________________
[है० २.४.६०. ]
चतुर्थः सर्गः ।
३४५
बासी फेल्या । इत्यत्र “असंभस्त्रा” [ ५७ ] इत्यादिना ङीः ॥ समादिप्रतिषेधः किम् । संफलाम् । भस्नाफलया । अजिनफला । एकफैले ॥ एकानेच्छन्त्येके । शणफलाः । पिण्डफला ॥
दर्भमूली । इत्यत्र “अनमो मूलात् ” [ ५८ ] इति ङीः । अनत्र इति किम् | अमूला: ॥
श्रेष्ठीगोपालिकाकुसीदायीकु सितायीहृद्दृषाकपायीम् । गृनुर्मेने न तान्यरिष्टान्यग्नायीपूतक्रताय्यरिः सः ॥ ७१ ॥
७१. स प्राहारिदोंर्मदात्तानि पूर्वोक्तान्यरिष्टान्यशुभसूचकानुत्पातान्न मेनेवज्ञातवान् । कीटके । प्रष्ठोप्रग ऋषिर्वा तस्य भार्या प्रष्ठी । गोपालको बल्लव ऋषिर्वा तस्य भार्या गोपालिका । कुसीदकुसितौ ऋषी तयोर्भार्ये कुसीदायी कुसितायी च द्वन्द्वे ता हरति शीलभ्रंशार्थमपहेरति य: सः । तथा वृषाकपार्थी वृषाकपेर्विष्णोर्भार्या लक्ष्मीं गृधुरिच्छुः । तथाग्नेर्भार्याग्नायी स्वाहा पूतक्रतोर्ऋत्विजो भार्या पूतक्रतायी द्वन्द्वे तयोररिः ॥
प्रष्ठी । इत्यत्र “भ्रवाद्” [५९] इत्यादिना ङीः ॥ अपालकान्तादिति किम् । गोपालिका ॥
११
पूतक्रतायी । वृषाकपायीम् । अप्रायी । कुसिताथी । कुसीदायी । इत्वत्र “धूतक्रतु" [६०] इत्यादिना डीरेकान्तादेशः ॥
१ बी पृष्ठी.
१ एसी डी 'फला । ६. ४ ए सी मेदेव. ५ ए सी 'क् 'भ्रंशा". ८ बी सार्थ ११ ए सी बी । म
१२
T
२ ए सी फलै । ए.
1
। पृष्ठो.
९ ए सी
वी मद्मयी 1.
६ ए सी इति.
र्या पृष्ठी ।. १० ए सी
३ ए सी
दार्त्तानि.
७ ए सी 'ष्णो माय.