________________
है. २.४.३८. चतुर्थः सर्गः ।
३३९ नभसि कवरपुच्छय आशुचिल्यः शरपुच्छयोन्वहिभिःसुपर्णपक्ष्यः गोपुच्छी तां च शशंसुः समरक्रीती राजिनेन्दनेन ॥ ६३ ॥
६३. नभसि व्योनि वर्तमानाश्चियः शम्बलीति प्रसिद्धा: शकुनयो गोरिव पुच्छं यस्यास्तां गोपुच्छी गोपुच्छाकृतिपृष्ठानीका तां पाहारिसत्कां च शशंसुः । कीदृशीम् । राजिनन्दनेन मूलराजेन कर्नाशु शीघ्रं समरेण क्रीयते स्म या ताम् । एतां चमू मूलराजो रणेन हैनिष्यतीति रक्तपिशितेच्छासूचकेन नभोवस्थानेन सूचयामासुरित्यर्थः । किंभूताः । कबरं कर्बुरं कुटिलं वा पुच्छं यासां तास्तथाहिभिर्भक्षणार्थ गृहीतैः सः कृत्वा शरः पुच्छे यास ताः शरपुच्छ्यो नु । तथा सुपर्णो गरुडस्तत्पक्षाविव वर्णवर्णों पक्षौ यासां ताः ॥
अपलियः पलिताः । अनसिनयः [क्री] असिता । इत्यत्र "क" [३५] इत्यादिना वा डीस्तस्य कादेशश्च ॥
सुकेश्यः सुकेशा । इत्यत्र "असहन"[३८] इत्यादिना वा डीः ॥ असहनन्चिपमानपूर्वपदादिति किम् । सहकेशाः । अकेशाः । विद्यमानकेशाः ॥ अक्रोडादिभ्य इति किम् । वोपरतिक्रोडाः ॥
अविकारोद्रवं मूत प्राणिस्थं स्वाङ्गमुच्यते ।
युतं च प्राणिनस्तत्तविभं च प्रतिमादिषु । इति च स्वाम् ॥ अधिकार इति किम् । अपशोफाः ॥ अवमिति किम् । विकफाः ॥ मूर्तमिति किम् । सुवेगाः ॥ प्राणिस्थमिति किम् । दीर्घमुखायां
१५ बी सी डी क्रीन्ती रा.२ ए सी नन्दिने ।
१५ सी गोच्छी. २ सी डी तिपुच्छानी' ३ डी हरिभ्य'. ४ ए सी डी भूता क. ५ ए सी डी सां ता श. ६ बी क्यः । अप. ७ ए सी डी वा डीः । मु. ८ सी केश्यत्य. ९ सी कोडा ॥. १० ए सी च्युचं त प्रा.