________________
३४४
व्याश्रयमहाकाव्ये
[ मूलराजः]
प्लवगी। दृपलीः । इत्यत्र "जाते:०" [५४] इत्यादिना डीः । जातरिति किम् । तीजलाः । अयान्तति किन् । क्षत्रियाः ॥ नित्यस्त्रीवजनं किम् । यूकाः ॥ शूद्रवर्जनं किम् । शूद्राः ॥
क्षणपाकी । आखुकर्णी । शालपर्णी । गोवाली । इत्यत्र पाककर्ण" [५५] इत्यादिना डीः ॥ शतपुष्पां जिष्णुशङ्खपुष्पी पाकपुष्पां जयंदां च काण्डपुष्पाम् । सत्पुप्पां प्रान्तपुष्पयामा वासीफल्या सार्धमेकपुष्पाम् ॥ ६९ ॥ भनाफलया समं जयिन्या पिण्डफलैकफले च संफलां च । अजिनफलादर्भमूल्यमूलाः सशणफला अदइन्पतन्त्य उल्काः ७०
६९. ७०. स्पष्टे । किं तु । शतपुष्पादीनां निरुक्ति: स्वयं ज्ञेया । जिष्णुर्जयनशीला या शङ्खपुष्पी ताम् । जयदामिति सर्वेषु द्वितीयान्तेषु पदेषु योज्यम् । प्रान्तपुष्पयामा सह । जयिन्या विजयवत्या भनाफलया । सह शणफलया वर्तन्ते यास्ताः । अजिनफलादर्भमूल्यमूला इत्यत्र द्वन्द्वः । शतपुष्पाद्याः शणफलान्ता: सर्वा एता जयकारिण्य ओषध्योत एव जिष्णु जयदां जयिन्येति विशेषणानि कासांचिदुक्तानि । यासु चैवं विशेषणं नास्ति तासु स्वयमभ्यूह्यम् । उल्कापातो जयदौषधिदाहश्च द्वावप्यरिष्टे ।
शपुष्पीम् । इत्यत्र "असत्काण्ड" [५६] इत्यादिना डीः ॥ सदादिप्रतिषेधः किम् । सत्पुष्पाम् । काण्डपुष्पाम् । प्रान्तपुष्पया । शतपुष्पाम् । एकपुष्पाम् । प्राक्पुष्पाम् ॥
१ ए यदा च. सी यदा चं का'. २ ए सी पुष्पा । म.
१५ सी 'ताजला. २ सी यावेति'. ३ बी शालिप. ४ ए सी यादु चै'. ५ सी .