________________
[ है० ४.३.९२.]
नवमः सर्गः।
७५१
तेष्टीयेते तो स्म पेपीयमानौ दृष्ट्यान्योन्यं धाम देधीयमानौ' । देदीयन्तेर्थानमेमीप्यमानान्माप्ताश्वाचारोनसे पीयर्माणाः ॥१७॥
१७०. धामोद्वाहसंबन्धोत्थं श्रीविशेष देधीयमानावत्यर्थ बिभ्रतौ तौ वधूवरौ तेष्ठीयेते स्मात्यर्थं स्थितौ । कीदृशौ सन्तौ । दृष्टया कृत्वा. न्योन्यं पेपीयमानावत्यर्थं पिबन्तौ । तारामेलकं कुर्वाणावित्यर्थः । तथाना वधूवरयोः प्रत्ययिताः स्वजना अमेमीप्यमानानत्यर्थमसंख्यान
र्थान्द्रव्याणि दंदीयन्ते स्मात्यर्थमन्योन्यं वितेहर्यत आचागन्दानादीनि विवाहकर्माण्यसेपीयमाणा अत्यर्थमविनाशयन्तः । शालिनी छन्दः॥ जेहीयन्ते ये मदं नैव येद्रीन्मोमायन्तेङ्गैर ही गजांस्तान् । चौलुक्यः संबन्धिर्भिीयमानानादायाथामीयमानांश्चचोल
॥१७१ ॥ १७१. अथ विवाहविध्यनन्तरं चौलुक्यः कर्णश्चचाल । किं कृत्वामीयमानॉनप्रतिदीयमानांस्तां संवन्धिभिः श्वशुरचर्यलोकेंर्दीयमानांस्तान् गजानादाय ये मदं नैव जेहीयन्ते नात्यर्थ परिहरन्ति न कदापि मदरहिता इत्यर्थः । तथा येहीनैश्चत्वारिंशद्वर्पत्वेन परिपूर्णैरङ्गैः कृत्वाद्रीन्मामायन्तेत्यर्थ मिमते येद्रिप्रमाणाङ्गा इत्यर्थः ॥ अमीयमानैरविषीयमाणैनिधीयमानैः पथि पौरलाजैः। आस्थीयमानः स नवोढवध्वा तया सहोचैर्निजहर्नामागात
॥१७२ ॥. १७२. स कर्णस्तया नवोढवध्या सहोचैरुन्नतं निजहर्म्यमागात् । कीहक्सन् । पौरलाजै गेराक्षतैः पथ्यास्थीयमान आश्रीयमाणः । किं
१एनौ । दिदी . २ ए निमे'. ३ ई रानसे'. ४ ए बीसी'माणा ॥. ५ए 'न्मानाय. ६ ए नैगजां. ७ ए लुक्य सं.८ ए भिदीय. ९ ए चालः ॥ भ.
१ सी धोत्थश्री'. २ बी यिता स्व'. ३ ए सं. ४ एख्यामा . ५ डी 'नान्प्र. ६ ई थाxoयहीनैश्च. ७ ए वर्गलो . सी वर्गलो. ८ सी डी ये गजा मो. ९ बी सी डी गरिकाक्ष.