________________
ब्याश्रयमहाकाव्ये
[कर्णराजः]
स्तथा त्रपां रतिकाले लजां विहेयास्त्यज्या अत एव रैतिं सुखं देया इति । शार्दूलविक्रीडितं छन्दः ।। गेयासं गीता सुमत्रेण मेयासं स्थेयासं चाग्रेवसेयासंमंहः । अभ्यागाचत्राथेति जेगीयमानं बन्धूनां स्वणं कुङ्कुमापीतपोर्षिण
॥१६९ ॥ १६९. अथेत्यारम्भे । अथ विवाहारम्भकाले वन्धूनां वधूवरस्वजनानां स्त्रैणं तत्रोद्वाहस्थानेभ्यागात् । कीदृग्जेगीयमानमत्यर्थं गायद्वर्दद्वा । किमित्याह । हे वधूवरौ वां युवामहं गीतैर्विवाहोचितगानैर्गेयासं गायानि । तथाहं सुसूत्रेण सुष्टु कुमारिकांकर्तितत्वात्रुटितत्वादिशास्त्रो.
गुणोपेतत्वाच्छोभनं यत्सूत्रं तेन कृत्वा मेयासं पुतणं क्रियासमित्यर्थः । तथाहम लवणोत्तारणाद्यर्थ युवयोः पुरः स्थेयासं तहि महश्च. क्षुर्दोषाधुद्भवं पापं कष्टमित्यर्थः । अवसे यासं लवाद्युत्तारणेनान्तं नयेयमिति । तथावृत्त्या व्याख्याने जेगीयमानं कुटिलं गच्छत्सलीलगामीत्यर्थः । तथा कुङ्कमेनापीता आरक्ताः पणियो घुटिकाधोभागा अपि यस्य तत्कुङ्कमपिजरितसर्वाङ्गमित्यर्थः । एतेनास्याविधवत्वोक्तिः । वैश्वदेवी छन्दः ।
१. मेषासं. २ सी समहं । अ. ३ई मंह । अ. ४ ए भभ्यगात्तथे MK पाणिः ॥. पाणि ।.
१५ पा र. २ बी सी डी यास्त्याज्या. ३ बी रतिसु. ४ई वरवधूव. ५ए निमित्त गा. ६ई दत् । कि. ए दद्य कि. ७ ए वधौव. ८९ महंगी . ९ ए संगीया'. सी °सं गेया. १० ई काकीतितत्वात् त्रुटित्वादि. ११ ए दिशोस्रो'. १२५ 'गुणापे. १३ ए पुखणं. सी पुस्वणं. १४ ए 'माचक्षु. १५ वी सी णादुत्ता. १६ ई गीअमा'. १७ई गामित्य'. १८ ए पणयो. १९ई विधिवत्वोक्तिः. २० ई वी छ ।