________________
३४६
द्याश्रयमहाकाव्ये
[मूलराजः]
मनुरिन्द्राण्यां मुदा मनाव्या वरुणानी च मृडान्यथो मनाय्याम् । शर्वाणीशस्तदा भवान्यां रुद्राणीशे चास्य रिष्टमाख्यत् ॥ ७२ ॥
७२. तदा रिष्टभवनकालस्य ग्राहारे रिष्टं जातावेकवचनम् । अशुभसूचकोत्पातान्मनुमन्वृषेर्भार्या मुद्दा दानववधसंभावनोद्भूतेन हर्षेण हेतुनेन्द्राण्यामिन्द्रभार्यायामाख्यवदन् । तथा मनान्यां मनुभार्यायां वरुणानी च वरुणभार्या च मुदाख्यन् । अथो तथा मृडानी मृडभार्या गौरी मनाय्यां मुदात्यत् । तथा शर्वाणीशः शंभुर्भवान्यां गौर्या मुदाख्यत् । रुद्राणी च गौरी चेशे शंभो मुदाख्यत् । स्त्रियो हि जातिप्रत्ययेन दंपती च स्नेहानुबन्धेन हर्षवार्ता मिथः प्रायेणाख्यान्ति । अनया च देवताभिररिष्टोक्त्यारिष्टानां सत्यभावित्वोक्तिः ॥ धृतवणिजानीयुताहिताम्यान्याचार्यानीश्वासर्वत्प्रचण्डैः । पवनैर्मुमुदे स मातुलानीदुहिपतिर्हरिमातुलीशतुल्यः ॥ ७३ ॥
७३. मातुलस्य भार्या मातुलानी तस्या दुहिता पुत्री तस्याः पतिभर्ता । यदि भवति तदा सौराष्ट्रग्वश्यं मातुलानीपुत्र्येव परिणीयत इति देशाचारः । स पाहारिः पवनैर्वातैः कृत्वा मुमुदे । किंभूतैः । धृता मार्गे देशपुरादिभङ्गन बन्दीकृता वणिजानीयुता वणिग्भार्यासहिता या आहितान्यान्याचार्यान्योग्निहोतृभार्या आचार्यभार्याश्च तासां ये वासा दुःखाहीर्घसंतप्ता निश्वासास्तद्वत्प्रचण्डैरत्यन्तमुष्णत्वादीर्घत्वाच रौद्रैरपि । यतः कीदृक् । हरेविष्णोर्मातुल: कंसो देवकीभ्रातृत्वात्तस्य मार्या हरिमातुली जीवयशा लौकिकमतेस्तिस्वस्त्याख्ये द्वे भायें तयोशो मर्ता कंस एव दैत्यत्वात्तत्तुल्यः । प्राहारिर्यथा दैत्यत्वात्तदा बन्दी१बी सी तामान्या'. २ ए सी वप्रचण्डै । ३ ए सी हितप. १बी दा अरि. २ ए सी डी नीव. ३ सी या सर्वा'. ४ ए ता: पु. ५ सी वश्ये मा. ६ ए सी पुत्रेव. ७ डी 'चार्या . ८ सी मस्ति '.