________________
३३८
व्याश्रयमहाकाव्ये
[मूलराजः]
लघुमुवा इत्यर्थः । कानासिक्यः कुत्सितनासाः । पिशाच्यो दुष्टव्यन्तर्गभेदाः । अन्वयुाहारिमनुजग्मुः । पिशाच्यो हि नृमांसप्रियत्वा. दनुयान्त्यो महारिष्टाय स्युरिति ग्राहारेरिदं महारिष्टमभूदित्यर्थः । एवमग्रेप्यरिष्टभावना स्वयं ज्ञेया ॥ चेलुहलदन्त्य ओनुदन्ताः करिकर्णाः कपिकर्ण्य उक्षशृङ्गयः । मृगशृङ्गा रासभाङ्गय उष्ट्रागा राक्षस्योसृपिपासयाजौ॥ ६०॥
६०. स्पष्टम् । किं तु । चेलुहारिसैन्येन सह चलिताः ॥ अहिगाव्यगगात्रं ऋश्यकण्ठोत्कण्ठीहलचिबुकातिदीर्घजिही । कृशगण्डादीर्घजिहऋक्षीमुख्योतुमुखाः प्रेत्य आविरासन् ॥६१॥
६१. स्पष्टम् । किं तु । अगगात्रा गिरिमहाकाया । अत्र "ऋति हस्त्रो वा" [१.२२] इति हस्खः । कृशगण्डा चुटितगल्ला प्रेत्यो दुष्टव्यन्तरीभेदाः ॥ सूर्पनखा दात्रनख्यभात्कालमुखा वज्रणखा मुताश्च तत्र । ऋजुपुच्छा दीर्घपुच्छयथान्या मणिपुच्छी विषपुच्छयपि त्वराभाक्
॥६२॥ ६२. तत्र वासु पूर्वोक्तासु प्रेतीषु मध्ये सूर्पनखा दात्रनखी च प्रेती नृपलरक्वेच्छया त्वराभाक्सत्यभात् । तथा कालमुखावजणखाल्ये प्रेत्यौ तत्सुताश्च ऋजुपुच्छादयः प्रेत्यस्त्वराभाजः सत्योभान् । अथापी समुच्चये । मणिः पुच्छेस्या मणिपुच्छी । विषं पुच्छेस्या विषपुच्छी ॥ १बी श्य. २ ए सी टी. जिहीः । .
१ एबीसीडी नाशाः। पि. २ एसी डी गछाः । प्रे.३५ सीवोंका प्रे'. डी वॉकरें. ४ ए सी °ध्ये शूर्प. ५डी खाख्यो में.