI kArSI kiM. 4DI tyasya. 5 vI Idabhuvanadhya . 6 sI madhi kR. 7bI DII 'viSu ka0. 8 bII na. 9 sIDI 'nardemi'. 10 sI the . 11 bI ktaH // adhi.' 12 vI puSpaM ku. 13 e "zciyatha. 14 bIna anthi'. 15 sI athiyA'. 16 DI.manvita. Page #646 -------------------------------------------------------------------------- ________________ [ hai0 4.1.29. ] aSTamaH sargaH / 617 / sraja: puSpamAlA grenthitha gumphitavAn / zvetatvAtsaurabhyAJca puSpamAlAtulyAH kIrtIrdizi dizi prasAritavAnityarthaH / tathA kIrtibhirdikSvAzu tamisramandhakAraM zazasitha vyanAzayo dizo nirmalI cakarthetyarthaH / tathA kIrtibhirdUragAndUra dezasthAJjanAnpurastAdivApresthitAniva vevaNithAvoca iva / nikaTasthairiva dUrasthairapi tvaM gItakIrtirityarthaH // tvadyazaH zazasaturdadadAte cAyazaH zazaratuzca guNAMste / IrSyayA vavaNatustvayi doSAnsindhucedinRpatI iha dRptau // 52 // 6 uu 52. he rAjanniha pRthvyAM sindhucedinRpatI sindhudezacedidezarAjau haptau darpiSTho santAvIyayA tvatsaMpattau cetaso vyAgeSeNa tvadyazaH zazaMsaturjaghnatuH / te tavAyazovarNavAdaM dadadAte ca / tathA te guNAn zazaratuzca / tathA tvayi viSaye dopAnvavaNatu / cotrApi yojyaH // 12 zrethuH zazranthuH / zrethitha zazranthitha / prethuH jagranthuH / grethiya jagranthitha / ityatra "vA zrantha" [27] ityAdinA vait / etatsaMniyoge nasya lugna ca dviH // debhuH / atra " dambhaH" [ 28 ] ityevasya lugna ca dviH // 13 debhitha dadambhitha / ityatra "the vA" [ 29 ] iti vaittatsaMniyoge ca nasya luna ca dviH // anye tu zranthigranthidambhInAM nalope sati nityametvamicchanti / nopaM tvatpirokSAyAM nityameva / tena zrethuH / methuH / debhuH // nalopAbhAve 1 DI ISyayA. 2 sI lA granthi 1 bI puSpamA. bI sI DI 'mizrama. 5 eraM zizasideg. 6 e 'cakArthe". bhUrdvarade. 8 erasthAdi 9e baNi 10 e zasaH tu. 11 12 e 'thithaH jadeg 13 DI mevetva'. 14 DI 'viti paroM. zre. 16 DI zreSatuH / methatuH / debhatuH // na N. 78 3 sI I 'zipra . 4 e 7 sI 'ti 6 ca ca yo 15 sI va Page #647 -------------------------------------------------------------------------- ________________ 618 vyAzrayamahAkAvye [ bhImarAjaH] nu zazranthiya / jagranthiya / dadambhiya / ityeva syAt // anyastvavitparokSAseTa. bonisyametvamicchati nalopaM tvavitparokSAyAmeva / tena zrethuH / gredhuH / debhuH // nalopAbhAvepi / zrenthiya / prenthiya / dembhiya / ityevecchati // __zazasatuH / zazasitha / dadadAte / vavarNatuH / vavaNiya / shshrtuH| ucicayitha / ityatra "na zaMsa" [30] ityAdinA nait // dehi cAcchalamatho avadhehi zrUyatAM vyadhita sindhupatiryat / digya iSTasurakozamapIpyattvajighAMsusubhaTAnprajighAya // 53 // 53. he rAjanacchalaM chalasyAbhAvaM dehi vitr| yapi atyartha vitara vA / Avayorvadato: skhalitaM na gaNanIyamityarthaH / caH pUrvavAkyArthApekSayA samuccaye / atho anantaramavadhehyavadhAnaM kuru / tathA sindhupatiryasyadhitAkRta yattadonityAbhisaMbandhAttacchyatAm / tadevAhatuH / tvajighAMsusubhaTAMstava ghAtukAnbhaTAnsindhupatidigye bhUridravyAdidAnena pAlitavAn / tatheSTaH samabhAvatvenAbhimato ya: suro marucaNDIzAdistasya kozaM divyajalamapIpyat / vayaM bhImaM haniSyAma eveti tadva. casi svapratyayotpAdanAyeSTadevatAM saMsnapya tAnnAnajalaM pAyitavAni. tyarthaH / tathA prajighAya tvtpaa| prAhiNot // 1 e dhe bhU. 2 sI DI pyattvAni. 1bI vo nitya'. 25 meve / te. 3 DI / '. 4 sIpa / andhi0. 5 sI |dmmi'. 6 e ityave'. 7 e Natu / va. 8 e tu / u. 9eI yaza. 10 e skhalali. 11 sI DI vAcchU. 12 sIDI devotuH. 11 e biSAsuH suma. 14 e 'ditye bhU. 15 sIkha ko. Page #648 -------------------------------------------------------------------------- ________________ 619 [ hai 0.4.1.31.] aSTamaH sargaH / taM jigAya zivazANapati mAjIhayatvakaTake sa ca duutaiH| yaM jigISati na kopi cikIrSu vAjibhiyudhi na caapcikaay||54|| 54. taM zivazANapati zivazANadezAdhipaM sa sindhupatirjigAyAbhibhUtavAndUtaiH kartRbhiH svakaTake prAjIhayaccAnAyayacca / co bhinnakrame / jitvA sadA svasevakaM cakAretyarthaH / etenAsya prabhutvazaktiruktA / pracurAzvasAdhanatvAdvAjibhirazvaizvikIpumupacetumicchantaM yaM na kopi yudhi jigISati / tathA yaM kopi na cApacikAya nApacitaM kSINabalaM cakre // nizcikA(cA)ya balamasya na kazcinizcicIpati na cAzayamasya / durmatistvayi yadeSa iyeSovoSa naH sa tadiyartyanalatvam // 55 // 55. asya sindhupaterbalaM parAkramaM na kazcidaliSThopi nizcikA(cA)ye. tAvaditi nirNItavAn / etenotsAhazaktiruktA / tathAtigUDhahRdayatvAdasyAzayaM cittaM na kazcinizcicIpatIdRzamidamiti ne nirNinISati / etena tu matrazaktiH / ata evaiSa durmatirduSTAzayaH saMstvayi viSaye yaddhisAdikamiyeSaicchattannosmAnuvoSa dAha / ata eva tannosmAkamana. latvamagnitAmiti sma jagAmAnitulyamabhUdityarthaH // 1e jighAya. 2 e kISu vA. sI kIrSu vA'. 3 e 'ciSAya. 1 sI vAntaH ka. 2bI cAnAyaca. 3I kramo ji. 4 sI DI kIrghamu. 5 e "zcidili'. 6 e bI "liTopi. 7 DII ti na ni'. 8 e bAneno. 9ena nirNi'. Page #649 -------------------------------------------------------------------------- ________________ 620 vyAzrayamahAkAvye [bhImarAjaH] yastavArirariyarti tameSoryarti tAMstvadudayaM na ya IpuH / tAjahAra vidudhAva cakhAnAdidyutanparijagurya iha tvAm // 56 // 56. yastavAristamepa sindhupatirariyartyatyarthaM gacchati tvadari mitrIkagetItyarthaH / tathA yenyAyinazcaraTAdyAstvadudayaM tavonnatiM svavinAzAzaGkayA nepustAnati / tathA tAMstvanmitrAdInasau jahAra sarvasvApahAreNAluNTayadvidrudhAvatastato vyakSipaJcakhAna vyadArayat / ya iha sindhudeze tvAM parijagurguNagrahaNenAkIrtayannata evAdidyutanprakaTIcakruH / / dehi / avadhehi / ityatra "hau daH" [ 3 ] ityenna cAyaM dviH // na ca dvirisyuktaH kRtamapi dvitvaM nivartate / tena yaGlupyapi dehIti syAt // digye / anna "derdigiH" [32] ityAdinA digyAdezaH // apIpyat / ityatraM "he pivaH pIpy" [ 33 ] iti pIpy // prajiSAya / nirdhAsu / ityatra "aDe hi" [34] ityAdinA mUlahasya ghH|| maka iti kim / prAjIhayat // jigISati / jigAya / ityatra "jergi:" [35] ityAdinA giH // cikIrSu nizcicIpati / apacikAya nizcicAya / ityatra "ceH kirvA" [36] iti vA kiH // hazeSa / uvoSa / iyarti / ityatra "pUrvasya" [ 37 ] ityAdinA-iyuvau // arteryaklupi dvive pUrvasyAkAre "rirau ca lupi" [4.1.56 ] iti rirI-Agame tadivarNasya ceyabhAve sati ariyati / eka tvatreyaM necchanti / ati / tanmata 1 eriyarlsa. 2 e dirdhA'. 3IsI vyakSepa. 4 sI de pi. 5e pIpya // 6bI pratiji. 7DI 'nA pUrvaha. 8bI kIrSu ni. 9sI vA diH // 1. sI tyAkA. 11 bI ceyamA 12 DI pati Page #650 -------------------------------------------------------------------------- ________________ [hai0 4.1.43.] aSTamaH srgH| 621 saMgrahArya pUrvasyeti yoH samAnAdhikaraNaM vizeSaNaM tenekArokAramAtresyaiva pUrvakhe. yuvau // asa iti kim / IpuH // jahAra / ityatra "tot" [38]iti Rtot // parijaguH / vidudhAva / ityatra "hasvaH" [39] iti haisvaH // parijaguH / jahAra / ityatra "gahorjaH" [40] iti jaH // adighutan / ityatra "ghuteriH" [ 41 ] iti-iH // cakhAna / vidudhAva / ityatra "dvitIya" [42 ] ityAdinAdyatRtIyau // no RticchiSati sAmani tiSThevAbhyacicchiSati kiM tu sa daNDe / chIcakAra sa yadA pariTiSThevAtha jIva buGave nRpacakram // 57 // 57. sa sindhupatiruddhatatvAtsAmani sAntvanopAye noRticchiSati / na jigamiSati / Rccha gtaavpynye| tathA sAmanyeva viSaye tiSThevAvajJayA thUJcakAra / tarhi ka jigamiSatItyAha / kiM tu daNDentyopAyebhyucicchiSatyAbhimukhyena yiyAsati / ata eva sa sindhupatiryadA chIcakAra cukSAvAthAtha vA yadA pariTiSTheva thUtkRtavAMstadA nRpacakraM jIva buDave babhASe / jIveti karmapadamanukaraNam / anukAryAnukaraNayorabhedavivakSayA dvitIyAyA abhaavH| yadvAti zabdogamyaH / jiivetyuvaacetyrthH| tiSTheva TiSTheva / ityatra "tirvA DivaH" [3] iti vA tiH // kecitu "svarebhyaH" [1.3.30 ] iti dvirukkasya usa dvitve sati pUrvasva tyAdeza. micchanti / tanmate Rticchipati iti sAt // 1 bahuSu pustakeSu chin iti dhAto rUpANAM khAneSu e ityatra da iti dRzyate / 1DI prasye. 2sI 'ti rito'. 35 hakha // . 4 sI DI chira ga. 5e yebhyaci. Page #651 -------------------------------------------------------------------------- ________________ 622 vyAzrayamahAkAvye [ bhImarAjaH ] bhabhyacicchiSati / ityatra "vyaJjanasya" [ 44 ] ityAdinA pUrvasya vyaanasyAnAderluk // tiSThevaM / ityatra "aghoSe ziTaH" [45] iti ziTo luk // chopakAra / jhuhunve / atra "kaDana" [ 46 ] iti cau // cokabIpi kimu cInapate kokyase kimiti barbararAja / kokabIpi kimu tejanRpetthaM vAvadIti nRpatInuvatosau // 58 / / 58. yadA nRpAstaM prasAdanAya stuvanti tadAsau lakSmyAdimadenAvahelayA re cInabarbaratejadezAdhipAH kimiti pUrvArutheti nirbhartsayatItyarthaH / vRttadvayenAmunAsyAneke nRpA dAsabhUtAH santIti duHsAdhyatvoktiH // bebhidIti sa jaheti banIvazcIti bhedyapariheyasamarthAn / jAtvanAkulamatirna sanIkhaMsIti connatamanorayazailAt // 59 // 59. sa sindhupatirbhedyapariheyasamarthAn bhedyAnupajApAnipAnbebhidItyubhayavetananaravyApAraNAdinAtyarthamupajapati / tathA pariheyAnmahAdurgAdyAzritatvena baihvAyAsasAdhyatvAtsAdhanepyalpaphalatvAtparityAjyAnRpAcahetyatyayaM tyajati / tathA samarthAnadhikabalAnRpAnvanIvavIti kuTilaM yAti / anyadigabhimukhaM yAtrAkaraNena samarthAnvizvAsya teSvajJAyamAnazchalena patatItyarthaH / ata eva zatrubhayAbhAvA19pI nIsaMtrIti. 1DI siyati. 2DI ka na // . 36 va / TiSTeva. 4 sI ke zaTaH. 5 TImuka u. 6 e cgai||. 75 ku. 8bI vahayA. 9 bI patvA'. 1. elAbAra 115 pAmbanI. 12 vI nacchale . sI DI nasale'. Page #652 -------------------------------------------------------------------------- ________________ [ hai 0 4.1.47.] aSTamaH sargaH / 623 danAkulamatirnizcintaH sannunnatamanorathazailAjAtu na sanI sIta ca nAtyarthaM patati ca / caH pUrvavAkyArthApekSayA samuccaye / etenAsya nItizAstroktAnusAritvAddurjeyatoktA // kanIkasati dikSu danIdhvasyanta Apadi panIpatati sma / ApanIpadati maGgha canIskandatyamuSya kaTakembudhibhUpAH // 60 // / / 3 60. amuSya sindhupateH kaTake maGga zIghraprayANaizcanIskandaticchalacAritvena yiyAsitadigvizeSagopanAya kuTilaM gacchati ApanIpadati ca kuTilamAyAti cetastato bhrAmyati satItyarthaH / ambudhibhUpA dvIpavAsinRpA drAk dikSu canIkasati sma mA smedamasmAsucchalena pataditi bhayena kuTilaM gacchanti sma / ata eva danIdhvasyante sma sainyAdinAtyarthaM kSINAH / ata eva cApadi vipattau panIpatati smAtyarthaM petuH / etenAsya sainye calite mahAdurgasthA api bhayAnna sukhena zerata ityuktam / / jaGgamIti ca balaiH sa~ banI vaizyanta uccazikharANi girINAm / jaJjabhatyahipatau paribaimbhaJjIti jIrNakamaThopi ca pRSTham // 61 // 61. sa sindhurpatirbalairjaGgamIti digjayAyacchalacAritvAtkuTilaM gacchati / tatazca girINAmuzca zikharANyunnatazRGgANi banIzyante cAnantabalasaMmardena girINAM kampyamAnatvAdatyairthamadhaH patanti 1 e DI drAkanI. 2 e sI DI 'mukhyaka. 3 sI DI sa vanI, 4 bI 5 DI 'bazI'. 6 e bI pRSTam. 'bhrasyanta. 1 sI I 'zcitaH. 2 bI 'nIzraMsI 3 e bI sI I degti chaladeg 4 sI kula.. 7 e diggayA. 5 e bI sI DI patadi. 6 e pati balai0 'Ni vanI. 9 sI 'nImRzya'. 10 bI 'asyante. 8 e DI 11 e 'tyarthaH ma.. Page #653 -------------------------------------------------------------------------- ________________ 624 byAzrayamahAkAvye [ bhImarAjaH] ca / co bhinnakrame / tathAhipatau zeSarAje jaJjabhati balabhAreNAtikhinnatvAddarhitaM gAtraM vinamayati sati jIrNakamaThopyAdikUrmopi pRSThaM paribambhajIti cAtyarthaM moTayati ca // ye hi dandahati dandazati drAkpaMpazatyapi ca tAnkila matrAn / jaJjapItyanayacacaritAsau pamphulIti ca samIhitacUrtyA // 62 // 62. hi sphuTaM ye matrA dandahatyagnirUpavidhAnena garhitaM dahanti drAgdandazati sarpAdirUpavidhAnAdgaraM dazanti paimpazatyapi ca / paziti sautro dhAtuH / pepI bAdhanasparzanayoH / papIsthAne pazIti kecit / zilAvRSTinAgapAzabandhAdividhAnenAtyarthaM pazanti bArdhante ca / tAnmatrAnkileti satye / anayacaJcuritAnyAye gayaM caraNazIlosau sindhupatijapIti gardA japati hiMsAbhiprAyeNa jApAjApasya gItA / tathA samIhitacUA vAJchitakriyayA pamphulIti cAtyantaM phalayuktaMzca syAnmabajAposya na niSphala ityarthaH / etenAsya daivatosazakyuktiH // koSUyase / atra "na kavateyaMka" [47 ] iti pUrvasya naiM caH // zanirdezaH kautikuvatyonivRttyarthaH / yadyapi ca niSedho na syAt / covISi // anye tu yatapyapi pratiSedhayanti kokavISi / 1 sI ti xxx dAgdandazati. 2 e paMzapatya. 1 sIti // . 2I hi sphaTaM. 3 bI mpazyatya'. 4 DI pazati. 51 pathI vA. 6 I pathIsthAnIpa. 7 e nAzagadeg 8 I panti ca. 9sI "nayaMca. 10 eI yuktaH syA. 11 bI sIDI sya deva . 12 sItAsva.13 bI sI DII yate / a.14 e yaMtraH . 15 sIDI na ca // .16 bI sI DI zavani'. 17e nitya'. 18 DI vIti // ma. 19 sIbIti // vA. Page #654 -------------------------------------------------------------------------- ________________ [ hai aSTamaH sargaH / 625 vAvadIti / bebhidIti / ityatra "bhaguNAvanyAdeH " [ 48 ] ityAdguNau // anyAderiti kim / vanIvaJcIti // jaheti / ityatra "na hAko lupi" [ 49 ] iti pUrvasya nAt // 0 4.1.54. ] 2 vanIvaJcIti / sanIsraMsIti / danIdhvasyante / banIzyante / canIkasati / pAnIpatani / ApanIpadati / canIskandati / ityatra " vaJcasraMsa 0 " [50 ] ityAdinA nIrantaH // jaGgamIti / ityatra "murata:" [ 51 ] ityAdinA murantaH // jaapIti jaJjabhati / dandahati / dandazati / paribambhaJjIti / pampazati / ityatra "japa" [ 52 ] ityAdinA murantaH // E 011 cacuritA / pamphulIti / ityatra "caraphalAm " [ 53 ] iti murantaH // cacuritA / cUrtyA / pamphulIti / ityatra "ti ca ' [ 54 ] ityAdinAta u: / nAdhicedi ca vacAMsi narInRtyanta Azu na ca dhIrnarinarti / narnRtIti yadasau bhujadarpAdinarInRtadavAritasenaH // 63 // 97 12 63. yadyasmAddhetorasau cedirbhujadarpAnnarnRtItyatyarthaM nRtyati / kIdRksan / dikSu narInRtatyo jaitratvena darpoddharatvAdatizayena valgantyota evAritAH kenApyaniSiddhAH senA yasya saH / tasmAdadhicedi ca cedirAjaviSaye ca na kevalaM sindhupatAviti cArthaH / vacAMsyetAvanmAtradarpo sAvityAvayorvacanAnyAzu zIghraM stokakAle na narInRtyanve nAtyarthaM prasaranti / dhIzcaitaddarpamAnaviSayA buddhizvAzu na narinarti / etaddarpo bNhiiystvaadesmdaadibhirbhukaalen jJeyo vAcyazcetyarthaH // 1 o 1 DI I 'dAtya'. 2 DI 'nIdhvaMsyate / canIka'. 3 sI I bhrasyante. 4 sI DI 'mItya. 5 e bI sI DI 'apati. 6 e degti puradeg 7 sI DI 'yo / pumphalI. 8 bI 'nRtyato jaideg 9 e I zayava 10 e 'vAvAri 13 bI 'tyAdIni vaca 11 sI DI 'ritA ke' bI sI DI meM vahI'. 12 sI DI 'SiddhA se 15 kI dasmAdA". 79 14 Page #655 -------------------------------------------------------------------------- ________________ 626 vyAzrayamahAkAvye [ bhImarAjaH ] narInRtyante / atra "RmatArI(:) [ 55 ] iti rIH // narinati / nantIti / narInRtat / ityatra "rirau ca lupi" [ 56 ] iti rirI rii|| mAmanenijuravevipurindorna hyavevijuriheza yazAMsi / yAni tena sa piparti vibhIyarti tAnyahaha sIma nihIte // 64 // 64. he Iza te tava yAni yazAMsi mAmanenijurnirmalIcaravevipuApnuvannata evendozcandrAnna hyaveviju3va pRthagabhavannindutulyAnItyarthaH / tAni saM cedirna piparti tvadaribhivilupyamAnAni na rakSati na bibharti gAnena na poSayati na dhArayati vA neyarti na yAti nAzrayatItyarthaH / atazcAhaheti khede kaSTaM sIma sakalabhUmaNDalavyAptilakSaNA svaMdyazomaryAdA jihIte yAti bhrazyatItyarthaH // ambudhiM prasUtibhiH sa mimIte yo mimAsati tadazvarathebham / taM jijAvayiSuratra na kAlopyasya saMyiyaviSuTuMdhi konyH||65|| 65. yo narastadazvarathebhaM tasya cederazvAnathAn gajAMzca mimAsati saMkhyAtumicchati sombudhiM premRtibhizculukaimimIte saMkhyAti / tathAtra yudhi kAlopi yamopitaM cediM na jijAvayiSurasyAtizUratvena svamaraNAzaGkayA nAtmAnaM gamayitumicchustato yudhi konyosya saMyiyaviSuH saMbaddhIbhavitumicchuH // 1DI bibhartI. 1 sI narinarti / narI'. 2 e tAM rIH // na. 3 e bI sI DI nRtyat. 4 sI nirma'. 5 e "kuruveSipu. 6 sI sa cidi. 7 e I na po. 8 sI 'layoMtata.9 sI vyAdhila'. 10 sI tvayozo'.11 sI yonyara'.12 bI prabhRti. 15 sI DI bhizcata. 14 e nAmaM ga. 15 e saMniyi 16 e vimi'. Page #656 -------------------------------------------------------------------------- ________________ [ hai0 4.1.60. ] aSTamaH sargaH / kSmAM rirAvayiSatA kaTakenArIlilAvayiSatIha sahelam / ko vibhAvapiti sma na sakhyaM kaH zuzAvayiSati sma na bhaktim // 66 // 66. kaH sakhyaM cedinA saha maitrIM na bibhAvayiSati sma bhAvayitumicchati sma / sarvopi mRtyubhayAtsakhyaM cikIrSati smetyarthaH / tathAM ko bhaktiM na zuzAvayiSati sma nAvivardhayiSat / ka sati / iha cedau / kiMbhUte / kSmAM rirAvayiSatA pAdAghAtaiH zabdAyamAnAM prayoktumicchatA kaTakena kartrA sahalaM lIlayaivArIllilAvayiSati chedayitumicchati / etena yAtrArambhiNyapyasminsarvepi nRpA vazIbhUtA ityuktam // anenijuH / avevijuH| avevipuH / atra "nijAM zityet" [ 57 ] iti pUrvasyait // piparti / iyarti / bibharti / mimIte / jihIte / atra "pRbhR" [ 58 ] ityAdinA pUrvasya- iH // mimAsati / ityatra "sainyasya " [ 59 ] iti - 6H // 0 jijAvayiSuH / saMyiyaviSuH / rirAvayiSatA / lilAvayiSati / bibhAvayiSati / ityatrai "orjAntasthA" [to] ganfear-g: || nanu NyantAnAM vRddhyAvAdezayoH kRtayordvitve sati pUrvasyokArAntatA na saMbhavati / tatra "sanyasya" [ 59 ] ityanenaiva siddhe kiM guruNA sUtreNa / etAvantu vidheyam / oH payevarNa iti / pipaviSate / yiyaviSatItyatra pUrvasyokArAntasyetvaM yathA syAt / satyam / Nau yatkRtaM kArya teM sarva sthAnivaditi nyAyajJApanArtham / tena zuzAvayiSatItyAdi siddham // 1 e zubhAva. 1 sI DI 'thA bhakti ko na. 4 sI pAdaghA 5 e helIla 8e 'viSuH / a 9. 'jo satye. 11 bI sanasya. 12 sI 'viSu / saM. 627 2 pazubhAvAyi 3 e bI va / . 7 sI DI 'yitu'. 10 bI 'syaitat. 13 patra UrjA. 14 sI vatatsa bI 'jAM zetye'. 6 e vArIli. Page #657 -------------------------------------------------------------------------- ________________ 628 byAzrayamahAkAvye [ bhImarAjaH] anyabhUmipatinAma sadA zizrAvayiSyata ihAsya na kaizcit / eka eva hi bhavAnRpatiH zuzrAvayiSyata idaM sma samagraiH // 67 // 67. iha pRthvyAmanyabhUmipatinAma sadA na kaizcikairapi nRpAdibhiH zizrAvayiSyatehayutvenAnyanRpanAnopyasahiSNutvAdasya na saM. mAlayitumiSyate kiM tu he cedipate hi sphuTameka eva bhavAnnRpatiridamasya samapraiH sarvaiH zuzrAvayiSyate sma / idamiti bhinnakrame / masyetyasya vyApyatvepi saMbandhavivakSayA SaSThI / etenAyaM tvannAmApi na sahata ityuktam // tairanena vasu daNDapade sisrAvayiSyata ilApativagaiH / yaiH kilodbhaTabhujairabhitosusrAvayiSyata dhanaM dhanadena // 6 // 68. tairilApativagai rojauSaiH kartRbhiranena cedinA hetuka; daNDapade daNDasthAne vasu dravyaM sisrAvayiSyate kSArayitumiSyate / kiti satye / udbhaTabhujairbaliSThabAhubhirhetukartRbhirabhitaH sAmastyena dhanadena prayojyakA dhanamasusrAvayiSyata muMjAbalena yairdhanadopi daNDaM jighRkSita ityarthaH / etenAsya kozasaMpadatizayoktiH // asya kopakaThinaM hRdayaM didrAvayipvarikulaM caTu vkti| bhaktivAgbhiramunA khalu nAdudrAvayiSyata janaH punaranyaH // 69 // 69. asya cedeH kopakaThina hRdayaM didrAvayiSu prasisAdayiSvi19 simAba'. bI simAva'. 1e 'yuktenA'. 25 sarveSuH mA . 3 DI rAjodhaiH 4 e hetuH ka. 5 e vI 'foet. 6 vI pADUmi'. 75 bhiyahetu. 8I mastena. 9vI mubhAva'. 1.sIDI mubaI. 11 ekSita. 12I naM. Page #658 -------------------------------------------------------------------------- ________________ [ hai0 4.1.61.] aSTamaH srgH| 629 tyarthaH / agkuilaM caTu cATukArAnvakti / amunA cedinA punaranyo janaH zatrulakSaNa: khalu nizcayena bhaktivAgbhirbhaktipradhAnavacanairnAdudrAvayiSyata / etenAmunArINAM mAno bhagno na tvasya kenApItyuktam / / asya cAzvavalamudbhaTamutpipAvayiSviva rayAdadhirUDhAn / vIkSya saptaturaMgI dhruvamutpupAvayipyata inena na sApi // 70 // 70. dhruvaM sApi sakalAzvotkRSTatayA prasiddhApi saptaturaMgInena raviNA notpuprAvayipyate nordhva gamayitumiSyate / kiM kRtvAsya cederazvabalaM vIkSya / kiMbhUtam / udbhaTamazvepUtkRSTamata eva rayAdvegAdadhirUDhAnazvavArAnutpiprAvayipvivovaM gamayitumicchiva / unaTatvAdadhirUDhAnAM rayeNotpiprAvayiputvA~ccaitadazvavalaM matkAM saptAzvImupari yAntI mA bhipipeNadityAzaGkayArkeNa naitadUrdhva gamayiSyata iti saMbhAvayAmItyarthaH / / parvatapratimamasya mahIM piplAvayivibhakulaM madapUraiH / cintayansa niyataM na mudApuplAvayiSyata hariH svgjen||71|| 71. sa airAvaNavAhanatvena sarvatra prasiddho haririndropi niyataM nizcitaM mudA hetunA svagajenairAvaNena hetuka; nApuplAvayiSyata mudA plavamAno harSAvasthAM prApnuvanhariH svagajena prayoktuM naiSyatetyarthaH / kIhaksan / asya cederibhakulaM cintayanparibhAvayan / kiMbhUtaM parvatapratimaM tathA madapUrairmahIM piplAvayipu / vRttadvayenAmunAyeM mutkRSTAzvebhasaMpadA durjeya ityuktam // 1sI jana za. 2 pa Syatha / edeg 3 sI DI mo bha'. 4 e nopuprA0. 5 e vyati no . 6 sI vA ce. 7 e bI boI ga. 8 etvAcceta . 9I mama sa. 10 sI pyate mu. 11 e sI mahI pi. 12 sI piplava'. 13 sI yiSTa / vR. 14 e yayatka: 17 Page #659 -------------------------------------------------------------------------- ________________ 630 byAzrayamahAkAvye { bhImarAjaH ] rAjabhibahubhirapyasako cicyAvayiSyata udagrataraH kaiH / yena sopi kila darpajuSA cucyAvayiSyata inakhidazAnAm / / 72 / / ___72. yena cedinA darpajuSA satA se zauryAdiguNaiH prasiddhastridazAnAminopi zakropi cucyAvayiSyata indrapadAddhaMzayitumipyatesako caidya udAtaraH pUrvoktabalodisaMpadodbhaTataro bahubhirapi rAjabhiH kaizciiyAvayiSyate / etena tvAM vinA tvannRpairbahubhirapyasau na sAdhya ityuktam // zizrAvayiSyate zuzrAvayiSyate / sisrAvayiSyate asusraavryipyt| didrAvayiSu adudrAvayiSyata / utpiprAvayiSu utpuprAvayipyate / piplAvayiSu apuplAvayiSyata / cicyAvayiSyate cucyAvayiSyate / atra "zrunu" [6] ityAdinA pUrvota harvA // dIrghanidramatha sorigaNaM supvApayiSvasikarocakayattat / matriNAM balamacIkaradane ketubhirgaganamauNunavadyat // 73 // 73. athaivaM caroktayanantaraM sa bhImastaJcaravacanaM matriNAmacakarthattaiH sahAmadhayadityarthaH / kIhaksan / dIrghA kadAcidapyajAgaraNena pralambA nidrA mRtyurUpA yatra tadyathAsyAdevamarigaNaM suSvApayiSuH zAyayitumiccharaisi: kare yasya saH / kopAvezAcchacchedAyAttakhaDga ityrthH| 12 1 sI rimaNa su. 2 bI rgamana'. 1bI sI DI sa sauryA. 2 e tezako. 3 e lAlisaM. 4 sI sipAva'. 5 e azuzrAva. 6 bI Syate / di. 7 sI pyate / ci.89 srunu . 1e patte sa. 1.DI pu: svApayi. 11 sI rasi ka. 12 DI koparva'. 11 sIkha. Page #660 -------------------------------------------------------------------------- ________________ 631 [ hai0 4.1.64.] aSTamaH srgH| sApekSavapyatra samAso nityaMsApekSatvAt / tathA yadalaM ketubhirdhvajaiH kartRbhirgaganamorgunavadvaMhIyastvanAcchAdayattadvalamane svasyAgratocIkarat / zavabhiSaNanAyAsaMkhyaM sainyamagre kRtvA cacAletyarthaH // suSvApayiSu / ityatra "svapo NAvuH" [ 62] iti pUrvasyot // acIkarat / ityatra "asamAna" [ 63 ] ityAdinA pUrvasya sanIva kaarym|| asamAnalopa iti kim / acakathat // acIkarat / ityatra "laghora" [ 64 ] ityAdinA dIrghaH // asvarAderiti kim / auNunavat // taMsa sindhuvahamApa mahIM yotastarakSitibhRtodadaracca / nottitIrghamudatatvaradabdhi drAgasamaradapArapayobhiH // 74 // 74. sa bhImastaM sindhuvahaM paJcanadAkhyaM vahanamApa prApa yo vaho mahImapArapayobhiraparyantajalaiH kRtvAtastaraplAvitavAkSitibhRtodrInadadaraca jalAghAtaiya'dArayacca / ata eva drAgabdhimasasmaratsmarayAmAsAthAMdabdhi dRSTapUrviNo lokAn / ata eva cottitIrghamuttarItumicchaM naraM nodatatvaraddustaratvAzaGkayA notsukamakArSIt // dyAmapaspazadapaprathadambhomamradattaTatarUMzca taraGgaiH / yastaTAni makarairavaveSTadauviveSTadatha kaM na bhayena // 75 // 75. yo vahastaraGgaiH kartRbhiryA vyomApaspazasparzitavAn / tathAmbhopaprathabyastArayat / tathA taTatarUnamamradayonmUlayAmAsa ca / tathA 1e 'dAdhive.' 1sI yazApe'. 2 DI vadahI. bII vadaMDI'. 3 sI saMkhyasai'. 4 sI kAyeM // a. 5 sI dAkhyaba. 6 sI dadAra. sI DI I ritmAra'. 8 DI tirIrSu. Page #661 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye krUra [ bhAmarAjaH ] yaH kUlaMka patvena makarairmatsyaiH kartRbhistaTAnyavaveSTavyApayAmAsa / athaivaM 1 sati yo bhISmatvAdbhayena kartrA kaM naraM nAviveSTat // yombudhinuM jaladAnaca ceSTatsvarvadhUH surasaritrvaciceSTat / na tvavAjagaNadatra janoyaM kaNThabhUSaNamajIgaNadurvyAH // 76 // 76. yo vahombudhirnu jaladAnecaceSTajjalagrahaNAya vyApAritavAna / tathA yo nirmaLa jalatvena surasarinu vyomagaGgeva svarvadhUrdevIraciceSTajjalakrIDArthaM vyApArayat / ata evAtra pRthvyAM yaM vahaM jano na tvavAjagaNadalpIyAniSphalazcAyamiti naivAvajJAtavAn / kiM tu yaM jana urvyAH pRthvIramaNyAH kaNThabhUSaNaM maiveyakametadAkAratvAdjIgaNa jjJAtavAn // asasmarat / adadarat / udatatvarat / apaprathat / amamradat / atastarat / bhapaspazat / ana "smRdRtvara" [ 65 ] ityAdinA pUrvasyAt // avaveSTat AviveSTat / acaceSTat / aciceSTat / ityatra " vA veSTaveSTaH " [ 66 ] iti vAt // ajIgaNat / avAjagaNat / ityatra ""Icca gaNaH " [ 67 ] iti - Idacca // AdurAnRdhurathAnazire cAna jurAJchurabhitopi yadApaH / bAzchalena girirAdvimihAnAJcheti yena ca babhUva vitarkaH ||77 || 77. yena vahena hetunA vitarkorthAnnRNAM babhUva ca / kathamityAha / yadyasmAddhetorApobhitaH samantAdUrdhvaM tiryagdikSu cAnRdhurvavRdhire / atha vRddhyanantaramabhita Anazire vyApustathAbhita Anazuzca kSayAmAsurAdracakruzcetyarthaH / co bhinnakrame / Anchurapi dIrghIbabhUvuzca / aupiH samu1 bI 'viceSTa'. 2e navaveSTa. 3 e 'ravice'. 5. 6 DI / u. 7 I "da bhavi 10 e bI Ica gaM. 11 bI sI DI 'subAdI'. tri. 13 e sI api sa . I za 4 sI DI 'nniphala. 8 bI acaceSTa. 9 DI 12 e vo. Page #662 -------------------------------------------------------------------------- ________________ [ hai , 4.1.68. aSTamaH sargaH / 633 bayArtho bhinnakrame / ata evAbhita Aduriva sAmastyena bhuktA iva / ye hi yathAkAmaM bhuktAH syusta hyaGgana vardhante / tataH sthaulyAdizo vyApnuvanti snigdhAGgatvacA mrakSitA iva ca syurdI/bhavanti ceti / atazca vAzchalenaivaM pravRddhavyApakadIrghAbhUtajalavyAjeneha sindhudeze kiM girirADimAlaya AnAJcha dIghIvabhUveti // kiM babhUva iha candramasA supvApa kiM haririheha bubhUve / kiM zriyA bhRgusutaH kimamuM vivyAdha ceti janatA yamanUce // 78 // 78. yaM vahamanu lakSyIkRtya janatoce / kathamityAha / candramasA kimiha vaha babhUva utpannam / tathA hariviSNuH kimiha va suSvApa tatheha vahe kiM zriyAM bubhUve tathA bhRgusutaH parazurAmaH kimamuM vahaM vivyAdha ca zareNAtADayaJceti / samudre hi kila candrazriyAvutpanne harizca suSvApa rAmazca samudraparyantAyAM bhUmau viprebhyo dattAyAM svAvAsabhRmyarthamabdhi zareNAnADayaditi prasiddhiH / ayaM vaho mahApramANatvanAdhitulya iti janatAtraivamAzaGkatetyarthaH / / vama vivyayitha jijyitha sImAM kiM nu vivyacitha vAridhireva / ko bhramAdidamuvAda na yasinvivyathe ca hRdi ko na titIrghaH // 79 // 79. bhramAtsamudrabhrAnteryasminvaha viSaya idaM ko novAda nAvadet / kimityAha / vama vivyayithAtidIrghatvenAcchAditavAnruddhavAnityarthaH / tathAtivistIrNatvAtsImAmiyatpramANoyamiti maryAdAM jijyitha tatya1 sI bubhuve. 2 sI jyiva sI. 1 sI DI GgatvAccAmra. 25 syuddIM. 3 bI vAchale'. hI vA sthale'. 4 sI he kaM zri. 5e sI yA babhU. 6 sI DI pazuMrA . .e mA kima sImaH kema. 8 sI ko nAvA'. 9bI data / ki. Page #663 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH kyApramANa ityarthaH / atonu iti vitarke / saMbhAvayehaM tvaM vAridhirevaM tarika vivyacitha vahohaM na tu vAridhiriti vyAja kimiti cakartha / tathA titIrghastarItumicchuH ko hRdi na vivyathe karthamayaM tariSyata iti citte sarvopi titIrghaH pIDita ityarthaH / / AduH / atra "asyAde' [ 68 ] ityAdinA pUrvasyAt // bhAnadhuH / Anazire / AnajhuH / atra "anAtaH" [69] ityAdinA-A bazzAmtaH // anAta iti kim / AnchuH / kazcidatrApIcchati / bhaanaamch|| babhUva / babhUve / suSvApa / ityatra "bhUsvaporadutau" [ 70 ] ityadutau // pitu kartaryeva bhuvokAramicchanti na bhAvakarmaNoH / tenaM bubhUve zriyA // jijyitha / vivyayitha / vivyAdha / vigyacitha / vivyathe / atra "jyAvye" [1] ityAdinI-iH // kiM viyAja kimuvAza taraGgairyAmuvAca nu ca yaH svamagAdham / UyurabhrapaTalI mihikAstA yatra yAH parivavau pavamAnaH // 80 // 80. yo vaho dyAmAkAzaM taraGgaiH kRtvA kiM nviyAja / kiM nviti vitakeM / taraGgANAmUrdhvagAmitvenokSipyamANAryA jalitulyatvAkimAnarca / kiM kiM vA taraGgaiAmuvAza taraGgANAM dyobhimukhocchalitatvAtsAbhilAporikSaptabhrUtulyatvAcAbhilalASa / nu ca kiM vA tara 1 sI lImi. 15 nu videg, 2 sI DI I vA. 3 e bI vAradhi'. 4 sI DI 'va ca ta. 5 sI mi ca. 6 sI DI yamiyaM. 76 pyate ci. 8 bI sI hI mAnazcA. 9 sI DI bhUve / zuSvA . 10 e na vubhU. 11 bI sI 'naa-6|| Page #664 -------------------------------------------------------------------------- ________________ [ hai0 aSTamaH sargaH / dvaidya svamAtmAnamagAdhamatalasparzamuvAca / taraGgANAM yosamIpagatatvAtsazabdatvAcca taidyarapre svamagAdhaM kimuvAcetyarthaH / tathA yatra vahe tA mihikA nIhArA abhrapaTalIM dhUmarImUyuH saMtenuryA mihikAH pavamAno vAyuH paritravau melitavAn // 2 3 na hyuvAya vavaturna ne covuH kopi kAvapi ca kepi ca yaddhi / vedhasA tadupavAya parijyAyAbhyadarzi vasanaM nu ya urvyAH // 81 // 81. yasanaM hi sphuTaM na hi naiva kopi tantuvAyAdiruvAyeM 5 vyutavAn kAvapi ca na vavatuH kepi ca na covururyA bhUramaNyAH saMbandhi tadvasanaM nu vastramiva yo vaho vedhasAbhyadarzi jJApitamarthAnnRNAM yadvorvyA abhyadezi darzitaM dattamityarthaH / kiM kRtvA parijyAya svasya hAniM kRtvA kaSTaM kRtvetyarthaH / tayopavArya vyutya // 0 4.1.76. ] iyAja / uvAya / uvAza / uvAca / ityatra "yajAdi" [ 72 ] ityAdinA pUrvasya sasvarAntasthA vRt // 635 UyuH [: / atra "na vayoy" [ 73] iti vayeryo vRzca // parivevI / ityatra "verayaH " [ 74 ] iti vRkSa | aba iti kim / uvAya // babatuH UvuH / atra "aviti veM" [ 75 ] iti vA vRtra // aba ityeva / UyuH // parijyAya / upavAya / ityatra "jyazva bapi" [ 76 ] itiyvRdha // 1 e na bovu:. 1DI 5 bI pi na. 6 bI 'zrInRNAM smRtaH // U~. 10 e baya. mA. 2 sI mihakA. 3 I 'mahi". 4 I va byUta. . 7e dazi da. 8 I degya vyUtya // 9 sI DI 11 sI banau / 6. 12 sIvA . Page #665 -------------------------------------------------------------------------- ________________ 636 byAzrayamahAkAvye [ bhImarAjaH ] sarvatopi hi sarAMsi kimu pravyAya kiM nu parivIya nadonvA / kiM tu sarvasaritopi parivyAya sthito ya udakaiH pratibhAti // 82 // 82. yo vaha udakaiH kRtvA pratibhAti mama manasi pratibhAsate / kIhak / sthitaH / kiM kRtvA / hi sphuTaM sarvatopi sarAMsi kimu pravyAyAtmani prakSepAtsaMvRtyAcchAdya vA kiM nu kiM vA nadAnvA / vA samuccaye / vahAMzca parivIya saMvRtya kiM nu kiM vA sarvasaritopi sarvanadIzca parivyAya saMvRtya / atimAtrajalatvAtkaverityAzaGkA // ijyate jalanidhiM kila saMvIya sthitaH kalazabhUH sa mudhaiva / uhyate yadamunaiSa na saMvyAyeti yatra nRbhirucyata uccaiH|| 83 // 83. yatra vahaviSaye nRbhiruccairucyate / kathamityAha / kiletyAgame / jalanidhiM saMvIya pAnena saMvRtya sthita: sa prasiddhaH- kalazabhUragastyo mudhaivejyate / abdhiH pItonenetyacintyavaibhavatayA~ lokairyadayaM pUjyate tannirarthakamityarthaH / yadyasmAddhetoreSa vahaH saMvyAya pAnena saMvRtyAmunA kalazabhuvA nohyate svAtmani na dhAryate / vahetrApItendhiH pItopyapIta iti bhAvArtha iti // pradhyAya / ityatra "vyaH" [ 77 ] iti vRnna // saMvyAya saMvIya / parivyAya parivIya / ityatra "saMparevA" [78 ] iti vA vRkh|| ijyate / udyate / ucyate / atra "yajAdivaceH kiti"[79] iti vRt // 1 bI sI DI kiM tu pa. 2 e dAnvAH / kiM. 3 I kiM nu sa. 1 bI mAsi ma. 2 bI sI DI kiM tu kiM. 3 sI nvA sa. 4 bI sI DI kiM tu kiM. 5 e niSisaM. 6 I yA kai. 7 bI cyAja / 6. 8 sI vRta // TI vRtH||. Page #666 -------------------------------------------------------------------------- ________________ [ hai 0 4.1.80.] aSTama: srgH| 637 sopupItyahigaNonutaTaM sApti nakranicayopi ca yasya / paryamupyata yamena nu nAsopupyata kSaNamamapupadanyaH // 84 // 84. yasya vahamyAnutaTaM taTasamIpehigaNaH sopupIti nirupadravatvAdatyarthaM zete / tathA nakranicayopi ca sAsvapti / etayozca mRtyuhe. tutvAdutprekSyate / yamena nvanutaTa paryasupyata zayitam / ata evAnyohinakebhya itaro narAdiryasyAnutaTaM kSaNaM kSaNamAtramapi nAsopupyata mRtyubhayena nAtyarthamazeta / tathAnyo nAsUpupanna ca kaM cana svApayAmAsa // sindhurADasuSupadbhayajIno durgamaM ymjinndiddviddhH| Azu vidhyati ca vidvipa ugroruvyacAnu vicitA vicati sm||85|| 85. sindhurADasupupatsvApamakArSIt / kIhaksan / durgamaM duHkhena gamyaM yaM vahamajinannatyajannata eva dviDaviddho dvidbhiraviddhaH parAbhavenApIDitota eva bhayajIno bhayarahitaH / tathogroruvyacA nu yathA pracaNDo vRzciko vidvipaH padAdighaTanena svazatrUnkaNTakenAtarkitameva vidhyati tathAyaM vidviSa AzvatarkitaM vidhyati ca tItraprahArAdinA pIDayati ca / tathA vicitA / atra tRRn / zvamtanyAstA vaa| vaJcayate vaJcayiSyate vaa| vicati smacchalitavAn / etadurgabalenAyaM svayaM sukhena tiSThati zatrUzca parAbhavatItyarthaH / / asopupyata / soSupIti / asUpupat / paryasupyata / ityatra "svaperyo " [80 ] iti vRt // yaGlupi necchantyanye / sAsvapti // ghantAdapi kecidicchanti / asuSupat // 1 sI pI xxx ti niru. 2 e svasti na'. 1 e meva nva. 2 e gamya yaM. 3 e bhavonA. 4 bI sI DI pAdA. 5 sI 'nakaNTa'. 6 bInU / svasta. : Page #667 -------------------------------------------------------------------------- ________________ 638 byAzrayamahAkAvye [ bhImarAjaH] jInaH / ajinan / aviddhaH / vidhyati / ityatra "jyAvyadhaiH kuiti" [81] iti svRt / vicitA / vicati / ityatra "vyaconasi" [82 ] iti ravRt // amasIti kim / uruvyacAH // yAzanti pavanA garuDo vAvazyatenuzitamanyajanena / laDintuM yamagRhItapayontaM saMjighRkSumiva sAgaralakSmIm // 86 // 86. yadIti saMbhAvane / yadi paraM pavanA vAtA ativegavAdyaM vaha lavitumuzantIcchanti / garuDo vA vAvazyatetyartha vAJchati / yatogRhItapayontamaparyantajalamata eva sAgaralakSmImabdheranantAmbhorUpAM zriyaM saMjighRkSumiva saMgrahItumicchamivAdhitulyamityarthaH / ataevAnyajanena lacitumanuzitamavAJchitam // vRkNameva parizcati bhRSTaM bhRjatIha paripRcchati pRSTam / vizrutaM jagati gauravamAvAvyakti yasya samudAharamANaH // 87 // 87. yasya gauravaM mahattvaM samudAharamANaH kathayanairo vRNameva cchinnameva parivRzcaticchinatti bhRSTameva pakkameva bhRjati pRSTameva paripRcchati / yata AvAvyakti vAvyacyAdityAzAsyamAnaH tiki vAvyaktirevaMnAmA kazcinjanamAtram / AGA maiyaaNdaarthenaavyyiibhaavH| janamAtrasyApItyarthaH / jagati vizrutam / yathA chinnAdezchedanAdi nirarthakamevametagauravasya jagatrayepi prasiddhatvAtkathanaM nirarthakamevetyarthaH / 1sI vRkame'. 2 e mRdyatI. 1sI DI'nat / ma. 2.sI DI 'daH / nyadhya'. 3 e : jiti. 4 e 'vAco . 5 sI myacA // . 6 vAva. 7I tajalaparyantama. I saMgRhI. 9 vI 'm // viNa'. 10 sI ravama 11 sI barA . 11 I . 13 sI ryAmA', 14I basya ka. Page #668 -------------------------------------------------------------------------- ________________ r [he. 4.1.83.] aSTamaH srgH| vivyadhustaTamahIrapaveviktyahipAMzca vividhuryata aapH| vevayIti nu nabhaH kakubho vevIyate nu ya urmikraanH||48|| 88. yato yasminvaha Adya[dyAdi ?]tvAttas / ApastaTamahIrvivyadhurabhraMzayannityarthaH / tathA vyaceryaGlupi vevicyAdityAzAsyamAnaH tiki veviktirnAma kazcinaropagaMtohipANAmadbhirunmUlyamAnatvAnnaSTo vevikti. ryebhyaste yehipA vRkSAstAMzca vividhurunmUlitavetyaH / anenAsya jalA. tipUrNatoktA / ata eva yo vaha uducchritA urmaya eva karAprANi pANyaprANi zuNDAgrANi vA yasya sa tathA sannabho vevayIti nu bhRzamAcchAdayatIva tathA kakubho dizo vevIyate nu / sesimISi kimaho paritaH sesimyate jalamadena yathAbdaH / saMsyamanviti dRzA kila vAvyattaM nRpaH pravavRtetha niyantum / / 89 // 89. atha nRpo bhImastaM vahaM niyantuM setunA banduM pravavRte prArebhe / kIksan / aho vaha jalamadena jalabAhulyadarpaNa yathAbdo megha: sesimyatetyarthaM garjati tathA tvaM kimiti jalamadena sesimISi / atyarthaM zabdAyase / etena tvajalamadopaneSyata ityuktam / ityevaM prakAreNa dRzA saMsthamannu / yAtrAvighnoyamiti kopA kuTyA sATopaM vilokanAdvAvadyamAna iva tathA dRzA taM kila vAvyat / kilevArthe / kopAllalATAropitadRSTitvena vahasyAkhilasyApyAkrAmakatvAdRzA vahamatyartha saMvRNvaniva laghUkurvanivetyarthaH // 1 sI ti tu na. 2 sI te tuya, 1 sI cyAtyA . 2 e gatohi'. 3 sI DI ktiebhya: 4 bI vinyadhu'. 5 e vI sI DI vantone'. 6 vI udacchi. 7 bI pANyAprA. 8I 'ti bhRdeg sI ti tu bhR. 9 sI te tu . 10 e setubapra. 11I dRk / ma. Page #669 -------------------------------------------------------------------------- ________________ 640 ghyAzrayamahAkAvya { bhAmarAjaH anuzitam / zanti / ityatra "vazerayaDi" [ 83 ] iti svRt // ayaDIti kim / vAvazyate // gRhIta / saMjighRkSum / vRkNam / parivazvati / bhRSTam / bhRjati / pRSTam / paripRcchati / ityatra "graha" [ 84] ityAdinA svRt // vyaciva zivascibhrajimacchInAM paJcAnAM yaGlubantAnAM necchantyanye / AvAvyakti // anye tu yaGlupyapi manyante / apevevikti // apare tu vicativRzcatibhRjatipRcchatInAM nityaM vRt / jyAdInAM tvanityamiti manyante / tena vivyadhuH // anye tu vividhuritye vAhuH // vaivIyate / vevayIti / sesimyate / sesimIpi / ityatra "vyasyamo yaDi" [ 85 ] iti vRt // yaGlupi necchantyeke / vAnyat / saMsyamat // AjuhAvayiSati sma ca sa kSmAcekyitotha caturaH pratihAraH / AjuhAva nirajUhavadAnihAyakIyiSata Azu campAn // 90 // 90. mAcekyitaH mayA pRthvIsthalokenAtyarthaM pUjita: sa bhIma. zvamUnnRipAnAjuhAvayiSati sma cAkArayitumiyeSa ca / yata AjihAyakIyiSata AhvAyakecchAmicchataH / prAgevAhvAnamicchata ityarthaH / atha camUpAkAraNecchAnantaraM caturo nRpAbhiprAyajJa: pratihAra Azu zIghraM camUpAnAjuhAva svayamAkAritavAn / nirjuuhvdnyairaahaayitvaan|| cekyitaH / atra "cAyaH kIH" [ 86] iti kIH // 1 e bI DI hAyikI. 1 sI / vR. 2 e bhRvati. 3 DI vrazcibhra. 4 sI tu jaGlu. 5 e pacevi'. 6 sI veva. 7e vesya. DI tra vesyamoryaGi. 8 I moryali. 9bI cekyataH. 106 pAnA. 11 bI hAyikI'. 12 sI n // ce. Page #670 -------------------------------------------------------------------------- ________________ [ hai0.4.1.89. ] aSTamaH srgH| 641 AjuhAva / ityatra "dvitve haH" [ 87 ] iti svRt // anenaiva siddha uttarasUtrakaraNaM gairanyasminduitvanimittapratyayavyavadhAyake svRnmA bhUdityevamartham / teneha na bhavati / AhvAyakamicchati AhvAyakIyati tataH sani AjihvAyakIyipataH // nirajUhavat / AjuhAvayipati / ityatra "Nau Gasani" [88 ] iti vRt // teSvazUzavadasau kSitipAjJAM setave bhRzamazizvayadojaH / te zuzAvayipavazca jayaM zizvAyayipvanucarAH sma yatante // 91 // 91. asau pratihArasteSu camUpeSu vipaye kSitipAjJAM vahabandhavipayaM bhImAdezamazUzavadagamayat / jJApitavAnityarthaH / tathAsau setave setubandhArtha teSu vipaya oja utsAhamazizvayadavardhayat / te ca camUpAH setave yatante sma ca / co yaugapadye / yadaiva pratihAraH kSitipAjJAmazUzavattadaivoyemurityarthaH / yataH kiMbhUtAH / jayaM rAjJo vijayaM zuzAvayipavo vivardhayiSavastathA jayaM zizvIyayiSavo vivardhayiSavocarA: sevakA yeSAM te| sApekSatvepyatra gmktvaatsmaasH|| ___ azUzavat azizvayat / zuzAvayiparvaH zivAyayipu / ityatra "zvervA" [89] iti vA vRt // kathaM kathaM yatante ttraah| zizviyuH sapadi kepi dRpadbhyastatra kepi zuzuvuzva tarubhyaH / zozavIti hanumAnsa yathA kiM zezvayIpi na tatheti vdntH||92|| 1e DI sI zvAvayiH. 2 DI zezciyI. 1e tiprAzAM. 2 sI DI zvAvayi. 3 DI vonu. 4I 'nucArAH. 5 evaH zizvAvayiSavaH zi. 6 e sI DI zvAvayi'. 7 I tiva'. 86degthaM ya. 9 e yatrante. 10 bI ntrA. 81 Page #671 -------------------------------------------------------------------------- ________________ 642 byAzrayamahAkAvye [ bhImarAjaH] 92. tatra teSu camUpeSu madhye kepi camUMpAH sapadi dRSayaH / "gamyasyApye" [ 2.2.62. ] iti caturthI / zilA AhartuM zizviyujagmuH / kepi ca tarubhyo vRkSAnAhatuM zuzuvuH / kiMbhUtAH santaH / yathA hanumAn zozavIti sma rAmeNAbdhisetubandhe dRpadAdyAharaNAyetastato bhramaNAtkuTilaM gatastathA tvaM kiM na zezvayIpItyanyonyotsAhanAya vadantaH // zuzuvuH zizviyuH / zozavIti zezvayoSi / ityatra "vA parokSAyaDi" [90 ] iti vA vRt // pipyire pratiravA gaganAntaH pepyitAcaladarISu ca pInAH / piinvtprshupaanninikettotpyaanpaadppraaptnotthaaH|| 93 // 93. pratiravA: pratizabdA gaganAntaH pipyire vRddhiM gatAstathA pepyitA ativRddhA yA acaladodriguhAstAsu ca pInA bahUbhUtAH / kiNbhuutaaH| pInavantaH sthUlAH parazavaH pANAveSAM tainikRttAnAM chinnAnAmutpyAnAnAmatisthUlAnAM pAdapAnAM yatparApatanaM parAvRttyA nipatanaM tasmAduttiSThanti ye te tathA // pipiyare / atra "pyAyaH pI:" [ 91] iti pIH // dIrghanirdezo yaGlubarthaH / pepyita // pInAH / pInavat / ityatra "kayo" [12] ityAdinA pIH // bhanupasargasyeti kim / utpyAna // 1 sI 'kRtyotpAna. 1bI mUgA sau. 2 DI zezciyI . 3 DI zezciyI . 4 IntaH pepyi 5 DII bahubhU. 6 vI pyitaH // . 7 sI pInA / . DI pIna / . Page #672 -------------------------------------------------------------------------- ________________ [ hai0 4.1.94 . ] aSTamaH sargaH / sphItavattumuladhAvadanApInAndhusainikasamUhamudIkSya / sphItabhItiraTadATavikApInodhikAgaNa udatrasadArAt // 94 // 94. aTantyo bhrAmyantya ATaivikyoraNyacAriNyo yA ApInonikA ajJAtA ApInodhyazca maryastAsAM gaNa ArAdantikAdudatrasadanazyat / yataH kIdRk / sphItabhItiH pravRddhabhayaH / kiM kRtvodIkSya | kam / sphItavAnsaMtatastumulo vyAkularavo yasya sa tathA dhAvaJjavena gacchaMstathAnApInopravRddhondhurvraNaM yasya sa tathA nirvraNa ityarthaH / yaH sainikasamUhastam / ATaviketyatra " carrati" [ 6.4.11 ] itIkaN // sphAtaTaGkakulizaiH prasamAdyastItapaGkamiva cicchiduradrIn / sphAtavaddhujabhRtaH prasamAdyastItavaddRSada uddadhire ca // 95 // 95. sphAtavadbhujabhRtaH pIvarabAhudhAriNo baliSThabhaTAH sphAtA: sthUlA ye TaGkAH pASANadArakAsta eva kulizAni taiH kRtvAdrIMzcicchiduH / prasamAdyastItapaGkamiva prasamAdyastItaH prasaMstItaH kaThinIbhUto yaH paGkastaM yathA kecicchindanti tathAnAyAsena cicchidurityarthaH / tathA prasamAdyastItavaddRSadautikaThorazilA uddadhire cotpATitavantazca // anApInAndhu / ApInomikA / ityatra "ADondhUdhasoH " [ 93 ] iti 10 ft: 11 643 11 sphIta / sphItavat / sphIta / sphAtavat / ityatra "skAyaH sphI vA (sphIrvA ?)" [ 94 ] iti vA sphIH // 1 e diikss| sphI. * 1 bI zrAmantya 2 e myanta bhadeg 3 sI 'Takikyo' 4 I 'riSya A. 5 DI 'kulo radeg 6 bI DI I 'tI' sI 'ratIkathA // sphA 7 sI 'mAyustItapra'. 8 bI 'cchidanti 9 sI dobhikavora 10 I pIH // spIta / sphItavAn / sphA N. 11 sI sphItaH / sphI. 12 sI sphAtaH / sthAta. 13 I sphAya sphI'. Page #673 -------------------------------------------------------------------------- ________________ 644 byAzrayamahAkAvye (bhImarAjaH] prasaMstIta / prasaMstIvat / ityatra "prasamaH styaH stIH" [95] iti stIH // zItazInamakarandalavaH prstiimshiinvdudmbutussaarH| zyAnatAM nRSu dizanpavanaH prastItadharmasalilAni jahAra // 16 // 96. pavanaH prastItadharmasalilAni zramodbhavAnsaMha tasvedavindUjahAra / kIdRk / zItena zItalaguNena zItA dravIbhUya kaThinatAM gatA yadvA zItA: zItalA aMta eva zInA makarandalavAH puSparasalezA yatra saH / tathA prastImAH saMhatA: zInavanto dravIbhUtAH santaH kaThinatAM gatA udutkaTA ambutuSArA vahajalasaMvandhi himakaNA yatra saH / tathA mRdutvAnRSu zyAnatAM gatimattAM dizandadat // prastIma prastIta / ityatra "prAttazca mo vA" [ 96 ] iti vA maH // zIna zInavat / sparze zIta / ityatra "iyaH zI" [ 97 ] ityAdinAM zIH // dravamUrtisparza iti kim / zyAnatAm // prAtizInyamabhizInamabhizyAnena jADyamavazInamathApi / setubandhanaparatvamavazyAnebhya oja iha nAbhyavazInam / / 97 // ___97. iha vahe setubandhanaparatvaM setubandhatAtparyamavazyAnebhyaH prA bhyo bhaTebhyaH sakAzAdabhizyAnenetastato bhramaNena prAtizInyaM rogitvamabhizInamapagatam / athAnantaraM jADyamapi rogAdikRtAlasyama1pahAraH // pa. 25 ohaha. 1bI mastyastI* 2 sI ti stii||. 3 e zItA dra. 4 e ambatu. 5I bandhahi. 6 e zonA zI. 7 I nava. 8 sI navAda, sI nA shii||. 10 bI he zetu. 11 bI va zetu. 12e "nenaiva'. 15 sIDI zItama. Page #674 -------------------------------------------------------------------------- ________________ aSTamaH srgH| 645 pyavazInaM gatam / iha setubandhaviSaya oja utsAhastu nAbhyavazI. nam / vyAyAmena hi rogajADye prAyopayAta ojastu vardhate // zyAnamabhyavaparaM tarujAlaM grAvajAtamabhisaMparazInam / tadvahAntarapathairabhisaMzyAnaM payodhazRtadgugdhahavirvat // 98 // 98. tadvahAntastasya vahasya madhye tarujAlamabhyavaiparaM zyAnamabhya. vaizyAnaM patitaM tA~ grAvajAtaM zilaughobhisaMparazInamabhisaMzInamata eva payombhopathairunmAgairabhisaMzyAnaM vahamadhyasya tarvAdibhirvyAptatvottajalamitastato gatamityarthaH / ardhazatadugdhahavirvadyArdhazRte svayamardhapake dugdhahaviSI kSIraghRte apathairabhisaMzyAyete utphaNanena thAlyA bahirgacchataH // prAtizInyam / atra "prateH" [ 98 ] iti zIH // abhizInam abhizyAnena / avazInam avazyAnebhyaH / atra "vAbhyavA. bhyAm" [99] iti vA zIH // kecittu samA vyavadhAnepIcchanti / abhisaMzInama amisaMzyAnam / tadA vAbhyavAbhyAmiti tRtIyA vyAkhyeyA // samastAmyAmapIchantyanye / abhyavaMzInam abhyavazyAnam // zRtadugdhahavirvat / ityatra "zraH zRtam" [10.] ityAdinA bhaveti nipAtyam // 1sIha zetu. 25 vazyAnaM pa. 3 vI vazAnaM pa. 4 yA jAnA. 5 sI DI parizI'. 6 DI 'zItama. 7e mata. 8bI mizI'. 9 DIvAja'. 10 bI nita. 11 bI mite. 12 DI sthAlyA va. 13 e tisainya. 14 DI zItaM a. 15 I avazyAnebhyaH. 16 e nebhyaH. 17 DI vAbhyA'. 18 sI cchantonye. 19 DI vazyA'. Page #675 -------------------------------------------------------------------------- ________________ khyAzrayamahAkAvye [ bhImarAjaH yajJakRdbhiraktazrapite saMvIya dugdhahaviSI iva vahnau / saMjihI(ripucakrajighAMsotairyadhAyi vaha ArdramanAIm // 99 // _99. zrAtaH zrAyato vA dugdhahaviSI svayameva te yajJakRdbhiH prAyujyetAM zRte evaM zrapite ne zRte azate te ca te apite cAzUtazrapite apakapake dugdhahaviSI saMvIya saMvRtya saMmizyetyarthaH / yathA yajJakRdbhiH sarvasvArayAgAdau vahnau nidhIyete tI saMjihIrpa vinAzayitumicchu yadripucakraM tasya jighAMsA hantumicchA tayoH saMbaddhairbhImabhaTairAI vRkSAdyanAdraM ca kASThazilAdi saMvIya vahe nyadhAyi setubandhAya nikSiptam // tatra kaizcidajigAMsthata pAthaH krAntva RkSapatiphAlatitAsaiH / bandhakarma vititaMsadanIkaM krantva RddhbhujvikrmkaantaiH||10|| 100. kaizcinmahAbhaTaistatra vahejigAMsyata gntumissttm| kiM kRtvaa| pAtho vahAmbhaH kAntvA / yata: kiMbhUtaiH / RkSapateriva jAmbavasyeva phAlasyotnutestitAMsA vistArayitumicchA yeSAM tairyathA jAmbavobdhimutplutyolalo tathA vahamutplavitumicchubhirityarthaH / tathA bandhakarma setubandhakarma setubandhakriyAM vititaMsaccikIrSadanIkaM sainyaM krantvo. 1 e rasata. 2 e jidhAsya'. 3 bI tisphAla'. 4 DI tisaMsa'. 1e sI pAtazrA. 25 te jA. 3 I "dbhiH prayu. 4 sI te ate te. 5I na sute asateca. 6 e asa te. 7 e sI mizretya. 8 sI yajJa. 9ebI dhIya te. 10 sIthA saji0. 11 sI baddhe bhIma. 12 bI taiH / eSa. 13.DI jAmbuvatasye. 14 sI vatasye. 15 bI stistAMsA. sI "stitAsA. 16 sI jAmbUvatodhi' DI jAmbuvatodhi. 17 bI sI DI 'munmuvi. 18 bI sI DI dhakri'. 19 bI kIrSuda'. Page #676 -------------------------------------------------------------------------- ________________ 647 hai0 4.1.101.] aSTamaH srgH| laya yata RddhaH sphIto yo bhujavikramastena kAntai ramyaiH / atizUratvena sainyAtpUrvameva yoddhaM kaizcidvaha utplavitumiSTa ityarthaH // kiM prazAnasi bhujau tava zaMzAnto vadatyavanivRtrahaNIttham / setukaSTamapi zAmati sAmapraznapRSTajanatAsu kila ma // 101 // 101. sAmaprabhapRSTajanatAsu sAmnA madhurAlApena yaH prathaH pRcchA tena pRSTA yA janatA lokaughAstAsu viSaye kileti satye setukaSTamapi setorbandhajanitaM duHkhamapi zAmati sma zamiva sukhamivAcarati sma / ka satyavanivRtrahaNi pRthvIndre bhIme / kiMbhUte / vadati / kathamityAha |aho bhaTa kiM prazAna si setubandhAdupazAmyanbhavasi / tathA tava bhujau kiM zaMzAnto bhRzamupazAmyata ittham // syomabhiH sa vaha AhitasetusyUta utpathaviDambubharaSTyUH / huM muvo mama girIniti seSyoti sma momkRtmuutinimittaat||102|| 102. sa vaho momabhirmavadbhirbandhakairnaraiH kRtA yA mUtirbandhaH sA cAsau nimittaM ca tasmAdgirInsamIpasthAnadrInsepyoti smAtyartha babandha sarvatoplAvayadityarthaH / kIhaksan / sIvyanti syomAno bandhakanarAstaiH syomabhirAhitaH kRto yaH setustenaM syUto baddhota evotpa. thAnunmArgAnvicchati gacchati yombubharastaM SThIvati nirasyati yaH saH / utprekSate / na girInmomakRtamUtinimittAtsejyoti sma kiM tarhi hu~ muvo mameti / itibhinnakrame / iva utprekSAdyotako jJeyaH / humiti kope| 1bI sI rInati. 2 sI kRtimU. 1 I Rddha sphI'. 2 enaH pracchA. 3 DI kiM zazA. 4 bI nya: sa cA. 5 bI 'drInaseSyo.. 6 e bI 'na sphUto. 7bII prekSyate. 8bI degttAtsaiSyo'. 9 bI sI prekSyAyo. Page #677 -------------------------------------------------------------------------- ________________ 648 vyAzrayamahAkAvye [ bhImarAjaH] mama muvo vandhakA eta iti hetoriva / giripApANairhi vaho vaddhastatastajalamutpathaiH prasaragirInplAvitavadityevamAzaGkA // omatUrmabhirarmabhirAsepepi kiM nRbhiranUH kRtabhUte / zromavAriNi sujUH paritUH zUrnakacakra iti nUnamarATIt // 103 // 103. nakacakro nUnamityevaMprakAreNArATIt / tamevAha / kRtA bhuvaH pRthvyA atirevanaM yena tasya saMbodhanaM he kRtabhUte bhIma ajUmaMbhirajvaradbhirnIrogaistathA / avantItyomAnastvadrakSakAstvatsevakA i. tyarthaH / tvarante tUrmANo vahabandhArthaM tvagavanta omAno ye tUrmANastairnRbhirbhaTaiH sahitastvamanUrmamArakSakaH sanki kimityAsepeSyatyarthaM vanAsyAnmadAzrayaM vahamiti / kIDaksan / zromotpathagatyA stokIbhUtatvAcchuSyadyadvAri tatrAdhAre zrUH stokAmbutvena zuSyannata eva sujUH suSTu pIDAvAn / ata eva ca paritaH samantAttvarate saMbhrameNetastato gacchati yaH sa paritUH / nakacako hi Syajale saMtapyamAnatvAdAraTankavinaivamutprekSitaH // zrUtipUrtikRtajUrtiramUbhirmomamUrtiriva tormacamUpaiH / bhAgatUH sa vaha ujjhati phenaM tUrNa ugrvidhipaakniyogaat||104|| 104. mormA mUvitI mUrtiraGgaM yasya sa iva vahaH phenamujjhati sma / mUrchAvAn hi mukhena phenamujjhati / kIhaksan / prAkpUrvamavidhamAnAsturastUrvantaH setubandhena pIDakA yasya sontarabdhitulyatvena 1bI pana . 2 e ritastUnaka'. 1sIDI staja. 2 sI rata'. 3 e ntItamA . 4 e ntAstvara'. 5e 'meNata: Page #678 -------------------------------------------------------------------------- ________________ [ hai 0 4.1.101.] aSTamaH srgH| 649 kenApyabaddha pUrva ityarthaH / tathApyuyonanukUlatvena raudro yo vidhipAko daivapariNAmastasya niyogAdavaMzyaMbhAvAddhetoramUbhiramUrcchadbhiH sodyamairityarthaH / tomacamUpainormANastUrvantaH setubandhena pIDakA ye camUpAstaistUrNaH setubandhena pIDitota eva bhUto jalazoSe yA tUti: sainyapAnAM tvaraNaM tayA kA kRtA jUrtirvara: pIDA yasya saH // sodgavakramurukUjamasaMkocaM ca madgubhiranAzi tadoghAt / nyaGkavaJcamabhivaJcati sainye meghaTivadaTavyanuyAjaiH // 105 // 105. mardubhirjalavAyasaistadoghAdvahapravAhAdanAzi bhayena palAyitam / katham / sahodvakrAbhyAmArjavakauTilyAbhyAM vartate yattatsodgavakaM tathorumahAnkUjovyaktazabdo yatra tadurukUjaM tathAsansakocogAvayavAnAM mIlanaM yatra tacca yathA syAdevam / ka sati / sainye / kiMbhUte / nyaGgu. maMgabhedastasyeva vaJco gamanaM yatra tadyathA syAdevaM drutamityarthaH / abhivaJcati gacchati / yathA meghasya vRSTiryata: sA meghavRSTiH kArIrISTistasyAM satyAmaTavyAmanuyAjA AhutivizeSA aTavyanuyAjAstainazyate / vRSTikAmairhi kArIrISTiraraNye kriyate tasyAM cAnuyAjAkhyAstraya AhutivizeSA na dIyanta iti zrutiH // azRte dugdhahaviSI yajJakRdbhiH / atra"zrapeH" [10] ityAdinA zubhAvo nipAtyaH // anye tu zrapiM curAdau paThanti / tasyaiva apenipAtanam / prayojakaNyantasya tvekasyApi prayogaM necchanti / tanmate zrapite dugdhahavipI yajJakRdbhirityeva syAt // 1 bI murakU. 2 bI nujA:. 1 DI thA tuNIna. 2 I vasyaMbhA'. 3 sI mUtira. 4 e tRti se. 5 DI degpAnAnAM. 6 DI bhi. I di. 7 sI DI taGgatam / . 8 DI stasyaiSa. 9 sI DI 'naM tatra. 10I 'pTiH karI. 11I kAme hi kA. 12 e dInta. 13 sI azrune. 14 sI nA zramA'. 15 e vasapa'. 16 e kasya jya'. Page #679 -------------------------------------------------------------------------- ________________ 650 vyAzrayamahAkAvye [ bhImarAjaH ] saMvIya / ityatra " TanRtsakRt " [ 102 ] iti vRdekavArameva // "dIrgham " [ 103 ] ityAdinAM ca dIrghaH // ava iti kim / utaiH // saMjihIrSu / jighAMsA | ajigAMsyata / ityatra "zvara han" [ 104 ] ityAdinA dIrghaH // : titAMseH vititaMsat / ityatra 'tano vA " [ 105 ] iti vA dIrghaH // krAntvA kranvA / ityatra"kramaH kvi vA" [ 106 ] iti vA dIrghaH // 3 fafa | prazAn // kiti / kAntaiH // Giti / zazantiH / atra "bhahan" [ 107 7] ityAdinA dIrghaH // ahannitikim / vRtrahaNi // kazcittvAcArakAvapi dIrghatvamicchati / zamivAcarati zAmati // prazna | ft | utpathavida || ghuT / pRSTa / syomamiH // kvi / ambubharaTyUH // zruT / syUtaH / atra'anunAsike ca" [ 108 ] ityAdinA chavoH zUTau // siveryapi tu sepyoti // anye svAseSepItyevecchanti / tanmatasaMgrahArtha kitItyanuvartanIyaM yajAdisUtre ca cchagrahaNaM kAryam // 10 31 mav / momaM / muvaH / mUMti // av / oma / anUH / Ute // zriv / zroma // zrUH / zruti // jvara | ajUrmabhiH / sujUH / jUrtiH // tvar / atUrmabhiH (tUrmabhiH ? ) paritaH / tUrti / atra " manyavi" [ 109 ] ityAdinA noT // : 14 16 murchA / morma / amUmiH / mUrtiH // tu / torma / atUH / tUrNaH / anna "rA luk" [ 110 ] iti bolu // DI 'zAntaiH / adeg. 'sebI'. 8 sI ao. 11 sIDI 14 e sI 'dino. 15 bI mUrti 17 e chaluk. 18 DI 'k // ni. 1 bInA dI. 2 sI titA saiH 3 e I rdhaH // pradeg 4 e sI 'zAta / a 5 sIrghaH // X X va 6 e 'zvizcAcA.. 7 sI DI 'mam / mu jUM | jU. 9 DI mUtiH // . 12 bI DI jUrti // * 10 bI DI om / 13 I tUrtiH // a. tomam / atuH / tU. // tu. 16. DI Page #680 -------------------------------------------------------------------------- ________________ [ haiM. 4.1.114.] aSTamaH srgH| 651 pAkaniyogAt / ityatra "keni" [11] ityAdinA bajoH kagau // keniTa iti kim / asaMkocam / kUjam // nyaGgu / vA / unna / manubhiH / megha / oghAt / ityete "nyaLU" [11] ityAdinA nipAtyAH // vaJcamabhivacati / ityatra "na vajheMrgatau" [113 ] iti na katvam // anuyAjaiH / atra "yajeryajJAGge" [114 ] iti nai gasvam // rADaharpayadavazyavirecyAvazyabhaGyavahakarmaniyojyAn / satprayojyanavabhojyagaNenAtyAjyayAjyasubhaTAnuparisthaH // 106 // 106. rADnIma uparistha upari vartamAnaH sannatyAjyAH sarvabhRtyaguNopetatvenauheyA: saMgatArhA ityarthaH / yAjyAzca satkAryA ye subhaTostAnaharSayan / kena kRtvA / saMJ zobhanota eva prayojyo vyApArayituM zakyo navo yo bhojyagaNaH khaNDakhAdyAdibhakSyaughastena / kiMbhUtAn / a. vazyavirecyovazyodaJcanIyovaiyabhanjyazca setubandhenAvazyaM dvidhA kAryoM yo vahastasya karma bandhanakriyA tatra niyojyAnvyApArayituM zakyAn // na pravAcyagatavAkyavadApadvAcyatAM bhujabalena vahaM saH / nyunajiniyamayaniti se nyagrodhavIrudavarodhacamUkaH // 107 // 107. sa bhIma ityuktaprakAreNa bhujavalena vahaM niyamayaniyaSaya, 1 e saH / nyanja. 2 sI sanigro'. 1bI niTa I. 2 sI ti kiH a. 3 sI meSaH / o. 4 bI 'tyAH // paJca. 5 e vegato. 6 sI na tva. 7sI nAdeyAH. 8I tAhAM 1. 9 sI TAkAna. 10 sI DI sat zo'. 11 sI nako bho'. 12 DIvo mo. 13 I gaNa kha. 14 e I mauSa. 15I vazyaM bha. Page #681 -------------------------------------------------------------------------- ________________ DyAzrayamahAkAvye [bhImarAjaH] nsan vAcyatA bhImena paripUrNoM vaho vanTuM na zakita iti lokApavAdaM nApatparipUrNa bavandhetyarthaH / yataH kIdRk / vahavandhe svayamudyatatvena nyujaM rogavizeSaM jitavAn nyujajittayA~ nyagrodhA vaTA vIrudho latA dvandve saha tAbhiryA sA tathAvarodhA setubandhAya vaimadhyevarohantI camUryasya saH pravAcyagatavAkyavatpravAcyaH pAThavizepastadyogAinthopi pravAcyastadgataM vAkyaM viziSTapadasamudAyo yathA vAcyatAmatredaM padaM lakSaNAdidopaduSTamiti lokApavAdamArpatvAnna prApnoti // avazyavirecya / avazyarbhaya / ityatra "dhyaNyAvazyake' [ 115] iti na kagau // niyojyAn / prayojya / ityatra "niprAda" [116 ] ityAdinA na gaH // bhojya / ityatra " jo bhakSye" [117 ] iti na gaH // tyAjya / yAjya / pravAcya / ityatra "tyajyaja" [118] ityAdinA na kgau|| vAcyatAm / ityatra "vacozabdanAnni" [119] iti na kaH // azabdanAnIti kim / vAkya // bhuja / nyubja / ityetau "bhuja" [120 ] ityAdinA nipAtyau // vIrut / nyagrodha / ityeto "vIrut" [ 121 ] ityAdinA nipAtyau // avarodha / itypymye|| trayodazaH pAdaH smaaptH|| 1 DINoM viho. 2 sI pUrNi ba. 3 sI degthA nigro'. 4 sI DI "sya sapra. 5 DI mApana. 6 e bhaja / I 7 sI bhujyo bha. 8 e bhakSa i. 9 DI tyAjyaH / pra. sI tyAjyaH / yA. 10 etra jya'. 11 bI vaco. 12 sIt / nigro'. 13 e bI hatyA'. 14 sI dazapAdasa. Page #682 -------------------------------------------------------------------------- ________________ [hai. 4.2.4.] aSTamaH srgH| 653 mlAya mA kimapi mumla vahaM yattvaM na vivyayitha vivyaya nAham / sphAravAniha hi bhUpatitejaHsphAla ityajani bandhakRtAM vAk // 108 // 108. vandhakRtAM setubandhakAriNAM vAgajani / kathamityAha / he sumlAyaM vahaM baddhavAnahaM tu mandatvAnneti mana:saMtApena vicchAyamukha kimapi stokamapi mA mlAya mA vicchAyamukho bhUH / yadyasmAddhetorvahaM na tvaM vivyAyatha nAcchAditavAna baddhavAnityarthaH / ahamapi na vivyaya tvayeva mayApi vaho na baddha ityarthaH / tarhi kena baddha ityAha / iha setubandhaviSaye hi sphuTaM bhUpatitejaHsphAlo bhImanRpapratApasaMcayaH sphAravAnsphuratIti / sumla / ityatra "AtsaMdhyakSarasya" [1] ityAt // anaimittikatvAdAtvasya prA. geva kRtatvAdAkArAntalakSaNo DaH syAt [ 5.1.76. ] // mlAya / ityatra "na ziti" [2] iti nAt // vivyayitha / vivyaya / ityatra "vyasthavavi" [3] iti nAt // sphora / sphAlaH / atre "sphura" [ 4 ] ityAdinAt // kSmApagAramiva giryapagoraM sodidAsurapi dattadidISaH / tairbalairanupadAya babandhe dInamInakulavAyupadAyaH // 109 // 109. taiImasaMbandhibhirbalairanupadAya kSayamagatvA sukhenetyarthaH / sa vaho babandhe baddhaH / kIdRksan / adidAsurapi kSetu1 sI I vyayartha. 2 bI pamAra'. 1 sI DI yasmA . 2 e behorva. 3 sI DI vAnvaddha'. 4 sI nyAya tvayeva sa ma. 5 e ti // mumla. 6 I mittaka. 7e na zIti iti vAt. 8 bI sI sthavaNa'. 9I t // spAra. 10 e sphAraH / sphA. 11bI degtra sphara. 12 eyagamatvA. Page #683 -------------------------------------------------------------------------- ________________ 654 vyAzrayamahAkAvye [ bhImarAjaH manicchannapi dattA didIpA kSetumicchA yasya sa tthaa| kiM kRtvA kSamApagAramiva kSmAM mRdamapagUryevodyamyeva giryapagoraM girInudyamya / ubhayatra "dvitIyayA" [5.4.78] iti Nam / yathA kenApi mRtkhaNDamutpATyata evaM vahe prakSepArtha girInutpATyetyarthaH / ata eva dInaM bhayena kAtaraM mInakulaM matsyogho yatra sa tathA vAyupadAyo jalakSayo yatraM saH // tairadIyata vahaH paribaddhodrAkpramAya ca nimAya ca vRkSAn / taM pramAtumarimAzu nimAtuM dikSu kIrtimacalacca culukyaH // 110 // 110. vahodIyatAkSIyata / kITaksan / vRkSAnpramAya ca hiM. sitvA chittvetyarthaH / nimAya ca vahe kSitvA ca drAk tairbalaiH paribaddhaH / tathA culukyo bhImocalacca / kiM kartuM tamariM sindhurAja pramAtuM hiMsituM dikSu kIrti nimAtuM ca nikSeptuM vistArayitum / / saindhavasya nimayaH pramayo vAstvadya durnimayaduppamayasya / ityanAmayamayAzvacampA metukAmamabhimAtumihocuH // 111 // 111. AmInAtItyAmayo rogo minvantIti aci mayA uSTrA anAmayaM nIrogaM mayAMzvaM mayA azvAzca yeSAM te ye camUpA nRpAsta iha bhImasamIpa UcuH / kiM kartum / metukAmaM jighAMsuM sindhurAja. mabhimAtuM hiMsitum / kimUcurityAha / durnimayaMduSpramayasya duHkhena kSepyasya hiMsyasya ca saindhavasya sindhurAbhijano nivAsosya "sindhvAderan" [6.3.216] ityaJ / tasya sindhurAjasyAdya nimAyo nirAsa: premaiyo vA hiMsA vAstviti / sindhurAjodyAsmAbhinirasyo hiMsyo veti pratijJA cakrurityarthaH // 1 e manaccha. 2 DI myeca gi. 3 e degtiNama / ya. 4 e sI DII thupAdAyopala'. 5 sI DI va saH // . 6 sI tu matari. 7 e pramAMtuM. DI // amI. 9bI nAmItyA. 10 e yA adeg. 11 e 'bhihAtuM. 12 I 'yaHprama 13I prameyo. Page #684 -------------------------------------------------------------------------- ________________ (hai. 4.2.9.] aSTamaH srgH| 655 mApagAraM giryapagoram / atra "vApa" [5] ityAdinA vA-Ava // adidAsuH didISaH / atra "dIGaH sani vA" [6] ityAdvA // anupadIya / updaayH| atra "yabakkRiti" [7] ityAt // yabakitIti kim / dIna / adIyata // nimAya / nimAtum / pramAya / pramAtum / atra "migmIgokhalacali" [.] ityAt // akhalacalIti kim / durnimayaduSpramayasya // aci / maya / anAmaye / ali / nimayaH / prarmayaH / migmIga iti kim| moDa hiMsAyAmityasya mA bhuut| metukAmam / asyApyAtvamicchantyanye / abhimAtum // no vilAta Rjuradya viletA no yugeSvapi sa seturatarki / bandhasandhiragamana vilAyAtrAvilIya calite yadanIke // 112 // 112. RjuH sarala: sa bhImabaddhaH setulokairtrki / kathamityAha / adya vartamAnakAleyaM no vilAtA vizlekSyati / yugeSvapi kRtayugAvidhvapi no vileteti / yadyasmAddhetoravilIya militvA calitepyanIke bhImasainye vilAya vizliSya bandhasaMdhibandhanasaMdhAnamatra setI nAgamannAtruTyat / ayetyanena nikaTavartino mAsasaMvatsarAdaya upacArAducyanta iti zAstroktodyatanotra nAstIti vilAtetyatraM zvastanI na duSyati // vilAya avilIya / vilAtA viletA / ityatra "lIlino" [5] iti vA-At // 1I tkiN| ba. 1 e I dAyaH / u. 2I tI kim / a. 3 lI 'mAtu. 4 DII yaduHprama. 5I ya // ni. 6 e I maya // mi. 7 DI m / mIDa. 8 bI mI hiM .I mIca hiM. 9eralasa. 10.sI DI mAnekA .11 pa no vele' 12 bI sI tra svasta". 13 DI vilA. 14 bI lIlano. Page #685 -------------------------------------------------------------------------- ________________ 656 dhAzrayamahAkAvye [bhImarAjaH ] krApayavipadamUnvizikharadhyApayacca ruditaanyrinaariiH| jApayatsyamabhisAdhayadartha vyApa sedhayadarIzamanIkam // 113 // 113. anIkaM bhImasainyaM vyApa sarvatra prasasAra / kITaksat / vizikhaiH kartRbhiSidasUna kApayavAhayadata evArinArI ruditAnyadhyApayaJca rodayadityarthaH / tathA svamAtmAnaM jJAtimAtmIyaM vA jApayadvijayamAnaM prayuJjAnam / tathArtha svakArya dezasvIkArAdikamabhisAdhayanipAdayat / tathArIzaM sindhurAjaM sedhayadahaM tavoparyAgacchAmIti jJApayat // kApayat / jApayat / adhyApayat / ityatra "Nau krIjIGaH" [ 10 ] ityAt / arthamabhisAdhayat / ityatra "sidhyaterajJAne" [11] ityAt / ajJAna iti kim / arIzaM sedhayat // sphArayaddhanuracApayaducaiH sphorayaddhanimacAyayadetat / gAH pravApayati yazca balAkA yaH pravAyayati vA sa ivatuH // 114 // 114. etaddhImAnIkaM kartR dhanuzcApaM sphArayadAkarSatsaddhanurevoccairacApayaDhyastArayattathocairudAttaM dhvani siMhanAdaM sphoryrducchaalytsshnimcaayybystaaryt| upamAmAha / ya RturgA dhenUH pravApayati garbha pAhayati ya RturbalAkAzca pakSiNIbhedAMzca pravAyayati sa turiva varSAkAla ivetyarthaH / varSAsu hi purovAte vAti gAvo balAkAzca garbha gRhanti / yathA varSaturdhanurindracApaM dhvani garjitaM ca vistArayati tathetyarthaH // 15: / svamAtmI'. 2 sI kAryade'. 3 sI daM sphAra'. 4 I dutsAla. 59 vA to vA. 6 bI dhanu. Page #686 -------------------------------------------------------------------------- ________________ [ hai 04.2.13.] aSTamaH srgH| acApayan acAyayat / sphArayat sphorayat / ilAtra "cisphurorna vA" [12] ityAdvA // gAH pravApayati balAkAH pravAyayati / ityatra "viyaH prajane" [13] ityaadvaa|| dhanva ropayata rohayateSu mA vilInayata sarpiridAnIm / mA vilAlayata vA navanItAnIti saindhvjnairnirdhopi||115|| 115. saindhavajanaiH sindhunivAsilokairitIdaM niraghopi ghopitm| tadevAha / he janA dhanva dhanU ropayata sajyaM kuruta tathepuM vANaM rohayata saMdhattedAnI sarpitaM mA vilInayatAgnisaMparkeNa mA dravIkuruta navanItAni vA mA vilAlayateti / / bho vilApayata sarpirazaGkA eSa sindhumabhipAlayitAsmi / pINayaJjanapadAniti dhanvoDUnayansamiti hammuka aagaat||116|| 116. hammuko hammukAkhyaH sindhupati: samiti raNa AgAt / kITaksan / janapadAnprINayan / kathamityAha / bho janA azaGkA nirbhayAH santaH sapirvilApayata dravIkuruta yata epa pratyakSosmyahaM sindhudezamabhipAlayitA svayameva pAyamAnaM sindhuM prayuJjAnaH sindhurakSAzIlohaM varta ityartha iti / tathA dhanvoddhRnayan guNAkarSaNena ka. mpayan // pAyayatsvamabhidhAvayadadrInvAjayadbhuvamapAyayadojaH / chAyayanamabhizAyaye vetthaM jalpadasya ca balaM prasasAra // 117 // 117. asya hammukasya balaM prasasAra / kITaksat / ojo bala1I ya cetthaM. 2 vI ya cetthaM. 1I kaiH ri. 2 epighRtaM. 3 sI DI pAlaya'. Page #687 -------------------------------------------------------------------------- ________________ 658 vyAzrayamahAkAvye [bhImarAjaH] mapAyayacchatrubhirakhAdayadazopayadvA prakAzayadityarthaH / ata eva bhuvaM vAjayagADhapAdaprahAraiH kampayadata eva vAdrInabhidhAvayatkampayattathAho enaM bhaTaM chAyayArIzchindantaM prayukAbhizaparya vATerarIstakSNuvantaM prayuGketi jalpacchatruvadhArtha svabhaTAnprayuJAnamityarthaH / ata eva sva. mAtmIyaM jJAti vA lokaM prAyayattINayat // hAyayatsamavasAyayadAzu vyAyayatsamabhivAyayadakSaiH / lepayadbhayamanarpayadanyonyaM camUdvayamarepayaduccaiH // 118 // 118. bhayamanarpayadAtmAnaM bhayamaprApayaMnirbhIka mityarthaH / camUdvayamucairatizayenAnyonyaM karmArepayadgamayAmAsa militamityarthaH / kIdRk / anyonyaM hvAyayatsaspardhamAkArayattathAnyonyaM blepayadvarayattathAstrairanyonyamAzu vyAyayadAcchAdayattathAnyonyamastraiH kartRbhiH samabhivAyayadastrANi sIvyanti prayuJjAnaM kiM vahunAnyonyaM samavasAyayadantaM prApayan // mApyate kimu camUriti bhImaH kopayansvayamahepitavaMzaH / prApayansamiti sindhupatizva sphAvayanniSugaNaM praDuDhoke // 119 // 119. bhImaH svayaM samiti raNe praDuDhauke |kiihksn / ahepitavaMzonekAvadAtairalajjApitAnvayota eva kopayana bhaTTamukhena hammukhaM jalpayan / kimiyA'haiM / aho hammuka camUH kimu kimiti kSamApyate 1 bI sI DII khaiH / blepa'. 1 sI DI Dhapra. 2 bI tadAho. 3 bI yArIcchinda'. 4 DI rIsthinda'. 5 e pichadantaM. 6 bI I ya cAau. 7 sI vAsvairaMrIsta. 8 e 'raMrIsta. 9 DI 'stakSNava. 1. DI yannabhIka. 11 bI sI DI I nyaM glepa. 12 e samavi ra. 13 e bI sI 'Ne Du. 14 sI mmukhena hammuvaM. 15 sI DIlpan. 16 sIn / kathami. 17 DII ha / ho. bI ha / he ha'. 18 DI kimi 4 . Page #688 -------------------------------------------------------------------------- ________________ [ hai0.4.2.22.] aSTamaH sargaH / 659 kSayaM nIyata ityarthaH / ahaM ca tvaM ca svayaM yudhyAMvahe ityabhiprAya iti| tathA sindhupatizca hammukopi svayaM praDuDhauke / kIhaksan / ipugaNaM prApayan priyaM kurvannata eva sphAvayanvardhayan / / ropayata rohayata / ityatra "ruhaH paH" [14] iti vA paH // vilInayata / ityatra "liyo nontaH" [15] ityAdinA vA nH| vilAyayata / iti pakSodAharaNaM jJeyam // vilAlayaMta vilApayata / ityatra "lo laH" [16] iti vA laH // abhipAlayitA / ityatra "pAteH" [17] iti laH // dhUra dhUgza dhUgNa vA / uddhRnayan // prIza prIMgNa vA / prINayan / ityatra "dhUprIgonaH" [18] iti naH // yaujAdikayornecchantyeke / abhidhAvayat / prAyayat // vAjayat / ityatra "vo vi" [19] ityAdinA jaH // pAM pAne paiM vaa| apAyayat / abhizAyaya / chAyaya / samavasAyayat / samabhivAyayat / vyAyayat / hvAyayat / ityatra "pAzA'[20] ityAdinA yaH // arpayet / areparyat / blepayat / ahepita / nopayan / kSamApyate / prApayan / ityatra "atirI" [21] ityAdinA puH // sphAvayan / ityatra "sphIyaH sphAda" [22] iti sphAt // 1I dhyAmahe. 2 e bI sI I yaM du. 3 sI roha'. 4 bI 'lAlayayata. DII lApayata. sI lA xxxxx Nayan / ityatra dhUgnI 5 DI yat vi. 6 epa / i. 7 bI z prIgNa . 8I yan / prA', 9I jaH // paM pA. 10. bI napaya. 11 sI ta / ble. 12 vI DI I t / blepa. 13 e sphAya sphA. Page #689 -------------------------------------------------------------------------- ________________ 660 vyAzrayamahAkAvye [bhImarAjaH] zAtayanvighaTayantryathayanvArodasI dhvaniraghATi dhanurdhyAm / khetayoripugaNoghaTi ghATaghATamAzu vighaTaMvighaTaM ca // 120 // 120. dhvaniH kekArastayorbhImahammukayodhanAmaghATi kRtaH / kIdRg / rodasI zAtayanpAtayanniva vighaTayanvI dvidhA kurvanniva vA / vipUrvo ghaTirinanto vidAraNepi vartate / yathA kASThaM vighaTayati / vyathayanvA pIDayanniva vA / eSvivA avasIyante / atitIvradhvAno hyuccazailazRGgAdIni bhraMzayati pRthivyAdIni vidArayati narAdIzca vyathayatatyititIvratvAdevamAzaGkitaH / tathA dhanubhyAM kartRbhyAmipugaNaH kheghaTi nikSepeNa yojitaH / kiM kRtvA / Azu ghATaghATamAtmabhyAM saha saMyojya saMyojyAzu vighaTavighaTaM ca nikSepakAla AtmasakAzAdviyojya viyojya ca // iSubhiranayoAvyAthaM vyarthavyathamavyathi pratikagayitA kAgaMkAgaM kagaMkagamAkagi / pratijaraiyitA jAraMjAraM jaraMjaramAjari kasayitajanaH kAsanAsaM kasaMkrasamanasi // 121 // 121. anayo(mahammukayoriSubhiH kartRbhiH pratikagayitA pratIpaM hantA pratyarthI vyAvyAthaM vyarthavyathamabhIkSNaM duHkhayitvA duHkhayitvAvyathi duHkhitaH / tatheSubhireva pratikagayitA kAgaMkAgaM kagaMkagamabhIkSNaM pra<Page #690 -------------------------------------------------------------------------- ________________ [ hai* 4.2.23.] aSTamaH srgH| 661 netA zatrurjAraMjAraM jaraMjaramabhIkSNaM nirjarayya nirjarayya vinAzyAjarivinAzitaH / tathepubhiH kasayitRjana: kasayitA vaJcayitA santApayitA vA jana: zatruH kAsaMkAsaM kasaMkasamabhIkSNaM vaJcayitvA vaJcayitvA saMtApya saMtApya vAkasi vaJcita: saMtApito vaa| vyAthavyAthamityAdibhirevAbhIkSNyevagatepi jiNampare Nau vA hrasvodAharaNAnAM lAghavenopanyAsArtha yaMthaMvyathamityAdInAmAbhIkSNya eva vartamAnAnAM punaH prayogotizayenAbhIkSNyaM vakti / evamanyatrApi // hariNI chandaH / pratijanayatA jAnajAnaM janaMjanamAga AvanayituramUnvAnavAnaM vnNvnmojsaa| rajayasi mRgAn rAjarAja rajarajamAH kimi tyatihasakRtA bhImasyAvyAthyatIva mano dviSA // 122 // 122. ojasA valena prayojyakAsUnhammukaprANAnvAnaMvAnaM vanaMvanamabhIkSNaM yAcayitvoM yAcayitvAvanayituryAcayitu hayitubalena hammukaM mimArayiSorityarthaH / bhImasya mano dviSA hammukenAtIvAtyarthamavyAthi pIDitam / yataH kIdRzA / atihasakRtAtyartha hstaa| kathamityAha / A iti khede / kaSTamaho bhIma kimiti mRgAn rAjarAjaM rajarajamabhIkSNaM ramayitvA ramayitvA rajayasi ramayasi vyAdha iva mRgatulyAnetAnbhaTAnkimiti khelayasi mamaiva pArzve daukasvetyartha iti / 1 e sI I pya vi. 2 e degzita / ta'. 3 sI DI 'tAja'. 4 I vyAtha vyA. 5 bI bhIkSyova. sI bhIkSNeva. 6 sI vyatha'. 7 sI bhIkSNa e. 8 sI haraNI. 9 e ; tena hammu 10 x The ms. becms to have omitted one line The omission is hointidoret but not filled in. 11 e tvAva'. 12 e tuyAca'. sI turmA. 13 e noha di. Page #691 -------------------------------------------------------------------------- ________________ 662 vyAzrayamahAkAvye [ bhImarAjaH ] tathAgo durvAkyajanitamaparAdhaM jAnaMjAnaM janajanama bhIkSNamutpAdyotpAdya pratijanayatA kurvatA // kimararAja mayAnveNorAji tvayA nviti jalpatA taMdajani balaM tejojAni vyakANi ca tattathA / avani sa yazovAni prANAnajAri ca mArgaNaiH zazikulabhuvA baddhAnAsi dvipassayanyathA / / 123 / / 123. nuzabdo vikalpArthaH / kiM mayA vaiNo mRgatulyo bhaTajanorajiM yuddhena ramayAMcakre kiM tvayA nu bhavatA traiNorAjIyevaM jalpatA zazikulabhuvA somavaMzodbhavena bhImena tettatratyalokaprasiddhaM balaM tathAjani kRtaM tattejaH pratApastathajAni / tathA tadbalaM tejazca tathA~ vyakAgi ca vyApAritaM yathA sa dviSanhammuko mArgaNaiH zaraiH prayojyakartRbhirbhImena kartrA yazovani yAcitaH prANAMzcAvAni tatsaMmukhapreritabANapArzvAdbhImena mahyaM svakIyaM yazaH prANAMzca dehIti yAcita ivetyarthaH / ajAri ca balahInaH kAritota eva baddhAnAsi kuTilIkRtaH / kIdRksan / mArgaNaiH strasayanbhImaM nirAkArayanprahArayannityarthaH || zAMtayan / iyaMtra "zadiH " [23] ityAdinA zAt // vighaTayan / aghATi aghaTi / ghATaghATam vighaTaMvighaTam / vyathayan / avyArthi avyathi / vyArthavyAtham vyarthavyatham / atra " ghaTAdeH " [24] ityAdinA Nau isvo Nampare tu Nau dIrgho vA // 1 e daba 1 sI DI tatra. 5 e tha / vyA. 2 e thAjoni. 3 e 'thA vakAdeg. 4 ya Page #692 -------------------------------------------------------------------------- ________________ [ hai 0 4.2.25.] aSTamaH srgH| 663 prtikgyitaa| vyakAgi Akagi / kAgaMkAgam kagaMkagam / AvanayituH / avAni avani / vAnavAnam vanaMvanam / pratijanayatA / ajAni ajani / jAnaMjAnam janajanam / pratijarayitA / ajAri Ajari / jAraMjAram jaraMjaram / kasayituM / akAsi anasi / kAsaMkAsam kasaMkasam / rajayasi mRgAn / eNorAji araji / rAjarAjam rajarajam / atra "kageva" [25] ityAdinA isvo jiNampare tu Nau vA dIrghazca / kecittu SNasUcopIcchanti / snasayan // adami na surenoM vA daityairadAmi ya Ahave sma damayati taM dAmaMdAmaM damaMdamamojasA / culukakulabhUH kAmakAmaM hyakAmayadAmayattamatha nigaDaM prAmaMprAmaM ya Ami na kenacit // 124 // 124. yo hammuka Ahave raNe surairnAdami na damito no vA daityairadAmi taM hammukaM culukakula bhIma ojasA balena prayojyakI dAmaMdAmaM damaMdamamabhIkSNaM damayitvA damayitvA damayati sma / athAnantaraM hammukaM nigaDaM zRGkhalAM hi sphuTaM kAmaMkAmamabhIkSNaM vAJchayitvAkAmayadavAJchayattathA nigaDaM prAmaMprAmaM prApayya prApayyAmayaprApayadyo hammukaH kenacitkenApi nigaDaM nAmi na prApitaH // nAcAmi nAkAmi ca kenacidyA tAM sotha caulukyakulAvataMsaH / AcAmamAcAmamibhAzvasainyAnyAcAmayatsekSuyavAM tdurviim||125|| 125. atha yorvI kenacitkenApi svasainyapAnniAcAmi na 1 I culaka. 2 e maM hya'. 3 e taMsa / A. 1 sI gayatA. 2 e bI nayitA. 3 I degri ana. 4 sI DI / AkA'. 5 em / ra.6 I culaka. 7 e bhUmI o. 8 DI nigaMDaM. Page #693 -------------------------------------------------------------------------- ________________ 664 ghyAzrayamahAkAvye [ bhImarAjaH] khAdayAMcake nAkAmi ca / AstAM tAvadAcAmanaM naivAbhilApayAMcakepi / etenAtinirupadravatvena tameratizADulatoktA / tAM sekSuyavAmikSuvATakSetrayavopetAM tadurvI hammukapRthvIM sa caulukyakulAvataMso bhIma ibhAzvasainyAni prayojyakartRNyAcAmamAcAma khAdayitvA khAdayitvAcAmayan / ibhairikSanazcaizca yavAnakhAdayan // damayati / adAmi adami / dAmaMdAmam damaMdamam / ityatra "amokami " [26] ityAdinA isvo niNampare tu Nau vA dIrghaH // akamyamicama iti kim / akomayat / akAmi / kAmaMkAmam / Amayat / Ami / prAmaMprAmam / aacaamyt| AcAmi / AcAmamAcAmam // indravajrA chandaH // // iti zrIjinezvarasUriziSya lezAbhayatilakagaNiviracitAyAM zrIsiddha. hemacandrAbhidhAnazabdAnuzAsanadyAzrayavRttAvaSTamaH sargaH // 1enApini. 2 e zAdalitotkAMtAtkAM tAM se'. 3 sI lastAtkA tAM se. 4 e cAsaM khA. 5 DI kAmi. 6 em / acA. 7DImamA. 8 Irga: samApta: // Page #694 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvye navamaH sargaH / fier'pariskhAdaMpariskhAdaM parisvadaMpariskhadam / sa pariskhadayandRtAnbhImotha praticedyagAt // 1 // 1. atha hammukavazIkaraNAnantaraM sa prasiddho bhImaH praticedi cedidezAbhimukhamagAt / kIdRksan / dRprAndarpiSThAnRpAnpariskhAdaMpariskhAdaM skhadi hiMsAsthairyayoH / raNe sthirairbhAvyamiti sthirIkRtya sthirIkRtya parisvadaMparirvedaM svasainyairghAtayitvA ghAtayitvA pariskhadayan sthirIkurvanyAtayaMzca // apasvAdamapaskhAdamapaskhadamapaskhadam / yaspAskhAdi tai pAskhadyasya vahato bale // 2 // 2. taizcaraTezvarairasya bhImasya vahato gacchato vale nAposkhadi mRtyubhayAnna kimapi vinAzitam / yairapaskhAdamapaskhAdamapasvadamapaskhadamabhIkSNaM svabhaTairghAtayitvA ghAtayitvApAskhAdi ghAtaH kArito yairnRpAdayopi gacchantaH pracchannadhATIpAtAdinopadrutA ityarthaH // 1 vI sI bI aham / 1. 25 degrirakAdaM. 3 I baleH // . skhada'. 1 sI dide'. 2 e sAstaya'. 3 e raNe sthi'. 4 sI 5 vI pAskhAdi. 6 bI sI DI kSNaM subha. 84 Page #695 -------------------------------------------------------------------------- ________________ 666 byAzrayamahAkAvye [ bhImarAjaH] paryaskhAdi ca no tenApyanapaskhadayanpathi / kiM tu praskhAdayanneva paryaskhadi mahaujasA // 3 // 3. tenApi na kevalaM tairasya vahato bale nApAsvadi kiM tu nyAya. niSThatvAdbhImenApi padhyanapaskhadayannahiMsayano ca naiva paryaskhAdi / ziSTaM spaSTam // pariskhadayan / paryaskhAdi paryaskhadi / pariskhAdaMpariskhAdaM pariskhadaMpariskhadam / anapaskhadayan / apAsvAdi apAskhadi / apasvAdamapasvAdam apasvadamapaskhadam / atra "paryapAtsvadaH" [27] iti Nau isvo priNampare tuNau vA dIrghaH // svaderghaTAdipAThena siddhe niyamArtha vacanamanyopasargapUrvasya mA muu| praskhAdayan // nyazAmi zamayanbhillAn zAmaMzAmaM zamaMzamam / bhImazca cedinA dozca nyazAmyazami no punaH // 4 // 4. cedinA cedIzena bhImazca nyazAmyAgacchaJ zrutaH / kITam / bhillAn mlecchabhedAn zAmaMzAmaM zamaMzamamabhIkSNamupazamayyopazamayye zarmayanirAkurvannityarthaH / tato dozca bhujA ca nyazAmi balAvalepAsvabhujasaMmukhaM vilokitamityarthaH / no punazcedinA dorazamyupazamitaM sAvaSTambhaM kRtamityarthaH / / zAmayan / nyazAmi azami / zAmaMzAmam zamazamam / ityatra "zamo. parnane" [28] iti ikho miNampare tu gau vA dIrghazca // adarzana iti kis / donshaami| 1 DI 'nApana'. 2 e maheja'. 1 sI DI nApasva. 2 esayeno. sI satrotraiva. 3 DI mo nai'. 4I "di / zeSaM spa. 5 e skhadi pAri'. 6 e apaskha. 7 e ' paskhA . 'e maSya za.9I 'gya nirA... e mayabhi. 116 pAzcamu. 12 sI H // sama. 13 sI DIn / nizA'. 14 e donyaMzA'. Page #696 -------------------------------------------------------------------------- ________________ 667 [ hai. 4.2.29.] navamaH srgH| 667 ripUnyamayitu maidya yAmayAmaM yamaMyamam / maitryai kimudayamyepomavya kimudayAmi vA // 5 // na vidhiryAmayatyaka mAM cApajJapayannitaH / bhImorIJ jJapayanneti jJApaMjJApaM jJapaMjJapam // 6 // ajJApi jJapayitvAstraM cahayitvA tu nAjJapi / yatpUrvaiH kiM jayetsoyaM cAhaMcAhaM cahacaham // 7 // na cAhitA cahitA nAjvAlyajvalyamuneti vA / nAjJAtvA jvalayAmyenaM jvAlaMjvAlaM jvalaMjvalam // 8 // jvAlayanmajvalayanvA vigrahaM balayanparam / saMdhi vA hAlayandUtaM malayed mAlayantrayam // 9 // iti yAvadabhUcintAnamitamlapitAnanaH / caidyastAvadrajopazyannAmayad glApayadizaH // 10 // 5-10. caidyazcedidezAdhipazcintayAnamitaM namrIkRtaM glapitaM ca kSINaharSa kRtamAnanaM mukhaM yena sa tathA yAvadabhUttAvadizo glApayanmalinIkurvadata eva nAmayannIcaiH kurvadrajaH sainyakhurotkhAtareNumapazyat / kA cintetyAha / adya sAMpretaM me mama ripUna yAmaMyAmaM yamaMyamamebhI 1e maMcaM yA . 2 e yasyeSo'. 3 e 'tyayaM mAM. 4 e vA nA. 5 e nebhi vA. 6 DI ti cA / 7 e sI saMdhi vA. 8 sI DI ye mA. 9e zyanAma'. 19 evAnA. 2 e nocai kurvarajA sainyakharo'. 3 e prata me. 4I taM ma. 5emapIkSaNa. Page #697 -------------------------------------------------------------------------- ________________ 668 vyAzrayamahAkAvye bhImarAjaH] kSNamuparamayyoparamayya yamayituruparamayitustiraskurvataH sata ityarthaH / maitryai baliSThatayAyaM saMprati zatrUnparAbhavanmA bhImamapi parAbhUditi sakhyAya kimepa bhIma udayami matribhirudyama kAritaH / kiM vA maitrya saMpratyayaM zatrUjayanmA bhImasyeM duHsAdhyo bhUdityAzayena vigrahAyodayAmi / tathA vidhidaivamarka na yAmayati na pariveveSTi paracakrakRtarASTrabhaGgAdisUcakaM durdaivakRtamarkapariveSAdyariSTaM na kiM cidastItyarthaH / caH paramarthe / paraM bhIma itosmindeza eti / kIhaksan / arIJ jJApaMjJApaM jJapaMjJapamabhIkSNaM hiMsitvA hiMsitvA jJapayanhisannata eva mAmaprajJapayanaparitopayan / tathA yatpUrvairyasya bhImasya pUrvajairmUlarAjAdyairakhaM kSapayitvA tIkSNIkRtyAjJApyamAri zatruhiMsA cake / bhAvatra jica / 'tuH paramatheM / paraM cahayitvA zAThyaM kRtvA yatpUrvairnAjJapi na hiMsitaM soyaM bhImotarkitamabhipeNakatvAtkiM cAhaMcAhaM cahacahamabhIkSNaM chalayitvA chalayitvA jayecchatru vazIkuryAt / "vidhinimantraNa'' [5-4-28] ityAdinA saMprabhe saptamI / tathainaM bhImaM jvAlaMjvAlaM jvalaMjvalaM pratyavaskandanaudinAbhIkSNaM kopayitvA kopayitvA na jvalayAmi na kopayAmi / kiM kRtvAjJAtvA / kimityAha / amunA bhImena na cAhitA na zAThyaM kariSyate cahitA vA / vA zabdotrApi yojyaH / zAThyaM kariSyate vA / tathAmunI nAvAli kopenAtmA na jvAlitojvali veti / tathA paraM zatru jvAlayanpratApaiH saMtApayanprajvalayanprakarSeNa saMtApayaMzca bhImo dUtaM pralayespreSayet / kIhaksan / vigrahaM vA halayaMcAlayanpravartayani 19 toH sa . 2 sI DI bhUyAdi'. 3 DI maitrye saM. 4 e 'sya dusA. 5emakai na. 6e sIDI ramArthe. 7e 2 cahayitvA zAThyaM kRtvA yatpUrvanAzapi na hisitaM soyaM bhImotarkitanhi. e pUrvairmU. 9Ive ni'. 1.sI tu pa. 11e pUrvernA. 12 sI nAmI . 13 sIDI te cAhi. 14 sI tI nAvA. 15 bI to jvAliceti. 16 e repeats from yan to layan. 179 IjyAla. 18 e payava bhImo dU'. 19DIye kI . 20 e vA hula'. Page #698 -------------------------------------------------------------------------- ________________ [.. 4.2.29.] navamaH sargaH / 669 tyarthaH / saMdhi vA hrAlayapravartayana / yataH kIdRk / nayaM nyAyaM mAlayanpravartayana / yadyayaM mayA saha vigrahaM saMdhi vA cikI': syAttadA nyAyaniSThatyAhUtaM matpAzrve prepayena tu prepitavAMstammAnmaitryamaitrI ca na kAraNaM kiM tvanyatkimapItyartha iti // mvarNavarmAzubhiryoma napayatsnAparyadizaH / kUrmeNa vamayatphenaM garaM zeSeNa vAmayat // 11 // avanyA vAnayatkampaM nizchadma vanayattathA / zikhicchadacchacayamicchadbhizchadiHzriyam // 12 // divyacchadasAdyAzvamAlulokacca cedipaH / kAlocitaM ca vetrIzenAzAMsadacIkarat // 13 // 11-13. cedipa AzvamazvaughamAlulokanna na kevalaM rajopazyaditi cArthaH / kIdRzam / svarNavarmAMzubhiryo meM napayadujvalIkArakatvenAbhiSiJcadivaivaM dizaH snApayat / tathA kUrmeNa kAtibhAgakrAntyA phenaM vamayadudgArayat / tathA zeSeNa ka; garaM viSaM vAmayat / tathAvanyA kampaM vAna yadavanI kampaM yAcamAnAM prayuJjAnaM pRthvI kampayadityarthaH / tathA nizchadma nirmAyaM yathA syAdevaM dhAmAtapaM chAdayanti vip / tairdhAmacchadbhiH zikhinAM mayUgaNAM ye chadAH pakSAstepAM chatracayaiH 1 e yandizaH. 2 e pherna ga'. 3 bI nicchadma . 4 e tratraya: 5 sI DI pracchAda. 6 e zAzada. 1e vyamitrI. 2 e sI vala ra. 3 vI manapa. 4 thI SiJcidi. 5I zeSaka. 6 e gara vi. 7 e vanIyaM ka. 8 e canAnAM. 9 vI nicchA. Page #699 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH] zrIkarInikaraiH kartRbhizchadiHzriyaM gRhAcchAdakatRNapatizobhA vanayadyASayadaGgIkArayadityarthaH / tathA divyAH pradhAnA: pracchadA vastrANi yeSAM te tathA sAdinozvavArA yatra tan / tatazca cedipo vetrIzena kA kAlocitamAzazAsadbhANitavAnacIkaraca kAritavAMzca // asakhApattato dvAstha AzazAsacca parSadam / khAdhikAramababhrAjadvAcaM caivamasisvadat // 14 // 14. tatazcedipena kAlocitasya bhaNanakaraNaviSaye vyApAraNAnantaraM dvAsyosasvAmatkhAminamAkhyA'madAdiSTamadhunaiva kairomIti cedipamuvAcetyarthaH / tathA parSadamAzazAsatsvavacaHzravaNasAbhilASAM cakre yataH svAdhikAra vijJapya vijJapanarUpamavabhrAjadaprakaTayat / etadapi kuta ityAha / yata evaM vakSyamANaprakAreNa vAcamasisvadaca cAruracanayoM svAdvImakArSIca // yathAsau vAcamasisvadattathAha / chatrairavibhrejavyomAnIbhasatkuntakAntibhiH / ababhAsaMkirITokharhepArAvairabIbhaSat // 15 // khurAauravabhASakSmAmadidIpadapIpiDat / bhAreNa kroDadaMSTrAmapyapipIDadadIdipat // 16 // 1 em / sthAdhi'. 2 sI DI 'rAvi'. 3 e bhramavyoM. 4 e sakSiroToseH havA. pImi . 2 e po vitrI'. 3 e rakha kA. 49 dina'. 55 paye bhyA'. 69I kariSye ce. eca. sIDI baNe sA. bI sITI rUpaM khanyApArama. 10 e mavAja.. 11 DI vA sAdhvIma. 12 vI sApAnamasI sAdhvIma'. Page #700 -------------------------------------------------------------------------- ________________ [ hai* 4.2.29.! navamaH sargaH / 671 ajijIvacamastena rajo yadudamImilat / astrANyudamimIlattAnyuyotaM yairajIjivat // 17 // dundubhInacakANattAnyainikuJjAnyacIkaNat / ararANaca DhakAstA yakAbhiryAmarIragat // 18 // kAhalA avavANaca nijotkarSa nvabIbhaNat / sajAnavIvaNacocairanabhANanu maGgalam // 19 // kApi kSobhamazANadvismayaM kApyazizraNat / ajuhAvaddheSayAzvamArka caindraM vajUhast // 20 // ajiheThadagAMstAnbhunyaluloTadalUlupat / nayAnajIThitkazcidalulopadalUluMTat // 21 // nAlalApanmitho nAlIlapadanyaM tathApi hi / acikIrtatmabhoH zaktiM nijA bhaktimacIkRtat // 22 // bhImasya dUtena sahaipovavartadihAgatim / azvAyutaM camUlezo nopadravamavIvRtat // 23 // 15-23. eSa yuSmAbhiratyAsannaM dRzyamAno bhImasya camUlezo 1e karat. 2 thI bhistAma'. 3 sI bI tvabI. 4 e kvANa'. 5e kSotsama . 6 vI yaM kApya.7 e bI sI nvandaM. 8 DI ndaM tva'. 95 hiutka. 10 e pat. 11 sI DI sahApo. 1zI mirityA'. Page #701 -------------------------------------------------------------------------- ________________ 672 ghyAzrayamahAkAvye / bhImarAjaH] zvAyutamazvAnAM dazasahasrANi dUtena saheha pratyakSe deza AgatimAgamanamavavartacakre / kITagityAha / epecchatrairmahAsAmantAdimU|paristhi tairAtapatraiH kRtvA vyomAvibhrajadazobhayat / tathaipa kuntakAntibhiH kRtvA vyomaaviibhsduddiipyt| tathaipa kirITomahAsAmantaziraHsthamukuTAMzubhiH kRtvA vyomAvabhAsan / tathaiSa hepAravaiH kRtvA vyomAvIbhaSatpratizabditairazabdAyayat / tathaipa khurANaiH kRtvA kSmAmavabhApacchandAyamAnAM prAyutAdidIpatsamatApayadapIpiDatpIDitavAMzca / tathaiSa bhAreNa ka; kroDadaMSTrAmapi na kevalaM kSmAmAdivarAhadADhAmapyapipIDadadIdi. pacca / tathA yadyasmAddhetoreSa rajo dhUlimudamImiladucchAlitavAMstena hetunA tamojijIvadullAsitavAnityarthaH / tathaipa tAnyastrANyudamimIladaprakaTayadyaiH kRtvaiSa udyotamajIjivat / tathaipa tAndundubhInpaTahAnacakANadavAdayadyaiH kRtvaiSa nikuJjAni girigahvarANyacIkaNatpratizabdaiH zabdAyitavAn / tathaiSa tA DhekA vijayabhammA ararANacAvAdayazca yakAbhiH kRtvA dyAmarIraNat / tathaiSa kAhalA avavANacAvAdayat / etatsvarasyAtyudAttatvAdutprekSyate / eSa nijotkarSa nvAtmIyotkRSTatAmivAbIbhaNadabhANayatprastAvAtkAhalA eva / "gatibodha0" [2.2.5] ityAdinA NikartuH karmatA / kAhalopIvAdityarthaH / tathaiSa uccaiH zaGkhAnavIvaNaca / etatsvarasya ca maGgalyatvAdutprekSyate / maGgalaM nvabauNadbhANitavAn / prastAvAcchavAneva / tathaiSa kApi zatrupu kSobha bhayenAkulatAmazANadadAt / tathaiSa kvApi nAgarikeSu RddhivizeSeNa vismayamAzva 1sI DI hazrANi. 2 e Sasthatraima'. 3 e. dimahAmU. 4 bI sI DI "ridhRtai'. 5 e sthiterA . 6 e bIsasa. 7 bI zirastha . 8 e pArAvaH kR. 9e mAnava . 10 bI I yuktAdi'. 11 e "laM myAnAdi. 12 e bI DI udyota. 13 e jiSastathai'. 14 I DhakkAvi0. 15 e viSaya . 16 e 'gacca vA. 17 bI sI DI kRtvaiSa cA. 18 e NatvAcA. 19I zikartuH. 10 e pArzvadi 21 bI va u 22 DI laM tvaba. 23 e NaprANiH. Page #702 -------------------------------------------------------------------------- ________________ [ hai 0 4.2.30. ] navamaH sargaH / Gi zizraNan / tathaiSa heSayAzvazabditena katryIka ravisaMbandhyazvamazraughamajuhAvannu svAzvazauryAvalepena saspardhamAkAritavAniva / tathaiSa hepayA katryendraM zekramaMbandhinamazramucaiHzravasaMmarjUhavannu / tathaiSa tAnagAnvRkSAnajiddeThanmattagajAdibhirvAdhitavAnbhuvi 'pRthivyAmaluloTatpAtitavAnalulupaccheditavAMzca yAnkazcinnAjIhirunnAlU luTannAlulopaca / tathaipa yadyapi mitho nAlalApadaho asmatprabhoH sAmadhye yenetthamitthaM helayaiva hammuko vRddha iti / tathA vayaM svaprabhukAyeM jIvitaM tRNAyApi na manyAmaha ityAdiprakAreNAnyonyaM na saMbhIpitavAnnacAnyaM svasmAdvyatiriktaM kaM canAlIlapadbhApitavAMstathApi hi sphuTaM prabhorbhImasya zaktiM tejasvitAzrIvizeSAdyADambaraprakAzanena balAdisAmarthyamacikIrtajjJApitavAn / tathA nijAM bhakti tathAvidha 93. 673 15 duSkarapararASTrapravezarUpabhatra dezakaraNena svabhartRviSayaM bahumAnaM cAcIkRtat / tathaiSa iha deza upadravaM nAvIvRtanna cakre // yamathituH / udayAmi udayami / yAmaMgrAmam yamaMyamam / atra "yamopari" [ 29 ] ityAdinA hasvAdi // apariveSaNa iti kim / yAmayatyarkam // mAraNe / arIJ jJapayan // topaNe / mAmaprajJapayan // nizAna / jJapayitvAm / 18 19 ajJApi ajJapi / jJApaMjJApam jJapaMjJapam / " mAraNa" [30] ityAdinA isvAdi // 20 DI ndhyAcaM turagaudha. 5 e zatrasaM 1e 'mazazrANa' bI mazazradeg 2 e katryAMrkara. 3 sI kara. 4 sI 6 sI DI 'namAzva. 7 eI 'devanma 10 bI sI pRthvyAma. 13 bI saMtoSa. 'samAjU. 8 bI 'jUhAva. 9 e 11 e "jIvana", 12 e luThannA'. 'bhAvita.. 15 e sI DI naM vAcI. 16 bI kRttathai 14 sI DI 17 e sI tyakam. 18 DI pA. 19 e paM / jJadeg. 20 eara mA. Page #703 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] cahayitvA / cahinA cAhitA / cAhanAham cahacaham / atra "cahNaH zAbye" [ 39 ] iti hasvAdi // 674 hyAlayana / hvAlayana / hyalayena snApayat / vanayat vAnayana 1 mayata glapita glApayat / trapayana vAmayata / namita nAmayan / atra "jvalahvala" [32] ityAdinA vA dusvaH // avAli ali / jvAlaMjvAlam jvalaMjvalam / ityAdiSu dIrghavikalpaH siddha eva // anupasargasyeti kim / prajvalayan // valayAmi jvAlayana / hvalayan :; isi / chadiH // mani / chadma // Ti / chetra // vipi / dhAmacchadbhiH / atra 1 011 [ 33 ] ityAdinA hasvaH // pracchada / zistriccheda / ityatra " ekopa" [ 34 ] ityAdinA hrasvaH // acIkaret / ityatra " upAntyasyA" [ 35 ] ityAdinA hasvaH // asamAnalopizAsvRdita iti kim / asasvAmat / yatrAntyasvarAdilopastatra sthAnivadbhAvenaM na sidhyatIti vacanam / yatra tu svarasyaiva lopastatra svarAdezatvAtsthAnivadbhAvenaiva sidhyati / mAlAmAkhyadamamAlat / nanu yatrApi svaravyaJjanalopastatrAvayavAvayavinorabhedanayena svarAdeza eveti sthAnivadbhAvenaiva sidhyati kimasamAnalopivacaneneti / satyam / sthAnivadbhAvasyAnityatvapanArthaM vacanam / tenAsisvaddat / atrokArasya "nAminokalihaleH " [ 4.3.51 ] iti vRddhau kRtAyAmantyasvarAdilopAdasamAnalopitvam // zAM / RE 1I tvA / cAhitA / cahitA / cAhaM. 2 e cAhaM. 3 e I ityAdinA ha 4 sI DI 'layat. 5 evhAla. 6 sI 'da na'. 7 bI sI DIpa si 8 DI ' yeva. 9 DI ' // Ti. 10 bI sI DI I 11. 11 e kapi. 12 ecchanda / I sI DI 'cchada 6deg. 13 e 'radityAditya' 14 bI sI DI I 'ditIti. 15 DI na si. 16 sI 'bhedena.' 17 sI 'vasyA". 18 Is / Aza'. Page #704 -------------------------------------------------------------------------- ________________ [ hai 04.2.37.] navamaH srgH| 675 azazAsat // AzAsopIcchatyanyaH / AzazAsan // Rdit / loke / Alulokat // amiln smbl| siilm smaas| siimthn my'daan| adIdipat adidIpat / apIpiDat apipIDan / ajIjivan ajijIvat / amImilat amimIlat / acIkagat acakANat / arIraNat ararANat / avIvaNat avavANat / abIbhaNan ababhANat / azizraNat azaMzrANan / ajUhavat ajuhAvat / ajIhiThat ajiheThana / alluTat aluloTat / alUlupat alulopat / alIlapat alalApan / atra "bhrAja'bhAsa'' [36 ] ityAdinA vA hasvaH // avIvRtat avavartat / acIkRtat acikIrtat / atra "varNasya" [37 ] iti vA-Rt // dUtaH sojighrapadvAhAndvAraM ratnAMzuzAvalam / taM tatrAtiSTipaM devAjJAsaurabhamanighripam // 24 // 24. sa bhImasatko dUto vAhAnazvAndvAraM siMhadvAramajivapana / dvAraM vAhAnugataharitatRRNAzaGkayA jivraptaH prayuktavAn / yataH kIdagdvAraM ratnAMzuzADalaM ratnAMzubhiH zAvalaMzabdasAMnidhyAtrIlamaNikAntibhiH zADalamiva haritatRNAnvitamiva dvAgdeze dUta AyAtosnItyarthaH / taM dUtaM tatra dvArehaM pratIhArotiSThipaM sthApayAmAsa / yato devAjJAsaurabhaM 1 sI DI zAdala'. 1 sI // rudi. 2 e sI kR / anu. 3 vI bibhrAja. 4 e adIdipa. 5 sI zazraNa. 6 e sI hivat. 7 e jatbhAma bI sI DI jatrAsa. 8 sI acI. 9 sI DI tRNaza. 10 DI lami'. Page #705 -------------------------------------------------------------------------- ________________ 676 vyAzrayamahAkAvye [ bhImarAjA ] devasya rAjJo yAjJA tasyAH saurabhaM guNagauravaM pradhAnAdezamityarthaH / ahamajighripaM ghrApayAmAsa / tavAjJAM pratIcchantaM dUtamahaM prayuktavAnityarthaH // bhajidhipam ajighrapat / ityatra " jighateri:" [ 38 ] iti vA-chaH | atiSThipam / atra "tiSThateH " [ 39 ] iti nityamiH // adUSayadbhiH pratibhAmadUSyaiH sopyadoSayan / dhIgRhiteGgitaiH pumbhirAvRtotraitumicchati / / 25 / 25. sopyadoSayanna kevalaM pumbhiH pratibhAmadUSayadbhiH kiM tu dUtopi pratibhAM prajJAM svAmidrohAdyabhiprAyeNAkaluSayansannatra devapAdAntika etumicchati / kIdRk / pumbhirnarairAvRtaH / kiMbhUtaiH / adUryaiH (syaiH) kulInatvAdisadguNopetatvena lAghyairata eva pratibhAmadUSayadbhiH / tathA dhiyA prayojyakardhyA gUhitaM saMgopitamiGgitaM ceSTitaM durvacovyApArAdi yaistaigambhIrAzayairityarthaH // adUSyaiH / atra "rjeduSo Nau" [ 40 ] ityUva // pratibhArmaM dUSayadbhiH pratibhAmadoSayan / ityatra " citte vA" [ 41 ] iti bot // cittagrahaNena prajJAyA api grahaNAt // gUhita / ityantra "gauhaH svare" [ 42 ] ityUs // tenvabhUvaJjanAstaM nu pArthadUto babhUva yaH / muM dAmodaraM draSTuM jagmurjaghurna saMzayam // 26 // 26. yemuM dUtaM dAmodaraM dAmodarAkhyaM draSTuM jagmuste janA yaH 1 pyadUSa 1 bI jitripa". 2 sI DI jighite. 3 e sI DI 'pyadUSa 4 e 'bestorga' sI DI 'bairga'. 5 e udoSo. 6e mado. 7 e goheH sva. 8 sI dUdhadA. Page #706 -------------------------------------------------------------------------- ________________ hai..4.2.4.] navamaH srgH| pArthadUto yudhiSThirasaMdezahArako babhUva taM nu dAmodaraM viSNumivAnvabhUkamjJAtavantaH / yudhiSThireNa hi yuddhAtpUrva paJcaprAmIprAptyA saMdhAnAya kauravANAM pArzve viSNurdUtaH preSita AsIditi bhAratam / tathA saMzayamayaM viSNuH syAnna veti saMdehaM na jaghnurnApajahurviSNuviSayaH saMzayotinaikaTyepyeSAM na vyapagata ityarthaH // na yaccakhnurna yajakSurna yad pranti sa kiM cana / nAritAmagamannete tena jajJe mameti dhIH // 27 // 27. yadyasmAddhetorete sainikAH kiM cana latAdyapi na cakhnuoMtpATitavantastathA yadyasmAdete kiM cana tRNAdyapi na jakSu bhakSayaMstathA yadyasmAdete kiM cana mRgAdyapi na nanti sma tena hetunaiteritAM zatrutAM nAgamannityevaMvidhA dhImama jajJe babhUva // anvabhUvan / ityatra "bhuvo vaH" [ 43 ] ityAdinopAntyasya-at // kiti / jagmuH / januH / jajJe / cakhnuH / jakSuH // hiti / pranti / hatyatra "gamahana" [ 44 ] ityAdinopAntyasya luk // anaDIti kim / agamain / aninditAdhvastabalogluMcatkalacurirmadam / netrodaktabhuvA bhUpAzcitaH mAvezayaca tam // 28 // 28. kalacurizcedIzaH / kalacurihi cedidezaH / iti dvAsthokyo madaM harSamaglucapApa / kIdRzoninditamakutsitamadhvastaM cAnirAka 15 'gluzcakkala'. 2 sI DI rirmuda'. 1e vAsvabhU. 25 viSNudUtaH. 3 e ti purANam. 4 e ta nAnApa'. 5 bI SNurviSa. 6sI tyartha // . 7 e cakhunotpAdita'. 8 e 'tunete'. DI tunAri . 9 bI dhIrbuddhirma'. 10 e sI. DImat // 11 rI dezeza:. 12 sI TI ktyA mudaM. 13 e mApaH / Page #707 -------------------------------------------------------------------------- ________________ 678 vyAzrayamahAkAvye [bhImarAjaH] balaM bhImasainyaM yena / yadvA bhImacamUlezenAninditamavidhvastaM ca valaM yasya saH / tathA kalacuribhUpAzcito nRpaH pUjitaH svasevakairnRpairApUritasabhaH sannityarthaH / netrAbhyAmudaktorvIkRtA yA bhrUstayA bhrUsaMjJayA kRtvA dvAsthena kA taM dUtaM prAvezayacca // dhvasta / aglucat / ityatra "no vyaJjanasya" [ 55 ] ityAdinA nasya lue // anudita iti kim / anindita // netrodakta / atra "azonAyAm" [46 ] iti nasya luk // anAyAmiti kim / nR(bhU)pAJcitaH // tenAvikaipitenAvilagitaH svaniSIdatA / nAbhAji vinayo nAbhaJjyavaSTambhaH sajanyazaH // 29 // 29. tena dUtena vinayaH praNAmAdhucitapratipattirnAbhAji na bhagnaH / kIhI tena / avikaipitena saMkSobhotthastambhAdivikArarahitena / tathAvilagite rogAdinAnupataptaiH svairAtmIyairbhaTaiH saha niSIdatA cedisabhA. yAmupavizatA / tathA tena yaza: sajanbananavaSTambha aurjityaM naabhji| tAvAneva vinayaH kRto yAvatA svAvaSTambho na bhraSTa ityarthaH / / darzankramukakarpUraM sotha rAgI rajansadaH / rajakakSAlitakSaumacokSadaintAMzurabravIt / / 30 // 30. atha sa dUtobravIt / kIDaksan / rAgI zRGgAryata eva 1 sI DI kampite. 2ezanakamu. 3 sI DI dantAzu. 1e svasaiva. 2 sI todI. DI ktodvIkR. 3 bI taMpra . 4 bI sI tI 'zA satAvi'. 5 sI kampate. TI kampite. 6 e gitau ro". * ebhamyaiH sa. 8 e va bhau. Page #708 -------------------------------------------------------------------------- ________________ [ hai 0 4.2.50.] navamaH srgH| 679 kramukakapara pUgIphalAni karpUraM ca dazanbhanayannata eva ca sadazcedisabhAM rajansvaRddhivizepe maspRhAM kurvan / tathA rajakena kSAlitaM dhautaM yatjhaumaM dukUlaM tadvacokSA nirmalA dentAMzavo yasya saH / / vilagitaH / vikagitena / inyatra 'laGgi' [40] ityAdinA nasya luk / / abhAji abhatri / ityatra "bhalejoM vA' [ 48 ] iti vA nasya luk // dazana / majana / ityatra "daMzasanaH zavi" [ 49] iti nasya luk // rajaka / rAgI / rajan / ityatra "akaeNTa' [ 50] ityAdinA nasya luk // syadino rajayantyeva mRgAMstepi tvadAjJayA / yeSAM rAgonavodaujhakravyasya dazane paraH // 31 // 31. tepi vyAdhA api medeze kenApi mRgA na ghAtyA iti tvadAjJayA kRtvA syadinastvarAvato mRgAn rajayantyaiva ramayantyeva na tu mArayantItyarthaH / nAstyavodaH pAko yasya tadanavodamapakam / udyata iti auNAdike mani odma pakkam / vizeSaNakarmadhAraye tadyakavyaM mAMsaM tasya dazane bhakSaNe yeSAM paraH prakRSTo rAgaH spRhA / etena cederAjhaizvaryAtidhArmikatve ukte / / dagdhadhAbhoyatairvindhyastvadyazaH prazrethaistataH / gato himazrathAdritvamavyAhatamaterapi // 32 // 32. dagdhA ya edhA: kASThAni tadAbhastatsadRzaH kAla ityarthaH / 1e yantyaiva. 2 e adhaista'. 1 e zeSo sa. sI zeSA spR. DI zeSAtmaspR. 2 e vastathA. 3 bI dantAza. 4 degzavI ya. 5 e gintaiH / . 6 sI DI kampite. 75 kSetro vA. 8 ekam i. 9 sI mama de ke. DI mama deze. 10ena svarA'. 11 e sI DI vanto mR. 12 e degva na. 13 e ke nani. 145 caMderA'. 15e bhattatsa. Page #709 -------------------------------------------------------------------------- ________________ [ bhImarAjaH ] vindhyovyAhatamaterapi jJAnakAraNendriyapATavAdapratihatajJAnasyApi puMso himazrathAdritvaM himena adhyate vyApyate himazratho himatrAMnyodristadbhAvaM gataH / paTTindriyopyevaM jAnAti yadayaM vindhyo na kiM tu himAdrirityarthaH / kairhetubhiH / ayatairanu parataista tairvistIrNaistvadyazaH prazrayairbhavadIyakIrtisandarbhe: f: 11 680 vyAzrayamahAkAvye akSatenojasA kAzimavamatya nihatya ca / sAdhvanaiSIrdazArNezamanAratavarti natim // 33 // 33. dazArNezaM darzANidezAdhipamanAratA nirantarA vatiH sevA yasyAM tAM natiM sAdhu yathA syAdevaM vamanaiSIH / kiM kRtvA / akSatena kenApyavidhvastenaujasA valena kRtvA kAzi vaannaarsiiraajmvmthe raNe tiraskRtya nityai ca // paritatya prasatyebhAnpravatyAgatya dUrataH / tvAM praNatyAdhigamyAbhUtsukhI bhadrabhaTo nRpaH // 34 // 34. bhadrA: sujAtyebhA eva bhaTA yasya sa bhadrabhaTa evaMnAmA nRpo gajabandhadezasya rAja sukhyakutobhayatvAtsukhitobhUn / kiM kRtvA / dUrato dUradezAdAgatya tvAmadhigamya prApya tvAM praNatya natvA tvAM pratya sevitvebhAnhastinaH paritatya vistArtha prasatya datvA ca / / 1 bI 'tenoja'. 2 e 'zArNaiza'. zradhyAya 9. 2 e vAnayodri'. 6 e 'zArNezaM dazArNezA'. 9 sI 'dhvastanau', - 1 5 e 'a' DI tvamAnai. 12 etya reNe. 13 e 'tyavaH // 16 bI gamya na. 17 evaca se. 3 e vidhyo na. 4 e kiM hi . 7 e seva ya 10 DI stanoja' 8 sI tvamAneSIH. 11 bI zi bANA. 14 e jA mukhIzcaku . 15 sI raMdeM . Page #710 -------------------------------------------------------------------------- ________________ navamaH sargaH / niyatyebhAnniyamyAzvAnAvAse tAnpraNamya ca / viramyastrAdviratya tvatsaMyato yantirAjyayau // 35 // 3 35. yantirAjyamyAdityAzAsyamAno yantiH "tikkRtau nAmnni" [ 5-6-71 ] iti tik / evamanyeSvapi rantyAdiSu / yanteryantyAkhyadezasya yantinAmA vA rAD rAjA yayau naSTaH / kiM kRtvebhAnAvAse hastizAlAyAM niyatya vaddhAzvAMzcAzvazAlAyAM niyamya baiGkA gajAnazvAMzca muktvetyarthaH / tathA tAn gajAnazvAMzca praNamya ca namostu bhavadbhya iti namaskRtya cAstrAdviramya zastraM muktvetyarthaH / tvatsaMyato bhavadraNAdviratya nivRtya ca // 5 [hai0 4.2.53.] rantidevAbha kIrteste satparItatkaliGgagat / nentirgantistathA hantirvantirmantiH satantikaH // 36 // E 36. he rantidevAbha mahAyAgakaraNAdibhI rantidevAkhyapUrvarAjatulyakaliGgaM gacchati kaliGgagatkaliGgadezAdhipaH satantikastantyAkhyanRpasahito nantirgantistathA hantirvantirmantirevanAmA nRpaudhazca te kIrte : saddAtA vatkIrterutkIrtaka ityarthaH / tathA parItadvistArayitA // rajayanti mRgAn / ityatra " Nau mRga " [ 51 ] ityAdinA nasya luk // rAga / ityatra "ghaJi " [ 52 ] ityAdinA nasya luk // syadinaH / atra " syado jave" [ 53 ] iti syado nipAtyaH // 1e rAyau. 2 e natirga. 3 e bI 'nti sa. 2 eSu / terya'. 6 e 'liGgagatka.. 1 e tik. 5 e nicchatya. 9 sakI. 86 681 10 e "tya bagha. 3 e nigamya. 7 bI 'nAmamR. 4 bI badvAngajA . * DI vakIrte. Page #711 -------------------------------------------------------------------------- ________________ 682 vyAzrayamahAkAvye [bhImarAjaH dazane / avoda / eMdha / oma / prazrayaH / himazratha / ityete "dazana" [54 ] ityAdinA niMpAtyAH // ayataiH / anArata / natim / gataH / avyAhatamateH / vatim / tataH / akSata / ityatra "yamirami" [ 55] ityAdinAntasya luk // nihatya / avamatya / pravatya / paritatya / prasatya / ityatra "yapi" [ 56] ityantasya luk // niyatya niyamya / virayaM viramya / praNatya praNamya / Agatya adhigamya / atra "vA maH" [ 57 ] ityantasya lugvA // kaliGgagat / saMyaMtaH / parItat / sat / ityatra "gamAM ko" [58] ityaintasya luk // yanti / ranti / nantiH / gantiH / hantiH / mantiH / vantiH / tanti / ityatra "na tiki dIrghazca" [59 ] iti luk dIrghazca na // ajAtasAtirutkhAtoyodhyezaste sipAsati / / jaJjanyamAnabhaktInAM dhuri jAjAyate ca saH // 37 // 37. ajAtAsaMpannA sAtirdAnaM yasya sa pUrva kenApyagRhItakara ityarthaH / ayodhyeza utkhAtastvayA rAjyAdutpATitaH saMste tava si. SAsati daNDaM dAtumicchati / tathA jaJjanyamAnamatizayenotpadyamAnaM yathA syAdevaM bhaktiryeSAM teSAM bhaktimatAM dhuryAdau soyodhyezo jAjAyate ca bobhavIti ca // 1 sI jAdisA . DI jAtisA'. 2 e ca sa // . 1 e edhaH / opraH / pra. 2 e pAtyau // . 3 e hatyaH / avamantyaH / pra. 4 bI 'tyantyasya. 5 sI DI yat / 10. 6 bI sI DI atyantyasya. 7 e yantiH / rantiH / na. 8 e sI DI nanti / ga. 9 sI ganti / ha. 1. sI DI hanti / manti / vanti / tadeg. 11 e tikiM dI. 12 e degtaH santistava. 11e dAtumicchanti / ta. 14 e 'notpAba. 155 degsopayo'. 16 ete bo. 14 Page #712 -------------------------------------------------------------------------- ________________ 683 [ha0 4.2.62. navamaH srgH| nikhanyAsaMnyamAnaH prAkkoza utkhAya sAyate / prANAnsanyAH sthitiM sAyA gauDenaM tveti jalpatA // 38 // 38. gauDena gauDadezAdhipena prAkpUrva nikhanya nidhAnIkRtyAsanyamAnodIyamAna: kozo bhANDAgAramutkhAya nikhAtAduddhRtya sAyate tubhyaM dIyate / kiMbhUtena satA / tvA tvAM jalpatA / kathamityAha / he cede prANAJjIvitaM sanyA deyAH sthitimavasthAnaM dezaM ca sAyA iti / / utkhAtaH / sAtiH / ajAta / ityatra "AH khani" [ 60 ] ityAdinAntasyAt // sipAsati / ityatra "saini" [61 ] ityantasyAt // utkhAya nikhanya / sAyate sanyamAnaH / jAjAyate jaJjanyamAna / ityatra "ye na vA" [ 62 ] iti vAntasyAt // ya ityakArAntanirdezAdiha na syAt / sanyAH / anyathA yIti kriyeta // kecidatrApIcchanti / sAyAH // tanyaterjunavaMzazrIryazodhidhvAva tAyate / sAteH santeH satezcAgregAnoM khAnA dviSAM tvayA // 39 // 39. sahasrArjunavaMzotpannatvAttvayArjunavaMzazrIH sahasrArjunAnvayalakSmIstanyate vistAryate / yato dviSAM khAnonmUlakena tathA sAteH santeH satezcaivanAmarAjavizeSebhyogregAnA svAmitvAdagrasareNa / ata evAbdhiSu ghoNate bhrAmyatyadhidhvAva yazastAyate vistAryate // 1 e sI prAkoza. 2 bI na viti. 3 e bdhiSvAva. 4 atra "kavargakasvaravati" [2-3-76 ] iti Natvena bhAvyamiti bhAti / 1e heveta prA. 2 e NAcchIvi. 3 e sI DI'ti / a. 4 e sami . 5e 'tkhAyA nikhanya / speyato / manya'. 6 sI na / sanyaH / a. 7 e sI sAyA // . 8 e hArju. 9 sI DI I hArju. 10 e. "bdhizcAvayavaza. 11 sIte // tA. Page #713 -------------------------------------------------------------------------- ________________ 684 vyAzrayamahAkAvye tAyate tanyate / atra "tanaH kye" [ 63 ] ityantasyAdvA // sateH / sAteH / santeH / ityatra "tau sanastiki" [ 64 ] iti lugA tau vA // svAmnA / agregAnnA / dhvAva / ityatra " vanyAG paJcamasya" [ 65 ] ityAt // tenRpApacitinaM zrI bhImo hannavAniti / tvAmAha kimarirmitraM vAsi me hatikRdvidhA // 40 // [ bhImarAjaH ] 40. tadyasmAttvaM pUrvoktanItyA rAjAdhirAjastasmAddhetornRpANAmapacitiH pUjA tathA hRnnaM pramuditaM tvAM zrIbhImo hannavAnpramuditaH sanni tyevamAha / yathAsi tvaM me kimarirmitraM vA dvidhA zatrutvamitratvarUpAbhyAM dvAbhyAmapi prakArAbhyAM tvaM me hattikRdAhrAdaka iti // apaciti / ityatra "apAd" [ 66 ] ityAdinA ciH // hem / hRnavAn / hatti / ityatra "hlAda" [ 67 ] ityAdinA hRd // vitIrNavAnatha nayAnuttIrNa lUnasaMzayam / karNaH karNAvatIrNirnu yazolIna idaM vacaH // 41 // 41. athaivaM dUtoktyanantaraM karNaH karNAkhyazcedIzo nayAnuttIrNa nyAyAdanapetaM lUnasaMzayaM chinnasaMdehamidaM vakSyamANaM vaco vitIrNavAndadau / kIdRk / yazolIno dAnavikramottha kIrtyaSTiota eva karNAvatIrNirnu rAdheyAvatAra iva // alUniH somavaMzaH zrIkRMtalInirjayatyasau / adholInavatAM tApaM lUnavonpUrtipAvanaH // 42 // 42. asau somavaMzazcandrAnvayo jayati / kIdRk / asatI lUni 1 sI tastvaM nR. 2 DI 'pacati 3 Irnuryazo 4 DI 'kRtAlI N. 5e 'vAtpUrti'. 2 sI myAM tvaM. 3 e I hanaH / i. 4e 'taM nUna. 16 // seve:. Page #714 -------------------------------------------------------------------------- ________________ hai 0 4.2.68.] navamaH srgH| 685 vicchedo yasya solUni: sadA saMtatastathA zriyA rAjyAdilakSmyA kRtA lInigazrayaNaM yasya saH / tathA pUryA lokarakSayA pArvana: pavitrota evAdholInavatAM zaraNArthamadha AzritAnAM tApaM khedaM lUnavAn / yopi vaMzolUniracchinna: syAtsopi zriyA patralaeNbdhaunnatyAdilakSmayA kRtalInirata evAdholInavatAM tApaM lUnavAntA nabhovyAptyA pAvanazca syAt // pUrNikSamabalaiH pUrtaH pUrtavAnkSmAM purUravAH / yazobhiH pUrNavAnAzAstatra pUrNendunirmalaiH // 43 // 43. tatra somavaMze purUravAH kSmAM pUrtabAnapAlayan / kIhaksan / pUrNI pUraNe vyAptau pAlane vA kSamANi samarthAni yAni balAni sainyAni taiH pUrta: paripUrNaH / ziSTaM spaSTam / / / bhayaM chinnendrarzakteyo ghuSazchinnavAniha / mUrtI nu tejasA rAziH kSAtro dharmo nu mUrtavAn // 44 // 44. iha somavaMze naghuSo nAma nRpo dyoH svargasya bhayaM nirnAthatvajAM bhItiM chinnavAnindrIbhUyApajehe / kIdRzyAH / chinnA vRtradaityasya mitrIkRtasya vizvastasya pRSThalagnayA hatyayoccheditendrasya zakti: prabhutvaM yasyAM tsyaaH| yataH kIdRk / mUrtastejasAM rAzirnu tathA mUrtavAnkSAtro 1 e 'zaktoMnaSuSa'. 1 sI thA mAM. 2 bI vanaM pa. 3 sI DI rA. 45 syAzopi. 5 DI lambauna. 6 e vAn pA. 7 sI pUNavyA . DI pUrNavyA'. 8 e taippataH. sI DI taiH pa. 9 All Mss. write this name as ago here whilethey write it as an in the sixth canto. 10I poH sarga'. 11 e bhIti chi. 12 e nidrIbhU. 13 sI DI jreN| kI. 14 e pravAI. 15 sI DI tyayA chedi. 16 e yocchAdi'. Page #715 -------------------------------------------------------------------------- ________________ 686 vyAzrayamahAkAvye [ bhImarAjaH ] dharmo nu / atyantaM pratApI vikrAntazcetyarthaH / ayaM ca naghuSavRttAntaH SaSThe sarge paJcatriMze vRtte prAgevokta eva // raNApramattAndurmattavataH mRnAnayAniha / adUno dUnavAndaityAnbharataH mUnavAnyazaH // 45 // 45. iha somavaMze bharato nAma nRpodUnonupataptaH sandaityAndUnavAghAnetyarthaH / kiMbhUtAn / raNApramattAnsaMgrAme sodyamAndurmattavato duSTamadAnata eva sUnAnayA janitAnyAyAnata eva yaza: sUnavAnutpAditavAn // anidrANavataH zatrUnanidrANotra vRkNavAn / vRkNapApo dhyAtadharmaH khyAtaH pUto yudhiSThiraH || 46 // 46. spaSTaH / / pU~nAvAdhUnayajJA~greH samanAvindratakSakau / pAtrodaktAhuteryasmAdabhUtpArIkSitotra saH / / 47 / / 47. atra somavaMze parIkSitaH parIkSitervApatyaM pArIkSitorjunaprapautro janamejayo nAma rAjAbhUt / yasmAtpArIkSitAtsakAzAnmRtyubhayenendratakSako samanau militau santau pUnau naSTau / yata AdyUnaH sarpakulakoTibhakSakatvenaudariko yajJAgniryAgavahniryasya tasmAttathA pAtrAdAhutibhAjanAtsuca udaktoddhRtAstIkarSiprArthanayottAritetyarthaH / Ahu 1 DI 'tAndUrma. 2 e 'tava' I 'rmartava'. 3 e 'kNamApo dhyAyata. 4 e sI pUtAvA 5 eAgreH sa. 1 sI 'manAndu . 2 bI sI DI yo rAdeg 3 e makko mi. sI DI 'ma mi. 4 sI pAhu.. Page #716 -------------------------------------------------------------------------- ________________ [hai0 4.2.68. ] navamaH sargaH / 687 tirindratakSakarUpaM havyaM yena tasmAt / / kila janamejayastakSakAhidaMzena pitari mRte sapaMpu kruddhaH sarpahotavyaM yAgaM prakRtavAMstatraM ca yAge yAcakasyecchAyAM pUritAyAmevAhutira nau kSipyata iti vidhiH / itazcasvigbhiH kepucitsappu hutepu takSako bhIta indraM zaraNIcake tajjJAtvAtikupitena janamejayana sendrasyApi takSakasyAhavanAyAdiSTA yAyajUkA yAvanmantrairAkRSya takSakendrAvAhutisruci nyavezayaMstAvadAstIkarpiyajJavATakAdvahirarthI sanvedaM jagau taM zrutvA janamejayaH prAha / yadasau muniyocate taddattvAhutiragnau kSipyatAM tatastvaM kiM yAcasa ityuktosau munirAha / yA kAcidadhunAhutiranI hotumArabdhAsti saiva mahyaM dIyatAmiti nirvandhAttenokte yadA yajJAgnitaH sAhutiruttAritA tadA tadAjAtamivAtmAnaM manyamAnau tau jhagiti palAyitAviti purANavidaH // kSINadyUtAstathehAnyepyasinagrAsatejasaH / adyApyakSINavanto nu yazobhiH kSitavarjitaiH // 48 // 48. tatheha somavaMzenyepi nRpA: kSitavarjitairakSayairyazobhiH kRtvA. dyApi saMpratyayakSINavanto nvakSayA iva jiivntiivetyrthH| yata: kIdRzAH / kSINatA apagatadurodara vyasanAstathA sIyate sma sino baddho grAsonyanRpatejobhipresanaM yasya tatsinagrAsaM na tathAsinagrAsamagrasta tejaH pratApo yeSAM te // 1 e ntotthaya. 1 e hidaze . 2 bI mRta sa. 3 sI DI tra yA . 4 ekasmecchA . 5 e zcatribhiH ke. 6 sI DI pu hatedeg 7pakSakA bhI . 8 DI 'stvaM kiyA 9I nau jha. 10 sI DI vanta eve. 11 e rasyasa. 12 e tathAH si. Page #717 -------------------------------------------------------------------------- ________________ 688 vyAzrayamahAkAvye [ bhImarAjaH ] avatIrNaH / anuttIrNam / vitIrNavAn / alUniH / laina / lUnavAn / lIniH / lInaH / liintrtaam| bhaina "RlvAdeH" 1 [ 68 ] ityAdinA tasya naH // a iti kim / pUtiM / pUrNItyapi kazcit / pUrtaH / pUrtavAn // pUrai / pUrNa / pUrNavAn / chinna / chinnavAn / ityantra "radAdU" [ 69 ] ityAdinA naH // amUrchamada iti kim / mUrtaH / mUrtavAn / apramattAn / durmataH // sunaH(na) / sUnavAn / dUn (naH) / dUnavAn / vRkNa / vRkNavAn / ityatra "spati" [ 70 ] ityAdinA naH // anidroNaH / anidvANavaMtaH / atra "vyaJjana' [ 71 ] ityAdinA naH // alyAdhya iti kim / khyAtaH / dhyAta // " pUnau / AdhUna / saMmatI / ityatra " pUdivi" [ 72] ityAdinA naH // nAzAdyUtAnapAdAna iti kim / pUtaH / dyUtAH / pAtroktA // I 23 73 ] ityAdinA naH // 24 asinaprAsa / ityatra "sermAse" [ jhINa / akSINavantaH / atra "kSeH kSI" [74] ityAdinA naH kSI-Adezaya / adhyArtha iti kim / kSita / bhAvetra kaH / vyaNarthazca bhAvakarmaNI // : a1deg. e chinnA / chideg 1 sI 'tIrNa / a'. 2 I lUni / lU. 3 bI sI DI lUnaH / lU. 4 e lIniH / 5 etra kalvA'. 6 sIpUrtiH pUrta DI pUrtiH / pU. 7 e pUrau / pU. 8 e sI DI pUrNa / pU. 9 "dariti . 11 bI muurt| mU. 13 sI DI vRkNaH 1 1deg. "vat / "o. 16 e khyAtam / 18pan / sa bI 'panaH / sa. 21 bI DI cUtA / pA. 'nAna serghase. 24 bI zrIyAde . sI DI chinnaH / chideg. 10 e / adRdeg sI DI 'dUna / adU. drANa / bha N. 12 bI 'dUnaH 14 eI dhyA. 17 19 e sI 22 bI sI DI 15 sI DI sI DI dhyAtaH // pU. maktau / 6. 20 DI dakta || adeg. 23 bI Page #718 -------------------------------------------------------------------------- ________________ hai0 4.2.75.] navamaH sargaH / 689 anyUna ebhyaH pUrvebhyo bhImo jayati saMprati / yatra na kSitakaH kopi kSINakaH kevalaM kaliH // 49 // 49. saMpratyebhyaH pUrvebhyaH pUrvajebhyaH puravaAdibhyonyUnohIno bhImo jayati / yatra bhIme sati sarvasya sukhitatvAnna kopi bhiMtaka: paraparAbhavAdinA dInaH kevalaM paraM kali: kalikAlaH kSINako dharmodayAddInaH // maitrI hi sahajA sadbhiH satAmityAvayorimAm / anyathA khyApayankostu kSitAyuH kSINasaMtatiH // 50 // 50. hi sphuTaM satAM sAdhUnAM sadbhiH saha sahajA svAbhAvikI maitrIti hetorAvayoH satorimAM maitrImanyathAmaitrIprakAreNa khyAparyaMnkaH kSINAyuH kSINatasaMtati: kSINasantAnazcAstu / akRtrimamaitrIpavitra yorAvayoramaitrI mumUpureva vaktItyarthaH / / kSINaM yadvA svayaM tena kiM hi tasya hitena naH / tvaM zlAghAhINa naH puNyairRtaM svAmyanRNAgataH // 51 // 51. yadvA tenAvayomaitrImanyathA khyApayatA nareNa svayaM kSINaM mahAlIkoktirUpatItrapApapAtAdAtmanaiva kSayaM gatam / tatazca hi sphuTaM tasya svayaM kSINasya kSitena kSayeNa nosmAkaM kiM na kiMcittatmayasya mRtamAraNatulyatvAttasmIttadvArtAmapi vayaM na kurma ityarthaH / athAtmAnugatameva tAtparyamAha / he zlAghAhINa mahApuruSatvAtprazaMsayA lajita tathA 1 bI sahajAmi . e satyami'. 2 e bI I degNye zataM. 1bI sI DIbhyaH pu. 2etakopa'. 3 e.dIno ke. 4 eli: kA. sI likAlakSI. 5 bI hi sphaTa. 6 sI DI hajA. 7I trIhi he'. 8e yakSaH kSI'. 9ebII yuH kSitasaM. 10 sI mUrkhare . DI mUrkharai'. 11e yaM tena hitasya. 12 sI DI mAdA. Page #719 -------------------------------------------------------------------------- ________________ 690 byAzrayamahAkAvye [ bhImarAjaH] taM satyaM yathA syAdevaM svAmyanRNa svAmino bhImasya sarvakAryasaMpAdakatvAdanRNa jIvikopayogarUpatraNavarjita dAmodara tvaM nosmAkaM puNyairAgataH / arthAdatra // iti praznAna kiM hIto bhImastvaM hrItavAna vA / hINavAnasmi sauhArdAghrAta AghrANasatpatha / / 52 // 52. he AghrANasatpathAGgIkRtasAdhumArgeti prabhAkimarimitraM veti pRcchayA kiM bhImo na hrIto na lajjito vAtha vA tvaM na hItavAnasmyahaM punaH sauhArdAghrAto maitryA sAmastyena vazIkRtaH sanniti prabhAd hINavAn // dhrAtamadhANamapyaya bhImAtraitIti me manaH / atrANotkaNThayA nunaM nuttamatrAtayA mudA // 53 // 53. me manodhrANamapi ko mAmabhiSeNayatIti cintayAtRptamapyanirvatamapItyarthaH / atra deze bhIma etIti hetoraye tvadAgamakAle dhrAtaM nirvRtamata evAtrArakSitA nirargalA yotkaNThA bhImAbhigamecchA tayA nUnaM preritaM tathAtrAtayA mudau nuttam // avittmbhiyaamydyognnddottkrribhaiH| rAjJA revAna layeti lokavinaM tu viprakRt // 54 // 54. ibhaiH kRtvAdyAvittamavicAritaM niHzaGkamityarthaH / abhiyAmi 1vI motretI. 2 bI vittaM nu vi. 1bI gaka'. 2 e paraNa. 31 pustake 'dUnasya nAma' iti TippaNI samAse vartate. 4 e sI rimitraM. 5I tvaM ki na. 6e sauhArdA . 7bI sIDI .53 ma. 8 vI vRttama. 9 vI catvAdA. 10 bI rakSatAninira. 11 bI sI tI 'gamanecchA. 12InaM ta'. 13 e dA vutta. 14 e kRtAcA. Page #720 -------------------------------------------------------------------------- ________________ 691 hai. 4.2.76.] navamaH sargaH / bhImAbhimukhaM gacchAmi / kiMbhUtairunnau madaklinnau gaNDau yeSAM te ya uttakarA madakkinnazuNDAdaMNDA jAyagajAnAM hi kaga api madaM kSaganti taiH / tu paraM gajJA karNena gvA~ revAcyA nadI na lacyA vi. nahetutvAnnAtikramyetyevaMvidhaM lokavinaM naimittikAdilokavicAritaM vinakRddhImAbhigamanAntarAyakAri // okroze / kSINasaMtatiH kSitAyuH // dainye / kSINakaH kSitakaH / atra "vAkrozadanye" [ 75 ] iti vA naH // adhyArtha ityeva / kiM tasya kSitena // kazrittu bhAvepi vikalpamicchati / kSINaM tena kiM tasya kSitena // anRNa / Rtm| hrINa hINavAn / hrotaH hItavAn / ANi AghrAtaH / aghrANaM dhrAtam / abaoNNa atraatyaa| unna uttaM / nunnaM nuttam / vinnam avittam / atra "RhI' [ 76 ] ityAdinA vA naH // gRhANebhAMstadadUnonyebhagRnepi kopanAn / azuSkapakapUgAbhAnirvANAkSAmatejasaH // 55 // 55. tattasmAddhetoradUno yadyayaM bhIme bhaktastatki bhImaM nAbhiyAtItyevaM mana:khedarahitaH saMstvamibhAnbhImasya prAbhRtArthaM gRhANa / kiMbhUtAn / azuSkamAI pakaM niSpannaM yatpUgaM pUgIphalaM tadAbhamatiraktama 1 e DI 'nAt / . 1 DI uktaka. 2e kinnaM zu. 3 e dahA jA. 4 e tyarAjA. 5 DI hi ma. 6 sI DI vAkhyA. 7 e revakhyA. 8 I tikAmya'. 9 e krozeH / kSI. 10 e ti pakSi. 11 e kSi kaH. 12 e I degcchanti / kSI'. 13 sI DI nRNaH ka. 14 DI ta / hrI. 15 sI DI hINaH hI'. 16 DI ghrANaH AghAta / a. 17 DI trANa: a. 18 DI uttaM / nu. 19 e 'tta / sunnaM vuttaM. 20 DI nutta / nuttaM / vi. 21 e ranUno 22 e niSphanaM. sI niSphanaM. 23 e raskama'. Page #721 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ bhImarAjaH ] nirvANamazraNamA mamakRzaM tejaH pratApo yeSAM tAnata evAnyebhagU nepI taragajapurIpaipi kopanAnasahanan // 692 vAtanirvAtagamanAnvAtanirvANajidrayAn / ullAghAna kuzAnkSIvAnnayAzvAnphullapadmabhAn // 56 // 56. azvAnnaya bhImapArzve prApaya / kIdRzAn / vA tasya karturya - nirvAtaM nirupahataM gamanaM tadvagamanaM yeSAM tAn / tathA vAtasya yannirvANaM gamanaM tajjidrayo vego yeSAM tAnkAMzcidvAtavacchIghragAnkAMzcizca vAtAdapyatizIghragAnityarthaH / tathollAghAnnIrogAMstathA kRzAnpInAMstathA kSIvAnmattAMstathA phulapadmabhAnvikasita padmavatsazrIkAn // saMphullakIrti bhojasya svarNamaNDapikAmimAm / zrIvAsotphullapadmAbhAM harAparikRzazriyam // 57 // 57. ImAM pratyakSAM svarNamaNDapikAM hara naya / kIdRzIm / zriyo lakSmyA vAsovasthAnaM yatra tacchrIvAsamutphulaM smeraM yatpadmaM tadAbhAmata evAparikRzazriyaM sphItazobhAm / tathA bhojasya mAlavAdhi 12 93 pabhojarAjasya saMphulakIrti vismerAM kIrtimiva tatkAritatvAt / karNena hi bhojarAjaM jitvA tanmaNDapikeyamAMnItAsIditi // 1 e sI 'kIrtibho.. 2 bI kArmimA'. 3 e minAm. nA // 5 I tAMnavamavA. 2 I tAnevAdeg 3 sI DI 'peti ko. 4 7e tathaulA. 8e zAnnInAMdeg 9 e n // saphu. 12 e sI kIrtivi I 'kIrti'. 11 e nara / kI. 14. eva / kIrNe . 1 'naM ye. 6 etadra 10 e imaM pra. 13 bI ritvA.. Page #722 -------------------------------------------------------------------------- ________________ [ hai. 4.2.82. / navamaH srgH| 693 upa'zca nAyayollAghavadbhiH prakSIvitetaraiH / merubhittanayA vittaM svarNavittamupAyanam // 58 // 58. jAtyatvAdvaMhIyastvAcca mahabhittatayA mero: khaNDamidamiti meruzakalatvena vittaM khyAtaM svarNavittaM svarNarUpaM dhanamupAyanaM ca bhImArtha DhaukanikA cauSTra: kartRbhi yaya / kiMbhUtaiH / ullAghavadbhirnIrogaistathA prakSIvitetaraiH prakSIvitA iva mattA ivotkUrdakatvAt prakSIvito adAntAstebhya itarairdAntaH / / adUnaH / gRna / ityatra "dugorU ca" [77 ] iti na Uzca // akSAma / azuSka / pakka / ityatra "\zuMpi' [ 78 ] ityAdinA makavAH // nirvANa / iti "nirvANamAte" [ 79] iti nipAtyam // avAta iti kim / vAta nirvAta // kecid vAtanirvANa itIcchanti // kSIbAn / ullAghAn / kRzAn / pariza / phulla / utphulla / saMphulla / ityete "anupasargA' [ 80 ] ityAdinA tAntA nipAtyAH // ktavatyapi kecit / ullAghavadbhiH // anupasargA iti kim / prakSIvita // bhitta / ityatet "bhittaM zakalam" [81]iti nipAtyam / svarNavittam / vittm| ityeto "vittam" [ 82] ityAdinA nipAtyo / etajjuhudhi bhImasya mitraM mAM viddhi zAdhi ca / jehi zaGkAmedhi sajjo nizcinu braja rAdhuhi // 59 // 59. etadgajAdyupAyanaM bhImasya juhudhi dehi / tathA mitraM viddhi 1 DI ruvitta. 2 sI vitta'. 3 e yan // . 4 e 'jjuhoSi. 55 "hi sA. 6 e rAdhvahi. 1e tvAdIya. DI 'svAdahI'. 2 e kA cauTaiH. isI tAne, 4 e sI goruca. 5sI DI ti tasya na. 6e nakrazca. 75degzupIri', 8 sI DI vA. 95 kRzAn / phu. 10 sI DIm / eto. Page #723 -------------------------------------------------------------------------- ________________ 694 byAzrayamahAkAvye [ bhImarAjaH] jAnIhi zAdhi ca mAM mitraM bhImasya kathayezca / tathA zaGkA jahi tyaja / tathA saJaH prasthAnapraguNa eghi bhava / tathA nizcinvayamasmAkaM mitrameveti nirNaya / tathA baja gaccha / tathA rAnuhi matkRte bhImamArAdhaya / / juhudhi / vinti / ityatra "hudhuTo hedhiH" [ 83] iti dhiH // zAdhi / edhi / jahi / ityete "zAsam" [ 84 ] ityAdinA nipAtyAH // baja / ityatra "ata" [85 ] ityAdinA herluk // nizcinu / ityatra "asaMyogAdoH" [86 ] iti herluk / asaMyogAdityovizeSaNAdiha na syAt / rAbhuhi // yathAvAM tanuvaH prItiM tanvorthAnkurva Arjavam / tanmaH kSmAM tanumo mAM zaM kurmaH kuryAstAdya nH|| 60 // 60. tathA taM prakAraM nosmAkaM bhImasya mama cAdya kuryA yathAvAM prItiM tanuvaH kurvArthAnkAryANi tanva ArjavamakauTilyaM kurvaH kSamA tanmaH zatrujayena vistArayAmo mAM lakSmIM tamaH zaM sukhaM kurmaH / / "avizeSaNe dvau cAsadaH" [2.2.122] ityasmado bahuve tanma ityAdiSu bahuvacanam // 1e borSAnku . 2 emaH kSAM ta'. 3 sI DI kurma ku. 4 e degthAddha na:. 1DI jAnAhi. 2 bI degghi mAM. 3 e I shv| za. 4 sI zaGkAmadvipayAmaritvAzaGkAja. 5 bI kAM madviSayAmaritvAzaGkAM ja. 6 I tramive'. 7 sI kA pra. 8 e sI DI tkiAryA. 9e vaH kSAM ta. 10 e 'numa zaM. 11 kI smadoba. Page #724 -------------------------------------------------------------------------- ________________ [hai 0 4.2.90 navamaH sargaH / 695 tattanomi karomIti vyAkurvannAhatopadaH / dAmodarokarodyAnaM rundhamA satturaMgamaiH / / 61 // 61. dAmodaro yAnamakarona / kIhaksana / yaduktaM tvayA tattanomi vistArayAmi karomi vidadhAmIti vyAkurvankathayaMstathADhatopado gRhI. taprAbhRtaH / tathA satturaMgamairjAtyAzvaiH kSmAM rundhannAvRNvan / / ___ tanvaH tanuvaH / tenmaH tanumaH / atra "vamyaviti vA" [ 87 ] iti-orvA luk // avIti kim / tanomi // kuryAH / kurvaH / kurmaH / atra "kRgo yi ca" [40] ityormuk // avi. tItyave / karomi // vyAkurvan / anna "ataH zityut" [ 89] ityasyAt // ukAranimisasvenAkAravijJAnAtkuryA ityAdAvukAralopepi syAt // avitItyeva / akarot / / rundhan / sat / ityatra "bhAstyo k" [ 90 ] ityasya luk // advipurnopabhImaM taM matriNonyepi nAdviSan / kiM tvabhyayurayAnharSamakArpaH pratyuta stutim / / 62 // 62. upabhImaM bhImasamIpe vartamAnA matriNastaM dAmodaraM nAdvipurramamasmAMzcAnApRcchayaivAnenAtmavuddhye daM kusaMdhAnaM kRtamiti prakAreNa na dveSaM cakrustathAnyepi sAmantAdayopi nAdviSanki tu tamabhyayurabhimukhaM gatAstathA kiMtu harSamayAnyApustI pratyuta stutimakAeH // 1 sI DI maka':. DI t / ya. 2 sI mi vi. 3 e tanvaH ta. 4 eti orvA. 5 bI sI DI avitIti. 6 e kurmaH / a. 7 e "syota // u. 8 e nAtyormu. 9e lug // . 10 e tmamudedaM. 11I ki tvata. 12 bI thA ki pra. sIyA kiMpupra. DI thA kiM tu pra. Page #725 -------------------------------------------------------------------------- ________________ 696 ghyAzrayamahAkAvye [ bhImarAjaH] bhImamevAvidurbhAmamavidanvA viDaoNnasam / kRtArthamAgataM paurA andhabhUvaMzca maGgalam // 63 // 63. kRtArtha kRta kAryamAgataM pattanasamIpa AyAtaM bhImaM paurA bhImameva pANDavamevAvidurjAnanti sma viDojasaM vendraM vAvidastathA maGgelaM prAvezikaM nagarazobhAdimaGgalakarmAnvabhUvazva samavedayaMzca cakruzvetyarthaH // advipuH adviSan / abhyayuH bhayAn / ityatra "vA dviSa" [ 91 ] ityA dinAno vA pus // akArSuH / aviduH / atra "sijvidobhuvaH" [ 92] iti pus|| avidanityapi kazcit / abhuva iti kim / anvabhUvan // nRpAgamamazAsurye tathaibhyojuhavurjanAH / nAdariduryathAjakSuracakAsurajAgaruH // 64 // 64. ye narA nRpAgamaM bhImArgamanamazAsurabhaNannebhyo janAH paurAsto havurdaduryathA nAdaridrurIzvarIvabhUvurityarthaH / ata evAjakSurbubhujire savilAsA hasurvAcakAsurdivyavaskhAdinA rejustA~jAgarurudyatA bbhuuvuH|| madhuH / majakSuH / madaridruH / ajAgaruH / acAsuH / aMzAsuH / atrai "yukta" [ 93 ] ityAdinAnaH pus // 1e nRpoga. 2 e bhyojaha'. 3 sI DI juhuvu. 4 bI sI jAguruH. 1I jasamindraM. 2 e degsaM vindraM. 3 sI vendravA'. 4 e vAviMdasta'. 5 e maM prA. 6 e Adiva. 7 e degvaM samaMve. 8 e ajAn. 9e degti bus. 1.DI mama. 11e thAjaha. 12 sI DI juhuvu. 13 bI duyathA. 14 e ridrarI'. 15 sI jahaMsu. 16 e thAjoga'. 17 sI DI juhuvuH. 18 'ridraH / *. 19e kAmuH / ma 20 sI atra. 21 e 'tra yukta. Page #726 -------------------------------------------------------------------------- ________________ [ hai 0 4.2.95] navamaH sargaH / 697 zAsadbhibhradbhuvaM bhImo vizantraiNAnyudaikSata / dRzaM dadanti jakSanti vAcaM dadati jAti // 65 // 65. bhuvaM zAsadrakSanvibhratpopayanbhImo vizanapure pravizansan baiNAnyudaivata / kITaMzi / dRzaM cakSurdadanti bhImadarzanAya bhImAbhimukhaM kSipanti santi jakSanti rUpAtizayotthaharpAddhasanti / tathA vAcaM dadati bhImarUpAtizayavarNanAyAnyonyaM vacanaM vitaranti santi jakSati harSAnmitho hasanti / bibhrat / zAsat / ityatra "anto no luk" [ 94 ] iti nasya luk // dadati dadanti / jakSati jakSanti / atra "zo vA" [95 ] iti nasya vA luk|| tasyAdaridrallAvaNyaM prINatmavizatastadA / mimate sma na poryoMpi mimItAmitaraH katham / / 66 // 66. tasya bhImasya tadA pravizato lAvaNyaM saundarya pauyoMpi vaidagdhyena prasiddhA nAgariko api na mimate sma / etAvadidamiti na paricchindanti sma / yatodaridratpracura tI prINatsarvalokAnharSayattasmAditaro grAmyastrIlokaH kathaM mimItAm // sa prINIte sa datte sma dhatte sa ca tathA zriyam / daridritaH sa na yathA vibhitaH sa na rodasI // 6 // 67. sa bhImastathaucityarUpeNa tena prakAreNa zriyaM prINIte sma yA 1e tasmAda'. 2 sI DI 'ridrata:. 3 e drita sma. 1sI DI zanpra. 2 e NAnyada. 3 e kIdRzi. 4 e mimvakhaM kSipati sa'. 5 sI DI khaM vikSi. 6 bI 'nti yakSa. 7 I viramanti. 8 esI 'kSanti ha. 9 e sI vA. 10 e kAzcapi. 11 ethAtprINa. 12 e dhaMtimI'. 88 Page #727 -------------------------------------------------------------------------- ________________ 698 vyAzrayamahAkAvye [ bhImarAjaH ] 4 gAdividhau tarpayAmAsa / tathA datte sma dvijAdibhyo dadau dhatte sma ANDAgAredhArayacca / yathA rodasI ne daridritaH sma na dusthyabhUtAM na bibhitaH sma na bhIte ca / aucityena tena yAgAdau zriyastarpaNe devAnAM tRptatvAd yauradaridrAbhUdyAcakAnAM ca zriyo dAne bhUradaridrAbhUt / zriyaH saMgrahe cAyatau yAgabhavanAnyucchittisaMbhAvanayA dyaurna bhItA / bhUzvAyaitau dAnasaMbhAvanayAnucitadaNDapAtaparacakropadravAdya saMbhAvanayA ca na bhIteti bhAvaH // bibhItaH smeva vAryanI jahItaH sma viplavam / jahitaH sma naM zAntatvaM tasmiJ zAsati medinIm || 68 || 68. tasminbhIme medinIM zAsati rakSati sati yadyasmAddhetorvA - mI bilavamativRSTipuradAhAdyupadravaM jahItaH smAtyajatAm / tathAM zAntatvaM na jahitaH sma nirupadravau sadAsthAtAmityarthaH / tasmAjjJAyate bibhItaH smeva bhImAdbhItAviva bhIto hyuktaprakAra eva syAt // 12 mimaite / bhadaridrat // bhrA / prINat / atra "azvAtaH " [ 96 ] ityAto luk // 1 mimItAm / prINIte / atra " eSAmI" [ 97 ] ityAdinAta It // bhada iti kim / datte / dhase // daridritaH / atra "irdaridraH " [ 98 ] iti iH // 1 bI na sAnta. 1 zrI sI DIsma ca svabhA 2 e na rideg 3 DI 'ridrataH 4 I bibhataH * 5. sI DI peNAvA' 6 DI cAyayato yA. 7 e 'yato dA 8 'to vArya' 9 bI thA sAnta 10 e rthaH / stasmA 11 I tathA jJAya. 12 e vivAbhI'. 13 e 'mato | a 15 e bI sI I degti - iva // 14 etra IdAri bI 'tra Idari". Page #728 -------------------------------------------------------------------------- ________________ [ hai 0 4.2.102. ] navamaH sargaH / bibhitaH bibhItaH / atra "bhiyo na vA" [ 99 ] iti vA-chaH // jehitaH jahItaH / atra "hAkaH " [ 100 ] iti vA-iH // jahIhi mA kRpAM yuddhaM jahAhi jahihi krudham / taba jahyAM na sevAmityUce kestaM na pArthivaH // 69 // 69. kaH pArthivastaM noce / kathamityAha / he bhIma kRpAM mau jahIhi mA tyaja yuddhaM jahAhi muca krudhaM jahihi tava sevAM na jahyAM nAhaM mu~veyamiti // I jahAhi / jaihihi / jahIhi / ityatra " A ca hauM" [ 101 ] iti-A ditau vA // jahyAm / atra "yi luk" [ 102 ] ityantasya luk // nizyajAnankalAH kSemarAjothAjAyatAsya tuk / 699 E jaJjanti smaiSa kiM dharmo jAjJAti smeti yaM janaH // 70 // 8 1 bI jahahi ku. 5 sI DI 'ti taM ja. I 70. atha kSemarAjo nAmAsya bhImasya tukputrojAyata / kITaM kalA dhanuHkalAdyAstattacchItrAvabodhena jAnaMstathA nizyan jJAtvApi satatAbhyAsenottejayansasphurAH kurvannityarthaH / yaM kSemarAjanaitidhArmikatvAjjano jAjJAti smAtyarthaM jAnAti sma / kathamityAha / kimeSa dharmo jaJjanti smAtyarthaM jAta iti // 2 e kartta na. 3 e 'ata smai 4 degti smoti taM ja. 6 bI antaH '' samAse 'yaM'. 1 e vA-IH // 2 e jahItaH jahitaH / a. 3 sI DI mA jiddI cakru. 5 I muceya N. 6 bI jahahi / ja 9 etro joyataH kI'. 10 bI I avalA. "cchA. 13 e 'jamiti'. 7e lukItya 8 e jo 11 e stacchabdAkhA . 46 va mAmAsma . 12 I Page #729 -------------------------------------------------------------------------- ________________ 700 vyAzrayamahAkAvye [kSemarAjaH) nizyan / ityatra "otaH zye" [ 103 ] iti-oto luk // jAnan / ajAyata / hatyatra "jA jJA" [ 104 ] ityAdinA jAdezaH // atyAdAviti kim / jAjJAti / jaJjanti // punaprINaJjagadakSAvatArosyAparaH sutH| vINandhrINazriyamabhUtkarNaH kIrti triNanbhriNan // 71 / / 71. spaSTaH / kiM tvatidhArmikatvAdanAvatAro dakSasyaravatAra ivAta eva jagatpunanpavitrayanprINastopayaMstathA zriyaM rAjyAdilakSmI vINanvarayandhrINanpoSayan rAjyAha ityarthaH / / punan / ityatra "vAdehasvaH' [ 105 ] iti hasvaH // vAderiti kim / prINan |biinnn / bhrINan ||aagnnaantaatpvaady ityanye / vRtkaraNaM lvAdisamAptyartha tanmate / viNan / bhiNan // nAnA devaprasAdo bhUtkSemarAjasya cAtmajaH / gacchati sAdbhutAM khyAtiM yacchannartha ya icchatAm // 72 // 72. yopi devasya devatAyA rAjJo vA prasAdaH prasannatA syAtso. pIcchatAM yAcakAnAmarthaM yacchannadbhutAM khyAtiM gacchatItyukti: / maulAryastu spaSTaH // gacchati / icchatAm / yacchan / ityatra "gami" [106] ityAdinA chH|| 15 puNantrI . 2 e sI kIrti tri. 1e molu. 2 e kiM svati. 3 e prINAMsto'. 4 I payasta'. 5 e 'ntAvAda. 6 vI sI DII molortha'. Page #730 -------------------------------------------------------------------------- ________________ [ hai 0.4.2.10 7.] navamaH sargaH / 701 yenAdhAvandive pUrvAH zRNvanbhImopi vartma tat / rAjyAyoce kSemarAja nadAjJA nAdhinocca tam // 73 // 73. yena varmanA kRtvA pRrvA: pUrvajA mUlagajAdayo dive svargAyAdhAvanvegena jagmustadvatma tapazcaraNampaM mArga zRNvanbhImopi na kevalaM pUrvA ityayarthaH / zramagaMja gajyAyoce rAjyaM gRhANetyUce / tadAjJA rAjyAGgIkAravipayo bhImAdezasaM kSemarAjaM nAdhinotpitRviyogakAritvAnnApINAta / pitRmArgamanumariyana rAjyaM naanggiickaaretyrthH|| nyAya tiSThansadApyAjJAmakRNvannAmanankalAH / karNotha mUrdhni jighrayAM nAbhyAM rAjyebhyapicyata // 74 // 74. atha mUrdhni jibrajhyA premaatishyaacmbttyaamityrthH| tAbhyAM bhImakSemAbhyAM karNo rAjyabhyapicyata / yataH kIdag / nyAye tiSThaMstathA sadApyAjJAM bhImAdezamakRNvannahiMmaMstathA kalA Amananabhyasyan // asIda zIyamAnAMhAH pazyanbrahmAmRtaM piban / tattve yacchanmano bhImadevo dyAmRcchati ma ca / / 75 // 75. bhImadevo dyAM svargamRcchati sma yayA / kIhaksan / tattve paramArthe saMsArAnityatvAdau mano yacchandadat / tattvaM paribhAvayanityarthaH / ata eva zIyamAnAMhA vizIryamANAjJAnAdimalota eva ca brahma paramajJAnasvarUpamAtmAnaM pazyansAkSAtkurvantrata eva cAsIdannakhidyamAnaH kevalasukhe nimajanityarthaH / ata eva cAmRtamiva pivan / yopi devaH syAtsopyuktavizeSaNopeto dyAmRcchatItyuktiH // 1 DI 'dhinAca. 2 sI DI jyabhiSi. 3 e J zrIyamAmAhA:. 1 e stapa. 6 degstattapa. 2 vI sI rUpamA'. 3 I valaM. 4 e rAjyaM rA. 5 DI prIgatpita. 6 e 'tisayAthumva. 7 I zayacumba'. 8 bI yAccamvujhyA . 9 sI DI jyebhiSi. 10 e bI sI DI bhyasan. 11epetA yAM. Page #731 -------------------------------------------------------------------------- ________________ 703 bbAzrayamahAkAvye [karNarAjaH ThIvanazru dhamaJzokAgniM kSemodhisarasvati / aklAmastIrthamakAmadAcAmastapatAM yazaH / / 76 // 76. kSema: kSemarAjodhisarasvati sarasvatInadyAM tIrthaM dadhisthalIsamIpasthaM maNDUkezvarAkhyaM puNyakSetramakAmadyayau / kIhaksan / viyogAcchokAgniM dhamanuddIpayannata evAzru SThIvanmuzcastA~tivairAgyeNotkRSTatapa:karaNAttapatAM tapasvinAM yaza AcAmarna asamAnastathAklaoNmaMstapasA. glAyan // adhAMvan / ityatra "vege sarterdhAt" [ 107 ] iti dhAt // zRNvan / akRNvan / adhinot / piban / jighrayAm / dhaman / tiSTan / Amenan / yacchan / pazyan / Rcchati / zIyamAna / asIdan / ityatra "zrauti kR" [ 100 ] ityAdinA zuprabhRtyAdezAH // akrAmat / ityatra "krama' [ 109 ] ityAdinA dIrghaH // chIvan / aklAman / AcAman / ityatra "STi"[110] ityAdinA dIrghaH / / aMtAmyatosya sevArtha dadau karNopamAdyate / zAmyate dAmyate devaprasAdAya dadhisthalIm // 77 // 77. atAmyatastapaHkaraNenAkhidyamAnasyAsya dadhisthalIsamIpatI1e kAmastI'. 2 e AtA'. 3 DI sthalam. 1 sI DI kSemarA . 2 bI kesvarA'. 3 DI vAzuSThI'. 4 sI thApirva'. 5 eI pazcinAM. 6 sI DIn asa. 7 e sI DI klAmasta'. 8 DI sA. chAmastapasAglA'. 9e dhAyaka. 10 e teMdhAv. 11 e dhAva // . 12 sIDI n / kR. 13 sIt / ji0. 14 DIm / ti'. 15 e man / sI 'mana / va. 16 e zvauti. 17 e bI kRnvityA. 18e 'tyAdizAH. 19 eDipilA'. Page #732 -------------------------------------------------------------------------- ________________ [ hai 04.2.112.] navamaH srgH| rthasthasya kSemarAjasya sevArthaM karNo devaprasAdAya kSemarAjaputrAya dadhisthalI grAmaM dadau / yataH kiMbhUtAyApramAdyate kSemarAjasevAdau sodyamAya tathA zAmyata upazAntAya tathA dAmyate jitendriyAya guruzuzrRpAklazasahAya vA // nokSAmyazAmyadazrAmyatsainyaH karNAbhidhAmapi / dviSatAM phenaniSThIvanAsaniSThevane dizan // 78 // 78. karNo dvipatAmabhidhAmapi nAkSAmyahipaH samUlamunmUlitavAnityarthaH / kIDaksan / bhrAmyatsarvAsu dikSu prasaradazrAmyadakhidyamAnaM sainyaM yasya sota evaM dvipatAM phenaniSThIvanAmRniSThevane raNetyantaM khedanAnmukhena phenodvamanaraktodvamane dizandadan / / asIvana kIrtipaTaM diksevanaM nayAmi te / nayAvazca nayAmazvetyUcustaM ke na bhubhUjaH // 79 // 79 taM karNa ke bhUbhujo nocuH / kathamityAha / asIvanaM sevanarahitamasphuTitamekakhaNDaM vetyarthaH / te kIrtipaTaM diksevanaM digbhiH saha bandhanaM nayAmi tvadyaza: sarvatrAhaM vistArayAmItyarthaH / AvAM nayAvo vayaM nayAmazceti // zAmyate / dAmyate / atAmyataH / azrAmyat / bhrAmyat / akSAmyat / apramAdyate / atra "zam" [1] ityAdinA dIrghaH // niSTIvana niSThevane / asIvanam sevanam / ityatra "SThiv" [12] isyAdinA vA diirghH|| 1 I nAkSyAmya. 1 sI nAkAmya'. 2 e bI sIDI masphaTi'. 3 e tyarthakIstakI'. 4 e pal diksava. 5 e vI tyartha / A. 6 bIte / AtA 7e niSTIva'. Page #733 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] namAmi / nayAvaH / nayAmaH / atra "mavyasyAH" [ 13 ] ityasyAt // avi saMvidrate ye ca divi saMvidate ca ye / samazerata tepyasthAne neva niracinvata // 80 // 80. ye narA bhuvi saMvidrate vyAkaraNatarkadhAtuvAdAdizAstrANi samyagjAnate ye ca devA divi saMvidate tepyasya karNasyAne samazerata prajJAtizayAdanenApUrvaprabhAdau kRte tadukte vA nilAThite saMzayaM cakrunaiva niracinvata na niNinyuH / etenAsya sarvebhyopi vidvattoktA* // niracinvata / ityatra "anata" [ 194] ityAdinAntot // samazerata / ityatra "zIDo rat" [15] isyanto rat // saMvidate / saMvidate / atra "vetterna vA" [116 ] ityanto radvA // na veda vidva vidyAtha na vettha vidathurvida / nAAgre veda vidaturviduH ketreti nAtruvan // 81 // 81. atra karNaviSaye ke narA nAbruvan / kimityAha / asya karNasyAhaM na veda na vezyAvAM na vidva vayaM na vin| artha tathA na tvaM vettha na vetsi yuvAM na vidathurpuyaM na vida kiMbahunAnyopi kopi na veda na vetti kAvapi na vidatuH kepi na viduriti / / . 1e vidrite. 2 e vidite. 3 e vetthaM vi. 4 e degsyAye ve'. 5 e 'vipuH ke . 6 e nAva. *sIpustake 'ca ye' ityetadArabhya vidvattoktA' ityetadantagranthasyAkSarANi lekhakapramAdAyutkamavanti jAtAnIti dRzyate. 19 sIrII ityAda. 2 bI ye ca na. 3 9 karmasyA'. 4 sI pUrva pra. 55 paNinyu / 6.6e totA sa. 7 e vetenaM. 8 e nAva'. 9 DI vat / . 1.5 pata'. 119 vetsa na. Page #734 -------------------------------------------------------------------------- ________________ 705 [hai0 4.2.117.] navamaH sargaH / indusro hutAzAH sma vetti vitto vidantyamum / vetsi vityo vindha vedmi vidvo vidma itIriNaH // 82 // 82. amuM karNamindurvetti sma / damrau nAsatyau vittaH sma / hutAzA dakSiNAhavanIyagAI patyAkhyAstimrognidevatA vidanti sma / kiMbhUtAH santaH / vetsi vittho vittha vedmi vidvo vidma itIriNaH / indo tvamamuM vetsi sa Aha vedmi damrau yuvAM vitthAvAhaturvidvo hutAzA yUyaM vittha tepyAhurvidma ityevaM mithovAdinaH / etenAyaM svargepi prasiddha ityuktam // veda / vidatuH / viduH / vestha / vidadhuH / vida / veda / vidva / vina / vetti / vittaH / vidanti / vairisa / vitthaH / vittha / vebhi / vidvaH / vibhaH / atra "tivAm" [ 117 ] ityAdinA tivAdInAM gavAdaya AdezA vA // na tathAgre bruvanti sma bRtaH smai mai bravIti vA / nAhurAhaturAhApi yathAsau satyamuktavAn // 83 // 83. yathAsau karNaH satyamuktavAMstathAgre pUrva na kopi bravIti sma kAvapi na brUtaH sma kepi na truvanti sma / tathA vartamAnakAlepi na koyAha na kAvapyAhaturna kepyAhuH / 14 1e tAzA ma. 2 sI DI ma . 3 I ma bruvI. 1 sI DI dakSagA'. 2 e nIryagA'. 3 e sI bhUtA sa. 4 e vidro vi. 5 e yurvA vittha: vi. 6 e degstAdAha'. 7 e dinA / e'. 8 e 'tti / vettaH. 9 e vittha / vitthaH / ve. sI vitthA / ve. 10 bI vAmetyA .. 11I pi vI. 12 e na dhruvAnte sma. 13 sI DI le na. 14 e kopyoha. 15 e keNAhuH. 89 Page #735 -------------------------------------------------------------------------- ________________ 706 ghyAzrayamahAkAvye [karNarAjaH] yAhathuH zivAvindrau brethaH kRSNa bravISi ca / brahmanAttha tathAsAvityAkhyattaM divi nAradaH // 84 / / 84. taM karNa divi zivAdInAM puro nArada Akhyat / kathamityAha / zivazva zivA ca he zivau yathA yAdRzamamuM karNa yuvAmAthuvarNayatha ityarthaH / tathA he indrau zacIndrau yathAmuM yuvAM brUtho he kRSNa yAmuM tvaM bravISi ca he brahman yathAmuM tvamAttha tathA tAdRzosau karNa iti // mAha / AhatuH / mAhuH / Attha / AhathuH / pravIti / bUtaH / bhuSanti / pravISi / bUthaH / atra "ga" [11] ityAdinA paMJcAnI tivAdInAM paJca gavAyo vA tatsaMniyoge bUga Ahazca // jayatAjaya jayatu vijayetAM bhujau ca te / rAjete yAvadakaeNndU jagau tatretyRSivrajaH // 85 // 85. RSivrajastatra karNaviSaye jagAvAziSo dadau / kathamityAha / yAvadandU rAjete tAvadbhavAMstvaM vA jayatAttvaM jaya bhavAJjayatu te tava bhujau ca vijayetAmiti // bhajethe sa purA yattadbhajethA mAdhunA dhanuH / bhajetaM karNapAdAvityUcustadarayo bhujau // 86 // 86. tadarayaH karNArayo bhujau khabAhU UcuH / kathamityAha / he 1DI pAreDa:. 2 e 'vidro pU. 3 sI DI brUtha kR. 4 DI ca tau / rA'. 5 eDI bethA mAdhumA dha'. 1 sITI'turvarNayathA . 2 bIndrau amuM. 3 e sI thAmu tvaM. 4 sI 'nti / bebI. 5 sI paJca ga. 6 enA veti . . bI sI DI dayastatsaM'. 85 vAM vA. Page #736 -------------------------------------------------------------------------- ________________ hai.4.2.121.] navamaH srgH| bhujau purA yaddhanuryuvAM bhajethe sma raNAyAzrayethe sma taddhanuradhunA karNa udite mA bhajethAM kiM tvadhunA karNapAdau yuvAM bhajetamiti / / jayatAt / ityatra "Azipi" [119] ityAdinA tuyorvA tAtaG // pakSe / jayatu / jaya // jagI / atra "Ato gava au" [ 120] iti Nava auH / / vijayetAm / rAjete / bhajethAm / bhajethe / atra "AtAmAte" [121] ityAdinAtai H // majetam / atra "yaH saptamyA:" [122] iti-iH // yadi zriyaH zrayeyustvAM zrayeyaM mAzritaM katham / iti kudheva yatkIrtirdizo dizamazizriyat // 87 // 87. yatkIrtiryasya karNasya yazo diza: sakAzAdizamazizriyat / ekasyA dizoparadizaM yayAvityarthaH / utprekSate / krudheva / kathaM krudi. tyAha / yadi tvAM kSamAzritaM zriyaH zrayeyustatkathaM kimahaM tvAM zrayeyaM naivetyartha iti / anyApi mAninI sapatnyAzritaM patim / yadyetA nira. bhimAnatvAttvAM sapaMnyAzritamapi zrayante tatkimahamapi tvAM zrayeyamiti kopenoktvA dizo dizaM zrayati tAmanunetuM yasyAM dizi patirabhimukho bhavati kopAttasyA dizo vimukhIbhavantyanyAM dizaM zrayati / / 1 e krudeva. 25 zizraya'. 1esI nau / / . 25 tA / rA'. 3 e ta // ma.sIta iti / bha. 4 e zAza. 5 bI prekSyate. 6 sI DIpi kAminI. 79degmAnitvA. pasI panyaH a. 9sI lyAprayate ta'.10e 'nokA di. 11 sI di......zo. Page #737 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] zrayeyam / zrayeyuH / atra " yAmyusora" [ 123 ] ityAdineyamiyutau // caturdazaH pAdaH samarthitaH // bhrayeyam / bhrayeyuH / bhagna "nAmino guNokiti" [ 1 ] iti guNaH // aktitIti kim / zritam / azizriyat // nAMdhUnonnatanotkhaGgaM teSu yerbabhayuryudhi / hepayanmayo nAme dyajAgaritaH zrame // 88 // 88. yudhi vibhayurbhItAsteSu bhIrupu viSaye karNaH khaGgaM nAtanodvAtAya na vyApArayatki baihunA nAdhUnonnAkampayadapi / etena kSatriyottamatvoktiH / nanvasau kadApi zastrazramAkaraNena yathAkAmInabhojanena ca sarvAGgINamatimeduratvAdastraM vyApArayitumeva na zakSyatItyAzaGkayAha / nAmedyannopacitamedodhAturabhUt / kIdRksan / zrame khaDgAdyabhyAse jAgaritaH sadodyatova eva mahayoddhRnmalarbhaTAnpayanparAjayena lajjayan / zrame hyakiMcitkaratva hetu meM dodhAtUpacayo na syAt // 17 dharme jajAgRvAnarthe jajAgarvAnsa vetriNA / 708 3 * idaM vyajJapi yadvAri citrakRtkazcidAsarat / / 89 // 1 89. sa karNo vetriNedaM vyajJapi / kIdRksan / dharme jajAgRvAnsodyamastathArthe dravye jajAgarvAnvisvavelAyAM dharmArtho sAdhayannityarthaH / kiM 1 DI nAdhuno. 2 sI DI 'bibhiyu.e zramo // . 4 thAna . 1 DI 'beyuH 2 e sI pAda sadeg 3 sI DI 'bibhiyu. 4 DI 'Su viSayeSu 5o. 5 vI bahUnA. 6 sI DI natvasau. 7Inasa. DI medA". 9 bhayaM payatparA. 10 I tumedo. "maidaSA'. 12 e 'vazvasva. 13 sI DI 'svave. sI' rmASoM sA. 8 e bI sI 11 e bI sI DI 14 ermArthosasA. Page #738 -------------------------------------------------------------------------- ________________ [hai. 4.3.2.] navamaH srgH| 709 vyajJapItyAha / dvAri siMhadvAre kazcidajJAyamAnacitrakRcitrakara Asaratkutopi sthAnAdAyayo / sa Anacha vahUndezAnadarzaJcAmRtAni saH / yAni saMcaskaruH pRthvIM vitaruyAni visayam // 9 // 90. sa citrakRddhahUndezAnAnache bhrAntavAnata eva sodbhutAnyAzvaryakArivastUnyadarzaca / yAnya tAni pRthvIM saMcaskararatizAyitvenAlaM cakrurata eva yAni vismayamAzcayaM vitarurdaduH / arthAllokAnAm / etenAsau rAjJopi kiMcidadbhutaM darzayiSyati tasmAtpravezyatAmiti rAjJo vetriNA jJApitam // sothAnRcchApAdezAtpraNamyoce kRtaanyjliH| na ke sasmarurArustvAM tanmayA maryasebase // 91 // 91. athaivaM vijJaptyanantaraM sa citrakRnnRpAdezAtkarNAjJayAnRcchAnnapaoNntikamAgataH sanpraNamya kRtAJjalirUce / yathA rAjan yasmAttvAM ke narA na sasmaruH ke ca nAru yayuH / nyAyapAlakatvaudAryAdiguNopetatvena sarvairapi tvaM smobhigamyazcetyarthaH / tattasmAddhetormayA smayaseryase gamyase ca // arAryamANAH sAMsvaryamANAstIA naMdIH klamam / / visaryAsaM zamaryAsaM kIrticecyetyupAgamam // 92 // 1 ezApraNa. 2 bI sAzvarya'. 3 e nadI'. 4 e vismA. 5 e cenyetyu. 6 DI 'tyupoga. 1e sI pRthvI saM. 2 e krurubha e'. 3 e cidedu. 4 e pitAm. 5 bI sI pyana. 6 e kanna. 7 e 'pAtika. 85. satpraNa'. 99 runAryayuH . 105 Nopita. 11 sI DI yobhyaga'. 12 vI tomayA. Page #739 -------------------------------------------------------------------------- ________________ 710 vyAzrayamahAkAvye [ karNarAjaH ] 1 1 92. he kIrticecya / yazasotyarthamupacAyaka / ahamupAgamaM tvatsa - mIpamAgataH / kiM kRtvA / arAryamANA atyartha prasarantIrata eva sAMkharyamANA atyarthaM zabdAyamAnA nadIstIrtvAtiviSamaM bahumArgamullaGghayetyarthaH / kaismAdityAha / kumaM mArgazramAdikRtAM glAnimahaM vismaryAsaM tvaddarzanena vismareyaM tathA zaM sukhamaryAsaM prApnuyAmiti hetoH // / dadhyAM dadhati vAcaste dadhyayantyarthinazca tAH / diSTyA mayyapi dIdhiyo vevitryo dadhayantu tAH / / 93 / 5 93. he rAjaMste vAco dadhyAM dadhIvAcaranti / kie lope dadhaiyanaM "zaMsipratyaryAd" [ 5.3. 105 ] ityaH / mAdhuryeNa dana ivAcaraNaM dadhati dhArayanti / tathArthinazca yAcakAzca tAstvadvAcaH karma dadhyayanti dAnakAle mAdhuryeNa dadhIvAcarantIH prayuJjate / dadhizabdatkila 12 banyaNNim / tAstvadvAco diSTyAnandena mayyapi dadhayantu dadhIvAcarantu / yU~z madhuravAgbhirmAmapyAlapatetyarthaH / kIdRzyaH satyo dIdhitryo dIptimatya ojorguNAnvitA ityarthaH / tathA vevitryaH kAntiguNopetA / dIdhIG dIptidevanoH / vebID vetinA tulye / vetinA vak dhAtunA tulyerthe bartate / etAvaparapaiThitau // 1 DI yo vizyo. 2vitro 0. 1 kI sAmarya 2 'stIva iti. 3 e kasyAdi 4e zaM mukhadeg 5 sI DI kipi cho. 6 I lopo da. 7 DI dhana zaM. 8 e bI sI yAda 6 6 yA 6. 9 pa rantI prayujati / 6deg. 10 ebdAtkila. 11 e sI 'ntAjig. 12 bI nde ma. 13 e yUaM ma. 14 egbhimAma. 15 ete itya. 17e / dIdhIGa dIpti. 18 sI lyetheM vadeg. DI 'yetheM / sI 'pavito. O 16 e guNocitA. 3.19 bI citau Page #740 -------------------------------------------------------------------------- ________________ [hai0 4.3.3.] navamaH srgH| vevyate dIdhyate lakSmyA bhvaangredhunaanyaa| yadi vevIta dIdhItetyAlekhyapaTamArpayat // 94 // 94. citrakRdAlekhyapaTaM citrapaTamArpayadrAjJe dadau / katham / ityevamuktidAnaprakAreNa / ityuktvetyarthastamevAha / he nRpAne pUrva bhavAMstvaM lakSmyA rAjyazriyA kA vevyate dhIralalitanAyakatvAtkAmyate / tathA dIdhyate / antarbhUtaNigarthatvAd ramyate ca / adhunA sAMprataM punaranayAlekhyapaTasthakanyakayA sahitAM lakSmI yadi vevIta dIdhIta ca / icchA me yadi kAmayeta ramayeccetyarthaH / asaMjAtapUrvasapatnIkA lakSmIradhunAnayA sasapatnIkA yadi bhavettadA mamAtyabhipretaM syAditi bhAvaH / bhanna "kAmokAvakaciti" [5. 4. 26 ] iti kAmoko gamyamAnAyo sarvavibhaktyapAdA saptamI / yadi ca bhavAnamra iti pAThasthAne pUrvameSa iti pAThaH syAttadA sarvApIyamukti: kaveH syAttatazca pUrvameSa karNoM lakSmyA vevyate dIdhyate cAdhunA tveSonayA sahito lakSmI yadIti yathArthe / yathA vevIta dIdhIta ca / vartamAnArthepi saptamI dRzyate / tatazca yathAbhilaSati krIDayati ceti hetorAlekhyapaTamArpayaditi sarala evAnvayaH syAt / viziSTAnnAryavidbhiranyathA vaitadarthaH svayaM vyAkhyeyaH // bhatanot / adhunot / ityatra "ubhoH" [2] iti guNaH / avibhayuH / hepayan / ityatra "puspau" [3] iti guNaH // 15I ta dedhI. 1 sI DI muktadA'. 2 e sI bhavAstva '. 3 evenyete. 45I devI'. 5 vI yeca ra, sI DI yeda ra. 6 e yecetya'. 7 bI sI TI vakidhi. pavakinviti. 8bI vAdaH sa. 9 bI sI DI hita . 1.5 dI ya. 11 eIta devI . 125takamA . 13 bII pate kI.sIDIpayatenI. 14 sI DI yavadi. 15 bII pA caita'. Page #741 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye yotRRn / ityatra "laghorupAntyasya " [ 4 ] iti guNaH // amedyat / ityatra "midaH zye" [ 5 ] iti guNaH // 712 [ karNarAjaH ] jAgaritaH / atra "jAguH kiti" [ 6 ] iti guNaH // jajAgRvAn / ityatra kasmAnna syAt / jAgarteH kvasuranabhidhAnAdbhASAyAM nAstItyeke // guNamevecchantyeke / jajAgervAn // apare tu kvasukAnayorguNapratipedhamevAhuH / jajAgRvAn // Asarat / adarzat / ityatra "RvarNazoGi" [ 7 ] iti guNaH // 1 saMcaskaruH / Anarccha / viteruH / atra "skRcchrata" [ 8 ] ityAdinA guNaH // akIti kim / bhanRcchvAn // ssmruH| AruH / ityatra "saMyogAhadartteH " [ 9 ] iti guNaH // smaryase / arthase / sAsvaryamANAH / arAryamANAH / vismaryAsam / aryAsam / atra "kyayaGAzIrye" [10] iti guNaH // `caiSya / ityatra "na vRddhir" [11] ityAdinA na guNaH // kecitvapratyaiye Nigi ca dadhyAM dadhyayanti ityatrApi / guNavRddhyoH pratiSedhamicchanti / tanmatasaMgrahArthaM killope satyaviti pratyaye pare guNavRddhI na syAtAmiti vyAkhyeyam / viti tu dadhayantu // kecittu dIdhIvevyorivarNe yakAre vAntasya lukamanyantraM tu guNavRddhiniSedhamArabhante / dIdhitryaH / vevitryaH / dIdhIta / vevIta / dIdhyate vegyate // 11 1 egavAn. 2 e darzyat 3 e au kRcchra. 4 e ceca / i . 5 etyayo for. 6e the jallo. 7 e 'ti suda. 8 'bI re cAnta'. sIDI tra guNani 10 bI tryaH / vIvi 9 bI' gu. 1 11 e vedhyate. Page #742 -------------------------------------------------------------------------- ________________ [hai, 4.3.13.] navamaH srgH| 713 takSya likhitAM kanyAmutkobhUdrADuvAca ca / IgranaM muvai ratnagarbhApyevaM na cintayet // 95 // 95. tatrAlekhyapaTe likhitAM kanyAmIkSyAlokya gakarNa utkaH kanyA pratyutkaNThitobhUttathovAca ceN| yatheTaksarvotkRSTaM ranaM kanyArUpamahaM muvai janayituM samarthA matAntareNAtra samarthanAyAM paJcamI / evaM karmatApanaM ratnagarbhApyA~stAmaratnagarbhA yoSidAdIni ratnAni garbhe yasyAH sApi bhUgapi na cintayet / saMbhAvanetra saptamI // abhUt / ityatra "bhavateH silupi" [12] iti na guNaH // suvai / atra "sUteH paJcamyAm" [13] iti na guNaH // pramomudIti vaMzaH ko juhatyA shriymetyaa| bandhutAM yanti ke cAsyA nAma tejuhavuzca kim // 96 // 96. anayA kanyayA kRtvA ko vaMzaH pramomudItyatyartha pramodate / yato rUpAdiguNAtizayena vaMzasyaiva zriyaM zobhAM juhvatyA dadatyA / tathAsyA: kanyAyAH ke ca bandhutAM svajanatAM yanti prAmuvanti tathA te bandhavosyA: kiM nAma(mA)juhavurdaduH // adhiyAnastadetasyA adhIyAnonyadapyaho / bRhyayAni yathA toSaM vasu te juhavAni ca // 97 // 1I tatraikSya. 2 e trekhya li'. 3 e sI DI dhutA ya. 4 sI DIm // etayA. 5 e jhaMyA. 6 e vastu te. 1enyAmakhyAlo.InyAmekSyA 2 DI c| IdR.3 erthA gatA.4 DI pyAstama 5 e bI sI DI dI ra. 65 sijupi. 7e sUte 5. 8 e yati prA. Page #743 -------------------------------------------------------------------------- ________________ 714 vyAzrayamahAkAvye [ karNarAjaH ] 97. aho citrakRdesyAH kanyAyAstadvaMzAdi brUhi / yatosyAstadadhiyanaH smartu zaktaH smaraNazIlo vA tathAnyadapi kalAkauzalAdyadhIyAno yathAhaM topamayAni prativAni tathA te tubhyaM vaisu dravyaM yathA juhavAni ca dadAni ca // e pramomudIti / ityatra "yuktopAntya" [ 14 ] ityAdinA na guNaH // 10 15 juhatyA / yanti / ityatra "hiNa ( NoH ) " [ 15 ] ityAdinA vayau // avisIti ki / pus / ajuhavuH // vit / juhavAni / ayAni // adhiyanaH / adhIyonaH / ityatra "iko vA " [ 16 ] ini va yakAraH // akuTitveti rAjJoktonutkoTo nuviteti saH / vaconutkoTayensmAhAlekhanIyakRtAM varaH / / 98 / 19 1 21 98. AlekhanIyakRtAM citrakRtAM varaH zreSTha Aha smoce kIdRksan / akuTitvA kauTilyamakRtvetyuktarItyA rAjJA karNenoktota evAnutkoTokuTilamanaskota evaM vaconutkoTayannakuTilayansanniti 25 27 vakSyamANarItyA nuvitA kanyAvaMzadeH stotA / 1 sAhA. 2 yAnA sma.. juhuvA. 1 IdasyA kadeg 3 e prAptavA'. bI sI DI prApnuvA'. 4 e vastu dradeg . 5 bI 6 e'ni vadAmi ca . 7 sI DI ca // pra N. 8 e degti / atra. 9 bI sI DI I yukta i. iti yakArabakArAdezau // adeg. 11 DI avitI. 12 bI 10 e hiNoradhvitivyau sI DI I m / a 15 sI 'ni / adhoyA". 18 bI DI I vA yaH // 1 13 e pussa ahahadu:. 14 bI sI DI I 'vuH / ju. 16 e yAniH / adeg 17 bI sI DI I naH / atra. sIvAya // . 19 DI I 'tAM va 20 e smovAca / kI. 22 e I tyA kadeg. 26 bI 'zAde sto. * 21e 'TilasvAkau . 25 I nayA rI va ca va'. 24 enni va 23 bI DI 27 esto // Page #744 -------------------------------------------------------------------------- ________________ [hai* 4.3.18.] navamaH srgH| 715 avAcyAM spharikAzyasti nAnA candrapuraM puram / kaMDakaeNsphalakaNaM dharmAnudviniprajam // 99 // 99. avAcyA dakSiNasyAM dizi nAnA candrapuraM puramasti / kITak / spharikA sphurantI zrIlakSmIryatra tat / "taddhitAka' [ 3.2.5.4 ] ityAdinA na puMvat / tathA kaMDakAni mAdyanti sphalakAni mavilA. sAni laiNAni yatra tat / tathA dharmAdanudvijitryonudvijamAnA: prajA yaMtra tan / etenAvArthakAmadharmANAM saMpaduktA / / akuTitvA / nuvitA / ityatra "kuTAdera" [17] ityAdinA pratyayo Didvat // aMjiditi kim / anutkoTaH / anutkoTayan // kuTAderiti kim / AlekhanIya // apare kaMDaspharasphulAnkuTAdau paThitvA pAThasAmarthyAd Niti vRddhiniSedhamicchanti / kaDaka / spharikA / sphalaMka // anudvijit / ityatra "vijeriTa" [18] itIT dvit // dizAM porNavitA kI. dviSAM morNavitaujasA / rAjeha jayakezI yaM stuto vittazca rodasI // 10 // 1 e bI apAcyAM. 2 sI degcyAM spari'. 3 bI kaDaM ka. I kATaka'. 4 bI kasphula. 1 bI apAcyAM. 2 e k / sphuri'. 3 sI DII mI yatra. 4I kaTakA. 5 bI "nti spala. 6 e yava tadeg. 7 sI DI nArtha. 8 e ityodi. 9 DI 'tyayA Di. 10 e anidi. 11 e koTaya. DI 'koTa / ma. 12 em / le. 13I kaTaspha. sI kaDasphulA. 14 I kaTaka. 15 degDakA / spha. 16 bI spharaka / spha. 17 e 'lakA / a. 18 e riDIti. Page #745 -------------------------------------------------------------------------- ________________ 716 vyAzrayamahAkAvye [ karNarAjaH ] 100. ihe candrapure jayakezI nAma rAjAsti / kIdRk / ojasA pratApena balena vA dvipAM prorNavitA chAdakota eva kItyI dizAM prorNuvitA vyApakota eva ca yaM jayakezinaM rodasI stutaH ghete vittazca jAnItazca // kanyA jayati tasyaiSA mayaNalleti nAmataH / samIdhesyA na dadhvaMse kAntirninye jaganmudam // 101 // 101. nAmato mayaNaheti mayaNalAkhyaipA citrapaTasthA tasya jayakezinaH kanyA putrI jayati sarvatraiNAdutkarSeNAsti / yatosyA: kanyAyA: kAntiH kamanIyatA samIve didIpe na dadhvaMse na kSINA / ata evAsyAH kAntirjaganmudaM harpa ninye prApayaMt // prorNuvitA / prorNavitA / ityatra " vorNoH " [19] itIvA Gidvat // 1 stutaH / bitaH / atra "zidavit" [20] iti zid Gidvat // aviditi kim / jayati // 1 samIdhe / ninye / atra "indhyasam" [21] ityAdinA parokSA kidvat // indhyasaMyogAditi kim / dedhvaMse // yauvanenAtha sasvaje sA vikArairna sakhaje / naSTvA yAti smarAkhyAyAmAste naMSTvAlinarmaNi // 102 // 102. atha sA mayaNallA yauvanena sasvaja AliGgitA paraM 1 elima 0. 1 paI hai pu . 5 etA / 6. manthasa. 9 2 e prorNavi. 3 6 I ciditi. e dadhvaso // . 7 e ziDadiva // . yayaNa'. 8 4 DI didIpe. atredhyasa bI Page #746 -------------------------------------------------------------------------- ________________ hi 0 4.3.22 navamaH sargaH / 717 saubhAgyadapatkApi vare cittasyAnivazanAdvikAraH sarAgaprekSitAdibhiH smaravikRtibhirna sasbaje / ata eva smarAkhyAyAM kAmapradhAnavArtAyAM naSTvA yAti / tathAlinarmaNi sakhInAM hAsyakarmaNi nevAste / bhaktvApAjhaM dhruvaM bhakanyA prekSate puruSaM na sA / Aste kaumAramartitvA RtitvApi hi yauvanam / / 103 // 103. sA mayaNallA purupamasvAnurUpatvAnna prekSate / kiM kRtvA / apAGgamakSiprAntaM bhaktvA kuTilIkRtya dhruvaM bhaktvA ca / atazca sAste / kiM kRtvA / yauvanamRtitvApi prApyApi hi sphuTaM kaumAraM vAlyamartiveva / ivo luprotra jJeyaH // akarzitvApyamarpitvApIpUnkirati mnmthe| tRSitvAsyAM kRzitvAtha mRpitvAsthuH sphuTaM na ke // 104 // 104. ke rAjaputrAH sphuTaM nAsthuH / kiM kRtvA / asyAM tRSitvA sAbhilApIbhUyAta eva kAmAtirekAtkRzitvA kRzIbhUyArtha mRpitvA manmathepUneva kSAntvA ca / ka sati / manmathe zarAnkirati kSipati / kiM kRtvA / akarzitvApyatanUbhUyApi valiSThIbhUyApItyarthaH / tathAmarSi. vApi / kupitvaapiityrthH| yadyayaMtitarAM smaraH praharati tathApyasyA anicchutvAdasyA abhilApukA: sarvepi rAjaputrAH smarazarAnkSAntvaivAsthuH / na kopi pratIkArojanItyarthaH // 1e bhakkApA. 2 evaM bhuktvA. 3 e na keH // 15 degkkiApi. 2 sI syAvive'. 3 e kArI sa'. 4 e dibhi sare'. 5e bhuktA ca. 6 e I vA ku. 7 e pyata. 8e 'vAsthaH / na. Page #747 -------------------------------------------------------------------------- ________________ 718 vyAzrayamahAkAvye [ karNarAjaH ] 7 vazvitvAlaM vayo janmAlaM vacitvetivAdinIH / vRNomyananurUpaM kiM tarpivetyAha sA sakhIH / / 105 / / 105. sA mayaNalA sakhIrAha / kathamityAha / he sakhyastarpitvA tRSNAM vidhAyAnanurUpaM svasyAsadRzaM varaM kiM vRNomIti / yataH kIdRzIrvayo yauvanaM vaizvitvA / antarbhUtaNigaryo gamanArthotraM vaciH / tato gamayitvAlaM varAnaGgIkaraNAdvayotikrameNa sRtamityarthaH / evaM janma vacitvAlamityevaMvAdinIH // : ratnairgrathitvA granthitvAjerguphitvotpalaiH sraMjaH / puSpaiH sAnyaizca gumphitvArcatyumAM suvarecchayA / / 106 / / 106. spaSTaH / kiM tvanyaizca puSpairmAlatyAdibhiH || lucitvA zmazru luJcitvA ziro ye tepire tapaH / te lekhitvA muditvAsyA bhAvinaM satpatiM jaguH // 107 // 107. zmazru daMSTrikAsthAnkezAhu~ citvApanIya ziraH ziraH sthAnkezAhu~zvitvA ye bauddhAdimunayastapo vrataM tepire cakrustesyA mayaNallAyA bhAvinaM bhaviSyaintaM satpatiM zobhanaM varaM jaguH / kiM kRtvA / 1e laM bacideg. 2 vI 'jaiguphideg 3 e srajA / puSpheranyai . 4 bI. puSpaiH sA 5 e 'tomAM. 6 bI vA smazru. 1 evacitvA 2 sI I vacitvA 3 e bI 'tvAtarbhU. 4 bI I 5 bI 'laM barA. 6 bI 'yorati'. 7 bI "tyartha / e. puSpairmA. sI DI puSphermA. DI kutasyA 12 9 vyati sa baMciH 8 e bI kAsvAnke'. 10 I raHsthA'. 11 sI 13 sI 'tvA / likhatvA DI 'tvA / likhi Page #748 -------------------------------------------------------------------------- ________________ [ 60 4.3.23. ] natramaH sargaH / lekhitvA lagnAdi gaNayitvA tathA muditvA bhAcyutkRSTrapatilAbhadarzanena G harSaM gatvA / zobhanosyAH patirbhaviSyatIti jJAnabaleno curityarthaH // moditvA tvAM likhitvAgAdanyedyuH kopi citrakRt / tasya mumudiSoH sakhyA mumodiSvA sa darzitaH // 108 // 108. anyedyuH kopyajJAnacitrakRcandrapura AgAt / kiM kRtvA / moditvA tvapAtizayena harSitvAna evaM tvAM citrapaTe likhitvA tato mumudiporanurUpavara darzanAjiharpipopipyanyA ityarthaH / tasyAM mayaNalAyA: sakhyA sa citrakRttasyA eva darzitaH // 719 tasyAlilikhipacchrAghye pazyantI tvAM paDhe tadA / didevipuM tAM kAmodevitvA vyalilekhiSat / / 109 // 109. kAmo devatvA krIDitvA valgitvetyarthaH / atraiH zaraistAM kanyAM vyalilekhipadvidArayitumaicchat / yata AlilikhipadbhirAlekhitumicchadbhizcitrakaraiH zlAdhye prazasye tasya citrakRtaH paTe tvAM tadA pazyantIM tathA didevipuM tvayA saha riraMsum // sasvaje sasvaje / atra "svarna vA " [ 22 ] iti parokSA vA vidvat // bhaktvA bhaktvA / naSTvA naMSTvA / atra "janazoni" [23] ityAdinA ktvA kidvadvA // 1 esyA momudi. 2e liSiSa 4. 1 e 'tibhavi'. 2 I citra. 5 e "sthA miya.. 6 e khikhiSa'. "thA dedivi'. 9 pakSAdvAvA. 3 bI sI DI I iyatIM tvat. 3 DI 'tvA tadrU. 4e 'dhyatA i. 7 sI DI leSitu . 8 sI DI Page #749 -------------------------------------------------------------------------- ________________ .720 dyAzrayamahAkAvye [ karNarAjaH] katisvA artitvaa| tRpitvA tarpitvA / maMpivA amapitvA / kRzitvA akarzivA / vacitvA vaJcitvA / lucitvA luJcitvA / grathitvA granthitvA / guphitvA gumphitvA / ityatra "RtarSa" [24] ityAdinA ktvA kivA / muditvA moditvA / mumudiSoH mumodipvA / likhirakhA lekhitvA / AlilikhiSat vyalilekhipat / ityatra "voM" [25] ityAdinA kvAsanI vA kidvat // ayva iti kim / devitvA / didevipum // tvayAsyA dyutitaM citte dyotitaM ca manobhuvA / sadyaH pradyutitA bhAvAH prayotitasakhIjanAH // 110 // 110. asyAH kanyAyAzcitte tvayA yutitaM vilasitaM manobhuvA cAsyAzcitte dyotitam / sadyo manobhUdyotanAnantarameva bhAvAH stambhasvedAdayaH pradyutitA ullasitumArabdhAH / kiMbhUtAH / pradyotito hotkarSAdvilasitumArabdhaH sakhIjano yeSu te / / yayA na ruditaM pAlye krIDayApi na roditam / sA smarArtA maruditA praroditasakhIjanA // 111 // 111. spaSTaH prAya: / kiMtu krIDayo prItikautukenApi / praruditA roditumArabdhA / / putitam yotitam / pradyutitAH pradyortita / ruditam roditam / praruditA prarodita / hasyatra "uti' [ 26 ] ityAdinoM ko vA kidvat // 1 sI DI yathA na. 1DI mRrSitvA. 2 e mumodi. 3 sI DI lepitvA. 4 e liSa'. 5e sano vA. 6 e aba I. 7 e tatAna. 8DI bhikhedA. I 'madA. 9e varSAtka. 10 e ramdha sa. 11bI janA ye . 12 e sI mAya / kiM. 13 e yApIti'. 14 e titaH / ru. 15 bI sI DI titA / ru.' et| . 16 bI sI DI 'di taM pra. 17 sI nA to vA. Page #750 -------------------------------------------------------------------------- ________________ [hai0 4.3.49.] navamaH srgH| 729 127. tattasmAddhenosmiAkaM svAmI jayakezI te tvadarthamibhAnyAhiNocca / ca: pUrvavAkyApekSayA samucaye / yAsmAddhatAstvaM sadAjAgarIrudAmyabhUtathA zanaikSaNIhiMmIstathA sAma madhuravAkyamayemIzcAvocazca / priyavAkyaiH sarvamapyasugvaya ityarthaH / tathA nAhayIrvipadyapi nAklamIna vyapada ityarthaH / tathA nAkaMgvI: saMpadyapi nAhasI - hRpya ityarthaH / tvaM mahAgajo mahApurupazceti tAtparyArthaH / / zrAntAMstAnamavInnAgAnbhAjayandranparicchadaH / abhAji tu mayA devonAyi cAtmA pavitratAm / / 128 // 128. paricchado mama parivAraH zrAntAnvahumArgAtikrameNa khinAMstAJjayakazipreSitAnnAgAn gajAnamavIvRkSeSvavanAt / kIdRksain / dUnvRkSAnbhAjayanAgaiH sevayan / mayA tu mayA punardevaH karNobhAji sevito devasevayAtmA pavitratAmanAyi nItazca / devasevayA hyAtmA pavitraH syAt // taM na nApIpaTadrAjApapaTatki tu tuSTimAn / mA nAgA jahalanmA cakalan geccheti cAdizat // 129 // 129. rAjA karNastuSTimAMstuSTaH saMstaM jayakezinaraM na nApIpaTTana 1 e yandUnya. 2 sI ji ta ma. 3 e nAya cA. 4 sI DI gA hajala'. 5 DI gacchati. 1 bI sI DI kyArthApe0. 2 e tostva sau. 3 e nakSINara'. 4 DI syamIH prAvo'. 5 e degvocaH pri. 6 IrthaH / stathA. 7 e kapIH saM. 8I 'pi mAha'. 9 enAdhya. 10 e degrthaH / sva ma. 11 e ksannRkSA. 12 DI yA pu. 13 e kau~mA . 14 IrNatuSTi'. 15 e stuTimAMstuSTaH saM. 16 e degTanaM na. Page #751 -------------------------------------------------------------------------- ________________ 730 vyAzrayamahAkAvye [karNarAjaH na paTuM dakSamAkhyatkiM tvapapaTatpaTumAkhyat / tathA temAdizazca / kathamityAha / nAgI gajA mA jahalan haliM maheMddhalaM mA grahIpustato mA cakalana mA mithaH kaliM grahIpustasmAdaccha nAgAntike yAhIti / / ___ mA zvayIt / ajAgarIH / mA zasIt / akSaNIH / mA prahIt / asyamIH / ahayIH / akakhIH / ityatra "na vi" [ 49] ityAdinA vRddhirna // vakArAntasyApi pratiSedhamicchatyanyaH / amavIt // abhAji / bhAjayan / ityatra "Niti" [ 50 ] iti vRddhiH // anAyi / ityatra "nAminaH" [51 ] ityAdinA vRddhiH // kalihalivarja. nAbAnopi / tena apIpaTat ityatra vRddhAvantyasvarAdilope cAsamAnalopitvAtsabanAvaH siddhaH // kalihalivarjanaM kim / mA cakalan / mA jahalan // anye tu nAno vRddhimanichantontyasvarasyokArakhaiva Nici lopamicchantaH samAnalopitvAsanvanAvapratiSedhepapaTadityAhuH // anAgAri yathA mArge jajAgAra tathA sa nA / zataM dAyIva dAyArthe yAvanAdAyyupa dAyAva dAyAtha yAvanAdAyyupAyanam // 130 // 130. yAvadupAyanaM ratnAdiDhaukanaM tena nAdAyi karNAya na dattaM tAvattena yathA mArgejAgAyupAyanarakSArthamudyataM tathA tatrAvAsepi sa nA jayakezinaro jajAgAra / yathA zataM drammAdizataM dAyI dAsyannadhamago dAyArthe dAnaM dAyo yorthaH kArya tasmin zaitadAnaviSaye jAgarti // 19 tavA sa. 2 e sI DI dAvyupA . bI dAthupA. 19 'mAkSatki tvapaTa' 2 e tamadizazca / ka'. 3 I gA rAjA. 46 hadalaM. 51 nAgA'. 6 e nAgInti'. 7 I 'ti // nAva. 8bI zazIt . 9 DI bhakSINaH / mA. 10 DI. naM kim. 11 InAmro' 125 vantyisva 13 e 'lat / mA. 145 tyontya . 15e ya 6. 16 e pinA. 17 DI zate dA. Page #752 -------------------------------------------------------------------------- ________________ [he.. 4.3.54.] navamaH srgH| 731 aAgAri / jajAgAra / ityatra 'jAgujiNavi" [ 52 ] iti vRddhiH // dAya / zataM daayii| adAyi / ityatra "Ata ge: kRntrI" [ 53 ] ityan / / kiM jAtiprajanA janyayogyA va(va?)cyA (va?)dhodyataH / itIbhAnvIkSituM rAjA channogAsaha vetriNA // 131 / / 131. ibhAnvIkSituM vetriNA saha rAjA karNazchanno vepaparAvartAdinA gumaH sannagAt / kasmAdityAha / kimamI ibhA jAtI bhadrajAtI prajano janma yeSAM te jAtiprajanAH kiM jAtyAstathA ki janyayogyAH saMgrAmAhastithA kiM va(va?)dhodyatebandhanodyatai gajabhiva(?)dhyA AlAnayituM yogyAH kiM mulakSaNA ityarthaH / iti hetoH / / yatrAjani tadAvAso gajavyUhaH sa cAvadhi / tatrArAmavizadrAnA zamadozamakAtmanAm // 132 // 132. spaSTaH / kiM tu avadhi baddhaH / azamakAtmanAM valAcavalepenAzAmyatAM dviSAM zamado darpaGgenopazamakaH // na jAtvarzami yayazcAjI krIDAkAmyaromi ca / jayazrIkAmukopazyatAn gajAnsovirAmakaH // 133 // 12 133. madotkaTatvAdyairgajairjAtu kadAcidapi nAzami sadA kupita 1 e vandhodyate / itIbhInvI. 2e gA saha. 3 bI cAvadhi. 4 e zama ya. 5 e rApi ca. 6 e tAnAjAnavi. 7 I 'rAmikaH. 1 e jAgari. 2 e dAyaH / za. 3 sI yoya. 4 e. kRnA. vityet . 5 ekSitrI ve'. 6 e cchanno. 7 bI hAthA. 8bI tevandha 9 e bhivRddhA A. 10 e to // . 11 sI valope. 12 e dodAbhine. I do dobhaGge . 13 DI bhaGgopa'. 14 e jaijAtu. Page #753 -------------------------------------------------------------------------- ________________ 732 vyAzrayamahAkAvye [ karNarAjaH ] mevetyarthaH / ata eva yairAjau raNe krIDA reNakeliraikAmi ca vAJchitArAmi ca yuddhenAjau krIDitaM ca raNe yairnirvyUDhamityarthaH / tAn gajAnsa karNovirAmako darzanAdanivartamAnaH sannapazyadyato jayazrIkAmukaH // vyAyAmacchedakAmena tenAgAmi latAgRhe / haiSTA cAgAmukA zrIrnu kApyAyAmakacakSuSA / / 134 // 134. tena karNena latAgRhegAmi gataM yato vyAyAmacchedakAmena khedApanodecchunA / tatra ca kApi nAyikA zrIrnu rUpAdyatizayena lakSmIrivAgAmukAgacchantI tena dRSTA ca / kIdRzA satA / AyAmake taddarzanAdvizeSeNa dIrghIbhavantI cakSuSI yasya tena // nAnAmyAyAmi harSAmbhovAmyAcAmi sudheva ca / unnAmikAbhruvastasya dRzA nirnAmapakSmaNA / / 135 // 5 135. tasya karNasya dRzAkSNA nAnAmi na nIcairbhUtam / kIdRzasya sata: / unnAmike adbhutarUpadarzanena vismetvAdunnamanyAvUrdhvobhavantyau bhruvau yasya tasya / yataH kiMbhUtayA / rUpadarzana bhaGgabhayAnnirnAmAni nirnamanAni nimIlanarahitAnItyarthaH / pakSmANi yasyAstayA / tvAyAmi dIrghIbhUtam / tathA harSAm AnandAzruM / avAmi ca kSairitaM ca yataH sudhevAcAmi sukhedarUpAvalokanenAmRtamivAsvAditam // 1 bI cchedikA 2 e lagA gR0 3 e DI dRSTvA cAdeg. . 4 e karNauvi. DI 'stathA / kiM. 11 e kSarataM. {C 'angdeg. 2 sI DI raNe ke". 3 I 5 bI ke udbhu. 6e ratyAdunnarmatyAvU. 7 bI sI 8I kiM tvayA . 9bhayAna". 10 sI DI 'zru | AcAmi 12 e "khaharU". Page #754 -------------------------------------------------------------------------- ________________ - - - [hai 04.3.56. navamaH srgH| 733 vAmAcAmaM sudhAcAmakAnAM mene camaM nRpaH / pulakodvAmako dRSTyA tasyA lAvaNyacAmataH // 136 // 136. pulakodvAmako romAJcor3hedavAnRpaH karNaH sudhAcAmakAnAmamRtAsvAdakAnAM devAnAM camaM camyate camaH karmaNi ghaJ / bhakSyaM sudhAM vAmAcAmaM pratikUla jemanaM mene / kasmAt / tasyA nAyikAyA dRSTyA darzanena kRtvA lAvaNyacAmataH saundaryAsvAdAddhetoH / tallAvaNyamAsvAdyAmRtamavAhIlayadityarthaH / / prajanAH / janya / ajani / badha / vadhyAH / avadhi / ityatra "na janavadhaH" [54 ] iti na vRddhiH|| zama / ashmaik| azami / ityatra "mokami" [55] ityAdinA na vRddhiH|| kamyAdivarjanaM kim / kAmena / kaamukH| akAmi / vyaayaa| aayaamk| AyAmi / ArAme / avirAmakaH / arAmi / nirnAma / unnAmikA / anAmi / AgAmukA~ / agAmi / vAma / udvamikaH / avAmi / AcAmam / AcAmakA. nAm / AcAmi // AMcama iti kim / camam // anye tu sAmAnyena niSedhamicchanti / caamtH|| yasyAM vizrAmakaM cakSurmano vizramakaM ca me / sA zrIvizramabhUH keyaM kAmavizrAmamandiram // 137 // 13 16 1 enRpakeH su. 2 e bhakSya su. 3 I tatasyA. 4 e vaNyAcA.5 I tamivA. 6 e deglaadi. 7e sI janA / ja. 8 I avadhi. 9e na di. 1. DI zamaH / a. 11emakA / ma. 12 I tyatrAmo'. 13 e diH // kAmyA'. 14 sI "muka / a'. 15 DI ma / ayA'. 16 DI mi / a. 17 bI kA / mAgA. 18 e sI DI I mk| a. 19 sI DI bhAcAma. 20 sI mata // . Page #755 -------------------------------------------------------------------------- ________________ 734 byAzrayamahAkAvye [karNarAjaH) yayA citrapaTe vyazrAmyatha vyazrami me hRdi / dRkpathaM kila ninaMya tAM ninAyodyamaM saram / / 138 // saMzayoparamAyAsyA raumi rorotvasAvapi / asyAH sakhI vA rorautu juhotu mama nirNayam // 139 // vitakryeti yathoNAMti jyotsnA{oti candanam / Uonoti madhUNoMnautyamRtaM sa tathAbravIt // 140 / / 137-140. sa karNastathA tenAhAdakatvasaMtApApahArakatvazaityamAdhuryAdyatizayarUpeNa prakAreNAbravIdyathA yaH prakAro jyotsnA{otyAcchAdayati / adhaH karotItyarthaH / tathA candanamUNoMti tathA madhUonoti / atyarthamadhaH karotItyarthaH / tathAmRtamU!nauti / kiM kRtvA / vitaLa / kimityAha / yasyAmityAdi / tatrAdyaH zloka: spaSTaH / kiM tu vizrAmakaM sukhena sthAsnu / tathA yayA nauyikayA citrapaTe vyazrAmi sthitamatha tathA yayA me hRdi vyazramyuSitam / kileti saMbhAvane / saMbhAvayAmi tAM nAyikAmahaM dRkpathaM dRggocaraM ninaya prApayaM tathA 15 pade vyazrAmyavyathazra. 2 e nayitAM. 3 sI I asyA sa. 4 I yathaurNI . 5 DI yoNoti. 6I 'tijyotsnA'. 7 DI mUoti. 8 sI DI gonauti. 9 sI DINonotya. 15 sI DI I mUgotyA. 2 sI 'roti / tathA xxxmR. 3 e sI DI I bhUoti. 4 DI dhUNoMnauti. 5 e bI DI 'roti / ta.6 DI gonoti. 0 sI DI nAyaka. 8 e kasyA ci. Page #756 -------------------------------------------------------------------------- ________________ [hai0 4.3.61.] navamaH srgH| 735 kila smaramahamudyamamutsAhaM ninAya kRtAsmaraNe parokSAtra / tathAsyA noyikAyAH karmaNo ya: saMzayo matkartRkaH saMdehastasyoparamAya nivRttaya uktarItyA saMzegyamANA(nA)yA asyAH saMdehanivRttaya ityarthaH / raumyahaM vadAmyasAvapi nAyikApi rorotvatyarthaM vadatu / atha vAsyAH sakhI rogaitu / tato mama nirNayaM juhotu dadAtviti / / vizrAma vizrama / vizrAmakam vizramakam / vyazrAmi / vyazrami / ityatra "vizramevA" [56 ] iti vA na vRddhiH // udyamam / uparamArya / ityeto "udyamoparamau" [ 57 ] iti nipAsyo / ninaya ninAya / ityatra "NidvAntyo gav" [58 ] iti gvA Nit // romi / ityatra "uta aura" [59 ] ityAdinA-auH // adveriti kim / juhotu / rorotu // kecidyalubantasyApIcchanti / rorautu // uauti UrNoti / ityatra "vorNoH" [60 ] iti vA-auH // bhaverityeva / jonoti // yaluvantasthApIcchantyanye / jonauti / / sudhaM tvAM mA sma bhIH morNotkhaM morNormA sa vA mayi / taNeDhi saMzayaM mUrtiH kulaM cocaibravIti te // 141 // 12 1 e dhru mA ma bhIH proNoM na mA sma vA proNoMstvaM ma. 2 esI mUrti ku. 1sI nAyakA. 2e kAyA ka. 3 e saMsayya. 4sI DI zayamA . 5 e zrAma: vizramaH / vyazrAmakaM vya. 6 DI ya / eto. 7DI ninA: 8 e gadANi'. sI DI Navo Ni'. 9e hotuH / ro'. 1. DI UoMti Uauti. 11 eNI . 12e 'ti / atra' Page #757 -------------------------------------------------------------------------- ________________ 736 yAzrayamahAkAvye [ karNarAjaH] 141. he sudhru bhIradRSTapUrvamaMdarzanotthA bhIti: kI tvAM mA sma proNoMDyApan / mA sma vA / vA samuccaye / mA sma ca mayi viSaye svamAtmAnaM tvaM proNoMrAcchAdayeyathAvasthitamAtmAnaM prakaTayerityarthaH / yataste mUrtirAkRtireva saMzayamadbhutaguNatvAdivipayaM saMdehaM tRNevyapanayati tathocairunnataM kulaM vaMzaM bravIti ca / AkRtireva tvadIyaM svarUpaM vaMzaM connataM vaktIti tavAtmanopahnavo nirarthaka eva yata ityarthaH / / mAma prorNot / mA ma prorNoH / atra "na disyoH" [6] iti-aurna // tRNeDhi / ityatra "tRhaH bhAdIt " [ 62 ] iti-It // bravIti / ityatra "bhUtaH parAdiH" [63 ] iti-It // bobhavISyapsarAH kiM kiM bobhopyudyAnadevatA / yatte varvarti lAvaNyaM divyatAM vAvadIti tat // 42 // 142. kiM tvamapsarA devI bobhavISyatyartha bhavasi kiM vodyAnadevatA bobhoSi / yasmAdyatte lAvaNyaM vaya'tizayena vartate tallAvaNyaM te divyatAM svargabhavatvaM vAvadIti // tauSi ka vaMze kAmbeti stauSi tAteti rauSi ca / kiM tavISyatra ke vA saMstavISi na ravISi kim // 14 // 143. ka vaMze tauSi vartase / ka kasyAM khimimbeti mAteti 15 kiM vA sasta. 1eraSTa. 2 bI "madarza. sI madarza. 3 e dayorya'. sI DI davayaSA'. 4e dizyoH . 5 e maunaM // tR. 6e degyAnambe'. Page #758 -------------------------------------------------------------------------- ________________ [ hai. 4.3.29.] navamaH sargaH / zayitA pavite talpe smarabANapradharSitA / sA pRcchati tavodantamudaNDayitapakSiNaH // 112 // 112. sA kanyodIcyA uttarasyA dizo DayitA uDDInA ye pakSiNastAnkarNapAdimI AgatA iti tavodantaM kuzalavArtA pRcchati / kiMbhUtA stii| smarabANapradharSito kAmAvaiH paribhUtAta eva paivite pavitre talpe zayitA // prasveditAprameditA dhairyAprakSveditApi sA / na marpitavatI tApaM sevitvApyambujasthitim // 113 // 113. sA kanyAmbujasthitiM kamalapatrazayyAyAmavasthAnaM sevitvApi tApaM smarodrekotthaM saMtApaM na marSitavatI na kSAntavatI paMdyasevayA tasyAtyantaM samullAsAt / kIdRzI / prasveditA sAtvikavikArojRmbhaNAtsvedaM kSaritumArabdhA / tathA dhairyAprakSveditApi dhairyeNAmuktApyaprameditAmedurA kRzetyarthaH / / Dayita / zayitA / pavite / pradharSitA / aprakSveditA / prasveditA / aprame ditaa| ityatra "na TI" [20] ityAdinAM ko na kidvat // marSitavatI / ityatra "mRSaH kSAntau" [28] iti meM kidvat // sevitvA / ityatra "kravA" [29] iti kina // 1 DI sApa se. 1I uddInA. 26 tAta. 3 e paThite. 4 sI vitre. 59 na. 6 bI sI DI pamAse. 7 e svevi . 8 sI DI "yitaH / za. 15 'nA ko na. 10 ena kiM vRda. 11 eti viki'. 91 Page #759 -------------------------------------------------------------------------- ________________ 722 vyAzrayamahAkAvye [ karNarAjaH ] syattvA svedamiyaM skantvA mA gAditi sakhIjanaiH / anAskandyAbhyupaskadya payaH prasyandya dhAryate // 114 // 114. iyaM kanyA svedaM prasvedaM syantvA kSaritvAta eva skantvA parizuSya mA gAnmA vine ( na ? ) zadityarthaH / iti hetoH sakhIjanairdhAryate jIvyata ityarthaH / kiM kRtvA / anAskandyAparizuSye / snehAtirekAdardrahadayIbhUyetyarthaH / ata evAbhyupaskadyAbhimukhyena samIpe gatvA tathA payo jalaM prasyandya kSaritvA // prasyadyAlaM payaH sakhyo gudhitvAlaM jalAIyA | kSudhitvAlaM klizitvAlamuditvA seti mUrchati / / 115 / 115. sA kanyA mUrchati / kiM kRtvA / uditvoktvA / kimityAha / he sakhyaH payaH prasyadyAlaM jalavA (srA) varNana sRtaM tathA jalArdrayA chinavAsasA karaNena gudhitvAlaM pariveSTanena sRtaM tathA kSudhitvA bubhukSayAlaM tathA vizitvA yuSmatklezenAlamiti // hRyuSitvA kuSitvAtraM mRditvoM ka gacchasi / amRDitvAM ruditveti sakhyosyAzrukuzuH smaram // 116 // 116. amRDitvAsukhaM kRtvA ruditvA cAsyAH sakhyaH smaraM cukuzuH / kathamityAhaM / re smare katvaM gacchasi / kiM kRtvA hayasthA I 1 1 DI vAyuM ka. 2 vA kacitveti saMkhyAsyA'. 1 DI / meA. 2 bI 'dAdraha'. pena ma. 6I diye / ki". 7 DI kuluH / ka. 10 I / ma 11 3 e 'svarthAta 4 DI mukhena. nisa 8 e masUtvityA. ra evaM gaM sI DI ra kathaM ga. Page #760 -------------------------------------------------------------------------- ________________ [hai0 4.3.30.] navamaH srgH| 723 zcitta upitvA sthitvA tathAstraM zaraM kupitvA pUrva nyastaM niSkRSyAta evAmU mRditvA pIDayitveti / / mupitveva mumuSipuH pRSTvaiva ca pipRcchipuH / viditveva vividipurgRhItveva jighRkSakaH // 117 / / muSveva ca suryupmustAmahaM rurudipurmuhuH / AlikhyAsminnihAnIyAbhUvaM kRtacikIrpitaH // 118 // 117-118. ahaM kRtacikIrSitaH kRtakRtyobhUvam / kiM kRtvA muhurvAraMvAraM rurudipustahu~Hkhena roditumicchuH saMstAM kanyAmasminpaTa Alikhya tatheha tvatsamIpa AnIya yathA mumupipuzcorayitumicchurmuSitvA moSyaM corayitvA yathA picchipuH pracchanIyaM pRSTvA yathA vividipurjijJAsurviditvA jJeyaM jJAtvA yathA jighRkSako grAhyaM gRhItvA yathA supupsuH susvA kRtacikIrSita: syAt / / asaMzizayipustvezaM sA bubhutsuravuddha ca / tAM bhutsISThAH kRpISThAstadvaidayAM yantralota // 119 // 119. sA kanyAsaMzizayipuH saMzayitumanicchani:saMzayA satI tvAmevezaM priyaM bubhutsurjJAtumicchara dabuddha ca jJAtavatI ca mama bhartA 1e pugRhI. 2 I putsustA . 3 e sI "rSita // . 4 ezaM tA du. 5 e kRtaH // sA. 1e nikRSyA. I niHkRSyA'. 2 e vAsU mR'.DI vAsu mR. 3 e kRXxxyaM. 4 bI sI dukhe'. 5 e degcchipu pRcchannIyaM. sI 'cchipu pra. 6 e vivadipujijJA. 7 e nyAzaMsiza. 8 I tI tvAtvA . 9 e bhUtabuddha. Page #761 -------------------------------------------------------------------------- ________________ 724 vyAzrayamahAkAvye [karNarAjaH] karNa eveti manasA pratijJAtumaicchatpratijJAtavatI cetyarthaH / atazca tAM kanyAM tvaM bhutsISThA uktasvarUpAmavagamyAH / tathA nalo naiSadhiyadvaidA damayantyAM viSayekata tattvaM tasyAM kRSISThAstAM prANezvarI kriyA ityarthaH / skanavA / sthanA / anAskandha / praisyandha / ityatra "skandasyandaH" [30] iti ktvA kina / kecit upaskaya prasthaya iti yapaH kittvamicchanti / tanmatasaMgrahArtha kveti dvitakAro nirdezastakArodiH kavetyarthaH // kSudhitvA / klizitvA / kupitvA / gudhitvA / amRDitvA / mRditvA / viskhA / uSitvA / ityatra "dha" [31] ityAdinoM ktvA kidvat // ruditvA / rurudiSuH / viditvA / vividiSuH / muSitvA / mumuSiSuH / gRhItvA / jipakSakaH / susvA / suSupsuH / pRSTvA / picchiSuH / atra "rudavida" [32] ityAdinA san ktvA ca kidut // vikIrSitaH / atra "nAminonida" [33] iti san kidvat // aniDiti kim / saMzirzayiSuH // ibhutsuH / mantra "upAntye" [20] iti san kidvat // bhaIda / mutsIThAH / mantra "sim" [35] ityAdinA kidvat // mahaita / pIDAH / atra "kravarNAt" [16] iti kit // 1e kanyA tyA mu. 2 e sISuSphakta. 3 e viyadai . 4 e pIsvAstAM. 5 e sIparI ki, 6 e 'navA / syanavA / . 7e praskandha. 8 e itta // ke. . e bI sIDI apa0. 1. DI skathA pra. 11 e rAdiktve. 12 DI upi. 13 vI sI dhum ..I suvidhetyA. 14 DI nAOOKsan. 15 e "diSu vi. 16 e dhuH / nuSi. 17 e 'no manaDiti. 18 e anaDi'. 19 e mazaMzi. 2. sI shyssu| 3. 215 yiSu / puma. 22 e dukhaH / bhu. 23 e kRtaH / kR. Page #762 -------------------------------------------------------------------------- ________________ navamaH sargaH / yathA samagatomeze zrIH kRSNe samasta ca / saMgaMsISTa tvayi tathA sA zubhaiH saMgasISTa ca // 120 // 120. yatheze zaMbhAvumA gaurI samagata saMbaddhAbhUdyathA kRSNe zrIH samagaMsta ca tathA sA kanyA tvayi saMgaMsISTa saMbaddhIbhUyAttathA zubhaiH putralAbhAdibhi: saMgasISTa ca // saMgaMsISTa / ityatra "gamo vA [37] iti vA samagata samagasta / saMgasISTa [ hai0 4.3.39. ] kidvat // mA te vyAhata vighnotretyuktvA citrakRti sthite / rAgamantargataM rAjJo romodgama udAyata / / 121 // 725 121. rAjJaH karNasya romodgamo romAzvontargataM rAgamudAyatAsUcayat / doSAviSkaraNaM cAtra dhairyagAmbhIryaguNAnvitasya rAjJo rAgadoSasya prakaTanAt / ka sati / citrakRti sthite / kiMkRtvA / uktvA / kimityAha / he rAjannatra macaNallAviSaye te tatra vighnontarAyo mA vyAhata mA vyAghAtaM kArSIditi // vyAhata / ityana "hanaH sic" [38] iti siMdhU vidvat // udAyate / ityatra " yamaH sUcane" [39] iti sic kidvat // upAyata nRpo ratnAnyupAyaMsta ca kAJcanam / aditAsmai gRhItvAsau prAsthitAdhita saMmadam // 122 // 1 DI 'm / Adi. 1 bI mo viti. 2 e kRtvektvA . sI DI kRtvetyuktvA. 3 bI sI DI I yeta. 4 I sica kideg 5 bI sI DI 'ta / atra. Page #763 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [ karNarAjaH] 122. nRpaH karNo ravAni jayakezinA prAbhRtArtha prepitAMzcitrakare. NopaDhaukitAnmaNInupAyata svIkRtavAnkAJcanamupAyaMsta ca / tato nRpo rajAni kAJcanaM ca gRhItvAsmai citrakRtadita dadau / tatazcAsau citrakRtprAsthita prAcAlIt / tathA saMmadaM kAryasiddhijaM harpamadhita dhAra / / upAyata upAyaMsta / ityatra "vA svIkRtI" [40] iti siMca kidvadvA // prAsthita / adita / adhita / ityatra "izca sthAdaH" [41] iti sic kidatatsaMniyoga ikArazca // atrAntare ca puSpeSuH puGkhAnmASTI mRjannipUn / mArjandhanuradhijyatvamanaiSInyadhuvIdapi // 123 // 123. atrAntare ca puSpeSuH smaro dhanuradhijyatvamanaiSIdAropayadityarthaH / nyadhuvIdapi jyAkarSaNAkampayacca / kITaksanpusAn zarapatrANi mArTA karasparzana samAracanazIlastathepUnmajanuttejanena nirmalIkurvan / tathA dhanurjizviramavyApAraNAdudbhUtasya rajomalAdisaGgasthApanayanena nirmalayan // mA / ityatra "mRjoya vRddhiH' [2] iti vRddhiH // mArjana sRjan / ityatra "RtaH svaire vA " [53] iti to vA vRddhiH // 15 peSunmukhAnmASTI suja'. sI pepupuSAnmA. 25 pInadhu. 15 prakarSitAM. 2 e reNopa'. 3 e degya strI. 4 e vAnkAcamupAyaM ca mu. 55 te 6.DI te Adi. 6 sI pAyaM. 7 I sica ki. 8 DI t| mAdi. 95 pukhA. 10 sI DI janutte'. 11 e majizci. 12 sI TI diH / mA. 13 bI ityasya vR. 14 e svaro vA. Page #764 -------------------------------------------------------------------------- ________________ [ hai0 4.2.44.] anaiSIt / ityatra vyadhuvIt // "faf="" navamaH sargaH / [ 44 ] ityAdinA vRddhiH / aGitIti kim // 727 na kApyarAGgInnAdevInnArautsIdiGgitaM nRpaH / praurNAvannAti nautkyaM praurNavItsokaNItparam // 124 // 3 4 | 124. kAmena dhanupi kampite sa nRpaH kvApi zayanAsana bhojanAdau nArAjI ArajyannAdevIjjalakrIDAdikrIDAbhirnAkrIDan / tatheGgitaM mayaNallArUpalekhanAMdismaravikAraceSTitaM nArautsItsmarodrekeNa dhairyabhraMzAna saMvRtavAn / tathAkRtiM stambhAdivikArAvitamAkAraM na praurNAvIna saMvRtavAMstathautkyaM mayaNallAviSayotkaNThAM na praurNavItparaM kevalama kaNItkAmottha saMtApAtirekeNArtasvaraM vyalapet // sokANIdyAvadajvAlIdatsArIcca tadutsukaH I AvAjIdityavAdIcca tAvanA jayakezinaH / / 125 / / 125. sa karNastardutsuko mayaNallAyAmutkaNThitaH sanyAvadajvAlI - matAsIdata evAkANIdertisvaraM vyalapadatsArIca zUnyacittatayAlI 15 9 E kagatiM ca cakre tAvajjayakezino nA puruSa AbrAjIdAyayAviti vakSyamANamavAdIca | Fr 1 esI digitaM. 2 e kRtaM naukyaM prau.. 3e 'sukA / bhA. sI "suka / A. 1 e siSi 6.2 e vRddhau // a. 3 I dibhi. 4 e 'mirjhAttathe. 5 nAbisma'. 6 e sI kRtista, 7 ethautyaM ma'. bI thokSyaM ma. 8 'kaNThA na. 96 pan // so. 10 bI dutsako 11 NThitAsa tyAbadadvatalI. 12 DI "samantAdatA. 13 bI sI DI 'dArca vya 14 pa sI roma . 15 sI DI kamati 16 bI sI DI tiM cakre ca tA . Page #765 -------------------------------------------------------------------------- ________________ 728 vyAzrayamahAkAvye [karNarAjaH] arossIt / ityatra "yajanAnAmaniTi" [45] iti vRddhiH // bahuvacanaM jAtyayaM tenAnekavyAnavyavadhAnepi syAt / arAvIt // aniTIti kim / bhadevIt // praurNAvIt praurNavIt / ityatra "vorgugaH seTi" [46] iti vRddhirvA // bhakANIt akaNIt / ityatra "vyaJjanAde" [ 47] ityAdinA vA vRddhiH // avAdIt / AvAjIt / ajvAlIt / atsArIt / ityatra "vaida" [18] ityAdinA vRddhiH // mA zasInmA grahItkazcinmA zvayIditi tarjatA / bha; naH preSitA ranopadAsti zrIriva svayam // 126 // 126. nosmAkaM bhetrI svAminA jayakezinA ratnopaidA mANikyaDhaukenaM jAtyatvenAtisazrIkatvAtsvayaM mUrtA zrIriva lakSmIdevIva preSitAsti / kiMbhUtena / tarjatA / kathamityAha / yuSmAsu madhye ratnopadAM mA~ kazcicchasIdvinInattithA kazcinmA grahIttathA mA zvayIyuSmatpAdeiSopadA mA yAsIditi / atyAdareNaiSA rakSyetyAdizatetyarthaH // yatsadAjAgarIH zatrUnANIH sAma cAsyamIH / nAhayIna kaikhIstanaH svAmIbhAnmAhiNocca te // 127 // 1e nA. 1 vI kSaNI sA. 36 kasvIstanyaH svA. 19 nidi . 2e tyapi te. 35 mAkSIda. 4 DI niTAviti. 5 erinA. 6sI baderityA. 7. sI DI nA vA vR. 8bI siiii|| mA ..e marcA svA.1. DILa ja. 115 pahA mA.12 ekana jA. 15 IjAjAla. 14 mA mA ka. 15 sI DII sIbanI. 16 e zastathA. 1. e rakhetyA. 18 sI dinAza* DI dinA zapate. Page #766 -------------------------------------------------------------------------- ________________ hai..4.3.65.] navamaH srgH| 3. stauSi varNayasi / vadasItyarthaH / tathA kasmiMstAteti jamaketi rauSi ca vakSi ca / tathAtrAsminsthAne kiM kimiti tavISi vartase kaM vA puruSaM saMstavIpi paricinoSi kaste bandhurityarthaH / kiM na ravISi kimiti na kiMcidbhavISi // bobhavIpi bobhoSi / tavISi tauSi / vISi rauSi / saMstavISi svauSi / ityatra "yektu" [14] ityAdinA vA-It // kacina syAt / varvati // kacinityam / vAvadIti // kuto vAvyathitevAsIrakArizru yatkila / kimAsIdurlabhaH kopi yastekArSItpadaM hRdi // 144 // 144. kuta: kasmAddhetostvaM vAvyathitevAtyartha duHkhitevAsIrabhUH / nanu kathaM me vyathA tvayA jJAyate tatrAha / akAriMzru yatkileti / kileti satye / yaditi kriyAvizeSaNam / yattvamazru netrImvakAryittvamarodIrityarthaH / atha vyathAhetuM svayamevAzakya pRcchati / yaste hRdi citte rUpAdhatizayena padamavasthitimakArSIt sa kiM kopi yuvA durlabha AsIt / / akArSIt / akArSIH / AsIt / aasiiH| ityatra "sa" [15] ityAdinA-It // 15 degsIcakApIranu ya. 1 e si / veda. 2 epi va. 3 DI Si / taupi tviissi| ra. 4 e ravaupi. 5 bI yaGatu. 6 e sI Ita // ka. . 7 e me ghathA. 8 vI 'trA kA. 9era ya. 10 e tye / vadi. 11 e prAvakArya. 12 e bhaca vya. 13 sIt | sax a pIDi'. Page #767 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [karNarAjaH __ yacolakamadhAstannAdyApi kanyAtvamatyagAH / ___ ArtevAsthA yadeva tvaM sarastattvAM zarairadAt // 145 // 145. yattvaM colakaM kanyocitaM sarvAGgINakaJcukavizeSamedhAH paridhAnenAdhArayastaijjJAyate tvamadyApi kanyAtvaM nAyagA nAtyakramIH / tathA yattvamatra zaityaramyatvAdisukhakArisarvaguNopetakadalIgRha Arteva pIDitevAsthAstajjJAyate tvAM smaraH zarairadAdakhaNDayat / atra hi sthAne kAmAMti muktvAnyA pIDA na syAdevetyarthaH / etena manobhISTaH kopi te durlabhostIti draDhitam // atha durlabhameva nAmAdinA spaSTaM pRcchati // subhagaM kaM dRzApAstvaM yena tebhUddazedRzI / aGgoSmAzrUNyadhAsIdyacchvAsodhAdadharacchavim // 146 // 146. tvaM kaM subhagaM vallabhaM dazApA apivaH kiM nAmAdyupetaM subhagaM tvaM satarSamapazya ityarthaH / yena subhagena hetunA te tavedazI dazAvasthAbhUyatki yadaGgoSmAGgasaMtApobhUNi netrAmyUnyadhAsIdapAdgaNDasthalopari patitAnyazoSayadityarthaH / yecca zvAso duHkhAnizvasanamadharacchaviM sa. rasatvarUpAmadharazobhAmadhAdazoSayat // athodyAnasaMbhavinAvanyAvapi vyathAhetU Azakya pRcchati // kiM vA kiMpAkamacchAsIraghrAsIzveha dAruNam / acchA aghrA ayukparNa vAtha yatsukSu dUyase // 147 // 1e tvasatya. 2 e dava tvaM. 3 e sIdhvaha. 4 e yasubhra. 1vITI citasa. 29 madhA pa. 3 e stadjAya'. 4 bI DI te pattama'. 5 evaragA. 6 bI DI pete kadeg. 7 e mArtama. 8 sI ti // . 19 vaSayA. Page #768 -------------------------------------------------------------------------- ________________ [ hai 0 4.3.66.] navamaH sargaH / 147. vA yadvehodayAne dAmaNamugragandhi kiMpAkaM viSavRkSaphalamacalAsI ramyatvena kAnukAdatroTayastathAbAsIzca / vAtha yadvAyukparNa sAgchadapuppamacchA avAzca / he subhra yattvaM dUyasa karmakAra prayogoyam / yatvamevamAtIbhavatItyarthaH / kiMpAkaphalAghrANa hi mUrchAhetutvena saptacchadapuSpAtrANaM cAtimadakatvena pIDake syAtAm // mA naraiH zotsmaro mA sma zAsIyAdhizca mA sma sAt / hRtstho mAdhizca sAsIvAM bahIti vibhana vyathAm // 148 // 148. vyathAM subhagasmaraNAmutthAM pIDAM brUhi tato vibhaja mayyapi vibhAgena sthApaya / vyathA [ktA nirmalAzayatvAtsajane darpaNa iva saMkrAmati / svavyathA nivedakasya laghUyAcca / yaduktam / nivedyaM duHkhaM sukhI bhavatIti / kuta ityAha / hRtsyastvaddhRdayavartI naraH subhagastvAM mA zAhuHkhotpAdanena mA tanUkAttithA hRtsthaH gmage mA sma zAsIttathA vyAdhizva smarotthaH kiMpAkAdyAghrANottho vA saMtApAdistvAM mA sma sAnmAntaM naipItayAdhizva mAnasI vyathA ca tvAM mA sAsIditi hetoH|| apAH / atyagAH // dAsaMza / adAt / adhAH / abhUt / asthAH / atra "pibaiti" [66] ityAdinA sico lup // bhadhAt adhAsIt / aghrAH aghrAmIH / mA zAt mA sma zAsIt / acchAH 14.15 1 e degraH syArasaro. 2 sI zAmaro. 3 e degsIzvAdhi. 4 DI sa smAt. 1e sugra. 2 e mAmArasI. 3 DI rasyatve'. 4 e vAva ya. 5 DI ghANe hi. 6 e NaM hi mUcha hetutvena saptacchadapuSpAtrANaM cA.7 e sIdhutthA pI. 8 sI DI mayApi. 95 syAstra / ya. sI DI syAt / ya. 10bI va durakaM su. 11e kArSa tathAvatsthaH. 12 e thAvizva. 13 sI atya. 14 sI pivetyA. 15bI 'tyA. Page #769 -------------------------------------------------------------------------- ________________ 740 vyAzrayamahAkAvye [ karNarAjaH ] H / mA sma sAt mA sAsIt / ityatra "devA" [ 67 ] ityAdinA vA acchAsIH sico lup // atha prathamamAzaGkitaM kaM citsubhagametenApi strIratnenAbhilakSyamA - NatayA dhanyaM manyamAnosau lokadvayena stauti // tIrthetata sa kiM dAnamataniSTa tapaH sa kim / aMtaniSThA ratiM yasminnutkaNThAmatathAstathA / / 149 / / 149. sa subhagastIrthe gayAdau kiM dAnatata dadAvityarthaH / tathA sa kiM tapotaniSTa cakre yasmiMstvaM ratiM manaH prItimataniSThAstathA yasmi mutkaNThAmartathAH // varaM kasyAsaniSTomA harosAtAsata smaraH / asaniSThA dRzaM yatra manosAthA yazosathAH // 150 // 150. umA gaurI kasya varaM prasAdamasaniSTAdAttathA kasya haro varamasAta tathA kasya smaro varamasata / yatra nare tvaM dRzamasa niSThA darzanAyAdAstathA yatra manosAthA anurAgeNAdI ata eva yatra yazo rUpaguNAdyatizayotthAM kIrtimasathAH // 93 14 E add bhataniSTa | atathAH ataniSThAH / aseta asaniSTa / asathAH asaniSThAH / atra "tebhyo vA" [ 68 ] ityAdinA sico lubvA / tatsaMniyoge naNayozca lup // 1 bI atini.. 2 esminnutkaNThAta. * * 1 pucchAsI / mA. 2 sI DI mA sma sAdeg 3 bI 'yamA 4 e 'mAzaMsitaM. 5 DI taM kiMcideg 6 e manata. 7 e cakro yadeg 8 e tathA // 9 pa "sAsada'. 10 DI 'dAt ma. 11e yotthA kI. 12 e 'tatA a. 13 e 'niSTaH / maM. 14 e niSTA / a. 15e satA a0 16 e niSTAH / a. 17 etacco vA. 18 e luvA / 19e Navozva. Page #770 -------------------------------------------------------------------------- ________________ [hai0 4.3.70.] navamaH srgH| 741 asAta asata / asAdhAH asathAH / atra "sanastatrA vA" [19] iti lupi sasthA vA-At // kathA mayyapramAdaM mA viruddhA meti vAdini / bhUpekRta hiyaM vaktuM sopAruddha saMkhIM bhravA // 151 // 151. sA mayaNallA hiyaM lajjAmakRte / tato bhruvA bhrUsaMjJayA sakhI sannihitavayasyAM vaktamupAruddha preritavatI / ka sati / bhUpe karNe / kiMbhUte / mayi viSayeprasAdaM mA kRthA mayi mA viruddhA virodhaM mA kRthA iti vAdini / / sakhyUce tvamabhApiSThA abhApiSTa yathA suhRda / imAmanvagrahIH pRcchanyacca satsu cakAdhi tat // 152 // 152. sakhyUce / he mahApurupa tvamimAM tathA bhApiSThA yathA suhRnmitramabhASiSTAvAdIt / yaca yatpunaH pRcchankulAdikaM prazrayanimAM kanyAmanvagrahIH / asyAM yattvaM prasAdaM cakathetyarthaH / tatsatsu sajaneSu tvameva cakAdhi zobhasva // cakAddhyavahitaH zrotAsi cedepA hi naH sakhI / anayA dyotayAmAhe kadambakulamuvalam // 153 // 153. cedyadi tvaM zrotAsi bhavasi tadAvahitaH sAvadhAnaH saMzcakAddhi zobhasva sAvadhAno bhavetyarthaH / eSA kanyA hi sphuTaM nosmAkaM 1 e kRtvA ma'. 2 DI ni nRpe'. 3 e sakhI bhra. 1 sI DI sAt a. 2 DI satasta. 3 bI tastato. 45 'mudAhaiM. 5 e kameM / kiM. 6e paye:pra. 7 sI dhAstathA ma. 8 e visvaM mA kubaI. 9 ekhyUno / he. 105 nyAyAma. 11 e cakAyetya'. Page #771 -------------------------------------------------------------------------- ________________ 742 ghyAzrayamahAkAvye [karNarAjaH] sakhI / tathAnayAsmatsakhyovalaM niSkalaGkaM kadambakulaM kadambAkhyavaMzo dyotayAmAhe strIratnatvenAzobhyata // dakSiNA dyotayAmAse yena yobdhimadhukSana / adigdhAdugdha gAM tasya putrIyaM jayakezinaH // 154 // 154. tasya jayakezino rAjJa iyaM kanyA putrI yena dakSiNA dig dyotayAmAse svAmitvenAzobhyata tathA yobdhimadhukSata prabhutvAdanAnyakSArayattA~ yo gAM pRthvIma digdha diha upacaya ityeke / nyAyapAlanenopa. citIcakre tathAdugdha ratnAnyakSArayacca / adRSTeSTavarA nAnnamalIhAghukSatAzayam / nyagUDhAkArameSA ko na yathA samadhikSata // 155 // 155. eSA kanyA dRSTeSTavarA satI tathAnnaM nAlIDha nAbhukta tathaipAzayamiSTavarAprAptyasamAhitaM cittaM tathA mahAkaTenAdhukSata saMvRtavatI / tathaiSAkAramiSTavarAprAptiduHkhodbhavaM mukhavikArAdi tathAtikaSTena nyagUDha yathA ko na samadhikSata na saMdigdhavAn / kiM tu sarvopyevaMvidhAvasthAsau kiM jIviSyati na veti saMdehe papAtetyarthaH // naiSAlikSata yattannAlikSAtAM pitarAvapi / mukhedaridrItvajanodaridrAsItsakhIjanaH // 156 // 156. yadyasmAdeSA kanyA nAlijhata nAbhukta tattasmAddheto: pitarA 1e adugdhA'. 2 bI m / nyaMgU. 3 e degkSatA // . 4 DI janAH // . 1emAsyavaM. 2 e rAja 3 e yozcima . 4 bIthA pR. 5 DI citAM ca. 15 pAte'. Page #772 -------------------------------------------------------------------------- ________________ [ hai 04.3.77.] navamaH sargaH / 743 vapi nAlikSatAmata eva svajana etadvandhuvargaH sukhedaridrI daridrobhUtsukharahito bhUdityarthaH / tathA sakhIjanaH sukhedaridrAsIt // upAruddha | mA viruddhA: / akRta / mA kRthAH / atra "dhuD" [ 70 ] ityA < dinA sico luk // aniTa iti kim / abhASiSTa / abhASiSThA: // anvagrahIH / ityatra "iTa Iti" [ 71 ] iti sico luk // cakAdhi cakAddhi / ityatra "so dhi vA " [ 72 ] iti sasya vA luk // asi // hastveti / dyotayAmAhe / atra "asteH si hasveti" [ 73 ] Iti sasya lugekAre tu haH // parokSAyA ekAre necchantyanye / dyotayAmAse // adugdha adhukSataM / aMdigdha samadhikSata / alIDhaM alikSita / nyagUDha aghukSata | ityatra " duhadiha " [ 74 ] ityAdinA sako lugvA // 73 alikSAtAm / atra "svaretaH" [ 75 ] iti sakosya luk // adaridrIt adaridrAsIt / ityatra " daridrodyatamyAM vA" [ 76 ] ityantasya lugvA // daridrAM cakrupAmantardaridrAmIti kopyadAt / karNarUpaM likhitvAsyA adaridrAyakonyadA / / 157 // 16. 157. kopi citrakaronyadA karNarUpaM likhitvAsyAH kanyAyA adAt / kIdRksan / daridrAMcaRRSAmantardaridrANAM madhye daridrAmyahaM daridrosmIti hetoradaridrAyako daridviSyannIzvarIbhavitumityarthaH // 919 1 e 'cakSuSA' sI 'cakSapA. 2 DI 'ridromI'. 1 ekSAtAM ta 2 sI drIbhU. 3 e degtyathAH / tadeg sI grIditya'. 6 e degti tasya. 7 DI 'tam / a 'Dham adeg. 10 sI DI kSat / nya 11 e adhukSa. degre i N. 14 e lugva // 15 e 'cakSuSvA . 16 e 4 epiSTaM / a5e alI 9 sI 8 12 e duhidudda. 13 bI I lidrA 17 e 'mI he. Page #773 -------------------------------------------------------------------------- ________________ 744 vyAzravamahAkAvye [karNarAjA eSAdaridrANamudyadadaridrAyikA dadau / tasyAtodidaridrAsorna daridrAyikAbhavat // 158 // 158. eSA kanyA yadravyAdi dadau / kIhaksatI / adaridrauyikodArA tathAvidyamAnaM daridroNaM dAridryaM yasyAH sA tathA mutkarNarUpadarzanottho harSoM yasyAH sA tthaa| atastasmAdAnAdadidariIsorIzvarIbubhUpostasya citrakRto daridrAyikA dAridryaM nAbhavat // kAnteradadaridrAvadrUpameSAbibhazca tat / na nAcakAH kiM tvacakAdamuneti na konvazAt // 159 // 159. tatkarNarUpameSA kanyAvibhazcAtmapArzvedhArayacca / yataH kAnteH saundaryAdizobhAyAH sakAzAdadadaridrAvadadaridritaM paripUrNakAntItyarthaH / tatazcaitAM ko nAnvazAnAvadat / kathamityAha / he kanyemunA karNarUpeNa kRtvA tvaM na nAcakA na nAzobhethAH kiM tvacakAdatyantaM tvamevAzobhathA evetyartha iti // mAM ruNo viruNanmA sma mAM bhinaH saMminatma mA / vazaM jaGgamitA tesmItyeSAvAvadyata smaram // 160 // 160. karNarUpadarzanena smaraparavazatvAdeSI kanyA smaramavAvadyatAbhIkSNamavocat / kathamityAha / he smara tvaM mAM mA sma ruNo mA bAdhiSThAstathA mA sma mAM viruNanmA vidvikSastathA tvaM mAM sma mA mA sma mino 1 ebIsII drAyakA.2 sI DI t|| karNa'. 3 e ruNonmA. 4 enatsamA. 1e yadravyadi. 2 e bI sI I drAyako'. 3 sI DI drANAM dA. 4 e sI 'dAsaurI. 5 bI rIvabhU. 6 e bhUpAsta. 7 e kAnta sau. 8 sI tvA tvameM. 95 bhayAH kiM. 10 e bhayA e'. 11 e I ti // mA ru. 12 e rapavaraza. 13 eSA kanyA. 14 DI ramevAvAva. 15 e tyA he'. 16 e mA smAbhi. Page #774 -------------------------------------------------------------------------- ________________ [ hai. 4.3.78.] navamaH srgH| 745 bANairvidArayastathA sma mA saMbhinatsamyagvidArayo yatosmyahaM te tava vazamAyattatAM jaGgamitA kuTilaM gantA nRtyantI [nRtyaM ?] kariSyAmItyartha iti / / karNe zAzayitAhe zAzayyitAhetha pAvake / samidhiSyati samidhipyamANetyAgrahIdiyam // 161 // 161. iyaM kanyAgrahInivandhaM cke| kathamityAha / karNe karNa. samIpehaM zAzayitAhetyarthaM svapsyAmyathAtha vA yadi karNasamIpe zayanaM na syAttadAhaM sama( mi? )dhiSyati prajvalitatvAtkASThAnyabhilaSiSyamANe pAvakenau zArzayyitAhe / kiittkstii| samidhiSyamANA / kASThatulyIbhaviSyantIti / semizyiyati kAmAnau drAksamidhyiSyate hyasau / nAnyo bhipajitAtrArthe karNa eva bhipajyitA // 162 // 162. hi sphuTamasau kanyA samidhyiSyati kASThAnyabhilaSiSyamANa iva / atiprajvaliSyatItyarthaH / kAmAnau drAksamidhyiSyate samidivAcariSyati / kAmAgnisaMtApenAsau bhasmasAdbhaviSyatItyarthaH / atrArthe kAmAgnisaMtAparogaviSayenyo na bhipajitA na cikitsitA / bhijidhAtuH kaNDAdau cikitsitArthaH / kiM tu karNa eva bhiSajyitA // daridrAMcakuSAm / atra "aziti" [77 ] ityAdinAntasya lucha // azitIti kim / daridrAmi // ssamAdivarjanaM kim / sani / adidaridrosoH // - 1e bI samadhi. 2 bI samadhyi'. 3 e samidhyekSyate. 1 sI DI gatA nityaM ka. 2 e myathatha vA. 3 e degdhiSTAti. 45 'zayitA'. 5 bI sI DI samadhi'. 6 e kitsatA. 7 e 'SajadhA. bI 'SajdhA . 8 bI sIDI kitsArthaH. 9 e zizItyA. 10 e DI I "mi / ssanAdi.sI "mi / smanA . 11 sI DI nAso ||nn: Page #775 -------------------------------------------------------------------------- ________________ 746 vyAzrayamahAkAvye [ karNarAjaH ] kaci / adaridroyakaH // " paryAyA" [ 5.3. 120 ] ityAdinA Nake / daridrAyikA || "NarkatRcI" [ 5.1.48 ] iti Nake / adaridvAyikA || anaTi / adaridrANa // keciddaridrAterainiTi kasAvAlopaM necchanti / tanmata iT Am cAbhidhAnAca syAtAm / adadaridrAvat // 3 anvazAt / abibhaH / atra " vyaJjanAd" [ 78 ] ityAdinA derluk yathAsaMbhavaM dhAtusasya ca daH // 8 acakAstvam acakAttvam / sma mA bhinaH sma mA saMbhinat / mA ruNaiH : mA sma viruNat / ityatra "seH suddhAM ca rurvA" [ 79 ] iti seluk sakAradakAradhakArANAM ca vA ruH // sa jaGgamitA / zAzayitAhe / atra " yoziti" [ 80 ] iti yasya luk // zIDo GaH ? ) zayAdeze vyaJjanAntatA // anye tu lAkSaNikavyaJjanAntebhyo yalopaM necchanti / tena zAzayyitAhe / tanmatasaMgrahArthaM vyaJjanAntAddhAtorvihitasyeti vihitavizeSaNaM kAryam // azitIti kim / avAvadyeta // samidhiSyati samidhyiSyati / samidhiSyamANA samiyiSyate / atra "kyo bA" [ 81 ] iti kyanukyahorvA luk // kecittu yakopi lugvikalpamicchanti / mijitA miSajyitA / tanmatasaMgrahArthaM kenopalakSitau yaH kya iti vyAkhye I yam // 1 DI drAkaH 1 e kanRcau ati. 3 e 'thika / anadi / dadeg 4 e sI DI I 'Ti / 6. 5 DI 'ranaTi 6 DI AmacA. 7 eNaH mA sma ruNaH mA. 8 sI seH saM9e zAsavi 10 e 'paca // sa . 11 sI dhyate. 12 e 'midhiSya. 13 e kyo vyati. 14 e 'kyanobalaMka. 15 e sI to ya kya. DI 'to y kya. Page #776 -------------------------------------------------------------------------- ________________ [ hai. 4.3.85.] navamaH srgH| 747 74. varayitrImimAM karNa tddeshetraattitttpitaa| upAyanaM prepitavAn gajeragaNitaistathA // 163 // 163. tattasmAddhetoH / karNa varayitrImI santImimAM kanyAmatra deze gUrjaratrAyAM pitA jayake shyaattitttpressitvaan| tathAgaNitairasaMkhyAtegajaiH sahopAyanaM ratnopadAM preSitavAn / varayitrIm / atra "ataH" [ 82 ] ityasya luk // ATiTat / ityatra "NeraniTi" [ 83 ] iti luk // aniTIti kim / varayitrIm // agaNitaiH / preSitavAn / ityatra "se TyoH" [ 84 ] iti NelRk // spRhayAluH spRhayAyyaM varayAmAsa yaM sakhI / bhUmaNDayanto ghoSeNa gadayitnuna sosi kim // 164 // 164. spRhayAlurabhilASukA satI sakhyasmadvayasyA spRha yAyyaM spRhayAlu yaM karNa varayAmAMsepsAmAsa sa tvaM karNaH kiM naasi| karNa eva tvamityarthaH / yataH kIdRk tvam / bhUmaNDayanto rUpAdiguNAtizayena pRthvyA bhUSaNam / tathA mahApuruSatvAddhoSeNa kRtvA gadayilumeMgho meghagambhIravara ityarthaH // varayAmAsa / mnnddyntH| spRhayAluH / shaiyAyyam / gadayituH / atra "mAmanta" [85] ityAdinA rayAdezaH // 3 1e 'zevATi. 1e trAyA pitA ke . 2 e vA tathAgaNite 3 e hopayaH. 4e Tivat. 5e DI 'yAlu yaM. 6 DI 'mAsamA . 7 sI DI yato rU. 8 eguNoni. 9e 'yitumeM. 10 sI yanta / spR115 hayAMgyatorU. 12 e bI sI yitnu / ma. Page #777 -------------------------------------------------------------------------- ________________ 748 vyAzrayamahAkAvye nRpAnavagaNayyAnyAnkhedaM prApayya naH sakhI / karNa prApya manotrAgAdapramitya vacosi kim / / 165 / / [ karNarAjaH ] I 165. nosmAkaM sakhyatra gUrjaratrAyAmAgAn / kiM kRtvA / anyAnRpAnudvodumicchUn rAjJovagaNayyAvajJAya / ata eva tAnkhedaM prApayya tato manaH svacittaM karNaM prApya nItvAnurAgeNa karNa manasiM kRtvetyarthaH / tasmAdvacohaM karNa iti vacanamapramityApratidAya kimasi kimiti tiSThasi / prativacanaM datsvetyarthaH // u apramAya karaM karNazcetsmarAjayyatAM bhajet / ayazokayyamakSayyameSA prakSIya dAsyati / / 166 / / 166. cetkarNaH karamapramAyaitatkaragrahaNapUrvaM svapANimadatvaitAmapariNIyetyarthaH / smarAjayyatAM smarasya katurjetumazakyatAM bhajedvairyAtizayAtsmareNa jetumazakyo yadi syAdityarthaH / tadaiSA kanyA prakSIya vinazyAyazo dAsyatyarthAtkarNasya / kiMbhUtam / akravyamakasmAdupanatamityarthaH / akSayyamanekAvadAtairapi kSetumazakyam // avagaNayya / iyaMtra "laghoryapi" [ 86 ] ityay // prApayya prApya / ityatra " vAmoH" [ 87 ] iti vA~y // apramitya apramAya / ityatra " meDo vA mit" [ 88 ] iti vA mit // prakSIya / ityetre " kSeH kSI (kSIH ) " [ 89 ] iti kSIH // 14 66 akSayyam / ajayyatAm / atra "kSayyajaithyo" [90] ityAdinA nipAtyau // *yyam / iti '"krayyaH krayArthe" [ 91 ] iti nipAtyam // 1 e zvetsarA'. 1 rAtrA 2 e bI sikRtyetya'. 3 bI sI kimi . 4 sI DI 'karama'. 5 e svaprANi 6 DI NIyo i. 7 e bI DI anava 8yavala. 9 bI vAmotiriti 10 e vAiy. sI vADay. 11 'm / majabhyam / ma.. 13 e 'jayau kSayya i. 14 bI 12 sI DI 'tra kSaH kSI. gyau kSayya 6. Page #778 -------------------------------------------------------------------------- ________________ [ hai0 4.3.92. ] navamaH sargaH / 749 zRNvatyavAtsIditi rAzi cintAsau me didIyAnadhRtirdidIye / nAlyaH papuMstvAmavitAsmi karNaH kaSTe hahA~ tasthitha cetyathAhRt // 167 // 167. zuNvati pUrvoktamAkarNayati rAjJi karNa ityevaMvidhA cintAvAtsIduvAsa | cintAmevAha / asau mayaNallA didIyAnA madviyogena kSINA dhRtiH svAsthyaM yasyAH sA tathA satI me madarthaM didIye kSINA / athaivaM cintAnantaraM mayaNallAmA haccAvadaca / kathamityAha / he mayaNale | hahA khede / tvaM kaSThe duHkhe tasthitha sthitavatI / paramAlyaH sakhyastvAM na papurnararakSuradhunAhaM karNastvAmavitAsmi rakSiSyAmIti / indravajrA chandaH // pANi te vyatile natabhru guravo yattvAmadurme tato gleyAnUpajanastvadicchurakhilo glAyAcca divyo janaH / dheyAstvaM mahiSIpadaM maima ratiM deyA viheyAstrapAM niSpeyA madhuparkamityabhidadhattAM paryaNaipInRpaH // 168 // 168. nRpaH karNastAM paryaNaiSIt / kIdRksan / abhidadhadvadan / kimityAha / he natabhru yadyasmAtte guravaH pitarastvAM me mahyamadustatastasmAdahaM te pauNiM vyatile vinimayena gRhNAmi / tatastvatpANigrahaNAnantaraM tvadicchurakhilo bhUpajano gleyAtkSINaharSo bhUyAttathA tvadicchudivyo jano devogho glAyAcca / tathA tvaM madhupake danA saMyuktaM madhu niSpeyAH / vivAhakAle hi vadhUvarau madhuparka pibata ityAcAraH / matpatnI bhUyA ityarthaH / tathA mahiSIpadaM paTTarAjJIpadavIM dheyA dhAryA1 bI nippeyA. E vAma 2 hA vasthideg 3 e maga radeg 4 e devA videg 5e niSpheyA. * 2 eSTe va 3 e rakSatA 4e guruvaH. 5 e 7 e tastva. 8Iparka da. * 1 e 'hRt / avadasva ka. Ni vyadeg 6 sI DI vinamadeg * Page #779 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [karNarAjaH] stathA trapAM ratikAle lajAM viheyAstyajyA ata eva raitiM sukhaM deyA iti / zArdUlavikrIDitaM chandaH / / geyAsaM gItA sumatreNa meyAsaM stheyAsaM cAgrevaseyAsaMmaMhaH / abhyAgAcatrAtheti jegIyamAnaM bandhUnAM svaNaM kuGkumApItaporSiNa // 169 // 169. athetyArambhe / atha vivAhArambhakAle vandhUnAM vadhUvarasvajanAnAM straiNaM tatrodvAhasthAnebhyAgAt / kIdRgjegIyamAnamatyarthaM gAyadvardadvA / kimityAha / he vadhUvarau vAM yuvAmahaM gItairvivAhocitagAnairgeyAsaM gAyAni / tathAhaM susUtreNa suSTu kumArikAMkartitatvAtruTitatvAdizAstro. guNopetatvAcchobhanaM yatsUtraM tena kRtvA meyAsaM putaNaM kriyAsamityarthaH / tathAhama lavaNottAraNAdyartha yuvayoH puraH stheyAsaM tahi mahazca. kSurdoSAdhudbhavaM pApaM kaSTamityarthaH / avase yAsaM lavAdyuttAraNenAntaM nayeyamiti / tathAvRttyA vyAkhyAne jegIyamAnaM kuTilaM gacchatsalIlagAmItyarthaH / tathA kuGkamenApItA AraktAH paNiyo ghuTikAdhobhAgA api yasya tatkuGkamapijaritasarvAGgamityarthaH / etenAsyAvidhavatvoktiH / vaizvadevI chandaH / 1. meSAsaM. 2 sI samahaM / a. 3I maMha / a. 4 e bhabhyagAttathe MK pANiH // . pANi / . 15 pA ra. 2 bI sI DI yAstyAjyA. 3 bI ratisu. 4I varavadhUva. 5e nimitta gA. 6I dat / ki. e dadya ki. 7 e vadhauva. 89 mahaMgI . 9 e saMgIyA'. sI degsaM geyA. 10 I kAkItitatvAt truTitvAdi. 11 e dizosro'. 125 'guNApe. 13 e pukhaNaM. sI pusvaNaM. 14 e 'mAcakSu. 15 vI sI NAduttA. 16 I gIamA'. 17I gAmitya'. 18 e paNayo. 19I vidhivatvoktiH. 20 I vI cha / Page #780 -------------------------------------------------------------------------- ________________ [ hai0 4.3.92.] navamaH srgH| 751 teSTIyete to sma pepIyamAnau dRSTyAnyonyaM dhAma dedhIyamAnau' / dedIyanterthAnamemIpyamAnAnmAptAzvAcAronase pIyarmANAH // 17 // 170. dhAmodvAhasaMbandhotthaM zrIvizeSa dedhIyamAnAvatyartha bibhratau tau vadhUvarau teSThIyete smAtyarthaM sthitau / kIdRzau santau / dRSTayA kRtvA. nyonyaM pepIyamAnAvatyarthaM pibantau / tArAmelakaM kurvANAvityarthaH / tathAnA vadhUvarayoH pratyayitAH svajanA amemIpyamAnAnatyarthamasaMkhyAna rthAndravyANi daMdIyante smAtyarthamanyonyaM viteharyata AcAgandAnAdIni vivAhakarmANyasepIyamANA atyarthamavinAzayantaH / zAlinI chndH|| jehIyante ye madaM naiva yedrInmomAyanteGgaira hI gajAMstAn / caulukyaH saMbandhirbhiIyamAnAnAdAyAthAmIyamAnAMzcacola // 171 // 171. atha vivAhavidhyanantaraM caulukyaH karNazcacAla / kiM kRtvAmIyamAnaoNnapratidIyamAnAMstAM saMvandhibhiH zvazuracaryalokeMrdIyamAnAMstAn gajAnAdAya ye madaM naiva jehIyante nAtyartha pariharanti na kadApi madarahitA ityarthaH / tathA yehInaizcatvAriMzadvarpatvena paripUrNairaGgaiH kRtvAdrInmAmAyantetyartha mimate yedripramANAGgA ityarthaH // amIyamAnairaviSIyamANainidhIyamAnaiH pathi paurlaajaiH| AsthIyamAnaH sa navoDhavadhvA tayA sahocairnijaharnAmAgAta // 172 // . 172. sa karNastayA navoDhavadhyA sahocairunnataM nijaharmyamAgAt / kIhaksan / pauralAjai gerAkSataiH pathyAsthIyamAna AzrIyamANaH / kiM 1enau / didI . 2 e nime'. 3 I rAnase'. 4 e bIsI'mANA // . 5e 'nmAnAya. 6 e naigajAM. 7 e lukya saM.8 e bhidIya. 9 e cAlaH // bha. 1 sI dhotthazrI'. 2 bI yitA sva'. 3 e saM. 4 ekhyAmA . 5 DI 'nAnpra. 6 I thAxoyahInaizca. 7 e vargalo . sI vargalo. 8 sI DI ye gajA mo. 9 bI sI DI garikAkSa. Page #781 -------------------------------------------------------------------------- ________________ 752 vyAzrayamahAkAvye [karNarAjaH] bhUtaiH / amIyamAnairasaMkhyairavipIyamANaiH pracaNDavAtAdinAvinAzyamAnainidhIyamAnanikSipyamANaiH // avAtsIt / ityatra "sastaH si" [ 92 ] iti sasya taH // didIye / didIyAna / ityatra "dIya" [ 93 ] ityAdinA dIy // papuH / Ahvat // ida / tasthitha // et / vyatile // eNs / aduH / ityatra "iDe" [ 94 ] ityAdinAto luk // gleyAt glAyAt / atra "saMyogA' [ 95 ] ityAdinA vA-et // gaiyAsam / nippeyAH / stheyAsam / avaseyAsam / dAsaMjJa / deyAH / dheyaaH|| meyAsam / viheyAH / atra "gApA' [ 96 ] ityAdinA-ait // gai gaur3A / jegIyamAnam / gItaiH // paa| pepIyamAnau / ApIta // sthaa| bhAsvIyamAnaH / teSThIyete // so / aviSIyamANaH / asepIyamANAH // dAsaMjJa / dIyamAna/n / dedIyante / nidhIyamAnaH / dedhIyamAnau // mA iti mAmAG DAM prayANAM praihaNameM / mA mADhA / amIyamAnaiH / amemIyyamAnAne // meGa / amI. yamAnAn / hAk / jehIyante / ahInaiH / atra "Iya'janeyapi" [17] iti-iiH|| mAtenecchantyanye / mAmAyante / ayapIti kim / AdAya // upjaatishchndH|| // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA. bhidhAnazabdAnuzAsanadyAzrayavRttau navamaH sargaH // 1I 'mANaini'. 2 sI DI gaiH // AvA'. 3 I tra deyItyA . 4 e dIyA // pa.59 svithA // e. 6 e puru / ma. 7 e I DetyA'. 8 sI geyAH / sse. 1e yAsAma, 1.e saMzaH / deM. 11 e heyA / a. 12 e t / gaugaadd'ii| baMgI. DI / gaigA. 13 I gAGa / je. 14 e mAnAm. 15 e pItA // sA. 16 e 'te // sau / a. 17 e' saMjJA / dI. 18 In / didI. 19 eI 'mAnau / 3. 20 eI mAnaiH // mA. 21 e haNAm / momoDA / 22 sI 'm / mAga.23 sI DIn / hA. 24 e bI Inya. 25 bI sI DII vicchandaH, Page #782 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye dazama srgH| jeghIyyamANoruyazA nRpaH sA dedhmIyyamAnaikasatIvratA ca / jeghIta uccaiH zivayoH zriyaM sa jAghrIta AbhA sa ca viSNulakSmyoH 1. nRpaH karNaH sA ca mayaNallA ca zivayorharagauryoruJcairatizayitAM zriyaM zubhasaMbandharUpAM zobhA jebItaH smAtyarthaM jighrata: sma / jagRhaturityarthaH / tathA viSNulakSmyorAbhAM ca jAghrItaH sma / kIdRgnRpaH / jeghrIyyamANaM surabhitvAdatyarthaM lokairAghrAyamANam / saMkIrtyamAnamityarthaH / uru mahadyazo yasya saH / sA ca kIdRzI / dedhmIpyamAnaM nirmalatvAlokairatyarthaM saMkIryamAnamekamasAdhAraNaM satIvrataM yasyAH sA / / jenIyyamINa / dedhmIyyamAna / ityatra "ghrAdhmoryaDi" [ 97 ] iti-It // yahIti kim / jAghrItaH / atra "eSAmIyaMjanedaH" [ 4.2.98 ] iti-IH // anye yaklupyapIcchanti / jedhItaH // sargeminupajAticchandaH // 15 prIyAmA'. bI pIyamA. 2I dezIya'. 3 e AmA sa. 4 sI 'bho si ca. DI mAM sa ca. IsA mo. 25 yora'. 3 bI zayatA. 4e yinaM diI 'yitA vi. 5 e netrIHta mA. 6 e kIryamA'. 7 e saH / sa ca. 86 dezIyya. 1e lokera'. 10 e vI 'mANA / de'. 11 sI DI 'mI. yamA'. 12 em / nonI. 13 e mInya. 145 aDe ya. Page #783 -------------------------------------------------------------------------- ________________ 754 byAzrayamahAkAvye [karNarAjaH] jenIyate yAM na hi no jaghAne tAM me prajA jynito nu kopi| AsIdamUnoriti dhairyaghAtI nRpasya cintArkulizAbhighAtaH // 2 // 2. dhairyaghAtI dhairya vyasanepyakAtayaM tadvinAzI nRpasya karNasya ci. ntAkulizAbhighAtazcintaivAtiduHkhakatvAdvainAghAtobhUn / kathamityAha / tAM me mamAsUnonipputrasya sataH prajA lokam / nu iti saMbhAvane / saMbhAvayehaM kopi javani mattonantaraM kuTilaM gamipyatyabhiSeNayijyatItyarthaH / atyartha haniSyati vA / yAM na hi naiva kopi jenIyatetyartha hinasti na jaghAna veti // yonezadAghAni mayA sa nAjau nazyAmi no nApyanazaM svayaM ca / parastriyo nAzvamavocamAsthaM kathaM nvapaptaM vimutatvaduHkhe // 3 // tvamAtmajenAbhyudiyAH pratIyAstatsparzasaukhyaM prA mayItyasaMzayya samuhyate sma yaddhyAnazayyaistadu kiM nu zete // 4 // mAM saMtatIyanaMdhiyAsamAstUyAsaM zucIbhUya bhRzAyamAnaH / cecIyamAnaH paricIyamAnaM valgUyadojAstadahaM samAdhim // 5 // pottm| bhamA 1 sI DI jenIya'. 2 e hi bhoja'. 3 e na tA me. 4 sItA na ko. 5sI DI 'norati. 6 I "kulazA. 7 e degni yamA sa. 8 I bhyudayAH. 19 "tiyA pra. 10 e yadAnazadyotharika nu. 11I zetam // mAM. 12 ena--sa. 13 bI samAstU. 14 e degmAna pa. 15 e stamahaM. 16 edhi // mA. 15 kArya tadi. 26 kulazA'. 3 e ijApA'. 4 e noniSpu. bhI nonipputra. 5I nitputra. 6 e 'tAmutto'. 7 bI NayaSatI. e na di nai e sI DI jenIya. 10 bI Ina ceti. Page #784 -------------------------------------------------------------------------- ________________ 755 [ hai. 4.3.99.] dazamaH srgH| mAtrIyatAmApadi yAtra mAtrIyatetha mAtrIbhavati kriyAbhiH / kriyAtkRpAmahriyamANabhaktarnehIyyamANA tapasAdya sA me // 6 // itthaM sunIyansa vitarya dIpIkRnairdivAbhUtanizaM pradIpaiH / zrIvezma mAlIkanaketu yAtodanyAzanAyo vidhanAya Apat // 7 // 3-7. sa karNaH zrIvezma lakSmIdevobhavanamApattopa / kIdRksan / sutIyanputramicchannata eva yAte vigate udanyAzanAye bhojanecchodakacche yasya saH / tathA vigA dhanAyA dhanecchA yasya sa nirlobhazca / kIdRzaM zrIvezma / dIprIkRtaiH prajvAlitaH pradIpaiH kRtvA divAbhUtA divasIbhUtA nizA yatra tat / tathA mAlIkRtaketu patIkRtadhvajam / kiM kRtvA / vitaLa / kathamityAha / AjI raNe yonezanaSTaH sa mayA nAghAni na hatastathAhaM svayaM cAjo no nazyAmi nA. pyanazaM na naSTastathAhaM parastriyo nAzvaM nAgamaM nAvocaM naulapaM na cAsthaM satItvena madcomanyamAnA nAha tirazcake / naSTaprahArAdIni kSAtradharmavAdhakAni mahApApAni mayA na kRtAnItyarthaH / tato nu iti saMzaye / saMzayitosmi kathamahaM vimutatvaduHkheputratvakaSTepaptaM patitaH / tathA dhyAnameva sadA vizrAmasukhahetutvAcchayyA yeSAM taiyogibhirasaMzayya samyagjJAnena nizcitya mayi viSaye yatsamuhyate sma cintitam / 12 1e tesa mA. 2I 'bhiH / kRyA'. 3 e "kteyehI . 4 e tarkA dI. 5 sI DI t / paJcamiH kulakam / sa. 1bI tAbhuva. 2 pa prAp / kodRn. 3 sI DI yatputra. 4 e nyArAnA'. 5 e bI 'dakocche. 6 e degtA yA dha. 7I nAya pa. 8 e ditvAbhU. 9bI midhyAha. 10I degyaM AjI. 11 e paristriyo. 12 bI 'bhaM novAcaM. 13 e nAlaMpa na. 14 sI vasu. 15 e bhAgjAne'. Page #785 -------------------------------------------------------------------------- ________________ 756 byAzrayamahAkAvye [karNarAjaH] kathamityAha / Atmajena putreNa kRtvA tvamabhyudiyA abhyuditaputro bhUyA ityarthaH / tathA tatsparzasaukhyaM putrasparzasukhaM pratIyA anubhavejIvanputresukhaM pazyerityarthaH / tathA pramodaM putrarAjyAbhiSekAdyudbhavaM harSa pratiyA iti / u iti saMbodhane / tatika nu zete yannAdyApi putro bhavatItyarthaH // tattasmAddhetorahaM valgUyacchobhanamojaH sattvaM yasya sotisAttvikota eva zucIbhUya vAhyAbhyantaramalaprakSAlanena nirmalIbhUya paricIyamAnamabhyasyamAnaM samAdhiM cittaikAmyaM cecIyamAnotyarthaM poSayansanmAM lakSmIdevatAmadhiyAsaM saMsmaryAsamAstUyAsaM saMkIrtayeyam / yataH kIdRzohaM saMtatIyansaMtatimicchaMstathA bhRzAyamAnaH saMtatiprAptau tvaramANaH / tathAtra jagati yA lakSmIrApadi mAtrIyatAM mAtaramicchatAM nRNAM kriyAbhiH pAlanapoSaNAdibhiH kRtvA mAtrIyate mAtevAcamyathAtha vA mAtrIbhavati jananyeva syAt sA lakSmIracAhiyamANabhaktanizcalabha. meM mama tapasA jehIyyamANAtyarthamAvarNyamAnA satI kRpAM dayAM kriyAnmamaivettham // jonIyate / atra "hanoM nIrvadhe" [ 99 ] iti nIH // vadha iti kim / gatau janitA // keciddhantervadhe nI-Adeza vAhustanmate vadhArthepi jaikaniteti sthAt // abhidhAtaH / dhairyaghAtI / ityatrai "Niti dhAt " [...] iti dhAt // bhavAni / jaghAna / ityatra "miNavi dhain " [10] iti dhan // 1I yA statspa. 2 sI sautyarthaH / tatta'. 3 e vejIvanpu. 4 bI DI 'varaputra. 5 e I mukhaM. 6 e tatkaM nu. 75 cIya. 8 DI 'masya. 9 sI 'mAdhi. 10 bI yamano'. 11 InsamA la. 12 e NA mA. 13 bI caritya. 14 DI tyaya'. / 15 bI nizcila'. 16 I yata / a. 17e 'notrI vadhe. 18 bI nIvadhe. 19 eti prI // va.bI sI DI ti mI // ba. 20 e zaM cAhu. IzaM nAhu. 21 bI japani. 22 eI dhairyadhA'. 23 e kiMgati. 24e ghan. Page #786 -------------------------------------------------------------------------- ________________ hai0 4.3.110. ] dazamaH sargaH / 757 anezat anazam / atra "nazernezvADhi" [ 102 ] iti vA neza || aDIti kim | nazyAmi || bhazvam / Astham / avocam / apaptam / atra " zvayati" [ 103 ] ityAdinA zva-astha voca- paitAH // zete / atra " zIGa eH ziti" [ 104 ] ityet // e asaMzayya | dhyAnaeNza~yyaiH / atra "kRiti yi zay" [ 105 ] iti zay // samuhyate / atra " upasargAd " [ 106 ] ityAdinA hrasvaH // abhyudiyAH / atra "AziSINa: " [107 ] iti hrasvaH // nanu pratIyAH ityatra samAnalakSaNe dIrghe sati kathaM na hrasvaH / na / dIrghe satyupasargAtparasyeNobhAvAt / kecidatrApIcchanti / pratiyAH // ikopi samAnadIrghatva icchantyeke / adhiyAsam // cvi / zucIbhUya // yaG / cecIyamAnaH // yak / valguyat // kyan / saMtatIyan // kyaG / bhRzAyamAnaH // kya / paricIyamAnam // AstUyAsam / atra "dIrghavi" [ 108 ] ityAdinA dIrghaH // bahuvacanAtkyazabdena kyamUkya kyaDya (?) kyAnAmavizeSeNa grahaNam // 11 13 mAtrIbhavati / jehIyyamANA / mAtrIyatIm / mAtrIyate / atra "Rto 14 rI' (rI: ) ' [ 109 ] iti rIH // kriyAbhiH | ahriyamANa | kriyAt / ityatra "riH za" [ 110 ] ityAdinA riH // 1I zezva 2 e neza | a', 3 e sI paptA | ze. 4 e 'nazAyyai:. 5 I zayyai / a.i 6 bI yi ziy. 7 e Im / cci / zu. 8 e sI DI m / a 9 dIrghazcideg. 10 e kyackyadeg 11 sI DI "hImA 12 e sI degtA / mAdeg 13 DI 'yante / adeg. * tirI // krideg 15 degtyava riH zadityA. 14 e bI sI I Page #787 -------------------------------------------------------------------------- ________________ khyAzrayamahAkAvye [karNarAjaH] diipriikRtaiH| mAlIkRta / ityatra "Izvau" [11] ityAdinA-IH // anavyayaspeti kim / divAbhUta // sutIyan / ityatra "kye ni" [12] iti-I: // bhazanAyordanyAdhAyAH / "kSuttRha'' [ 113] ityAdinA nipAtyAH // tatrApasyan guruNApyanazvasyatA rhodhyaapitlkssmimtrH| vArisyatAM vismayamapyavAryasyaMstApasAnAM nRpatistatAna // 8 // 8. tatra zrIvezmani nRpatiH karNovAryasyanvAryapi pAtumanicchansanvArisyatAM vAri pAtumicchatAM tApasAnAmapi / apiratra yojyaH / AstA. manyeSAmityapyarthaH / vismayamAzcayaM natAna cakre / kIdRzaH / avRSasyan / vRSa maithunamanicchan / tathA guruNApi mantrAcAryeNApyanazvasyatAzvaM maithunamanicchatA satA raha ekAntedhyApitalakSmimatra: pAThitalakSmIdevatAmatraH // bhavRSasthan / anazvasthatA / ityatra "vRSa" [114] ityAdinA so(sso!)ntH|| vAristhatAm / avAryasyan / ityatra "ase ca laulye" [115] iti so(sso)sa cAntaH // paJcadazaH pAdaH saMpUrNaH // 15 dIpIka. 2 e 'nAI // madeg. 3 e vyayaH / sve'. 4 eta // stRtI. 5 e sI kyati P. 6vI danyadha. 7 e bI sI 'nAyA / bhu. 85 nvApi. 9vI cchanvA. 10 e sasvAri . 11 e mAmani'. 12 vI paM maiM'. 13 e iSNAdi. 14 etA / . 155 '5 cAlolyati. Page #788 -------------------------------------------------------------------------- ________________ [hai. 4.4.1] dazamaH srgH| 759 na paryabhUtkaM canaM na vyavocajjapAkSaraM sAsti raho bruvANaH / strINAM samAje samaje nvajAnAM vivAya dRSTiM sa vazI na jAtu // 9 // 9. sa karNa upazamitatamoguNatvena kaM cana zatrumapi na paryabhUna nyakR. tavAMstathA kaM cana na vyavocanna viruddhaM bhASivAMstathopazamitarajoguNasvAdazI jitendriyaH sansojAnAM chAgInAM samaje nu samUha iva strINAM samAje vRnde jAtu dRSTiM na vivAya rAgaNa na cikSepa kiM tu raha ekAnte japAkSaraM jAparvarNa mantraM bruvANa uccArayannasti sma tasthau // sa viTmajyAM tanugAM pravetAhaH prAjitA pAjanavattapobhiH / drAkmAvayaNyaM kalayadbhiraMjairvimAnpravetuM zriyamarcati sma // 10 // 10. sa karNojjaiH kRtvA zriyamarcati sma / kiMbhUtaiH / vighnAnantarAyAnpravetuM kSepnu prAvayaNyaM totradaNDatAM klydbhirdhaarydbhiH| saurabhItizayena vinavinAyakAnAM vazIkAritvAdvipnakSepadakSairityarthaH / kIdRksan / prAjanavattodanatulyairatitIkSNairityarthaH / tapobhiH kRtvA tanugAmantaraGgAM dviTamajyAM kAmAdyariSaTkasabhAM dAkpravetA kSeptAta evAhaH pApaM prAjitA // 1e ryasUktaM ca. 2 e na ca vya. 3 DI je tvajA. 4 e vicArya dRSTiM sa. 5 e jAtuH // sa. 6 DI pravAtA. 7 e prAcavaNyaM. 8 e ravi. 9emarthati. 1bI 'nAM chagI. 2 e je vande. 3 e vivaranavavimeNaci. 4sI DI degNa ci. 5ente pA. 6 sI varNa ma. 7ebaM dhruvA. 8e yanva. sti sa tsyau. 9 e gonjaka. 10 e degmarthati. 11 e yadi / sau . 12 DI bhAvijaye. 13 e dinakSe. 14 pa rA di. 15 e evAhaH. Page #789 -------------------------------------------------------------------------- ________________ 760 vyAzrayamahAkAvye [karNarAjaH] kzAtA na hi prAjitumapyaniSTakhyAtAramoM brahma sa kiM nu cakze / brahmA na cakhze muraninna cakhye na cAcacau ca yathendumauliH // 11 // 11. sa karNa upazAntatvAdaniSTakhyAtAramapyapriyavaktAramapi naraM prAjituM nirAkatuM na hi naiva kzAtA vaktA kiM tu brahma paramadhyeyamomokAraM tathA cakza uccAritavAn yathA brahmA na caze yathA murajidviSNurna cakhye yathendumaulizca harazca nAcacakSe / paryabhUt / vyavocat / ityatra "asti" [1] ityAdinA bhUvacau // azi. tIti kim / asti / muvANaH / / vivAya / ityatra "arghan' [2] ityAdinA vIH ||aghkyblciiti kim / samAje / samajyAm / samaje / ajAnAm // prevetA prAjitA / provayaNyam prAjana / ityatra "trane vA" [3] iti vA viiH|| anye svane pratyaye yakArarahite vyaJjanAdau cAvizeSeNa vikalpamicchanti / pravetA prAjitA / pravetum prAjitum // kzAtA / khyAtAram / atra "cakSo vAci" [4] ityAdinA kshaanggkhyaagau| kze / cakhze / cakhye / atra "na vA" [5] ityAdinA vA kzAGkhyAGgau // pakSe / bhAcacakSe // calze / atra "zivyAdyasya dvitIyo vA" [1.3.59] iti kasya khaH / 1 e bI sze sura. 2 bI cakSye ca. 3 e kSeSa yo. 1e mo mokAra ta . sI mo AkAraM. 2 sI zena casze mu. DI sze mu. 3 payAsura . 4bI calze ya. 55 cau // prazi. 6 e degsti / dhuvA. 7 sI DI gaH // myavA. 8 e SaD I. 95 bI I kyavala'. 10 e jyaa| samano / . 11e pracetA. 12 e prAyavaNyam proja. 13 bI dau pAvi. 149 tA / syotA. 15 bI cakzau / ca. DI cakSe / ca. 165 pse| Page #790 -------------------------------------------------------------------------- ________________ [ hai0 4.4.6. ] dazamaH sargaH / 761 bha baliM bhraSTumathAjyamAjJAM prattaH pradattaH kusumAni rAjA / 3 nIctAhutistairguruvIntamantrairdevyai vidattAsana AvabhAse // 12 // u 12. rAjA karNa AvabhAse zuzubhe / kIdRksan / guruNAcAryeNa vizeSeNa dIyainte sma guruvattA ye matrAstaiH kRtvA devyai lakSmyai vidattAsano vitIrNapIThastathA balimupahAraM bhai paktumatha tathAjyaM ghRtaM bhraSTuM vilInayitumAjJAmuttara sAdhakAnAmAdezaM prattaH pradAtumArabdhastathA devyai kusumAni pradattaH pradAtumArabdhastathA tairvasyAjyakusumaiH kRtvA devyai nItAhutidattahavya: / pIThamaMtroccArapUrvaM devIM pIThe sthApayitvA valibhiH puSpairAhutibhizca pUjayan rAjAbhAdityarthaH // jajApa nAsAgranidattanetrokSamUtramuttAGgulikaH kSitIzaH / sudattacitkhe vidavattamantrairanUnta puppairanudattahomaiH // 13 // : 13. kSitIzaH karNo jajApa / kaiH kaiH kRtvA vidavattamaMtrairvidA guruNAvattA dattA ye matrAstaistathAnUttapuSpairdattakusumaistathAnudattA ye homa agnau tilAdihavanIni taizca matra jApaM puSpajApaM homajApaM ca cakAretyarthaH / kIdRksan / nAsAgranidattanetrastathAsUtrasUktAGguliko jaipaimAlikAyAM saMsthApitAGgalikastathA kha AkAze sudatta citsaMnivezitacittokhi lendriyaviSayavyAvRttyA nirAkAradhyAnaM kurvannityarthaH // 1e 'mAjhA pra'. 5 bI DI 'puSpaira. 2 e nItyAhu . 3 sI DI se // sa rA 4 e nAzAya . . 1 sI DI 'Na hIya. 2 eyate sma . 3 e sI DI 'vIttA ma. 4 ebhaSTupa. 5 e taM sraSTuM. 6 e 'nyai nItvAhu". 7e matrocA. 8e bahuli 9e matriviM'. 10 bI mAgnau 11 sI DI 'nAdi tai. 12 pakSamUtrasUtrAguli 13 e panAli 14 e 'citsanideg 15 bI 'tokhale'. 96 Page #791 -------------------------------------------------------------------------- ________________ 062 khyAzrayamahAkAvye [karNarAjaH] AttAvadattailibhiH sa itthaM samAhito dhItasudhAraso nu / sthitaH sitAMhA aditAmitaujA dinAnyamAtAni tapaHzitAGgaH // 14 // 14. sa karNomAtAnyasaMkhyAni dinAni sthitaH / kIdRksan / itthamuktarItyAttAbadattarAttA: pUrvamuttarasAdhakebhyo gRhItA yevadattAH paMcAlakSmyai pradattAstalibhiH pU~jopakaraNaiH kRtvA sitAhA vinAzitavighnastathA tapaHzitAGgastapazcaraNakRzadehota evAditA mitaujA apratihatAsaMkhyartapaHprabhAvastathA samAhitaH samAdhivAnata eva dhItasudhAraso nu pItapIyUSa iva // anyecuracchAtanizAtabuddhau hitvAnyakarmAcchitasaMzitesin / abhUjahitvA samayaM svasAmagrikAmajAhitva RturghanAnAm // 15 // 15. anyeyurghanAnAmRturvarSAkAlobhUt / kiM kRtvA / samayaM svakAlaM jahitvA tyaktvAkAla ityarthaH / tathA svasAmagrikAM vidyudAdisaMpadamajAhitvA gRhItvA / ka sati / asminkae~ / kiMbhUte / acchAtAkhaNDitA nizAtA tIkSNA buddhirjJAnaM yasya tasmin / tathAnyakarma tapasa itaradrAjyAdi kArya hi tvAMcchitamakhaNDitaM saMzitamasidhArAtIkSNaM vrataM yasya tasmin / yadvA / akarmakatvavivakSIyAM saMzyati sma saMzito vrate yatnavAn / acchito yaH saMzitastasmin / 1 e bI sI AttAvadatta. 2 e taH satAM. 3 e tAsito. 4 e hitAnya. 5 sI DI sthita . 15 bIsI 'tyAttAvadattarAttAH pU. 2 DI 'datttAH pa. 3 DI dattAste'. 4e pUjaupa. 5 e dezota. 6 e tapapra. 7e tamudhA . 8 bI yUkha 1. 9e ktvA ikA'. 10 sI DI tvA ka. 11 e tvA icchi'. sI rIvA sita. 12 e kSAyA saM. 13 e saMsito. 14 e asito. .155 'n | I. Page #792 -------------------------------------------------------------------------- ________________ [hai. 4.4.14.] dazamaH srgH| 763 bhaSTum bhraSTam / atra "bhRjo bha" [ 6 ] iti vA bharja // prastaH pradattaH / atre "prAdAga' [ 7 ] ityAdinA vA taH // nItta nidatta / vItta vidatta / sUrata sudatta / anUsta anudatta / bhavasta avadattaiH / atra "nivi" [ 8 ] ityAdinA vA ttaH // Atta / ityatra "svarAd" [9] ityAdinA ttaH // adha iti kim / smaahitH|| avadattaiH / atra "dat" [10] iti dat // adha ityeva / dhIta // adita / sita / amita / sthitaH / atra "dosomAstha iH" [ 1] itiiH // gAmAdAgrahaNeSvavizeSa iti mA mAG-meDA grahaNam / anyastu mAjhmeDo. revecchati / mAtestu / amAtAni // aMcchita / acchAta / zita nizAta / ityatra "chAzo" [12] iti vaa-iH|| saMzite / atra "zo vate" [13] iti-iH // hitvA / ityatra "hAko hiH kvi" [14] iti hiH // ynglupi| jahitvA // dvitve pUrvadIrghatvamapIcchantyeke / ajAhitvA / ubhayatreTi-bhAto luk // jagdhaprakAzA vihitAndhakArA divaM prajagdhyAbhijiyatsarvaHkSmAm / meghA jelodhairaghasansaghAsaiH sphuTapraivAsipaghasardigantAn // 16 // 16. meghA jalaugherdigantAnaghasannyApuH / kIdRzAH santaH / jagdha1e vaH bhyAm / 2 e jaloghe'. 3 e prakAsi.. 1pa marja // pra. 2DI ttaH a. 35degtra pradA'. 4jI dattaH / vI. 5paItta / mutta. 6DI vada. 7e 'dattaH / a. 8 emADo'. 9eDI masthitaH / aM. 10 sI cchitaH / acchAtaH / zi. 11bI ti-: // 12bIti / hi. 13 e ve dIrghapU. 14 e DI Ti-ato. Page #793 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [ karNarAjaH] prakAzA bhakSitodyotA: / ata eva vihitAndhakArAstathA divamAkAzaM prajagdhya vyApyetyarthaH / kSmAmabhijighatsavo vyAnumicchavaH / kIdRzaijalaughaiH / saghAsaividyamAnatRNaistathA sphuTaM pravAsinA pAnthAnAM praghasai: pIDakaiH praadntiityc| yadvA / prAdanam ali praghasa: / sphuTaH pravAsinAM praghasaH pIDA yepu taiH // vihita / ityatra "dhAgaH" [15] iti hiH|| jagdha / prajagaNya / ityatra "yapi" [16] ityAdinA jaigdhaH // abhijighatsavaH / aghasan // karmaNi pani / dhAsaiH / praghasaiH / atra "dhaslu' [.17] ityAdinA (slaH // zrutIrjaghAsAda dRzo yathAbdastathA vavau nAdamuvAya vajram / nadIH pupUrvAnpavAnsarAMsi sthalIH zizIrvAn zazRvAn girIzca // 17 // 17. abdo meghastathA nAdaM garjA vavau saMbaddhavAn / yathA zrutI: karNAjaghAsAbhakSayadiva / tathA vanaM vidyutaM tathovAyAracayadyathA dRzokSINyAda gAM vidyutaM cAtitIvrAM cakAretyarthaH / uttarArdha spaSTam / / yodrIndidIrvAndadRvAnbalaM taM vadhyAH sarAstrairaitha ghAniSISTa / tvayA viyogI marutApi kopi tvAM mA vadhIdityarasannumeghaH // 18 // 18. megha iti nvidamivArasadavocat / kiM tadityAha / he smara yodrIndidIrvAnvajeNAdArayat / tathA yo balaM balAkhyaM daityaM dahavAMsta 15 vI zaza. 2 sI DI girIzca. 3 DI ravA'. 1e 'jiSitsivo cyAmi'. 2 e sI ti hi // ja'. 3 e bI sI jagdha / t. 4 DI jagth // ma. 5 e ghaDi / pA. 6 e bI ghasraH // zru. 7 e bavA. 8 e sI sI tInaM ca. Page #794 -------------------------------------------------------------------------- ________________ [ hai. 4.4.19.] dazamaH srgH| 765 mindraM tvamastraiH zarairvadhyA artha tathA viyogI karmatApanastvayA kI mamatApyAsatAmatrANi purovAtenApi kRtvA ghAnipISTa hanyatAM tathA svAM kopi harAdirapi mA badhIditi / varSAsu hi meghA garjanti smarazvAtijaitra: syAdityevamAzaGkA / / puSpaiH smaro vyAhata nAvadhiSTa zaurna matrAyudhamadhyaMgAdvA / pratyAyayazaktimagAjayaM sa vazaM trilokI gamayaMstathApi // 19 // 19. yadyapi smaraH puSpAhata prAharannaM tu zakhairayomayAstrairAvadhiSTa na ca bhaitrAyudhaM matrapradhAnamastraM vAyavyAdyadhyaMgAdasmarattathApi sa smaro varSAmAhAtmyena jayamagAtyApa / kIhaksan / zaktiM svasAmarthya pratyAyayajJApayannata eva trilokI vazaM svAyattatAM gamayanprApayan / / kekAravaistavyadhigamyate yadyarAvi par3AdhinigAMsayA taiH / sadyazca haMsairajigAMsyatArtha sma mAnasasyAdhijigAMsyate ca // 20 // 20. pairmayUraiH kekAravaiH kRtvAtimAdhuryAttatrI vINAdhigamyate smAyete tairmayUraiH paMDAdhijigAMsayA paMgasvarapipaThipayA vyarAvi paiDjasvaraH kRta ityarthaH / mayUrA hi SaDnasvaraM kurvanti / tathA sadya: kekAzravaNakAla eva haMsaizcaujigAMsyata gantumiSTamathAnantaraM mAnasasya sarasodhijigAMsyate sma ca susmUrSitam // jaghAsa Ada / ityatra "parokSAyAM na vA" [18] iti vA ghesTaH // uvAya vvo| atra "vervay" [19] iti vA vay // 1 DI dhyagIdvA. 2 bI yasmA mA. 1e tha yathA. 2 sI na zAstraM. 3 sI khairava'. 4 bI matrAyu. 5 DI 'dhyagIda. 6 sI jamAgA. 7e yamApatprA. DI yamAgA. 8 DI padAdhi'. 9DI paDava. 10 vI DI padsva . 11 vI DI pannamva. 12 sI DI 'zcApiji . 13 e mandAna. 14 DI sarodhi. 15 sI ghasla // u. Page #795 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [karNarAja] zazvAn zizIrvAn / dadRvAn didIrvAn / paTavAn pupUrvAn / atra "H dRnaH" [ 20 ] iti [ vA ] RH // vadhyAH / atra "hana" [21] ityAdinA vadhaH / aprAviti kim / ghAnipISTa // mA vadhIt / ityatra "adyatanyAM vA" [22] ityAdinA vadhaH / vA svAtmane / bhAvaSiSTa / vyAhata // . bhagAt / adhyagAt / ityatra "iNikorgAH" [23] iti gAH // gamayan / adhigamyate / atra "No" [25] ityAdinA gamuH // ajJAna iti kim / pratyAyayan // ie / adhijigAMsyate // hai / adhijigAMsayA // iN / ajigAMsyeta / ityatra "samI" [25] iti gmuH|| vanaddhanenAdhinigApayiSyamANo mayUrodhijage sunRttam / tenaiva cAdhyApipayiSyamANAmadhyApipatsvAM dayitAM ca hRssttH||21|| 21. mayUro nRttamadhijagedhItavAMzcakAretyarthaH / yataH svanaddhanena garjatA meghena kA nRttamadhijigApayiSyamANo garjayA pAThayitumiSyamANa iva / tathA tenaivaM ca vanaddhanenaiva ca nRttamadhyApipaMyiSyamANAM zikSayitumiSyamANAM svAM dayitAM ca mayUrI ca hRSTaH sanmayUro nRttamadhyApipadapAThayat / meghagarjA zrutvA mayUradampatI nRttAviti taatpryaarthH|| 1 e zubhaH. 2 TI yat / ma. 3 sI DI ika / ma. 4 e sI TI adhiji'. 5 DI "syate / . 6 eI pAThitu. 75I va sva. 8I svanda'. 9edeg xox pA. 10bI yinA ca. 11Ica hai, Page #796 -------------------------------------------------------------------------- ________________ ( hai. 4.4.26.] dazamaH srgH| 767 adhyaSTa yAMstAnpunaradhyagITAdhyajIgapaMtastraiNamitazca rAsAn / hallIsamadhyapyata cedbhavatyadhyagIpya ityAzu mitho truvANam // 22 // 22. itosminvarSARtau zreNaM yAna gamAnadhyaiSThApAThIt / tAtrAsAn geyakAvyavizeSAnpunarbhUyopyadhyagISTAdhyajIgapaJcAnyastraiNameva karmApIpaThacca rAsAnsvayaM dvitrirvoccAryAnyasvaiNenocArayAmAsetyarthaH / vRSTI hi striyaH pramuditA gasAndadati / kITak / mithonyonyaM truvANam / kimityAha / cedyadi bhavatI tvaM hallIsaM nArINAM maNDalInRttamadhyepyatAzikSayiSyaMta tadAhamapi hallIsamAzvadhyagISye zikSipya iti / kecidbhUtepi hetuphale kriyAtipattimicchanti tanmatetra kriyAtipattiH // mUrchAtmiyA metyavadaMzvirAyAdhyAyannirAyanpathi kaSTamAsan / pAnthAstadA vyomni yadA payoda ATIddhalAkAtatirATadArAt // 23 // 23. yadA vyomni payodo megha ATIsasAra tathArAnnikaTe balAkAtatirATadabhrAmyattadA pAnthAzvirAyAdhyAyannasmarannavadaMzca / ki. mityAha / priyA jAtAvekavacanam / vallabhA mA mUrchAdasmadviyoge mA vicetIbhUditi / ata eva nirAyanyasmindeze gatA AsaMstato nirgatA ata eva ca pathi jaladurgatvAtkaSTamAsan // na ceddhanATiSya ihAbhaviSyaM kathaM vRSAhaM bhavitA vihastaH / ciraMtadAssveti vadankilAste sma cAtakaH ptrpyopilipsuH||24|| 24. cAtaka Aste sma tasthau / kITaksan / vadana kila meghadarza1I pastraiNa. 2 e sI madhyeSya'. 3 bI yatpathi. 1e pAtpuna. 2 e madhyeSya'. 3 I "yikSata. 4 sI vyati tadA. 55 'ziSya'. 6 I te ki. 7 sI prazasA. 8bI tadArA. 9 sI davA . 1. e 'bhyastadA. 11 e tasvau / kI. Page #797 -------------------------------------------------------------------------- ________________ 768 vyAzrayamahAkAvye [ karNarAjaH] notthakUjitairbhaNanniva / kimityAha / he ghana cettvamihAkAze nATighyastadAhaM tRpA kRtvA vihasto bhavitA vyAkulo bhavankathamabhaviSyaMstattasmAkhetostvaM ciraM bahukAlamAssva tiSThati / yataH patrapayopi vRkSaparNAtpatajalavindumAtramapi meghonmuktajalakaNabhrAntyA lipsuH / etenAsya tRSNAdhikyamuktam // adhijage / atra "gA" [26] ityAdinA gAH // adhijigApayiSyamANaH adhyApipayiSyamANAm / adhyajIgapat adhyApipat / ityatra "NA sanDe vA" [ 27 ] iti vA gAH // adhyagISTa adhyaiSTa / adhyagIpye adhyapyata / ityatra "vAdyatanI" [28] ityAdinA vA gIG // avadan / adhyagISTa / adhyagIpye / atra "aD dhAtora" [29] ityAdinAmadAdiH // amADeti kim / mA mUchIt // nirAyan / adhyAyan / Asan / ityatra "eti" [30] ityAdinA vRddhiH // ATIt / ATipyaH / ATat / ityatra "svarAdestAsu" [ 31 ] iti vRddhiH|| abhaviSyam / bhavitA / ityatra "stAdi" [32] ityAdinA-iT // azita iti kim / Assva / Aste // atroNAderiti kim / patra / uNAdi / vihastaH // cakre dhanuSkampitisaMgRhItIrjayaM grahItuM zamasaMvarItA / zarairjagatmAvaritA varItA pIte ratervA varitA sa devaH // 25 // 25. zamasaMvarItendriyajayasyAcchAdayitA prItervarItA varo rate, 1I dhanuHkampi. 2 sI DI degyaM gRhI. 16 ta / ya'. 2 sI atra. 3 e bI 'mANam. 4 DI adheSya'. 5 I bhaDato. 6 sI dhyAsa. 7 sI DI patra / u. 8 sI DI yasyacchA. Page #798 -------------------------------------------------------------------------- ________________ [hai0. 4.4.33.] dazamaH sargaH / varita sa prasiddha devaH kAmo dhanuSkaimpitisaMgRhItI: alpasvaratvAtkampiteH prAgnipAte dhanuSaH saMgrahaNAni kampanAni ca cakre / yato jayaM grahItuM varSAvana prAptuM zarairjagatprAvaritA jyAnuvan / / taTAndarivIdipAndIrnadIH sukhaM teritha nAtha kecit / sadyo ratistvAM varipISTa vistAriSISTa cetthaM pathikaM priyoce ||26|| 769 26. priyA pathikamUce / kathamityAha / kaJcidi / he nAtha nadIH sukhaM sukhena teritha / kIdRzIrati jalApUrNatvena taTAndaritrIviMdArayitrIstathA viTapAnvRkSAndarItrIH / tathA sadyo nadItaraNAnantarameva tvAM ratiH sukhaM nidhuvanaM vA varipITa sevatAM tathA ratirvistariSI ca vistRNIyAzceti // vyastAriSuH paTuraNAH kadamvAnyAvAriSurvAsavakArmukaM ca / samastariSTAmbaramAvariSTa vyastISrTa gAM prAvRta zAlaM ca // 27 // 27. SaTTuraNa bhRGgA vyastAripurvAhulyAdvistRtA ata eva kardambAni kadamvatarupANi karmAvAripurAcchAdayan / varSAsu hi dhAkadambA : puSpa (pya ? ) nti / tathA vAsavakArmukaM cendradhanuzca samAstariSTa vistRtamata evambaraM vyomAvariSTa vyApa / tathA zAGkhalaM ca / jAtAvekavacanam / sasyena haritAni sthAnakAnyupacArAddharita tRNAni vA vyastIti eva gAM pRthvIM prAvRta / 1 I kazcit. 2 mAsari". 1 etAsaH pra. 2 bI kampati 3 e sI DI degni cakre. 4 sI DI 'yaM gRhI 5 DI pra'. 6 eTavi. 7e 'yAzceti. 8 e NAbhyaGgA. 9e damboni. 10 e bI sI 'puSpANi. 11 sI DI rAbhiH ka. 12 evAntaraM. 13 etanRNA". 14 sI vRtaH // e "vRtaH // nRpI. 97 * Page #799 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAja ] vRSISTa kekAM mRdu lAsyapAstIrSISTAzu te cedbhavatAsmRSAtAm / purA hi ye vyasmaripUrvapAtAM zikhaNDinItIvalalApa kAntam 770 // 28 // 1 3 * 28. zikhaNDinI mayUrI kAntaM mayUraM lalApeva meghadarzanotthasvareNovAceva / kathamityAha / he kAnta bhavatA ye kekAlAsye hi sphuTaM purA varSAkAlAtpUrva vyasmaripUrvapAtAM vyasmariSAtAM ciraM tyAgAdvismRte te kekAlAsye cedbhavatAsmRpAtAM meghAlokena smRte tadAzu kekAM bhavAnvRSISTAzrIyAttathA mRdu lasyaM nRttamAstIrSISTa vistIryAditi // smRSISTa goptrI bhavateSTadevI pragopitA vA smariSISTa devaH / yatte dhaivitrI tarrukhaNDadhotrI bhoH pAntha jhaJjhetyarasannu meghaH // 29 // 29. meghorasannu garjayAvocadiva / kimityAha / bhauH pAntha tarukhaNDadhotrI vRkSavanasya kampikA jhaJjhA sezIkaro vAto yadyasmAtte vitrI kAmoddIpakatvena kampikA tasmAdbhavatA goplI 'rekSikeSTadevI smRSISTa smaryatAM pragopiteSTadevo vA bhavatA smariSISTeti // randhirmenaM ne na kiM tu redhmApisphAyiSuryo madanaM na cAtA / pisphAsurastvasya nicAyitA tatketakya ItyUcurivAlinIMdaiH 11 30 11 3 e * 1 pa SaSTAMzu. 2 DI tAM kAntaMlalApeva ziSaNDinIti | ziSaNDinI ma.. zivaNDi'. 4 sI 'no madeg 5 e dharitrI. 6 DI I 'ruSaNDa'. 7 I dhimenaM. 8 bI maitaM na. 9 e bI DI nanu kiM. sI na tu kiM. 10 DI renApi . 11 e 'pispAyi N. 12 e 'cAyatA. 13 sI ityucUri. DI ityucu* 14 e nAda // - 1 paripUrvaSAtAM capaM tyA. 2 sI ciratyA. 3 e dvismarite. 4 e sI 'vAnRSI 5 e lAsaM nR. 6 bI vistAryA 7 e bho bhyAntha. 8 DI pAnthA ta 9 bI sasIka. 10 sI DI dharitrI. 11 e I rakSake. 12 bI vAsma. 13 e bhavitA. Page #800 -------------------------------------------------------------------------- ________________ [ hai 0 4.4.35.] dazamaH srgH| 771 30. ketakyolinAdairUcuriva / kimityAha / apisphAyipurvadhitumanicchuH sanyo madanaM na cAtA na pUjayatyenaM munyAdijanaM vayaM ne na rasandhima na na hatavantaH kiM tu rema vayameva taM hatavanta evetyarthaH / tattasmAdyaH pisphAsurjIvitavyAdinA vadhitumicchati sosya madanasya nicAyitA pU~jakostviti // pyAtA ghanaH pyAyitRkAma evaM manAsi niSkopTamalaM janAnAm / dhyAnakriyAniSkuMSitaM tu rAjJo mano na niSkopitumIpadAsIt // 31 // 31. evamuktarItyA pyAtA vardhiSNurghano janAnAM manAsi niSkoTumAkraSTuM kAmavAsanayA vyAkulIkartumityarthaH / alaM samartha AsIn / yataH pyAyitA vardhiSNuH kAmo yatra saH / rAjJastu karNasya punarmano niSkoSitumIpanmanAgapi nAlamAsIt / yato dhyAnakriyAniSkupitaM praNidhAnenAkRSTaM vazIkRtamityarthaH / / saMgRhItIH / kampiti / ityatra "te" [ 33 ] ityAdinA-Idai // grahItum / saMgRhItIH / atra "gRhNa" [34] ityAdinA dIrghaH // vRga / saMvarItA praavritaa| vRG / varItA varitI / Rdanta / 'varItrIH 1 vI yinakA . 2 I kAsa e'. 3 e manAsi. 4 bI ni:ko. 5 e I kupitaM. 6 e kopitu'. 1 bI sI tyetaM mu. 2 e I na ra. 3 e vayaMme'. 4 e jIvata'. 5 epittami . 6e pUjito kostiti. 7 DI viSNupaM. 8 e manAsi. 9I 'TukA. 10 e sI dhiSNukA. 11 e kopitu. 12 e kRSNaM va. 13 bI hiitii| ka. 14 DI T // gRhI. 15 e rItyA va. 16 e "tA / kada. 17 e I dntaa| da. 18 I daritrIH darItrIH / . Page #801 -------------------------------------------------------------------------- ________________ 772 vyAzrayamahAkAvye [ karNarAjaH ] daritrIH / atraM "vRto na vA " [ 3 ] ityAdinAM vA dIrghaH // parokSAdivarjanaM kim | teritha / variSISTa / vistariSISTa / AvAripuH / vyamtAripuH // / prAvRta AvariSTa / vyastISTa samastariSTa / vRSISTa variSISTa / AmnIpaSTa vimtaripISTa / ityatra "iD" [ 36 ] ityAdineDvA // asmRSAtAm vyasmaripAtAm / smRSISTa smaripISTa / ityatra "saMyogAdRtaH " [37] iMtIvA // 1 dhotrI dhavitrI / goptrI pragopitA / ityatra "dhUgoditaH " [ 38 ] itIvA // stAdyazita ityeva / radhau / rarandhima // anyastvatrApi vikalpamicchati / redhmaM // eke tu cAyisphAyiSyAyInAmapi vikalpamicchanti / cAtA nicAyitA / frephAsuH apisphAyiSuH / dhyAtA pyAyit // 12 niSkoSTum niSkopitum / atra "niSkupaH" [ 39 ] itIvA // 13 18 15 niSkuSitam / atra "ktayoH " [ 40 ] itIT // 3 vrazcitva RddhaM timiraM jaritvA devitva RkSAdhvani hAryuSitvA / dyUtvAsta bhUbhRtyupitaH kSudhitvevAtrAntare propitavAndinezaH // 32 // 32. atrAntaresminprastAve dinezo raviH 'kSudhitvetra vubhukSitIbhUyeva proSitavAndezAntaraM yayau / yatosta bhUbhRtyastAcale dyUtvA vilasyoSita: sthitaH / pUrvaM kIdRgbhUpi / RddhaM sphItaM timiraM trazcitvA 1 ezcittu R. 2 bI 'nA dI. 3 bI / avAdeg 4 e riSu / vya. 6 sI DI mAtari". 7e itoDA. 8 sI DI "ndhin // adeg 10 sI DI dhma // apare tu . 11 sI "koSi. 12 e I niHkuSaH. 13 e I niHkuSi 14 sI DI 'Situm . 15 e I tIra // 15 e kSuSitveva pubhu0. 16 e tvA / R. . 0tra 1 e nRto. 5 IstISTa / sa Page #802 -------------------------------------------------------------------------- ________________ [ hai. 4.4.41.] dazamaH srgH| 773 khaNDazaH kRtvA jaritvA kSayaM nItvA ca tathAdhvani byomni devitvA krIDitvA tatraiva hAri manojJaM yathA syAdevamupitvA sthitvApi / yopIza IzvaraH pRthvyAM hAryupitvAstabhUbhRti kSINanRpa AdhAre dyUtvA vyavahRtya sthita: syAtsa kSudhinvA sarvarddhikSayAgubhukSito bhUtvA dezAntaraM yAtItyuktilezaH / / guhAsu yadvAvasitaM vane vA vAvastavattatkSudhitaM nu rakSaH / dRzo lubhitvA lubhitAlakazri zakAJcitAzAM timiraM niraash||33|| 33. yadguhAsu vAvasitamatyartha sthitaM yacca vane vA vanagahane vAvastavattattimiraM dRzokSINi lubhitvA vyAkulIkRtya zakrAJcitAzAM pUrvA nirAzAbhaGkhyadvyApetyarthaH / kIDaksan / lubhitA AkulIkRtA yelakAH kezAstadvacchrIryasya tatsarvadikSu prasRmaraM kRSNaM cetyarthaH / ata eva kSudhitaM nu rakSo bubhukSitarAkSasa iv| tadapi hi guhA~su vane vAvasati visaMsthulavAlaM ca syAdata evaM raudrAkAratvAllokadRzo vyAkulIkaroti ruyA. dyapyatti ca // dizo dhvajairazcitavadramaukozcitvAbhipUtaM paripUtavatkSmAm / vapuH pavitvA sukalAzca pUtvApsarogaNotho pavitaH prapede // 34 // 34. atho timiraprasaraNAnantaraM pavito rUpAdizriyA pavitropsa1 e I vA cAva'. 25 ttakSudhi'. sI 'tapudhi'. 3 DI taM tu ra. 4 'korinatvA'. 5 e vakSyAm. sI vatakSmA . 6 sI DI vA svaka'. 7e pedeH // adeg. 1 sI DI tathArza'. I tathAdhva. 2 e pakSAdhva'. 3 e tamitya'. 4 sI vA vAvasta'. 5 e bI ne vA vAva. 6 I kSadyA. 7 e cApyetya'. 8 ebhitvA A. 9 bI sI 'lakA ke. 10 e hi muguhAsu bhuva'. 11I hAva. 12I sthulaM vA. 13 bI sI DI va ca rI . 14 e 'vAloka. 15I khyAdhipya'. 16 bI 'vitA rU. 17 degvivopsa'. Page #803 -------------------------------------------------------------------------- ________________ 774 byAzrayamahAkAvye [karNarAjaH] rogaNo ramauko lakSmIbhavanaM prapada AgataH / kiM kRtvA / gmaukoJcitvA puSpagandhAdibhiH pUjayitvA / kiMbhUtam / dhvajaiH kRtvA dizoJcitavatpUjitavatsarva digvyApakadhvajAnvitamityarthaH / tathAbhipUnaM candanacchaTAdinA pavitram / tathA mAM pRthvIsthaM lokaM paripUtavaddAridyamalocchedena pavitritarvat / tathA vapuH svAGga pavitvA veSeNa saMskRtya / tathA kalAzca gItanRttAdikA: pU~tvA satatAbhyAsena nirmalIkRtya // taNyA karAvaklizito klizivA kliSTvAMsamakliSTamatheha kAcit / bhAvairvapuH kliSTavatI vilobhitryalobdhari kSmAbhuji dttdRssttiH||35|| 35. atheha ramaukasi kAciddevI bhAvaiH sAtvikai ratyAdibhirvA kRtvA 'vapuH kliSTavatyapIDayat / rAjJi bhAvAnAM nirarthakatvAdvapuHklazameva cakAretyarthaH / kiM kRtvA / aklizitAvapIDito mRdU ityarthaH / karau taghyA vINayA kRtvA klizitvA vAdanAya tatryAghAtena pIDayitvA tathAliSTamaMsaM skandhaM vINAdaNDasthApanena kliSTvA vINAM vAdayitvetyarthaH / kIhaksatI / vilobhitrI sAbhilASAta evAlobdhari vazitvAnniHspRhepi kSmAbhuji kaNe dattadRSTiH / / na naiSa soDhA sahitaiva kiM tveSitrIraneSTApyaviropitA naH / roSTAya cennauyyata eSa reSTeti bhItireSitryaparA nanarta // 36 // 36. aparA kAcidevI nanarta / kITaksatI / bhItireSitrI mara1 DI cihAsa. 2 e tIvalo. 3 sI tA na / ro. I tA nAH / roM'. 4 eTApya ce.sI 'TA ce. 1e maukAzci'. 2 e dizocita'. 3 e bhibhUtaM. 4 e I taccha. 5 e cchedana. 6 e vata / ta'. 7 I pUvI sa. 8 e bhAvai sA. 9 vI karityA . 10 e vapu ki. 11 e to pUdU. I tau paTU i. 12 e 'micI sA. 13 e tI re". 13 Page #804 -------------------------------------------------------------------------- ________________ 0 / [ hai0 4.4.41.] dazamaH srgH| 775 NAdibhayasyApanAyikA / kathamityAha / eSa karNoneSTopi vazitvAniH. spRhopi nosmAneSitrI: sAbhilASAH satI na soDhA kiM tu sahitaiva zramiSyatyevetyarthaH / yatovigepitAkodhanothAtha vA cedyadi roSTA krotsyati tadApyepa konidayAlutvAdaumyato raudreNAmmAnna reSTA ne haniSyatIti / / bhartAsi zacyA bharitA nu bhAnAM vyomAzitASTA ca dizastviti / jagAvasaMstovyaparA stavitrI vasyuttarIyaM vasanaM vasinI // 37 // 37. asaMstotryaparicitAdRSTapUrvetyarthaH / aparA devI karNa jagau gAyati sma / kIdRzI satI / uttarIyamuparitanaM vastraM varUyekena kareNa paridadhAnA / tathA vasanaM pArizeSyAdadhovastramaparakareNa vsitrii| karNasya mana:kSobhanAya vastraparidhAnamiSeNa stnaadyvyvaandrshyntiityrthH| tathA stavitrI karNa svavazIkartuM gItamadhye varNayantI / kathamityAha / he rAjaMstvaM tviSA kRtvA vyomozitA graMsitA vyApaka ityarthaH / dizazcASTA vyApakastadasi tvaM zacyA bhartI nu kimindraH / bhAnAM nakSatrANAM bharitA nu bhartA vA kiM vA candrosItyarthaH / indracandrau hi vyoma dizazca tviSAM vyApnuta iti // zokrImadotrIM davitIsi kiM mAM na zocitA ki ravitAna kiMvA / rotrI praNotrIti ca veNugIyopAlabdha taM zrInavitAramanyA // 38 // ___38. anyA devI zrInavitAraM lakSmIdevyAH stotAraM taM karNamupA 1 e bhAsi. 2 e sI tAsi kiM. 3 I ca vINu 4 cI lagnaM taM. 1I NAdalayasthApa'. 2 e TAbhi va.I TA va. 3 sI DII tvAniHspa. 4 e tInA na.5 I krosyati. 6 I to royeNa nosmA. 7 sI DI raugheNA. 8e TreNosmAnAre. 9 e na hini. 10 sI DI hariSya. 11 e parika. 12 e 'mAsitA. 13 sI DI prazitA. 14 e bhattA nu. 15 e SA vAmu. Page #805 -------------------------------------------------------------------------- ________________ 776 vyAzrayamahAkAvye [karNarAjaH] labdha saMnindamavocat / yataH kIdRzI / veNugItyA vaMzasya gAnena kRtvA rotrI vadantI praNotrI ca paramArthataH karNarUpasaubhAgyAdi stuvatI ca / kathamityAha / he rAjaJ zokI tvadviraha duHkhena sazokAM tathAdotrImasantApikA tvameva me priya iti pratijJayA te sukhayitrImityarthaH / mAmasi tvaM kiM davitAnaGgIkAreNa krimiti saMtApayasi tI tvaM mAM ne kiM zocitA hA madviraheNAsau varAkI duHkhitetyevaM kiM na zocasi kiM vA mAM na ravitA nAlapasIti // soteSa kopaM savitA kSamA vA duyUpurasmAnadideviSurvA / itIha~dUhArdidhipusmarAnyA samAra nAdhItamapIhai gItam // 39 // 40. anyA devIha karNaviSayedhItamapi pUrvapaThitamapi gItaM na sasmAra / yataH kIdRzI / isanvivardhipurUho yasyAH sA vitarkAkulA / kathAmityAha / eSa karNaH kopaM maddhyAnasya vinAdhAyikA etA iti krodhaM sotA janayitA~ su presavaizvaryayoH / vAtha vA saMprati prazAntatvAkSamAM savitA tathaiSosmAndughpU riraMsuradideviSurveti / tathArdidhipuH karNarUpadarzanAdvivarddhiSuH smaro yasyAH sA kAmavihvalA ca // 1e mAM va du.I mAM ca du. 2 e tItsapUhA'. 3 e degha gatim . 1 DI'ma tamidama. 2 sI samidama'. 3 e yata kI. 4 e tIta / ka. 5 DI 'zrIsasantA. 6 e thA tva gAM na. 7 sI tvaM mA kiM na zo. 8 DI mAM kiM na zo 9 bI na zo'. 10 e ti // saute". 11 e pi gI . 12 bI Ichavi . 13 e tarkAku. 14 e esA I. 15 e krodha so. 16 DI sotAM ja. 17 bI sI DI I tA saMpra. 18 sI DI praza. 19 DI murAdi. 20 bI hiMSu sa. Page #806 -------------------------------------------------------------------------- ________________ [hai. 4.4.41] dazamaH sargaH / adhipsumAziyiyuM yuyUSu zizrIpase kiM nai didambhipo mAm / vibhrakSyamANAM yiyaviSvanaGgAnalena vibhraMjiSasi tvamAH kim // 40 // dhArya buM vibhariSvalajjApitIGgita kAcidanarNanSuH / bhAvairbalAtmoNunaviSyamANA tAlaM bibharSuH sahasA tamUce // 41 // 40. 41. kAciddevI sahasA ratyAdiparavazatvenAparyAlocitameva taM karNamUce / kITaksatI / karNadarzanAdbhAvai ratyAdibhirbalAtproNunaviSyamANA vyApnumiSyamANAta evArlajjA nirlajjatAM bibharipuM poSayitumicchu dhArayitumicchu vA dhAya prAgalbhyaM bu purata eva ceGgitaM smaraceSTitamainUNunUpuH prakaTayitumiccharata eMve ca tAlaM caJcapuTAdi bibharpurdhArayitumicchustAlaM vAdayantItyarthaH / kathamUca ityAha / he didambhiSo 'daimbhitumiccho mAM kimiti na zizrISase na sevitumicchasi / kiMbhUtAmadhiptuM dambhitumanicchaM tathAzizrayiSU sisevipuM tathA yuyUSumoliGgitumicchaM toM AH khede yiyaviSvanaGgAnalena saMba 1I zizriyi. 2 e yipu yu. 3 e na vida. 4 sI I bhrajiSa". 5 e tvamA ki. 6 e degya vibhU. 7 DI vurbhUryu. 8I bhUpurvi. 9e "puMbibha'. 10 DI mitAni. 11 e nUrNanU. 1 e karmamU. 2 I bhivalA. 3 bI naMvi. 4 e mANo bhyAnumi. 5 sI 'micchurataxxeva ca tA. 6 DI lajjA ni'. 7 sI I ripuM po. 8 IpuM proSa. 9 e tunicchu. 10 emiccha vA. 11 e pASTaya prA. 12 e bhUpura. 13 e macUrNanapuH. 14 I nUrNanU. 15 bI sI DI va tA. I vatha tA. 16 e pordambhi. 17 I dandambhi. 18 e nicchuta. 19 e I zizrIpuM. 206 'puM tadeg. 215 punA li. 22 sI DI mAlaGgi. 23I hitami . 14 ethA A khe. 25 bI yathivi . 26 e nAyale. Page #807 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] bhavitumicchunA kAmAgninA vibhrakSyamANAM degdhumidhyamANAM mAM kimiti vibhrajipasyanaGgIkAreNa dagdhumicchasIti / alajjAmityatretizabdo bhinnakrametra yojyaH // mAnAdyayA jijJApayiSyase na burvvaya se nApipatiSyase na / prapitsurvivarIpurAstAM dhyAtAsi citte sisaniSvalajaH 778 11 82 11 tataH siSAsvA titaniSyamANamudA mayA zuSkadhunIM titIrSyA / titaMsyatenuttitarISu cakSurmudhA striyItyeSa kayA cidUce // 43 // 1 42. 43. kayAciddetryA eSa karNa Uce / kathamityAha / yasmAttvaM yayA subhagayA mAnAtsaubhAgyAhaMkArAnna jijJapayiSyase na toSayitumiSyase na vuvUyase yAcituM sevituM vA neSyase na cApipatiSyasa Agantumapi neSyase / AH khede kope vA / tAM nAyikAM sisaniSuH sevitumicchuralajjA yasya sa nirlajjosi tvaM citte dhyAtA smaraMsi / kIdRksan / tAM jJIpsu stoSayitumicchuH prapitsurgantumicchurvivarISuH sevitumicchuzca / taitaistasmAddheto stitaniSyamANA tvadrUpAtizayadarzanAdvistArayitumiSyamANA mudyayA tayA / ata evaM rAgollAsena siSAsvA tvAM 11 12 17 SE 18 varSa se. 2 DI 'purIstAM. 3 e naSTa. zuSkadhu'. EURdegatui fa^. sIDI'ce // eSa karNaH ka. 1 kSudhAnya. 5 I 4mANa: mu. 8 DI tvayAtye 9 bI 4I danumi 5 bI sI 8 eSyate na. 9 e I tAM jIpsa.. 0. 1 enA vivakSya. 2 I dami. 3 I NAM kiM . DI I devyoce. 6I mayA. 7 eSyate na. "sya ni. 10 erapti / kIdRksaMjJAMstAM jJI. 'mitsu pra' sI 'micchurvi 13 I "vicchurga'. 15 bI tattasmA. 16 e 'dvistara. 17 sI DI va ca rA. 11 14 sI DI 11 e cchrustata. Page #808 -------------------------------------------------------------------------- ________________ [hai. 4.4.41.] dazamaH srgH| sevitumicchantyA mayAnuttitarISvagAdhalAvaNyAmRtanimagnatvenottarItumanicchu cakSustvayi viSaye mudhA nirarthakaM titaMsyate darzanAya vistArayi. tumiSyate / yataH kIdRzyA / zuSkaMdhunI nirjalanadI titIrvAnurAgarasarahitatvAcchukanadItulyaM tvAM duHkhakAri nirarthakaM cAbhilapantyetyartha iti // dimAgdaridrAmutanustapobhilakSmI bhanetAdidaridripurnA / visismayiSvA pipaviSyamANoririthyaseneMzizipuzriyA tvm||44|| tejastamisraM cikarIpadAjigarIpadAstvAjijipatyadhIzam / tvayA tapaH kiM didhariSyate tadyadbhikSukairAdidariSyate hi // 45 // pipRcchiSu mAM nihaniSyasi tvaM kariSyase nottaramuccitsuH / cicartipuzchadma ca cetitRtsvA tardipyasenena mayAmunA tat // 46 // cikartipUnapyacikRtsumuJcicchrutsAvacicchirdiSupityamuM drAk / uktvA nivRtsuH praninartiSubhrUH kAcidvilakSAjadalAnyakartIta // 47 // 1egdadidA. 2e kSmI bhuje'. 3 eI jeyAdi. 4 e visma. bII visarama': DI vi jisma'. 5 sI DI riraNya. 6 I riSisa'. 7e sI mizrAM ci. bI mizraM ci. I mizrA ci'. 8 I vidhiri . 9 e bII degccibhRtsuH. 10 DI tahiNya. 11 e cicchedi. 12 e uktA ni. 13 I ninitsuH. 14 I cidala. 15 e bII tIn // kA. 1 e tvena tvatta'. sI venatta. I vena tUta'. 2 e kadhanI. 3 sI DItIrvAnu. 45 degsasahi. 5 e duHrakakA'. bI durakakA . 6 vI 'bhilASa. 7e panteya.I pantItya. Page #809 -------------------------------------------------------------------------- ________________ 780 byAzrayamahAkAvye [karNarAjaH] 44-47. kAciddevI karNakSobhalakSaNakAryA siddhevilajhA satyaja. dalAni krIDAkamalapatrANyakartIcciccheda / vilakSo hi patrakartanabhU. vilekhanAdi kurute / kiM kRtvA / vilakSAmuM karNamuktvA / kIdRksatI / karNamanaHkSobhanArya ninRtsunartitumicchustathA ninatiSU nartitumicchU bhruvau yasyA: sA ca / kIdRzamamum / cikartipUnapicchettumicchUnapi rodbhumicchUnapi vA zatrUnapItyarthaH / acikRtsuM jitadveSatvAtpra. tikartumanicchaM tathoccicchrutsAvapi / apiratrApi yojyaiH / krIDitumicchAvapi mitrepItyarthaH / acicchardiSu jitarAgatvAtkrIDitumanicchum / kathamuktvetyAha / he rAjannadidaridrapurdaridraH sannadaridrIbhavitumiccharnA naro lakSmI devatAM dAridyocchedAya bhajeta sevitumarhati / kIhaksan / tapobhiH kRtvA diprAgdaridrAMsurdidaridrAsuH kRzIbhavitumicchustai nuraGgaM yasya sa tvaM tu visismayiSvAzcaryabhUtaiyAziziSuzriyA sarvAGgaM vyApnumicchantyA lakSmyA rAjyazriyA pipaviSyamANaH pavitrIkartumiSyamANaH sannaGgeririSyase gantumiSyase sevitumiSyasa ityarthaH / ata eva / A vismaye / tamisraM timiraM cikarISatkSenumicchAjigarISedrasitumiccha pracaNDamityarthaH / tejoGgadIptistvA tvAmadhIzaM rAjAnamadhijiSati prakaTayitumicchati tasmAddhi sphuTaM yattapo bhikSukaibhikSAcarairAdidariSyateGgIcikIrNyate tattapastvayA ki kena hetunA didhariSyate / 1e de vila'. 2 e tIcicche. 3 e sI DI leSanA'. 4 kSAsaM ka. 5 sI kSobhAya. 6 ebII ya nanR. 7 e. pratini. 8 e citu. .I sA / kI'. 1. I pi za. 11 e suM cita'. 12I tumicchaM. 136 'jyaH / kIDi'. 14 e jigata . 15 bI pudari'. 16I lakSmIde'. 17 DI dAmaH 1.18 e degdrAsukRsIbha. 19e stamuragaM ya.20eI visarama. 219 tayAH zi. 225 bImANa s.23|| "riraMbhya'. 24vI se rantu'.sI se pantu.255 degse i'. 266 the| timi. 27 e misrAMti'. sI mizrAMti'. 285 rIpatkSeSumicchAji .sI rISutkSe0.29 e pasi.30 sI DI teta'. 31 vInA dabhiri' Page #810 -------------------------------------------------------------------------- ________________ [hai0 4.4.46. ] dazamaH srgH| 781 5 antarbhUnaNigarthaH sakarmakaH / dhertumiSyate caritumiSyata ityarthaH / tathA cettvamuJcitsuH kopena hantumicchuH san pipRcchiSumuktarItyA praSTumicchaM mAM nihanipyasi capeTAdinA tADayiSyasi / tathA catvaM chadma dhyAnyahaM maunyahamityevaM mAyAM cicartipurNandhitumicchazcikIrSuH sannuttaraM pUrvapRSTaprativacanaM na kariSyase ca tattadA titRtsvA jighAMsvA mayAmunA pratyakSeNAbjena kRtvA tvaM tardipyase haniSyasa iti // jaritvA / brazcitvA / ityatra "jarvazcaH ktvaH [ 41 ] itIda // devitvA vRtvA / ityatra "udito vA" [ 42 ] iti veda // kSudhitam / kSudhitvA / uSitaH / propitavAn / upitvA / ityatra "kSudh" [ 53 ] ityAdinA-iTa // yaGlupi vAvasitam / yalupi necchantyanye / vAvastavat // lubhita / lubhitvA / ajita / ajitavat / ajitvA / ityatra "lubhi" [45] ityAdinA-ida // abhipUtam paripUtavat pUtvA pavitaH pavitvA / akliSTam / kliSTavatI kliSTvA aklizitau klizitvA / ityatra "pUra" [15] ityAdinA veda // __ soDhA shitaa| alodhari vilobhitrii| aneSTA epitriiH| roSTA bhviropitaa| 1 bI dhRDA adeg. 2 e dharnumi .. 3 e degccibhRtsu ko. bII cibhRtsuH. 4 e bI mitsuH sa. 5 e micchu mAM. I micchaM mA. 6 e maunAha'. 7 e 'tyeva mA. 8 sII yAM vivarti . 9e pugrandhi'. 10 DI prathitu. 11. mitsuzci. 12 e samutta. 13 I naM ka. 14 sI DI pyasi ca. 15 e ca vatta. 16 e tvA sva tadiSya'. 17 e sI se 0.18 bI sIvazca ktva:. 19 e kSuSitvA. 20I "Sita / pro. 21 e sI ta / 5. 22 e aliSTa'. 23 eTA paSi. 24 etrIH / roSTA / roSitrIzca vi. DIpI: / rASTrA. Page #811 -------------------------------------------------------------------------- ________________ 782 vyAzrayamahAkAvye [karNarAjaH] reSTA repitrI / ityatra "sahalubha" [46] ityAdinA veda // kazcittu paThati / azibhRgastuzucivastibhyastakArAdau veda / aSTA ashito| bhartA bharitA / asaMmnotrI mnavitrI / zaukIm zocitA / vastrI vasinI // tayA~ ru-nu-su. dubhyoparokSAyAM veT / rotrI ravitA / pragotrI navitAram / sotA savitA / adotrIm davitA // iMvanta / duyuSuH adideviSuH / Irsat adidhiSu / vibhrekSyamANAm bibhrajiSasi / adhipsum didmbhisso| zizrIpase aashiyipum| yuyUpum yiyaviSu / anUrNanUSuH proNunaviSyaNA / bubhU[H bibhariSu / jIpsuH jijJapayiSyase / siSAsvA sisanipu / titasyate titaniSyamANa / prapitsuH Apipatipyase / buvUya'se vivarISuH / Rdanta / titIrvA anuttitriighu| didridrausu| adidaridiSuH / atra "ivRdha." [47 ] ityAdinA veT // bhareti zavA nirdezo yaGlupo vibhatezca nivRtyarthaH / bubhUrSuH / bibharterapIcchantyeke / iDabhAvapakSe guNamapi / bibharSaH bibharipu / tanmatasaMgrahArtha kRtaguNasya bhRgo nirdezasteneDabhAvapa. kSepi guNaH syAt // maririSyase / visimayipvA / pipaviSyamANaH / ajijipati / 31 1bI vitI / . 1 ecibhyasti'. 3 e tA / sA. 4 bI zrIm / zo'. 5 sI DI kI zo'. 6 e zotitA. 7 e degthA Rtupusu. DI degthA kanu'. 8 sI rutuI. 9 e idaM ca / du. 10 ebhrakSamANA bi'. 11 bI yuyUMSum / viyivi. 12 e yU' yi'. 13 e nUpuH prANu . 14 e degmANo / bu. 15 DI 'niSuH / tideg. 16 DI mANA pra. 17 e Na / preSitsu A . 18 sI 'pitsu mA. 19 vubhUya . 20 e sI rIpu / R. 21 e pu / dada. 22 DI drAsuH ma. 23 e adada. 24 sI "ridraSu / a. 25 e dipu / aba . 26 e bharati. 27 e bI sI DI tizivA. 28 DI degriSuH / ta'. 29 DI goniMda'. 30 sI nideza'. 31 e yiSA / pi. Page #812 -------------------------------------------------------------------------- ________________ 783 [ hai 0 4.4.'...] dazamaH srgH| aziziSu / cikriipt| AjigarIpat / dRG / aadidripyte| dhng| didhrissyte| pipRcchim / atra "Rsmi0" [ 48 ] ityAdinA-iT // nihanipyasi / kariSyase / atra "hanRtaH syasya" [ 49] itIda // kRtat taipa vaa| cikRtsum cikartipUn / uccitsuH / cicartipuH / ninRtsuH praninatiSu / uccicchRtsau acicchardiyum / titRtsvA tardiSyase / atra "kRtacUta." [50 ] ityAdinA veT // asica iti kim / akartIt // svastvaM gamipyasyuta gaMsyatedhijigAMsunAntaH kimapIha mokSaH / yattedhipUrva jigamiSvabhikhyA straiNaM prati prasnavitAsi nAntaH // 48 ukSNA yA snoSyata Azu zailairutkrasyatebdheH kramiAtha vIrvaH / bhUrvA RmitrI RmitAsi mA tvaM tadA prakalsAsi ratau vivRtsAm // 49 // pAtA na mAM tvaM zakitApyazatkrImakheditA yadyadhunAtikhetrIm / ka veditA mAM nanu mRtyuvetrIM yatkRtyayoddhApi na bodhitA kim // 50 // zvettA tvamazveditavanmayAsi vRtaH zritaH kIrNahiyetyuditvA / sa Urguto dhyAnayuto jighRkSvA kareNa nilna bhiyA kayA cit // 51 // 1 e gAMmunA. 2 e bhikhyA stra. 3 e pralaMvi0. 4 sI dA stoSya'. 5 e 'rutkaMsya. 6 e tAnacaurvaH. 7 e kassphAsi. 8 e tvaM zaMki . . e nabhayA. 1e 'zipuH / vika. 2 bIte / dhuM. 3 e sI Su / '. 4 e 'nRta sya. 5 bI taipu vA. 6 bI cikiti'. 7 e cibhUtsu. 8 e siMSu / nideg 9e rasuH ni: 10 e DI vissuH| sacinRtsau aviccha. 11 e DI pu / ti. 12 e tamRtyatyA . sI tamRtetyA. Page #813 -------------------------------------------------------------------------- ________________ 784 vyAzrayamahAkAvye [karNarAjA 48-51. kayA ciddevyA ni nabhiyA nirbhayayAta eva kareNa kRtvA jighRzvA taM prahItumicchantyA satyA dhyAnayuto yogI sa karNa u ta AcchAditaH svAGgena vyApta AzliSTa ityarthaH / kiM kRtvA / paditvA / kimityAha / he rAjaMstvadgatacittatvAttebhikhyAM karNa iti nAmAntazcittedhipUrva jigamivadhijigamiSu paThitumiccha smartumicchu vA baiNaM devAGganaughaM prati lakSyIkRtya yadasi tvaM na prenavitA naaii| hRdayIbhavasi na prasIdasItyarthaH / tattvaM kiM svargamiSyasyutAtha veha lakSmIgRhentazcitte kimadhyajJeyaM rahasyamadhijigAMsunA pipaThipuNA japatetyarthaH / tvayA mokSo gaMsyate / IdazaistapojapaiH svargAparvau~ svapnepi te durlabhAvityarthaH / atha vA yadokSNA balIvana stoSyate payaH kSAraSyatetha vA yadA zailairAzUkrasyata udhvaM yAsyatetha vA yadaurvo vaDavAgnirabdheH sakAzAkamitA gantA niHsariSyatItyarthaH / vA yadvI bhUH pRthvI RmitrI svapadAbhyAM sNcrissytiityrthH| tadA tvaM mAM kramitAsi gamiSyasi sevidhyasa ityarthaH / tathA tadA ratau nidhuvanaviSaye vivRtsAM pravartanecchAM prakalmAsi vidhAsyasi klae antarbhUtaNigarthaH sakarmakaH / yadokSAdInAM prema(na)vAdi bhaviSyati tadAnayA devyA sahAhaM rasma iti tvayA 1 bI taM gRhI. 2 sI 'vAditvAdizaki. 3 e "dityA / ki. 4 e tvAbhi". 5 bI sI DI ntazcetasyadhi'. 65 miSu pa0. 75 mitsu ma. 8 e lakSmI. ka. 95 prabhavi . 10 e dayAMbha. 11 bI gAmi . 12 e hetazci. 13 e pyajeyaM. 14 e gAMsanA. 15 ekSo gamyate. 16 e 'voM sva. 17e yathAyaboSaNA. 18 e sI DIna stoSya. 19 e teya vA. 20 e rAsta. 21 e zAkrami . 22 bI sI dA yadAbhUH. 23 e 'thvI kRmi 24 e tvaM nAM ka. sI tvaM mA ka. 25 e seSiSya . 26 e vimRtsA. 27 e necchApra. 28 sI si kRp. 5 "sika ra ma. 29 e 'ntabhUta'. 30e yadAkSAdInA pra. 31sI prastavanAMdi. DI prastavanAdi. 32 e 'pyasi tayAna'. Page #814 -------------------------------------------------------------------------- ________________ [ hai.. 4.4.51.] dazamaH sargaH / 785 tIvobhigrahaH kRtotha vetyahaM jAnAmItyarthaH / paramadhunA saMprati mAM yadi tvaM na pAtA mvAGgamaGgAmRtAmbAdanaMna na rakSasi / kIdRzIm / azakrI kAmazarairjarIkRtatvAtkiMcidapi kartumasamarthAmata evAtigve trImatyantaM dInIbhavantI paritatrIbhavantI vA / yata: vitparitApa iti kecitpaThanti / kIdRzaH saMstvaM zakitApi samarthopi / ata evAgveditApyadInopi / tadA nanviti prazne / pRcchAmi tvAM mAM ka veditA labhame yato mRtyuvetrI tvadupekSAyAM kAmAgnidAhAtira keNa maraNa vartamAnAM bhRtyorlandhI vAdya zvo vA me mRtyubhavIti mRtyorvicArikAM vA / tasmAdayatkRtyavoddhApi yaca tatkRtyaM ca yatkRtyaM svayamagvinnAnena vinAzaktapAlanalakSaNaM mahAdharmakRtyaM tasya boddhApi sarvazAstrapu loke ca prasiddhatvAj jJAtApi mankimiti na vodhitA na jAnAsi tamyAkaraNAt / tasmAnmAM rakSeti tAtpayArthaH / yadvA kiM bahUktenaM svattApi / apiradhyAhAryaH / jApavazenAvyaktaM vadannapyanaGgIkAganmAM tyajannapi vAvaditRvaDhyaktAkSara mAmAlapannivAtya janniva vA tvaM mayA vRto bhartRtvena varitaH zritazvAsi yata: kIrNahiyA tyaktalajayeti / / kopaM jughukSanijugUhiSuH svaM nRpaH pupUrpannatitikSataitat / uDDInavadvighnabhayaH sa lagno brahmaNyanuDDInasamAdhizUnaH // 52 // 52. nRpaH karNa etadapsaraHkRtamanukUlopasargavRndamatitikSatAkSA. myat / kIdRksan / kopaM jughukSannirundhaMstathA svamAtmAnaM nijugUhipu1e paniti. 2 sI udIna . DI uDIna. 3 e bhavaH sa. 4 5 degNyamuTThI'. 1 sI grahaM kR. 2e haH kuto'. 3 e 'mIMma'. 4bI sI vantI vA. 5 ebhate ya. 6e tyonI vA. 75 degpi tvata0. 8 bI sI tyaM ya.9e "kigiti. 10 e DI ktenAve. 11 epanyasenA. 12 e pyanaMdagIkArAnyAtya. 13 bI GgIkarA. 14 e DII pive. 15e "dizava . 16 e DI nAmAla'. 175 nirvA tvaM. 18 e ritA tri. 19 bI sI DI nijagU. Page #815 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] vaMzIcikIrSurityarthaH / ata eva svameva pupUpampabitrIcikIrSuH / yataH sa karNo brahmaNi paramadhyeye lagna AsatobhUn / kIdRksan / anuGgInokSINo yaH samAdhizcittaikAgryaM tena zuno vRddhotisphItasamAdhirityarthaH / ata evohInavanna vinnabhayaM yasya saH // 786 gamlR / gamiSyasi / ik iGgA / adhijigamiSu / atra "gamonAtmane" [ 51 ] itIda // iGo necchantyeke / adhijigasunA || anAramana iti kim / gaMsyate // prasvavitA / ityatra "sroH " [ 52 ] itIda // kamitAsi / ityatra "krama:" [ 53 ] itIda || anAtmana iti kim / utkraMsyate // 11 kramitA | kamitrI / ityatra "tuH " [ 54 ] itIda // 1 vivRtsAm | prakalsAsi / ityatra "na vRdbhyaH " [ 55 ] iti neT // 13 pAMk / pAtA // zaiklRt zakadvA / azakrIm // vidic vidaMtI viditvA / 14 24 16 venrIm // tridiMc khidaMt khidiMpvA / atikhenIm / atra "ekasvarA" [ 56 ] ityAdinA neT // zakyativinda tikhindatInAmiTamicchantyeke / zakitA / veditaa| askheditA // anusvAreta iti kiM / triddivardI trikSvidara nividA / 3 e taMma zU. 7 bI 'ma. 1e buM / yataH, 2 bI 'dhyeyala'. 5 ema. 6 e sI 'gAMmunA. 9 gamyate 10 uktaMsya. 11 e DI 'mitI / ideg 12 bI sI DI zakraM zakIMcyA / a0. 13 e vidiSvA 14 bI vetrIm. 15 e 'diva. 16 e viditvA / adeg DI divA / bhadeg 17 bI sI DI 'svarAdityA'. * 18 bI sI 'khidatI. 19 em | nikSvi 22 4 sI vighnaM bha. 8 DIm / gamyate. * 20 sI dAcvA / ve. 21 DI JidAG nikSvidAccA / dAdvA / kSve. 23 bI 'dAdhvA / kSve. Page #816 -------------------------------------------------------------------------- ________________ [ hai0 4.4.62. ] dazamaH sargaH / veditR // asmAdapITaM necchantyeke / vettA // STag budha vA / bodhitA / AbhyAma pITaM necchantyeke / boddhA // vRtaH / kIrNaH (rNa) / zritaH / UrjunaH / atra "RvarNa" [ 57 ] ityAdinA neT // yutaH / lUna / ityatra "uvarNAt " [ 58 ] iti neT // jighRkSvA / jughurkSan / puSUpan / ityatraM " graha" [ 59 ] ityAdinA neT // guheriTamicchatyayaH / nijugRhipuH // atitikSata / iyaMtra " svArthe" [ 60 ] iti neda || anuDDIna | uDDInavat / zUnaH // edit / lagnaH / atra "DIya" [61] ityAdinA neT // muvyaktamityaMstaruciH smarAMstrAsitaiH samarNo vadhUjanotha / nabhoditairutpatito vimAnarnyarNastrapAM vyarNarugarNabuddhiH // 53 // wr 787 53. atha karNasya dhyAnAcalanAnantaraM dyuvadhUjano nabhoditai yamaprAptairvimAnaiH kRtvotpatitaH / kIdRksana / smaronAsitaiH karNarUpadarzanotthakAmazarakSaipaiH samarNa: pIDitastathetyuktarItyA suvyaktamastarucirbhanamanorathota eva trapAM lajjAM nyarNaH prAptastathA vyarNarugvicchAyastathArNabuddhirgatadhIH || 1 eyaru e 'rAsvAsi 3 e 'nova / na . .pAM tyarNaragarurNava N. 4 bI nainyarNa. 5 e 1 e bI sI budhRg 2 bI DI budhU vA. 3 e pITA ne 4 DI 'kSat / pu. 5 sI tra guha. 6 DI 'haguha 6deg 7 e nijagU. 8 etyava svA. 9 e zUn / edeg. 13 emapI. 10 eraM sva. 11 enamyordi.. 14 sI DI 'yarucista. 12e 'rAsvAsi Page #817 -------------------------------------------------------------------------- ________________ 788 vyAzrayamahAkAvye [ karNarAjaH ] bhaJja / suvyaktam | aMsU / amta / ityatra "veTopata:" [ 62 ] iti neT // kecidasyaterbhAve ke nityamiTamicchanti / asitaH // apata iti kim / utpatitaH // samarNaH / bhyarNaH / vyarNa / ityatra "saMni" [ 63 ] ityAdinA neT // saMniberiti kim | aditaiH // kazcitkevalAdapIcchati / NaM // abhyarNamAgAdatha vRttamantre nRpe vizastaoNjasi kopi dhRSTaH / kaSTaH pumAnghuSTaguNAbaMbaddhAtikaSTakezo ghupitAni kurvan // 54 // 54. atha detryutpAtAnantaraM kopyajJAtaH pumAn puMrUpadhArI sugebhyarNaM karNasamIpamAgAn / ka sati / vizastaujasi prauDhapratApe nRpe karNe vRttamantre japitalakSmImane / kIdRg / dhRSTaH pragalbhastathA kaSTaH kapiSyati kaSTaM kRcchraM tasya hetustathA ghuSTena saMbaddhAvayavena nibiDenetyarthaH / guNena raMjavAbabaddhAH saMyamitA atikaSTA atigahanAH kezo yasya saH / tathA ghuSitAni nAnAzabditAni kurvan // mabhyarNam / atra "avidUrebhe:" [ 64 ] iti neT // ,, vRttamabhre / bhatre "vRzeH (te ? ) [ 65 ] ityAdinA vRteti nipAtyeMm // TaSTaH / vizasta / ityana "TaSa" [ 66 ] ityAdinA neT // " kapaH [ 67 ] ityAdinA neT // kaSTaH / 'atikaSTa / ityana ghuSTaguNa / ityatra "ghuSe: " [ 68 ] ityAdinA neT // avizabda iti kim / ghuSitAni // zw 1 mAthAvatha. 2 episRSTaH / 1 e am / a. "*. 2 e.rNaH / vya.. 4 sI DI sa. 5 e si nR. 8 kenAya 9 bI sI DI 'zA yena saH 'ale. 12e adhiSTaSTetya kaSTetya.. 3 sI arNam // ma. DI arNaH // 6 bI nivaDhe. 7e rajya ava 10 e bI I 'tra baseM: i. 11 e Page #818 -------------------------------------------------------------------------- ________________ [hai* 4.4.69.] dazamaH srgH| .89 dhvAntAkRti DhaMDhAcalendrakSubdhAmbudhimliSTaviribdhakaNThaH / sa pAriDhyaM nu dadhannRpaM sma duHkhAnta ityAha samAdhilagnam / / 55 / / 55. sa pumAnsamAdhilagnaM dhyAnalInaM nRpamiti vakSyamANanItyAha smAtravIt / kITaksan / dhvAntAkRtiH / tathA bADhaM bhRzaM dRDho balI sthUlo vA yocalendro mandarAdristena kSubdho mathito yombudhistasyeva mliSTamaspaSTaM viribdhaM svaro yasya sa tathA kaNTho galo yasya saH / tathA duHsvAnto duSTacetAstathA pArivRtyaM nu prabhutvamiva dadhatsvAmIva niHzaGka ityarthaH // phANTaM nu mino viditosi minaM mama krudhA meditamIgraMyA ca / prameditavyAja tava praminnaM vapuH kimattuM zakitaM mayA~ na // 56 // 56. prameditaM snigdhIkartumArabdhamAzritamityarthaH / vyAja tapojaparUpaM chadmaM yena he pramaditavyAja phANTaM nvanAyAsasAdhyamazrapitamapiTamudakasaMparkamAtrAdvibhaktarasamauSadhaM kapAyAdi phANTaM tadiva mitraH snigdhotyupacita ityarya: / asi tvaM mayA vidito dRSTa ityarthaH / atazca mitho viruddhAGgopacayatapodhyAnAvalokena tava mAyitvAvagatyA mama krudhA kA minnamupacitamIgrayo cAkSamayA ca meditamatazca praminnamupacetumArabdhaM tava vapurattuM kiM mayA na zakitaM na zakSyate / atra "vA hetusiddhau taH" [5.3.2] iti bhaviSyati kH| cenmama kopena minnaM tadA tvadvapurattuM zakSyata evetyarthaH / / 15 DhavRDhA. 2e viraptaka. bI virabdha'. 3 'paM sva du:. 4 DI duHkhAnta. 5 e nu sinno. 6 e yA ta . 1degn / kantA. 2 e thA DhaM. 3 e toodhi'. 4 e bI viramdha. 5 sI DI losya. 6 sI DI duHkhAnto. e ratvaM mA. 8 e taja. 9 e majena, 10e samoSa. 115 mIrSayA. bI 'mIrghAyA. 12DI yA vAkSa.13 e 'tuM kiM. 14 pa zaSyate. DI zakyate. 15 e "te| tatra. 16 pa ratvaM zuSyatA Page #819 -------------------------------------------------------------------------- ________________ 790 byAzrayamahAkAvye [karNarAjaH] na zaktamAsthAtumazAntadAntaiH zrIvezma me spaSTamadAsitAH / tatastvamacchannamadastapUrNabalirmayAM spAzita evamanye // 57 // 57. zrIvaizmAsthAtumAzrayituM na zaktaM na zakyate sma / kaiH kairityAha / azAntadAntairajitendriyatapaHklezAsahaistathA me mahyaM spaSTamadAsitA.radattapUjaizca / tattasmAddhetoracchannaM prakaTamadastapUrNabalirmahyamadattaparyAptapUjopacArastvaM mayA spAzita eva bhakSaNAya gRhIta eveti manye / yadyapi rAjJaH spazanaM bhAvi tathApyanenAtisvAdhInatvena kRtamiva saMbhAvitamityatIte ktaH // rakSobhirAcchAditapUritaM prAk saMjJaptavizvairdamitAmarahi / vizvastayA pAtumidaM zriyoka AjJApitohaM shmitaanyshktiH||58|| ___58. idaM pratyakSamoko lakSmIgRhaM pAtuM rakSituM vizvastayA mayi kRtavizvAsayA zriyAhamAjJApito niyuktaH / yataH kIdRzam / prAkpUrva saMjJaptavizvairmAritalokairdamitAmaraiH paribhUtadaiva rakSobhirhi sphuTamAcchA. ditapUritamAkAntaM saMbhRtaM ca / yataH kIdRzoham / baliSThatvena zamitAnyeSAM rAkSasAdizatrUNAM zaktiryena sH|| kathamAjJApita ityAha // japtaoNpi matrai pitApi puSpastUrNaM bhavAmyucchrasitA na tasya / na te baliM yastvarito dizetmAgvaliH sa bhAvI ruSitasya te ca // 59 // 19 "kamasthA'. 2evezane spa. sI 'vesma me. 31 li. 4 bI 'yA sphAzi. 5 I sAbhima . 6 e japtApi. 7bI puSphaistU. 8 e mucchasi. 11 vI RSi. 1sI vesmAsA. 2 sI zakya'. 3 bI ntadIra'. 4 bI tatastasmA. 5 e rAha pa. 65 sI DI sa. Page #820 -------------------------------------------------------------------------- ________________ [ hai 0 4.4.69. ] dazamaH sargaH 1:1 abhyAntarakSeovamitIsraSTA vAntAzrurAkhAntavatIti vRttim / saMghuSTamitasya devI pratijJayA saMghuSitasvanasya // 60 // i 59,60. devI lakSmIrbhe vRttiM jIvikAmAkhAntavatyuvAca / kIdRksatI / abhyamanti smAbhyAntAnyabhimukhamAgatAni yAni rakSAMsi tairva mitamarucyo yadatraM pUrvapItaM manuSyAdiraktaM tena ruSTrAta eva vAntAzruH kopAtrezena netrebhyo Ni kSarantI / kIdRzaH satomebhyamitasya devyabhimukhaM gatasya tathA pratijJayA tvadvezma mayA sarvaduSTebhyo rakSyamevetyabhyupagamena saMghuSitasvanasya nAnocAritazabdasya / kAM vRttimityAha / yo narastvarita utsukeH saMste tubhyaM prAgbaliM na dizena dadyAttasya prAktubhyaM baleradAtunacchasitA na prasannA bhavami / kIdRzI / mastUrNaM jaitApi smRtApi puSpairmantrapUtakusumairjapitApi matrocArapUrva karavIrAdipuSpakSepeNa smRtApItyarthaH / tathA sa proktubhyaM baleradAtoM ruSitasyApUjayA kruddhasya te balirbhAvI ca sa tvayA prasanIya ityartha iti / na ca vAyaimavahelayA pratijJAtaM sakRcaitAM ' 1 vRttiM devI tevoca 791 diti / yataH saMghuSTavAgevaMvidhA te vRttireveti pratijJAtavacanaivaMvidhA te vRttirityasakRduccAritavacanA vA / / 1 ekSovAmitAzru . 4 e vAgmabhya 2 I tAru3pa sI vAntAM sI bAtAzru .. 1 e "ntimAsamAbhyA'. 2 e raktA tena rsstt| . 3 e vAtAH zuH . debhyobhi. I devyA abhi 5 e rakSame. 6e tyabhyapa 8tsukasaM. 9 I kaH sa~ste. 10 sI 12 I prAk bara. 13 etA RSi'. 'yasava. 17 e bI DI 'kRccatA. sI vidhA te vRttiri. DI 'vAmIti / kI. 14 I kudhasya. 15 kRtvetI vRtti de. 4 e 7 sI DI gamanena. 11 e I mA smR vI navA. 16 e 18 vI sI 'ttirevaM Page #821 -------------------------------------------------------------------------- ________________ 792 vyAzrayamahAkAvye [ karNarAjaH] tadbhoktumityAsvanitaM zriyA tvAmahRSTadantAhapinAgradaMSTraH / sajosmi dhAAddhRpitAgrakezalomanprahRSTonnatakezalopA // 61 // 61. tattasmAddheto, dhAnna tu sattvAtirekAipitAkezalomainuddhapitavAlagemAgretyuktarItyA zriyAsvanitamAdiSTaM dattamityarthaH / tvAM bhoktuM prasitumahaM sanosmi / kIDaksan / prahRSTonnatakezalomA tvatsadRzApUrvabhakSyaprApaNotthaharSAtirekAducchrasitoccakezalomA tathAdRSTA apratihatA dantA yasya sa yohRpitApradaMSTropratihatadaMSTrAtaH sa tathA / / kiM cAmi hRSTo hapito na ko vA sasarjithAdyApacitaM na yanme / sasraSTha devyA apacAyitaM tvaM na mAM tu dadraSTha dadarzithAH kim // 62 // 62. kiM ceti vizeSe / adya yattvaM me maiMmApacitaM pUjA na sasajiMtha na cakartha tenAmyahaM hRSTo vismito vAtha vA ko na hRSita: kiM tvabhinavaH kopyayaM dhyAtA ya: prAkpUjyamamuM vyantaramapUjayitvA madhyAnaphalaM sAdhayiSyatIti sarvopi sAzcaryobhUdityarthaH / nanu mayAnyopi kopi nArcitastataste kopamAno yenaivaM vkssiityaah| tvaM devyA lakSyA apacAyitaM pUjAM sasraSTha cakartha mAM tu mAM punarna dadraSTha pUjAyai na smRtavAnatastvam / A: kope / kiM dadarzitha mUlasmaraNIyAsmaragauna kimapyasmara ityarthaH // 1I bahAna. 29 'yitvaM taM na. 1 sI tohiM pA. I tohe dhASTayAtra. 2 e prazanoma'. 3 vI dRSi' 4 bI sI DI 'tavAla. 5 e 'svamita. 6e zAna sa. 79 mapa. 85 kathaM ve. 9 vismRto. 10 e kiM tu mi. 11 sI DI stataH sako. 12 eyitAM pU. 13 e kapamA tu. 14.9 degnanaM da. 155 yai smR. 16 I kopi / kiM. 17 edeggAtrA ki, Page #822 -------------------------------------------------------------------------- ________________ [hai. 4.4.69.] dazamaH sargaH / 793 mantreNa saMcaskarithAtha saMcamkayogyataH mva zaikiyAvaH / zazakya domitha cettanopi kSayaM yayAthAyayiyAtra yaccam / / 63 / / 63. 3 he gajezcedyadyapi tvaM mantreNAGgarakSAmantreNa svamAtmAnaM maMcaskaritha / atha tathAyyatantraiH saMprabhovairaGgarakSAhetumudrA vizeSAdinatraizca svaM yadyapi saMcaskarthAtha tathA yadyapi tvamarvAruNAdibhiH zekitha samarthobhUstathA yadApi dobhyAM zazakya tatopi tathApi yattvamatra zrI. gRha AyayithAgAstatastasmAtmayaM yayAtha prApta eva / / jahartha yacchizrayithAsthiAtha saMsvartha viprArambagthiAdithApi / tvaM yacca saMvivyayithApasasvagthiha tadgarhaya tesmi mRtyuH // 64 // 64. he gajaniha janmani yadahAya devavyAdi jaharthApatavAna yaMJcAsevyamasatsaGgAdi zidhayithArtha tathA yadagamyaM paramayAdyAgthi gato yacAbAcyaM sasvarthoktavAnyadapIDyaM mAyAdi pIDitavAnvA yacAyAcyamadhikakarAdi viprAgvariya vivaritha yAcinavAnyacAbhakSyamAdithApi bhakSitavAMzca yaccAnAcchAdyaM pracchannapIpaM saMvitryayithAcchAditavAnyaccApasasvaritha viruddhamavocastattvaM garhaya nindayaM yatamnehaM mRtyurmaraNahetu. --- - - 1 e yAmyata . 2 I 'nu zoki. 3 e zakathA . 4 I mizriya'. 5 e satvartha. 6 DI ritaha. 1 vI sabhA. 2 I bhAvanara'. 3 DI vAMgA. 4 e I 'bhiH zoki. 5ezanuta.6 I tavApi. 7 e "yiprAmAsta. 8 e hAya da. 9 e yathAma. 10 padhasatvAtha ta. 11 I tothAvA. 12 enyapI'. 13 e vAyadapI. 14 e tanvA. 15 I vAn ya. 16 e sI DItha yA. 17 e tathAcyayAma. 18 e yacca nA. 19 e pApasaM. 20 e I saMvya. 21 e diyA. 22 eI ya ta'. 23 vI tyumara'. Page #823 -------------------------------------------------------------------------- ________________ 794 vyAzrayamahAkAvye [karNarAjaH vate / mRtyukAle hi pApagahA~ kriyate / yadyaSyatra vizeSAnuktaryacchabdena nindharmanindhaM cocyate tathApi tahaha yatyuktenindyavocyate / / cha / iti "bali'' [69 ] ityAdinA nipAnyam // kSubdha / virindha / svAntaH / dhvAnta / lagnam / gliTe / phANTam / bA~? pArivRzyam / ete "kSudha[ 70 ] ityAdinA nipAtyAH // miH / patra "bhAditaH" [1] iti neda / / mimaM kudhA maMditamIryayA / pramilam pramedina / ityatra "na vA" [72 ] ityAdinA nehA // zaktam zakitam / atra "zakaH karmaNi" [ 73 ] iti vA neT // dAntaH damite / azAnta zamita / 'pUrNa pUritam / adasta adAmita / sTam pAzitaH / azchannam aacchaadit| saMjJepta AjJApitaH / ete "No dAnta" [4] isyAdinA vA nipAtyAH // vizvastayA sitA / japtA japitA / vAnta bamita / hepTA ruSitasya / tUrNam tvaritaH / saMghuSTavAk saMghuSitasvanasya / AsvAntavatI Askhanitam / abhyAnta abhyamitasya / ityatra "vasajapa" [ 75] ityAdinA vA neT // 2. 15 te / kA. 2 e hAM kraya'. 3 e teccha0. 4 e manandhaM vyocya". 5 sI DI pi gaI. 6 e bII virabdha. 7 DII svAnta / sI svAnta / dhAta / la. 8 e degntaH / dhvanta. 9 e sI 'ma / ji . 10 sI Tam / phA. 11 e DI :Ta / bA. 12 sI dam / pAripaTya / edeg. 13 e minna / a. 14 sI minna kru'. 15 e DI I mitaH / ma. 16 sI zAntaH za. 17 e pUrNA pU.18 sI ta / sphaSTaM sphAzi'. 19 DI degzita / a. 20 e DI I ditA / saM. 21 DI 'japtaH A. 22 sI pina / e'. 23 bI gau donta'. 24 I ucchRmi . 25 e bII sita / ja. 26 I 'pita / vA. 27 sI DI vAntA va. 28I ruTa ru. 29 sI 'rita / saM. 30 em / AbhyA. Page #824 -------------------------------------------------------------------------- ________________ [hai 0 4.4.81.] dazamaH srgH| 795 prahaponnanakezalomA hRpinAgrakezaloman / hRSTosmi hapino na kaH / ahRSTadenna ahapinAgradaMSTraH / atra "hRpaH' [ 76 ] ityAdinA yA neTa // apacinam / iti "apacinaH" [7] iti nipAtyaM vA / pakSe / apacAyitam // sasraSTa sasajitha / draSTa dadaziMtha / saMcaskathaM saMcaskaritha / svara / yayArtha Ayayitha / asvan / zazatha zekitha / atra 'mRjizi" [78 ] ityAdinA vega // nRjiti kim / kiti nityAniTo mA bhUt / ziyitha // aniTa ini kim // ziyitha // jahathaM / ityatra "RtaH" [79] iti neT // tRjnityAniTa ityeva / apaMsasvaritha // atrApi niSedhamicchantyeke / samvartha // Aritha / vivaritha / saMvivyayitha / Aditha / ityatraM " " [ 80 ] ityAdineT // yattuSTamAthAdadhimAhitAsthizANeSu saMcaskarimAyudhaM prAk / zuzrotha yatvaM vabhRmAdhunA taddhantuM bhavantaM vatmAntakatvam // 65 // 65. prAgyadAyudhaM vayaMma hitAsthizANeSu / ahitAsthInyeva tejohetutvAcchANA nikaSopalAstepu / Adadhima saMsthApitavantotha tathA 1 e sI dvantaM bha. 1 e sI DI mA Rpi. 2 sI I adRSTa'. 3 e bI DI dantA ha. 4 e I hRSatyA . 5 DI ityatra a. 6 sI m // amra. DIm // sra. 7 e dadRSTa. 8 edegtha yayayi. DI I degtha ya. 9 I t / azazakya. 10 vI ktha zaki. 11 sI kithaH / bha. 12 e tRjityA. 13 e parava'. 14 DI 'bApoT ni'. 15 etra vaJ / . 16 e yasAhi. sI DIyamAhi'. 17 sI dISu / Ahi. 185 degsthAta. Page #825 -------------------------------------------------------------------------- ________________ 796 vyAzrayamahAkAvye [ karNarAjaH ] saMskarima tavyApAranottejitavantazca / yenAro hatA irtyarthaH ata eva tuma zrAvitavantIta erve ca sarvatra prasiddhatvAdyatvaM zuzrotha janavArtayAzRNostadAyudhamadhunA bhavantaM hantuM vayaM vabhrama tayanto yato bhavantaM hantumantakatvaM vayaM vavRmAGgIcakrama || sunotha dudrotha sasarya na tvaM yajaglitrAva naM cocitrAnvA / tajjapo jannivadastramuJjagmivanmamotpazya madaM jaganvAn // 66 // 17 / 19 66. yadyasmAttvaM naiM susrotha mRtyubhayena nAmUtrayo na dudro ne svinno ne ca sasartha na kApi naSTa ityarthaH / naiva ca jaglivAnna kSINahapaubhUrna cocivAnvA na ca dInavacanAyuktavAn / tvaM zUra ityarthaH / tattasmAjanupastvAM prastavato mama jannibaddhAMtakamakhamujjagmivaivanmArayodyataM sattvaM pazya / kIdRksaM / madaM harSa jagavAnprAptaH / mama praharaH zUroveva tvaM ca zUrastasmAddhRSTaH sanmatprahAraM patantaM pazyetyarthaH // procyeti pAdena bhuvaM jaghanvAnsaM vaivizuSyaM ka canApi bheje / tadAzuSyaM prati vaividuSyamaJjIbulukyazca samAdhirlanaH // 67 // 67. iti pUrvoktaM procyoktvA bhayotpAdAya kopATopAtpAdena bhuvaM 1 e sI DI I na voci sI DI na bA~ci 2 sI DI 'So jinni'. sarvavi 4 e I zuSkaM ka 5 I 'dAtRzu' 6 bI 'mAccu. 7 sI 3 DI mina: 8e 'lagna // * 1 sI DI 'tyatha adeg 5 sI DI taM hetuM va 9 e hantuma. DI na zvinno. 'rthaH / statta'. 10 I na zuzrodha. 11 e 14 DI na na sa . 15 bI 17 bI I 'ddhAtuka'. 20 sI 'n / maMdaha'. * 2 I yatruSTa 3 sI DI 'to ata. 6 e vayavavRma. 4 eva sa. 7I dhRtra. 8 sItaM hetuma. yo du. 12 e tha sakhi 13 sI poMbhUna co'. I 'pana co. 16 e 18 I vanmA. 19 DI "taM saMttvaM. 21 I vAtprAptaH. 22 e 'hAra zU'. Page #826 -------------------------------------------------------------------------- ________________ [ hai0 4.4.8',.] dazamaH srgH| 797 jayanvAnha tavAnsa mura: ke canApi kApi sthAne vavizupyaM praveza bhaMje karNasya svadhyAnAcalanena vilakSaH sankApyantahita ityarthaH / samAdhilagno dhyAnasthazrulukyaMzca karNApi tahAzupyaM devadarzanaM karmAJjIyacitavAn / katham / vaividuSyaM lAbhaM prati lakSyIkRtya antarbhUnaNigoMni: sakarmakotra / yathA vyanaki padArthAn raviH / devadarzanaM viphalaM na syAditi devadarzanAdAtmanaH phalasiddhiM jJAtavAnityarthaH / / saMcaskarima // sAdyanyebhyaH / Adadhima / ityatra "" [ 81] ityA. dinA-idai // sAdivarjanaM kim / sasartha / vama / bbhRm| tuSTuma / dudrotha / zuzrotha / susrotha // jApaH // ekasvara / acivAn / jaglivAn / ityatra "ghaseka" [ 82] ityAdinA-iTa // unnagmivat / jaganvAn / jannivan / jaghanvAn / vaividuSyam / vaivizuSyam / dAhazuSyam / atra "gamahana" [ 83 ] ityAdinA veT // ivyaniTi ca dhyagye. karUpatvAdvikalpapakSepi vidRvizadRzAM vavidupyamityAMvodAharaNam // AjIt / ityatra "sicojeH" [ 84 ] itIda // lakSmILadhAvItsvaziro nRpaM cAstAvIdasAvIca mudazrupUraiH / vinAyaraMsIhuritaM nyayaMsInmudodanaMsItsavidhebhyayAsIt // 68 // 68. lakSmIH svaziro vyadhAvIdAzcaryakAritaddhairyadarzanAdakampaya1 sI DI vAma. e nvAgatavAnsu mu. 2 bI pi sthA'. 3 DI ne vi'. 4 I degstha zcalu. 5 sI kyaka. 6I dAtRzu. 7 e sI I lakSIkR. DI lakSAI kR. 8sI lasuddha. DI lazuddhi. 9e di jAta. 10I m|| zrAdya. 11eI dhanebhyaH. 12 sI DI dadima. 13 e skramityA. sI skrasityA. I rakrazrityA. 14 e T / xxx vi. 15 Idha / ja. 16 I janavAn. 17 sI svAnaM. 18 eI dAtRzu. 19e dhyaNyaika'. sI DI dhyaNaka. 20 e sAdevo'. Page #827 -------------------------------------------------------------------------- ________________ 798 byAzrayamahAkAvye [karNarAjaH] ttathA nRpaM karNamastAvIca / tathA mudazrupUraidA karNadheyAMtizayadarzanosthAnandena yezrupUgastairasAbIca snAtA ca / tathA vinAdanukUlapratikUlAntarAyAyasInivRttA / tathA duritaM kaSTaM nyayaMsIcyayatrayan / tathA mudA kRtvoda sIdudazvasIt / tathA savidhe karNasamIpabhya yAsIdabhimukhaM gA // nyadhAvIt / asAvIt / astAvIt / ityatra "dhUmsu' [ 85] ityAdineda // nyayaMsIt / vyaraMsIt / udanaMsIt / abhyayAsIt / atra "yami" [ 86] ityAdinA sica Adirida / epI ca sontaH // IzidhvamIzidhva u cedathocedIDidhva IDiyamu mAtaromum / IziSva cedIzipa IDipe cedIDiva caNDaii svapipIha kiM tvam // 69 // kiM rodipi prANihi jakSihi me dharma zvasihyadya hi mA sma rodiiH| tvaM mArtha rodaH sa ca kiM tu jakSyA gIrmA sa rodIca vRthA hyarodat // 70 // vighneT sma mAdaH svayazossa vighnairmA sAdardanyopi yadadya lkssmiiH| varaiH susaMskAramamuM pariSkarotItyathAbhASyata vetravatyA // 71 // 71. atha vetravatyA lakSmIpratIhAryA kAbhASyatoktam / kimi1 e dhvanu mA. 2 e ziSU ce'. 3 e Ditha ca. 4 e NDi dhvapi. 5 e ki tvAm // sI kiM vi // kiM. 6 ema zcasidyadya hi. 7 sI DI rodIt. 8 e 'tpramAdasveya'. 9 bI 'danyaupi. 10 bI sI DI riskaroM. 15 vIsva / ta'. 26 raimudA. 3 e yAdAraM. 4 e "danasI.' 5 e pebhyAyA. 6 e sI DI tA | nyA . 7 e sI DI 't / araM. 85 yasi . 9bI sin / A. 10 e eso. 11 sI 71 la. Page #828 -------------------------------------------------------------------------- ________________ [ hai 0. 4.4.87.] dazamaH sargaH / yAha / u he mAtaro trIyAyAH sapta mAtRdevatAzcedamuM karNa yUyamIzidhye pAlayathetyarthaH / tadezidhvaM pAlayeta / atrArthe mamAnujJetyarthaH / atha tathA he mAtarazcedamumIDidhye nirvyUDhadhairyAdiguNAvarjitatvAtguSThIDive tadveDivaM stuta / tathA he caNDi gauri tvaM cedarmumIziSe pAsiM dezass arts devi kiM kimiti tvamiha karNasya pAlane stavane ca viSaye svapipi nirudyamIbhavasi / tathA he kSme bhUdevate kiM rodipi mama bhartA karNAnena duSTamureNa bhakSyate lagna iti zokena kimityazrUNi muvasi kiM tu prANihi madbhartA vijayamAnAstItyujjIva tathA anihi svabharturabhyudayadarzanena hama / tathA he dharma hi sphuTamaca mA sma rodI: kiM 'tuM zvasihi tathA he artha tvaM mA sma gedaH kiM tu jaikSyA hasa tathA gIH sarasvatyadya mA sma rodIca hi nizcitaM vRthA nirarthakaM gIH pUrvamaraudIn / tathA he vighne vighnavinAyakAsya karNamya vinnaiH : kRtvA svayazo mA smAdo maiM vinAzayaH / atropasargA akiMcitkaratvAttatrAyaza eva kariSyantIti bhAvaH / tathAnyopi yakSarAkSasAdirapyasya vighnaiH svasyAyazo mA smAdadyadyasmAddhetoH susaMskAraM sthiravAsanamabhuM karNa lakSmIradya varaiH prasAdadAnaiH pariSkarotyalaMkarotIti // 73 10 20. 25 6.3 IziSe / Izidhve / IziSva / Izidhvam / IDiSe / IDidhve / IDiva / 28. IDidhvamM / atra "IzIGa : " [ 87 ] ityAdined // 799 . 1 ero brahmAdyAH. 2 sI brAhmAdyA:. 3 e 'yatItrA' sI DI 'yatetyatrA'. 4 bI vAstu 5 etadidhvaM 6 e munIzi. 7e 'si ca caMzIva. 8 sI DI 'dazIva. 9 sI DI ' lanasta. 10 bI tu svasi 11 e tha iM mA. 12 eroha kiM. 13 e jakSA hasA ta'. 14 bI 'rodatta / ta. 15 vI meTa'. 16 vI mA sma. 17 DI zaya / bha. 18 ega kiM. 19 e 'dhyatIti 20 e vistaiH sva.. 21 e bI svayaM. 22 e smAnadya. bI spAdArtha. sI DI 'smAdasmA'. 23 e 'lakSmIra'. 24 e vanaiH pra. 25 bI sI DI 'riskaro'. 26 e Isipva. 27 DIm / iMDiSe ITidhve / iMDiSva / iMDidhvam / a. 28 e zID 6. Page #829 -------------------------------------------------------------------------- ________________ 800 ghyAzrayamahAkAvye [ karNarAjaH] rodipi / svapipi / prANihi' / zvasihi / jakSihi / ityatra "he paJce"[8] ityAdinA-iT // aya ini kim / jaMkSyAH // mA sma rodIn / mA sma rodIH / ityatra "disyorIT" [ 89 ] itIT // di. syoriti kim / prANihi // dimAhacaryAmimninyA eva / tena rodipi // mA smAdat / mA smaadH| arodana / mA sma rodaH / atra "adacAT' [90] ityat // saMskAram / pariska(ka ?)roti / ityatra "ma" [ 91 ] ityAdinA ssada // devI sitajyotirupaskRtenopamkurvatI dyAmanupaskRtaM tam / nRpaM prasannA rabhasAdupaskurvANAMnupaskAramidaM vA~pe // 72 // 72. devI lakSmIgnupaskAraM vAkyAdhyAhArarahitaM yathA syAdevamidaM vakSyamANaM vabhApe / kITaksatI / prasannAta evAnupaskRtaM rAgadvepAdivikArarahitaM taM nRpaM karNaM rabhasAdautsukyenopaskurvANA putralAbhavareNa vizeSayantI / ata evaM smitajyotirUpaskRtena smitasya prasAdodbhavahasitasya jyotiSAM kAntInAmupaskRtena samudAyena kRtvA dyAM vyomopaskurvatsalaMkurvatI // cAmupaskurvatI / jyotirupaskRtane / tamupaskurvANA / anupaskRtam / anupaskAram / atra "upAd" [ 92 ] ityAdinA ssaiT // 1e DIpaku. 2e bhasmAI'. 3 pa NAmupa'. 4 e bhASeH / . 1 ehi / svasi. 2e mavyaca. 3 sI DI 'caka i. 4 bI jakSyA / / . 5e rodIt / I. 6 e 'tsiAstasyA edeg. 7 e sI "Si // sA smA. 8 vI skAra / 10. 5 e devI la. 10 e ra byAkyA . 11 etsukono. 12 bI sI DI ca smi. 13 DI tasya. 14 e tasma pra. 15 sI 'paskA. 16 sInA smaTa, 17 e ssa i|| tu. . Page #830 -------------------------------------------------------------------------- ________________ [ hai0 4.4.95. ] dazamaH sargaH / tuSTAsmyupaskIrya lunAmi teSaM mA bhUtyatiskIrNamataH paraM te / yadapyupaskIrNamihopasargastaste tapaH pratyuta dIpitaM hi // 73 // E 73. he rAjannasmyahaM tuSTA satI te tavAghaM kaSTamupaskIrya vikSipya lunAmi / atazcAtosmAddinAtparaM pazcAtte pratiskIrNaM hiMsAnubandhI vineTkRto trizlepo mA bhUt / yadapyupasagavaneTRtopadravakartRkemupaskIrNaM hiMsAnubandhI vikSepa iha sthAnebhUttena parIkSAnirvAhazANabhUte nopaskIrNena tairupasaMgaiH kartRbhirhi sphuTaM pratyuta vizeSeNa te tapo dIpitamujvAlitam // upaskIrya lunAmi / ityatra " kiro lavane" [ 93 ] iti ssada // pratiskIrNam / upaskIrNam / atra "pratezca vadhe" [ 94 ] iti" ssada // apaskirante zvaviSkarokSANaH kSetrapAlAcyutazaMkarANAm / prastumpati svagiMgavIM ca vatso yatrAstu tatrApyahatA tavAjJA ||74 || > 801 74. tatrApi svargepi tavAjJAhatA matprasAdAdaskhalitAstu / yatra svarge kSetrapAlAcyutazaMkarANAm / ajJAtaH zvAzvaH kukkuraH / triSkiraH pakSI | arthAdruDotra / ukSA vRSabhaiH / dvandve te vAhanAnyarpeski - rante vikSipantIti sAmAnyArthaH / vizeSastvayam / zvA AzrayArthI san vilikhya bhasma vikSipati / viSkirI bhakSyArthI san vilikhyA - 1 DI 'paskArya 2 sI tepamA 3 e 'viSkaro. sI DI biskaro . m / prastu 4 DI 1 evAyaM ka 2 esmAdvinA 3 e yadiSyu 4 sI 'vikRto'. DI 'vikRto. 5 e karNika 6 e sI 'skIrNi hiM. 7 e sargeka. 8 e pratyata. sIDI 'nAti / 6. 10sI 'tiSkIrNa / u. 11sI 'ti sma // a. 12e kukkuraH. sI kukura:. DI kurkuraH. 13 ebhaH / thIdete. 14 e parikara. 15 e mAnyarthaH . 16 e liSyati sma. sI 'lipya bha. 17 bI viSkaro. 18 e sI DI makSArthI. 101 Page #831 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] skaraM vikSipati / ukSA hRSTaH san vilikhya taTaM vikSipati tathA yatra ca vatsaH svargigavIM kAmadhenuM prastumpatyuttuNDayati / payaHpAnAyodha AghAtapUrvaM leDhItyarthaH // prastumpatigaurapi mAstu dezaH prastumpako nandatu tedya vatsa | mA siJca muJcAdya samAdhimudrAmumbhAmi yattenyadabhIpsitaM vA // 75 // 802 75. he vatsa putra te gaurapi dhenurapi vRSopi vA prakRSTastumpati - hiMsA yasya sa prastumpatirmAstu / tathA tava dezazca pragatastumposmAt kaci prastumpakaH paracakropadravAdirahitaH sannandatu / ata evAdya samAdhimudrAM yoganirodhaM mA sizva mA vardhayetyarthaH / kiM tu mudhva / vA yadvA yattenyatsvargepyaskhalitAjJAbhavanAderapItaradabhIpsitaM samAdhimudrAyA amokSaliGgenAbhilaSitamasti tadapyumbhAmi pUrayAmi / / 1 zumbhannadRmphansudhayeva TraeNmphangumphannu hArAnvacanairajambhaH / Arambharandhonmuditotha lakSmIM sa reghuSImArabhateti notum // 76 // 76. athaivaMbhaNanAnantaraM sa karNo redhuSIM saMsiddhAM phaladAnonmukhImityarthaH / lakSmImiti vakSyamANarItyA notuM stotumArabhata / kIdRksan / ajambho maithunarahito brahmacArItyarthaH / ata evArambharandhonmu I * * tigara. 2e stumyako 3 e te va DI tela va 4 DI tRphangu0. 6 e dhomuditoSa la 7 enottum. 1 5 DI nairaMja. 1 bI vikSapa.. 2 e degti viSkiro bhakSArthI sanvilikhyAvaskaraM vikSipati u. 3 bI vikSapa 4 e sI 'gavI kA'. 5 DI 'kRSTA stu. 6 e 'stuntirmA 7 bI "gataH stu.. 8 e 'rahi: sa. 9 erodha mA. 10 e 'lapata. 11 e caivama 12 entarasaMsa. 13 e bakSmamA 14e nottuM sto. 15 DI bhava / kI. Page #832 -------------------------------------------------------------------------- ________________ [ hai 0 4.4.95. ] dazamaH sargaH / 803 ditaH kAryasya saMsiddhayA dRSTota eva cAhamphaMstapodhyA nAdinAklizyamAnota eva ca zumbhaJ zobhamAnota eva ca sudhayA tRmphannivAta evaM ce vacanaiH kRtvA hArAniva rAjJotihRtvena vacasAM smitasitatvAtsusaMbaddhatvAcca muktAkalApAnitra gumphan pranan // AraMbha AlaMmbhyapazUna nAlambhayanpuro yaH karuNAM labhantIm / tvAmacituM tena yazAMsi lambhaM lambhaM vibholambhyupalambhyasiddhiH 3 / / 77 / / 77. he vibho svAmini yastvAmacitumArebhe / kIdRksan / purastAttavAprata AlambhyaM pazUnvadhyAMzchAgAdipazUnanAlambhayannahiMsan / yataH kiMbhUtAM tvAm / karuNAM labhantIM prApnuvatIm / tena puMsA kartrA yazAMsi lambhaM lambhamupalambhyasiddhiH prazasya kAryaniSpattiralambhi prAptA // E amUpalambhAM matimatra lAbhaM lAbhaM taivAlAbhi padArcanaM yaiH / prAlambhi nAtmA hi kaliM pralambhaM pralambhamebhiH sazivopalambhaiH / / 78 / / yairnarairasUpalambhAM duHprA (duSprA)pAM marti zAnaM lAbhaM lAbhamatra jagati tava padAMcanamailAbhi / sajJAnairyaistvatpAdapUjA prAptetyarthaH / e 1e Ambhapa. 2 bI 'lambha1deg 3 e 'tritaM te. 4 DI 'bhaM navA. 5 e tabAlA. 6 eM pralimbhaM. 7 bI labhaM pra. 8 e pralimbha. 1 DI 'ditokli N. 2 e tRphanni. 3 bI vA tRpyaMnnivAta. 4 sI DI va va 5 e canaiH. 6 DI 'saMbaMddha 7e mukkAka. 8 e bI sI I grathan. 9e tathA. 10 bI 'lambhapa. 11 eva 12 bI matI prA. 14 bI vantIm. 15 e bI sI DI 'lamyasi 17 DI 'rairaMsU. 18 sI lAbhama . 19 sI DI degti nava. 21 e "lApa / sa 22 I degtyartha / edeg. zUnyaMdhyAM 13 I 16 bI nippatti 20 e dArthana. Page #833 -------------------------------------------------------------------------- ________________ 804 vyAzrayamahAkAvye [ karNarAjaH ] bhirnaraiH kaliM pApayugaM pralambhaM pralambhamabhIkSNaM vavayitvA hi sphuTamAtmA na prAlambhi paramapuruSArthamokSaprApaNena na vaJcitaH / kiMbhUtaiH / sazivopalambhaiH paramAtmadarzanayuktaiH / te paramajJAninaH santaH siddhA ityarthaH // apaskirante zvakaviSkirokSANaH / atra "apAt" [ 95] ityAdinA spaT // bikira / ityatra "vo vickiro vA" [ 96 ] iti vA sT nipAtyaH // prastumpati vatsaH svagiMgavIm / atra "prAt 0" [ 97] ityAdinA spaT // anye tu prAtparasya tumpatizabdasya gavyabhidheye ssaDAdiH syAt / prastuMmpattigauH / tumpatidhAtostu ssad na syAditi manyante // eke tu prAttumpateH kapItyabhinte / kapi hiMsAyAM ke paryAye vA kapi samAsAnta iti ca vyAcakSate / prastumpati rvetsaH svargigavIm | dugdhakSAraNAyodhasi hinamnItyarthaH / prastumpakaH // 15 nandatu / ityatra "uditaH " [ 98 ] ityAdinA nontaH // muJca / siJca / tRmphan / adRmphan / gumphan / zumbhan / umbhAmi / ityatra 1 " mucAdi " [ 99 ] ityAdinA nontaH // ajambhaH / bhanna "jabhaH svare " [ 100 ] iti nontaH // randha / ityatra "radha" [101] ityAdinA nontaH // iTi tu parokSAyAM 22 23 reSuSIm / atra nasya luk // bhArambha / ityantra '"rama" [102] ityAdinA naiH // aparokSAzavIti kim / Areme | Arabhata // 0 O 5 e 1 DI ra puSA. 2 I taiH / 1deg 3 I 6 e sI DI Skiro. 7e sadbhi inA. 8 e svagiMga, DI svargaga. 12 sI DI 'stu na. 13 bI 1 1 I kabhyaryA. 15 sI DI 'ti 9 stuti 10 I 'tigauH / tu. 11e 'tossa rambhe / 14e kanyaryA. sI katyaryA. myA. 16 e vatstA sva. 17 DI ntaH // muMJca. 18 e tRphat / bhadeg 19 e umAtya. sI DI umbhan / i. 20 e atajabhasva. 22 eredhuMSI 23 e sI DI bI / ma 24 e naH kSAyA re. 21 DI // svapa viSkaro. 4 bI apItyA . Page #834 -------------------------------------------------------------------------- ________________ 05 [hai0 4.4.108] dazamaH srgH| anAlambhayan / ityatra "labhaH" [ 103] iti naH // labheH parasmaipadasyApya. bhidhAnAlabhantImiti kecit // Alemadhya / ityatraM "ADo yi" [ 104 ] iti naH // upalambhya / ityatra "upAtstutI' [ 105] iti naH // alAbhi almbhi| lAbhaM lAbham lambhaM lmbhm| ityatra "niruNamovA"[106] iti vA naH // khal / asUpalambhAm / ghaJ / uplmbhaiH||ni| praalmbhi| pralambhaM pralambham / atra "upasargAt" [107 ] ityAdinA naH // abhaktibhAnAM tvamihAtidurlambhatonidurlambha RnaM bravImi / bhaktAtmanAM cAtimulambhatonimulambha vyAspadamasyajasram // 79 // 79. he prabho ahamRtaM satyaM bravImi / kiM tadityAha / iha bhuvyabhaktibhAjAmabhaktAnAM tvamatidurlambhatopyatizayaduHprA(duSprA)pyAdapi vastunotidurlambhA tathA RddhyAspadamaNimAdimaharDInAM sthAnamasi tvaM bhaktAtmanAM cAtisulambhatopyatisulaimbhA // khala / atisulmbhtH| atidurlambhataH // ghaJ / atisulmmaa| atidurlammA / ityatra "suduryaH" [ 108] iti naH // 1 e jA tami. 2 e kabhaM bravImi / bha'. 3 bI sumbhaMto'. 45deglama . 1 DI syAbhi'. 2 bI dhAnnAla'. 3 e bhantaH / mi. 4 bI DI. lamma / .. 5 sI tra upA. 6 bI lambha / I. 7 e pAsutau. 8 InaH ||laa. 9 e lAbha lAbha la. 10 bI labhaM labham / . 11 etritya likhNa'. 12e 'mbhAH // . sI DI 'mbhA // . 13 sI DI upAla'. 14 DI lammeH / / . 15 e lambhiH / pra. 16 bI bhi / khNam / pra. 17 sI DI tyAnA. 18 I mi / kita'. 19 e ta ityAha / duha bhu. 20 e tirAjAmAma. 216 thAspa. 22 e sI DI labhA / / . 23 e durlabhya . Page #835 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] , naMSTrIM ca meGkIM ca yadAmbudhau tvAM sraSTApi ne draSTumalaM teMdA hi / dRSTaM nisRSTaM jagatopi dausthyaM spaSTuM vimaSTI tatra kaH kalAM tat // 80 // 3 80. sraSTApyAstAmanyo jano brahmapi yadA nAle na samarthobhUn / kiM krtum| tvAM draSTum / kiMbhUtAM satIm / naMSTrIM ca RpizApena jagato / nazyantIM ca / tathAmbudhau maGgIM ca majjantIM ca / tadA hi sphuTaM jagatopi sakalavizvasyApi nisRSTaM svAbhAvikaM dausthyaM dAridryaM dRSTam / abdhimathanAtpUrvaM kila durvAsomuninAtyAdareNa dattAyAM santAnakarpu - SpamAlAyAmindreNairAvaNakumbhasthale kSepeNAvajJAtAyAM kruddhena zIpa datto yathA lakSmIgarveNaivamavajJeti niHzrIkaM jagadbhUyAditi / tato lakSmIsaau tathA nilInoM yathA sraSTApi na draSTuM zakitA jargecAtiduHsthamAsIditi purANam / tattasmAttava kailI mAhAtmyaM spaSTuM jJAtuM ko vimaSTa vimRzati / ahaM lakSmImAhAtmyaM jJAsyAmIti cintAmapi na kopi karotItyarthaH // 19 spaSTAstramAmraSTa RtaM ca zAstraM sraptA girInvArinidhIMza sartA / astvagnicidvA yajamAna audAsInyaM bhavatyA yadi tanmudhaitat // 81 // 23 24 81. anaM dhanopArjanIthaM cApAdi zastraM spaSTI svavidyAnaipuNena 806 1 sI I naMSTrI ca. 2 bI maGkI ca. 3 bI na dRSTuM. 4 e tathA hi. 5 sIDI spaSTasa. 6 I. 0zva sraptA / 7 e dvA jayama / . 1I jhAdi ya. DII kI ma5 8 santAna. 9 12 e lakSmI ga. 16 bI 'lAM mahA. 10 bI 'nArthe cA. 23 sI puSpena. 2 sI DI 'laM sadeg. 3 e sI DI TrIM kradeg 4 esI bI 'caM draSTa'. bI puSkamA . 6 e dRSTA azvima. I 'sAmu 10 11 e zApAda. 15 I 'smAce ka. 18 e bI spaSTuM jJA. 198 mI ci. 22 bI TAvi DI I 'TAstravi. na gRhI . sI DI 'svalakSe. 14 e 'gatvAti'. 13 e nA. 17 I 'tmyaM spraSTuM jJa. 21 sI spaSTAH stvavideg DI puNyena. 24 I * Page #836 -------------------------------------------------------------------------- ________________ [ hai0 4.4.115. ] dazamaH sargaH / grahItA narostu / RtaM satyaM zAstraM zabdezAstrAdyAmraSTA ca yathAvasthitArthAvagamena vicArayitA vA narostu | udyamitvAgirIn rohaNAdizailAn sraptA vA gantA vA narostu | vArinidhInsapta ca gantA vAstu | yajamAnognicidvA dhanavRddhihetuyAgasya kArayitA vAstu / paraM yadi bhavatyA audAsInyamupekSAnArAdhitatvenAle spaSTA (STrA ) dipu cennAnukUlAsItyarthaH / tattathaitadastrasparzanAdi sudhA viphalam // 10 naMSTrIm / atra " nazo truTi" [ 109 ] iti naH // 12 13 maGgIm / atra " : sa:" [ 110] iti sasya naM: // 807 sraSTA / draSTum / atra "a: sRji" [ 111] ityAdinA-aH / aMkitIti kirm / nisRSTam / dRSTam // spraSTA spaSrhum / AmraSTA vimarza / khaptA sapta / ityetra " spRza" [ 112 ] ityAdinAM vA-bhaH // agnicit / ityatra " hrasvasya " [ 113 ] ityAdinoM tontaH // yajamAnaH / atra "ato ma Ane" [ 114 ] iti maH // audAsInyam / atra " AsInaH " [ 115] ityAMsInazabdo nipAtyaH // vacaH sudhAmmudgirati nvakIrNaM mukhaM caM pUrtenduruci jihIrSu | popUryate kaustubhatAM nakhazrIH ziSTaH karauM svardumapallavatvam ||82|| 1 ekIrNa mu. 2 e ca mUrte. 3 e ruci ji. 3 bI 'thAsthi 4 e sI 'dhInsupta'. 7 vI 'tata'. I tadetattada 8 pa 1 sI zAyA 2 ebdazabdazA 5 e nAsvapra'. 6 sI 'aspRSTA'. tadavaspa. 9 di sudhA. 10 I degTi naH 11 bI masje za iti zasya 12 e je: za. 13 e degti zasya maH // 14 e sI DI naH // spraSTA. 15 e atI16 sI DI m / sR. 17 I m / draSTa. 18 sI DI dRza.19 bI 'nA aH. 20 sI nA notaH // ya. DI nA nontaH 21 bI 'tyAzIna. Page #837 -------------------------------------------------------------------------- ________________ 808 vyAzrayamahAkAvye [karNarAjaH] iyaM viziSTAzipadanjavAse tavAryazIH kAmagavItvamAzIH / akrUtamakSmApinapAdametadgajendrayAnaM didivatpayAtam / / 83 / / kiM krUyyate vA vinipevyase tvaM sahodaraiH kIrtinasevanairnu / mUrdhA praNiste ghanaghAtyavighno dAnIya epopi janastavAhI // 4 // 82-84. he anjavAse lakSmi akIrNaM saMvaddhaM te vacastuSTAsmItyAdigIrAhlAdakatvAtsudhI nvamRtamivodvirati kSarati tathA te mukhaM pUrtendumaciM paripUrNacandralakSmI jihIrSu pUrNendutulyaM mukhamityarthaH / tathA nakhazrIratyAraktatvAdiguNaiH kaustubhatAM kaustubhamaNitvamAtmana: popUryatetyartha poSayati / tathA karau mArdavAdiguNaiH svardumapallavatvaM pArijAtakizalayatAM svasya ziSTo vadataH / tathAryAnpuNyavataH zAsti vattayAryazIH / puNyapAtreSu bhavantItyarthaH / iyaM pratyakSA viziSTA sAdhitavizeSakAryAzIrastu tatrApyahatA tavAjJetyAdinoktapUrva maGgalazaMsanaM kAmagavItvaM sarvakAryasAdhakatvAtsvasya kAmadhenutAmaziSadavocat / tathaitatpratyakSamataM niHzabdamakSmApitapAdamakampitAMhi prayAtaM matsamIpebhigamanaM kartR gajendrayAnamairAvaNagatiM didivajitavat / vA yadvA kiM krUyyate vacaH sudhAmudritItyAdi kimityucyte| upamAnopameyatoktyA yadvacanAdeH sakAzAdbhedo mayokta: soyukta evetyarthaH / yato nu zaGke kIrtitasevanairvacanAdivyAjena jJApitasevaiH sahodaraiH sudhAdibhireva sAkSAttvaM sevyase sarvasahodarepUtkRSTatvAdAzrIyase / na tu te sudhAdi. tulyaM vacanAdi kiMcidastItyarthaH / sudhendukaustubhakhardumapallavakAmadhenu1 sI DI tathArya. 2 e vinaSe'. 3 bI gistai gha. 46 hI // a. 1 e kIrNa saM. 2 e mIdi. 3 e dhAM tRmRIdhAM tvamR. 4 I vodgara'. 5e te sukhaM. 6 e sI lakSmI ji. 7 I mAtmAnaH. 8 DI pAhate ta'. 9 bI pUrvama. 10I laMzaM. 11 DI vanjita. 12 e sI DI do nayo'. 13 e dira'. Page #838 -------------------------------------------------------------------------- ________________ [hai0 4.4.122.] dazamaH sargaH 1 809 1 gajendrA andherutpannatvAlakSmyAH sahodarA iti / atazcaiSopi mallakSaNo janastatrAMhI mUrdhnA praNista cumbati namatItyarthaH / yetaH kIdRkU | ghanailohaghanairghAtyA hantuM zakyA vighnA niSputratvAdyantarAyA yasya saH kRcchrotAryavighna ityarthaH / tathA dIyate yasmai sa dAnIyaH prasAdadAnayogyaH // 12 akIrNam // Giti / girati / atre "RtAM kitI" [116] itIra // 1 14 bahuvacanaM lAkSaNikasyApi parigrahArtham / jihIrSu // 3E pUrta | popUryate / atra "bhoyAdur" [ 117 ] ityura // Ta aGi / aziSet // kiti vyaJjane / ziSTaH / viziSTA / ityatra "IsAsa:" [118 ] ityAdinA-I // AryazIH / bhanna "kkau" [ 119] itIkha // aashiiH| bhanra "bhAGaH" [ 120 ] itIs // akSmApita | akrtam / didivat / ityatrai "thvo: " [121] ityAdinA yavayorluk // yavarjanaM kirme / knUyyate / viniSevyase // vyaJjana iti kim / sevanaiH // kIrtita / ityatrai "kRtaH kIrtiH " [ 122 ] iti kIrta // 1 27 2829 SoDazaH pAdaH samAptaH * 13 I baluva 1 I abdharu. 2 e lakSmyA sadeg sI lakSmA sa 3I bhI parNa". 4 este yukti. bI 'ste spRzati nadeg. 5 e yatA kI. 6 e sI 'nIya pradeg 7 e varNa // Di. 8 e giriti, 9 putra RtantitI'. 10 sI tIra / badeg. 11 DI 'ra / va. 12 e tIrA / va 14 I jijihI. 15 I 'rtam / po. DI ryate / adeg 10 eva / viti 10 vI me / viziSTA / ziSTaH / ideg. 19 sI DI izAsaH I : sA. 20 e din i N. 21 I ham // AryasI / a N. 22 sI va / di. 23 pa tra ghoH 6. 24 e m / nkayya N. 25 etra kRtaH 26 e bI sI I kIrtta // DI kI No 27 sI SoDaH pA. 28 sI pAdasa. 29 I daH // . 16 102 Page #839 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] vedavatya / ityatra "Atuma:" [1] ityAdinA pratyayaH kRt // ayadi 5 riti kim / praNiste // dAnIyaH / atra "bahulam " [ 2 ] ityuktAdarthAdanyatrApi kRt // tvannandanasyAsya purApi mAtarna nyUnamaheduresti kiMcit / yatkRSTapacyAnnamayI dharitrI bhidelimaM bhaGguradhairyamAram ||85 // 85. he arhazchidure pApacchedike mAtastvannandanasya mallakSaNasya purApi sAkSAttvadAzIrdAnAtpUrvamapi na kiMcinyUnamasti / yadyasmAsvatyai sAdapratApamAtrAdapi pRthvI kRSTapacyAni kRSThe svayaM pekAnyannAni prAcuyeNa prAdhAnyena vA yasyAM "asmin " [7.3.2] iti mayaTi kRSTapacyAznamayyasti / tathAramarisamUho bhaGguradhairya svayaMvizIryamANadhairyamata eva bhidelimaM svayameva vidIryamANamAste // 810 1213 nandanasya / ityatra "kartari" [3] iti kartari kRt // 14. bhakura / chidure / bhidelimam / kRSTapacya / ityanna "vyApye"" [ 4 ] ityA RE dinA ghurakekimau pratyayau kRSTapacyazabdeva karmakartari syuH // 1 hasti sI hasvidu'. 2 e pazcAtra N. 3 "kisura". midili. 4 e 1 DIpustake samAse - 'ghanaghAtya ityatra kArakaM kRteti samAsaH'. 2e bAta / 6. 3 e 'dinAH pra. 4 bI tyAderideg 5 DI pustake samAse- 'praNista ityatra kRtsaMhAryA nisanikSeti NatvavikalpaH syAtsa tu na'. 6 bI hacchidu sI 'hasthidu. 7 bI pratApaprasA'. sI 'tprasmAtvatprasA'. 8 eyaM nya 9 sI DI panyAnya'. 10 e svarye vi0. 11 sI DI 'Namasti // 12 sI terI ka. 13 e ririti. bIra kRt i. 14 e sI DI 'dura / bhi. 15 e bdasya ka. 16 sI risku // DI 'riskuH // . Page #840 -------------------------------------------------------------------------- ________________ [hai.5.1.5.] dazamaH srgH| 811 dhatsejarya rucyamavyadhyabhavye vAstavyA cenmesi citte tadAnIm / janya ramyaM manunA janyaramyApAtyAplAvyasphotinApAtyamake // 86 // 86. avyadhyeSu muniSu bhavyA rakSakatvena pradhAnA yadvAvyathyA nirbhayA ca sA bhavyA ca he avyadhyabhavye lakSmi cettvaM rucyaM manojJamajaryamAryasaMgataM dhatse tathA cenme citte vAstavyA vasantyasi bhavasi tadAnIM sUnunA janyamutpattavyaM tathAGke mamotsaGge pAtyaM patanIyaM ramyaM ca kUrcAkarSaNAdinA krIDanIyaM ca / kiMbhUtena satA / janyA jAyamAnA ramyA manoharApAtyAgacchantyAplAvyocchalantI sphAtivRddhiryasyai tena tvatprasAdAtputrasyotpativRddhizca stAdityarthaH / zAlinI chandaH // gAndhAragaryajanageyayazobhirAplA nyAzena vatsa bhavatastanayena bhavyam / lakSmIriti pravacanIya toktyupasthA nIyA jagatmavacanIyaguNA tirobhUt // 87 // 87. lakSmIstirobhUn / kIdRzI / toktayaH satyavacanAnyupasthAnIyAArAdhikA yasyAH saa| yadvA toktibhirupsthaaniiyaaraadhyaa| tathA jagatAM pravacanIyAH kIrtanIyA guNA yasyAH sA / tathA pravacanIyA badantI satI / kimityAha / he vatsa bhavatastanayena bhvymutpttvym| 1bI serjayaM ru. 25 vyasaraphA. 3 sI sphATinA. 4 eyayana. 59 bhisaplAnyAzaina. 6 e yeyena. 7 sI yokyu. 11 kakSo pra. 2 bI gate dha'. 3 e tathIke samo'. 4 sI 'mAnyA ra. 59 sa. 65 bI tivRddhi. 7 ezva tAdi. 8 elinI cha', Page #841 -------------------------------------------------------------------------- ________________ khyAzrayamahAkAvye [karNarAjaH] kIdRzA / gAndhArasya tRtIyagrAmasya geyo gAtA yo jano devalokastenaiva gAndhArasya geyatvAttena geyAni yAni yazAMsi taiH kRtvAplAnyAzena pUraNIyadikeneti // ajayam / iti "saMgatejaryam" [5] iti nipAtyam // rudhyam / agyathya / vaastvyaa| ete "rucya" [6] ityAdinA kartari nipAyoH // bhavye / geya / janya / ramya / aapaasy| [A?]plAvya / ityete "bhagya" [ 0] balbAdinA kartari kA nipAtyAH / pakSe / tanayena bhanyam / janageya / sUnunA janyam / ramyam / ApAtyam / mAlAgyAzena // pravacanIyopasthAnIyAzabdau "pravacanIyAdayaH" [ 0] iti kartari vA nipAtyau // pakSe / pravacanIyaguNA // tatpuruSe / atonyupasthAnIyA / vasantatilakA chandaH / AzliSTairdayitAM nabhodhizayitaiH khaM yAnamadhyAsitailakSmI zazvadanUSitarmudamupAruDhastvarAmAsthitaiH / puSpalepamiSAttadAmarajanairArUDhahA~ nRpaH kiMzliSTaH kimurpAsitodhizayitaH kiM vAtha vaakssitH||48|| 88. tadA lakSmyA varapradAnakAla ArUDha Azrito harSo yena sa ArUDhaharSo nRpaH karNaH puMSpakSepamiSAtkusumavarSavyAjAdaimaraiH kiM liSTo 1 vI zasvada. 2 e pAstadA'. 3 e ponnRpaH. 4 e pAzito. 1 bI sIDI "ni ya0. 2 bI DI dikkene'. 3 e DII stanya / e. 49 tyAH // sanye. 5 e ramyA / pA. 6bIra ni. 7 sI DI na. 8 sIsIkhApanI. 9e ponRpaH. 10 vI puppho. 11 e nareH. Page #842 -------------------------------------------------------------------------- ________________ [ hai0 5.1.9.] dazamaH sargaH / 813 mitrairiva snehAtirekAdAliGgitaH / kiM vopAsito bAndhavairiva sadA samIpAvasthAnena sevita: / kiM vAdhizayitaH paricitalokairiva sukhavArtAlApenAzritaH / atha vAnUSitaH preSyairivonugamanAdinAnusRtaH / kiMbhUtairdayitamAzriSThaiH sabhAryairityarthaH / tathA nabhodhizayitairAzritaistathA svaM yAnaM vimAnamadhyAsitaistathA lakSmIM zrIdevIM zazvadanUSitairarnusRtaistathAmudamupArUDhairAzritaistathA tvarAmautsukyamAsthitairAzritaiH / zArdUlavikrIDitaM chandaH // avibhaktacittaiH sujanairupasthito jananIvijAtairvvanujIrNa kalmaSaH / sa vijAta urvyAM pravibhakta unnatiM na taponujIrNaH prakRto ne ca smayam // 89 // 89. sa karNaH sujanaiH purapradhAnalokairupasthito vardhApanakasUcakavastrAdyupaDhaukanenAzritaH / kiMbhUtaiH / sadbhiH / jananIvijAtairnu / ekamotrA prasUtairiva sahodarairivAvibhaktacittairmithobhinnamanobhiH / yataH kIdRk saH / urvyAmunnatimabhyudayaM vibhakto vibhAgena sthApitavAn / Ikkuta ityAha / yata unnatiM putralAbhaivararUpamabhyudayaM vijAtaH prasUtaH / IdRzopi kuta ityAha / yato nu jIrNa lakSmIprasAdena kSayaM nItaM kalmaSaM 15 96 1 e na visma 1 e vAbhUSi 2 e 'bAmuga 'gADideg 5 zriyitaitathA * 'rNaH svaja' 8 e 'nInujA 10 bI 'zritaH. sI DI nubhRtaH 4 e 6 cha 'numRte'. bI 'nuzritai'. esI DI 9e mAtrona. 10 cha 'bhyaputra. 11 sI e Ikuta. 12 vI dRkuta. 13 emaputralAbhava 14 e sI n / dRkruta jAta pra. 15 evaM kazmuSaM nipudeg 16 sI SaM nipu Page #843 -------------------------------------------------------------------------- ________________ 814 vyAzrayamahAkAvye [karNarAjaH] niHpu(nippu)tratvarUpaM pApaM yena saH / IdRzopi kuta ityAha / yatastapo nAnujIrNaH sAtvikatvAttapaH prApya na kSINastathA mahApurupatvAtsmayaM lakSmIsAkSAtkaraNAdgarva na prakRto na kartumArabdhavAn / yopi tapo nAnujIrNaH smayaM ca na prakRtota evAnujIrNakalmaSo nipApo muniH syAtsopi sujanestapaHprabhAvAnivartitavairatvAjanIvijAtairivAvibhaktacittaiH sadbhiH sevyata unnatiM prarbhAvanAM vijAta: sannunaitimurtyA vibhajatItyukti: / sudantaM chandaH / syau sjau ge: sudantam / / prakRtotsavaiH sonugato mudaM gatairamRtaM nu pItairvinipIta IkSaNaiH / rucirAsitaH kuJjarapRSTha AsitaH sadanaM prayAtobhyanuyAtavAsavaH // 9 // 90. sa karNaH sadanaM rAjabhavanaM pryaatH| kIhaksan / mudaM gataiISTairataH prakRtaH kartumArabdha utsavo nagarazobhAdimaho yaistaiH paurairanugatastathAmRtaM nu pItaiH svasvAmidarzanAnandena sudhAM pItairivekSaNairvini. pItaH saharSa dRSTastathA kuJjarapRSTha AsitaH sthitastathA ruciramAsitamAsanabandho yasya sota 'eAbhyanuyAtavAsavonukRtendraH // bhATaiirdayitAm nRpaH siSTaH / namodhizayitaH nRpodhizayitaH / tvarAmAsthitaiH upasthitaH sH| yAnamadhyAsitaiH nRpa upAsitaH / lakSmImapitaiH 19degvaiH sAnu'. 1eNa: syatvi. 25 NApUrva. 3 e yoti ta. 4 e jIrNaHka. 5 e 'namaivi. 6e degbhAvinA jA. 7e tamu. 8 etiH / muda. 9e ga: muda.10 ekarNa sa. 11 bIrata eva prakRtaH praka. 12 bI dimaho. 13 e "hodaya'. 14 bI taiH sukhA. 155 'nAtidena mudhA. 16 eSa du. 175 eDAnu. 18 sI DI vAnu. 195 zayaiH nR. 20 vI yita: nR'. 21 eyitaH / nRpoSizayitA / la. 21 e mabhUSi. Page #844 -------------------------------------------------------------------------- ________________ [hai. 5.1.11.] dazamaH srgH| 815 nRponUpitaH / unnati vijAtaH jananIvijAtaiH / mudamupArUDhaH aaruuddhhrssH| tapo nAnujIrNaH anujIrNakalmapaH / unnati pravibhaktaH avibhaktacittaiH / atra "sipa' [9] ityAdinA kartari vA ktaH // mayaM na prakRtaH prakRtotsavaiH / atra "Arambhe"[10] iti kartari vA ktH|| gatvartha / mudaM gataH sonugataH / sadanaM prayAtaH abhyanuyAtavAsavaH // akarmaka / AsitaH rucirAsitaH // piba / amRnaM pItaiH sa vinipItaH / atra "gatyartha" [1] ityAdinA to vA kartari / // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddha hemacandrAbhidhAnazabdAnuzAsanadyAzrayavRttau dazamaH sargaH // 1 sI DI ziSya i. 2 e sI riktaH. 3 bI 'tyarthaH / mu. 49 gate so'. 5e atyanu. 6 bI sita / ru. 7bI pIta / ma. e 'tariH / / Page #845 -------------------------------------------------------------------------- Page #846 -------------------------------------------------------------------------- _