________________
[ है० ४.३.९२. ]
नवमः सर्गः ।
७४९
शृण्वत्यवात्सीदिति राशि चिन्तासौ मे दिदीयानधृतिर्दिदीये । नाल्यः पपुंस्त्वामवितास्मि कर्णः कष्टे हहाँ तस्थिथ चेत्यथाहृत्
॥ १६७ ॥
१६७. शुण्वति पूर्वोक्तमाकर्णयति राज्ञि कर्ण इत्येवंविधा चिन्तावात्सीदुवास | चिन्तामेवाह । असौ मयणल्ला दिदीयाना मद्वियोगेन क्षीणा धृतिः स्वास्थ्यं यस्याः सा तथा सती मे मदर्थं दिदीये क्षीणा । अथैवं चिन्तानन्तरं मयणल्लामा हच्चावदच । कथमित्याह । हे मयणले | हहा खेदे । त्वं कष्ठे दुःखे तस्थिथ स्थितवती । परमाल्यः सख्यस्त्वां न पपुर्नररक्षुरधुनाहं कर्णस्त्वामवितास्मि रक्षिष्यामीति । इन्द्रवज्रा छन्दः ॥ पाणि ते व्यतिले नतभ्रु गुरवो यत्त्वामदुर्मे ततो ग्लेयानूपजनस्त्वदिच्छुरखिलो ग्लायाच्च दिव्यो जनः । धेयास्त्वं महिषीपदं मैम रतिं देया विहेयास्त्रपां निष्पेया मधुपर्कमित्यभिदधत्तां पर्यणैपीनृपः ॥ १६८ ॥ १६८. नृपः कर्णस्तां पर्यणैषीत् । कीदृक्सन् । अभिदधद्वदन् । किमित्याह । हे नतभ्रु यद्यस्मात्ते गुरवः पितरस्त्वां मे मह्यमदुस्ततस्तस्मादहं ते पौणिं व्यतिले विनिमयेन गृह्णामि । ततस्त्वत्पाणिग्रहणानन्तरं त्वदिच्छुरखिलो भूपजनो ग्लेयात्क्षीणहर्षो भूयात्तथा त्वदिच्छुदिव्यो जनो देवोघो ग्लायाच्च । तथा त्वं मधुपके दना संयुक्तं मधु निष्पेयाः । विवाहकाले हि वधूवरौ मधुपर्क पिबत इत्याचारः । मत्पत्नी भूया इत्यर्थः । तथा महिषीपदं पट्टराज्ञीपदवीं धेया धार्या१ बी निप्पेया.
Ε
वाम २ हा वस्थि° ३ ए मग र° ४ ए देवा वि° ५ए निष्फेया.
·
२ एष्टे व ३ ए रक्षता ४ए गुरुवः. ५ ए ७ ए तस्त्व.
८ईपर्क द.
•
१ ए 'हृत् । अवदस्व क.
णि व्य° ६ सी डी विनम°
•