________________
३४८ व्याश्रयमहाकाव्ये
[मूलराजः] सूर्यातनयातटे हिमानीशीतयवानीतृप्तदन्तिदानैः । यवनान्या लेखयन्प्रशस्ति न्वेषोरण्यानीः क्षणाल्ललझे ॥६॥
७६. एष प्राहारिररण्यानीमहारण्यानि क्षणाल्ललझे । कीडक्सन् । महद्धिमं हिमानी तया यच्छीतं शीतस्पर्शस्तेन दग्धत्वाद्या यवानी दुष्टो यवस्तेन तृप्ता ये दन्तिनस्तेषां यानि दानानि मदास्तैः कर्तृभिर्यवनानामियं लिपिर्यवनानी । उक्तार्थत्वात् "तस्येदम्" [६.३. १६०.] इत्यण्न । तया देशभेदलिप्या कृत्वा प्रशस्तिं वर्णनाकाव्यमर्थात्वस्य लेखयन्नु । क । सूर्यस्य भार्या सूर्या राज्ञीदेवी वस्यास्तनया सुराष्टेषु प्रसिद्धा भद्राख्या नदी तत्तटे । मषीमेचकानां करिमदानां लिप्यनुकारेण भद्रातटे पातेनाहो प्राहारेदिग्गजानुकारिणो गजा अहो प्राहारेः सैन्यसामग्रीत्यादिप्रशंसाहेतुत्वादेवमुत्प्रेक्षा ।
मनाम्याम् मनाय्याम् मनुः । इत्यत्र "मनोरौ च वा" [११] इति जा हीरौदैवान्तादेशौ ॥
वरुणानी । इन्द्राण्याम् । रुद्राणी । भवान्याम् । शर्वाणी । सुडानी । इत्यत्र "वरुणेन्द्र" [३२] इत्यादिना डीरान् चान्तादेशः ॥ कश्विरवाहिताश्यानी बणिजानीत्यादावपीच्छति ।।
मातुलानी । मातुली ॥ धुनादित्वाण्णत्वाभावे । आचार्यानी । रामाचाया। पार्थोपाध्यायानी । उपाध्याय्याः । इत्यत्र "मातुला' [६३] इत्यादिना कीरान् चान्तः ॥ भन्थे तु मातुलायाः ॥ आचार्ये । उपाध्याया। इस्यपीच्छन्ति सदय कीरपि विकल्पनीयः ॥ १एसी प्यानी क्ष.
१ए सी यपच्छी . २ ए सी स्तै क. ३ बी र्यवानान्या यव'. ४ ए सी पीस्तस्या'. ५ बी रेणोज्वले म.६ बीरे दिग्ग'. ७ बी म् । सर्वा'. ८ सी डी ध्यायाः ।. ९ सी डी °चार्याये । '.