________________
३४० ब्याश्रयमहाकाव्ये
[मूलराजः] पदव्याम् ॥ व्युतं च प्राणिनखदिति किमर्थम् । अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् । अविकेश्या । ऋक्षकेशयापट्या ॥ तन्निभं च प्रतिमादिग्विति किमर्थम् । प्राणिस्थसहशादपि पूर्वोक्ताद्यथा स्यात् । ऊर्ध्वमुखीम् । अधोमुखां छायाम् ॥ अस्वाङ्गपूर्वपदादेवेच्छन्त्येके । नाभिमुखा [:] ॥
कानासिक्यः तुङ्गनासिकाः । लम्बोदेयः कृशोदराः । लम्बोष्टयः उन्नतोष्ठाः । पृथुजयः काजवाः । हलदन्त्यः भोतुदन्ताः । कपिकर्ण्यः करिकर्णाः । उक्षशृङ्गयः मृगशृङ्गाः । रासमाङ्गयः उष्ट्राङ्गाः । अहिगात्री अगगात्रा । उत्कण्ठी । ऋश्यकण्टा । इत्यत्र "नासिकोदर" [३९] इत्यादिना वा डीः ॥ पूर्वेण सिद्धे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुखराभ्यामोष्ठादिभ्य एव संयोगोपान्तेभ्यः स्थानान्येभ्यस्तेन हलचिबुकेत्यादौ बहुखरात्कृशगण्डेत्यादौ च संयोगोपान्त्यान स्यात् ॥ केचित्तु दीर्घजिह्नशब्दादपीच्छन्ति । दीर्घजिहीं दीर्घजिता ॥
दावनखी सूर्पनखा । ऋक्षीमुखी ओतुमुखा । मन्त्र "नख" [४०] इत्या. दिना घाडीः। अनानीति किम् । वज्रणखा । कालमुखा ॥
दीर्घपुच्छी ऋजुपुच्छा । इत्यत्र “पुच्छात्" [१] इति वा डीः ॥
कबरपुच्छंयः । मणिपुच्छी । विषपुच्छी। शरच्छयः । इत्यत्र "कबर" [४२] इत्यादिना डीः ॥
सुपर्णपक्ष्यः । गोपुच्छीम् । इत्यत्र “पक्षाच" [३] इत्यादिना की। समरक्रीतीम् । इत्यत्र "फ्रीतात्" [४४] इत्यादिना हीः ॥
१ ए सी डी °क्ता यथा'. २ ए बी सी ऊईमु. ३ बीदराः । ४ बी गात्रीः अ. ५ ए सी डी कस्यक. ६ डी पान्त्येभ्यः. ७ ए सी कृशैग'. ८ सी ही । दा. ९ डी डी: । सुप. १० वी च्छ्य । म. ११ ए सी च्छी। श. १२ ए सी पुच्छः । ३.