________________
है. १.४.६५.] चतुर्थः सर्गः।
३४९ सूर्याणी सूर्या । इस्यत्र "सूर्याद" [३५] इत्यादिना वा हीरान् चान्तः ॥ देवतायामिति किम् । सूरी।
यवानी । यवनान्या । अरण्यानीः । हिमानी । इत्यत्र "यव" [१५] इत्या. दिना डीरान् चान्तः ॥ आर्याणी क्षत्रियाण्यभीः किं शुभचातुर्यात्क्षत्रिया किमार्या । इत्यूहांचक आत्मसैन्ये धृतवात्सीवात्स्यायनीपतिः सः ॥ ७७ ॥
७७. वत्सस्यरपत्यं वृद्धं स्त्री वात्सी । एवं वात्स्यायनी तस्याः पतिर्भर्ता वात्स्यायनीपतिः । द्वन्दे धृतो बन्दीकृतौ वात्सीवात्स्यायनीपती येन स तथा स पाहारिरात्मसैन्य इत्यूहांचक्रे वितर्कितवान् । किमित्याह । अभीनिर्भया पराक्रमिण्यार्याणी प्रेक्षापूर्वकारिणी वणिगा. दिजाति: खी किं क्षत्रियाणी क्षत्रियजातिः स्त्री वर्तते भीरुत्वादेवमाशङ्का । क्षत्रियाणी घभी: स्यात् । तथा क्षत्रिया क्षत्रियजातिः स्त्री शुभचातुर्याच्छुभं परिणामे हितं यश्चातुर्य पर्यालोचितकारित्वं तस्माद्धेतोः किमार्या वणिगादिजाति: स्वीति । प्राहारिः खसैन्य आर्या अपि पराक्रमिणीः क्षत्रिया अपि प्रेक्षापूर्वकारिणीः पश्यन्मत्सैन्ये खियोपि बुद्धिपराक्रमपात्राण्यतः केनाप्यहं न जैय्य इति स्वचिचे परिभावितवानित्यर्थः ॥
आर्याणी · आर्या । क्षत्रियाणी क्षत्रिया । इत्यत्र "आर्यक्षत्रियाहा" [१६] इति वा डीरान् चान्तः ॥ अथवयोगेयं विधिः ॥ वासी वात्स्यायनी । इत्यत्र "यन" [१७] इत्यादिना डीयिन् चान्तो वा ॥
१५ सी स्यानी
१बी मीनिर्भ. २ सी णीक्षा'. ३ बी भीकत्वा. ४ बी मिणी क्ष. ५ ए सी जज्य . ६ सी यांक्षणीः । बा. सी बात्साय.