________________
[है० २.४.६०.] चतुर्थः सर्गः। कृतानां वणिजान्यादीनां प्रचण्डैनिःश्वासैरहृष्यत्तथारिष्टसंसूचकत्वात्तदा प्रचण्डीभूतैरपि वातैरहृष्यदित्यर्थः ।। रामाचााः स याज्ञवल्क्योपाध्याय्या अभिमन्युमातुलायाः। आयतनान्यावभञ्ज पार्थोपाध्यायानीपुत्ररोषणो यान् ॥ ७४ ॥
७४. स प्राहारिर्यान्सनायतनानि प्रासादान्बभन्न पातितवान् । कासाम् । रामस्य परशुरामस्याचार्य: शंभुस्तस्य भार्या रामाचार्या गौरी तस्याः । तथा यज्ञवल्कस्यापत्यं वृद्धं गर्गादित्वाद् [ ६. १.४२] यषि याज्ञवल्क्यः स्मृतिकारस्तस्योपाध्यायो रविस्तस्य भार्या याज्ञवल्क्योपाध्यायी राज्ञीदेवी तस्याः । तथाभिमन्युरर्जुनसुतस्तस्य मा. तुला लक्ष्मीबलाच्युतयोर्भगिन्या अर्जुनपन्याः सुभद्राया अपत्यत्वेन हरे गिनेयत्वात्तस्याश्च । यत: पार्थोर्जुनस्तस्योपाध्यायो द्रोणाचार्यस्तस्य भार्या पार्थोपाध्यायानी कृपी तस्याः पुत्रोश्वत्थामा तद्वद्रोषणोतिकोपनः॥ प्रासादान्पातयन्स नोपाध्यायाचार्ये मन्यते स्म दृप्तः। सूरीतनयोजसोस्य किं वा सूर्याणीसूनोश्व मान्यमस्ति ॥७५॥
७५. दृप्तत्वात्स पाहारिः प्रासादान्देवगृहाणि पातयन्सन्नुपाध्यायाचार्य देवायतनभङ्गो दुरन्त इत्युपदेशिके स्वस्य पाठकव्याख्यातृभायें न मन्यते स्म तदुपदेशावगणनेनावगणितवान् । वा यद्वा । अस्य प्रा. हारेः सूर्यस्य भार्या सूर्याणी राहीदेवी तस्याः सूनोश्च यमस्य च किं मान्यं गणनीयमस्ति । यतः सूर्यस्य भार्या मानुषी कुन्ती सूरी तस्यास्तनयः कर्णस्तस्येवोजो बलं यस्य तस्य कर्णस्येवं दुर्नयत्वाल्लो. कामाथिबलस्येत्ययः॥ १५ सी बल्कोपा.
-
१बी पाटित.२ बी या यश'. ३५ बी सी क्ष्मी बला°४ ए सी देवीः त. ५सी स्ति यरं स. डीस्ति याः सू. ६ एसी वदुर्णस्येव दु. ७५सी वालोक'.