________________
३५० याप्रयमहाकाव्ये
[ मूलराजः] लौहित्यायन्यपेहि सांशित्यायनि कात्यायिन्ययि त्वरस्व । शाकल्यायन्ययस्व गौकक्ष्यायणि गौकक्ष्यासुतेपसर्प ॥ ७८ ॥ आवठ्यापुत्रि पूर्णमावळ्यायनि कौरव्यायणि ब्रजेति । अनुवनमिह यात्युवाच भीता माण्डूकायन्यासुरायणी च ॥७९॥
७८,७९. कण्ठ्ये । किं तु । लोहित-संशित-कत-शकल-गोकक्षअवटा ऋषिभेदास्तेषामपत्यानि वृद्धानि त्रियो गर्गादित्वाद् [६.१. ४२] यनि लौहित्यायन्यादय ऋषिपुत्र्यो गौकक्ष्यायाः सुता एवमावट्यापुत्री तासां संबोधनानि । अयस्व गच्छ । अपसर्पापसर । कौरव्यायणि कुरोः क्षत्रियस्यापत्य खि "कुर्वादेर्व्यः" [६.१. ९९] इति "दुनादि " [६.१.११७] इत्यादिना वा म्यः । अनुवनं वनस्य समीप इह पाहारौ याति सति भीता सती माण्डूकायनी मण्डूकस्य द्विजस्यापत्यं स्त्री "पीला" [६.१. ६८.] इत्यादिना । आसुरायणी चासुरस्यबेरपत्यं स्त्री च बाहादित्वाद् [६.१. ३२] हम । इति पूर्वोत्तमुवाच ॥
__ लौहित्यायनि । सांशियायनि । कात्यायनि । शाकल्यायनि । मन "लोहितादि" [१८] इत्यादिना डीडीयन् चान्तः ॥
गौकक्ष्यायणि गौकक्ष्या । भावव्यायनि आवया । मत्र "पावटाद्वा" [१९] इति वा डी यन् चान्तः ।
फौरन्यायणि । माण्ड्कापनी। आसुरायणी । इत्यत्र “ौरम्य." [0] इ. त्यादिना कीडीयन् चान्तः।
१५ सी टी यति लौ. २५ बी सी डी खान्या'. ३ ए सी डी या सु. ४बीता गौकक्ष्यामृता ए. ५ बी डी पत्यं लि. ६ ए सी वा ग्यः ।। ७ बी ' । अमु. ८ ए सी "दित्यादि. ९ डी लोहि. १० ए सी डी 'मापिनि ।. ११ ए सी कक्षा । आ. १२ डी 'न्तः ॥ सौत'.